३. अनियतकण्डम्
१. पठमअनियतसिक्खापदवण्णना
४४३. तेन समयेन बुद्धो भगवाति पठमअनियतसिक्खापदम्। तत्थ कालयुत्तं समुल्लपन्तोति कालं सल्लक्खेत्वा यदा न अञ्ञो कोचि समीपेन गच्छति वा आगच्छति वा तदा तदनुरूपं ‘‘कच्चि न उक्कण्ठसि, न किलमसि, न छातासी’’तिआदिकं गेहस्सितं कथं कथेन्तो। कालयुत्तं धम्मं भणन्तोति कालं सल्लक्खेत्वा यदा अञ्ञो कोचि समीपेन गच्छति वा आगच्छति वा तदा तदनुरूपं ‘‘उपोसथं करेय्यासि, सलाकभत्तं ददेय्यासी’’तिआदिकं धम्मकथं कथेन्तो।
बहू धीतरो च पुत्ता च अस्साति बहुपुत्ता। तस्सा किर दस पुत्ता दस धीतरो अहेसुं, बहू नत्तारो अस्साति बहुनत्ता। यथेव हि तस्सा एवमस्सा पुत्तधीतानम्पि वीसति वीसति दारका अहेसुं, इति सा वीसुत्तरचतुसतपुत्तनत्तपरिवारा अहोसि। अभिमङ्गलसम्मताति उत्तममङ्गलसम्मता। यञ्ञेसूति दानप्पदानेसु। छणेसूति आवाहविवाहमङ्गलादीसु अन्तरुस्सवेसु। उस्सवेसूति आसाळ्हीपवारणनक्खत्तादीसु महुस्सवेसु। पठमं भोजेन्तीति ‘‘इमेपि दारका तया समानायुका निरोगा होन्तू’’ति आयाचन्ता पठमंयेव भोजेन्ति, येपि सद्धा होन्ति पसन्ना, तेपि भिक्खू भोजेत्वा तदनन्तरं सब्बपठमं तंयेव भोजेन्ति। नादियीति तस्सा वचनं न आदियि, न गण्हि, न वा आदरमकासीति अत्थो।
४४४-५. अलंकम्मनियेति कम्मक्खमं कम्मयोग्गन्ति कम्मनियं, अलं परियत्तं कम्मनियभावायाति अलंकम्मनियं, तस्मिं अलंकम्मनिये, यत्थ अज्झाचारं करोन्ता सक्कोन्ति, तं कम्मं कातुं तादिसेति अत्थो। तेनेवस्स पदभाजने वुत्तं – ‘‘सक्का होति मेथुनं धम्मं पटिसेवितु’’न्ति, यत्थ मेथुनं धम्मं सक्का होति पटिसेवितुन्ति वुत्तं होति। निसज्जं कप्पेय्याति निसज्जं करेय्य, निसीदेय्याति अत्थो। यस्मा पन निसीदित्वाव निपज्जति, तेनस्स पदभाजने उभयम्पि वुत्तम्। तत्थ उपनिसिन्नोति उपगन्त्वा निसिन्नो। एवं उपनिपन्नोपि वेदितब्बो। भिक्खु निसिन्नेति भिक्खुम्हि निसिन्नेति अत्थो। उभो वा निसिन्नाति द्वेपि अपच्छा अपुरिमं निसिन्ना। एत्थ च किञ्चापि पाळियं ‘‘सोतस्स रहो’’ति आगतं, चक्खुस्स रहेनेव पन परिच्छेदो वेदितब्बो। सचेपि हि पिहितकवाटस्स गब्भस्स द्वारे निसिन्नो विञ्ञू पुरिसो होति, नेव अनापत्तिं करोति। अपिहितकवाटस्स पन द्वारे निसिन्नो अनापत्तिं करोति। न केवलञ्च द्वारे अन्तोद्वादसहत्थेपि ओकासे निसिन्नो, सचे सचक्खुको विक्खित्तोपि निद्दायन्तोपि अनापत्तिं करोति। समीपे ठितोपि अन्धो न करोति, चक्खुमापि निपज्जित्वा निद्दायन्तो न करोति। इत्थीनं पन सतम्पि अनापत्तिं न करोतियेव।
सद्धेय्यवचसाति सद्धातब्बवचना। सा पन यस्मा अरियसाविकाव होति, तेनस्स पदभाजने ‘‘आगतफला’’तिआदि वुत्तम्। तत्थ आगतं फलं अस्साति आगतफला पटिलद्धसोतापत्तिफलाति अत्थो। अभिसमेताविनीति पटिविद्धचतुसच्चा। विञ्ञातं सिक्खत्तयसासनं एतायाति विञ्ञातसासना। निसज्जं भिक्खु पटिजानमानोति किञ्चापि एवरूपा उपासिका दिस्वा वदति, अथ खो भिक्खु निसज्जं पटिजानमानोयेव तिण्णं धम्मानं अञ्ञतरेन कारेतब्बो, न अप्पटिजानमानोति अत्थो।
येन वा सा सद्धेय्यवचसा उपासिका वदेय्य तेन सो भिक्खु कारेतब्बोति निसज्जादीसु आकारेसु येन वा आकारेन सद्धिं मेथुनधम्मादीनि आरोपेत्वा सा उपासिका वदेय्य, पटिजानमानोव तेन सो भिक्खु कारेतब्बो। एवरूपायपि उपासिकाय वचनमत्तेन न कारेतब्बोति अत्थो। कस्मा? यस्मा दिट्ठं नाम तथापि होति, अञ्ञथापि होति।
तदत्थजोतनत्थञ्च इदं वत्थुं उदाहरन्ति – मल्लारामविहारे किर एको खीणासवत्थेरो एकदिवसं उपट्ठाककुलं गन्त्वा अन्तोगेहे निसीदि, उपासिकापि सयनपल्लङ्कं निस्साय ठिता होति। अथेको पिण्डचारिको द्वारे ठितो दिस्वा ‘‘थेरो उपासिकाय सद्धिं एकासने निसिन्नो’’ति सञ्ञं पटिलभित्वा पुनप्पुनं ओलोकेसि। थेरोपि ‘‘अयं मयि असुद्धलद्धिको जातो’’ति सल्लक्खेत्वा कतभत्तकिच्चो विहारं गन्त्वा अत्तनो वसनट्ठानं पविसित्वा अन्तोव निसीदि। सोपि भिक्खु ‘‘थेरं चोदेस्सामी’’ति आगन्त्वा उक्कासित्वा द्वारं विवरि। थेरो तस्स चित्तं ञत्वा आकासे उप्पतित्वा कूटागारकण्णिकं निस्साय पल्लङ्केन निसीदि। सोपि भिक्खु अन्तो पविसित्वा मञ्चञ्च हेट्ठामञ्चञ्च ओलोकेत्वा थेरं अपस्सन्तो उद्धं उल्लोकेसि, अथ आकासे निसिन्नं थेरं दिस्वा ‘‘भन्ते, एवं महिद्धिका नाम तुम्हे मातुगामेन सद्धिं एकासने निसिन्नभावं वदापेथ एवा’’ति आह। थेरो ‘‘अन्तरघरस्सेवेसो आवुसो दोसो, अहं पन तं सद्धापेतुं असक्कोन्तो एवमकासिं, रक्खेय्यासि म’’न्ति वत्वा ओतरीति।
४४६. इतो परं सा चे एवं वदेय्यातिआदि सब्बं पटिञ्ञाय कारणाकारदस्सनत्थं वुत्तं, तत्थ मातुगामस्स मेथुनं धम्मं पटिसेवन्तोति मातुगामस्स मग्गे मेथुनं धम्मं पटिसेवन्तोति अत्थो। निसज्जाय कारेतब्बोति निसज्जं पटिजानित्वा मेथुनधम्मपटिसेवनं अप्पटिजानन्तो मेथुनधम्मपाराजिकापत्तिया अकारेत्वा निसज्जामत्तेन यं आपत्तिं आपज्जति ताय कारेतब्बो, पाचित्तियापत्तिया कारेतब्बोति अत्थो। एतेन नयेन सब्बचतुक्केसु विनिच्छयो वेदितब्बो।
४५१. सिक्खापदपरियोसाने पन आपत्तानापत्तिपरिच्छेददस्सनत्थं वुत्तेसु गमनं पटिजानातीतिआदीसु गमनं पटिजानातीति ‘‘रहोनिसज्जस्सादत्थं गतोम्ही’’ति एवं गमनं पटिजानाति, निसज्जन्ति निसज्जस्सादेनेव निसज्जं पटिजानाति। आपत्तिन्ति तीसु अञ्ञतरं आपत्तिम्। आपत्तिया कारेतब्बोति तीसु यं पटिजानाति, ताय कारेतब्बो। सेसमेत्थ चतुक्के उत्तानाधिप्पायमेव। दुतियचतुक्के पन गमनं न पटिजानातीति रहो निसज्जस्सादवसेन न पटिजानाति , ‘‘सलाकभत्तादिना अत्तनो कम्मेन गतोम्हि, सा पन मय्हं निसिन्नट्ठानं आगता’’ति वदति। सेसमेत्थापि उत्तानाधिप्पायमेव।
अयं पन सब्बत्थ विनिच्छयो – रहो निसज्जस्सादोति मेथुनधम्मसन्निस्सितकिलेसो वुच्चति। यो भिक्खु तेनस्सादेन मातुगामस्स सन्तिकं गन्तुकामो अक्खिं अञ्जेति, दुक्कटम्। निवासनं निवासेति, कायबन्धनं बन्धति, चीवरं पारुपति, सब्बत्थ पयोगे पयोगे दुक्कटम्। गच्छति, पदवारे पदवारे दुक्कटम्। गन्त्वा निसीदति, दुक्कटमेव। मातुगामे आगन्त्वा निसिन्नमत्ते पाचित्तियम्। सचे सा इत्थी केनचि करणीयेन उट्ठायुट्ठाय पुनप्पुनं निसीदति, निसज्जाय निसज्जाय पाचित्तियम्। यं सन्धाय गतो, सा न दिट्ठा, अञ्ञा आगन्त्वा निसीदति, अस्सादे उप्पन्ने पाचित्तियम्। महापच्चरियं पन ‘‘गमनकालतो पट्ठाय असुद्धचित्तत्ता आपत्तियेवा’’ति वुत्तम्। सचे सम्बहुला आगच्छन्ति, मातुगामगणनाय पाचित्तियानि। सचे उट्ठायुट्ठाय पुनप्पुनं निसीदन्ति, निसज्जागणनाय पाचित्तियानि। अनियमेत्वा दिट्ठदिट्ठाय सद्धिं रहस्सादं कप्पेस्सामीति गन्त्वा निसिन्नस्सापि आगतागतानं वसेन पुनप्पुनं निसज्जावसेन च वुत्तनयेनेव आपत्तियो वेदितब्बा। सचे सुद्धचित्तेन गन्त्वा निसिन्नस्स सन्तिकं आगन्त्वा निसिन्नाय इत्थिया रहस्सादो उप्पज्जति अनापत्ति।
समुट्ठानादीनि पठमपाराजिकसदिसानेवाति।
पठमअनियतसिक्खापदवण्णना निट्ठिता।
२. दुतियअनियतसिक्खापदवण्णना
४५२. तेन समयेन बुद्धो भगवाति दुतियअनियतसिक्खापदम्। तत्थ भगवता पटिक्खित्तन्तिआदिम्हि ‘‘यं एको एकाय रहो पटिच्छन्ने आसने अलंकम्मनिये निसज्जं कप्पेय्य, तं निसज्जं कप्पेतुं पटिक्खित्त’’न्ति एवं सम्बन्धो वेदितब्बो। इतरथा हि ‘‘एकस्स एकाया’’ति वत्तब्बं सिया, कस्मा? ‘‘पटिक्खित्त’’न्ति वुत्तत्ता। सामिअत्थे वा एतं पच्चत्तवचनं वेदितब्बम्।
४५३. न हेव खो पन पटिच्छन्नन्ति एत्थ पन यम्पि बहि परिक्खित्तं अन्तो विवटं परिवेणङ्गणादि, तम्पि अन्तोगधन्ति वेदितब्बम्। एवरूपञ्हि ठानं अप्पटिच्छन्नेयेव गहितन्ति महापच्चरियं वुत्तम्। सेसं पठमसिक्खापदनयेनेव वेदितब्बम्। केवलञ्हि इध इत्थीपि पुरिसोपि यो कोचि विञ्ञू अनन्धो अबधिरो अन्तोद्वादसहत्थे ओकासे ठितो वा निसिन्नो वा विक्खित्तोपि निद्दायन्तोपि अनापत्तिं करोति। बधिरो पन चक्खुमापि अन्धो वा अबधिरोपि न करोति। पाराजिकापत्तिञ्च परिहापेत्वा दुट्ठुल्लवाचापत्ति वुत्ताति अयं विसेसो। सेसं पुरिमसदिसमेव। उभयत्थापि उम्मत्तकआदिकम्मिकानं अनापत्ति।
समुट्ठानादीसु इदंसिक्खापदं तिसमुट्ठानं – कायचित्ततो, वाचाचित्ततो, कायवाचाचित्ततो च समुट्ठाति। किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, सुखमज्झत्तवेदनाहि द्विवेदनम्। सेसं उत्तानत्थमेवाति।
दुतियअनियतसिक्खापदवण्णना निट्ठिता।
समन्तपासादिकाय विनयसंवण्णनाय
अनियतवण्णना निट्ठिता।