०५. चम्मक्खन्धकम्

५. चम्मक्खन्धकम्

सोणकोळिविसवत्थुकथा

२४२. चम्मक्खन्धके – इस्सरियाधिपच्चन्ति इस्सरभावेन च अधिपतिभावेन च समन्नागतम्। रज्जन्ति राजभावं, रञ्ञा कत्तब्बकिच्चं वा। सोणो नाम कोळिविसोति एत्थ सोणोति तस्स नामं; कोळिविसोति गोत्तम्। पादतलेसु लोमानीति रत्तेसु पादतलेसु सुखुमानि अञ्जनवण्णानि कम्मचित्तीकतानि लोमानि जातानि होन्ति। सो किर पुब्बे असीतिसहस्सानं पुरिसानं जेट्ठपुरिसो हुत्वा तेहि सद्धिं पच्चेकबुद्धस्स वसनट्ठाने पण्णसालं कत्वा अत्तनो सस्सिरिकं उण्णपावारकं पच्चेकबुद्धस्स पादेहि अक्कमनट्ठाने पादपुञ्छनिकं कत्वा ठपेसि। तेमासं पन सब्बेव पच्चेकबुद्धं उपट्ठहिंसु। अयं तस्स च तेसञ्च असीतिया गामिकसहस्सानं पुब्बयोगो।
असीतिगामिकसहस्सानीति तेसु गामेसु वसन्तानं कुलपुत्तानं असीतिसहस्सानि। केनचिदेव करणीयेनाति केनचि करणीयेन विय; न पनस्स किञ्चि करणीयं अत्थि अञ्ञत्र तस्स दस्सना। राजा किर तानिपि असीतिकुलपुत्तसहस्सानि सन्निपातापेन्तो ‘‘एवं अपरिसङ्कन्तो सोणो आगमिस्सती’’ति सन्निपातापेसि। दिट्ठधम्मिके अत्थेति ‘‘कसिवणिज्जादीनि धम्मेन कत्तब्बानि, मातापितरो धम्मेन पोसितब्बा’’ति एवमादिना नयेन इधलोकहिते अत्थे अनुसासित्वा। सो नो भगवाति सो अम्हाकं भगवा तुम्हे सम्परायिके अत्थे अनुसासिस्सतीति अत्थो।
भगवन्तं पटिवेदेमीति भगवन्तं जानापेमि। पाटिकाय निमुज्जित्वाति सोपानस्स हेट्ठा अड्ढचन्दपासाणे निमुज्जित्वा। यस्स दानि भन्ते भगवा कालं मञ्ञतीति यस्स तेसं हितकिरियत्थस्स भगवा कालं जानाति। विहारपच्छायायन्ति विहारपच्चन्ते छायायम्। समन्नाहरन्तीति पसादवसेन पुनप्पुनं मनसि करोन्ति। भिय्योसोमत्तायाति भिय्योसोमत्ताय पुन विसिट्ठतरं दस्सेहीति अत्थो। अन्तरधायतीति अदस्सनं होति।

सोणस्स पब्बज्जाकथा

२४३. लोहितेन फुटो होतीति लोहितेन मक्खितो होति। गवाघातनन्ति यत्थ गावो हञ्ञन्ति, तादिसोति अत्थो। कुसलो नाम वीणाय वादनकुसलो। वीणाय तन्तिस्सरेति वीणाय तन्तिया सरे। अच्चायताति अतिआयता खरमुच्छिता। सरवतीति सरसम्पन्ना। कम्मञ्ञाति कम्मक्खमा। अतिसिथिलाति मन्दमुच्छना। समे गुणे पतिट्ठिताति मज्झिमे सरे ठपेत्वा मुच्छिता। वीरियसमतं अधिट्ठहाति वीरियसम्पयुत्तसमतं अधिट्ठाहि, वीरियं समथेन योजेहीति अत्थो। इन्द्रियानञ्च समतं पटिविज्झाति सद्धादीनं इन्द्रियानं समतं समभावम्। तत्थ सद्धं पञ्ञाय, पञ्ञञ्च सद्धाय, वीरियं समाधिना, समाधिञ्च वीरियेन योजयमानो इन्द्रियानं समतं पटिविज्झ। तत्थ च निमित्तं गण्हाहीति तस्मिं समथे सति, येन आदासे मुखबिम्बेनेव निमित्तेन उप्पज्जितब्बं , तं समथनिमित्तं विपस्सनानिमित्तं मग्गनिमित्तं फलनिमित्तञ्च गण्हाहि, निब्बत्तेहीति अत्थो।
२४४. अञ्ञं ब्याकरेय्यन्ति अरहा अहन्ति जानापेय्यम्। छ ठानानीति छ कारणानि। अधिमुत्तो होतीति पटिविज्झित्वा पच्चक्खं कत्वा ठितो होति। नेक्खम्माधिमुत्तोतिआदि सब्बं अरहत्तवसेन वुत्तम्। अरहत्तञ्हि सब्बकिलेसेहि निक्खन्तत्ता नेक्खम्मं, तेहेव पविवित्तत्ता पविवेको, ब्यापज्जाभावतो अब्यापज्जं, उपादानस्स खयन्ते उप्पन्नत्ता उपादानक्खयो, तण्हाक्खयन्ते उप्पन्नत्ता तण्हक्खयो, सम्मोहाभावतो असम्मोहोति च वुच्चति।
केवलं सद्धामत्तकन्ति पटिवेधरहितं केवलं पटिवेधपञ्ञाय असम्मिस्सं सद्धामत्तकम्। पटिचयन्ति पुनप्पुनं करणेन वुड्ढिम्। वीतरागत्ताति मग्गप्पटिवेधेन रागस्स विगतत्तायेव नेक्खम्मसङ्खातं अरहत्तं पटिविज्झित्वा ठितो होति। फलसमापत्तिविहारेनेव विहरति, तन्निन्नमानसोयेव होतीति अत्थो। सेसपदेसुपि एसेव नयो।
लाभसक्कारसिलोकन्ति चतुपच्चयलाभञ्च तेसंयेव सुकतभावञ्च वण्णभणनञ्च। निकामयमानोति इच्छमानो पत्थयमानो। पविवेकाधिमुत्तोति विवेके अधिमुत्तो अहन्ति एवं अरहत्तं ब्याकरोतीति अत्थो।
सीलब्बतपरामासन्ति सीलञ्च वतञ्च परामसित्वा गहितगहणमत्तम्। सारतो पच्चागच्छन्तोति सारभावेन जानन्तो। अब्यापज्जाधिमुत्तोति अब्यापज्जं अरहत्तं ब्याकरोतीति अत्थो। इमिनाव नयेन सब्बवारेसु अत्थो वेदितब्बो।
भुसाति बलवन्तो। नेवस्स चित्तं परियादियन्तीति एतस्स खीणासवस्स चित्तं गहेत्वा ठातुं न सक्कोन्ति। अमिस्सीकतन्ति अमिस्सकतम्। किलेसाहि आरम्मणेन सद्धिं चित्तं मिस्सं करोन्ति, तेसं अभावा अमिस्सीकतम्। ठितन्ति पतिट्ठितम्। आनेञ्जप्पत्तन्ति अचलनप्पत्तम्। वयञ्चस्सानुपस्सतीति तस्स चित्तस्स उप्पादम्पि वयम्पि पस्सति।
नेक्खम्मं अधिमुत्तस्साति अरहत्तं पटिविज्झित्वा ठितस्स। सेसपदेहिपि अरहत्तमेव कथितम्। उपादानक्खयस्साति उपयोगत्थे सामिवचनम्। असम्मोहञ्च चेतसोति चित्तस्स च असम्मोहं अधिमुत्तस्स। दिस्वा आयतनुप्पादन्ति आयतनानं उप्पादञ्च वयञ्च दिस्वा। सम्मा चित्तं विमुच्चतीति सम्मा हेतुना नयेन इमाय विपस्सनाय पटिपत्तिया फलसमापत्तिवसेन चित्तं विमुच्चति, निब्बानारम्मणे अधिमुच्चति। सन्तचित्तस्साति निब्बुतचित्तस्स। तादिनोति इट्ठानिट्ठे अनुनयपटिघेहि अकम्पियत्ता तादी, तस्स तादिनो।

दिगुणादिउपाहनपटिक्खेपकथा

२४५. अञ्ञं ब्याकरोन्तीति अरहत्तं ब्याकरोन्ति। अत्थो च वुत्तोति येन अरहाति ञायति, सो अत्थो वुत्तो। सुत्तत्थो पन सुत्तवण्णनतोयेव गहेतब्बो। अत्ता च अनुपनीतोति अहं अरहाति एवं ब्यञ्जनवसेन अत्ता न उपनीतो। अथ च पनिधेकच्चे मोघपुरिसाति अञ्ञे पन तुच्छपुरिसा हसमाना विय असन्तमेव अञ्ञं वचनमत्तेन सन्तं कत्वा ब्याकरोन्ति। एकपलासिकन्ति एकपटलम्। असीतिसकटवाहेति एत्थ द्वे सकटभारा एको वाहोति वेदितब्बो। सत्तहत्थिकञ्च अनीकन्ति एत्थ छ हत्थिनियो एको च हत्थीति इदमेकं अनीकम्। ईदिसानि सत्त अनीकानि सत्तहत्थिकं अनीकं नाम। दिगुणाति द्विपटला। तिगुणाति तिपटला। गणङ्गुणूपाहनाति चतुपटलतो पट्ठाय वुच्चति।

सब्बनीलिकादिपटिक्खेपकथा

२४६. सब्बनीलिकाति सब्बाव नीलिका। एस नयो सब्बपीतिकादीसुपि। तत्थ च नीलिका उमापुप्फवण्णा होति, पीतिका कणिकारपुप्फवण्णा, लोहितिका जयसुमनपुप्फवण्णा , मञ्जिट्ठिका मञ्जिट्ठवण्णा एव, कण्हा अद्दारिट्ठकवण्णा, महारङ्गरत्ता सतपदिपिट्ठिवण्णा, महानामरत्ता सम्भिन्नवण्णा होति पण्डुपलासवण्णा। कुरुन्दियं पन ‘‘पदुमपुप्फवण्णा’’ति वुत्ता। एतासु यंकिञ्चि लभित्वा रजनं चोळकेन पुञ्छित्वा वण्णं भिन्दित्वा धारेतुं वट्टति। अप्पमत्तकेपि भिन्ने वट्टतियेव।
नीलकवद्धिकाति यासं वद्धायेव नीला। एसेव नयो सब्बत्थ। एतापि वण्णभेदं कत्वा धारेतब्बा। खल्लकबद्धाति पण्हिपिधानत्थं तले खल्लकं बन्धित्वा कता। पुटबद्धाति योनकउपाहना वुच्चति, या यावजङ्घतो सब्बपादं पटिच्छादेति। पालिगुण्ठिमाति पलिगुण्ठित्वा कता; या उपरि पादमत्तमेव पटिच्छादेति, न जङ्घम्। तूलपुण्णिकाति तूलपिचुना पूरेत्वा कता। तित्तिरपत्तिकाति तित्तिरपत्तसदिसा विचित्तबद्धा। मेण्डविसाणवद्धिकाति कण्णिकट्ठाने मेण्डकसिङ्गसण्ठाने वद्धे योजेत्वा कता। अजविसाणवद्धिकादीसुपि एसेव नयो। विच्छिकाळिकापि तत्थेव विच्छिकनङ्गुट्ठसण्ठाने वद्धे योजेत्वा कता। मोरपिञ्छपरिसिब्बिताति तलेसु वा वद्धेसु वा मोरपिञ्छेहि सुत्तकसदिसेहि परिसिब्बिता। चित्राति विचित्रा; एतासु यंकिञ्चि लभित्वा, सचे तानि खल्लकादीनि अपनेत्वा सक्का होन्ति वळञ्जितुं, वळञ्जेतब्बा। तेसु पन सति वळञ्जन्तस्स दुक्कटम्। सीहचम्मपरिक्खटा नाम परियन्तेसु चीवरे अनुवातं विय सीहचम्मं योजेत्वा कता। लूवकचम्मपरिक्खटाति पक्खिबिळालचम्मपरिक्खटा । एतासुपि या काचि लभित्वा तं चम्मं अपनेत्वा धारेतब्बा।
२४७. ओमुक्कन्ति पटिमुञ्चित्वा अपनीतम्। नवाति अपरिभुत्ता।

अज्झारामेउपाहनपटिक्खेपकथा

२४८. अभिजीवनिकस्साति येन सिप्पेन अभिजीवन्ति, जीविकं कप्पेन्ति, तस्स कारणाति अत्थो। इध खो तं भिक्खवेति एत्थ तन्ति निपातमत्तं, इध खो भिक्खवे सोभेय्याथाति अत्थो। यं तुम्हेति ये तुम्हे। अथ वा यदि तुम्हेति वुत्तं होति। यदिसद्दस्स हि अत्थे अयं निपातो। आचरियेसूतिआदिम्हि पब्बज्जाचरियो, उपसम्पदाचरियो, निस्सयाचारियो, उद्देसाचरियोति इमे चत्तारोपि इध आचरिया एव। अवस्सिकस्स छब्बस्सो आचरियमत्तो। सो हि चतुवस्सकाले तं निस्साय वच्छति; एवं एकवस्सस्स सत्तवस्सो, दुवस्सस्स अट्ठवस्सो, तिवस्सस्स नववस्सो, चतुवस्सस्स दसवस्सो। इमेपि आचरियमत्ता एव । उपज्झायस्स सन्दिट्ठसम्भत्ता पन सहायभिक्खू, ये वा पन केचि दसहि वस्सेहि महन्ततरा ते सब्बेपि उपज्झायमत्ता नाम। एत्तकेसु भिक्खूसु अनुपाहनेसु चङ्कमन्तेसु सउपाहनस्स चङ्कमतो आपत्ति।
२४९. पादखीलाबाधो नाम पादतो खीलसदिसं मंसं निक्खन्तं होति।
२५१. तिणपादुकाति येन केनचि तिणेन कतपादुका। हिन्तालपादुकाति खज्जूरीपत्तेहि कतपादुका; हिन्तालपत्तेहिपि न वट्टतियेव। कमलपादुकाति कमलतिणं नाम अत्थि, तेन कतपादुका; उसीरपादुकातिपि वदन्ति। कम्बलपादुकाति उण्णाहि कतपादुका। असङ्कमनीयाति भूमियं सुप्पतिट्ठिता निच्चला असंहारिया।
२५२. अङ्गजातं छुपन्तीति अङ्गजातेनेव अङ्गजातं छुपन्ति। ओगाहेत्वा मारेन्तीति अन्तो उदके दळ्हं गहेत्वा मारेन्ति।

यानादिपटिक्खेपकथा

२५३. इत्थियुत्तेनाति धेनुयुत्तेन। पुरिसन्तरेनाति पुरिससारथिना। पुरिसयुत्तेनाति गोणयुत्तेन। इत्थन्तरेनाति इत्थिसारथिना। गङ्गामहियायाति गङ्गामहकीळिकाय। पुरिसयुत्तं हत्थवट्टकन्ति एत्थ पुरिसयुत्तं इत्थिसारथि वा होतु, पुरिससारथि वा वट्टति। हत्थवट्टकं पन इत्थियो वा वट्टेन्तु पुरिसा वा, वट्टतियेव। यानुग्घातेनाति यानं अभिरुहन्तस्स सब्बो कायो चलति तप्पच्चया। सिविकन्ति पीठकसिविकम्। पाटङ्किन्ति वंसे लग्गेत्वा कतं पटपोतलिकम्।
२५४. उच्चासयनमहासयननानीति एत्थ उच्चासयनन्ति पमाणातिक्कन्तं मञ्चम्। महासयनन्ति अकप्पियत्थरणं, आसन्दीआदीसु आसन्दीति पमाणातिक्कन्तासनम्। पल्लङ्कोति पादेसु वाळरूपानि ठपेत्वा कतो। गोनकोति दीघलोमको महाकोजवो; चतुरङ्गुलाधिकानि किर तस्स लोमानि। चित्तकाति वानचित्रो उण्णामयत्थरणो। पटिकाति उण्णामयो सेतत्थरणो। पटलिकाति घनपुप्फको उण्णामयलोहितत्थरणो; यो आमलकपट्टोतिपि वुच्चति। तूलिकाति पकतितूलिकायेव। विकतिकाति सीहब्यग्घादिरूपविचित्रो उण्णामयत्थरणो। उद्दलोमीति एकतो उग्गतलोमं उण्णामयत्थरणं; ‘‘उद्धलोमी’’तिपि पाठो। एकन्तलोमीति उभतो उग्गतलोमं उण्णामयत्थरणम्। कट्टिस्सन्ति रतनपरिसिब्बितं कोसेय्यकट्टिस्समयं पच्चत्थरणम्। कोसेय्यन्ति रतनपरिसिब्बितं कोसियसुत्तमयं पच्चत्थरणं; सुद्धकोसेय्यं पन वट्टति।
कुत्तकन्ति सोळसन्नं नाटकित्थीनं ठत्वा नच्चनयोग्गं उण्णामयअत्थरणम्। हत्थत्थरअस्सत्थराति हत्थिअस्सपिट्ठीसु अत्थरणकअत्थरणा एव। रथत्थरेपि एसेव नयो। अजिनप्पवेणीति अजिनचम्मेहि मञ्चप्पमाणेन सिब्बित्वा कता पवेणी। कदलीमिगपवरपच्चत्थरणन्ति कदलीमिगचम्मं नाम अत्थि, तेन कतं पवरपच्चत्थरणं, उत्तमपच्चत्थरणन्ति अत्थो। तं किर सेतवत्थस्स उपरि कदलीमिगचम्मं पत्थरित्वा सिब्बित्वा करोन्ति। सउत्तरच्छदन्ति सह उत्तरच्छदनेन; उपरिबद्धेन रत्तवितानेन सद्धिन्ति अत्थो । सेतवितानम्पि हेट्ठा अकप्पियपच्चत्थरणे सति न वट्टति, असति पन वट्टति। उभतोलोहितकूपधानन्ति सीसूपधानञ्च पादूपधानञ्चाति मञ्चस्स उभतोलोहितकूपधानं, एतं न कप्पति। यं पन एकमेव उपधानं उभोसु पस्सेसु रत्तं वा होति, पदुमवण्णं वा चित्रं वा, सचे पमाणयुत्तं, वट्टति। महाउपधानं पन पटिक्खित्तम्।

सब्बचम्मपटिक्खेपादिकथा

२५५. दीपिच्छापोति दीपिपोतको। ओगुम्फियन्तीति भित्तिदण्डकादीसु वेठेत्वा बन्धन्ति।
२५६. अभिनिसीदितुन्ति अभिनिस्साय निसीदितुं; अपस्सयं कत्वा निसीदितुन्ति अत्थो। गिलानेन भिक्खुना सउपाहनेनाति एत्थ गिलानो नाम यो न सक्कोति अनुपाहनो गामं पविसितुम्।
२५७. कुररघरेति एवंनामके नगरे; एतेनस्स गोचरगामो वुत्तो। पपतके पब्बतेति पपतनामके पब्बते; एतेनस्स निवासनट्ठानं वुत्तम्। सोणोति तस्स नामम्। कोटिअग्घनकं पन कण्णपिळन्धनकं धारेति, तस्मा ‘‘कुटिकण्णो’’ति वुच्चति; कोटिकण्णोति अत्थो। पासादिकन्ति पसादजनकम्। पसादनीयन्ति इदं तस्सेव अत्थवेवचनम्। उत्तमदमथसमथन्ति उत्तमं दमथञ्च समथञ्च पञ्ञञ्च समाधिञ्च कायूपसमञ्च चित्तूपसमञ्चातिपि अत्थो। दन्तन्ति सब्बेसं विसूकायिकविप्फन्दितानं उपच्छिन्नत्ता दन्तं; खीणकिलेसन्ति अत्थो। गुत्तन्ति संवरगुत्तिया गुत्तम्। सन्तिन्द्रियन्ति यतिन्द्रियम्। नागन्ति आगुविरहितम्। तिण्णं मे वस्सानं अच्चयेनाति मम पब्बज्जादिवसतो पट्ठाय तिण्णं वस्सानं अच्चयेन। उपसम्पदं अलत्थन्ति अहं उपसम्पदं अलभिम्। कण्हुत्तराति कण्हमत्तिकुत्तरा; उपरि वड्ढितकण्हमत्तिकाति अत्थो। गोकण्टकहताति गुन्नं खुरेहि अक्कन्तभूमितो समुट्ठितेहि गोकण्टकेहि उपहता। ते किर गोकण्टके एकपटलिका उपाहना रक्खितुं न सक्कोन्ति; एवं खरा होन्ति। एरगू, मोरगू, मज्जारू, जन्तूति इमा चतस्सोपि तिणजातियो; एतेहि कटसारके च तट्टिकायो च करोन्ति। एत्थ एरगूति एरकतिणं; तं ओळारिकम्। मोरगूतिणं तम्बसीसं मुदुकं सुखसम्फस्सं, तेन कततट्टिका निपज्जित्वा वुट्ठितमत्ते पुन उद्धुमाता हुत्वा तिट्ठति। मज्जारुना साटकेपि करोन्ति। जन्तुस्स मणिसदिसो वण्णो होति। सेनासनं पञ्ञपेसीति भिसिं वा कटसारकं वा पञ्ञपेसि; पञ्ञपेत्वा च पन सोणस्स आरोचेति – ‘‘आवुसो सत्था तया सद्धिं एकावासे वसितुकामो, गन्धकुटियंयेव ते सेनासनं पञ्ञत्त’’न्ति।
२५८. अयं ख्वस्स कालोति अयं खो कालो भवेय्य। परिदस्सीति परिदस्सेसि। ‘‘इदञ्चिदञ्च वदेय्यासीति यं मे उपज्झायो जानापेसि, तस्स अयं कालो भवेय्य, हन्द दानि आरोचेमि तं सासन’’न्ति अयमेत्थ अधिप्पायो।
२५९. विनयधरपञ्चमेनाति अनुस्सावनाचरियपञ्चमेन। अनुजानामि भिक्खवे सब्बपच्चन्तिमेसु जनपदेसु गुणङ्गुणूपाहनन्ति एत्थ मनुस्सचम्मं ठपेत्वा येन केनचि चम्मेन उपाहना वट्टति। उपाहनकोसकसत्थकोसककुञ्चिककोसकेसुपि एसेव नयो। चम्मानि अत्थरणानीति एत्थ पन यंकिञ्चि एळकचम्मं अजचम्मञ्च अत्थरित्वा निपज्जितुं वा निसीदितुं वा वट्टति। मिगचम्मे एणीमिगो वातमिगो पसदमिगो कुरङ्गमिगो मिगमातुको रोहितमिगोति एतेसंयेव चम्मानि वट्टन्ति। अञ्ञेसं पन –
मक्कटो काळसीहो च, सरभो कदलीमिगो।
ये च वाळमिगा केचि, तेसं चम्मं न वट्टति॥
तत्थ वाळमिगाति सीहब्यग्घअच्छतरच्छा; न केवलञ्च एतेसंयेव, येसं पन चम्मं वट्टतीति वुत्तं, ते ठपेत्वा अवसेसा अन्तमसो गोमहिंसससबिळारादयोपि सब्बे इमस्मिं अत्थे वाळमिगात्वेव वेदितब्बा। एतेसञ्हि सब्बेसं चम्मं न वट्टति। न ताव तं गणनूपगं याव न हत्थं गच्छतीति याव आहरित्वा वा न दिन्नं, तुम्हाकं भन्ते चीवरं उप्पन्नन्ति पहिणित्वा वा नारोचितं, ताव गणनं न उपेति। सचे अनधिट्ठितं, वट्टति; अधिट्ठितञ्च गणनं न उपेतीति अत्थो। यदा पन आनेत्वा वा दिन्नं होति, उप्पन्नन्ति वा सुतं, ततो पट्ठाय दसाहमेव परिहारं लभतीति।
चम्मक्खन्धकवण्णना निट्ठिता।