२. उपोसथक्खन्धकम्
सन्निपातानुजाननादिकथा
१३२. उपोसथक्खन्धके – अञ्ञतित्थियाति एत्थ तित्थं वुच्चति लद्धि; अञ्ञं तित्थं अञ्ञतित्थं; अञ्ञतित्थं एतेसं अत्थीति अञ्ञतित्थिया; इतो अञ्ञलद्धिकाति वुत्तं होति। धम्मं भासन्तीति यं तेसं कत्तब्बाकत्तब्बं, तं कथेन्ति। ते लभन्तीति ते मनुस्सा लभन्ति। मूगसूकराति थूलसरीरसूकरा।
१३५. अनज्झापन्नो वा होति आपज्जित्वा वा वुट्ठितोति एत्थ यं आपत्तिं भिक्खु अनज्झापन्नो वा होति, आपज्जित्वा वा वुट्ठितो, अयं असन्ती नाम आपत्तीति एवमत्थो वेदितब्बो। सम्पजानमुसावादे किं होतीति य्वायं सम्पजानमुसावादो अस्स होतीति वुत्तो, सो आपत्तितो किं होति, कतरा आपत्ति होतीति अत्थो। दुक्कटं होतीति दुक्कटापत्ति होति; सा च खो न मुसावादलक्खणेन; भगवतो पन वचनेन वचीद्वारे अकिरियसमुट्ठाना आपत्ति होतीति वेदितब्बा। वक्खति हि –
‘‘अनालपन्तो मनुजेन केनचि,
वाचागिरं नो च परे भणेय्य।
आपज्जेय्य वाचसिकं न कायिकं,
पञ्हा मेसा कुसलेहि चिन्तिता’’ति॥ (परि॰ ४७९)।
अन्तरायिकोति अन्तरायकरो। किस्स फासु होतीति किमत्थाय फासु होति। पठमस्स झानस्स अधिगमायाति पठमस्स झानस्स अधिगमनत्थाय तस्स भिक्खुनो फासु होति सुखं होति। एस नयो सब्बत्थ। इति भगवा उद्देसतो च निद्देसतो च पठमं पातिमोक्खुद्देसं दस्सेसि।
१३६. देवसिकन्ति दिवसे दिवसे। चातुद्दसे वा पन्नरसे वाति एकस्स उतुनो ततिये च सत्तमे च पक्खे द्विक्खत्तुं चातुद्दसे अवसेसे छक्खत्तुं पन्नरसे; अयं ताव एको अत्थो। अयं पन पकतिचारित्तवसेन वुत्तो ‘‘सकिं पक्खस्स चातुद्दसे वा पन्नरसे वा’’ति वचनतो पन तथारूपे पच्चये सति यस्मिं तस्मिं चातुद्दसे वा पन्नरसे वा उद्दिसितुं वट्टति, आवासिकानं भिक्खूनं चातुद्दसो होति, आगन्तुकानं पन्नरसो। सचे आवासिका बहुतरा होन्ति, आगन्तुकेहि आवासिकानं अनुवत्तितब्ब’’न्ति वचनतोपि चेतं वेदितब्बम्।
सीमानुजाननकथा
१३८. पठमं निमित्ता कित्तेतब्बाति विनयधरेन पुच्छितब्बं ‘‘पुरत्थिमाय दिसाय किं निमित्त’’न्ति? पब्बतो भन्तेति। पुन विनयधरेन ‘‘एसो पब्बतो निमित्त’’न्ति एवं निमित्तं कित्तेतब्बम्। ‘‘एतं पब्बतं निमित्तं करोम, करिस्साम, निमित्तं कतो, निमित्तं होतु, होति भविस्सती’’ति एवं पन कित्तेतुं न वट्टति। पासाणादीसुपि एसेव नयो। पुरत्थिमाय अनुदिसाय, दक्खिणाय दिसाय, दक्खिणाय अनुदिसाय, पच्छिमाय दिसाय, पच्छिमाय अनुदिसाय, उत्तराय दिसाय, उत्तराय अनुदिसाय, किं निमित्तं? उदकं भन्ते। एतं उदकं निमित्तन्ति एत्थ पन अट्ठत्वा पुन पुरत्थिमाय दिसाय किं निमित्तम्। पब्बतो भन्ते। एसो पब्बतो निमित्तन्ति एवं पठमं कित्तितनिमित्तं कित्तेत्वाव ठपेतब्बम्। एवञ्हि निमित्तेन निमित्तं घटितं होति। एवं निमित्तानि कित्तेत्वा अथानन्तरं वुत्ताय कम्मवाचाय सीमा सम्मन्नितब्बा। कम्मवाचापरियोसाने निमित्तानं अन्तो सीमा होति, निमित्तानि सीमतो बहि होन्ति। तत्थ निमित्तानि सकिं कित्तितानिपि कित्तितानेव होन्ति। अन्धकट्ठकथायं पन तिक्खत्तुं सीममण्डलं सम्बन्धन्तेन निमित्तं कित्तेतब्बन्ति वुत्तम्। ‘‘पब्बतो भन्तेति…पे॰… उदकं भन्ते’’ति एवं पन उपसम्पन्नो वा आचिक्खतु अनुपसम्पन्नो वा वट्टतियेव।
इदानि पब्बतनिमित्तादीसु एवं विनिच्छयो वेदितब्बो – तिविधो पब्बतो, सुद्धपंसुपब्बतो, सुद्धपासाणपब्बतो, उभयमिस्सकोति। सो तिविधोपि वट्टति। वालिकरासि पन न वट्टति। इतरोपि हत्थिप्पमाणतो ओमकतरो न वट्टति। हत्थिप्पमाणतो पन पट्ठाय सिनेरुप्पमाणोपि वट्टति। सचे चतूसु दिसासु चत्तारो तीसु वा तयो पब्बता होन्ति, चतूहि वा तीहि वा पब्बतनिमित्तेहि एव सम्मन्नितुं वट्टति। द्वीहि पन निमित्तेहि एकेन वा सम्मन्नितुं न वट्टति। इतो परेसु पासाणनिमित्तादीसुपि एसेव नयो। तस्मा पब्बतनिमित्तं करोन्तेन पुच्छितब्बं ‘‘एकाबद्धो न एकाबद्धो’’ति। सचे एकाबद्धो होति, न कातब्बो। तञ्हि चतूसु वा अट्ठसु वा दिसासु कित्तेन्तेनापि एकमेव निमित्तं कित्तितं होति, तस्मा यो एवं चक्कसण्ठानेन विहारं परिक्खिपित्वा ठितो पब्बतो, तं एकदिसाय कित्तेत्वा अञ्ञासु दिसासु तं बहिद्धा कत्वा अन्तो अञ्ञानि निमित्तानि कित्तेतब्बानि।
सचे पब्बतस्स ततियभागं वा उपड्ढं वा अन्तोसीमाय कत्तुकामा होन्ति, पब्बतं अकित्तेत्वा यत्तकं पदेसं अन्तो कत्तुकामा, तस्स परतो तस्मिंयेव पब्बते जातरुक्खवम्मिकादीसु अञ्ञतरं निमित्तं कित्तेतब्बम्। सचे एकयोजनद्वियोजनप्पमाणं सब्बं पब्बतं अन्तो कत्तुकामा होन्ति, पब्बतस्स परतो भूमियं जातरुक्खवम्मिकादीनि निमित्तानि कित्तेतब्बानि।
पासाणनिमित्ते – अयगुळोपि पासाणसङ्ख्यमेव गच्छति, तस्मा यो कोचि पासाणो वट्टति। पमाणतो पन हत्थिप्पमाणो पब्बतसङ्ख्यं गतो, तस्मा सो न वट्टति। महागोणमहामहिंसप्पमाणो पन वट्टति। हेट्ठिमपरिच्छेदेन द्वत्तिंसपलगुळपिण्डपरिमाणो वट्टति। ततो खुद्दकतरो इट्ठका वा महन्तीपि न वट्टति। अनिमित्तुपगपासाणरासिपि न वट्टति, पगेव पंसुवालिकरासि। भूमिसमो खलमण्डलसदिसो पिट्ठिपासाणो वा भूमितो खाणुको विय उट्ठितपासाणो वा होति, सोपि पमाणुपगो चे वट्टति। पिट्ठिपासाणो अतिमहन्तोपि पासाणसङ्ख्यमेव गच्छति, तस्मा सचे महतो पिट्ठिपासाणस्स एकप्पदेसं अन्तोसीमाय कत्तुकामा होन्ति, तं अकित्तेत्वा तस्सुपरि अञ्ञो पासाणो कित्तेतब्बो। सचे पिट्ठिपासाणुपरि विहारं करोन्ति, विहारमज्झेन वा पिट्ठिपासाणो विनिविज्झित्वा गच्छति, एवरूपो पिट्ठिपासाणो न वट्टति। सचे हि तं कित्तेन्ति, निमित्तस्स उपरि विहारो होति, निमित्तञ्च नाम बहिसीमाय होति, विहारोपि बहिसीमायं आपज्जति। विहारं परिक्खिपित्वा ठितपिट्ठिपासाणो एकत्थ कित्तेत्वा अञ्ञत्थ न कित्तेतब्बो।
वननिमित्ते – तिणवनं वा तचसारतालनाळिकेरादिरुक्खवनं वा न वट्टति। अन्तोसारानं पन साकसालादीनं अन्तोसारमिस्सकानं वा रुक्खानं वनं वट्टति, तञ्च खो हेट्ठिमपरिच्छेदेन चतुपञ्चरुक्खमत्तम्पि ततो ओरं न वट्टति, परं योजनसतिकम्पि वट्टति। सचे पन वनमज्झे विहारं करोन्ति, वनं न कित्तेतब्बम्। एकदेसं अन्तोसीमाय कत्तुकामेहिपि वनं अकित्तेत्वा तत्थ रुक्खपासाणादयो कित्तेतब्बा। विहारं परिक्खिपित्वा ठितवनं एकत्थ कित्तेत्वा अञ्ञत्थ न कित्तेतब्बम्।
रुक्खनिमित्ते – तचसारो तालनाळिकेरादिरुक्खो न वट्टति, अन्तोसारो जीवमानको अन्तमसो उब्बेधतो अट्ठङ्गुलो परिणाहतो सूचिदण्डकप्पमाणोपि वट्टति, ततो ओरं न वट्टति, परं द्वादसयोजनो सुप्पतिट्ठितनिग्रोधोपि वट्टति। वंसनळकसरावादीसु बीजं रोपेत्वा वड्ढापितो पमाणुपगोपि न वट्टति। ततो अपनेत्वा पन तङ्खणम्पि भूमियं रोपेत्वा कोट्ठकं कत्वा उदकं आसिञ्चित्वा कित्तेतुं वट्टति। नवमूलसाखानिग्गमनं अकारणम्। खन्धं छिन्दित्वा रोपिते पन एतं युज्जति। कित्तेन्तेन च ‘‘रुक्खो’’तिपि वत्तुं वट्टति, ‘‘साकरुक्खोतिपि सालरुक्खो’’तिपि। एकाबद्धं पन सुप्पतिट्ठितनिग्रोधसदिसं एकत्थ कित्तेत्वा अञ्ञत्थ कित्तेतुं न वट्टति।
मग्गनिमित्ते – अरञ्ञखेत्तनदीतळाकमग्गादयो न वट्टन्ति, जङ्घमग्गो वा सकटमग्गो वा वट्टति, यो निब्बिज्झित्वा द्वे तीणि गामन्तरानि गच्छति। यो पन जङ्घमग्गो सकटमग्गतो ओक्कमित्वा पुन सकटमग्गमेव ओतरति, ये वा जङ्घमग्गसकटमग्गा अवळञ्जा, ते न वट्टन्ति। जङ्घसत्थसकटसत्थेहि वळञ्जियमानायेव वट्टन्ति। सचे द्वे मग्गा निक्खमित्वा पच्छा सकटधुरमिव एकीभवन्ति, द्विधा भिन्नट्ठाने वा सम्बन्धट्ठाने वा सकिं कित्तेत्वा पुन न कित्तेतब्बा, एकाबद्धनिमित्तञ्हेतं होति।
सचे विहारं परिक्खिपित्वा चत्तारो मग्गा चतूसु दिसासु गच्छन्ति, मज्झे एकं कित्तेत्वा अपरं कित्तेतुं न वट्टति। एकाबद्धनिमित्तञ्हेतं होति। कोणं निब्बिज्झित्वा गतमग्गं पन परभागे कित्तेतुं वट्टति। विहारमज्झेन निब्बिज्झित्वा गतमग्गो पन न कित्तेतब्बो। कित्तिते निमित्तस्स उपरि विहारो होति। सचे सकटमग्गस्स अन्तिमचक्कमग्गं निमित्तं करोन्ति, मग्गो बहिसीमाय होति। सचे बाहिरचक्कमग्गं निमित्तं करोन्ति, बाहिरचक्कमग्गोव बहिसीमाय होति, सेसं अन्तोसीमं भजति। मग्गं कित्तेन्तेन ‘‘मग्गो पन्थो पथो पज्जो’’ति दससु येन केनचि नामेन कित्तेतुं वट्टति। परिखासण्ठानेन विहारं परिक्खिपित्वा गतमग्गो एकत्थ कित्तेत्वा अञ्ञत्थ कित्तेतुं न वट्टति।
वम्मिकनिमित्ते – हेट्ठिमपरिच्छेदेन तं दिवसं जातो अट्ठङ्गुलुब्बेधो गोविसाणप्पमाणोपि वम्मिको वट्टति, ततो ओरं न वट्टति, परं हिमवन्तपब्बतसदिसोपि वट्टति। विहारं परिक्खिपित्वा ठितं पन एकाबद्धं एकत्थ कित्तेत्वा अञ्ञत्थ कित्तेतुं न वट्टति।
नदीनिमित्ते – यस्सा धम्मिकानं राजूनं काले अन्वद्धमासं अनुदसाहं अनुपञ्चाहन्ति एवं अनतिक्कमित्वा देवे वस्सन्ते वलाहकेसु विगतमत्तेसु सोतं पच्छिज्जति, अयं नदीसङ्ख्यं न गच्छति। यस्सा पन ईदिसे सुवुट्ठिकाले वस्सानस्स चातुमासे सोतं न पच्छिज्जति, तिमण्डलं पटिच्छादेत्वा यत्थ कत्थचि उत्तरन्तिया भिक्खुनिया अन्तरवासको तेमियति, अयं नदीसङ्ख्यं गच्छति, सीमं बन्धन्तानं निमित्तं होति। भिक्खुनिया नदीपारगमनेपि उपोसथादिसङ्घकम्मकरणेपि नदीपारसीमसम्मन्ननेपि अयमेव नदी।
या पन मग्गो विय सकटधुरसण्ठानेन वा परिखासण्ठानेन वा विहारं परिक्खिपित्वा गता, तं एकत्थ कित्तेत्वा अञ्ञत्थ कित्तेतुं न वट्टति। विहारस्स चतूसु दिसासु अञ्ञमञ्ञं विनिब्बिज्झित्वा गते नदिचतुक्केपि एसेव नयो। असम्मिस्सनदियो पन चतस्सोपि कित्तेतुं वट्टति। सचे वतिं करोन्तो विय रुक्खपादे निखणित्वा वल्लिपलालादीहि नदिसोतं रुम्भन्ति, उदकञ्च अज्झोत्थरित्वा आवरणं पवत्ततियेव, निमित्तं कातुं वट्टति। यथा पन उदकं नप्पवत्तति, एवं सेतुम्हि कते अप्पवत्तमाना नदी निमित्तं कातुं न वट्टति। पवत्तनट्ठाने नदिनिमित्तं, अप्पवत्तनट्ठाने उदकनिमित्तं कातुं वट्टति।
या पन दुब्बुट्ठिकाले वा गिम्हे वा निरुदकभावेन नप्पवत्तति, सा वट्टति। महानदितो उदकमातिकं नीहरन्ति, सा कुन्नदिसदिसा हुत्वा तीणि सस्सानि सम्पादेन्ती निच्चं पवत्तति, किञ्चापि पवत्तति, निमित्तं कातुं न वट्टति। या पन मूले महानदितो निग्गतापि कालन्तरेन तेनेव निग्गतमग्गेन नदिं भिन्दित्वा सयञ्च गच्छति, गच्छन्ती परतो सुसुमारादिसमाकिण्णा नावादीहि सञ्चरितब्बा नदी होति, तं निमित्तं कातुं वट्टति।
उदकनिमित्ते – निरुदके ठाने नावाय वा चाटिआदीसु वा उदकं पूरेत्वा उदकनिमित्तं कित्तेतुं न वट्टति, भूमिगतमेव वट्टति । तञ्च खो अप्पवत्तनउदकं आवाटपोक्खरणितळाकजातस्सरलोणिसमुद्दादीसु ठितं, अट्ठितं पन ओघनदिउदकवाहकमातिकादीसु उदकं न वट्टति। अन्धकट्ठकथायं पन ‘‘गम्भीरेसु आवाटादीसु उक्खेपिमं उदकं निमित्तं न कातब्ब’’न्ति वुत्तं, तं दुवुत्तं अत्तनोमतिमत्तमेव। ठितं पन अन्तमसो सूकरखतायपि गामदारकानं कीळनवापियम्पि तङ्खणञ्ञेव पथवियं आवाटकं कत्वा कुटेहि आहरित्वा पूरितउदकम्पि सचे याव कम्मवाचापरियोसाना तिट्ठति, अप्पं वा होतु बहु वा, वट्टति। तस्मिं पन ठाने निमित्तसञ्ञाकरणत्थं पासाणवालिकापंसुआदिरासि वा पासाणत्थम्भो वा दारुत्थम्भो वा कातब्बो। तं कातुञ्च कारेतुञ्च भिक्खुस्स वट्टति। लाभसीमायं पन न वट्टति । समानसंवासकसीमा कस्सचि पीळनं न करोति, केवलं भिक्खूनं विनयकम्ममेव साधेति, तस्मा एत्थ वट्टति।
इमेहि च अट्ठहि निमित्तेहि असम्मिस्सेहिपि अञ्ञमञ्ञं सम्मिस्सेहिपि सीमं सम्मन्नितुं वट्टतियेव। सा एवं सम्मन्नित्वा बज्झमाना एकेन द्वीहि वा निमित्तेहि अबद्धा होति, तीणि पन आदिं कत्वा वुत्तप्पकारानं निमित्तानं सतेनापि बद्धा होति। सा तीहि सिङ्घाटकसण्ठाना होति, चतूहि चतुरस्सा वा सिङ्घाटकअड्ढचन्दमुदिङ्गादिसण्ठाना वा, ततो अधिकेहि नानासण्ठाना। तं बन्धितुकामेहि सामन्तविहारेसु भिक्खू तस्स तस्स विहारस्स सीमापरिच्छेदं पुच्छित्वा, बद्धसीमविहारानं सीमाय सीमन्तरिकं, अबद्धसीमविहारानं सीमाय उपचारं ठपेत्वा दिसाचारिकभिक्खूनं निस्सञ्चारसमये सचे एकस्मिं गामखेत्ते सीमं बन्धितुकामा, ये तत्थ बद्धसीमविहारा, तेसु भिक्खूनं ‘‘मयं अज्ज सीमं बन्धिस्साम, तुम्हे सकसीमापरिच्छेदतो मा निक्खमित्था’’ति पेसेतब्बम्। ये अबद्धसीमविहारा, तेसु भिक्खू एकज्झं सन्निपातेतब्बा, छन्दारहानं छन्दो आहरापेतब्बो । सचे अञ्ञानिपि गामक्खेत्तानि अन्तोकातुकामा , तेसु गामेसु ये भिक्खू वसन्ति, तेहिपि आगन्तब्बम्। अनागच्छन्तानं छन्दो आहरितब्बोति महासुमत्थेरो आह। महापदुमत्थेरो पन ‘‘नानागामखेत्तानि नाम पाटेक्कं बद्धसीमासदिसानि, न ततो छन्दपारिसुद्धि आगच्छति। अन्तोनिमित्तगतेहि पन भिक्खूहि आगन्तब्ब’’न्ति वत्वा पुन आह – ‘‘समानसंवासकसीमासम्मन्ननकाले आगमनम्पि अनागमनम्पि वट्टति। अविप्पवाससीमासम्मन्ननकाले पन अन्तोनिमित्तगतेहि आगन्तब्बं, अनागच्छन्तानं छन्दो आहरितब्बो’’ति।
एवं सन्निपतितेसु पन भिक्खूसु छन्दारहानं छन्दे आहटे तेसु तेसु मग्गेसु नदीतित्थगामद्वारादीसु च आगन्तुकभिक्खूनं सीघं सीघं हत्थपासानयनत्थञ्च बहिसीमाकरणत्थञ्च आरामिके चेव समणुद्देसे च ठपेत्वा भेरिसञ्ञं वा सङ्खसञ्ञं वा कत्वा निमित्तकित्तनानन्तरं वुत्ताय ‘‘सुणातु मे भन्ते सङ्घो’’तिआदिकाय कम्मवाचाय सीमा बन्धितब्बा। कम्मवाचापरियोसानेयेव निमित्तानि बहि कत्वा हेट्ठा पथविसन्धारकं उदकं परियन्तं कत्वा सीमा गता होति।
इमं पन समानसंवासकसीमं सम्मन्नन्तेहि पब्बज्जुपसम्पदादीनं सङ्घकम्मानं सुखकरणत्थं पठमं खण्डसीमा बन्धितब्बा। तं पन बन्धन्तेहि वत्तं जानितब्बम्। सचे हि बोधिचेतियभत्तसालादीनि सब्बवत्थूनि पतिट्ठापेत्वा कतविहारे बन्धन्ति, विहारमज्झे बहूनं समोसरणट्ठाने अबन्धित्वा विहारपच्चन्ते विवित्तोकासे बन्धितब्बा। अकतविहारे बन्धन्तेहि बोधिचेतियादीनं सब्बवत्थूनं ठानं सल्लक्खेत्वा यथा पतिट्ठितेसु वत्थूसु विहारपच्चन्ते विवित्तोकासे होति, एवं बन्धितब्बा। सा हेट्ठिमपरिच्छेदेन सचे एकवीसति भिक्खू गण्हाति, वट्टति। ततो ओरं न वट्टति, परं भिक्खुसहस्सं गण्हन्तीपि वट्टति। तं बन्धन्तेहि सीमामाळकस्स समन्ता निमित्तुपगा पासाणा ठपेतब्बा, न खण्डसीमाय ठितेहि महासीमा बन्धितब्बा, न महासीमाय ठितेहि खण्डसीमा, खण्डसीमायमेव पन ठत्वा खण्डसीमा बन्धितब्बा, महासीमायमेव ठत्वा महासीमा।
तत्रायं बन्धनविधि – समन्ता ‘‘एसो पासाणो निमित्त’’न्ति एवं निमित्तानि कित्तेत्वा कम्मवाचाय सीमा सम्मन्नितब्बा। अथ तस्सा एव दळ्हीकम्मत्थं अविप्पवासकम्मवाचा कातब्बा। एवञ्हि सीमं समूहनिस्सामाति आगता समूहनितुं न सक्खिस्सन्ति। सीमं सम्मन्नित्वा बहिसीमन्तरिकपासाणा ठपेतब्बा। सीमन्तरिका पच्छिमकोटिया एकरतनप्पमाणा वट्टति। विदत्थिप्पमाणापि वट्टतीति कुरुन्दियं, चतुरङ्गुलप्पमाणापि वट्टतीति महापच्चरियं वुत्तम्। सचे पन विहारो महा होति, द्वेपि तिस्सोपि ततुत्तरिपि खण्डसीमायो बन्धितब्बा।
एवं खण्डसीमं सम्मन्नित्वा महासीमासम्मुतिकाले खण्डसीमतो निक्खमित्वा महासीमाय ठत्वा समन्ता अनुपरियायन्तेहि सीमन्तरिकपासाणा कित्तेतब्बा। ततो अवसेसनिमित्तानि कित्तेत्वा हत्थपासं अविजहन्तेहि कम्मवाचाय समानसंवासकसीमं सम्मन्नित्वा तस्सा दळ्हीकम्मत्थं अविप्पवासकम्मवाचापि कातब्बा। एवञ्हि ‘‘सीमं समूहनिस्सामा’’ति आगता समूहनितुं न सक्खिस्सन्ति। सचे पन खण्डसीमाय निमित्तानि कित्तेत्वा ततो सीमन्तरिकाय निमित्तानि कित्तेत्वा महासीमाय निमित्तानि कित्तेन्ति, एवं तीसु ठानेसु निमित्तानि कित्तेत्वा यं सीमं इच्छन्ति, तं पठमं बन्धितुं वट्टति। एवं सन्तेपि यथावुत्तेनयेन खण्डसीमतोव पट्ठाय बन्धितब्बा। एवं बद्धासु पन सीमासु खण्डसीमाय ठिता भिक्खू महासीमाय कम्मं करोन्तानं न कोपेन्ति, महासीमाय वा ठिता खण्डसीमाय कम्मं करोन्तानं सीमन्तरिकाय पन ठिता उभिन्नम्पि न कोपेन्ति। गामखेत्ते ठत्वा कम्मं करोन्तानं पन सीमन्तरिकाय ठिता कोपेन्ति। सीमन्तरिका हि गामखेत्तं भजति।
सीमा च नामेसा न केवलं पथवितलेयेव बद्धा बद्धा नाम होति। अथ खो पिट्ठिपासाणेपि कुटिगेहेपि लेणेपि पासादेपि पब्बतमत्थकेपि बद्धा बद्धायेव होति। तत्थ पिट्ठिपासाणे बन्धन्तेहि पासाणपिट्ठियं राजिं वा कोट्टेत्वा उदुक्खलं वा खणित्वा निमित्तं न कातब्बं , निमित्तुपगपासाणे ठपेत्वा निमित्तानि कित्तेतब्बानि। कम्मवाचापरियोसाने सीमा पथविसन्धारकं उदकं परियन्तं कत्वा ओतरति। निमित्तपासाणा यथाठाने न तिट्ठन्ति, तस्मा समन्ततो राजि वा उट्ठापेतब्बा, चतूसु वा कोणेसु पासाणा विज्झितब्बा, ‘‘अयं सीमापरिच्छेदो’’ति वत्वा अक्खरानि वा छिन्दितब्बानि। केचि उसूयका सीमं झापेस्सामाति अग्गिं देन्ति, पासाणाव झायन्ति, न सीमा।
कुटिगेहेपि बन्धन्तेहि भित्तिं अकित्तेत्वा एकवीसतिया भिक्खूनं ओकासट्ठानं अन्तो करित्वा पासाणनिमित्तानि ठपेत्वा सीमा सम्मन्नितब्बा, अन्तोकुट्टमेव सीमा होति। सचे अन्तोकुट्टे एकवीसतिया भिक्खूनं ओकासो नत्थि, पमुखे निमित्तपासाणे ठपेत्वा सम्मन्नितब्बा। सचे एवम्पि नप्पहोति, बहिनिब्बोदकपतनट्ठानेपि निमित्तानि ठपेत्वा सम्मन्नितब्बा। एवं सम्मताय पन सब्बं कुटिगेहं सीमट्ठमेव होति।
चतुभित्तियलेणेपि बन्धन्तेहि कुट्टं अकित्तेत्वा पासाणाव कित्तेतब्बा। सचे अन्तो ओकासो नत्थि, पमुखेपि निमित्तानि ठपेतब्बानि। सचे नप्पहोति, बहि निब्बोदकपतनट्ठानेपि निमित्तपासाणे ठपेत्वा निमित्तानि कित्तेत्वा सीमा सम्मन्नितब्बा। एवं लेणस्स अन्तो च बहि च सीमा होति।
उपरिपासादेपि भित्तिं अकित्तेत्वा अन्तो पासाणे ठपेत्वा सीमा सम्मन्नितब्बा। सचे नप्पहोति, पमुखेपि पासाणे ठपेत्वा सम्मन्नितब्बा। एवं सम्मता उपरिपासादेयेव होति, हेट्ठा न ओतरति। सचे पन बहूसु थम्भेसु तुलानं उपरि कतपासादस्स हेट्ठिमतले कुट्टो यथा निमित्तानं अन्तो होति, एवं उट्ठहित्वा तुलारुक्खेहि एकसम्बद्धो ठितो, हेट्ठापि ओतरति। एकथम्भपासादस्स पन उपरिमतले बद्धा सीमा सचे थम्भमत्थके एकवीसतिया भिक्खूनं ओकासो होति, हेट्ठा ओतरति। सचे पासादभित्तितो निग्गतेसु निय्यूहकादीसु पासाणे ठपेत्वा सीमं बन्धन्ति, पासादभित्ति अन्तोसीमायं होति। हेट्ठा पनस्सा ओतरणानोतरणं वुत्तनयेनेव वेदितब्बम्। हेट्ठापासादे कित्तेन्तेहिपि भित्ति च रुक्खत्थम्भा च न कित्तेतब्बा। भित्तिलग्गे पन पासाणत्थम्भे कित्तेतुं वट्टति। एवं कित्तिता सीमा हेट्ठा पासादस्स परियन्तथम्भानं अन्तोयेव होति। सचे पन हेट्ठापासादस्स कुड्डो उपरिमतलेन सम्बद्धो होति, उपरिपासादम्पि अभिरुहति। सचे पासादस्स बहि निब्बोदकपतनट्ठाने निमित्तानि करोन्ति, सब्बो पासादो सीमट्ठो होति।
पब्बतमत्थके तलं होति एकवीसतिया भिक्खूनं ओकासारहं, तत्थ पिट्ठिपासाणे विय सीमं बन्धन्ति। हेट्ठापब्बतेपि तेनेव परिच्छेदेन सीमा ओतरति। तालमूलकपब्बतेपि उपरि सीमा बद्धा हेट्ठा ओतरतेव। यो पन वितानसण्ठानो होति, उपरि एकवीसतिया भिक्खूनं ओकासो अत्थि, हेट्ठा नत्थि, तस्स उपरि बद्धा सीमा हेट्ठा न ओतरति। एवं मुदिङ्गसण्ठानो वा होतु पणवसण्ठानो वा, यस्स हेट्ठा वा मज्झे वा सीमप्पमाणं नत्थि, तस्सुपरि बद्धा सीमा हेट्ठा नेव ओतरति। यस्स पन द्वे कूटानि आसन्ने ठितानि, एकस्सपि उपरि सीमप्पमाणं नप्पहोति, तस्स कूटन्तरं चिनित्वा वा पूरेत्वा वा एकाबद्धं कत्वा उपरि सीमा सम्मन्नितब्बा।
एको सप्पफणसदिसो पब्बतो, तस्सुपरि सीमप्पमाणस्स अत्थिताय सीमं बन्धन्ति, तस्स चे हेट्ठा आकासपब्भारं होति, सीमा न ओतरति। सचे पनस्स वेमज्झे सीमप्पमाणो सुसिरपासाणो होति, ओतरति। सो च पासाणो सीमट्ठोयेव होति। अथापिस्स हेट्ठा लेणस्स कुट्टो अग्गकोटिं आहच्च तिट्ठति , ओतरति, हेट्ठा च उपरि च सीमायेव होति। सचे पन हेट्ठा उपरिमस्स सीमापरिच्छेदस्स पारतो अन्तो-लेणं होति, बहि सीमा न ओतरति। अथापि उपरिमस्स सीमापरिच्छेदस्स ओरतो बहिलेणं होति, अन्तो सीमा न ओतरति। अथापि उपरि सीमाय परिच्छेदो खुद्दको, हेट्ठा लेणं महन्तं सीमापरिच्छेदमतिक्कमित्वा ठितं, सीमा उपरियेव होति, हेट्ठा न ओतरति। यदि पन लेणं खुद्दकं सब्बपच्छिमसीमापरिमाणं, उपरि सीमा महती तं अज्झोत्थरित्वा ठिता, सीमा ओतरति। अथ लेणं अतिखुद्दकं सीमप्पमाणं न होति, सीमा उपरियेव होति, हेट्ठा न ओतरति। सचे ततो उपड्ढं भिज्जित्वा पतति, सीमप्पमाणं चेपि होति, बहि पतितं असीमा। अपतितं पन यदि सीमप्पमाणं, सीमा होतियेव।
खण्डसीमा नीचवत्थुका होति, तं पूरेत्वा उच्चवत्थुकं करोन्ति, सीमायेव। सीमाय गेहं करोन्ति, सीमट्ठकमेव होति। सीमाय पोक्खरणिं खणन्ति, सीमायेव। ओघो सीमामण्डलं ओत्थरित्वा गच्छति, सीमामाळके अट्टं बन्धित्वा कम्मं कातुं वट्टति। सीमाय हेट्ठा उमङ्गनदी होति, इद्धिमा भिक्खु तत्थ निसीदति, सचे सा नदी पठमं गता, सीमा पच्छा बद्धा , कम्मं न कोपेति। अथ पठमं सीमा बद्धा, पच्छा नदी गता, कम्मं कोपेति। हेट्ठापथवितले ठितो पन कोपेतियेव।
सीमामाळके वटरुक्खो होति, तस्स साखा वा ततो निग्गतपारोहो वा महासीमाय पथवितलं वा तत्थजातरुक्खादीनि वा आहच्च तिट्ठति, महासीमं सोधेत्वा वा कम्मं कातब्बं, ते वा साखापारोहा छिन्दित्वा बहिट्ठका कातब्बा। अनाहच्च ठितसाखादीसु आरुळ्हभिक्खु हत्थपासं आनेतब्बो। एवं महासीमाय जातरुक्खस्स साखा वा पारोहो वा वुत्तनयेनेव सीमामाळके पतिट्ठाति, वुत्तनयेनेव सीमं सोधेत्वा वा कम्मं कातब्बं, ते वा साखापारोहा छिन्दित्वा बहिट्ठका कातब्बा।
सचे सीमामाळके कम्मे करियमाने कोचि भिक्खु सीमामाळकस्स अन्तो पविसित्वा वेहासट्ठितसाखाय निसीदति , पादा वास्स भूमिगता होन्ति, निवासनपारुपनं वा भूमिं फुसति, कम्मं कातुं न वट्टति। पादे पन निवासनपारुपनञ्च उक्खिपापेत्वा कातुं वट्टति। इदञ्च लक्खणं पुरिमनयेपि वेदितब्बम्। अयं पन विसेसो – तत्र उक्खिपापेत्वा कातुं न वट्टति, हत्थपासमेव आनेतब्बो। सचे अन्तोसीमतो पब्बतो अब्भुगच्छति, तत्रट्ठो भिक्खु हत्थपासं आनेतब्बो। इद्धिया अन्तोपब्बतं पविट्ठेपि एसेव नयो। बज्झमाना एव हि सीमा पमाणरहितं पदेसं न ओतरति। बद्धसीमाय जातं यंकिञ्चि यत्थ कत्थचि एकसम्बद्धेन गतं सीमासङ्ख्यमेव गच्छतीति।
१४०. तियोजनपरमन्ति एत्थ तियोजनं परमं पमाणमेतिस्साति तियोजनपरमा; तं तियोजनपरमम्। सम्मन्नन्तेन पन मज्झे ठत्वा यथा चतूसुपि दिसासु दियड्ढदियड्ढयोजनं होति, एवं सम्मन्नितब्बा। सचे पन मज्झे ठत्वा एकेकदिसतो तियोजनं करोन्ति, छयोजनं होतीति न वट्टति। चतुरस्सं वा तिकोणं वा सम्मन्नन्तेन यथा कोणतो कोणं तियोजनं होति, एवं सम्मन्नितब्बा। सचे हि येन केनचि परियन्तेन केसग्गमत्तम्पि तियोजनं अतिक्कामेति, आपत्तिञ्च आपज्जति सीमा च असीमा होति।
नदीपारन्ति एत्थ पारयतीति पारा। किं पारयति? नदिम्। नदिया पारा नदीपारा, तं नदीपारं; नदिं अज्झोत्थरमानन्ति अत्थो। एत्थ च नदिया लक्खणं नदीनिमित्ते वुत्तनयमेव। यत्थस्स धुवनावा वाति यत्थ नदिया सीमाबन्धनट्ठानगतेसु तित्थेसु निच्चसञ्चरणनावा अस्स, या सब्बन्तिमेन परिच्छेदेन पाजनपुरिसेन सद्धिं तयो जने वहति। सचे पन सा नावा उद्धं वा अधो वा केनचिदेव करणीयेन पुन आगमनत्थाय नीता, चोरेहि वा हटा, अवस्सं लब्भनेय्या, या पन वातेन वा छिन्नबन्धना वीचीहि नदिमज्झं नीता अवस्सं आहरितब्बा, पुन धुवनावाव होति। उदके ओगते थलं उस्सारितापि सुधाकसटादीहि पूरेत्वा ठपितापि धुवनावाव। सचे भिन्ना वा विसङ्खतपदरा वा न वट्टति। महापदुमत्थेरो पनाह – ‘‘सचेपि तावकालिकं नावं आनेत्वा सीमाबन्धनट्ठाने ठपेत्वा निमित्तानि कित्तेन्ति, धुवनावाव होती’’ति। तत्र महासुमत्थेरो आह – ‘‘निमित्तं वा सीमा वा कम्मवाचाय गच्छति न नावाय। भगवता च धुवनावा अनुञ्ञाता, तस्मा निबद्धनावायेव वट्टती’’ति।
धुवसेतु वाति यत्थ रुक्खसङ्घाटमयो वा पदरबद्धो वा जङ्घसत्थसेतु वा हत्थिस्सादीनं सञ्चरणयोग्गो महासेतु वा अत्थि; अन्तमसो तङ्खणञ्ञेव रुक्खं छिन्दित्वा मनुस्सानं सञ्चरणयोग्गो एकपदिकसेतुपि धुवसेतुत्वेव सङ्ख्यं गच्छति। सचे पन उपरि बद्धानि वेत्तलतादीनि हत्थेन गहेत्वापि न सक्का होति तेन सञ्चरितुं, न वट्टति।
एवरूपं नदीपारसीमं सम्मन्नितुन्ति यत्थायं वुत्तप्पकारा धुवनावा वा धुवसेतु वा अभिमुखतित्थेयेव अत्थि, एवरूपं नदीपारसीमं सम्मन्नितुं अनुजानामीति अत्थो। सचे धुवनावा वा धुवसेतु वा अभिमुखतित्थे नत्थि, ईसकं उद्धं अभिरुहित्वा अधो वा ओरोहित्वा अत्थि, एवम्पि वट्टति। करवीकतिस्सत्थेरो पन ‘‘गावुतमत्तब्भन्तरेपि वट्टती’’ति आह।
इमञ्च पन नदीपारसीमं सम्मन्नन्तेन एकस्मिं तीरे ठत्वा उपरिसोते नदीतीरे निमित्तं कित्तेत्वा ततो पट्ठाय अत्तानं परिक्खिपन्तेन यत्तकं परिच्छेदं इच्छति, तस्स परियोसाने अधोसोतेपि नदीतीरे निमित्तं कित्तेत्वा परतीरे सम्मुखट्ठाने नदीतीरे निमित्तं कित्तेतब्बम्। ततो पट्ठाय यत्तकं परिच्छेदं इच्छति, तस्स वसेन याव उपरिसोते पठमकित्तितनिमित्तस्स सम्मुखा नदीतीरे निमित्तं, ताव कित्तेत्वा पच्चाहरित्वा पठमकित्तितनिमित्तेन सद्धिं घटेतब्बम्। अथ सब्बनिमित्तानं अन्तो ठिते भिक्खू हत्थपासगते कत्वा कम्मवाचाय सीमा सम्मन्नितब्बा। नदियं ठिता अनागतापि कम्मं न कोपेन्ति। सम्मुतिपरियोसाने ठपेत्वा नदिं निमित्तानं अन्तो पारतीरे च ओरिमतीरे च एकसीमा होति। नदी पन बद्धसीमासङ्ख्यं न गच्छति, विसुं नदिसीमा एव हि सा।
सचे अन्तोनदियं दीपको होति, तं अन्तोसीमाय कातुकामेन पुरिमनयेनेव अत्तना ठिततीरे निमित्तानि कित्तेत्वा दीपकस्स ओरिमन्ते च पारिमन्ते च निमित्तं कित्तेतब्बम्। अथ परतीरे नदिया ओरिमतीरे निमित्तस्स सम्मुखट्ठाने निमित्तं कित्तेत्वा ततो पट्ठाय पुरिमनयेनेव याव उपरिसोते पठमकित्तितनिमित्तस्स सम्मुखा निमित्तं, ताव कित्तेतब्बम्। अथ दीपकस्स पारिमन्ते च ओरिमन्ते च निमित्तं कित्तेत्वा पच्चाहरित्वा पठमकित्तितनिमित्तेन सद्धिं घटेतब्बम्। अथ द्वीसु तीरेसु दीपके च भिक्खू सब्बेव हत्थपासगते कत्वा कम्मवाचाय सीमा सम्मन्नितब्बा। नदियं ठिता अनागच्छन्तापि कम्मं न कोपेन्ति। सम्मुतिपरियोसाने ठपेत्वा नदिं निमित्तानं अन्तो तीरद्वयञ्च दीपको च एकसीमा होति, नदी पन नदिसीमायेव।
सचे पन दीपको विहारसीमापरिच्छेदतो उद्धं वा अधो वा अधिकतरो होति, अथ विहारसीमापरिच्छेदनिमित्तस्स उजुकमेव सम्मुखिभूते दीपकस्स सोरिमन्ते निमित्तं कित्तेत्वा ततो पट्ठाय दीपकसिखरं परिक्खिपन्तोन पुन दीपकस्स सोरिमन्ते निमित्तसम्मुखे पारिमन्ते निमित्तं कित्तेतब्बम्। ततो परं पुरिमनयेनेव पारतीरे सम्मुखनिमीत्तमादिंकत्वा पारतीरनिमित्तानि च दीपकस्स पारिमन्तसोरिमन्तनिमित्तानि च कित्तेत्वा पठमकित्तितनिमित्तेन सद्धिं घटना कातब्बा। एवं कित्तेत्वा सम्मता सीमा पब्बतसण्डाना होति।
सचे पन दीपको विहारसीमापरिच्छेदतो उद्धम्पि अधोपि अधिकतरो होति। पुरिमनयेनेव दीपकस्स उभोपि सीखरानि परिक्खिपित्वा निमित्तानि कित्तेन्तेन निमित्तघटना कातब्बा। एवं कित्तेत्वा सम्मता सीमा मुदिङ्गसण्ठाना होति।
सचे दीपको विहारसीमापरिच्छेदस्स अन्तो खुद्दको होति, सब्बपठमनयेन दीपके निमित्तानि कित्तेतब्बानि। एवं कित्तेत्वा सम्मता सीमा पणवसण्ठाना होति।
सीमानुजाननकथा निट्ठिता।
उपोसथागारादिकथा
१४१. अनुपरिवेणियन्ति एकसीममहाविहारे तस्मिं तस्मिं परिवेणे। असङ्केतेनाति सङ्केतं अकत्वा। एकं समूहनित्वाति कम्मवाचाय समूहनित्वा।
१४२. यतो पातिमोक्खं सुणातीति यत्थ कत्थचि भिक्खूनं हत्थपासे निसिन्नो यस्मा पातिमोक्खं सुणाति; कतोवस्स उपोसथोति अत्थो। इदञ्च वत्थुवसेन वुत्तं, हत्थपासे निसिन्नस्स पन असुणन्तस्सापि कतोव होति उपोसथो। निमित्ता कित्तेतब्बाति उपोसथपमुखस्स खुद्दकानि वा महन्तानि वा पासाणइट्ठकदारुखण्डदण्डकादीनि यानि कानिचि निमित्तानि अब्भोकासे वा माळकादीसु वा यत्थ कत्थचि सञ्ञं कत्वा कित्तेतुं वट्टति। अथ वा निमित्ता कित्तेतब्बाति निमित्तुपगा वा अनिमित्तुपगा वा परिच्छेदजाननत्थं कित्तेतब्बा।
थेरेहि भिक्खूहि पठमतरं सन्निपतितुन्ति एत्थ सचे महाथेरो पठमतरं न आगच्छति, दुक्कटम्। सब्बेहेव एकज्झं सन्निपतित्वा उपोसथो कातब्बोति एत्थ सचे पोराणको आवासो मज्झे विहारस्स होति, पहोति चेत्थ भिक्खूनं निसज्जट्ठानं, तत्थ सन्निपतित्वा उपोसथो कातब्बो। सचे पोराणको परिदुब्बलो चेव सम्बाधो च अञ्ञो पच्छा उट्ठितावासो असम्बाधो, तत्थ उपोसथो कातब्बो।
यत्थ वा पन थेरो भिक्खु विहरतीति एत्थापि सचे थेरस्स विहारो सब्बेसं पहोति, फासुको होति, तत्थ उपोसथो कातब्बो। सचे पन सो पच्चन्ते विसमप्पदेसे होति, थेरस्स वत्तब्बं – ‘‘भन्ते, तुम्हाकं विहारो अफासुकदेसो, नत्थि एत्थ सब्बेसं ओकासो , असुकस्मिं नाम आवासे ओकासो अत्थि, तत्थ गन्तुं वट्टती’’ति। सचे थेरो नागच्छति, तस्स छन्दपारिसुद्धिं आनेत्वा सब्बेसं पहोनके फासुकट्ठाने उपोसथो कातब्बो।
अविप्पवाससीमानुजाननकथा
१४३. अन्धकविन्दाति राजगहतो गावुतत्तये अन्धकविन्दं नाम, तं उपनिस्साय थेरो वसति; ततो राजगहं उपोसथं आगच्छन्तो। राजगहञ्हि परिक्खिपित्वा अट्ठारस महाविहारा सब्बे एकसीमा, धम्मसेनापतिना नेसं सीमा बद्धा, तस्मा वेळुवने सङ्घस्स सामग्गीदानत्थं आगच्छन्तोति अत्थो। नदिं तरन्तोति सिप्पिनियं नाम नदिं अतिक्कमन्तो। मनं वुळ्हो अहोसीति ईसकं अप्पत्तवुळ्हभावो अहोसि। सा किर नदी गिज्झकूटतो ओतरित्वा चण्डेन सोतेन वहति। तत्थ वेगेन आगच्छन्तं उदकं अमनसिकरोन्तो थेरो मनं वुळ्हो अहोसि, न पन वुळ्हो, उदकब्भाहतानिस्स चीवरानि अल्लानि जातानि।
१४४. सम्मता सा सीमा सङ्घेन तिचीवरेन अविप्पवासा ठपेत्वा गामञ्च गामूपचारञ्चाति इमिस्सा कम्मवाचाय उप्पन्नकालतो पट्ठाय भिक्खूनं पुरिमकम्मवाचा न वट्टति। अयमेव हि थावरा होति। भिक्खुनीनं पन अयं न वट्टति, पुरिमायेव वट्टति। कस्मा? भिक्खुनिसङ्घो हि अन्तोगामे वसति। यदि एवं सिया, सो एताय कम्मवाचाय तिचीवरपरिहारं न लभेय्य, अत्थि चस्स परिहारो, तस्मा पुरिमायेव वट्टति। भिक्खुनिसङ्घस्स हि द्वेपि सीमायो लब्भन्ति। तत्थ भिक्खूनं सीमं अज्झोत्थरित्वापि तस्सा अन्तोपि भिक्खुनीनं सीमं सम्मन्नितुं वट्टति। भिक्खूनम्पि भिक्खुनिसीमाय एसेव नयो। न हि ते अञ्ञमञ्ञस्स कम्मे गणपूरका होन्ति, न कम्मवाचं वग्गं करोन्ति। एत्थ च निगमनगरानम्पि गामेनेव सङ्गहो वेदितब्बो।
गामूपचारोति परिक्खित्तस्स परिक्खेपो, अपरिक्खित्तस्स परिक्खेपोकासो। तेसु अधिट्ठिततेचीवरिको भिक्खु परिहारं न लभति। इति भिक्खूनं अविप्पवाससीमा गामञ्च गामूपचारञ्च न ओत्थरति, समानसंवासकसीमाव ओत्थरति। समानसंवासकसीमा चेत्थ अत्तनो धम्मताय गच्छति। अविप्पवाससीमा पन यत्थ समानसंवासकसीमा, तत्थेव गच्छति। न हि तस्सा विसुं निमित्तकित्तनं अत्थि, तत्थ सचे अविप्पवासाय सम्मुतिकाले गामो अत्थि, तं सा न ओत्थरति। सचे पन सम्मताय सीमाय पच्छा गामो निविसति, सोपि सीमासङ्ख्यमेव गच्छति। यथा च पच्छा निविट्ठो, एवं पठमं निविट्ठस्स पच्छा वड्ढितप्पदेसोपि सीमासङ्ख्यमेव गच्छति। सचेपि सीमासम्मुतिकाले गेहानि कतानि, पविसिस्सामाति आलयोपि अत्थि, मनुस्सा पन अप्पविट्ठा, पोराणकगामं वा सगेहमेव छड्डेत्वा अञ्ञत्थ गता, अगामोयेव एस, सीमा ओत्थरति । सचे पन एकम्पि कुलं पविट्ठं वा आगतं वा अत्थि, गामोयेव सीमा न ओत्थरति।
एवञ्च पन भिक्खवे तिचीवरेन अविप्पवासो समूहन्तब्बोति एत्थ समूहनन्तेन भिक्खुना वत्तं जानितब्बम्। तत्रिदं वत्तं – खण्डसीमाय ठत्वा अविप्पवाससीमा न समूहन्तब्बा, तथा अविप्पवाससीमाय ठत्वा खण्डसीमापि। खण्डसीमायं पन ठितेन खण्डसीमाव समूहनितब्बा, तथा इतराय ठितेन इतरा। सीमं नाम द्वीहि कारणेहि समूहनन्ति पकतिया खुद्दकं पुन आवासवड्ढनत्थाय महतिं वा कातुं; पकतिया महतिं पुन अञ्ञेसं विहारोकासदानत्थाय खुद्दकं वा कातुम्। तत्थ सचे खण्डसीमञ्च अविप्पवाससीमञ्च जानन्ति, समूहनितुञ्चेव बन्धितुञ्च सक्खिस्सन्ति। खण्डसीमं पन जानन्ता अविप्पवासं अजानन्तापि समूहनितुञ्चेव बन्धितुञ्च सक्खिस्सन्ति। खण्डसीमं अजानन्ता अविप्पवासंयेव जानन्ता चेतियङ्गणबोधियङ्गणउपोसथागारादीसु निरासङ्कट्ठानेसु ठत्वा अप्पेव नाम समूहनितुं सक्खिस्सन्ति, पटिबन्धितुं पन न सक्खिस्सन्तेव। सचे बन्धेय्युं, सीमासम्भेदं कत्वा विहारं अविहारं करेय्युं, तस्मा न समूहनितब्बा। ये पन उभोपि न जानन्ति, तेनेव समूहनितुं न बन्धितुं सक्खिस्सन्ति। अयञ्हि सीमा नाम कम्मवाचाय वा असीमा होति सासनन्तरधानेन वा, न च सक्का सीमं अजानन्तेहि कम्मवाचा कातुं, तस्मा न समूहनितब्बा। साधुकं पन ञत्वायेव समूहनितब्बा च बन्धितब्बा चाति।
गामसीमादिकथा
१४७. एवं बद्धसीमावसेन समानसंवासञ्च एकूपोसथभावञ्च दस्सेत्वा इदानि अबद्धसीमेसुपि ओकासेसु तं दस्सेन्तो ‘‘असम्मताय, भिक्खवे, सीमाय अट्ठपिताया’’तिआदिमाह। तत्थ अट्ठपितायाति अपरिच्छिन्नाय। गामग्गहणेन चेत्थ नगरम्पि गहितमेव होति। तत्थ यत्तके पदेसे तस्स गामस्स भोजका बलिं लभन्ति, सो पदेसो अप्पो वा होतु महन्तो वा, गामसीमात्वेव सङ्ख्यं गच्छति। नगरनिगमसीमासुपि एसेव नयो। यम्पि एकस्मिंयेव गामखेत्ते एकं पदेसं ‘‘अयं विसुं गामो होतू’’ति परिच्छिन्दित्वा राजा कस्सचि देति, सोपि विसुंगामसीमा होतियेव। तस्मा सा च इतरा च पकतिगामनगरनिगमसीमा बद्धसीमासदिसायेव होन्ति, केवलं पन तिचीवरविप्पवासपरिहारं न लभन्ति।
एवं गामन्तवासीनं सीमापरिच्छेदं दस्सेत्वा इदानि आरञ्ञकानं सीमापरिच्छेदं दस्सेन्तो ‘‘अगामके चे’’तिआदिमाह। तत्थ अगामके चेति गामनिगमनगरसीमाहि अपरिच्छिन्ने अटविप्पदेसे। अथ वा अगामके चेति विज्झाटविसदिसे अरञ्ञे भिक्खु वसति, अथस्स ठितोकासतो समन्ता सत्तब्भन्तरा समानसंवासकसीमाति अत्थो। अयं सीमा तिचीवरविप्पवासपरिहारम्पि लभति। तत्थ एकं अब्भन्तरं अट्ठवीसति हत्थप्पमाणं होति। मज्झे ठितस्स समन्ता सत्तब्भन्तरा विनिब्बेधेन चुद्दस होन्ति। सचे द्वे सङ्घा विसुं विनयकम्मानि करोन्ति, द्विन्नं सत्तब्भन्तरानं अन्तरे अञ्ञं एकं सत्तब्भन्तरं उपचारत्थाय ठपेतब्बम्। सेसा सत्तब्भन्तरसीमकथा महाविभङ्गे उदोसितसिक्खापदवण्णनायं वुत्तनयेन गहेतब्बा।
सब्बा भिक्खवे नदी असीमाति या काचि नदीलक्खणप्पत्ता नदी निमित्तानि कित्तेत्वा ‘‘एतं बद्धसीमं करोमा’’ति कतापि असीमाव होति, सा पन अत्तनो सभावेनेव बद्धसीमासदिसा, सब्बमेत्थ सङ्घकम्मं कातुं वट्टति। समुद्दजातस्सरेसुपि एसेव नयो। एत्थ च जातस्सरो नाम येन केनचि खणित्वा अकतो सयंजातसोब्भो समन्ततो आगतेन उदकेन पूरितो तिट्ठति।
एवं नदीसमुद्दजातस्सरानं बद्धसीमाभावं पटिक्खिपित्वा पुन तत्थ अबद्धसीमापअच्छेदं दस्सेन्तो ‘‘नदिया वा भिक्खवे’’तिआदिमाह। तत्थ यं मज्झिमस्स पुरिसस्स समन्ता उदकुक्खेपाति यं ठानं मज्झिमस्स पुरिसस्स समन्ततो उदकुक्खेपेन परिच्छिन्नम्। कथं पन उदकं उक्खिपितब्बं? यथा अक्खधुत्ता दारुगुळं खिपन्ति, एवं उदकं वा वालिकं वा हत्थेन गहेत्वा थाममज्झिमेन पुरिसेन सब्बथामेन खिपितब्बम्। यत्थ एवं खित्तं उदकं वा वालिका वा पतति, अयमेको उदकुक्खेपो। तस्स अन्तो हत्थपासं विजहित्वा ठितो कम्मं कोपेति। याव परिसा वड्ढति, ताव सीमापि वड्ढति। परिसपरियन्ततो उदकुक्खेपोयेव पमाणम्। जातस्सरसमुद्देसुपि एसेव नयो।
एत्थ च सचे नदी नातिदीघा होति, पभवतो पट्ठाय याव मुखद्वारा सब्बत्थ सङ्घो निसीदति, उदकुक्खेपसीमाकम्मं नत्थि, सकलापि नदी एतेसंयेव भिक्खूनं पहोति। यं पन महासुमत्थेरेन वुत्तं ‘‘योजनं पवत्तमानायेव नदी, तत्रापि उपरि अद्धयोजनं पहाय हेट्ठा अद्धयोजने कम्मं कातुं वट्टती’’ति, तं महापदुमत्थेरेनेव पटिक्खित्तम्। भगवता हि ‘‘तिमण्डलं पटिच्छादेत्वा यत्थ कत्थचि उत्तरन्तिया भिक्खुनिया अन्तरवासको तेमियती’’ति इदं नदिया पमाणं वुत्तं, न योजनं वा अद्धयोजनं वा। तस्मा या इमस्स सुत्तस्स वसेन पुब्बे वुत्तलक्खणा नदी, तस्सा पभवतो पट्ठाय सङ्घकम्मं कातुं वट्टतीति। सचे पनेत्थ बहू भिक्खू विसुं विसुं कम्मं करोन्ति, सब्बेहि अत्तनो च अञ्ञेसञ्च उदकुक्खेपपरिच्छेदस्स अन्तरा अञ्ञो उदकुक्खेपो सीमन्तरिकत्थाय ठपेतब्बो। ततो अधिकं वट्टतियेव, ऊनकं पन न वट्टतीति वुत्तम्। जातस्सरसमुद्देसुपि एसेव नयो।
नदिया पन कम्मं करिस्सामाति गतेहि सचे नदी परिपुण्णा होति समतित्तिका, उदकसाटिकं निवासेत्वापि अन्तोनदियंयेव कम्मं कातब्बम्। सचे न सक्कोन्ति, नावायपि ठत्वा कातब्बम्। गच्छन्तिया पन नावाय कातुं न वट्टति। कस्मा? उदकुक्खेपमत्तमेव हि सीमा, तं नावा सीघमेव अतिक्कामेति। एवं सति अञ्ञिस्सा सीमाय ञत्ति अञ्ञिस्सा अनुसावना होति, तस्मा नावं अरित्तेन वा ठपेत्वा पासाणे वा लम्बित्वा अन्तोनदियं जातरुक्खे वा बन्धित्वा कम्मं कातब्बम्। अन्तोनदियं बद्धअट्टकेपि अन्तोनदियं जातरुक्खेपि ठितेहि कातुं वट्टति।
सचे पन रुक्खस्स साखा वा ततो निक्खन्तपारोहो वा बहिनदीतीरे विहारसीमाय वा गामसीमाय वा पतिट्ठितो, सीमं वा सोधेत्वा साखं वा छिन्दित्वा कम्मं कातब्बम्। बहिनदीतीरे जातरुक्खस्स अन्तोनदियं पविट्ठसाखाय वा पारोहे वा नावं बन्धित्वा कम्मं कातुं न वट्टति। करोन्तेहि सीमा वा सोधेतब्बा, छिन्दित्वा वास्स बहिपतिट्ठितभावो नासेतब्बो। नदीतीरे पन खाणुकं कोट्टेत्वा तत्थ बद्धनावाय न वट्टतियेव।
नदियं सेतुं करोन्ति, सचे अन्तोनदियंयेव सेतु वा सेतुपादा वा, सेतुम्हि ठितेहि कम्मं कातुं वट्टति। सचे पन सेतु वा सेतुपादा वा बहितीरे पतिट्ठिता, कम्मं कातुं न वट्टति, सीमं सोधेत्वा कातब्बम्। अथ सेतुपादा अन्तो, सेतु पन उभिन्नम्पि तीरानं उपरिआकासे ठितो, वट्टति। अन्तोनदियं पासाणो वा दीपको वा होति, तस्स यत्तकं पदेसं पुब्बे वुत्तप्पकारे पकतिवस्सकाले वस्सानस्स चतूसु मासेसु उदकं ओत्थरति, सो नदीसङ्ख्यमेव गच्छति। अतिवुट्ठिकाले पन ओघेन ओत्थटोकासो न गहेतब्बो, सो हि गामसीमासङ्ख्यमेव गच्छति।
नदितो मातिकं नीहरन्ता नदियं आवरणं करोन्ति, तञ्चे ओत्थरित्वा वा विनिब्बिज्झित्वा वा उदकं गच्छति, सब्बत्थ पवत्तनट्ठाने कम्मं कातुं वट्टति। सचे पन आवरणेन वा कोट्टकबन्धनेन वा सोतं पच्छिज्जति, उदकं नप्पवत्तति, अप्पवत्तनट्ठाने कम्मं कातुं न वट्टति। आवरणमत्थकेपि कातुं न वट्टति। सचे कोचि आवरणप्पदेसो पुब्बे वुत्तपासाणदीपकप्पदेसो विय उदकेन अज्झोत्थरियति, तत्थ वट्टति। सो हि नदीसङ्ख्यमेव गच्छति। नदिं विनासेत्वा तळाकं करोन्ति, हेट्ठा पाळि बद्धा, उदकं आगन्त्वा तळाकं पूरेत्वा तिट्ठति, एत्थ कम्मं कातुं न वट्टति। उपरि पवत्तनट्ठाने हेट्ठा च छड्डितमोदकं नदिं ओत्थरित्वा सन्दनट्ठानतो पट्ठाय वट्टति। देवे अवस्सन्ते हेमन्तगिम्हेसु वा सुक्खनदियापि वट्टति। नदितो नीहटमातिकाय न वट्टति। सचे सा कालन्तरेन भिज्जित्वा नदी होति, वट्टति। काचि नदी कालन्तरेन उप्पतित्वा गामनिगमसीमं ओत्थरित्वा पवत्तति, नदीयेव होति, कम्मं कातुं वट्टति। सचे पन विहारसीमं ओत्थरति, विहारसीमात्वेव सङ्ख्यं गच्छति।
समुद्देपि कम्मं करोन्तेहि यं पदेसं उद्धं वड्ढनउदकं वा पकतिवीचि वा वेगेन आगन्त्वा ओत्थरति, तत्थ कातुं न वट्टति। यस्मिं पन पदेसे पकतिवीचियो ओत्थरित्वा सण्ठहन्ति, सो उदकन्ततो पट्ठाय अन्तोसमुद्दो नाम, तत्थ ठितेहि कम्मं कातब्बम्। सचे ऊमिवेगो बाधति, नावाय वा अट्टके वा ठत्वा कातब्बम्। तेसु विनिच्छयो नदियं वुत्तनयेनेव वेदितब्बो। समुद्दे पिट्ठिपासाणो होति, तं कदाचि ऊमियो आगन्त्वा ओत्थरन्ति , कदाचि न ओत्थरन्ति, तत्थ कम्मं कातुं न वट्टति, सो हि गामसीमासङ्ख्यमेव गच्छति। सचे पन वीचीसु आगतासुपि अनागतासुपि पकतिउदकेनेव ओत्थरियति, वट्टति। दीपको वा पब्बतो वा होति, सो चे दूरे होति मच्छबन्धानं अगमनपथे, अरञ्ञसीमासङ्ख्यमेव गच्छति। तेसं गमनपरियन्तस्स ओरतो पन गामसीमासङ्ख्यं गच्छति। तत्थ गामसीमं असोधेत्वा कम्मं कातुं न वट्टति। समुद्दो गामसीमं वा निगमसीमं वा ओत्थरित्वा तिट्ठति, समुद्दोव होति, तत्थ कम्मं कातुं वट्टति। सचे पन विहारसीमं ओत्थरति, विहारसीमात्वेव सङ्ख्यं गच्छति।
जातस्सरे कम्मं करोन्तेहिपि यत्थ पुब्बे वुत्तप्पकारे वस्सकाले वस्से पच्छिन्नमत्ते पिवितुं वा हत्थपादे वा धोवितुं उदकं न होति, सुक्खति, अयं न जातस्सरो, गामखेत्तसङ्ख्यमेव गच्छति, तत्थ कम्मं न कातब्बम्। यत्थ पन वुत्तप्पकारे वस्सकाले उदकं सन्तिट्ठति, अयमेव जातस्सरो। तस्स यत्तके पदेसे वस्सानं चातुमासे उदकं तिट्ठति, तत्थ कम्मं कातुं वट्टति। सचे गम्भीरं उदकं, अट्टकं बन्धित्वा तत्थ ठितेहिपि जातस्सरस्स अन्तो जातरुक्खम्हि बद्धअट्टकेपि कातुं वट्टति। पिट्ठिपासाणदीपकेसु पनेत्थ नदियं वुत्तसदिसोव विनिच्छयो। समवस्सदेवकाले पहोनकजातस्सरो पन सचेपि दुब्बुट्ठिकाले वा गिम्हहेमन्तेसु वा सुक्खति, निरुदको होति, तत्थ सङ्घकम्मं कातुं वट्टति। यं अन्धकट्ठकथायं वुत्तं ‘‘सब्बो जातस्सरो सुक्खो अनोदको , गामखेत्तंयेव भजती’’ति, तं न गहेतब्बम्। सचे पनेत्थ उदकत्थाय आवाटं वा पोक्खरणीआदीनि वा खणन्ति, तं ठानं अजातस्सरो होति, गामसीमासङ्ख्यं गच्छति। लाबुतिपुसकादिवप्पे कतेपि एसेव नयो।
सचे पन तं पूरेत्वा थलं वा करोन्ति, एकस्मिं दिसाभागे पाळिं बन्धित्वा सब्बमेव तं महातळाकं वा करोन्ति, सब्बोपि अजातस्सरो होति, गामसीमासङ्ख्यमेव गच्छति। लोणीपि जातस्सरसङ्ख्यमेव गच्छति। वस्सिके चत्तारो मासे उदकट्ठानोकासे कम्मं कातुं वट्टतीति।
१४८. सीमाय सीमं सम्भिन्दन्तीति अत्तनो सीमाय परेसं बद्धसीमं सम्भिन्दन्ति। सचे हि पोराणकस्स विहारस्स पुरत्थिमाय दिसाय अम्बो चेव जम्बू चाति द्वे रुक्खा अञ्ञमञ्ञं संसट्ठविटपा होन्ति, तेसु अम्बस्स पच्छिमदिसाभागे जम्बू। विहारसीमा च जम्बुं अन्तो कत्वा अम्बं कित्तेत्वा बद्धा होति, अथ पच्छा तस्स विहारस्स पुरत्थिमाय दिसाय विहारं कत्वा सीमं बन्धन्ता तं अम्बं अन्तो कत्वा जम्बुं कित्तेत्वा बन्धन्ति, सीमाय सीमा सम्भिन्ना होति। एवं छब्बग्गिया अकंसु, तेनाह – ‘‘सीमाय सीमं सम्भिन्दन्ती’’ति।
सीमाय सीमं अज्झोत्थरन्तीति अत्तनो सीमाय परेसं बद्धसीमं अज्झोत्थरन्ति;
परेसं बद्धसीमं सकलं वा तस्सा पदेसं वा अन्तो कत्वा अत्तनो सीमं बन्धन्ति। सीमन्तरिकं ठपेत्वा सीमं सम्मन्नितुन्ति एत्थ सचे पठमतरं कतस्स विहारस्स सीमा असम्मता होति, सीमाय उपचारो ठपेतब्बो। सचे सम्मता होति, पच्छिमकोटिया हत्थमत्ता सीमन्तरिका ठपेतब्बा। कुरुन्दियं विदत्थिमत्तम्पि, महापच्चरियं चतुरङ्गुलमत्तम्पि वट्टतीति वुत्तम्। एकरुक्खोपि च द्विन्नं सीमानं निमित्तं होति, सो पन वड्ढन्तो सीमासङ्करं करोति, तस्मा न कातब्बो।
उपोसथभेदादिकथा
१४९. चातुद्दसिको च पन्नरसिको चाति एत्थ चातुद्दसिकस्स पुब्बकिच्चे ‘‘अज्जुपोसथो चातुद्दसो’’ति वत्तब्बम्।
अधम्मेन वग्गन्तिआदीसु सचे एकस्मिं विहारे चतूसु भिक्खूसु वसन्तेसु एकस्स छन्दपारिसुद्धिं आहरित्वा तयो पारिसुद्धिउपोसथं करोन्ति, तीसु वा वसन्तेसु एकस्स छन्दपारिसुद्धिं आहरित्वा द्वे पातिमोक्खं उद्दिसन्ति, अधम्मेन वग्गं उपोसथकम्मं होति। सचे पन चत्तारोपि सन्निपतित्वा पारिसुद्धिउपोसथं करोन्ति, तयो वा द्वे वा पातिमोक्खं उद्दिसन्ति, अधम्मेन समग्गं नाम होति। सचे चतूसु जनेसु एकस्स पारिसुद्धिं आहरित्वा तयो पातिमोक्खं उद्दिसन्ति, तीसु वा जनेसु एकस्स पारिसुद्धिं आहरित्वा द्वे पारिसुद्धिउपोसथं करोन्ति, धम्मेन वग्गं नाम होति। सचे पन चत्तारो एकत्थ वसन्ता सब्बेव सन्निपतित्वा पातिमोक्खं उद्दिसन्ति, तयो पारिसुद्धिउपोसथं करोन्ति, द्वे अञ्ञमञ्ञं पारिसुद्धिउपोसथं करोन्ति, धम्मेन समग्गं नाम होतीति।
पातिमोक्खुद्देसकथा
१५०. निदानं उद्दिसित्वा अवसेसं सुतेन सावेतब्बन्ति ‘‘सुणातु मे भन्ते सङ्घो…पे॰… आविकता हिस्स फासु होती’’ति इमं निदानं उद्दिसित्वा ‘‘उद्दिट्ठं खो आयस्मन्तो निदानं, तत्थायस्मन्ते पुच्छामि – कच्चित्थ परिसुद्धा, दुतियम्पि पुच्छामि…पे॰… एवमेतं धारयामीति। सुता खो पनायस्मन्तेहि चत्तारो पाराजिका धम्मा…पे॰… अविवदमानेहि सिक्खितब्ब’’न्ति एवं अवसेसं सुतेन सावेतब्बम्। एतेन नयेन सेसापि चत्तारो पातिमोक्खुद्देसा वेदितब्बा।
सवरभयन्ति अटविमनुस्सभयम्। राजन्तरायोतिआदीसु सचे भिक्खूसु ‘‘उपोसथं करिस्सामा’’ति निसिन्नेसु राजा आगच्छति, अयं राजन्तरायो। चोरा आगच्छन्ति, अयं चोरन्तरायो। दवदाहो वा आगच्छति, आवासे वा अग्गि उट्ठहति, अयं अग्गन्तरायो। मेघो वा उट्ठेति, ओघो वा आगच्छति, अयं उदकन्तरायो। बहू मनुस्सा आगच्छन्ति, अयं मनुस्सन्तरायो। भिक्खुं यक्खो गण्हाति, अयं अमनुस्सन्तरायो। ब्यग्घादयो चण्डमिगा आगच्छन्ति, अयं वाळन्तरायो। भिक्खुं सप्पादयो डंसन्ति, अयं सरीसपन्तरायो। भिक्खु गिलानो वा होति, कालं वा करोति, वेरिनो वा तं मारेतुकामा गण्हन्ति, अयं जीवितन्तरायो। मनुस्सा एकं वा बहू वा भिक्खू ब्रह्मचरिया चावेतुकामा गण्हन्ति, अयं ब्रह्मचरियन्तरायो। एवरूपेसु अन्तरायेसु संखित्तेन पातिमोक्खो उद्दिसितब्बो , पठमो वा उद्देसो उद्दिसितब्बो, आदिम्हि द्वे तयो चत्तारो वा। एत्थ च दुतियादीसु उद्देसेसु यस्मिं अपरियोसिते अन्तरायो होति, सोपि सुतेनेव सावेतब्बो।
अनज्झिट्ठाति अनाणत्ता अयाचिता वा। अज्झेसना चेत्थ सङ्घेन सम्मतधम्मज्झेसकायत्ता वा सङ्घत्थेरायत्ता वा, तस्मिं धम्मज्झेसके असति सङ्घत्थेरं आपुच्छित्वा वा तेन याचितो वा भासितुं लभति। सङ्घत्थेरेनापि सचे विहारे बहू धम्मकथिका होन्ति, वारपटिपाटिया वत्तब्बा – ‘‘त्वं धम्मं भण, धम्मं कथेहि, धम्मदानं देही’’ति वा वुत्तेन तीहिपि विधीहि धम्मो भासितब्बो। ‘‘ओसारेही’’ति वुत्तो पन ओसारेतुमेव लभति, ‘‘कथेही’’ति वुत्तो कथेतुमेव, ‘‘सरभञ्ञं भणाही’’ति वुत्तो सरभञ्ञमेव। सङ्घत्थेरोपि च उच्चतरे आसने निसिन्नो याचितुं न लभति। सचे उपज्झायो चेव सद्धिविहारिको च होन्ति, उपज्झायो च नं उच्चासने निसिन्नो ‘‘भणाही’’ति वदति, सज्झायं अधिट्ठहित्वा भणितब्बम्। सचे पनेत्थ दहरा भिक्खू होन्ति, तेसं ‘‘भणामी’’ति भणितब्बम्।
सचे विहारे सङ्घत्थेरो अत्तनोयेव निस्सितके भणापेति, अञ्ञे मधुरभाणकेपि नाज्झेसति, सो अञ्ञेहि वत्तब्बो – ‘‘भन्ते असुकं नाम भणापेमा’’ति। सचे ‘‘भणापेथा’’ति वा वदति, तुण्ही वा होति, भणापेतुं वट्टति। सचे पन पटिबाहति, न भणापेतब्बम्। यदि अनागतेयेव सङ्घत्थेरे धम्मसवनं आरद्धं, पुन आगते ठपेत्वा आपुच्छनकिच्चं नत्थि। ओसारेत्वा पन कथेन्तेन आपुच्छित्वा वा अट्ठपेत्वायेव वा कथेतब्बं, कथेन्तस्स पुन आगतेपि एसेव नयो।
उपनिसिन्नकथायपि सङ्घत्थेरोव सामी, तस्मा तेन सयं वा कथेतब्बं, अञ्ञो वा भिक्खु ‘‘कथेही’’ति वत्तब्बो, नो च खो उच्चतरे आसने निसिन्नेन। मनुस्सानं पन ‘‘भणाही’’ति वत्तुं वट्टति। मनुस्सा अत्तनो जाननकभिक्खुं आपुच्छन्ति, तेन थेरं आपुच्छित्वा कथेतब्बम्। सचे सङ्घत्थेरो ‘‘भन्ते इमे पञ्हं पुच्छन्ती’’ति पुट्ठो ‘‘कथेही’’ति वा भणति, तुण्ही वा होति, कथेतुं वट्टति। अन्तरघरे अनुमोदनादीसुपि एसेव नयो। सचे सङ्घत्थेरो विहारे वा अन्तरघरे वा ‘‘मं अनापुच्छित्वापि कथेय्यासी’’ति अनुजानाति, लद्धकप्पियं होति, सब्बत्थ वत्तुं वट्टति।
सज्झायं करोन्तेनापि थेरो आपुच्छितब्बोयेव। एकं आपुच्छित्वा सज्झायन्तस्स अपरो आगच्छति, पुन आपुच्छनकिच्चं नत्थि। सचे विस्समिस्सामीति ठपितस्स आगच्छति, पुन आरभन्तेनापि आपुच्छितब्बम्। सङ्घत्थेरे अनागतेयेव आरद्धं सज्झायन्तस्सापि एसेव नयो। एकेन सङ्घत्थेरेन ‘‘मं अनापुच्छापि यथासुखं सज्झायाही’’ति अनुञ्ञाते यथासुखं सज्झायितुं वट्टति। अञ्ञस्मिं पन आगते तं आपुच्छित्वाव सज्झायितब्बम्।
१५१. अत्तना वा अत्तानं सम्मन्नितब्बंति अत्तना वा अत्ता सम्मन्नितब्बो; पुच्छन्तेन पन परिसं ओलोकेत्वा सचे अत्तनो उपद्दवो नत्थि, विनयो पुच्छितब्बो।
१५३. कतेपि ओकासे पुग्गलं तुलयित्वाति ‘‘अत्थि नु खो मे इतो उपद्दवो, नत्थी’’ति एवं उपपरिक्खित्वा। पुरम्हाकन्ति पठमं अम्हाकम्। पटिकच्चेवाति पठमतरमेव। पुग्गलं तुलयित्वा ओकासं कातुन्ति ‘‘भूतमेव नु खो आपत्तिं वदति, अभूत’’न्ति एवं उपपरिक्खित्वा ओकासं कातुं अनुजानामीति अत्थो।
अधम्मकम्मपटिक्कोसनादिकथा
१५४. अधम्मकम्मं वुत्तनयमेव। पटिक्कोसितुन्ति वारेतुम्। दिट्ठिम्पि आविकातुन्ति ‘‘अधम्मकम्मं इदं न मे खमती’’ति एवं अञ्ञस्स सन्तिके अत्तनो दिट्ठिं पकासेतुम्। चतूहि पञ्चहीतिआदि तेसं अनुपद्दवत्थाय वुत्तम्। सञ्चिच्च न सावेन्तीति यथा न सुणन्ति एवं भणिस्सामाति सञ्चिच्च सणिकं उद्दिसन्ति।
१५५. थेराधिकन्ति थेराधीनं; थेरायत्तं भवितुन्ति अत्थो। ‘‘थेराधेय्य’’न्तिपि पाठो, तस्मा थेरेन सयं वा उद्दिसितब्बं, अञ्ञो वा अज्झेसितब्बो। अज्झेसनविधानञ्चेत्थ धम्मज्झेसने वुत्तनयमेव। सो न जानाति उपोसथं वातिआदीसु चातुद्दसिकपन्नरसिकभेदेन दुविधं, सङ्घउपोसथादिभेदेन नवविधञ्च उपोसथं न जानाति, चतुब्बिधं उपोसथकम्मं न जानाति, दुविधं पातिमोक्खं न जानाति, नवविधं पातिमोक्खुद्देसं न जानाति। यो तत्थ भिक्खु ब्यत्तो पटिबलोति एत्थ किञ्चापि दहरस्सापि ब्यत्तस्स पातिमोक्खो अनुञ्ञातो। अथ खो एत्थ अयमधिप्पायो। सचे थेरस्स पञ्च वा चत्तारो वा तयो वा पातिमोक्खुद्देसा नागच्छन्ति; द्वे पन अखण्डा सुविसदा वाचुग्गता होन्ति, थेरायत्तोव पातिमोक्खा। सचे पन एत्तकम्पि विसदं कातुं न सक्कोति, ब्यत्तस्स भिक्खुनो आयत्तो होति।
सामन्ता आवासाति सामन्तं आवासम्। सज्जुकन्ति तदहेव आगमनत्थाय। नवं भिक्खुं आणापेतुन्ति एत्थ यो सक्कोति उग्गहेतुं, एवरूपो आणापेतब्बो, न बालो।
पक्खगणनादिउग्गहणानुजाननकथा
१५६. कतिमी भन्तेति एत्थ कतीनं पूरणीति कतिमी। कालवतोति कालस्सेव; पगेवाति अत्थो।
१५८. यं कालं सरतीति एत्थ सायम्पि ‘‘अज्जुपोसथो समन्नाहरथा’’ति आरोचेतुं वट्टति।
१५९. थेरेन भिक्खुना नवं भिक्खुं आणापेतुन्ति एत्थापि किञ्चि कम्मं करोन्तो वा सदाकालमेव एको वा भारनित्थरणको वा सरभाणकधम्मकथिकादीसु अञ्ञतरो वा न उपोसथागारसम्मज्जनत्थं आणापेतब्बो, अवसेसा पन वारेन आणापेतब्बा। सचे आणत्तो सम्मुञ्जनिं तावकालिकम्पि न लभति, साखाभङ्गं कप्पियं कारेत्वा सम्मज्जितब्बं, तम्पि अलभन्तस्स लद्धकप्पियं होति।
१६०. आसनपञ्ञापनाणत्तियम्पि वुत्तनयेनेव आणापेतब्बो। आणत्तेन च सचे उपोसथागारे आसनानि नत्थि, सङ्घिकावासतोपि आहरित्वा पञ्ञपेत्वा पुन आहरितब्बानि। आसनेसु असति कटसारकेपि तट्टिकायोपि पञ्ञपेतुं वट्टति, तट्टिकासुपि असति साखाभङ्गानि कप्पियं कारेत्वा पञ्ञपेतब्बानि, कप्पियकारकं अलभन्तस्स लद्धकप्पियं होति।
१६१. पदीपकरणेपि वुत्तनयेनेव आणापेतब्बो। आणापेन्तेन च ‘‘अमुकस्मिं नाम ओकासे तेलं वा वट्टि वा कपल्लिका वा अत्थि, तं गहेत्वा करोही’’ति वत्तब्बो। सचे तेलादीनि नत्थि, परियेसितब्बानि, परियेसित्वा अलभन्तस्स लद्धकप्पियं होति। अपिच कपाले अग्गिपि जालेतब्बो।
दिसंगमिकादिवत्थुकथा
१६३. सङ्गहेतब्बोति ‘‘साधु भन्ते आगतात्थ, इध भिक्खा सुलभा सूपब्यञ्जनं अत्थि, वसथ अनुक्कण्ठमाना’’ति एवं पियवचनेन सङ्गहेतब्बो। पुनप्पुनं तथाकरणवसेन अनुग्गहेतब्बो। ‘‘आम वसिस्सामी’’ति पटिवचनदापनेन उपलापेतब्बो। अथ वा चतूहि पच्चयेहि सङ्गहेतब्बो चेव अनुग्गहेतब्बो च। पियवचनेन उपलापेतब्बो, कण्णसुखं आलपितब्बोति अत्थो। चुण्णादीहि उपट्ठापेतब्बो। आपत्ति दुक्कटस्साति सचे सकलोपि सङ्घो न करोति, सब्बेसं दुक्कटम्। इध नेव थेरा न दहरा मुच्चन्ति, सब्बेहि वारेन उपट्ठापेतब्बो। अत्तनो वारे अनुपट्ठहन्तस्स आपत्ति। तेन पन महाथेरानं परिवेणसम्मज्जनदन्तकट्ठदानादीनि न सादितब्बानि। एवम्पि सति महाथेरेहि सायंपातं उपट्ठानं आगन्तब्बम्। तेन पन तेसं आगमनं ञत्वा पठमतरं महाथेरानं उपट्ठानं गन्तब्बम्। सचस्स सद्धिंचरा भिक्खुउपट्ठाका अत्थि, ‘‘मय्हं उपट्ठाका अत्थि, तुम्हे अप्पोस्सुक्का विहरथा’’ति वत्तब्बम्। अथापिस्स सद्धिंचरा नत्थि, तस्मिंयेव पन विहारे एको वा द्वे वा वत्तसम्पन्ना वदन्ति ‘‘मयं थेरस्स कत्तब्बं करिस्साम, अवसेसा फासु विहरन्तू’’ति सब्बेसं अनापत्ति।
सो आवासो गन्तब्बोति उपोसथकरणत्थाय अन्वद्धमासं गन्तब्बो। सो च खो उतुवस्सेयेव, वस्साने पन यं कत्तब्बं, तं दस्सेतुं ‘‘वस्सं वसन्ति बाला अब्यत्ता’’तिआदिमाह। तत्थ न भिक्खवे तेहि भिक्खूहि तस्मिं आवासे वस्सं वसितब्बन्ति पुरिमिकाय पातिमोक्खुद्देसकेन विना न वस्सं उपगन्तब्बम्। सचे सो वस्सूपगतानं पक्कमति वा, विब्भमति वा, कालं वा करोति, अञ्ञस्मिं सतियेव पच्छिमिकाय वसितुं वट्टति, असति अञ्ञत्थ गन्तब्बं, अगच्छन्तानं दुक्कटम्। सचे पन पच्छिमिकाय पक्कमति वा विब्भमति वा कालं वा करोति, मासद्वयं वसितब्बम्।
पारिसुद्धिदानकथा
१६४. कायेन विञ्ञापेतीति पारिसुद्धिदानं येन केनचि अङ्गपच्चङ्गेन विञ्ञापेति जानापेति; वाचं पन निच्छारेतुं सक्कोन्तो वाचाय विञ्ञापेति; उभयथा सक्कोन्तो कायवाचाहि। सङ्घेन तत्थ गन्त्वा उपोसथो कातब्बोति सचे बहू तादिसा गिलाना होन्ति, सङ्घेन पटिपाटिया ठत्वा सब्बे हत्थपासे कातब्बा। सचे दूरे दूरे होन्ति, सङ्घो नप्पहोति, तं दिवसं उपोसथो न कातब्बो, नत्वेव वग्गेन सङ्घेन उपोसथो कातब्बो।
तत्थेव पक्कमतीति सङ्घमज्झं अनागन्त्वा ततोव कत्थचि गच्छति। सामणेरो पटिजानातीति ‘‘सामणेरो अह’’न्ति एवं पटिजानाति; भूतंयेव वा सामणेरभावं आरोचेति, पच्छा वा सामणेरभूमियं तिट्ठतीति अत्थो। एस नयो सब्बत्थ।
सङ्घप्पत्तो पक्कमतीति सब्बन्तिमेन परिच्छेदेन उपोसथत्थाय सन्निपतितानं चतुन्नं भिक्खूनं हत्थपासं पत्वा पक्कमति। एस नयो सब्बत्थ। एत्थ च एकेन बहूनम्पि आहटा पारिसुद्धि आहटाव होति। सचे पन सो अन्तरामग्गे अञ्ञं भिक्खुं दिस्वा येसं अनेन पारिसुद्धि गहिता, तेसञ्च अत्तनो च पारिसुद्धिं देति, तस्सेव पारिसुद्धि आगच्छति, इतरा पन बिलाळसङ्खलिकपारिसुद्धि नाम होति। सा न आगच्छति।
सुत्तो न आरोचेतीति आगन्त्वा सुपति, ‘‘असुकेन पारिसुद्धि दिन्ना’’ति न आरोचेति। पारिसुद्धिहारकस्स अनापत्तीति एत्थ सचे सञ्चिच्च नारोचेति, दुक्कटं आपज्जति, पारिसुद्धि पन आहटाव होति। असञ्चिच्च अनारोचितत्ता पनस्स अनापत्ति, उभिन्नम्पि च उपोसथो कतोयेव होति।
छन्ददानकथा
१६५. छन्ददानेपि पारिसुद्धिदाने वुत्तसदिसोयेव विनिच्छयो। पारिसुद्धिं देन्तेन छन्दम्पि दातुन्ति एत्थ सचे पारिसुद्धिमेव देति न छन्दं, उपोसथो कतो होति। यं पन सङ्घो अञ्ञं कम्मं करोति, तं अकतं होति। छन्दमेव देति न पारिसुद्धिं, भिक्खुसङ्घस्स उपोसथोपि कम्मम्पि कतमेव होति, छन्ददायकस्स पन उपोसथो अकतो होति। सचेपि कोचि भिक्खु नदिया वा सीमाय वा उपोसथं अधिट्ठहित्वा आगच्छति, ‘‘कतो मया उपोसथो’’ति अच्छितुं न लभति, सामग्गी वा छन्दो वा दातब्बो।
१६७. सरतिपि उपोसथं नपि सरतीति एकदा सरति, एकदा न सरति। अत्थि नेव सरतीति यो एकन्तं नेव सरति, तस्स सम्मुतिदानकिच्चं नत्थि। अनागच्छन्तोपि कम्मं न कोपेति।
सङ्घुपोसथादिकथा
१६८. सो देसो सम्मज्जित्वाति तं देसं सम्मज्जित्वा, उपयोगत्थे पच्चत्तम्। पानीयं परिभोजनीयन्तिआदि पन उत्तानत्थमेव । कस्मा पनेतं वुत्तं? उपोसथस्स पुब्बकरणादिदस्सनत्थम्। तेनाहु अट्ठकथाचरिया –
‘‘सम्मज्जनी पदीपो च, उदकं आसनेन च।
उपोसथस्स एतानि, पुब्बकरणन्ति वुच्चति’’॥
इति इमानि चत्तारि ‘‘पुब्बकरण’’न्ति अक्खातानि।
‘‘छन्दपारिसुद्धिउतुक्खानं, भिक्खुगणना च ओवादो।
उपोसथस्स एतानि, पुब्बकिच्चन्ति वुच्चति॥
इति इमानि पञ्च पुब्बकरणतो पच्छा कत्तब्बानि ‘‘पुब्बकिच्च’’न्ति अक्खातानि।
‘‘उपोसथो यावतिका च भिक्खू कम्मप्पत्ता,
सभागापत्तियो च न विज्जन्ति।
वज्जनीया च पुग्गला तस्मिं न होन्ति,
पत्तकल्लन्ति वुच्चति’’॥
इति इमानि चत्तारि ‘‘पत्तकल्ल’’न्ति अक्खातानीति।
तेहि सद्धिन्ति तेहि आगतेहि सद्धिं एतानि पुब्बकरणादीनि कत्वा उपोसथो कातब्बो। अज्ज मे उपोसथोति एत्थ सचे पन्नरसो होति, ‘‘अज्ज मे उपोसथो पन्नरसो’’तिपि अधिट्ठातुं वट्टति। चातुद्दसिकेपि एसेव नयो।
आपत्तिपटिकम्मविधिकथा
१६९. भगवता पञ्ञत्तं ‘‘न सापत्तिकेन उपोसथो कातब्बो’’ति इदं ‘‘यस्स सिया आपत्ती’’तिआदिवचनेनेव पारिसुद्धिदानपञ्ञापनेन च पारिसुद्धिउपोसथपञ्ञापनेन च पञ्ञत्तं होतीति वेदितब्बम्। इत्थन्नामं आपत्तिन्ति थुल्लच्चयादीसु एकिस्सा नामं गहेत्वा ‘‘थुल्लच्चयं आपत्तिं पाचित्तियं आपत्ति’’न्ति एवं वत्तब्बम्। तं पटिदेसेमीति इदं ‘‘तं तुम्हमूले, तं तुय्हमूले पटिदेसेमी’’ति वुत्तेपि सुवुत्तमेव होति। पस्ससीति इदञ्च ‘‘पस्ससि आवुसो तं आपत्तिं, पस्सथ भन्ते तं आपत्ति’’न्ति एवं वत्तब्बम्। आम पस्सामीति इदं पन ‘‘आम भन्ते पस्सामि, आम आवुसो पस्सामी’’ति एवं वुत्तम्पि सुवुत्तमेव होति। आयतिं संवरेय्यासीति एत्थ पन सचे वुड्ढतरो ‘‘आयतिं संवरेय्याथा’’ति वत्तब्बो। एवं वुत्तेन पन ‘‘साधु सुट्ठु संवरिस्सामी’’ति वत्तब्बमेव।
यदा निब्बेमतिकोति एत्थ सचे पनेस निब्बेमतिको न होति, वत्थुं कित्तेत्वाव देसेतुं वट्टतीति अन्धकट्ठकथायं वुत्तम्। तत्रायं देसनाविधि – सचे मेघच्छन्ने सूरिये ‘‘कालो नु खो नो’’ति वेमतिको भुञ्जति, तेन भिक्खुना ‘‘अहं भन्ते वेमतिको भुञ्जिं’’, सचे कालो अत्थि, ‘‘सम्बहुला दुक्कटा आपत्तियो आपन्नोम्हि, नो चे अत्थि, ‘‘सम्बहुला पाचित्तिया आपन्नोम्ही’’ति एवं वत्थुं कित्तेत्वा ‘‘अहं भन्ते या तस्मिं वत्थुस्मिं सम्बहुला दुक्कटा वा पाचित्तिया वा आपत्तियो आपन्नो, ता तुम्हमूले पटिदेसेमी’’ति वत्तब्बम्। एस नयो सब्बापत्तीसु।
न भिक्खवे सभागा आपत्तीति एत्थ यं द्वेपि जना विकालभोजनादिना सभागवत्थुना आपत्तिं आपज्जन्ति, एवरूपा वत्थुसभागा ‘‘सभागा’’ति वुच्चति। विकालभोजनप्पच्चया आपन्नं पन अनतिरित्तभोजनपच्चया आपन्नस्स सन्तिके देसेतुं वट्टति। यापि चायं वत्थुसभागा, सापि देसिता सुदेसिताव। अञ्ञं पन देसनपच्चया देसको, पटिग्गहणप्पच्चया पटिग्गहको चाति उभोपि दुक्कटं आपज्जन्ति, तं नानावत्थुकं होति, तस्मा अञ्ञमञ्ञं देसेतुं वट्टति।
१७०. सामन्तो भिक्खु एवमस्स वचनीयोति एत्थ सभागोयेव वत्तब्बो। विसभागस्स हि वुच्चमाने भण्डनकलहसङ्घभेदादीनिपि होन्ति, तस्मा तस्स अवत्वा ‘‘इतो वुट्ठहित्वा पटिकरिस्सामी’’ति आभोगं कत्वा उपोसथो कातब्बोति अन्धकट्ठकथायं वुत्तम्।
अनापत्तिपन्नरसकादिकथा
१७२. अनापत्तिपन्नरसके – ते न जानिंसूति सीमं ओक्कन्ताति वा ओक्कमन्तीति वाति न जानिंसु। अथञ्ञे आवासिका भिक्खू आगच्छन्तीति गामं वा अरञ्ञं वा केनचि करणीयेन गन्त्वा तेसं निसिन्नट्ठानं आगच्छन्ति। वग्गा समग्गसञ्ञिनोति तेसं सीमं ओक्कन्तत्ता वग्गा; सीमं ओक्कन्तभावस्स अजाननतो समग्गसञ्ञिनो।
१७३. वग्गावग्गसञ्ञिपन्नरसके – ते जानन्तीति पब्बते वा थले वा ठिता सीमं ओक्कन्ते वा ओक्कमन्ते वा पस्सन्ति। वेमतिकपन्नरसकं उत्तानमेव।
१७५. कुक्कुच्चपकतपन्नरसके – यथा इच्छाय अभिभूतो ‘‘इच्छापकतो’’ति वुच्चति, एवं पुब्बभागे सन्निट्ठानं कत्वापि करणक्खणे अकप्पिये अकप्पियसञ्ञितासङ्खातेन कुक्कुच्चेन अभिभूता ‘‘कुक्कुच्चपकता’’ति वेदितब्बा।
१७६. भेदपुरेक्खारपन्नरसके – अकुसलबलवताय थुल्लच्चयं वुत्तम्।
सीमोक्कन्तिकपेय्यालकथा
१७७. आवासिकेनआगन्तुकपेय्याले – यथा पुरिमे आवासिकेनआवासिकपेय्याले ‘‘ते न जानन्ति अथञ्ञे आवासिका’’तिआदि वुत्तं, एवं ‘‘ते न जानन्ति अथञ्ञे आगन्तुका’’तिआदिना नयेन सब्बं वेदितब्बम्। आगन्तुकेनआवासिकपेय्याले पन – यथा पुरिमपेय्याले ‘‘आवासिका भिक्खू सन्निपतन्ती’’ति आगतं, एवं ‘‘आगन्तुका भिक्खू सन्निपतन्ती’’ति आनेतब्बम्। आगन्तुकेनआगन्तुकपेय्याले पन – उभयपदेसु आगन्तुकवसेन योजेतब्बोति।
१७८. आवासिकानं भिक्खूनं चातुद्दसो होति, आगन्तुकानं पन्नरसोति एत्थ येसं पन्नरसो, ते तिरोरट्ठतो वा आगता, अतीतं वा उपोसथं चातुद्दसिकं अकंसूति वेदितब्बा। आवासिकानं अनुवत्तितब्बन्ति आवासिकेहि ‘‘अज्जुपोसथो चातुद्दसो’’ति पुब्बकिच्चे करियमाने अनुवत्तितब्बं, न पटिक्कोसितब्बम्। न अकामा दातब्बाति न अनिच्छाय दातब्बा।
लिङ्गादिदस्सनकथा
१७९. आवासिकाकारन्ति आवासिकानं आकारम्। एस नयो सब्बत्थ। आकारो नाम येन तेसं वत्तसम्पन्ना वा न वाति आचारसण्ठानं गय्हति। लिङ्गं नाम यं ते तत्थ तत्थ लीने गमयति; अदिस्समानेपि जानापेतीति अत्थो। निमित्तं नाम यं दिस्वा ते अत्थीति ञायन्ति। उद्देसो नाम येन ते एवरूपपरिक्खाराति उद्दिसन्ति; अपदेसं लभन्तीति अत्थो। सब्बमेतं सुपञ्ञत्तमञ्चपीठादीनञ्चेव पदसद्दादीनञ्च अधिवचनं, यथायोगं पन योजेतब्बम्। आगन्तुकाकारादीसुपि एसेव नयो। तत्थ अञ्ञातकन्ति अञ्ञेसं सन्तकम्। पादानं धोतं उदकनिस्सेकन्ति पादानं धोतानं उदकनिस्सेकम्। बहुवचनस्स एकवचनं वेदितब्बम्। ‘‘पादानं धोतउदकनिस्सेक’’न्ति वा पाठो; पादानं धोवनउदकनिस्सेकन्ति अत्थो।
१८०. नानासंवासकादिवत्थूसु – समानसंवासकदिट्ठिन्ति ‘‘समानसंवासका एते’’ति दिट्ठिम्। न पुच्छन्तीति तेसं लद्धिं न पुच्छन्ति; अपुच्छित्वाव वत्तपटिवत्तिं कत्वा एकतो उपोसथं करोन्ति। नाभिवितरन्तीति नानासंवासकभावं मद्दितुं अभिभवितुं न सक्कोन्ति; तं दिट्ठिं न निस्सज्जापेन्तीति अत्थो।
नगन्तब्बगन्तब्बवारकथा
१८१. सभिक्खुका आवासाति यस्मिं आवासे उपोसथकारका भिक्खू अत्थि, तम्हा आवासा यं न सक्कोति तदहेव आगन्तुं , सो आवासो उपोसथं अकत्वा न गन्तब्बो। अञ्ञत्र सङ्घेनाति सङ्घप्पहोनकेहि भिक्खूहि विना। अञ्ञत्र अन्तरायाति पुब्बे वुत्तं दसविधं अन्तरायं विना। सब्बन्तिमेन पन परिच्छेदेन अत्तचतुत्थेन अन्तराये वा सति गन्तुं वट्टति। अनावासोति नवकम्मसालादिको यो कोचि पदेसो। यथा च आवासादयो न गन्तब्बा; एवं सचे विहारे उपोसथं करोन्ति, उपोसथाधिट्ठानत्थं सीमापि नदीपि न गन्तब्बा। सचे पनेत्थ कोचि भिक्खु होति, तस्स सन्तिकं गन्तुं वट्टति। विस्सट्ठउपोसथापि आवासा गन्तुं वट्टति; एवं गतो अधिट्ठातुम्पि लभति। आरञ्ञकेनापि भिक्खुना उपोसथदिवसे गामे पिण्डाय चरित्वा अत्तनो विहारमेव आगन्तब्बम्। सचे अञ्ञं विहारं ओक्कमति, तत्थ उपोसथं कत्वाव आगन्तब्बं, अकत्वा न वट्टति।
१८२. यं जञ्ञा सक्कोमि अज्जेव गन्तुन्ति यं जानेय्य अज्जेव तत्थ गन्तुं सक्कोमीति; एवरूपो आवासो गन्तब्बो। तत्थ भिक्खूहि सद्धिं उपोसथं करोन्तेनापि हि इमिना नेव उपोसथन्तरायो कतो भविस्सतीति।
वज्जनीयपुग्गलसन्दस्सनकथा
१८३. भिक्खुनिया निसिन्नपरिसायातिआदीसु हत्थपासुपगमनमेव पमाणम्। अञ्ञत्र अवुट्ठिताय परिसायाति इदञ्हि पारिवासियपारिसुद्धिदानं नाम परिसाय वुट्ठितकालतो पट्ठाय न वट्टति, अवुट्ठिताय पन वट्टति। तेनाह – ‘‘अञ्ञत्र अवुट्ठिताय परिसाया’’ति। तस्स लक्खणं भिक्खुनिविभङ्गे परिवासियछन्ददानवण्णनतो गहेतब्बम्। अनुपोसथेति चातुद्दसिको च पन्नरसिको चाति इमे द्वे उपोसथे ठपेत्वा अञ्ञस्मिं दिवसे। अञ्ञत्र सङ्घसामग्गियाति या कोसम्बकभिक्खूनं विय भिन्ने सङ्घे पुन सङ्घसामग्गी करियति, तथारूपिं सङ्घसामग्गिं ठपेत्वा । तदा च ‘‘सुणातु मे भन्ते सङ्घो अज्जुपोसथो सामग्गी’’ति वत्वा कातब्बो। ये पन किस्मिञ्चिदेव अप्पमत्तके उपोसथं ठपेत्वा पुन समग्गा होन्ति, तेहि उपोसथेयेव कातब्बोति।
उपोसथक्खन्धकवण्णना निट्ठिता।