७. सेखियकण्डम्
१. परिमण्डलवग्गवण्णना
यानि सिक्खितसिक्खेन, सेखियानीति तादिना।
भासितानि अयं दानि, तेसम्पि वण्णनाक्कमो॥
५७६. तत्थ परिमण्डलन्ति समन्ततो मण्डलम्। नाभिमण्डलं जाणुमण्डलन्ति उद्धं नाभिमण्डलं अधो जाणुमण्डलं पटिच्छादेन्तेन जाणुमण्डलस्स हेट्ठा जङ्घट्ठिकतो पट्ठाय अट्ठङ्गुलमत्तं निवासनं ओतारेत्वा निवासेतब्बं, ततो परं ओतारेन्तस्स दुक्कटन्ति वुत्तम्। यथा निसिन्नस्स जाणुमण्डलतो हेट्ठा चतुरङ्गुलमत्तं पटिच्छन्नं होतीति महापच्चरियं वुत्तं; एवं निवासेन्तस्स पन निवासनं पमाणिकं वट्टति। तत्रिदं पमाणं – दीघतो मुट्ठिपञ्चकं, तिरियं अड्ढतेय्यहत्थम्। तादिसस्स पन अलाभे तिरियं द्विहत्थपमाणम्पि वट्टति जाणुमण्डलपटिच्छादनत्थं, नाभिमण्डलं पन चीवरेनापि सक्का पटिच्छादेतुन्ति। तत्थ एकपट्टचीवरं एवं निवत्थम्पि निवत्थट्ठाने न तिट्ठति, दुपट्टं पन तिट्ठति।
ओलम्बेन्तो निवासेति आपत्ति दुक्कटस्साति एत्थ न केवलं पुरतो च पच्छतो च ओलम्बेत्वा निवासेन्तस्सेव दुक्कटं, ये पनञ्ञे ‘‘तेन खो पन समयेन छब्बग्गिया भिक्खू गिहिनिवत्थं निवासेन्ति हत्थिसोण्डकं मच्छवालकं चतुक्कण्णकं तालवण्टकं सतवलिकं निवासेन्ती’’तिआदिना (चूळव॰ २८०) नयेन खन्धके निवासनदोसा वुत्ता, तथा निवासेन्तस्सापि दुक्कटमेव। ते सब्बे वुत्तनयेन परिमण्डलं निवासेन्तस्स न होन्ति। अयमेत्थ सङ्खेपो, वित्थारतो पन तत्थेव आवि भविस्सति।
असञ्चिच्चाति पुरतो वा पच्छतो वा ओलम्बेत्वा निवासेस्सामीति एवं असञ्चिच्च; अथ खो परिमण्डलंयेव निवासेस्सामीति विरज्झित्वा अपरिमण्डलं निवासेन्तस्स अनापत्ति। अस्सतियाति अञ्ञविहितस्सापि तथा निवासेन्तस्स अनापत्ति। अजानन्तस्साति एत्थ निवासनवत्तं अजानन्तस्स मोक्खो नत्थि। निवासनवत्तञ्हि साधुकं उग्गहेतब्बं, तस्स अनुग्गहणमेवस्स अनादरियम्। तं पन सञ्चिच्च अनुग्गण्हन्तस्स युज्जति, तस्मा उग्गहितवत्तोपि यो आरुळ्हभावं वा ओरुळ्हभावं वा न जानाति, तस्स अनापत्ति। कुरुन्दियं पन ‘‘परिमण्डलं निवासेतुं अजानन्तस्स अनापत्ती’’ति वुत्तम्। यो पन सुक्खजङ्घो वा महापिण्डिकमंसो वा होति, तस्स सारुप्पत्थाय जाणुमण्डलतो अट्ठङ्गुलाधिकम्पि ओतारेत्वा निवासेतुं वट्टति।
गिलानस्साति जङ्घाय वा पादे वा वणो होति, उक्खिपित्वा वा ओतारेत्वा वा निवासेतुं वट्टति। आपदासूति वाळमिगा वा चोरा वा अनुबन्धन्ति, एवरूपासु आपदासु अनापत्ति। सेसमेत्थ उत्तानमेव।
पठमपाराजिकसमुट्ठानं – किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति। फुस्सदेवत्थेरो ‘‘अचित्तकं, पण्णत्तिवज्जं, तिवेदन’’न्ति आह। उपतिस्सत्थेरो पन ‘‘अनादरियं पटिच्चा’’ति वुत्तत्ता ‘‘लोकवज्जं, अकुसलचित्तं, दुक्खवेदन’’न्ति आह।
५७७. परिमण्डलं पारुपितब्बन्ति ‘‘तेन खो पन समयेन छब्बग्गिया भिक्खू गिहिपारुतं पारुपन्ती’’ति (चूळव॰ २८०) एवं वुत्तं अनेकप्पकारं गिहिपारुपनं अपारुपित्वा इध वुत्तनयेनेव उभो कण्णे समं कत्वा पारुपनवत्तं पूरेन्तेन परिमण्डलं पारुपितब्बम्। इमानि च द्वे सिक्खापदानि अविसेसेन वुत्तानि। तस्मा विहारेपि अन्तरघरेपि परिमण्डलमेव निवासेतब्बञ्च पारुपितब्बञ्चाति। समुट्ठानादीनि पठमसिक्खापदे वुत्तनयेनेव वेदितब्बानि सद्धिं थेरवादेन।
५७८. कायं विवरित्वाति जत्तुम्पि उरम्पि विवरित्वा। सुप्पटिच्छन्नेनाति न ससीसं पारुतेन; अथ खो गण्ठिकं पटिमुञ्चित्वा अनुवातन्तेन गीवं पटिच्छादेत्वा उभो कण्णे समं कत्वा पटिसंहरित्वा याव मणिबन्धं पटिच्छादेत्वा अन्तरघरे गन्तब्बम्। दुतियसिक्खापदे – गलवाटकतो पट्ठाय सीसं मणिबन्धतो पट्ठाय हत्थे पिण्डिकमंसतो च पट्ठाय पादे विवरित्वा निसीदितब्बम्।
५७९. वासूपगतस्साति वासत्थाय उपगतस्स रत्तिभागे वा दिवसभागे वा कायं विवरित्वापि निसीदतो अनापत्ति।
५८०. सुसंवुतोति हत्थं वा पादं वा अकीळापेन्तो; सुविनीतोति अत्थो।
५८२. ओक्खित्तचक्खूति हेट्ठा खित्तचक्खु हुत्वा। युगमत्तं पेक्खमानोति युगयुत्तको हि दन्तो आजानेय्यो युगमत्तं पेक्खति, पुरतो चतुहत्थप्पमाणं भूमिभागं; इमिनापि एत्तकं पेक्खन्तेन गन्तब्बम्। यो अनादरियं पटिच्च तहं तहं ओलोकेन्तोति यो तंतंदिसाभागं पासादं कूटागारं वीथिं ओलोकेन्तो गच्छति, आपत्ति दुक्कटस्स। एकस्मिं पन ठाने ठत्वा हत्थिअस्सादिपरिस्सयाभावं ओलोकेतुं वट्टति। निसीदन्तेनापि ओक्खित्तचक्खुनाव निसीदितब्बम्।
५८४. उक्खित्तकायाति उक्खेपेन; इत्थम्भूतलक्खणे करणवचनं एकतो वा उभतो वा उक्खित्तचीवरो हुत्वाति अत्थो। अन्तोइन्दखीलतो पट्ठाय न एवं गन्तब्बम्। निसिन्नकाले पन धमकरणं नीहरन्तेनापि चीवरं अनुक्खिपित्वाव नीहरितब्बन्ति।
पठमो वग्गो।
२. उज्जग्घिकवग्गवण्णना
५८६. उज्जग्घिकायाति महाहसितं हसन्तो। वुत्तनयेनेवेत्थ करणवचनम्।
५८८. अप्पसद्दो अन्तरघरेति एत्थ कित्तावता अप्पसद्दो होति? द्वादसहत्थे गेहे आदिम्हि सङ्घत्थेरो, मज्झे दुतियत्थेरो, अन्ते ततियत्थेरोति एवं निसिन्नेसु सङ्घत्थेरो दुतियेन सद्धिं मन्तेति, दुतियत्थेरो तस्स सद्दञ्चेव सुणाति, कथञ्च ववत्थपेति। ततियत्थेरो पन सद्दमेव सुणाति, कथं न ववत्थपेति। एत्तावता अप्पसद्दो होति। सचे पन ततियत्थेरो कथं ववत्थपेति, महासद्दो नाम होति।
५९०. कायं पग्गहेत्वाति निच्चलं कत्वा उजुकेन कायेन समेन इरियापथेन गन्तब्बञ्चेव निसीदितब्बञ्च।
५९२. बाहुं पग्गहेत्वाति निच्चलं कत्वा।
५९४. सीसं पग्गहेत्वाति निच्चलं उजुं ठपयित्वा।
दुतियो वग्गो।
३. खम्भकतवग्गवण्णना
५९६-८. खम्भकतो नाम कटियं हत्थं ठपेत्वा कतखम्भो। ओगुण्ठितोति ससीसं पारुतो।
६००. उक्कुटिकायाति एत्थ उक्कुटिका वुच्चति पण्हियो उक्खिपित्वा अग्गपादेहि वा, अग्गपादे वा उक्खिपित्वा पण्हीहियेव वा भूमिं फुसन्तस्स गमनम्। करणवचनं पनेत्थ वुत्तलक्खणमेव।
६०१. दुस्सपल्लत्थिकायाति एत्थ आयोगपल्लत्थिकापि दुस्सपल्लत्थिका एव।
६०२. सक्कच्चन्ति सतिं उपट्ठपेत्वा।
६०३. आकिरन्तेपीति पिण्डपातं देन्तेपि। पत्तसञ्ञीति पत्ते सञ्ञं कत्वा।
६०४. समसूपको नाम यत्थ भत्तस्स चतुत्थभागप्पमाणो सूपो होति। मुग्गसूपो माससूपोति एत्थ कुलत्थादीहि कतसूपापि सङ्गहं गच्छन्तियेवाति महापच्चरियं वुत्तम्। रसरसेति एत्थ ठपेत्वा द्वे सूपे अवसेसानि ओलोणीसाकसूपेय्यमच्छरसमंसरसादीनि रसरसाति वेदितब्बानि। तं रसरसं बहुम्पि गण्हन्तस्स अनापत्ति।
६०५. समतित्तिकन्ति समपुण्णं समभरितम्। थूपीकतं पिण्डपातं पटिग्गण्हाति, आपत्ति दुक्कटस्साति एत्थ थूपीकतो नाम पत्तस्स अन्तोमुखवट्टिलेखं अतिक्कमित्वा कतो; पत्ते पक्खित्तो रचितो पूरितोति अत्थो। एवं कतं अगहेत्वा अन्तोमुखवट्टिलेखासमप्पमाणो गहेतब्बो।
तत्थ थूपीकतं नाम ‘‘पञ्चहि भोजनेहि कत’’न्ति अभयत्थेरो आह। तिपिटकचूळनागत्थेरो पन ‘‘पिण्डपातो नाम यागुपि भत्तम्पि खादनीयम्पि चुण्णपिण्डोपि दन्तकट्ठम्पि दसिकसुत्तम्पी’’ति इदं सुत्तं वत्वा दसिकसुत्तम्पि थूपीकतं न वट्टतीति आह। तेसं वादं सुत्वा भिक्खू रोहणं गन्त्वा चूळसुमनत्थेरं पुच्छिंसु – ‘‘भन्ते थूपीकतपिण्डपातो केन परिच्छिन्नो’’ति? तेसञ्च थेरानं वादं आरोचेसुम्। थेरो सुत्वा आह – ‘‘अहो, चूळनागो सासनतो भट्ठो, अहं एतस्स सत्तक्खत्तुं विनयं वाचेन्तो न कदाचि एवं अवचं, अयं कुतो लभित्वा एवं वदसी’’ति। भिक्खू थेरं याचिंसु – ‘‘कथेथ दानि, भन्ते, केन परिच्छिन्नो’’ति? ‘‘यावकालिकेनावुसो’’ति थेरो आह। तस्मा यंकिञ्चि यागुभत्तं वा फलाफलं वा आमिसजातिकं समतित्तिकमेव गहेतब्बम्। तञ्च खो अधिट्ठानुपगेन पत्तेन, इतरेन पन थूपीकतम्पि वट्टति। यामकालिकसत्ताहकालिकयावजीविकानि पन अधिट्ठानुपगपत्तेपि थूपीकतानि वट्टन्ति। द्वीसु पत्तेसु भत्तं गहेत्वा एकस्मिं पूरेत्वा विहारं पेसेतुं वट्टतीति महापच्चरियं पन वुत्तम्। यं पत्ते पक्खिपियमानं पूवउच्छुखण्डफलाफलादि हेट्ठा ओरोहति, तं थूपीकतं नाम न होति। पूववटंसकं ठपेत्वा पिण्डपातं देन्ति, थूपीकतमेव होति। पुप्फवटंसकतक्कोलकटुकफलादिवटंसके पन ठपेत्वा दिन्नं थूपीकतं न होति। भत्तस्स उपरि थालकं वा पत्तं वा ठपेत्वा पूरेत्वा गण्हाति, थूपीकतं नाम न होति। कुरुन्दियम्पि वुत्तं – ‘‘थालके वा पण्णे वा पक्खिपित्वा तं पत्तमत्थके ठपेत्वा देन्ति, पाटेक्कभाजनं वट्टती’’ति।
इध अनापत्तियं गिलानो न आगतो, तस्मा गिलानस्सपि थूपीकतं न वट्टति। सब्बत्थ पन पटिग्गहेतुमेव न वट्टति। पटिग्गहितं पन सुपटिग्गहितमेव होति, परिभुञ्जितुं वट्टतीति।
ततियो वग्गो।
४. सक्कच्चवग्गवण्णना
६०६. सक्कच्चन्ति एत्थापि असक्कच्चं पटिग्गहणेयेव आपत्ति, पटिग्गहितं पन सुपटिग्गहितमेव। सक्कच्चन्ति च पत्तसञ्ञीति चाति उभयं वुत्तनयमेव।
६०८. सपदानन्ति तत्थ तत्थ ओधिं अकत्वा अनुपटिपाटिया। समसूपके वत्तब्बं वुत्तमेव।
६१०. थूपकतोति मत्थकतो; वेमज्झतोति अत्थो।
६११. पटिच्छादेत्वा देन्तीति माघातसमयादीसु पटिच्छन्नं ब्यञ्जनं कत्वा देन्ति। विञ्ञत्तियं वत्तब्बं नत्थि।
६१४. उज्झानसञ्ञीसिक्खापदेपि गिलानो न मुच्चति।
६१५. नातिमहन्तो कबळोति मयूरण्डं अतिमहन्तं, कुक्कुटण्डं अतिखुद्दकं, तेसं वेमज्झप्पमाणो। खज्जकेति एत्थ मूलखादनीयादि सब्बं गहेतब्बम्।
चतुत्थो वग्गो।
५. कबळवग्गवण्णना
६१७. अनाहटेति अनाहरिते; मुखद्वारं असम्पापितेति अत्थो।
६१८. सब्बं हत्थन्ति सकलहत्थम्।
६१९. सकबळेनाति एत्थ धम्मं कथेन्तो हरीतकं वा लट्ठिमधुकं वा मुखे पक्खिपित्वा कथेति। यत्तकेन वचनं अपरिपुण्णं न होति, तत्तके मुखम्हि सन्ते कथेतुं वट्टति।
६२०. पिण्डुक्खेपकन्ति पिण्डं उक्खिपित्वा उक्खिपित्वा।
६२१. कबळावच्छेदकन्ति कबळं अवच्छिन्दित्वा अवच्छिन्दित्वा।
६२२. अवगण्डकारकन्ति मक्कटो विय गण्डे कत्वा कत्वा।
६२३. हत्थनिद्धुनकन्ति हत्थं निद्धुनित्वा निद्धुनित्वा।
६२४. सित्थावकारकन्ति सित्थानि अवकिरित्वा अवकिरित्वा।
६२५. जिव्हानिच्छारकन्ति जिव्हं निच्छारेत्वा निच्छारेत्वा।
६२६. चपुचपुकारकन्ति चपु चपूति एवं सद्दं कत्वा कत्वा।
पञ्चमो वग्गो।
६. सुरुसुरुवग्गवण्णना
६२७. सुरुसुरुकारकन्ति सुरुसुरूति एवं सद्दं कत्वा कत्वा। दवोति परिहासवचनं; तं येन केनचि परियायेन ‘‘किं बुद्धो , सिलकबुद्धो, पटिबुद्धो; किं धम्मो, गोधम्मो, अजधम्मो; किं सङ्घो, मिगसङ्घो, पसुसङ्घो’’तिआदिना नयेन तीणि रतनानि आरब्भ न कातब्बन्ति अत्थो।
६२८. हत्थनिल्लेहकन्ति हत्थं निल्लेहित्वा निल्लेहित्वा। भुञ्जन्तेन हि अङ्गुलिमत्तम्पि निल्लेहितुं न वट्टति। घनयागुफाणितपायासादिके पन अङ्गुलीहि गहेत्वा अङ्गुलियो मुखे पवेसेत्वा भुञ्जितुं वट्टति। पत्तनिल्लेहकओट्ठनिल्लेहकेसुपि एसेव नयो। तस्मा एकङ्गुलियापि पत्तो न निल्लेहितब्बो, एकओट्ठोपि जिव्हाय न निल्लेहितब्बो, ओट्ठमंसेहि एव पन गहेत्वा अन्तो पवेसेतुं वट्टति।
६३१. कोकनदेति एवंनामके। कोकनदन्ति पदुमं वुच्चति, सो च पासादो पदुमसण्ठानो, तेनस्स कोकनदोत्वेव नामं अकंसु। न सामिसेन हत्थेन पानीयथालकन्ति एतं पटिक्कूलवसेन पटिक्खित्तं, तस्मा सङ्घिकम्पि पुग्गलिकम्पि गिहिसन्तकम्पि अत्तनो सन्तकम्पि सङ्खम्पि सरावम्पि थालकम्पि न गहेतब्बमेव, गण्हन्तस्स दुक्कटम्। सचे पन हत्थस्स एकदेसो आमिसमक्खितो न होति, तेन पदेसेन गहेतुं वट्टति।
६३२. उद्धरित्वा वाति सित्थानि उदकतो उद्धरित्वा एकस्मिं ठाने रासिं कत्वा उदकं छड्डेति। भिन्दित्वा वाति सित्थानि भिन्दित्वा उदकगतिकानि कत्वा छड्डेति। पटिग्गहे वाति पटिग्गहेन पटिच्छन्तो नं पटिग्गहे छड्डेति। नीहरित्वाति बहि नीहरित्वा छड्डेति; एवं छड्डेन्तस्स अनापत्ति।
६३४. सेतच्छत्तन्ति वत्थपलिगुण्ठितं पण्डरच्छत्तम्। किलञ्जच्छत्तन्ति विलीवच्छत्तम्। पण्णच्छत्तन्ति तालपण्णादीहि येहि केहिचि कतम्। मण्डलबद्धं सलाकबद्धन्ति इदं पन तिण्णम्पि छत्तानं पञ्जरदस्सनत्थं वुत्तम्। तानि हि मण्डलबद्धानि चेव होन्ति सलाकबद्धानि च। यम्पि तत्थजातकदण्डकेन कतं एकपण्णच्छत्तं होति, तम्पि छत्तमेव। एतेसु यंकिञ्चि छत्तं पाणिम्हि अस्साति छत्तपाणि। सो तं छत्तं धारयमानो वा अंसे वा कत्वा ऊरुम्हि वा ठपेत्वा याव हत्थेन न मुच्चति, तावस्स धम्मं देसेतुं न वट्टति, देसेन्तस्स वुत्तनयेन दुक्कटम्। सचे पनस्स अञ्ञो छत्तं धारेति, छत्तपादुकाय वा ठितं होति, हत्थतो अपगतमत्ते छत्तपाणि नाम न होति। तस्स धम्मं देसेतुं वट्टति। धम्मपरिच्छेदो पनेत्थ पदसोधम्मे वुत्तनयेनेव वेदितब्बो।
६३५. दण्डपाणिस्साति एत्थ दण्डो नाम मज्झिमस्स पुरिसस्स चतुहत्थप्पमाणो दण्डपाणिभावो पनस्स छत्तपाणिम्हि वुत्तनयेनेव वेदितब्बो।
६३६. सत्थपाणिम्हिपि एसेव नयो। असिं सन्नहित्वा ठितोपि हि सत्थपाणिसङ्ख्यं न गच्छति।
६३७. आवुधपाणिस्साति एत्थ किञ्चापि वुत्तं – ‘‘आवुधं नाम चापो कोदण्डो’’ति, अथ खो सब्बापि धनुविकति सद्धिं सरविकतिया आवुधन्ति वेदितब्बम्। तस्मा सद्धिं वा सरेन धनुं गहेत्वा सुद्धधनुं वा सुद्धसरं वा सजियधनुं वा निज्जियधनुं वा गहेत्वा ठितस्स वा निसिन्नस्स वा धम्मो देसेतुं न वट्टति। सचे पनस्स धनुं कण्ठेपि पटिमुक्कं होति, याव हत्थेन न गण्हाति, ताव धम्मं देसेतुं वट्टतियेवाति।
छट्ठो वग्गो।
७. पादुकवग्गवण्णना
६३८. अक्कन्तस्साति छत्तदण्डके अङ्गुलन्तरं अप्पवेसेत्वा केवलं पादुकं अक्कमित्वा ठितस्स। पटिमुक्कस्साति पटिमुञ्चित्वा ठितस्स। उपाहनायपि एसेव नयो। ओमुक्कोति पनेत्थ पण्हिकबद्धं ओमुञ्चित्वा ठितो वुच्चति।
६४०. यानगतस्साति एत्थ सचेपि द्वीहि जनेहि हत्थसङ्घाटेन गहितो, साटके वा ठपेत्वा वंसेन वय्हति, अयुत्ते वा वय्हादिके याने , विसङ्खरित्वा वा ठपिते चक्कमत्तेपि निसिन्नो यानगतोत्वेव सङ्ख्यं गच्छति। सचे पन द्वेपि एकयाने निसिन्ना होन्ति, वट्टति। विसुं निसिन्नेसुपि उच्चे याने निसिन्नेन नीचे निसिन्नस्स देसेतुं वट्टति, समप्पमाणेपि वट्टति। पुरिमे याने निसिन्नेन पच्छिमे निसिन्नस्स वट्टति। पच्छिमे पन उच्चतरेपि निसिन्नेन देसेतुं न वट्टति।
६४१. सयनगतस्साति अन्तमसो कटसारकेपि पकतिभूमियम्पि निपन्नस्स उच्चेपि मञ्चपीठे वा भूमिपदेसे वा ठितेन निसिन्नेन वा देसेतुं न वट्टति। सयनगतेन पन सयनगतस्स उच्चतरे वा समप्पमाणे वा निपन्नेन देसेतुं वट्टति। निपन्नेन च ठितस्स वा निसिन्नस्स वा देसेतुं वट्टति, निसिन्नेनापि ठितस्स वा निसिन्नस्स वा वट्टति। ठितेन ठितस्सेव वट्टति।
६४२. पल्लत्थिकायाति आयोगपल्लत्थिकाय वा हत्थपल्लत्थिकाय वा दुस्सपल्लत्थिकाय वा याय कायचि पल्लत्थिकाय निसिन्नस्स अगिलानस्स देसेतुं न वट्टति।
६४३. वेठितसीसस्साति दुस्सवेठनेन वा मोळिआदीहि वा यथा केसन्तो न दिस्सति; एवं वेठितसीसस्स।
६४४. ओगुण्ठितसीसस्साति ससीसं पारुतस्स।
६४५. छमायं निसिन्नेनाति भूमियं निसिन्नेन। आसने निसिन्नस्साति अन्तमसो वत्थम्पि तिणानिपि सन्थरित्वा निसिन्नस्स।
६४७. छपकस्साति चण्डालस्स। छपकीति चण्डाली। निलीनोति पटिच्छन्नो हुत्वा। यत्र हि नामाति यो हि नाम। सब्बमिदं चरिमं कतन्ति तत्थेव परिपतीति ‘‘सब्बो अयं लोको सङ्करं गतो निम्मरियादो’’ति इमं वचनं वत्वा तत्थेव तेसं द्विन्नम्पि अन्तरा रुक्खतो पतितो। पतित्वा च पन उभिन्नम्पि पुरतो ठत्वा इमं गाथं अभासि –
‘‘उभो अत्थं न जानन्ति…पे॰… अस्मा कुम्भमिवाभिदा’’ति॥
तत्थ उभो अत्थं न जानन्तीति द्वेपि जना पाळिया अत्थं न जानन्ति। धम्मं न पस्सरेति पाळिं न पस्सन्ति। कतमे ते उभोति? ‘‘यो चायं मन्तं वाचेति, यो चाधम्मेनधीयती’’ति। एवं ब्राह्मणञ्च राजानञ्च उभोपि अधम्मिकभावे ठपेसि।
ततो ब्राह्मणो सालीनन्ति गाथमाह। तस्सत्थो – जानामहं भो ‘‘अयं अधम्मो’’ति; अपि च खो मया दीघरत्तं सपुत्तदारपरिजनेन रञ्ञो सन्तको सालीनं ओदनो भुत्तो। सुचिमंसूपसेचनोति नानप्पकारविकतिसम्पादितं सुचिमंसूपसेचनं मिस्सीकरणमस्साति सुचिमंसूपसेचनो। तस्मा धम्मे न वत्तामीति यस्मा एवं मया रञ्ञो ओदनो भुत्तो, अञ्ञे च बहू लाभा लद्धा, तस्मा धम्मे अहं न वत्तामि उदरे बद्धो हुत्वा, न धम्मं अजानन्तो। अयञ्हि धम्मो अरियेहि वण्णितो पसत्थो थोमितोति जानामि।
अथ नं छपको ‘‘धिरत्थू’’तिआदिना गाथाद्वयेन अज्झभासि। तस्सत्थो – यो तया धनलाभो च यसलाभो च लद्धो, धिरत्थु तं धनलाभं यसलाभञ्च ब्राह्मण। कस्मा? यस्मा अयं तया लद्धो लाभो आयतिं अपायेसु विनिपातनहेतुना सम्पति च अधम्मचरणेन वुत्ति नाम होति। एवरूपा या वुत्ति आयतिं विनिपातेन इध अधम्मचरणेन वा निप्पज्जति, किं ताय वुत्तिया? तेन वुत्तं –
‘‘धिरत्थु तं धनलाभं, यसलाभञ्च ब्राह्मण।
या वुत्ति विनिपातेन, अधम्मचरणेन वा’’ति॥
परिब्बज महाब्रह्मेति महाब्राह्मण इतो दिसा सीघं पलायस्सु। पचन्तञ्ञेपि पाणिनोति अञ्ञेपि सत्ता पचन्ति चेव भुञ्जन्ति च; न केवलं त्वञ्चेव राजा च। मा त्वं अधम्मो आचरितो अस्मा कुम्भमिवाभिदाति सचे हि त्वं इतो अपरिब्बजित्वा इमं अधम्मं आचरिस्ससि , ततो त्वं सो अधम्मो एवं आचरितो यथा उदककुम्भं पासाणो भिन्देय्य; एवं भेच्छति, तेन मयं तं वदाम –
‘‘परिब्बज महाब्रह्मे, पचन्तञ्ञेपि पाणिनो।
मा त्वं अधम्मो आचरितो, अस्मा कुम्भमिवाभिदा’’ति॥
उच्चे आसनेति अन्तमसो भूमिप्पदेसेपि उन्नतट्ठाने निसिन्नस्स देसेतुं न वट्टति।
६४८. न ठितो निसिन्नस्साति सचेपि थेरुपट्ठानं गन्त्वा ठितं दहरभिक्खुं आसने निसिन्नो महाथेरो पञ्हं पुच्छति, न कथेतब्बम्। गारवेन पन थेरं उट्ठहित्वा पुच्छथाति वत्तुं न सक्का, पस्से ठितभिक्खुस्स कथेमीति कथेतुं वट्टति।
६४९. न पच्छतो गच्छन्तेनाति एत्थ सचे पुरतो गच्छन्तो पच्छतो गच्छन्तं पञ्हं पुच्छति, न कथेतब्बम्। पच्छिमस्स भिक्खुनो कथेमीति कथेतुं वट्टति। सद्धिं उग्गहितधम्मं पन सज्झायितुं वट्टति। समधुरेन गच्छन्तस्स कथेतुं वट्टति।
६५०. न उप्पथेनाति एत्थापि सचे द्वेपि सकटपथे एकेकचक्कपथेन वा उप्पथेन वा समधुरं गच्छन्ति, वट्टति।
६५१. असञ्चिच्चाति पटिच्छन्नट्ठानं गच्छन्तस्स सहसा उच्चारो वा पस्सावो वा निक्खमति, असञ्चिच्च कतो नाम अनापत्ति।
६५२. न हरितेति एत्थ यम्पि जीवरुक्खस्स मूलं पथवियं दिस्समानं गच्छति, साखा वा भूमिलग्गा गच्छति, सब्बं हरितसङ्खातमेव। खन्धे निसीदित्वा अप्पहरितट्ठाने पातेतुं वट्टति। अप्पहरितट्ठानं ओलोकेन्तस्सेव सहसा निक्खमति, गिलानट्ठाने ठितो होति, वट्टति। अप्पहरिते कतोति अप्पहरितं अलभन्तेन तिणण्डुपकं वा पलालण्डुपकं वा ठपेत्वा कतोपि पच्छा हरितं ओत्थरति, वट्टतियेव। खेळेन चेत्थ सिङ्घाणिकापि सङ्गहिताति महापच्चरियं वुत्तम्।
६५३. न उदकेति एतं परिभोगउदकमेव सन्धाय वुत्तं, वच्चकुटिसमुद्दादिउदकेसु पन अपरिभोगेसु अनापत्ति। देवे वस्सन्ते समन्ततो उदकोघो होति, अनुदकट्ठानं ओलोकेन्तस्सेव निक्खमति, वट्टति। महापच्चरियं वुत्तं – ‘‘एतादिसे काले अनुदकट्ठानं अलभन्तेन कातुं वट्टती’’ति। सेसं सब्बसिक्खापदेसु उत्तानत्थमेव।
सत्तमो वग्गो।
समुट्ठानादिदीपनत्थाय पनेत्थ इदं पकिण्णकं – उज्जग्घिकउच्चासद्दपटिसंयुत्तानि चत्तारि, सकबळेन मुखेन ब्याहरणं एकं, छमानीचासनठानपच्छतोगमनउप्पथगमनपटिसंयुत्तानि पञ्चाति इमानि दस सिक्खापदानि समनुभासनसमुट्ठानानि कायवाचाचित्ततो समुट्ठहन्ति, किरियानि, सञ्ञाविमोक्खानि , सचित्तकानि, लोकवज्जानि, कायकम्मवचीकम्मानि, अकुसलचित्तानि, दुक्खवेदनानीति।
सूपोदनविञ्ञत्तिसिक्खापदं थेय्यसत्थसमुट्ठानं कायचित्ततो कायवाचाचित्ततो च समुट्ठाति, किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति।
छत्तपाणिदण्डपाणिसत्थपाणिआवुधपाणिपादुकउपाहनयानसयनपल्लत्थिकवेठितओगुण्ठितनामकानि एकादस सिक्खापदानि धम्मदेसनसमुट्ठानानि वाचाचित्ततो समुट्ठहन्ति, किरियाकिरियानि, सञ्ञाविमोक्खानि, सचित्तकानि, लोकवज्जानि, वचीकम्मानि, अकुसलचित्तानि, दुक्खवेदनानीति।
अवसेसानि तेपण्णास सिक्खापदानि पठमपाराजिकसमुट्ठानानीति।
सब्बसेखियेसु आबाधपच्चया अनापत्ति, थूपीकतपिण्डपाते सूपब्यञ्जनेन पटिच्छादने उज्झानसञ्ञिम्हीति तीसु सिक्खापदेसु गिलानो नत्थीति।
सेखियवण्णना निट्ठिता।
सेखियकण्डं निट्ठितम्।