९. चम्पेय्यक्खन्धकम्
कस्सपगोत्तभिक्खुवत्थुकथा
३८०. चम्पेय्यक्खन्धके – गग्गराय पोक्खरणिया तीरेति गग्गरानामिकाय इत्थिया कारितपोक्खरणिया तीरे। तन्तिबद्धोति तस्मिं आवासे कत्तब्बतातन्तिपटिबद्धो। उस्सुक्कम्पि अकासि यागुयातिआदीसु मनुस्सेहि आगन्तुकेसु आगतेसु आचिक्खेय्याथाति वुत्तट्ठानेयेव उस्सुक्कं कातुं वट्टति; न अवुत्तट्ठाने। गच्छ त्वं भिक्खूति सत्था तस्स भिक्खुनो तत्थेव सेनासनं सप्पायन्ति अद्दस, तेनेवमाह।
३८२. अधम्मेन वग्गकम्मं करोन्तीतिआदीनं परतो पाळियंयेव नानाकरणं आगमिस्सति।
३८५. अञ्ञत्रापि धम्मा कम्मं करोन्तीति अञ्ञत्रापि धम्मं कम्मं करोन्ति, अयमेव वा पाठो। भूतेन वत्थुना कतं धम्मेन कतं नाम होति, तथा न करोन्तीति अत्थो। अञ्ञत्रापि विनया कम्मं, अञ्ञत्रापि सत्थुसासना कम्मन्ति एतेसुपि एसेव नयो। एत्थ पन विनयोति चोदना च सारणा च। सत्थुसासनन्ति ञत्तिसम्पदा अनुस्सावनसम्पदा च; ताहि विना कम्मं करोन्तीति अत्थो। पटिकुट्ठकतन्ति पटिकुट्ठञ्चेव कतञ्च; यं अञ्ञेसु पटिक्कोसन्तेसु कतं तं पटिकुट्ठञ्चेव होति कतञ्च; तादिसम्पि कम्मं करोन्तीति अत्थो।
३८७. छयिमानि भिक्खवे कम्मानि अधम्मकम्मन्तिआदीसु पन ‘‘धम्मो’’ति पाळिया अधिवचनम्। तस्मा यं यथावुत्ताय पाळिया न करियति, तं अधम्मकम्मन्ति वेदितब्बम्। अयमेत्थ सङ्खेपो, वित्थारो पन पाळियंयेव आगतो। सो च खो ञत्तिदुतियञत्तिचतुत्थकम्मानंयेव वसेन। यस्मा पन ञत्तिकम्मे ञत्तिदुतियञत्तिचतुत्थेसु विय हापनं वा अञ्ञथा करणं वा नत्थि, अपलोकनकम्मञ्च सावेत्वाव करियति, तस्मा तानि पाळियं न दस्सितानि, तेसं सब्बेसम्पि कम्मानं विनिच्छयं परतो वण्णयिस्साम।
चतुवग्गकरणादिकथा
३८८. इदानि यदिदं छट्ठं धम्मेन समग्गकम्मं नाम, तं येहि सङ्घेहि कातब्बं, तेसं पभेदं दस्सेतुं ‘‘पञ्च सङ्घा’’तिआदि वुत्तम्। कम्मप्पत्तोति कम्मं पत्तो, कम्मयुत्तो कम्मारहो; न किञ्चि कम्मं कातुं नारहतीति अत्थो।
३८९. चतुवग्गकरणञ्चे भिक्खवे कम्मं भिक्खुनिचतुत्थोतिआदि परिसतो कम्मविपत्तिदस्सनत्थं वुत्तम्। तत्थ उक्खित्तकग्गहणेन कम्मनानासंवासको गहितो, नानासंवासकग्गहणेन लद्धिनानासंवासको। नानासीमाय ठितचतुत्थोति सीमन्तरिकाय वा बहिसीमाय वा हत्थपासे ठितेनापि सद्धिं चतुवग्गो हुत्वाति अत्थो।
३९३. पारिवासिकचतुत्थोतिआदि परिवासादिकम्मानंयेव परिसतो विपत्तिदस्सनत्थं वुत्तं, तेसं विनिच्छयं परतो वण्णयिस्साम।
३९४. एकच्चस्स भिक्खवे सङ्घमज्झे पटिक्कोसना रुहतीतिआदि पटिकुट्ठकतकम्मस्स कुप्पाकुप्पभावदस्सनत्थं वुत्तम्। पकतत्तस्साति अविपन्नसीलस्स पाराजिकं अनज्झापन्नस्स। आनन्तरिकस्साति अत्तनो अनन्तरं निसिन्नस्स।
द्वेनिस्सारणादिकथा
३९५. द्वेमा भिक्खवे निस्सारणातिआदि वत्थुतो कम्मानं कुप्पाकुप्पभावदस्सनत्थं वुत्तम्। तत्थ ‘‘अप्पत्तो निस्सारणं, तञ्चे सङ्घो निस्सारेति, सुनिस्सारितो’’ति इदं पब्बाजनीयकम्मं सन्धाय वुत्तम्। पब्बाजनीयकम्मेन हि विहारतो निस्सारेन्ति, तस्मा तं ‘‘निस्सारणा’’ति वुच्चति। तञ्चेस यस्मा कुलदूसको न होति, तस्मा आवेणिकेन लक्खणेन अप्पत्तो। यस्मा पनस्स आकङ्खमानो सङ्घो पब्बाजनीयकम्मं करेय्याति वुत्तं, तस्मा सुनिस्सारितो होति। तञ्चे सङ्घो निस्सारेतीति सचे सङ्घो तज्जनीयकम्मादिवसेन निस्सारेति, सो यस्मा तत्थ ‘‘तिण्णं भिक्खवे भिक्खूनं आकङ्खमानो सङ्घो तज्जनीयकम्मं करेय्य – एको भण्डनकारको होति कलहकारको विवादकारको भस्सकारको सङ्घे अधिकरणकारको, एको बालो होति अब्यत्तो आपत्तिबहुलो अनपदानो, एको गिहिसंसट्ठो विहरति अननुलोमिकेहि गिहिसंसग्गेही’’ति (चूळव॰ ३९५) एवं एकेकेनपि अङ्गेन निस्सारणा अनुञ्ञाता, तस्मा सुनिस्सारितो।
३९६. ओसारणाति पवेसना। तत्थ तञ्चे सङ्घो ओसारेतीति उपसम्पदकम्मवसेन पवेसेति। दोसारितोति दुओसारितो। सहस्सक्खत्तुम्पि उपसम्पादितो अनुपसम्पन्नोव होति आचरियुपज्झाया च सातिसारा, तथा सेसो कारकसङ्घो, न कोचि आपत्तितो मुच्चति। इति इमे एकादस अभब्बपुग्गला दोसारिता। हत्थच्छिन्नादयो पन द्वत्तिंस सुओसारिता, उपसम्पादिता उपसम्पन्नाव होन्ति, न ते लब्भा किञ्चि वत्तुम्। आचरियुपज्झाया पन कारकसङ्घो च सातिसारा, न कोचि आपत्तितो मुच्चति।
३९७. इध पन भिक्खवे भिक्खुस्स न होति आपत्ति दट्ठब्बातिआदि अभूतवत्थुवसेन अधम्मकम्मं, भूतवत्थुवसेन धम्मकम्मञ्च दस्सेतुं वुत्तम्। तत्थ पटिनिस्सज्जिताति पटिनिस्सज्जितब्बा।
उपालिपुच्छाकथा
४००. उपालिपञ्हेसुपि वत्थुवसेनेव धम्माधम्मकम्मं विभत्तम्। तत्थ द्वे नया – एकमूलको च द्विमूलको च। एकमूलको उत्तानोयेव। द्विमूलके यथा सतिविनयो अमूळ्हविनयेन सद्धिं एका पुच्छा कता, एवं अमूळ्हविनयादयोपि तस्सपापिय्यसिकादीहि। अवसाने पन उपसम्पदारहं उपसम्पादेतीति एकमेव पदं होति। परतो भिक्खूनम्पि सतिविनयं आदिं कत्वा एकेकेन सद्धिं सेसपदानि योजेतब्बानि।
तज्जनीयकम्मकथा
४०७. इध पन भिक्खवे भिक्खु भण्डनकारकोतिआदि ‘‘अधम्मेनवग्गं, अधम्मेनसमग्गं; धम्मेनवग्गं, धम्मपतिरूपकेनवग्गं, धम्मपतिरूपकेनसमग्ग’’न्ति इमेसं वसेन चक्कं बन्धित्वा तज्जनीयादीसु सत्तसु कम्मेसु पटिपस्सद्धीसु च विपत्तिदस्सनत्थं वुत्तम्। तत्थ अनपदानोति अपदानविरहितो। अपदानं वुच्चति परिच्छेदो; आपत्तिपरिच्छेदविरहितोति अत्थो। ततो परं पटिकुट्ठकतकम्मप्पभेदं दस्सेतुं सायेव पाळि ‘‘अकतं कम्म’’न्तिआदीहि संसन्दित्वा वुत्ता। तत्थ न किञ्चि पाळिअनुसारेन न सक्का विदितुं, तस्मा वण्णनं न वित्थारयिम्हाति।
चम्पेय्यक्खन्धकवण्णना निट्ठिता।