०५. पाटिदेसनीयकण्डं (भिक्खुनीविभङ्गवण्णना)

५. पाटिदेसनीयकण्डं (भिक्खुनीविभङ्गवण्णना)

पाटिदेसनीयसिक्खापदवण्णना

पाटिदेसनीया नाम, खुद्दकानं अनन्तरा।
ये धम्मा अट्ठ आरुळ्हा, सङ्खेपेनेव सङ्गहम्।
तेसं पवत्तते एसा, सङ्खेपेनेव वण्णना॥
१२२८. यानि हि एत्थ पाळियं सप्पितेलादीनि निद्दिट्ठानि, तानियेव विञ्ञापेत्वा भुञ्जन्तिया पाटिदेसनीया। पाळिविनिमुत्तकेसु पन सब्बेसु दुक्कटम्। सेसमेत्थ उत्तानमेव। अट्ठविधम्पि पनेतं पाटिदेसनीयं चतुसमुट्ठानं – कायतो कायवाचतो कायचित्ततो कायवाचाचित्ततो च समुट्ठाति, किरियं नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति।
पाटिदेसनीयवण्णना निट्ठिता।
पाटिदेसनीयकण्डं निट्ठितम्।
सेखिया पन उद्दिट्ठा, ये धम्मा पञ्चसत्तति।
तेसं अनन्तरायेव, सत्ताधिकरणव्हया॥
महाविभङ्गे यो वुत्तो, तेसं अत्थविनिच्छयो।
भिक्खुनीनं विभङ्गेपि, तादिसंयेव तं विदू॥
यस्मा तस्मा विसुं तेसं, धम्मानं अत्थवण्णना।
न वुत्ता तत्थ या वुत्ता, वुत्तायेव हि सा इधाति॥
समन्तपासादिकाय विनयसंवण्णनाय
भिक्खुनीविभङ्गवण्णना निट्ठिता।
सब्बासवपहं एसा, निट्ठिता वण्णना यथा।
सब्बासवपहं मग्गं, पत्वा पस्सन्तु निब्बुतिन्ति॥
उभतोविभङ्गट्ठकथा निट्ठिता।