०२. सङ्घादिसेसकण्डम्

२. सङ्घादिसेसकण्डम्

१. सुक्कविस्सट्ठिसिक्खापदवण्णना

यं पाराजिककण्डस्स, सङ्गीतं समनन्तरम्।
तस्स तेरसकस्सायमपुब्बपदवण्णना॥
२३४. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आयस्मा सेय्यसको अनभिरतो ब्रह्मचरियं चरतीति एत्थ आयस्माति पियवचनम्। सेय्यसकोति तस्स भिक्खुनो नामम्। अनभिरतोति विक्खित्तचित्तो कामरागपरिळाहेन परिडय्हमानो न पन गिहिभावं पत्थयमानो। सो तेन किसो होतीति सो सेय्यसको तेन अनभिरतभावेन किसो होति।
अद्दसा खो आयस्मा उदायीति एत्थ उदायीति तस्स थेरस्स नामं, अयञ्हि सेय्यसकस्स उपज्झायो लाळुदायी नाम भन्तमिगसप्पटिभागो निद्दारामतादिमनुयुत्तानं अञ्ञतरो लोलभिक्खु। कच्चि नो त्वन्ति कच्चि नु त्वम्। यावदत्थं भुञ्जातिआदीसु यावता अत्थोति यावदत्थम्। इदं वुत्तं होति – यावता ते भोजनेन अत्थो यत्तकं त्वं इच्छसि तत्तकं भुञ्ज, यत्तकं कालं रत्तिं वा दिवा वा सुपितुं इच्छसि तत्तकं सुप, मत्तिकादीहि कायं उब्बट्टेत्वा चुण्णादीहि घंसित्वा यत्तकं न्हानं इच्छसि तत्तकं न्हाय, उद्देसेन वा परिपुच्छाय वा वत्तपटिपत्तिया वा कम्मट्ठानेन वा अत्थो नत्थीति। यदा ते अनभिरति उप्पज्जतीति यस्मिं काले तव कामरागवसेन उक्कण्ठितता विक्खित्तचित्तता उप्पज्जति। रागो चित्तं अनुद्धंसेतीति कामरागो चित्तं धंसेति पधंसेति विक्खिपति चेव मिलापेति च। तदा हत्थेन उपक्कमित्वा असुचिं मोचेहीति तस्मिं काले हत्थेन वायमित्वा असुचिमोचनं करोहि, एवञ्हि ते चित्तेकग्गता भविस्सति। इति तं उपज्झायो अनुसासि यथा तं बालो बालं मगो मगम्।
२३५. तेसं मुट्ठस्सतीनं असम्पजानानं निद्दं ओक्कमन्तानन्ति सतिसम्पजञ्ञं पहाय निद्दं ओतरन्तानम्। तत्थ किञ्चापि निद्दं ओक्कमन्तानं अब्याकतो भवङ्गवारो पवत्तति, सतिसम्पजञ्ञवारो गळति, तथापि सयनकाले मनसिकारो कातब्बो। दिवा सुपन्तेन याव न्हातस्स भिक्खुनो केसा न सुक्खन्ति ताव सुपित्वा वुट्ठहिस्सामीति सउस्साहेन सुपितब्बम्। रत्तिं सुपन्तेन एत्तकं नाम रत्तिभागं सुपित्वा चन्देन वा तारकाय वा इदं नाम ठानं पत्तकाले वुट्ठहिस्सामीति सउस्साहेन सुपितब्बम्। बुद्धानुस्सतिआदीसु च दससु कम्मट्ठानेसु एकं अञ्ञं वा चित्तरुचियं कम्मट्ठानं गहेत्वाव निद्दा ओक्कमितब्बा। एवं करोन्तो हि सतो सम्पजानो सतिञ्च सम्पजञ्ञञ्च अविजहित्वाव निद्दं ओक्कमतीति वुच्चति। ते पन भिक्खू बाला लोला भन्तमिगसप्पटिभागा न एवमकंसु। तेन वुत्तं – ‘‘तेसं मुट्ठस्सतीनं असम्पजानानं निद्दं ओक्कमन्तान’’न्ति।
अत्थि चेत्थ चेतना लब्भतीति एत्थ च सुपिनन्ते अस्सादचेतना अत्थि उपलब्भति। अत्थेसा, भिक्खवे, चेतना; सा च खो अब्बोहारिकाति भिक्खवे एसा अस्सादचेतना अत्थि, सा च खो अविसये उप्पन्नत्ता अब्बोहारिका, आपत्तिया अङ्गं न होति। इति भगवा सुपिनन्ते चेतनाय अब्बोहारिकभावं दस्सेत्वा ‘‘एवञ्च पन भिक्खवे इमं सिक्खापदं उद्दिसेय्याथ, सञ्चेतनिका सुक्कविस्सट्ठि अञ्ञत्र सुपिनन्ता सङ्घादिसेसो’’ति सानुपञ्ञत्तिकं सिक्खापदं पञ्ञापेसि।
२३६-२३७. तत्थ संविज्जति चेतना अस्साति सञ्चेतना, सञ्चेतनाव सञ्चेतनिका, सञ्चेतना वा अस्सा अत्थीति सञ्चेतनिका। यस्मा पन यस्स सञ्चेतनिका सुक्कविस्सट्ठि होति सो जानन्तो सञ्जानन्तो होति, सा चस्स सुक्कविस्सट्ठि चेच्च अभिवितरित्वा वीतिक्कमो होति, तस्मा ब्यञ्जने आदरं अकत्वा अत्थमेव दस्सेतुं ‘‘जानन्तो सञ्जानन्तो चेच्च अभिवितरित्वा वीतिक्कमो’’ति एवमस्स पदभाजनं वुत्तम्। तत्थ जानन्तोति उपक्कमामीति जानन्तो। सञ्जानन्तोति सुक्कं मोचेमीति सञ्जानन्तो, तेनेव उपक्कमजाननाकारेन सद्धिं जानन्तोति अत्थो। चेच्चाति मोचनस्सादचेतनावसेन चेतेत्वा पकप्पेत्वा। अभिवितरित्वाति उपक्कमवसेन मद्दन्तो निरासङ्कचित्तं पेसेत्वा। वीतिक्कमोति एवं पवत्तस्स यो वीतिक्कमो अयं सञ्चेतनिकासद्दस्स सिखाप्पत्तो अत्थोति वुत्तं होति।
इदानि सुक्कविस्सट्ठीति एत्थ यस्स सुक्कस्स विस्सट्ठि तं ताव सङ्ख्यातो वण्णभेदतो च दस्सेतुं ‘‘सुक्कन्ति दस सुक्कानी’’तिआदिमाह। तत्थ सुक्कानं आसयभेदतो धातुनानत्ततो च नीलादिवण्णभेदो वेदितब्बो।
विस्सट्ठीति विस्सग्गो, अत्थतो पनेतं ठानाचावनं होति, तेनाह – ‘‘विस्सट्ठीति ठानतोचावना वुच्चती’’ति। तत्थ वत्थिसीसं कटि कायोति तिधा सुक्कस्स ठानं पकप्पेन्ति, एको किराचरियो ‘‘वत्थिसीसं सुक्कस्स ठान’’न्ति आह। एको ‘‘कटी’’ति, एको ‘‘सकलो कायो’’ति, तेसु ततियस्स भासितं सुभासितम्। केसलोमनखदन्तानञ्हि मंसविनिमुत्तट्ठानं उच्चारपस्सावखेळसिङ्घाणिकाथद्धसुक्खचम्मानि च वज्जेत्वा अवसेसो छविमंसलोहितानुगतो सब्बोपि कायो कायप्पसादभावजीवितिन्द्रियाबद्धपित्तानं सम्भवस्स च ठानमेव। तथा हि रागपरियुट्ठानेनाभिभूतानं हत्थीनं उभोहि कण्णचूळिकाहि सम्भवो निक्खमति, महासेनराजा च रागपरियुट्ठितो सम्भववेगं अधिवासेतुं असक्कोन्तो सत्थेन बाहुसीसं फालेत्वा वणमुखेन निक्खन्तं सम्भवं दस्सेसीति।
एत्थ पन पठमस्स आचरियस्स वादे मोचनस्सादेन निमित्ते उपक्कमतो यत्तकं एका खुद्दकमक्खिका पिवेय्य तत्तके असुचिम्हि वत्थिसीसतो मुञ्चित्वा दकसोतं ओतिण्णमत्ते बहि निक्खन्ते वा अनिक्खन्ते वा सङ्घादिसेसो। दुतियस्स वादे तथेव कटितो मुच्चित्वा दकसोतं ओतिण्णमत्ते, ततियस्स वादे तथेव सकलकायं सङ्खोभेत्वा ततो मुच्चित्वा दकसोतं ओतिण्णमत्ते बहि निक्खन्ते वा अनिक्खन्ते वा सङ्घादिसेसो। दकसोतोरोहणञ्चेत्थ अधिवासेत्वा अन्तरा निवारेतुं असक्कुणेय्यताय वुत्तं, ठाना चुतञ्हि अवस्सं दकसोतं ओतरति। तस्मा ठाना चावनमत्तेनेवेत्थ आपत्ति वेदितब्बा, सा च खो निमित्ते उपक्कमन्तस्सेव हत्थपरिकम्मपादपरिकम्मगत्तपरिकम्मकरणेन सचेपि असुचि मुच्चति, अनापत्ति। अयं सब्बाचरियसाधारणविनिच्छयो।
अञ्ञत्र सुपिनन्ताति एत्थ सुपिनो एव सुपिनन्तो, तं ठपेत्वा अपनेत्वाति वुत्तं होति। तञ्च पन सुपिनं पस्सन्तो चतूहि कारणेहि पस्सति धातुक्खोभतो वा अनुभूतपुब्बतो वा देवतोपसंहारतो वा पुब्बनिमित्ततो वाति।
तत्थ पित्तादीनं खोभकरणपच्चययोगेन खुभितधातुको धातुक्खोभतो सुपिनं पस्सति, पस्सन्तो च नानाविधं सुपिनं पस्सति – पब्बता पतन्तो विय, आकासेन गच्छन्तो विय, वाळमिगहत्थीचोरादीहि अनुबद्धो विय होति। अनुभूतपुब्बतो पस्सन्तो पुब्बे अनुभूतपुब्बं आरम्मणं पस्सति। देवतोपसंहारतो पस्सन्तस्स देवता अत्थकामताय वा अनत्थकामताय वा अत्थाय वा अनत्थाय वा नानाविधानि आरम्मणानि उपसंहरन्ति, सो तासं देवतानं आनुभावेन तानि आरम्मणानि पस्सति। पुब्बनिमित्ततो पस्सन्तो पुञ्ञापुञ्ञवसेन उप्पज्जितुकामस्स अत्थस्स वा अनत्थस्स वा पुब्बनिमित्तभूतं सुपिनं पस्सति, बोधिसत्तस्समाता विय पुत्तपटिलाभनिमित्तं, बोधिसत्तो विय पञ्च महासुपिने (अ॰ नि॰ ५.१९६), कोसलराजा विय सोळस सुपिनेति।
तत्थ यं धातुक्खोभतो अनुभूतपुब्बतो च सुपिनं पस्सति न तं सच्चं होति। यं देवतोपसंहारतो पस्सति तं सच्चं वा होति अलीकं वा, कुद्धा हि देवता उपायेन विनासेतुकामा विपरीतम्पि कत्वा दस्सेन्ति। यं पन पुब्बनिमित्ततो पस्सति तं एकन्तसच्चमेव होति। एतेसञ्च चतुन्नं मूलकारणानं संसग्गभेदतोपि सुपिनभेदो होतियेव।
तञ्च पनेतं चतुब्बिधम्पि सुपिनं सेक्खपुथुज्जनाव पस्सन्ति अप्पहीनविपल्लासत्ता, असेक्खा पन न पस्सन्ति पहीनविपल्लासत्ता। किं पनेतं पस्सन्तो सुत्तो पस्सति पटिबुद्धो, उदाहु नेव सुत्तो न पटिबुद्धोति? किञ्चेत्थ यदि ताव सुत्तो पस्सति अभिधम्मविरोधो आपज्जति, भवङ्गचित्तेन हि सुपति तं रूपनिमित्तादिआरम्मणं रागादिसम्पयुत्तं वा न होति, सुपिनं पस्सन्तस्स च ईदिसानि चित्तानि उप्पज्जन्ति। अथ पटिबुद्धो पस्सति विनयविरोधो आपज्जति, यञ्हि पटिबुद्धो पस्सति तं सब्बोहारिकचित्तेन पस्सति, सब्बोहारिकचित्तेन च कते वीतिक्कमे अनापत्ति नाम नत्थि। सुपिनं पस्सन्तेन पन कतेपि वीतिक्कमे एकन्तं अनापत्ति एव। अथ नेव सुत्तो न पटिबुद्धो पस्सति, को नाम पस्सति; एवञ्च सति सुपिनस्स अभावोव आपज्जतीति, न अभावो। कस्मा ? यस्मा कपिमिद्धपरेतो पस्सति। वुत्तञ्हेतं – ‘‘कपिमिद्धपरेतो खो, महाराज, सुपिनं पस्सती’’ति। कपिमिद्धपरेतोति मक्कटनिद्दाय युत्तो। यथा हि मक्कटस्स निद्दा लहुपरिवत्ता होति; एवं या निद्दा पुनप्पुनं कुसलादिचित्तवोकिण्णत्ता लहुपरिवत्ता, यस्सा पवत्तियं पुनप्पुनं भवङ्गतो उत्तरणं होति ताय युत्तो सुपिनं पस्सति, तेनायं सुपिनो कुसलोपि होति अकुसलोपि अब्याकतोपि। तत्थ सुपिनन्ते चेतियवन्दनधम्मस्सवनधम्मदेसनादीनि करोन्तस्स कुसलो, पाणातिपातादीनि करोन्तस्स अकुसलो, द्वीहि अन्तेहि मुत्तो आवज्जनतदारम्मणक्खणे अब्याकतोति वेदितब्बो। स्वायं दुब्बलवत्थुकत्ता चेतनाय पटिसन्धिं आकड्ढितुं असमत्थो, पवत्ते पन अञ्ञेहि कुसलाकुसलेहि उपत्थम्भितो विपाकं देति। किञ्चापि विपाकं देति? अथ खो अविसये उप्पन्नत्ता अब्बोहारिकाव सुपिनन्तचेतना। तेनाह – ‘‘ठपेत्वा सुपिनन्त’’न्ति।
सङ्घादिसेसोति इमस्स आपत्तिनिकायस्स नामम्। तस्मा या अञ्ञत्र सुपिनन्ता सञ्चेतनिका सुक्कविस्सट्ठि , अयं सङ्घादिसेसो नाम आपत्तिनिकायोति एवमेत्थ सम्बन्धो वेदितब्बो । वचनत्थो पनेत्थ सङ्घो आदिम्हि चेव सेसे च इच्छितब्बो अस्साति सङ्घादिसेसो। किं वुत्तं होति? इमं आपत्तिं आपज्जित्वा वुट्ठातुकामस्स यं तं आपत्तिवुट्ठानं, तस्स आदिम्हि चेव परिवासदानत्थाय आदितो सेसे च मज्झे मानत्तदानत्थाय मूलाय पटिकस्सनेन वा सह मानत्तदानत्थाय अवसाने अब्भानत्थाय सङ्घो इच्छितब्बो। न हेत्थ एकम्पि कम्मं विना सङ्घेन सक्का कातुन्ति सङ्घो आदिम्हि चेव सेसे च इच्छितब्बो अस्साति सङ्घादिसेसोति। ब्यञ्जनं पन अनादियित्वा अत्थमेव दस्सेतुं ‘‘सङ्घोव तस्सा आपत्तिया परिवासं देति, मूलाय पटिकस्सति, मानत्तं देति, अब्भेति न सम्बहुला न एकपुग्गलो, तेन वुच्चति सङ्घादिसेसो’’ति इदमस्स पदभाजनं –
‘‘सङ्घादिसेसोति यं वुत्तं, तं सुणोहि यथातथम्।
सङ्घोव देति परिवासं, मूलाय पटिकस्सति।
मानत्तं देति अब्भेति, तेनेतं इति वुच्चती’’ति॥ (परि॰ ३३९) –
परिवारे वचनकारणञ्च वुत्तं, तत्थ परिवासदानादीनि समुच्चयक्खन्धके वित्थारतो आगतानि, तत्थेव नेसं संवण्णनं करिस्साम।
तस्सेव आपत्तिनिकायस्साति तस्स एव आपत्तिसमूहस्स। तत्थ किञ्चापि अयं एकाव आपत्ति, रूळ्हिसद्देन पन अवयवे समूहवोहारेन वा ‘‘निकायो’’ति वुत्तो – ‘‘एको वेदनाक्खन्धो, एको विञ्ञाणक्खन्धो’’तिआदीसु विय।
एवं उद्दिट्ठसिक्खापदं पदानुक्कमेन विभजित्वा इदानि इमं सुक्कविस्सट्ठिं आपज्जन्तस्स उपायञ्च कालञ्च अधिप्पायञ्च अधिप्पायवत्थुञ्च दस्सेतुं ‘‘अज्झत्तरूपे मोचेती’’तिआदिमाह। एत्थ हि अज्झत्तरूपादीहि चतूहि पदेहि उपायो दस्सितो, अज्झत्तरूपे वा मोचेय्य बहिद्धारूपे वा उभयत्थ वा आकासे वा कटिं कम्पेन्तो, इतो परं अञ्ञो उपायो नत्थि। तत्थ रूपे घट्टेत्वा मोचेन्तोपि रूपेन घट्टेत्वा मोचेन्तोपि रूपे मोचेतिच्चेव वेदितब्बो। रूपे हि सति सो मोचेति न रूपं अलभित्वा। रागूपत्थम्भादीहि पन पञ्चहि कालो दस्सितो। रागूपत्थम्भादिकालेसु हि अङ्गजातं कम्मनियं होति, यस्स कम्मनियत्ते सति मोचेति। इतो परं अञ्ञो कालो नत्थि, न हि विना रागूपत्थम्भादीहि पुब्बण्हादयो कालभेदा मोचने निमित्तं होन्ति।
आरोग्यत्थायातिआदीहि दसहि अधिप्पायो दस्सितो, एवरूपेन हि अधिप्पायभेदेन मोचेति न अञ्ञथा। नीलादीहि पन दसहि नवमस्स अधिप्पायस्स वत्थु दस्सितं, वीमंसन्तो हि नीलादीसु अञ्ञतरस्स वसेन वीमंसति न तेहि विनिमुत्तन्ति।
२३८. इतो परं पन इमेसंयेव अज्झत्तरूपादीनं पदानं पकासनत्थं ‘‘अज्झत्तरूपेति अज्झत्तं उपादिन्ने रूपे’’तिआदि वुत्तं, तत्थ अज्झत्तं उपादिन्ने रूपेति अत्तनो हत्थादिभेदे रूपे। बहिद्धा उपादिन्नेति परस्स तादिसेयेव। अनुपादिन्नेति ताळच्छिद्दादिभेदे। तदुभयेति अत्तनो च परस्स च रूपे, उभयघट्टनवसेनेतं वुत्तम्। अत्तनो रूपेन च अनुपादिन्नरूपेन च एकतो घट्टनेपि लब्भति। आकासे वायमन्तस्साति केनचि रूपेन अघट्टेत्वा आकासेयेव कटिकम्पनपयओगेन अङ्गजातं चालेन्तस्स।
रागूपत्थम्भेति रागस्स बलवभावे, रागेन वा अङ्गजातस्स उपत्थम्भे, थद्धभावे सञ्जातेति वुत्तं होति। कम्मनियं होतीति मोचनकम्मक्खमं अज्झत्तरूपादीसु उपक्कमारहं होति।
उच्चालिङ्गपाणकदट्ठूपत्थम्भेति उच्चालिङ्गपाणकदट्ठेन अङ्गजाते उपत्थम्भे। उच्चालिङ्गपाणका नाम लोमसपाणका होन्ति, तेसं लोमेहि फुट्ठं अङ्गजातं कण्डुं गहेत्वा थद्धं होति, तत्थ यस्मा तानि लोमानि अङ्गजातं डंसन्तानि विय विज्झन्ति, तस्मा ‘‘उच्चालिङ्गपाणकदट्ठेना’’ति वुत्तं, अत्थतो पन उच्चालिङ्गपाणकलोमवेधनेनाति वुत्तं होति।
२३९. अरोगो भविस्सामीति मोचेत्वा अरोगो भविस्सामि। सुखं वेदनं उप्पादेस्सामीति मोचनेन च मुच्चनुप्पत्तिया मुत्तपच्चया च या सुखा वेदना होति, तं उप्पादेस्सामीति अत्थो। भेसज्जं भविस्सतीति इदं मे मोचितं किञ्चिदेव भेसज्जं भविस्सति। दानं दस्सामीति मोचेत्वा कीटकिपिल्लिकादीनं दानं दस्सामि। पुञ्ञं भविस्सतीति मोचेत्वा कीटादीनं देन्तस्स पुञ्ञं भविस्सति। यञ्ञं यजिस्सामीति मोचेत्वा कीटादीनं यञ्ञं यजिस्सामि। किञ्चि किञ्चि मन्तपदं वत्वा दस्सामीति वुत्तं होति। सग्गं गमिस्सामीति मोचेत्वा कीटादीनं दिन्नदानेन वा पुञ्ञेन वा यञ्ञेन वा सग्गं गमिस्सामि। बीजं भविस्सतीति कुलवंसङ्कुरस्स दारकस्स बीजं भविस्सति, ‘‘इमिना बीजेन पुत्तो निब्बत्तिस्सती’’ति इमिना अधिप्पायेन मोचेतीति अत्थो। वीमंसत्थायाति जाननत्थाय। नीलं भविस्सतीतिआदीसु जानिस्सामि ताव किं मे मोचितं नीलं भविस्सति पीतकादीसु अञ्ञतरवण्णन्ति एवमत्थो दट्ठब्बो। खिड्डाधिप्पायोति खिड्डापसुतो, तेन तेन अधिप्पायेन कीळन्तो मोचेतीति वुत्तं होति।
२४०. इदानि यदिदं ‘‘अज्झत्तरूपे मोचेती’’तिआदि वुत्तं तत्थ यथा मोचेन्तो आपत्तिं आपज्जति, तेसञ्च पदानं वसेन यत्तको आपत्तिभेदो होति, तं सब्बं दस्सेन्तो ‘‘अज्झत्तरूपे चेतेति उपक्कमति मुच्चति आपत्ति सङ्घादिसेसस्सा’’तिआदिमाह।
तत्थ चेतेतीति मोचनस्सादसम्पयुत्ताय चेतनाय मुच्चतूति चेतेति। उपक्कमतीति तदनुरूपं वायामं करोति। मुच्चतीति एवं चेतेन्तस्स तदनुरूपेन वायामेन वायमतो सुक्कं ठाना चवति। आपत्ति सङ्घादिसेसस्साति इमेहि तीहि अङ्गेहि अस्स पुग्गलस्स सङ्घादिसेसो नाम आपत्तिनिकायो होतीति अत्थो। एस नयो बहिद्धारूपेतिआदीसुपि अवसेसेसु अट्ठवीसतिया पदेसु।
एत्थ पन द्वे आपत्तिसहस्सानि नीहरित्वा दस्सेतब्बानि। कथं? अज्झत्तरूपे ताव रागूपत्थम्भे आरोग्यत्थाय नीलं मोचेन्तस्स एका आपत्ति, अज्झत्तरूपेयेव रागूपत्थम्भे आरोग्यत्थाय पीतादीनं मोचनवसेन अपरा नवाति दस। यथा च आरोग्यत्थाय दस, एवं सुखादीनं नवन्नं पदानं अत्थाय एकेकपदे दस दस कत्वा नवुति, इति इमा च नवुति पुरिमा च दसाति रागूपत्थम्भे ताव सतम्। यथा पन रागूपत्थम्भे एवं वच्चूपत्थम्भादीसुपि चतूसु एकेकस्मिं उपत्थम्भे सतं सतं कत्वा चत्तारि सतानि, इति इमानि चत्तारि पुरिमञ्च एकन्ति अज्झत्तरूपे ताव पञ्चन्नं उपत्थम्भानं वसेन पञ्च सतानि। यथा च अज्झत्तरूपे पञ्च, एवं बहिद्धारूपे पञ्च, अज्झत्तबहिद्धारूपे पञ्च, आकासे कटिं कम्पेन्तस्स पञ्चाति सब्बानिपि चतुन्नं पञ्चकानं वसेन द्वे आपत्तिसहस्सानि वेदितब्बानि।
इदानि आरोग्यत्थायातिआदीसु ताव दससु पदेसु पटिपाटिया वा उप्पटिपाटिया वा हेट्ठा वा गहेत्वा उपरि गण्हन्तस्स, उपरि वा गहेत्वा हेट्ठा गण्हन्तस्स, उभतो वा गहेत्वा मज्झे ठपेन्तस्स, मज्झे वा गहेत्वा उभतो हरन्तस्स, सब्बमूलं वा कत्वा गण्हन्तस्स चेतनूपक्कममोचने सति विसङ्केतो नाम नत्थीति दस्सेतुं ‘‘आरोग्यत्थञ्च सुखत्थञ्चा’’ति खण्डचक्कबद्धचक्कादिभेदविचित्तं पाळिमाह।
तत्थ आरोग्यत्थञ्च सुखत्थञ्च आरोग्यत्थञ्च भेसज्जत्थञ्चा ति एवं आरोग्यपदं सब्बपदेहि योजेत्वा वुत्तमेकं खण्डचक्कम्। सुखपदादीनि सब्बपदेहि योजेत्वा याव अत्तनो अत्तनो अतीतानन्तरपदं ताव आनेत्वा वुत्तानि नव बद्धचक्कानीति एवं एकेकमूलकानि दस चक्कानि होन्ति, तानि दुमूलकादीहि सद्धिं असम्मोहतो वित्थारेत्वा वेदितब्बानि। अत्थो पनेत्थ पाकटोयेव।
यथा च आरोग्यत्थायातिआदीसु दससु पदेसु, एवं नीलादीसुपि ‘‘नीलञ्च पीतकञ्च चेतेति उपक्कमती’’तिआदिना नयेन दस चक्कानि वुत्तानि, तानिपि असम्मोहतो वित्थारेत्वा वेदितब्बानि। अत्थो पनेत्थ पाकटोयेव।
पुन आरोग्यत्थञ्च नीलञ्च आरोग्यत्थञ्च सुखत्थञ्च नीलञ्च पीतकञ्चाति एकेनेकं द्वीहि द्वे…पे॰… दसहि दसाति एवं पुरिमपदेहि सद्धिं पच्छिमपदानि योजेत्वा एकं मिस्सकचक्कं वुत्तम्।
इदानि यस्मा ‘‘नीलं मोचेस्सामी’’ति चेतेत्वा उपक्कमन्तस्स पीतकादीसु मुत्तेसुपि पीतकादिवसेन चेतेत्वा उपक्कमन्तस्स इतरेसु मुत्तेसुपि नेवत्थि विसङ्केतो , तस्मा एतम्पि नयं दस्सेतुं ‘‘नीलं मोचेस्सामीति चेतेति उपक्कमति पीतकं मुच्चती’’तिआदिना नयेन चक्कानि वुत्तानि। ततो परं सब्बपच्छिमपदं नीलादीहि नवहि पदेहि सद्धिं योजेत्वा कुच्छिचक्कं नाम वुत्तम्। ततो पीतकादीनि नव पदानि एकेन नीलपदेनेव सद्धिं योजेत्वा पिट्ठिचक्कं नाम वुत्तम्। ततो लोहितकादीनि नव पदानि एकेन पीतकपदेनेव सद्धिं योजेत्वा दुतियं पिट्ठिचक्कं वुत्तम्। एवं लोहितकपदादीहि सद्धिं इतरानि नव नव पदानि योजेत्वा अञ्ञानिपि अट्ठ चक्कानि वुत्तानीति एवं दसगतिकं पिट्ठिचक्कं वेदितब्बम्।
एवं खण्डचक्कादीनं अनेकेसं चक्कानं वसेन वित्थारतो गरुकापत्तिमेव दस्सेत्वा इदानि अङ्गवसेनेव गरुकापत्तिञ्च लहुकापत्तिञ्च अनापत्तिञ्च दस्सेतुं ‘‘चेतेति उपक्कमति मुच्चती’’तिआदिमाह। तत्थ पुरिमनयेन अज्झत्तरूपादीसु रागादिउपत्थम्भे सति आरोग्यादीनं अत्थाय चेतेन्तस्स उपक्कमित्वा असुचिमोचने तिवङ्गसम्पन्ना गरुकापत्ति वुत्ता। दुतियेन नयेन चेतेन्तस्स उपक्कमन्तस्स च मोचने असति दुवङ्गसम्पन्ना लहुका थुल्लच्चयापत्ति। ‘‘चेतेति न उपक्कमति मुच्चती’’तिआदीहि छहि नयेहि अनापत्ति।
अयं पन आपत्तानापत्तिभेदो सण्हो सुखुमो, तस्मा सुट्ठु सल्लक्खेतब्बो । सुट्ठु सल्लक्खेत्वा कुक्कुच्चं पुच्छितेन आपत्ति वा अनापत्ति वा आचिक्खितब्बा, विनयकम्मं वा कातब्बम्। असल्लक्खेत्वा करोन्तो हि रोगनिदानं अजानित्वा भेसज्जं करोन्तो वेज्जो विय विघातञ्च आपज्जति, न च तं पुग्गलं तिकिच्छितुं समत्थो होति। तत्रायं सल्लक्खणविधि – कुक्कुच्चेन आगतो भिक्खु यावततियं पुच्छितब्बो – ‘‘कतरेन पयोगेन कतरेन रागेन आपन्नोसी’’ति। सचे पठमं अञ्ञं वत्वा पच्छा अञ्ञं वदति न एकमग्गेन कथेति, सो वत्तब्बो – ‘‘त्वं न एकमग्गेन कथेसि परिहरसि, न सक्का तव विनयकम्मं कातुं गच्छ सोत्थिं गवेसा’’ति। सचे पन तिक्खत्तुम्पि एकमग्गेनेव कथेति, यथाभूतं अत्तानं आविकरोति, अथस्स आपत्तानापत्तिगरुकलहुकापत्तिविनिच्छयत्थं एकादसन्नं रागानं वसेन एकादस पयोगा समवेक्खितब्बा।
तत्रिमे एकादस रागा – मोचनस्सादो, मुच्चनस्सादो, मुत्तस्सादो, मेथुनस्सादो, फस्सस्सादो, कण्डुवनस्सादो, दस्सनस्सादो, निसज्जस्सादो, वाचस्सादो, गेहस्सितपेमं, वनभङ्गियन्ति। तत्थ मोचेतुं अस्सादो मोचनस्सादो, मुच्चने अस्सादो मुच्चनस्सादो, मुत्ते अस्सादो मुत्तस्सादो, मेथुने अस्सादो मेथुनस्सादो, फस्से अस्सादो फस्सस्सादो, कण्डुवने अस्सादो कण्डुवनस्सादो, दस्सने अस्सादो दस्सनस्सादो, निसज्जाय अस्सादो निसज्जस्सादो, वाचाय अस्सादो वाचस्सादो, गेहस्सितं पेमं गेहस्सितपेमं, वनभङ्गियन्ति यंकिञ्चि पुप्फफलादि वनतो भञ्जित्वा आहटम्। एत्थ च नवहि पदेहि सम्पयुत्तअस्सादसीसेन रागो वुत्तो। एकेन पदेन सरूपेनेव, एकेन पदेन वत्थुना वुत्तो, वनभङ्गो हि रागस्स वत्थु न रागोयेव।
एतेसं पन रागानं वसेन एवं पयोगा समवेक्खितब्बा – मोचनस्सादे मोचनस्सादचेतनाय चेतेन्तो चेव अस्सादेन्तो च उपक्कमति मुच्चति सङ्घादिसेसो। तथेव चेतेन्तो च अस्सादेन्तो च उपक्कमति न मुच्चति थुल्लच्चयम्। सचे पन सयनकाले रागपरियुट्ठितो हुत्वा ऊरुना वा मुट्ठिना वा अङ्गजातं गाळ्हं पीळेत्वा मोचनत्थाय सउस्साहोव सुपति, सुपन्तस्स चस्स असुचि मुच्चति सङ्घादिसेसो। सचे रागपरियुट्ठानं असुभमनसिकारेन वूपसमेत्वा सुद्धचित्तो सुपति, सुपन्तस्स मुत्तेपि अनापत्ति।
मुच्चनस्सादे अत्तनो धम्मताय मुच्चमानं अस्सादेति न उपक्कमति अनापत्ति। सचे पन मुच्चमानं अस्सादेन्तो उपक्कमति, तेन उपक्कमेन मुत्ते सङ्घादिसेसो। अत्तनो धम्मताय मुच्चमाने ‘‘मा कासावं वा सेनासनं वा दुस्सी’’ति अङ्गजातं गहेत्वा जग्गनत्थाय उदकट्ठानं गच्छति वट्टतीति महापच्चरियं वुत्तम्।
मुत्तस्सादे अत्तनो धम्मताय मुत्ते ठाना चुते असुचिम्हि पच्छा अस्सादेन्तस्स विना उपक्कमेन मुच्चति, अनापत्ति। सचे अस्सादेत्वा पुन मोचनत्थाय निमित्ते उपक्कमित्वा मोचेति, सङ्घादिसेसो।
मेथुनस्सादे मेथुनरागेन मातुगामं गण्हाति, तेन पयोगेन असुचि मुच्चति, अनापत्ति। मेथुनधम्मस्स पयोगत्ता पन तादिसे गहणे दुक्कटं, सीसं पत्ते पाराजिकम्। सचे मेथुनरागेन रत्तो पुन अस्सादेत्वा मोचनत्थाय निमित्ते उपक्कमित्वा मोचेति, सङ्घादिसेसो।
फस्सस्सादे दुविधो फस्सो – अज्झत्तिको, बाहिरो च। अज्झत्तिके ताव अत्तनो निमित्तं थद्धं मुदुकन्ति जानिस्सामीति वा लोलभावेन वा कीळापयतो असुचि मुच्चति, अनापत्ति। सचे कीळापेन्तो अस्सादेत्वा मोचनत्थाय निमित्ते उपक्कमित्वा मोचेति, सङ्घादिसेसो। बाहिरफस्से पन कायसंसग्गरागेन मातुगामस्स अङ्गमङ्गानि परामसतो चेव आलिङ्गतो च असुचि मुच्चति, अनापत्ति। कायसंसग्गसङ्घादिसेसं पन आपज्जति। सचे कायसंसग्गरागेन रत्तो पुन अस्सादेत्वा मोचनत्थाय निमित्ते उपक्कमित्वा मोचेति विसट्ठिपच्चयापि सङ्घादिसेसो।
कण्डुवनस्सादे दद्दुकच्छुपिळकपाणकादीनं अञ्ञतरवसेन कण्डुवमानं निमित्तं कण्डुवनस्सादे नेव कण्डुवतो असुचि मुच्चति, अनापत्ति। कण्डुवनस्सादेन रत्तो पुन अस्सादेत्वा मोचनत्थाय निमित्ते उपक्कमित्वा मोचेति, सङ्घादिसेसो।
दस्सनस्सादे दस्सनस्सादेन पुनप्पुनं मातुगामस्स अनोकासं उपनिज्झायतो असुचि मुच्चति, अनापत्ति। मातुगामस्स अनोकासुपनिज्झाने पन दुक्कटम्। सचे दस्सनस्सादेन रत्तो पुन अस्सादेत्वा मोचनत्थाय निमित्ते उपक्कमित्वा मोचेति, सङ्घादिसेसो।
निसज्जस्सादे मातुगामेन सद्धिं रहो निसज्जस्सादरागेन निसिन्नस्स असुचि मुच्चति, अनापत्ति। रहो निसज्जपच्चया पन आपन्नाय आपत्तिया कारेतब्बो। सचे निसज्जस्सादेन रत्तो पुन अस्सादेत्वा मोचनत्थाय निमित्ते उपक्कमित्वा मोचेति, सङ्घादिसेसो।
वाचस्सादे वाचस्सादरागेन मातुगामं मेथुनसन्निस्सिताहि वाचाहि ओभासन्तस्स असुचि मुच्चति, अनापत्ति। दुट्ठुल्लवाचासङ्घादिसेसं पन आपज्जति। सचे वाचस्सादेन रत्तो पुन अस्सादेत्वा मोचनत्थाय निमित्ते उपक्कमित्वा मोचेति, सङ्घादिसेसो।
गेहस्सितपेमे मातरं वा मातुपेमेन भगिनिं वा भगिनिपेमेन पुनप्पुनं परामसतो चेव आलिङ्गतो च असुचि मुच्चति, अनापत्ति। गेहस्सितपेमेन पन फुसनपच्चया दुक्कटम्। सचे गेहस्सितपेमेन रत्तो पुन अस्सादेत्वा मोचनत्थाय निमित्ते उपक्कमित्वा मोचेति, सङ्घादिसेसो।
वनभङ्गे इत्थिपुरिसा अञ्ञमञ्ञं किञ्चिदेव तम्बूलगन्धपुप्फवासादिप्पकारं पण्णाकारं मित्तसन्थवभावस्स दळ्हभावत्थाय पेसेन्ति अयं वनभङ्गो नाम। तञ्चे मातुगामो कस्सचि संसट्ठविहारिकस्स कुलूपकभिक्खुनो पेसेति, तस्स च ‘‘असुकाय नाम इदं पेसित’’न्ति सारत्तस्स पुनप्पुनं हत्थेहि तं वनभङ्गं कीळापयतो असुचि मुच्चति, अनापत्ति। सचे वनभङ्गे सारत्तो पुन अस्सादेत्वा मोचनत्थाय निमित्ते उपक्कमित्वा मोचेति, सङ्घादिसेसो। सचे उपक्कमन्तेपि न मुच्चति, थुल्लच्चयम्।
एवमेतेसं एकादसन्नं रागानं वसेन इमे एकादस पयोगे समेवेक्खित्वा आपत्ति वा अनापत्ति वा सल्लक्खेतब्बा। सल्लक्खेत्वा सचे गरुका होति ‘‘गरुका’’ति आचिक्खितब्बा। सचे लहुका होति ‘‘लहुका’’ति आचिक्खितब्बा। तदनुरूपञ्च विनयकम्मं कातब्बम्। एवञ्हि कतं सुकतं होति रोगनिदानं ञत्वा वेज्जेन कतभेसज्जमिव, तस्स च पुग्गलस्स सोत्थिभावाय संवत्तति।
२६२. चेतेति न उपक्कमतीतिआदीसु मोचनस्सादचेतनाय चेतेति, न उपक्कमति, मुच्चति, अनापत्ति। मोचनस्सादपीळितो ‘‘अहो वत मुच्चेय्या’’ति चेतेति, न उपक्कमति, न मुच्चति, अनापत्ति। मोचनस्सादेन न चेतेति, फस्सस्सादेन कण्डुवनस्सादेन वा उपक्कमति, मुच्चति, अनापत्ति। तथेव न चेतेति, उपक्कमति, न मुच्चति, अनापत्ति। कामवितक्कं वितक्केन्तो मोचनत्थाय न चेतेति, न उपक्कमति, मुच्चति, अनापत्ति। सचे पनस्स वितक्कयतोपि न मुच्चति इदं आगतमेव होति, ‘‘न चेतेति, न उपक्कमति, न मुच्चति, अनापत्ती’’ति।
अनापत्ति सुपिनन्तेनाति सुत्तस्स सुपिने मेथुनं धम्मं पटिसेवन्तस्स विय कायसंसग्गादीनि आपज्जन्तस्स विय सुपिनन्तेनेव कारणेन यस्स असुचि मुच्चति, तस्स अनापत्ति। सुपिने पन उप्पन्नाय अस्सादचेतनाय सचस्स विसयो होति, निच्चलेन भवितब्बं, न हत्थेन निमित्तं कीळापेतब्बं, कासावपच्चत्थरणरक्खणत्थं पन हत्थपुटेन गहेत्वा जग्गनत्थाय उदकट्ठानं गन्तुं वट्टति।
नमोचनाधिप्पायस्साति यस्स भेसज्जेन वा निमित्तं आलिम्पन्तस्स उच्चारादीनि वा करोन्तस्स नमोचनाधिप्पायस्स मुच्चति, तस्सापि अनापत्ति। उम्मत्तकस्स दुविधस्सापि अनापत्ति। इध सेय्यसको आदिकम्मिको, तस्स अनापत्ति आदिकम्मिकस्साति।
पदभाजनीयवण्णना निट्ठिता।
समुट्ठानादीसु इदं सिक्खापदं पठमपाराजिकसमुट्ठानं कायचित्ततो समुट्ठाति। किरिया, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, अकुसलचित्तं, द्विवेदनं, सुखमज्झत्तद्वयेनाति।
२६३. विनीतवत्थूसु सुपिनवत्थु अनुपञ्ञत्तियं वुत्तनयमेव। उच्चारपस्साववत्थूनि उत्तानत्थानेव।
वितक्कवत्थुस्मिं कामवितक्कन्ति गेहस्सितकामवितक्कम्। तत्थ किञ्चापि अनापत्ति वुत्ता, अथ खो वितक्कगतिकेन न भवितब्बम्। उण्होदकवत्थूसु पठमं उत्तानमेव। दुतिये सो भिक्खु मोचेतुकामो उण्होदकेन निमित्तं पहरित्वा पहरित्वा न्हायि, तेनस्स आपत्ति वुत्ता। ततिये उपक्कमस्स अत्थिताय थुल्लच्चयम्। भेसज्जकण्डुवनवत्थूनि उत्तानत्थानेव।
२६४. मग्गवत्थूसु पठमस्स थुलऊरुकस्स मग्गं गच्छन्तस्स सम्बाधट्ठाने घट्टनाय असुचि मुच्चि, तस्स नमोचनाधिप्पायत्ता अनापत्ति। दुतियस्स तथेव मुच्चि, मोचनाधिप्पायत्ता पन सङ्घादिसेसो। ततियस्स न मुच्चि, उपक्कमसब्भावतो पन थुल्लच्चयम्। तस्मा मग्गं गच्छन्तेन उप्पन्ने परिळाहे न गन्तब्बं, गमनं उपच्छिन्दित्वा असुभादिमनसिकारेन चित्तं वूपसमेत्वा सुद्धचित्तेन कम्मट्ठानं आदाय गन्तब्बम्। सचे ठितो विनोदेतुं न सक्कोति, मग्गा ओक्कम्म निसीदित्वा विनोदेत्वा कम्मट्ठानं आदाय सुद्धचित्तेनेव गन्तब्बम्।
वत्थिवत्थूसु ते भिक्खू वत्थिं दळ्हं गहेत्वा पूरेत्वा पूरेत्वा विस्सज्जेन्ता गामदारका विय पस्सावमकंसु। जन्ताघरवत्थुस्मिं उदरं तापेन्तस्स मोचनाधिप्पायस्सापि अमोचनाधिप्पायस्सापि मुत्ते अनापत्तियेव। परिकम्मं करोन्तस्स निमित्तचालनवसेन असुचि मुच्चि, तस्मा आपत्तिट्ठाने आपत्ति वुत्ता।
२६५. ऊरुघट्टापनवत्थूसु येसं आपत्ति वुत्ता ते अङ्गजातम्पि फुसापेसुन्ति वेदितब्बाति एवं कुरुन्दट्ठकथायं वुत्तम्। सामणेरादिवत्थूनि उत्तानत्थानेव।
२६६. कायत्थम्भनवत्थुस्मिं कायं थम्भेन्तस्साति चिरं निसीदित्वा वा निपज्जित्वा वा नवकम्मं वा कत्वा आलसियविमोचनत्थं विजम्भेन्तस्स।
उपनिज्झायनवत्थुस्मिं सचेपि पटसतं निवत्था होति पुरतो वा पच्छतो वा ठत्वा ‘‘इमस्मिं नाम ओकासे निमित्त’’न्ति उपनिज्झायन्तस्स दुक्कटमेव। अनिवत्थानं गामदारिकानं निमित्तं उपनिज्झायन्तस्स पन किमेव वत्तब्बम्। तिरच्छानगतानम्पि निमित्ते एसेव नयो। इतो चितो च अविलोकेत्वा पन दिवसम्पि एकपयोगेन उपनिज्झायन्तस्स एकमेव दुक्कटम्। इतो चितो च विलोकेत्वा पुनप्पुनं उपनिज्झायन्तस्स पयोगे पयोगे दुक्कटम्। उम्मीलननिमीलनवसेन पन न कारेतब्बो। सहसा उपनिज्झायित्वा पुन पटिसङ्खाय संवरे तिट्ठतो अनापत्ति, तं संवरं पहाय पुन उपनिज्झायतो दुक्कटमेव।
२६७. ताळच्छिद्दादिवत्थूनि उत्तानत्थानेव। न्हानवत्थूसु ये उदकसोतं निमित्तेन पहरिंसु तेसं आपत्ति वुत्ता। उदञ्जलवत्थूसुपि एसेव नयो। एत्थ च उदञ्जलन्ति उदकचिक्खल्लो वुच्चति। एतेनेव उपायेन इतो परानि सब्बानेव उदके धावनादिवत्थूनि वेदितब्बानि। अयं पन विसेसो। पुप्फावळियवत्थूसु सचेपि नमोचनाधिप्पायस्स अनापत्ति, कीळनपच्चया पन दुक्कटं होतीति।
सुक्कविस्सट्ठिसिक्खापदवण्णना निट्ठिता।

२. कायसंसग्गसिक्खापदवण्णना

२६९. तेन समयेन बुद्धो भगवाति कायसंसग्गसिक्खापदम्। तत्रायं अनुत्तानपदवण्णना – अरञ्ञे विहरतीति न आवेणिके अरञ्ञे, जेतवनविहारस्सेव पच्चन्ते एकपस्से। मज्झे गब्भोति तस्स च विहारस्स मज्झे गब्भो होति। समन्ता परियागारोति समन्ता पनस्स मण्डलमाळपरिक्खेपो होति। सो किर मज्झे चतुरस्सं गब्भं कत्वा बहि मण्डलमाळपरिक्खेपेन कतो, यथा सक्का होति अन्तोयेव आविञ्छन्तेहि विचरितुम्।
सुपञ्ञत्तन्ति सुट्ठ ठपितं, यथा यथा यस्मिं यस्मिञ्च ओकासे ठपितं पासादिकं होति लोकरञ्जकं तथा तथा तस्मिं तस्मिं ओकासे ठपितं, वत्तसीसेन हि सों एककिच्चम्पि न करोति। एकच्चे वातपाने विवरन्तोति येसु विवटेसु अन्धकारो होति तानि विवरन्तो येसु विवटेसु आलोको होति तानि थकेन्तो।
एवं वुत्ते सा ब्राह्मणी तं ब्राह्मणं एतदवोचाति एवं तेन ब्राह्मणेन पसंसित्वा वुत्ते सा ब्राह्मणी ‘‘पसन्नो अयं ब्राह्मणो पब्बजितुकामो मञ्ञे’’ति सल्लक्खेत्वा निगूहितब्बम्पि तं अत्तनो विप्पकारं पकासेन्ती केवलं तस्स सद्धाविघातापेक्खा हुत्वा एतं ‘‘कुतो तस्स उळारत्तता’’तिआदिवचनमवोच। तत्थ उळारो अत्ता अस्साति उळारत्ता, उळारत्तनो भावो उट्ठारत्तता। कुलित्थीहीतिआदीसु कुलित्थियो नाम घरस्सामिनियो। कुलधीतरो नाम पुरिसन्तरगता कुलधीतरो । कुलकुमारियो नाम अनिविट्ठा वुच्चन्ति। कुलसुण्हा नाम परकुलतो आनीता कुलदारकानं वधुयो।
२७०. ओतिण्णोति यक्खादीहि विय सत्ता अन्तो उप्पज्जन्तेन रागेन ओतिण्णो, कूपादीनि विय सत्ता असमपेक्खित्वा रजनीये ठाने रज्जन्तो सयं वा रागं ओतिण्णो, यस्मा पन उभयथापि रागसमङ्गिस्सेवेतं अधिवचनं, तस्मा ‘‘ओतिण्णो नाम सारत्तो अपेक्खवा पटिबद्धचित्तो’’ति एवमस्स पदभाजनं वुत्तम्।
तत्थ सारत्तोति कायसंसग्गरागेन सुट्ठु रत्तो। अपेक्खवाति कायसंसग्गापेक्खाय अपेक्खवा। पटिबद्धचित्तोति कायसंसग्गरागेनेव तस्मिं वत्थुस्मिं पटिबद्धचित्तो। विपरिणतेनाति परिसुद्धभवङ्गसन्ततिसङ्खातं पकतिं विजहित्वा अञ्ञथा पवत्तेन, विरूपं वा परिणतेन विरूपं परिवत्तेन, यथा परिवत्तमानं विरूपं होति एवं परिवत्तित्वा ठितेनाति अधिप्पायो।
२७१. यस्मा पनेतं रागादीहि सम्पयोगं नातिवत्तति, तस्मा ‘‘विपरिणतन्ति रत्तम्पि चित्त’’न्तिआदिना नयेनस्स पदभाजनं वत्वा अन्ते इधाधिप्पेतमत्थं दस्सेन्तो ‘‘अपिच रत्तं चित्तं इमस्मिं अत्थे अधिप्पेतं विपरिणत’’न्ति आह।
तदहुजाताति तंदिवसं जाता जातमत्ता अल्लमंसपेसिवण्णा, एवरूपायपि हि सद्धिं कायसंसग्गे सङ्घादिसेसो, मेथुनवीतिक्कमे पाराजिकं, रहो निसज्जस्सादे पाचित्तियञ्च होति। पगेवाति पठममेव।
कायसंसग्गं समापज्जेय्याति हत्थग्गहणादिकायसम्पयोगं कायमिस्सीभावं समापज्जेय्य, यस्मा पनेतं समापज्जन्तस्स यो सो कायसंसग्गो नाम सो अत्थतो अज्झाचारो होति, रागवसेन अभिभवित्वा सञ्ञमवेलं आचारो, तस्मास्स सङ्खेपन अत्थं दस्सेन्तो ‘‘अज्झाचारो वुच्चती’’ति पदभाजनमाह।
हत्थग्गाहं वातिआदिभेदं पनस्स वित्थारेन अत्थदस्सनम्। तत्थ हत्थादीनं विभागदस्सनत्थं ‘‘हत्थो नाम कप्परं उपादाया’’तिआदिमाह तत्थ कप्परं उपादायाति दुतियम्। महासन्धिं उपादाय। अञ्ञत्थ पन मणिबन्धतो पट्ठाय याव अग्गनखा हत्थो इध सद्धिं अग्गबाहाय कप्परतो पट्ठाय अधिप्पेतो।
सुद्धकेसा वाति सुत्तादीहि अमिस्सा सुद्धा केसायेव। वेणीति तीहि केसवट्टीहि विनन्धित्वा कतकेसकलापस्सेतं नामम्। सुत्तमिस्साति पञ्चवण्णेन सुत्तेन केसे मिस्सेत्वा कता। मालामिस्साति वस्सिकपुप्फादीहि मिस्सेत्वा तीहि केसवट्टीहि विनन्धित्वा कता, अविनद्धोपि वा केवलं पुप्फमिस्सको केसकलापो इध ‘‘वेणी’’ति वेदितब्बो। हिरञ्ञमिस्साति कहापणमालाय मिस्सेत्वा कता। सुवण्णमिस्साति सुवण्णचीरकेहि वा पामङ्गादीहि वा मिस्सेत्वा कता। मुत्तामिस्साति मुत्तावलीहि मिस्सेत्वा कता। मणिमिस्साति सुत्तारूळ्हेहि मणीहि मिस्सेत्वा कता। एतासु हि यंकिञ्चि वेणिं गण्हन्तस्स सङ्घादिसेसोयेव। ‘‘अहं मिस्सकवेणिं अग्गहेसि’’न्ति वदन्तस्स मोक्खो नत्थि। वेणिग्गहणेन चेत्थ केसापि गहिताव होन्ति, तस्मा यो एकम्पि केसं गण्हाति तस्सपि आपत्तियेव।
हत्थञ्च वेणिञ्च ठपेत्वाति इध वुत्तलक्खणं हत्थञ्च सब्बप्पकारञ्च वेणिं ठपेत्वा अवसेसं सरीरं ‘‘अङ्ग’’न्ति वेदितब्बम्। एवं परिच्छिन्नेसु हत्थादीसु हत्थस्स गहणं हत्थग्गाहो, वेणिया गहणं वेणिग्गाहो, अवसेसससरीरस्स परामसनं अञ्ञतरस्स वा अञ्ञतरस्स वा अङ्गस्स परामसनं, यो तं हत्थग्गाहं वा वेणिग्गाहं वा अञ्ञतरस्स वा अञ्ञतरस्स वा अङ्गस्स परामसनं समापज्जेय्य, तस्स सङ्घादिसेसो नाम आपत्तिनिकायो होतीति। अयं सिक्खापदस्स अत्थो।
२७२. यस्मा पन यो च हत्थग्गाहो यो च वेणिग्गाहो यञ्च अवसेसस्स अङ्गस्स परामसनं तं सब्बम्पि भेदतो द्वादसविधं होति, तस्मा तं भेदं दस्सेतुं ‘‘आमसना परामसना’’तिआदिना नयेनस्स पदभाजनं वुत्तम्। तत्थ यञ्च वुत्तं ‘‘आमसना नाम आमट्ठमत्ता’’ति यञ्च ‘‘छुपनं नाम फुट्ठमत्त’’न्ति, इमेसं अयं विसेसो – आमसनाति आमज्जना फुट्ठोकासं अनतिक्कमित्वापि तत्थेव सङ्घट्टना। अयञ्हि ‘‘आमट्ठमत्ता’’ति वुच्चति। छुपनन्ति असङ्घट्टेत्वा फुट्ठमत्तम्।
यम्पि उम्मसनाय च उल्लङ्घनाय च निद्देसे ‘‘उद्धं उच्चारणा’’ति एकमेव पदं वुत्तम्। तत्रापि अयं विसेसो – पठमं अत्तनो कायस्स इत्थिया काये उद्धं पेसनवसेन वुत्तं, दुतियं इत्थिया कायं उक्खिपनवसेन, सेसं पाकटमेव।
२७३. इदानि य्वायं ओतिण्णो विपरिणतेन चित्तेन कायसंसग्गं समापज्जति, तस्स एतेसं पदानं वसेन वित्थारतो आपत्तिभेदं दस्सेन्तो ‘‘इत्थी च होति इत्थिसञ्ञी सारत्तो च भिक्खु च नं इत्थिया कायेन काय’’न्तिआदिमाह। तत्थ भिक्खु च नं इत्थिया कायेन कायन्ति सो सारत्तो च इत्थिसञ्ञी च भिक्खु अत्तनो कायेन। नन्ति निपातमत्तम्। अथ वा एतं तस्सा इत्थिया हत्थादिभेदं कायम्। आमसति परामसतीति एतेसु चे एकेनापि आकारेन अज्झाचरति, आपत्ति सङ्घादिसेसस्स। तत्थ सकिं आमसतो एका आपत्ति, पुनप्पुनं आमसतो पयोगे पयोगे सङ्घादिसेसो।
परामसन्तोपि सचे कायतो अमोचेत्वाव इतो चितो च अत्तनो हत्थं वा कायं वा सञ्चोपेति हरति पेसेति दिवसम्पि परामसतो एकाव आपत्ति। सचे कायतो मोचेत्वा मोचेत्वा परामसति पयोगे पयोगे आपत्ति।
ओमसन्तोपि सचे कायतो अमोचेत्वाव इत्थिया मत्थकतो पट्ठाय याव पादपिट्ठिं ओमसति एकाव आपत्ति। सचे पन उदरादीसु तं तं ठानं पत्वा मुञ्चित्वा मुञ्चित्वा ओमसति पयोगे पयोगे आपत्ति। उम्मसनायपि पादतो पट्ठाय याव सीसं उम्मसन्तस्स एसेव नयो।
ओलङ्घनाय मातुगामं केसेसु गहेत्वा नामेत्वा चुम्बनादीसु यं अज्झाचारं इच्छति तं कत्वा मुञ्चतो एकाव आपत्ति। उट्ठितं पुनप्पुनं नामयतो पयोगे पयोगे आपत्ति। उल्लङ्घनायपि केसेसु वा हत्थेसु वा गहेत्वा वुट्ठापयतो एसेव नयो।
आकड्ढनाय अत्तनो अभिमुखं आकड्ढन्तो याव न मुञ्चति ताव एकाव आपत्ति। मुञ्चित्वा मुञ्चित्वा आकड्ढन्तस्स पयोगे पयोगे आपत्ति। पतिकड्ढनायपि परम्मुखं पिट्ठियं गहेत्वा पटिप्पणामयतो एसेव नयो।
अभिनिग्गण्हनाय हत्थे वा बाहाय वा दळ्हं गहेत्वा योजनम्पि गच्छतो एकाव आपत्ति। मुञ्चित्वा पुनप्पुनं गण्हतो पयोगे पयोगे आपत्ति। अमुञ्चित्वा पुनप्पुनं फुसतो च आलिङ्गतो च पयोगे पयोगे आपत्तीति महासुमत्थेरो आह। महापदुमत्थेरो पनाह – ‘‘मूलग्गहणमेव पमाणं, तस्मा याव न मुञ्चति ताव एका एव आपत्ती’’ति।
अभिनिप्पीळनाय वत्थेन वा आभरणेन वा सद्धिं पीळयतो अङ्गं अफुसन्तस्स थुल्लच्चयं, फुसन्तस्स सङ्घादिसेसो, एकपयोगेन एका आपत्ति, नानापयोगेन नाना।
गहणछुपनेसु अञ्ञं किञ्चि विकारं अकरोन्तोपि गहितमत्तफुट्ठमत्तेनापि आपत्तिं आपज्जति।
एवमेतेसु आमसनादीसु एकेनापि आकारेन अज्झाचारतो इत्थिया इत्थिसञ्ञिस्स सङ्घादिसेसो, वेमतिकस्स थुल्लच्चयं, पण्डकपुरिसतिरच्छानगतसञ्ञिस्सापि थुल्लच्चयमेव। पण्डके पण्डकसञ्ञिस्स थुल्लच्चयं, वेमतिकस्स दुक्कटम्। पुरिसतिरच्छानगतइत्थिसञ्ञिस्सापि दुक्कटमेव। पुरिसे पुरिससञ्ञिस्सापि वेमतिकस्सापि इत्थिपण्डकतिरच्छानगतसञ्ञिस्सापि दुक्कटमेव। तिरच्छानगतेपि सब्बाकारेन दुक्कटमेवाति। इमा एकमूलकनये वुत्ता आपत्तियो सल्लक्खेत्वा इमिनाव उपायेन ‘‘द्वे इत्थियो द्विन्नं इत्थीन’’न्तिआदिवसेन वुत्ते दुमूलकनयेपि दिगुणा आपत्तियो वेदितब्बा। यथा च द्वीसु इत्थीसु द्वे सङ्घादिसेसा; एवं सम्बहुलासु सम्बहुला वेदितब्बा।
यो हि एकतो ठिता सम्बहुला इत्थियो बाहाहि परिक्खिपित्वा गण्हाति सो यत्तका इत्थियो फुट्ठा तासं गणनाय सङ्घादिसेसे आपज्जति, मज्झगतानं गणनाय थुल्लच्चये। ता हि तेन कायप्पटिबद्धेन आमट्ठा होन्ति। यो पन सम्बहुलानं अङ्गुलियो वा केसे वा एकतो कत्वा गण्हाति, सो अङ्गुलियो च केसे च अगणेत्वा इत्थियो गणेत्वा सङ्घादिसेसेहि कारेतब्बो। यासञ्च इत्थीनं अङ्गुलियो वा केसा वा मज्झगता होन्ति, तासं गणनाय थुल्लच्चये आपज्जति। ता हि तेन कायप्पटिबद्धेन आमट्ठा होन्ति, सम्बहुला पन इत्थियो कायप्पटिबद्धेहि रज्जुवत्थादीहि परिक्खिपित्वा गण्हन्तो सब्बासंयेव अन्तोपरिक्खेपगतानं गणनाय थुल्लच्चये आपज्जति। महापच्चरियं अफुट्ठासु दुक्कटं वुत्तम्। तत्थ यस्मा पाळियं कायप्पटिबद्धप्पटिबद्धेन आमसनं नाम नत्थि, तस्मा सब्बम्पि कायप्पटिबद्धप्पटिबद्धं कायप्पटिबद्धेनेव सङ्गहेत्वा महाअट्ठकथायञ्च कुरुन्दियञ्च वुत्तो पुरिमनयोयेवेत्थ युत्ततरो दिस्सति।
यो हि हत्थेन हत्थं गहेत्वा पटिपाटिया ठितासु इत्थीसु समसारागो एकं हत्थे गण्हाति, सो गहितित्थिया वसेन एकं सङ्घादिसेसं आपज्जति, इतरासं गणनाय पुरिमनयेनेव थुल्लच्चये। सचे सो तं कायप्पटिबद्धे वत्थे वा पुप्फे वा गण्हाति, सब्बासं गणनाय थुल्लच्चये आपज्जति। यथेव हि रज्जुवत्थादीहि परिक्खिपन्तेन सब्बापि कायप्पटिबद्धेन आमट्ठा होन्ति, तथा इधापि सब्बापि कायप्पटिबद्धेन आमट्ठा होन्ति। सचे पन ता इत्थियो अञ्ञमञ्ञं वत्थकोटियं गहेत्वा ठिता होन्ति, तत्र चेसो पुरिमनयेनेव पठमं इत्थिं हत्थे गण्हाति गहिताय वसेन सङ्घादिसेसं आपज्जति, इतरासं गणनाय दुक्कटानि। सब्बासञ्हि तासं तेन पुरिमनयेनेव कायपटिबद्धेन कायप्पटिबद्धं आमट्ठं होति। सचे पन सोपि तं कायप्पटिबद्धेयेव गण्हाति तस्सा वसेन थुल्लच्चयं आपज्जति, इतरासं गणनाय अनन्तरनयेनेव दुक्कटानि।
यो पन घनवत्थनिवत्थं इत्थिं कायसंसग्गरागेन वत्थे घट्टेति, थुल्लच्चयम्। विरळवत्थनिवत्थं घट्टेति, तत्र चे वत्थन्तरेहि इत्थिया वा निक्खन्तलोमानि भिक्खुं भिक्खुनो वा पविट्ठलोमानि इत्थिं फुसन्ति, उभिन्नं लोमानियेव वा लोमानि फुसन्ति, सङ्घादिसेसो। उपादिन्नकेन हि कम्मजरूपेन उपादिन्नकं वा अनुपादिन्नकं वा अनुपादिन्नकेनपि केनचि केसादिना उपादिन्नकं वा अनुपादिन्नकं वा फुसन्तोपि सङ्घादिसेसं आपज्जतियेव।
तत्थ कुरुन्दियं ‘‘लोमानि गणेत्वा सङ्घादिसेसो’’ति वुत्तम्। महाअट्ठकथायं पन ‘‘लोमानि गणेत्वा आपत्तिया न कारेतब्बो, एकमेव सङ्घादिसेसं आपज्जति। सङ्घिकमञ्चे पन अपच्चत्थरित्वा निपन्नो लोमानि गणेत्वा कारेतब्बो’’ति वुत्तं , तदेव युत्तम्। इत्थिवसेन हि अयं आपत्ति, न कोट्ठासवसेनाति।
एत्थाह ‘‘यो पन ‘कायप्पटिबद्धं गण्हिस्सामी’ति कायं गण्हाति, ‘कायं गण्हिस्सामी’ति कायप्पटिबद्धं गण्हाति, सो किं आपज्जती’’ति। महासुमत्थेरो ताव ‘‘यथावत्थुकमेवा’’ति वदति। अयं किरस्स लद्धि –
‘‘वत्थु सञ्ञा च रागो च, फस्सप्पटिविजानना।
यथानिद्दिट्ठनिद्देसे, गरुकं तेन कारये’’ति॥
एत्थ ‘‘वत्थू’’ति इत्थी। ‘‘सञ्ञा’’ति इत्थिसञ्ञा। ‘‘रागो’’ति कायसंसग्गरागो। ‘‘फस्सप्पटिविजानना’’ति कायसंसग्गफस्सजानना। तस्मा यो इत्थिया इत्थिसञ्ञी कायसंसग्गरागेन ‘‘कायप्पटिबद्धं गहेस्सामी’’ति पवत्तोपि कायं फुसति, गरुकं सङ्घादिसेसंयेव आपज्जति। इतरोपि थुल्लच्चयन्ति महापदुमत्थेरो पनाह –
‘‘सञ्ञाय विरागितम्हि, गहणे च विरागिते।
यथानिद्दिट्ठनिद्देसे, गरुकं तत्थ न दिस्सती’’ति॥
अस्सापायं लद्धि इत्थिया इत्थिसञ्ञिनो हि सङ्घादिसेसो वुत्तो। इमिना च इत्थिसञ्ञा विरागिता कायप्पटिबद्धे कायप्पटिबद्धसञ्ञा उप्पादिता, तं गण्हन्तस्स पन थुल्लच्चयं वुत्तम्। इमिना च गहणम्पि विरागितं तं अग्गहेत्वा इत्थी गहिता, तस्मा एत्थ इत्थिसञ्ञाय अभावतो सङ्घादिसेसो न दिस्सति, कायप्पटिबद्धस्स अग्गहितत्ता थुल्लच्चयं न दिस्सति, कायसंसग्गरागेन फुट्ठत्ता पन दुक्कटम्। कायसंसग्गरागेन हि इमं नाम वत्थुं फुसतो अनापत्तीति नत्थि, तस्मा दुक्कटमेवाति।
इदञ्च पन वत्वा इदं चतुक्कमाह। ‘‘सारत्तं गण्हिस्सामी’ति सारत्तं गण्हि सङ्घादिसेसो, ‘विरत्तं गण्हिस्सामी’ति विरत्तं गण्हि दुक्कटं, ‘सारत्तं गण्हिस्सामी’ति विरत्तं गण्हि दुक्कटं, ‘विरत्तं गण्हिस्सामी’ति सारत्तं गण्हि दुक्कटमेवा’’ति। किञ्चापि एवमाह? अथ खो महासुमत्थेरवादोयेवेत्थ ‘‘इत्थि च होति इत्थिसञ्ञी सारत्तो च भिक्खु च नं इत्थिया कायेन कायप्पटिबद्धं आमसति परामसति…पे॰… गण्हाति छुपति आपत्ति थुल्लच्चयस्सा’’ति इमाय पाळिया ‘‘यो हि एकतो ठिता सम्बहुला इत्थियो बाहाहि परिक्खिपित्वा गण्हाति, सो यत्तका इत्थियो फुट्ठा तासं गणनाय सङ्घादिसेसे आपज्जति, मज्झगतानं गणनाय थुल्लच्चये’’तिआदीहि अट्ठकथाविनिच्छयेहि च समेति। यदि हि सञ्ञादिविरागेन विरागितं नाम भवेय्य ‘‘पण्डको च होति इत्थिसञ्ञी’’तिआदीसु विय ‘‘कायप्पटिबद्धञ्च होति कायसञ्ञी चा’’तिआदिनापि नयेन पाळियं विसेसं वदेय्य। यस्मा पन सो न वुत्तो, तस्मा इत्थिया इत्थिसञ्ञाय सति इत्थिं आमसन्तस्स सङ्घादिसेसो, कायप्पटिबद्धं आमसन्तस्स थुल्लच्चयन्ति यथावत्थुकमेव युज्जति।
महापच्चरियम्पि चेतं वुत्तं – ‘‘नीलं पारुपित्वा सयिताय काळित्थिया कायं घट्टेस्सामी’ति कायं घट्टेति, सङ्घादिसेसो; ‘कायं घट्टेस्सामी’ति नीलं घट्टेति, थुल्लच्चयं; ‘नीलं घट्टेस्सामी’ति कायं घट्टेति, सङ्घादिसेसो; ‘नीलं घट्टेस्सामी’ति नीलं घट्टेति, थुल्लच्चय’’न्ति। योपायं ‘‘इत्थी च पण्डको चा’’तिआदिना नयेन वत्थुमिस्सकनयो वुत्तो, तस्मिम्पि वत्थु सञ्ञाविमतिवसेन वुत्ता आपत्तियो पाळियं असम्मुय्हन्तेन वेदितब्बा।
कायेनकायप्पटिबद्धवारे पन इत्थिया इत्थिसञ्ञिस्स कायप्पटिबद्धं गण्हतो थुल्लच्चयं, सेसे सब्बत्थ दुक्कटम्। कायप्पटिबद्धेनकायवारेपि एसेव नयो। कायप्पटिबद्धेनकआयप्पटिबद्धवारे च निस्सग्गियेनकायवारादीसु चस्स सब्बत्थ दुक्कटमेव।
‘‘इत्थी च होति इत्थिसञ्ञी सारत्तो च इत्थी च नं भिक्खुस्स कायेन काय’’न्तिआदिवारो पन भिक्खुम्हि मातुगामस्स रागवसेन वुत्तो। तत्थ इत्थी च नं भिक्खुस्स कायेन कायन्ति भिक्खुम्हि सारत्ता इत्थी तस्स निसिन्नोकासं वा निपन्नोकासं वा गन्त्वा अत्तनो कायेन तं भिक्खुस्स कायं आमसति…पे॰… छुपति। सेवनाधिप्पायो कायेन वायमति, फस्सं पटिविजानातीति एवं ताय आमट्ठो वा छुपितो वा सेवनाधिप्पायो हुत्वा सचे फस्सप्पटिविजाननत्थं ईसकम्पि कायं चालेति फन्देति, सङ्घादिसेसं आपज्जति।
द्वे इत्थियोति एत्थ द्वे सङ्घादिसेसे आपज्जति, इत्थिया च पण्डके च सङ्घादिसेसेन सह दुक्कटम्। एतेन उपायेन याव ‘‘निस्सग्गियेन निस्सग्गियं आमसति, सेवनाधिप्पायो कायेन वायमति न च फस्सं पटिविजानाति, आपत्ति दुक्कटस्सा’’ति ताव पुरिमनयेनेव आपत्तिभेदो वेदितब्बो।
एत्थ च कायेन वायमति न च फस्सं पटिविजानातीति अत्तना निस्सट्ठं पुप्फं वा फलं वा इत्थिं अत्तनो निस्सग्गियेन पुप्फेन वा फलेन वा पहरन्तिं दिस्वा कायेन विकारं करोति, अङ्गुलिं वा चालेति, भमुकं वा उक्खिपति, अक्खिं वा निखणति, अञ्ञं वा एवरूपं विकारं करोति, अयं वुच्चति ‘‘कायेन वायमति न च फस्सं पटिविजानाती’’ति। अयम्पि कायेन वायमितत्ता दुक्कटं आपज्जति, द्वीसु इत्थीसु द्वे, इत्थीपण्डकेसुपि द्वे एव दुक्कटे आपज्जति।
२७९. एवं वत्थुवसेन वित्थारतो आपत्तिभेदं दस्सेत्वा इदानि लक्खणवसेन सङ्खेपतो आपत्तिभेदञ्च अनापत्तिभेदञ्च दस्सेन्तो ‘‘सेवनाधिप्पायो’’तिआदिमाह। तत्थ पुरिमनये इत्थिया फुट्ठो समानो सेवनाधिप्पायो कायेन वायमति, फस्सं पटिविजानातीति तिवङ्गसम्पत्तिया सङ्घादिसेसो। दुतिये नये निस्सग्गियेन निस्सग्गियामसने विय वायमित्वा अछुपने विय च फस्सस्स अप्पटिविजाननतो दुवङ्गसम्पत्तिया दुक्कटम्। ततिये कायेन अवायमतो अनापत्ति। यो हि सेवनाधिप्पायोपि निच्चलेन कायेन केवलं फस्सं पटिविजानाति सादियति अनुभोति, तस्स चित्तुप्पादमत्ते आपत्तिया अभावतो अनापत्ति। चतुत्थे पन निस्सग्गियेन निस्सग्गियामसने विय फस्सप्पटिविजाननापि नत्थि, केवलं चित्तुप्पादमत्तमेव, तस्मा अनापत्ति। मोक्खाधिप्पायस्स सब्बाकारेसु अनापत्तियेव।
एत्थ पन यो इत्थिया गहितो तं अत्तनो सरीरा मोचेतुकामो पटिप्पणामेति वा पहरति वा अयं कायेन वायमति फस्सं पटिविजानाति। यो आगच्छन्तिं दिस्वा ततो मुञ्चितुकामो उत्तासेत्वा पलापेति, अयं कायेन वायमति न च फस्सं पटिविजानाति। यो तादिसं दीघजातिं काये आरूळ्हं दिस्वा ‘‘सणिकं गच्छतु घट्टियमाना अनत्थाय संवत्तेय्या’’ति न घट्टेति, इत्थिमेव वा अङ्गं फुसमानं ञत्वा ‘‘एसा ‘अनत्थिको अयं मया’ति सयमेव पक्कमिस्सती’’ति अजानन्तो विय निच्चलो होति, बलवित्थिया वा गाळ्हं आलिङ्गित्वा गहितो दहरभिक्खु पलायितुकामोपि सुट्ठु गहितत्ता निच्चलो होति, अयं न च कायेन वायमति, फस्सं पटिविजानाति। यो पन आगच्छन्तिं दिस्वा ‘‘आगच्छतु ताव ततो नं पहरित्वा वा पणामेत्वा वा पक्कमिस्सामी’’ति निच्चलो होति, अयं मोक्खाधिप्पायो न च कायेन वायमति, न च फस्सं पटिविजानातीति वेदितब्बो।
२८०. असञ्चिच्चाति इमिना उपायेन इमं फुसिस्सामीति अचेतेत्वा, एवञ्हि अचेतेत्वा पत्तप्पटिग्गहणादीसु मातुगामस्स अङ्गे फुट्ठेपि अनापत्ति।
असतियाति अञ्ञविहितो होति मातुगामं फुसामीति सति नत्थि, एवं असतिया हत्थपादपसारणादिकाले फुसन्तस्स अनापत्ति।
अजानन्तस्साति दारकवेसेन ठितं दारिकं ‘‘इत्थी’’ति अजानन्तो केनचिदेव करणीयेन फुसति, एवं ‘‘इत्थी’’ति अजानन्तस्स फुसतो अनापत्ति।
असादियन्तस्साति कायसंसग्गं असादियन्तस्स, तस्स बाहापरम्पराय नीतभिक्खुस्स विय अनापत्ति। उम्मत्तकादयो वुत्तनयाएव। इध पन उदायित्थेरो आदिकम्मिको, तस्स अनापत्ति आदिकम्मिकस्साति।
पदभाजनीयवण्णना निट्ठिता।
समुट्ठानादीसु इदं सिक्खापदं पठमपाराजिकसमुट्ठानं कायचित्ततो समुट्ठाति, किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, अकुसलचित्तं, द्विवेदनं, सुखमज्झत्तद्वयेनाति।
२८१. विनीतवत्थूसु – मातुया मातुपेमेनाति मातुपेमेन मातुया कायं आमसि। एस नयो धीतुभगिनिवत्थूसु। तत्थ यस्मा माता वा होतु धीता वा इत्थी नाम सब्बापि ब्रह्मचरियस्स पारिपन्थिकाव। तस्मा ‘‘अयं मे माता अयं धीता अयं मे भगिनी’’ति गेहस्सितपेमेन आमसतोपि दुक्कटमेव वुत्तम्।
इमं पन भगवतो आणं अनुस्सरन्तेन सचेपि नदीसोतेन वुय्हमानं मातरं पस्सति नेव हत्थेन परामसितब्बा। पण्डितेन पन भिक्खुना नावा वा फलकं वा कदलिक्खन्धो वा दारुक्खन्धो वा उपसंहरितब्बो। तस्मिं असति कासावम्पि उपसंहरित्वा पुरतो ठपेतब्बं, ‘‘एत्थ गण्हाही’’ति पन न वत्तब्बा। गहिते परिक्खारं कड्ढामीति कड्ढन्तेन गन्तब्बम्। सचे भायति पुरतो पुरतो गन्त्वा ‘‘मा भायी’’ति समस्सासेतब्बा। सचे भायमाना पुत्तस्स सहसा खन्धे वा अभिरुहति, हत्थे वा गण्हाति, न ‘‘अपेहि महल्लिके’’ति निद्धुनितब्बा, थलं पापेतब्बा। कद्दमे लग्गायपि कूपे पतितायपि एसेव नयो।
तत्रपि हि योत्तं वा वत्थं वा पक्खिपित्वा हत्थेन गहितभावं ञत्वा उद्धरितब्बा, नत्वेव आमसितब्बा। न केवलञ्च मातुगामस्स सरीरमेव अनामासं, निवासनपावुरणम्पि आभरणभण्डम्पि तिणण्डुपकं वा ताळपण्णमुद्दिकं वा उपादाय अनामासमेव, तञ्च खो निवासनपारुपनं पिळन्धनत्थाय ठपितमेव। सचे पन निवासनं वा पारुपनं वा परिवत्तेत्वा चीवरत्थाय पादमूले ठपेति वट्टति। आभरणभण्डेसु पन सीसपसाधनकदन्तसूचिआदिकप्पियभण्डं ‘‘इमं भन्ते तुम्हाकं गण्हथा’’ति दिय्यमानं सिपाटिकासूचिआदिउपकरणत्थाय गहेतब्बम्। सुवण्णरजतमुत्तादिमयं पन अनामासमेव दीय्यमानम्पि न गहेतब्बम्। न केवलञ्च एतासं सरीरूपगमेव अनामासं, इत्थिसण्ठानेन कतं कट्ठरूपम्पि दन्तरूपम्पि अयरूपम्पि लोहरूपम्पि तिपुरूपम्पि पोत्थकरूपम्पि सब्बरतनरूपम्पि अन्तमसो पिट्ठमयरूपम्पि अनामासमेव। परिभोगत्थाय पन ‘‘इदं तुम्हाकं होतू’’ति लभित्वा ठपेत्वा सब्बरतनमयं अवसेसं भिन्दित्वा उपकरणारहं उपकरणे परिभोगारहं परिभोगे उपनेतुं वट्टति।
यथा च इत्थिरूपकं; एवं सत्तविधम्पि धञ्ञं अनामासम्। तस्मा खेत्तमज्झेन गच्छता तत्थजातकम्पि धञ्ञफलं न आमसन्तेन गन्तब्बम्। सचे घरद्वारे वा अन्तरामग्गे वा धञ्ञं पसारितं होति पस्सेन च मग्गो अत्थि न मद्दन्तेन गन्तब्बम्। गमनमग्गे असति मग्गं अधिट्ठाय गन्तब्बम्। अन्तरघरे धञ्ञस्स उपरि आसनं पञ्ञापेत्वा देन्ति निसीदितुं वट्टति। केचि आसनसालायं धञ्ञं आकिरन्ति, सचे सक्का होति हरापेतुं हरापेतब्बं, नो चे एकमन्तं धञ्ञं अमद्दन्तेन पीठकं पञ्ञपेत्वा निसीदितब्बम्। सचे ओकासो न होति, मनुस्सा धञ्ञमज्झेयेव आसनं पञ्ञपेत्वा देन्ति, निसीदितब्बम्। तत्थजातकानि मुग्गमासादीनि अपरण्णानिपि तालपनसादीनि वा फलानि कीळन्तेन न आमसितब्बानि। मनुस्सेहि रासिकतेसुपि एसेव नयो। अरञ्ञे पन रुक्खतो पतितानि फलानि ‘‘अनुपसम्पन्नानं दस्सामी’’ति गण्हितुं वट्टति।
मुत्ता , मणि, वेळुरियो, सङ्खो, सिला, पवाळं, रजतं, जातरूपं, लोहितङ्को, मसारगल्लन्ति इमेसु दससु रतनेसु मुत्ता अधोता अनिविद्धा यथाजाताव आमसितुं वट्टति। सेसा अनामासाति वदन्ति। महापच्चरियं पन ‘‘मुत्ता धोतापि अधोतापि अनामासा भण्डमूलत्थाय च सम्पटिच्छितुं न वट्टति, कुट्ठरोगस्स भेसज्जत्थाय पन वट्टती’’ति वुत्तम्। अन्तमसो जातिफलिकं उपादाय सब्बोपि नीलपीतादिवण्णभेदो मणि धोतविद्धवट्टितो अनामासो, यथाजातो पन आकरमुत्तो पत्तादिभण्डमूलत्थं सम्पटिच्छितुं वट्टतीति वुत्तो। सोपि महापच्चरियं पटिक्खित्तो, पचित्वा कतो काचमणियेवेको वट्टतीति वुत्तो। वेळुरियेपि मणिसदिसोव विनिच्छयो।
सङ्खो धमनसङ्खो च धोतविद्धो च रतनमिस्सो अनामासो। पानीयसङ्खो धोतोपि अधोतोपि आमासोव सेसञ्च अञ्जनादिभेसज्जत्थायपि भण्डमूलत्थायपि सम्पटिच्छितुं वट्टति। सिला धोतविद्धा रतनसंयुत्ता मुग्गवण्णाव अनामासा। सेसा सत्थकनिसानादिअत्थाय गण्हितुं वट्टति। एत्थ च रतनसंयुत्ताति सुवण्णेन सद्धिं योजेत्वा पचित्वा कताति वदन्ति। पवाळं धोतविद्धं अनामासम्। सेसं आमासं भण्डमूलत्थञ्च सम्पटिच्छितुं वट्टति। महापच्चरियं पन ‘‘धोतम्पि अधोतम्पि सब्बं अनामासं, न च सम्पटिच्छितुं वट्टती’’ति वुत्तम्।
रजतं जातरूपञ्च कतभण्डम्पि अकतभण्डम्पि सब्बेन सब्बं बीजतो पट्ठाय अनामासञ्च असम्पटिच्छियञ्च, उत्तरराजपुत्तो किर सुवण्णचेतियं कारेत्वा महापदुमत्थेरस्स पेसेसि। थेरो ‘‘न कप्पती’’ति पटिक्खिपि। चेतियघरे सुवण्णपदुमसुवण्णबुब्बुळकादीनि होन्ति, एतानिपि अनामासानि। चेतियघरगोपका पन रूपियछड्डकट्ठाने ठिता, तस्मा तेसं केळापयितुं वट्टतीति वुत्तम्। कुरुन्दियं पन तं पटिक्खित्तम्। सुवण्णचेतिये कचवरमेव हरितुं वट्टतीति एत्तकमेव अनुञ्ञातम्। आरकूटलोहम्पि जातरूपगतिकमेव अनामासन्ति सब्बअट्ठकथासु वुत्तम्। सेनासनपरिभोगो पन सब्बकप्पियो, तस्मा जातरूपरजतमया सब्बेपि सेनासनपरिक्खारा आमासा। भिक्खूनं धम्मविनयवण्णनट्ठाने रतनमण्डपे करोन्ति फलिकत्थम्भे रतनदामपतिमण्डिते, तत्थ सब्बूपकरणानि भिक्खूनं पटिजग्गितुं वट्टति।
लोहितङ्कमसारगल्ला धोतविद्धा अनामासा, इतरे आमासा, भण्डमूलत्थाय वट्टन्तीति वुत्ता। महापच्चरियं पन ‘‘धोतापि अधोतापि सब्बसो अनामासा न च सम्पटिच्छितुं वट्टन्ती’’ति वुत्तम्।
सब्बं आवुधभण्डं अनामासं, भण्डमूलत्थाय दीय्यमानम्पि न सम्पटिच्छितब्बम्। सत्थवणिज्जा नाम न वट्टति। सुद्धधनुदण्डोपि धनुजियापि पतोदोपि अङ्कुसोपि अन्तमसो वासिफरसुआदीनिपि आवुधसङ्खेपेन कतानि अनामासानि। सचे केनचि विहारे सत्ति वा तोमरो वा ठपितो होति, विहारं जग्गन्तेन ‘‘हरन्तू’’ति सामिकानं पेसेतब्बम्। सचे न हरन्ति, तं अचालेन्तेन विहारो पटिजग्गितब्बो। युद्धभूमियं पतितं असिं वा सत्तिं वा तोमरं वा दिस्वा पासाणेन वा केनचि वा असिं भिन्दित्वा सत्थकत्थाय गहेतुं वट्टति, इतरानिपि वियोजेत्वा किञ्चि सत्थकत्थाय गहेतुं वट्टति किञ्चि कत्तरदण्डादिअत्थाय। ‘‘इदं गण्हथा’’ति दीय्यमानं पन ‘‘विनासेत्वा कप्पियभण्डं करिस्सामी’’ति सब्बम्पि सम्पटिच्छितुं वट्टति।
मच्छजालपक्खिजालादीनिपि फलकजालिकादीनि सरपरित्तानानीपि सब्बानि अनामासानि। परिभोगत्थाय लब्भमानेसु पन जालं ताव ‘‘आसनस्स वा चेतियस्स वा उपरि बन्धिस्सामि, छत्तं वा वेठेस्सामी’’ति गहेतुं वट्टति। सरपरित्तानं सब्बम्पि भण्डमूलत्थाय सम्पटिच्छितुं वट्टति। परूपरोधनिवारणञ्हि एतं न उपरोधकरन्ति फलकं दन्तकट्ठभाजनं करिस्सामीति गहेतुं वट्टति।
चम्मविनद्धानि वीणाभेरिआदीनि अनामासानि। कुरुन्दियं पन ‘‘भेरिसङ्घाटोपि वीणासङ्घाटोपि तुच्छपोक्खरम्पि मुखवट्टियं आरोपितचम्मम्पि वीणादण्डकोपि सब्बं अनामास’’न्ति वुत्तम्। ओनहितुं वा ओनहापेतुं वा वादेतुं वा वादापेतुं वा न लब्भतियेव। चेतियङ्गणे पूजं कत्वा मनुस्सेहि छड्डितं दिस्वापि अचालेत्वाव अन्तरन्तरे सम्मज्जितब्बं, कचवरछड्डनकाले पन कचवरनियामेनेव हरित्वा एकमन्तं निक्खिपितुं वट्टतीति महापच्चरियं वुत्तम्। भण्डमूलत्थाय सम्पटिच्छितुम्पि वट्टति। परिभोगत्थाय लब्भमानेसु पन वीणादोणिकञ्च भेरिपोक्खरञ्च दन्तकट्ठभाजनं करिस्साम चम्मं सत्थककोसकन्ति एवं तस्स तस्स परिक्खारस्स उपकरणत्थाय गहेत्वा तथा तथा कातुं वट्टति।
पुराणदुतियिकावत्थु उत्तानमेव। यक्खिवत्थुस्मिं सचेपि परनिम्मितवसवत्तिदेविया कायसंसग्गं समापज्जति थुल्लच्चयमेव। पण्डकवत्थु च सुत्तित्थिवत्थु च पाकटमेव। मतित्थिवत्थुस्मिं पाराजिकप्पहोनककाले थुल्लच्चयं, ततो परं दुक्कटम्। तिरच्छानगतवत्थुस्मिं नागमाणविकायपि सुपण्णमाणविकायपि किन्नरियापि गावियापि दुक्कटमेव। दारुधीतलिकावत्थुस्मिं न केवलं दारुना एव, अन्तमसो चित्तकम्मलिखितेपि इत्थिरूपे दुक्कटमेव।
२८२. सम्पीळनवत्थु उत्तानत्थमेव। सङ्कमवत्थुस्मिं एकपदिकसङ्कमो वा होतु सकटमग्गसङ्कमो वा, चालेस्सामीति पयोगे कतमत्तेव चालेतु वा मा वा, दुक्कटम्। मग्गवत्थु पाकटमेव। रुक्खवत्थुस्मिं रुक्खो महन्तो वा होतु महाजम्बुप्पमाणो खुद्दको वा, तं चालेतुं सक्कोतु वा मा वा, पयोगमत्तेन दुक्कटम्। नावावत्थुस्मिम्पि एसेव नयो। रज्जवत्थुस्मिं यं रज्जुं आविञ्छन्तो ठाना चालेतुं सक्कोति, तत्थ थुल्लच्चयम्। या महारज्जु होति, ईसकम्पि ठाना न चलति, तत्थ दुक्कटम्। दण्डेपि एसेव नयो। भूमियं पतितमहारुक्खोपि हि दण्डग्गहणेनेव इध गहितो। पत्तवत्थु पाकटमेव। वन्दनवत्थुस्मिं इत्थी पादे सम्बाहित्वा वन्दितुकामा वारेतब्बा पादा वा पटिच्छादेतब्बा, निच्चलेन वा भवितब्बम्। निच्चलस्स हि चित्तेन सादियतोपि अनापत्ति। अवसाने गहणवत्थुपाकटमेवाति।
कायसंसग्गसिक्खापदवण्णना निट्ठिता।

३. दुट्ठुल्लवाचासिक्खापदवण्णना

२८३. तेन समयेन बुद्धो भगवाति दुट्ठुल्लवाचासिक्खापदम्। तत्थ आदिस्साति अपदिसित्वा। वण्णम्पि भणतीतिआदीनि परतो आवि भविस्सन्ति। छिन्निकाति छिन्नओत्तप्पा। धुत्तिकाति सठा। अहिरिकायोति निल्लज्जा । उहसन्तीति सितं कत्वा मन्दहसितं हसन्ति। उल्लपन्तीति ‘‘अहो अय्यो’’तिआदिना नयेन उच्चकरणिं नानाविधं पलोभनकथं कथेन्ति। उज्जग्घन्तीति महाहसितं हसन्ति। उप्पण्डेन्तीति ‘‘पण्डको अयं, नायं पुरिसो’’तिआदिना नयेन परिहासं करोन्ति।
२८५. सारत्तोति दुट्ठुल्लवाचस्सादरागेन सारत्तो। अपेक्खवा पटिबद्धचित्तोति वुत्तनयमेव, केवलं इध वाचस्सादरागो योजेतब्बो। मातुगामं दुट्ठुल्लाहि वाचाहीति एत्थ अधिप्पेतं मातुगामं दस्सेन्तो ‘‘मातुगामो’’तिआदिमाह। तत्थ विञ्ञू पटिबला सुभासितदुब्भासितं दुट्ठुल्लादुट्ठुल्लं आजानितुन्ति या पण्डिता सात्थकनिरत्थककथं असद्धम्मसद्धम्मपटिसंयुत्तकथञ्च जानितुं पटिबला, अयं इध अधिप्पेता। या पन महल्लिकापि बाला एलमूगा अयं इध अनधिप्पेताति दस्सेति।
ओभासेय्याति अवभासेय्य नानाप्पकारकं असद्धम्मवचनं वदेय्य। यस्मा पनेवं ओभासन्तस्स यो सो ओभासो नाम, सो अत्थतो अज्झाचारो होति रागवसेन अभिभवित्वा सञ्ञमवेलं आचारो, तस्मा तमत्थं दस्सेन्तो ‘‘ओभासेय्याति अज्झाचारो वुच्चती’’ति आह। यथा तन्ति एत्थ तन्ति निपातमत्तं, यथा युवा युवतिन्ति अत्थो।
द्वे मग्गे आदिस्सातिआदि येनाकारेन ओभासतो सङ्घादिसेसो होति, तं दस्सेतुं वुत्तम्। तत्थ द्वे मग्गेति वच्चमग्गञ्च पस्सावमग्गञ्च। सेसं उद्देसे ताव पाकटमेव। निद्देसे पन थोमेतीति ‘‘इत्थिलक्खणेन सुभलक्खणेन समन्नागतासी’’ति वदति, न ताव सीसं एति। ‘‘तव वच्चमग्गो च पस्सावमग्गो च ईदिसो तेन नाम ईदिसेन इत्थिलक्खणेन सुभलक्खणेन समन्नागतासी’’ति वदति, सीसं एति, सङ्घादिसेसो। वण्णेति पसंसतीति इमानि पन थोमनपदस्सेव वेवचनानि।
खुंसेतीति वाचापतोदेन घट्टेति। वम्भेतीति अपसादेति। गरहतीति दोसं देति। परतो पन पाळिया आगतेहि ‘‘अनिमित्तासी’’तिआदीहि एकादसहि पदेहि अघटिते सीसं न एति, घटितेपि तेसु सिखरणीसि सम्भिन्नासि उभतोब्यञ्जनासीति इमेहि तीहि घटितेयेव सङ्घादिसेसो।
देहि मेति याचनायपि एत्तकेनेव सीसं न एति, ‘‘मेथुनं धम्मं देही’’ति एवं मेथुनधम्मेन घटिते एव सङ्घादिसेसो।
कदा ते माता पसीदिस्सतीतिआदीसु आयाचनवचनेसुपि एत्तकेनेव सीसं न एति, ‘‘कदा ते माता पसीदिस्सति, कदा ते मेथुनं धम्मं लभिस्सामी’’ति वा ‘‘तव मातरि पसन्नाय मेथुनं धम्मं लभिस्सामी’’ति वा आदिना पन नयेन मेथुनधम्मेन घटितेयेव सङ्घादिसेसो।
कथं त्वं सामिकस्स देसीतिआदीसु पुच्छावचनेसुपि मेथुनधम्मन्ति वुत्तेयेव सङ्घादिसेसो, न इतरथा। एवं किर त्वं सामिकस्स देसीति पटिपुच्छावचनेसुपि एसेव नयो।
आचिक्खनाय पुट्ठो भणतीति ‘‘कथं ददमाना सामिकस्स पिया होती’’ति एवं पुट्ठो आचिक्खति। एत्थ च ‘‘एवं देहि एवं ददमाना’’ति वुत्तेपि सीसं न एति। ‘‘मेथुनधम्मं एवं देहि एवं उपनेहि एवं मेथुनधम्मं ददमाना उपनयमाना पिया होती’’तिआदिना पन नयेन मेथुनधम्मेन घटितेयेव सङ्घादिसेसो। अनुसासनीवचनेसुपि एसेव नयो।
अक्कोसनिद्देसे – अनिमित्तासीति निमित्तरहितासि, कुञ्चिकपणालिमत्तमेव तव दकसोतन्ति वुत्तं होति।
निमित्तमत्तासीति तव इत्थिनिमित्तं अपरिपुण्णं सञ्ञामत्तमेवाति वुत्तं होति। अलोहिताति सुक्खसोता। धुवलोहिताति निच्चलोहिता किलिन्नदकसोता। धुवचोळाति निच्चपक्खित्ताणिचोळा, सदा आणिचोळकं सेवसीति वुत्तं होति। पग्घरन्तीति सवन्ती; सदा ते मुत्तं सवतीति वुत्तं होति। सिखरणीति बहिनिक्खन्तआणिमंसा। इत्थिपण्डकाति अनिमित्ताव वुच्चति। वेपुरिसिकाति समस्सुदाठिका पुरिसरूपा इत्थी। सम्भिन्नाति सम्भिन्नवच्चमग्गपस्सावमग्गा। उभतोब्यञ्जनाति इत्थिनिमित्तेन च पुरिसनिमित्तेन चाति उभोहि ब्यञ्जनेहि समन्नागता।
इमेसु च पन एकादससु पदेसु सिखरणीसि सम्भिन्नासि उभतोब्यञ्जनासीति इमानियेव तीणि पदानि सुद्धानि सीसं एन्ति। इति इमानि च तीणि पुरिमानि च वच्चमग्गपस्सावमग्गमेथुनधम्मपदानि तीणीति छ पदानि सुद्धानि आपत्तिकरानि। सेसानि अनिमित्तातिआदीनि ‘‘अनिमित्ते मेथुनधम्मं मे देही’’ति वा ‘‘अनिमित्तासि मेथुनधम्मं मे देही’’ति वा आदिना नयेन मेथुनधम्मेन घटितानेव आपत्तिकरानि होन्तीति वेदितब्बानि।
२८६. इदानि य्वायं ओतिण्णो विपरिणतेन चित्तेन ओभासति, तस्स वच्चमग्गपस्सावमग्गे आदिस्स एतेसं वण्णभणनादीनं वसेन वित्थारतो आपत्तिभेदं दस्सेन्तो ‘‘इत्थी च होति इत्थिसञ्ञी’’तिआदिमाह। तेसं अत्थो कायसंसग्गे वुत्तनयेनेव वेदितब्बो।
अयं पन विसेसो – अधक्खकन्ति अक्खकतो पट्ठाय अधो। उब्भजाणुमण्डल जाणुमण्डलतो पट्ठाय उद्धम्। उब्भक्खकन्ति अक्खकतो पट्ठाय उद्धम्। अधो जाणुमण्डलन्ति जाणुमण्डलतो पट्ठाय अधो। अक्खकं पन जाणुमण्डलञ्च एत्थेव दुक्कटक्खेत्ते सङ्गहं गच्छन्ति भिक्खुनिया कायसंसग्गे विय। न हि बुद्धा गरुकापत्तिं सावसेसं पञ्ञपेन्तीति। कायप्पटिबद्धन्ति वत्थं वा पुप्फं वा आभरणं वा।
२८७. अत्थपुरेक्खारस्साति अनिमित्तातिआदीनं पदानं अत्थं कथेन्तस्स, अट्ठकथं वा सज्झायं करोन्तस्स।
धम्मपुरेक्खारस्साति पाळिं वाचेन्तस्स वा सज्झायन्तस्स वा। एवं अत्थञ्च धम्मञ्च पुरक्खत्वा भणन्तस्स अत्थपुरेक्खारस्स च धम्मपुरेक्खारस्स च अनापत्ति।
अनुसासनिपुरेक्खारस्साति ‘‘इदानिपि अनिमित्तासि उभत्तोब्यञ्जनासि अप्पमादं इदानि करेय्यासि, यथा आयतिम्पि एवरूपा न होहिसी’’ति एवं अनुसिट्ठिं पुरक्खत्वा भणन्तस्स अनुसासनिपुरेक्खारस्स अनापत्ति। यो पन भिक्खुनीनं पाळिं वाचेन्तो पकतिवाचनामग्गं पहाय हसन्तो हसन्तो ‘‘सिखरणीसि सम्भिन्नासि उभतोब्यञ्जनासी’’ति पुनप्पुनं भणति, तस्स आपत्तियेव। उम्मत्तकस्स अनापत्ति। इध आदिकम्मिको उदायित्थेरो, तस्स अनापत्ति आदिकम्मिकस्साति।
पदभाजनीयवण्णना निट्ठिता।
समुट्ठानादीसु इदं सिक्खापदं तिसमुट्ठानं कायचित्ततो वाचाचित्ततो कायवाचाचित्ततो च समुट्ठाति, किरियं, सञ्ञाविमोक्खं , सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, द्विवेदनन्ति।
२८८. विनीतवत्थूसु लोहितवत्थुस्मिं सो भिक्खु इत्थिया लोहितकं निमित्तं सन्धायाह – इतरा न अञ्ञासि, तस्मा दुक्कटम्।
कक्कसलोमन्ति रस्सलोमेहि बहुलोमम्। आकिण्णलोमन्ति जटितलोमम्। खरलोमन्ति थद्धलोमम्। दीघलोमन्ति अरस्सलोमम्। सब्बं इत्थिनिमित्तमेव सन्धाय वुत्तम्।
२८९. वापितं खो तेति असद्धम्मं सन्धायाह, सा असल्लक्खेत्वा नो च खो पटिवुत्तन्ति आह। पटिवुत्तं नाम उदकवप्पे बीजेहि अप्पतिट्ठितोकासे पाणकेहि विनासितबीजे वा ओकासे पुन बीजं पतिट्ठापेत्वा उदकेन आसित्तं, थलवप्पे विसमपतितानं वा बीजानं समकरणत्थाय पुन अट्ठदन्तकेन समीकतं, तेसु अञ्ञतरं सन्धाय एसा आह।
मग्गवत्थुस्मिं मग्गो संसीदतीति अङ्गजातमग्गं सन्धायाह। सेसं उत्तानमेवाति।
दुट्ठुल्लवाचासिक्खापदवण्णना निट्ठिता।

४. अत्तकामपारिचरियसिक्खापदवण्णना

२९०. तेन समयेन बुद्धो भगवाति अत्तकामसिक्खापदम्। तत्थ कुलूपकोति कुलपयिरुपासनको चतुन्नं पच्चयानं अत्थाय कुलूपसङ्कमने निच्चप्पयुत्तो।
चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारन्ति चीवरञ्च पिण्डपातञ्च सेनासनञ्च गिलानपच्चयभेसज्जपरिक्खारञ्च। गिलानपच्चयभेसज्जपरिक्खारन्ति चेत्थ पतिकरणत्थेन पच्चयो, यस्स कस्सचि सप्पायस्सेतं अधिवचनम्। भिसक्कस्स कम्मं तेन अनुञ्ञातत्ताति भेसज्जम्। गिलानपच्चयोव भेसज्जं गिलानपच्चयभेसज्जं, यंकिञ्चि गिलानस्स सप्पायं भिसक्ककम्मं तेलमधुफाणितादीति वुत्तं होति। परिक्खारोति पन ‘‘सत्तहि नगरपरिक्खारेहि सुपरिक्खतं होती’’तिआदीसु (अ॰ नि॰ ७.६७) परिवारो वुच्चति। ‘‘रथो सीसपरिक्खारो झानक्खो चक्कवीरियो’’तिआदीसु (सं॰ नि॰ ५.४) अलङ्कारो। ‘‘ये चिमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा’’तिआदीसु (रो॰ नि॰ १.१.१९१) सम्भारो। इध पन सम्भारोपि परिवारोपि वट्टति। तञ्हि गिलानपच्चयभेसज्जं जीवितस्स परिवारोपि होति जीवितविनासकाबाधुप्पत्तिया अन्तरं अदत्वा रक्खणतो, सम्भारोपि यथा चिरं पवत्तति एवमस्स कारणभावतो, तस्मा परिक्खारोति वुच्चति। एवं गिलानपच्चयभेसज्जञ्च तं परिक्खारो चाति गिलानपच्चयभेसज्जपरिक्खारो, तं गिलानपच्चयभेसज्जपरिक्खारन्ति एवमत्थो दट्ठब्बो।
वसलन्ति हीनं लामकम्। अथ वा वस्सतीति वसलो, पग्घरतीति अत्थो, तं वसलं, असुचिपग्घरणकन्ति वुत्तं होति। निट्ठुहित्वाति खेळं पातेत्वा।
कस्साहं केन हायामीति अहं कस्सा अञ्ञिस्सा इत्थिया केन भोगेन वा अलङ्कारेन वा रूपेन वा परिहायामि, का नाम मया उत्तरितराति दीपेति।
२९१. सन्तिकेति उपचारे ठत्वा सामन्ता अविदूरे, पदभाजनेपि अयमेवअत्थो दीपितो । अत्तकामपारिचरियायाति मेथुनधम्मसङ्खातेन कामेन पारिचरिया कामपारिचरिया। अत्तनो अत्थाय कामपारिचरिया अत्तकामपारिचरिया, अत्तना वा कामिता इच्छिताति अत्तकामा, सयं मेथुनरागवसेन पत्थिताति अत्थो। अत्तकामा च सा पारिचरिया चाति अत्तकामपारिचरिया, तस्सा अत्तकामपारिचरियाय। वण्णं भासेय्याति गुणं आनिसंसं पकासेय्य।
तत्र यस्मा ‘‘अत्तनो अत्थाय कामपारिचरिया’’ति इमस्मिं अत्थविकप्पे कामो चेव हेतु च पारिचरिया च अत्थो, सेसं ब्यञ्जनम्। ‘‘अत्तकामा च सा पारिचरिया चाति अत्तकामपारिचरिया’’ति इमस्मिं अत्थविकप्पे अधिप्पायो चेव पारिचरिया चाति अत्थो, सेसं ब्यञ्जनम्। तस्मा ब्यञ्जने आदरं अकत्वा अत्थमत्तमेव दस्सेतुं ‘‘अत्तनो कामं अत्तनो हेतुं अत्तनो अधिप्पायं अत्तनो पारिचरिय’’न्ति पदभाजनं वुत्तम्। ‘‘अत्तनो कामं अत्तनो हेतुं अत्तनो पारिचरिय’’न्ति हि वुत्ते जानिस्सन्ति पण्डिता ‘‘एत्तावता अत्तनो अत्थाय कामपारिचरिया वुत्ता’’ति। ‘‘अत्तनो अधिप्पायं अत्तनो पारिचरिय’’न्ति वुत्तेपि जानिस्सन्ति ‘‘एत्तावता अत्तना इच्छितकामितट्ठेन अत्तकामपारिचरिया वुत्ता’’ति।
इदानि तस्सा अत्तकामपारिचरियाय वण्णभासनाकारं दस्सेन्तो ‘‘एतदग्ग’’न्तिआदिमाह। तं उद्देसतोपि निद्देसतोपि उत्तानत्थमेव। अयं पनेत्थ पदसम्बन्धो च आपत्तिविनिच्छयो च – एतदग्गं…पे॰… परिचरेय्याति या मादिसं सीलवन्तं कल्याणधम्मं ब्रह्मचारिं एतेन धम्मेन परिचरेय्य, तस्सा एवं मादिसं परिचरन्तिया या अयं पारिचरिया नाम, एतदग्गं पारिचरियानन्ति।
मेथुनुपसंहितेन सङ्घादिसेसोति एवं अत्तकामपारिचरियाय वण्णं भासन्तो च मेथुनुपसंहितेन मेथुनधम्मपटिसंयुत्तेनेव वचनेन यो भासेय्य, तस्स सङ्घादिसेसोति।
इधानि यस्मा मेथुनुपसंहितेनेव भासन्तस्स सङ्घादिसेसो वुत्तो, तस्मा ‘‘अहम्पि खत्तियो, त्वम्पि खत्तिया, अरहति खत्तिया खत्तियस्स दातुं समजातिकत्ता’’ति एवमादीहि वचनेहि पारिचरियाय वण्णं भासमानस्सापि सङ्घादिसेसो नत्थि। ‘‘अहम्पि खत्तियो’’तिआदिके पन बहूपि परियाये वत्वा ‘‘अरहसि त्वं मय्हं मेथुनधम्मं दातु’’न्ति एवं मेथुनप्पटिसंयुत्तेनेव भासमानस्स सङ्घादिसेसोति।
इत्थी च होतीतिआदि पुब्बे वुत्तनयमेव। इध उदायित्थेरो आदिकम्मिको, तस्स अनापत्ति आदिकम्मिकस्साति।
समुट्ठानादि सब्बं दुट्ठुल्लवाचासदिसम्। विनीतवत्थूनि उत्तानत्थानेवाति।
अत्तकामपारिचरियसिक्खापदवण्णना निट्ठिता।

५. सञ्चरित्तसिक्खापदवण्णना

२९६. तेन समयेन बुद्धो भगवाति सञ्चरित्तम्। तत्थ पण्डिताति पण्डिच्चेन समन्नागता गतिमन्ता। ब्यत्ताति वेय्यत्तियेन समन्नागता, उपायेन समन्नागता उपायञ्ञू विसारदा। मेधाविनीति मेधाय समन्नागता, दिट्ठं दिट्ठं करोति। दक्खाति छेका। अनलसाति उट्ठानवीरियसम्पन्ना। छन्नाति अनुच्छविका।
किस्मिं वियाति किच्छं विय किलेसो विय, हिरि विय अम्हाकं होतीति अधिप्पायो। कुमारिकाय वत्तुन्ति ‘‘इमं तुम्हे गण्हथा’’ति कुमारिकाय कारणा वत्तुम्।
आवाहादीसु आवाहोति दारकस्स परकुलतो दारिकाय आहरणम्। विवाहोति अत्तनो दारिकाय परकुलपेसनम्। वारेय्यन्ति ‘‘देथ नो दारकस्स दारिक’’न्ति याचनं, दिवसनक्खत्तमुहुत्तपरिच्छेदकरणं वा।
२९७. पुराणगणकियाति एकस्स गणकस्स भरियाय, सा तस्मिं जीवमाने गणकीति पञ्ञायित्थ, मते पन पुराणगणकीति सङ्खं गता। तिरोगामोति बहिगामो, अञ्ञो गामोति अधिप्पायो। मनुस्साति उदायिस्स इमं सञ्चरित्तकम्मे युत्तपयुत्तभावं जाननकमनुस्सा।
सुणिसभोगेनाति येन भोगेन सुणिसा भुञ्जितब्बा होति रन्धापनपचापनपअवेसनादिना, तेन भुञ्जिंसु। ततो अपरेन दासिभोगेनाति मासातिक्कमे येन भोगेन दासी भुञ्जितब्बा होति खेत्तकम्मकचवरछड्डनउदकाहरणादिना, तेन भुञ्जिंसु। दुग्गताति दलिद्दा, यत्थ वा गता दुग्गता होति तादिसं कुलं गता। माय्यो इमं कुमारिकन्ति मा अय्यो इमं कुमारिकम्। आहारूपहारोति आहारो च उपहारो च गहणञ्च दानञ्च, न अम्हेहि किञ्चि आहटं न उपाहटं तया सद्धिं कयविक्कयो वोहारो अम्हाकं नत्थीति दीपेन्ति। समणेन भवितब्बं अब्यावटेन, समणो अस्स सुसमणोति समणेन नाम ईदिसेसु कम्मेसु अब्यावटेन अब्यापारेन भवितब्बं, एवं भवन्तो हि समणो सुसमणो अस्साति, एवं नं अपसादेत्वा ‘‘गच्छ त्वं न मयं तं जानामा’’ति आहंसु।
२९८. सज्जितोति सब्बूपकरणसम्पन्नो मण्डितपसाधितो वा।
३००. धुत्ताति इत्थिधुत्ता। परिचारेन्ताति मनापियेसु रूपादीसु इतो चितो च समन्ता इन्द्रियानि चारेन्ता, कीळन्ता अभिरमन्ताति वुत्तं होति। अब्भुतमकंसूति यदि करिस्सति त्वं एत्तकं जितो, यदि न करिस्सति अहं एत्तकन्ति पणमकंसु। भिक्खूनं पन अब्भुतं कातुं न वट्टति। यो करोति पराजितेन दातब्बन्ति महापच्चरियं वुत्तम्।
कथञ्हि नाम अय्यो उदायी तङ्खणिकन्ति एत्थ तङ्खणोति अचिरकालो वुच्चति। तङ्खणिकन्ति अचिरकालाधिकारिकम्।
३०१. सञ्चरित्तं समापज्जेय्याति सञ्चरणभावं समापज्जेय्य। यस्मा पन तं समापज्जन्तेन केनचि पेसितेन कत्थचि गन्तब्बं होति, परतो च ‘‘इत्थिया वा पुरिसमति’’न्ति आदिवचनतो इध इत्थिपुरिसा अधिप्पेता, तस्मा तमत्थं दस्सेतुं ‘‘इत्थिया वा पहितो पुरिसस्स सन्तिके गच्छति, पुरिसेन वा पहितो इत्थिया सन्तिके गच्छती’’ति एवमस्स पदभाजनं वुत्तम्। इत्थिया वा पुरिसमतिं पुरिसस्स वा इत्थिमतिन्ति एत्थ आरोचेय्याति पाठसेसो दट्ठब्बो, तेनेवस्स पदभाजने ‘‘पुरिसस्स मतिं इत्थिया आरोचेति, इत्थिया मतिं पुरिसस्स आरोचेती’’ति वुत्तम्।
इदानि यदत्थं तं तेसं मतिं अधिप्पायं अज्झासयं छन्दं रुचिं आरोचेति, तं दस्सेन्तो ‘‘जायत्तने वा जारत्तने वा’’तिआदिमाह। तत्थ जायत्तनेति जायाभावे। जारत्तनेति जारभावे। पुरिसस्स हि मतिं इत्थिया आरोचेन्तो जायत्तने आरोचेति, इत्थिया मतिं पुरिसस्स आरोचेन्तो जारत्तने आरोचेति; अपिच पुरिसस्सेव मतिं इत्थिया आरोचेन्तो जायत्तने वा आरोचेति निबद्धभरियाभावे, जारत्तने वा मिच्छाचारभावे। यस्मा पनेतं आरोचेन्तेन ‘‘त्वं किरस्स जाया भविस्ससी’’तिआदि वत्तब्बं होति, तस्मा तं वत्तब्बताकारं दस्सेतुं ‘‘जायत्तने वाति जाया भविस्ससि, जारत्तने वाति जारी भविस्ससी’’ति अस्स पदभाजनं वुत्तम्। एतेनेव च उपायेन इत्थिया मतिं पुरिसस्स आरोचनेपि पति भविस्ससि, सामिको भविस्ससि, जारो भविस्ससीति वत्तब्बताकारो वेदितब्बो।
अन्तमसो तङ्खणिकायपीति सब्बन्तिमेन परिच्छेदेन या अयं तङ्खणे मुहुत्तमत्ते पटिसंवसितब्बतो तङ्खणिकाति वुच्चति, मुहुत्तिकाति अत्थो। तस्सापि ‘‘मुहुत्तिका भविस्ससी’’ति एवं पुरिसमतिं आरोचेन्तस्स सङ्घादिसेसो। एतेनेवुपायेन ‘‘मुहुत्तिको भविस्ससी’’ति एवं पुरिसस्स इत्थिमतिं आरोचेन्तोपि सङ्घादिसेसं आपज्जतीति वेदितब्बो।
३०३. इदानि ‘‘इत्थिया वा पुरिसमति’’न्ति एत्थ अधिप्पेता इत्थियो पभेदतो दस्सेत्वा तासु सञ्चरित्तवसेन आपत्तिभेदं दस्सेतुं ‘‘दस इत्थियो’’तिआदिमाह। तत्थ मातुरक्खिताति मातरा रक्खिता। यथा पुरिसेन संवासं न कप्पेति, एवं मातरा रक्खिता, तेनस्स पदभाजनेपि वुत्तं – ‘‘माता रक्खति गोपेति इस्सरियं कारेति वसं वत्तेती’’ति। तत्थ रक्खतीति कत्थचि गन्तुं न देति। गोपेतीति यथा अञ्ञे न पस्सन्ति, एवं गुत्तट्ठाने ठपेति। इस्सरियं कारेतीति सेरिविहारमस्सा निसेधेन्ती अभिभवित्वा पवत्तति। वसं वत्तेतीति ‘‘इदं करोहि, इदं मा अकासी’’ति एवं अत्तनो वसं तस्सा उपरि वत्तेति। एतेनुपायेन पितुरक्खितादयोपि ञातब्बा। गोत्तं वा धम्मो वा न रक्खति, सगोत्तेहि पन सहधम्मिकेहि च एकं सत्थारं उद्दिस्स पब्बजितेहि एकगणपरियापन्नेहि च रक्खिता ‘‘गोत्तरक्खिता धम्मरक्खिता’’ति वुच्चति, तस्मा तेसं पदानं ‘‘सगोत्ता रक्खन्ती’’तिआदिना नयेन पदभाजनं वुत्तम्।
सह आरक्खेनाति सारक्खा। सह परिदण्डेनाति सपरिदण्डा। तासं निद्देसा पाकटाव। इमासु दससु पच्छिमानं द्विन्नमेव पुरिसन्तरं गच्छन्तीनं मिच्छाचारो होति, न इतरासम्।
धनक्कीतादीसु अप्पेन वा बहुना वा धनेन कीता धनक्कीता। यस्मा पन सा न कीतमत्ता एव संवासत्थाय पन कीतत्ता भरिया, तस्मास्स निद्देसे धनेन किणित्वा वासेतीति वुत्तम्।
छन्देन अत्तनो रुचिया वसतीति छन्दवासिनी। यस्मा पन सा न अत्तनो छन्दमत्तेनेव भरिया होति पुरिसेन पन सम्पटिच्छितत्ता, तस्मास्स निद्देसे ‘‘पियो पियं वासेती’’ति वुत्तम्।
भोगेन वसतीति भोगवासिनी। उदुक्खलमुसलादिघरूपकरणं लभित्वा भरियाभावं गच्छन्तिया जनपदित्थिया एतं अधिवचनम्।
पटेन वसतीति पटवासिनी। निवासनमत्तम्पि पावुरणमत्तम्पि लभित्वा भरियाभावं उपगच्छन्तिया दलिद्दित्थिया एतं अधिवचनम्।
ओदपत्तकिनीति उभिन्नं एकिस्सा उदकपातिया हत्थे ओतारेत्वा ‘‘इदं उदकं विय संसट्ठा अभेज्जा होथा’’ति वत्वा परिग्गहिताय वोहारनाममेतं, निद्देसेपिस्स ‘‘ताय सह उदकपत्तं आमसित्वा तं वासेती’’ति एवमत्थो वेदितब्बो।
ओभटं ओरोपितं चुम्बटमस्साति ओभटचुम्बटा, कट्ठहारिकादीनं अञ्ञतरा, यस्सा सीसतो चुम्बटं ओरोपेत्वा घरे वासेति, तस्सा एतं अधिवचनम्।
दासी चाति अत्तनोयेव दासी च होति भरिया च।
कम्मकारी नाम गेहे भतिया कम्मं करोति, ताय सद्धिं कोचि घरावासं कप्पेति अत्तनो भरियाय अनत्थिको हुत्वा। अयं वुच्चति ‘‘कम्मकारी च भरिया चा’’ति।
धजेन आहटा धजाहटा, उस्सितद्धजाय सेनाय गन्त्वा परविसयं विलुम्पित्वा आनीताति वुत्तं होति, तं कोचि भरियं करोति, अयं धजाहटा नाम। मुहुत्तिका वुत्तनयाएव, एतासं दसन्नम्पि पुरिसन्तरगमने मिच्छाचारो होति। पुरिसानं पन वीसतियापि एतासु मिच्छाचारो होति, भिक्खुनो च सञ्चरित्तं होतीति।
३०५. इदानि पुरिसो भिक्खुं पहिणतीतिआदीसु पटिग्गण्हातीति सो भिक्खु तस्स पुरिसस्स ‘‘गच्छ, भन्ते, इत्थन्नामं मातुरक्खितं ब्रूहि, होहि किर इत्थन्नामस्स भरिया धनक्कीता’’ति एवं वुत्तवचनं ‘‘साधु उपासका’’ति वा ‘‘होतू’’ति वा ‘‘आरोचेस्सामी’’ति वा येन केनचि आकारेन वचीभेदं कत्वा वा सीसकम्पनादीहि वा सम्पटिच्छति। वीमंसतीति एवं पटिग्गण्हित्वा तस्सा इत्थिया सन्तिकं गन्त्वा तं सासनं आरोचेति। पच्चाहरतीति तेन आरोचिते सा इत्थी ‘‘साधू’’ति सम्पटिच्छतु वा पटिक्खिपतु वा लज्जाय वा तुण्ही होतु, पुन आगन्त्वा तस्स पुरिसस्स तं पवत्तिं आरोचेति।
एत्तावता इमाय पटिग्गहणारोचनपच्चाहरणसङ्खाताय तिवङ्गसम्पत्तिया सङ्घादिसेसो होति। सा पन तस्स भरिया होतु वा मा वा, अकारणमेतम्। सचे पन सो मातुरक्खिताय सन्तिकं पेसितो तं अदिस्वा तस्सा मातुया तं सासनं आरोचेति, बहिद्धा विमट्ठं नाम होति, तस्मा विसङ्केतन्ति महापदुमत्थेरो आह। महासुमत्थेरो पन माता वा होतु पिता वा अन्तमसो गेहदासीपि अञ्ञो वापि यो कोचि तं किरियं सम्पादेस्सति, तस्स वुत्तेपि विमट्ठं नाम न होति, तिवङ्गसम्पत्तिकाले आपत्तियेव।
ननु यथा ‘‘बुद्धं पच्चक्खामी’’ति वत्तुकामो विरज्झित्वा ‘‘धम्मं पच्चक्खामी’’ति वदेय्य पच्चक्खातावस्स सिक्खा। यथा वा ‘‘पठमं झानं समापज्जामी’’ति वत्तुकामो विरज्झित्वा ‘‘दुतियं झानं समापज्जामी’’ति वदेय्य आपन्नोवस्स पाराजिकम्। एवंसम्पदमिदन्ति आह। तं पनेतं ‘‘पटिग्गण्हाति, अन्तेवासिं वीमंसापेत्वा अत्तना पच्चाहरति, आपत्ति सङ्घादिसेसस्सा’’ति इमिना समेति, तस्मा सुभासितम्।
यथा च ‘‘मातुरक्खितं ब्रूही’’ति वुत्तस्स गन्त्वा तस्सा आरोचेतुं समत्थानं मातादीनम्पि वदतो विसङ्केतो नत्थि, एवमेव ‘‘होहि किर इत्थन्नामस्स भरिया धनक्कीता’’ति वत्तब्बे ‘‘होहि किर इत्थन्नामस्स भरिया छन्दवासिनी’’ति एवं पाळियं वुत्तेसु छन्दवासिनिआदीसु वचनेसु अञ्ञतरवसेन वा अवुत्तेसुपि ‘‘होहि किर इत्थन्नामस्स भरिया जाया पजापति पुत्तमाता घरणी घरसामिनी भत्तरन्धिका सुस्सूसिका परिचारिका’’तिएवमादीसु संवासपरिदीपकेसु वचनेसु अञ्ञतरवसेन वा वदन्तस्सापि विसङ्केतो नत्थि तिवङ्गसम्पत्तिया आपत्तियेव। ‘‘मातुरक्खितं ब्रूही’’ति पेसितस्स पन गन्त्वा अञ्ञासु पितुरक्खितादीसु अञ्ञतरं वदन्तस्स विसङ्केतम्। एस नयो ‘‘पितुरक्खितं ब्रूही’’तिआदीसुपि।
केवलञ्हेत्थ एकमूलकदुमूलकादिवसेन ‘‘पुरिसस्स माता भिक्खुं पहिणति, मातुरक्खिताय माता भिक्खुं पहिणती’’ति एवमादीनं मूलट्ठानञ्च वसेन पेय्यालभेदोयेव विसेसो । सोपि पुब्बे वुत्तनयत्ता पाळिअनुसारेनेव सक्का जानितुन्ति नास्स विभागं दस्सेतुं आदरं करिम्ह।
३३८. पटिग्गण्हातीतिआदीसु पन द्वीसु चतुक्केसु पठमचतुक्के आदिपदेन तिवङ्गसम्पत्तिया सङ्घादिसेसो, मज्झे द्वीहि दुवङ्गसम्पत्तिया थुल्लच्चयं, अन्ते एकेन एकङ्गसम्पत्तिया दुक्कटम्। दुतियचतुक्के आदिपदेन दुवङ्गसम्पत्तिया थुल्लच्चयं, मज्झे द्वीहि एकङ्गसम्पत्तिया दुक्कटं, अन्ते एकेन अङ्गाभावतो अनापत्ति। तत्थ पटिग्गण्हातीति आणापकस्स सासनं पटिग्गण्हाति। वीमंसतीति पहितट्ठानं गन्त्वा तं आरोचेति। पच्चाहरतीति पुन आगन्त्वा मूलट्ठस्स आरोचेति।
न पच्चाहरतीति आरोचेत्वा एत्तोव पक्कमति। पटिग्गण्हाति न वीमंसतीति पुरिसेन ‘‘इत्थन्नामं गन्त्वा ब्रूही’’ति वुच्चमानो ‘‘साधू’’ति तस्स सासनं पटिग्गण्हित्वा तं पमुस्सित्वा वा अप्पमुस्सित्वा वा अञ्ञेन करणीयेन तस्सा सन्तिकं गन्त्वा किञ्चिदेव कथं कथेन्तो निसीदति, एत्तावता ‘‘पटिग्गण्हाति न वीमंसति नामा’’ति वुच्चति। अथ नं सा इत्थी सयमेव वदति ‘‘तुम्हाकं किर उपट्ठाको मं गेहे कातुकामो’’ति एवं वत्वा च ‘‘अहं तस्स भरिया भविस्सामी’’ति वा ‘‘न भविस्सामी’’ति वा वदति। सो तस्सा वचनं अनभिनन्दित्वा अप्पटिक्कोसित्वा तुण्हीभूतोव उट्ठायासना तस्स पुरिसस्स सन्तिकं आगन्त्वा तं पवत्तिं आरोचेति, एत्तावता ‘‘न वीमंसति पच्चाहरति नामा’’ति वुच्चति। न वीमंसति न पच्चाहरतीति केवलं सासनारोचनकाले पटिग्गण्हातियेव, इतरं पन द्वयं न करोति।
न पटिग्गण्हाति वीमंसति पच्चाहरतीति कोचि पुरिसो भिक्खुस्स ठितट्ठाने वा निसिन्नट्ठाने वा तथारूपिं कथं कथेति, भिक्खु तेन अप्पहितोपि पहितो विय हुत्वा इत्थिया सन्तिकं गन्त्वा ‘‘होहि किर इत्थन्नामस्स भरिया’’तिआदिना नयेन वीमंसित्वा तस्सा रुचिं वा अरुचिं वा पुन आगन्त्वा इमस्स आरोचेति। तेनेव नयेन वीमंसित्वा अपच्चाहरन्तो ‘‘न पटिग्गण्हाति वीमंसति न पच्चाहरती’’ति वुच्चति। तेनेव नयेन गतो अवीमंसित्वा ताय समुट्ठापितं कथं सुत्वा पठमचतुक्कस्स ततियपदे वुत्तनयेन आगन्त्वा इमस्स आरोचेन्तो ‘‘न पटिग्गण्हाति न वीमंसति पच्चाहरती’’ति वुच्चति। चतुत्थपदं पाकटमेव।
सम्बहुले भिक्खू आणापेतीतिआदिनया पाकटायेव। यथा पन सम्बहुलापि एकवत्थुम्हि आपज्जन्ति, एवं एकस्सपि सम्बहुलवत्थूसु सम्बहुला आपत्तियो वेदितब्बा। कथं? पुरिसो भिक्खुं आणापेति ‘‘गच्छ, भन्ते, असुकस्मिं नाम पासादे सट्ठिमत्ता वा सत्ततिमत्ता वा इत्थियो ठिता ता वदेहि, होथ किर इत्थन्नामस्स भरियायो’’ति। सो सम्पटिच्छित्वा तत्थ गन्त्वा आरोचेत्वा पुन तं सासनं पच्चाहरति। यत्तका इत्थियो तत्तका आपत्तियो आपज्जति। वुत्तञ्हेतं परिवारेपि –
‘‘पदवीतिहारमत्तेन, वाचाय भणितेन च।
सब्बानि गरुकानि सप्पटिकम्मानि।
चतुसट्ठि आपत्तियो आपज्जेय्य एकतो।
पञ्हामेसा कुसलेहि चिन्तिता’’ति॥ (परि॰ ४८०)।
इमं किर अत्थवसं पटिच्च अयं पञ्हो वुत्तो। वचनसिलिट्ठताय चेत्थ ‘‘चतुसट्ठि आपत्तियो’’ति वुत्तम्। एवं करोन्तो पन सतम्पि सहस्सम्पि आपज्जतीति। यथा च एकेन पेसितस्स एकस्स सम्बहुलासु इत्थीसु सम्बहुला आपत्तियो, एवं एको पुरिसो सम्बहुले भिक्खू एकिस्सा सन्तिकं पेसेति, सब्बेसं सङ्घादिसेसो। एको सम्बहुले भिक्खू सम्बहुलानं इत्थीनं सन्तिकं पेसेति, इत्थिगणनाय सङ्घादिसेसा। सम्बहुला पुरिसा एकं भिक्खुं एकिस्सा सन्तिकं पेसेन्ति, पुरिसगणनाय सङ्घादिसेसा। सम्बहुला एकं सम्बहुलानं इत्थीनं सन्तिकं पेसेन्ति, वत्थुगणनाय सङ्घादिसेसा। सम्बहुला सम्बहुले एकिस्सा सन्तिकं पेसेन्ति, वत्थुगणनाय सङ्घादिसेसा। सम्बहुला पुरिसा सम्बहुले भिक्खू सम्बहुलानं इत्थीनं सन्तिकं पेसेन्ति, वत्थुगणनाय सङ्घादिसेसा। एस नयो ‘‘एका इत्थी एकं भिक्खु’’न्तिआदीसुपि। एत्थ च सभागविभागता नाम अप्पमाणं, मातापितुनम्पि पञ्चसहधम्मिकानम्पि सञ्चरित्तकम्मं करोन्तस्स आपत्तियेव।
पुरिसो भिक्खुं आणापेति गच्छ भन्तेति चतुक्कं अङ्गवसेन आपत्तिभेद दस्सनत्थं वुत्तम्। तस्स पच्छिमपदे अन्तेवासी वीमंसित्वा बहिद्धा पच्चाहरतीति आगन्त्वा आचरियस्स अनारोचेत्वा एत्तोव गन्त्वा तस्स पुरिसस्स आरोचेति। आपत्ति उभिन्नं थुल्लच्चयस्साति आचरियस्स पटिग्गहितत्ता च वीमंसापितत्ता च द्वीहङ्गेहि थुल्लच्चयं, अन्तेवासिकस्स वीमंसितत्ता च पच्चाहटत्ता च द्वीहङ्गेहि थुल्लच्चयम्। सेसं पाकटमेव।
३३९. गच्छन्तो सम्पादेतीति पटिग्गण्हाति चेव वीमंसति च। आगच्छन्तो विसंवादेतीति न पच्चाहरति। गच्छन्तो विसंवादेतीति न पटिग्गण्हाति। आगच्छन्तो सम्पादेतीति वीमंसति चेव पच्चाहरति च। एवं उभयत्थ द्वीहङ्गेहि थुल्लच्चयम्। ततियपदे आपत्ति, चतुत्थे अनापत्ति।
३४०. अनापत्ति सङ्घस्स वा चेतियस्स वा गिलानस्स वा करणीयेन गच्छति उम्मत्तकस्स आदिकम्मिकस्साति एत्थ भिक्खुसङ्घस्स उपोसथागारं वा किञ्चि वा विप्पकतं होति। तत्थ कारुकानं भत्तवेतनत्थाय उपासको वा उपासिकाय सन्तिकं भिक्खुं पहिणेय्य, उंपासिका वा उपासकस्स, एवरूपेन सङ्घस्स करणीयेन गच्छन्तस्स अनापत्ति। चेतियकम्मे कयिरमानेपि एसेव नयो। गिलानस्स भेसज्जत्थायपि उपासकेन वा उपासिकाय सन्तिकं उपासिकाय वा उपासकस्स सन्तिकं पहितस्स गच्छतो अनापत्ति। उम्मत्तकआदिकम्मिका वुत्तनया एव।
पदभाजनीयवण्णना निट्ठिता।
समुट्ठानादीसु इदं सिक्खापदं छसमुट्ठानं, सीसुक्खिपनादिना कायविकारेन सासनं गहेत्वा गन्त्वा हत्थमुद्दाय वीमंसित्वा पुन आगन्त्वा हत्थमुद्दाय एव आरोचेन्तस्स कायतो समुट्ठाति। आसनसालाय निसिन्नस्स ‘‘इत्थन्नामा आगमिस्सति, तस्सा चित्तं जानेय्याथा’’ति केनचि वुत्ते ‘‘साधू’’ति सम्पटिच्छित्वा तं आगतं वत्वा तस्सा गताय पुन तस्मिं पुरिसे आगते आरोचेन्तस्स वाचतो समुट्ठाति। वाचाय ‘‘साधू’’ति सासनं गहेत्वा अञ्ञेन करणीयेन तस्सा घरं गन्त्वा अञ्ञत्थ वा गमनकाले तं दिस्वा वचीभेदेनेव वीमंसित्वा पुन अञ्ञेनेव करणीयेन ततो अपक्कम्म कदाचिदेव तं पुरिसं दिस्वा आरोचेन्तस्सापि वाचतोव समुट्ठाति। पण्णत्तिं अजानन्तस्स पन खीणासवस्सापि कायवाचतो समुट्ठाति। कथं? सचे हिस्स मातापितरो कुज्झित्वा अलंवचनीया होन्ति, तञ्च भिक्खुं घरं उपगतं थेरपिता वदति ‘‘माता ते तात मं महल्लकं छड्डेत्वा ञातिकुलं गता, गच्छ तं मं उपट्ठातुं पेसेही’’ति। सो चे गन्त्वा तं वत्वा पुन पितुनो तस्सा आगमनं वा अनागमनं वा आरोचेति, सङ्घादिसेसो। इमानि तीणि अचित्तकसमुट्ठानानि।
पण्णत्तिं पन जानित्वा एतेहेव तीहि नयेहि सञ्चरित्तं समापज्जतो कायचित्ततो वाचाचित्ततो कायवाचाचित्ततो च समुट्ठाति। इमानि तीणि पण्णत्तिजाननचित्तेन सचित्तकसमुट्ठानानि। किरियं, नोसञ्ञाविमोक्खं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, कुसलादिवसेन चेत्थ तीणि चित्तानि, सुखादिवसेन तिस्सो वेदनाति।
३४१. विनीतवत्थूसु आदितो वत्थुपञ्चके पटिग्गहितमत्तत्ता दुक्कटम्।
कलहवत्थुस्मिं सम्मोदनीयं अकासीति तं सञ्ञापेत्वा पुन गेहगमनीयम्
अकासि। नालंवचनीयाति न परिच्चत्ताति अत्थो। या हि यथा यथा येसु येसु जनपदेसु परिच्चत्ता परिच्चत्ताव होति, भरियाभावं अतिक्कमति, अयं ‘‘अलंवचनीया’’ति वुच्चति। एसा पन न अलंवचनीया केनचिदेव कारणेन कलहं कत्वा गता, तेनेवेत्थ भगवा ‘‘अनापत्ती’’ति आह। यस्मा पन कायसंसग्गे यक्खिया थुल्लच्चयं वुत्तं, तस्मा दुट्ठुल्लादीसुपि यक्खिपेतियो थुल्लच्चयवत्थुमेवाति वेदितब्बा। अट्ठकथासु पनेतं न विचारितम्। सेसं सब्बत्थ उत्तानत्थमेवाति।
सञ्चरित्तसिक्खापदवण्णना निट्ठिता।

६. कुटिकारसिक्खापदवण्णना

३४२. तेन समयेनाति कुटिकारसिक्खापदम्। तत्थ आळवकाति आळविरट्ठे जाता दारका आळवका नाम, ते पब्बजितकालेपि ‘‘आळवका’’त्वेव पञ्ञायिंसु। ते सन्धाय वुत्तं ‘‘आळवका भिक्खू’’ति। सञ्ञाचिकायोति सयं याचित्वा गहितूपकरणायो। कारापेन्तीति करोन्तिपि कारापेन्तिपि, ते किर सासने विपस्सनाधुरञ्च गन्थधुरञ्चाति द्वेपि धुरानि छड्डेत्वा नवकम्ममेव धुरं कत्वा पग्गण्हिंसु। अस्सामिकायोति अनिस्सरायो, कारेता दायकेन विरहितायोति अत्थो। अत्तुद्देसिकायोति अत्तानं उद्दिस्स अत्तनो अत्थाय आरद्धायोति अत्थो। अप्पमाणिकायोति ‘‘एत्तकेन निट्ठं गच्छिस्सन्ती’’ति एवं अपरिच्छिन्नप्पमाणायो, वुद्धिप्पमाणायो वा महन्तप्पमाणायोति अत्थो।
याचना एव बहुला एतेसं मन्दं अञ्ञं कम्मन्ति याचनबहुला। एवं विञ्ञत्तिबहुला वेदितब्बा। अत्थतो पनेत्थ नानाकरणं नत्थि, अनेकक्खत्तुं ‘‘पुरिसं देथ, पुरिसत्थकरं देथा’’ति याचन्तानमेतं अधिवचनम्। तत्थ मूलच्छेज्जाय पुरिसं याचितुं न वट्टति, सहायत्थाय कम्मकरणत्थाय ‘‘पुरिसं देथा’’ति याचितुं वट्टति। पुरिसत्थकरन्ति पुरिसेन कातब्बं हत्थकम्मं वुच्चति, तं याचितुं वट्टति। हत्थकम्मं नाम किञ्चि वत्थु न होति, तस्मा ठपेत्वा मिगलुद्दकमच्छबन्धकादीनं सककम्मं अवसेसं सब्बं कप्पियम्। ‘‘किं, भन्ते, आगतत्थ केन कम्म’’न्ति पुच्छिते वा अपुच्छिते वा याचितुं वट्टति, विञ्ञत्तिपच्चया दोसो नत्थि। तस्मा मिगलुद्दकादयो सककम्मं न याचितब्बा, ‘‘हत्थकम्मं देथा’’ति अनियमेत्वापि न याचितब्बा; एवं याचिता हि ते ‘‘साधु, भन्ते’’ति भिक्खू उय्योजेत्वा मिगेपि मारेत्वा आहरेय्युम्। नियमेत्वा पन ‘‘विहारे किञ्चि कत्तब्बं अत्थि, तत्थ हत्थकम्मं देथा’’ति याचितब्बा। फालनङ्गलादीनि उपकरणानि गहेत्वा कसितुं वा वपितुं वा लायितुं वा गच्छन्तं सकिच्चपसुतम्पि कस्सकं वा अञ्ञं वा किञ्चि हत्थकम्मं याचितुं वट्टतेव। यो पन विघासादो वा अञ्ञो वा कोचि निक्कम्मो निरत्थककथं कथेन्तो निद्दायन्तो वा विहरति, एवरूपं अयाचित्वापि ‘‘एहि रे इदं वा इदं वा करोही’’ति यदिच्छकं कारापेतुं वट्टति।
हत्थकम्मस्स पन सब्बकप्पियभावदीपनत्थं इमं नयं कथेन्ति। सचे हि भिक्खु पासादं कारेतुकामो होति, थम्भत्थाय पासाणकोट्टकानं घरं गन्त्वा वत्तब्बं ‘‘हत्थकम्मं लद्धुं वट्टति उपासका’’ति। किं कातब्बं, भन्ते,ति? पासाणत्थम्भा उद्धरित्वा दातब्बाति। सचे ते उद्धरित्वा वा देन्ति, उद्धरित्वा निक्खित्ते अत्तनो थम्भे वा देन्ति, वट्टति। अथापि वदन्ति – ‘‘अम्हाकं, भन्ते, हत्थकम्मं कातुं खणो नत्थि, अञ्ञं उद्धरापेथ, तस्स मूलं दस्सामा’’ति उद्धरापेत्वा ‘‘पासाणत्थम्भे उद्धटमनुस्सानं मूलं देथा’’ति वत्तुं वट्टति। एतेनेवुपायेन पासाददारूनं अत्थाय वड्ढकीनं सन्तिकं इट्ठकत्थाय इट्ठकवड्ढकीनं छदनत्थाय गेहच्छादकानं चित्तकम्मत्थाय चित्तकारानन्ति येन येन अत्थो होति, तस्स तस्स अत्थाय तेसं तेसं सिप्पकारकानं सन्तिकं गन्त्वा हत्थकम्मं याचितुं वट्टति। हत्थकम्मयाचनवसेन च मूलच्छेज्जाय वा भत्तवेतनानुप्पदानेन वा लद्धम्पि सब्बं गहेतुं वट्टति। अरञ्ञतो आहरापेन्तेन च सब्बं अनज्झावुत्थकं आहरापेतब्बम्।
न केवलञ्च पासादं कारेतुकामेन मञ्चपीठपत्तपरिस्सावनधमकरकचीवरादीनि कारापेतुकामेनापि दारुलोहसुत्तादीनि लभित्वा ते ते सिप्पकारके उपसङ्कमित्वा वुत्तनयेनेव हत्थकम्मं याचितब्बम्। हत्थकम्मयाचनवसेन च मूलच्छेज्जाय वा भत्तवेतनानुप्पदानेन वा लद्धम्पि सब्बं गहेतब्बम्। सचे पन कातुं न इच्छन्ति, भत्तवेतनं पच्चासीसन्ति, अकप्पियकहापणादि न दातब्बम्। भिक्खाचारवत्तेन तण्डुलादीनि परियेसित्वा दातुं वट्टति।
हत्थकम्मवसेन पत्तं कारेत्वा तथेव पाचेत्वा नवपक्कस्स पत्तस्स पुञ्छनतेलत्थाय अन्तोगामं पविट्ठेन ‘‘भिक्खाय आगतो’’ति सल्लक्खेत्वा यागुया वा भत्ते वा आनीते हत्थेन पत्तो पिधातब्बो। सचे उपासिका ‘‘किं, भन्ते’’ति पुच्छति, ‘‘नवपक्को पत्तो पुञ्छनतेलेन अत्थो’’ति वत्तब्बम्। सचे सा ‘‘देहि, भन्ते’’ति पत्तं गहेत्वा तेलेन पुञ्छित्वा यागुया वा भत्तस्स वा पूरेत्वा देति, विञ्ञत्ति नाम न होति, गहेतुं वट्टतीति।
भिक्खू पगेव पिण्डाय चरित्वा आसनसालं गन्त्वा आसनं अपस्सन्ता तिट्ठन्ति। तत्र चे उपासका भिक्खू ठिते दिस्वा सयमेव आसनानि आहरापेन्ति, निसीदित्वा गच्छन्तेहि आपुच्छित्वा गन्तब्बम्। अनापुच्छा गतानम्पि नट्ठं गीवा न होति, आपुच्छित्वा गमनं पन वत्तम्। सचे भिक्खूहि ‘‘आसनानि आहरथा’’ति वुत्तेहि आहटानि होन्ति, आपुच्छित्वाव गन्तब्बम्। अनापुच्छा गतानं वत्तभेदो च नट्ठञ्च गीवाति। अत्थरणकोजवादीसुपि एसेव नयो।
मक्खिकायो बहुका होन्ति, ‘‘मक्खिकाबीजनिं आहरथा’’ति वत्तब्बम्। पुचिमन्दसाखादीनि आहरन्ति, कप्पियं कारापेत्वा पटिग्गहेतब्बानि। आसनसालाय उदकभाजनं रित्तं होति, ‘‘धमकरणं गण्हा’’ति न वत्तब्बम्। धमकरकञ्हि रित्तभाजने पक्खिपन्तो भिन्देय्य ‘‘नदिं वा तळाकं वा गन्त्वा पन उदकं आहरा’’ति वत्तुं वट्टति। ‘‘गेहतो आहरा’’ति नेव वत्तुं वट्टति, न आहटं परिभुञ्जितब्बम्। आसनसालायं वा अरञ्ञके वा भत्तकिच्चं करोन्तेहि तत्थजातकं अनज्झावुत्थकं यंकिञ्चि उत्तरिभङ्गारहं पत्तं वा फलं वा सचे किञ्चि कम्मं करोन्तं आहरापेति, हत्थकम्मवसेन आहरापेत्वा परिभुञ्जितुं वट्टति। अलज्जीहि पन भिक्खूहि वा सामणेरेहि वा हत्थकम्मं न कारेतब्बम्। अयं ताव पुरिसत्थकरे नयो।
गोणं पन अञ्ञातकअप्पवारितट्ठानतो आहरापेतुं न वट्टति, आहरापेन्तस्स दुक्कटम्। ञातिपवारितट्ठानतोपि मूलच्छेज्जाय याचितुं न वट्टति, तावकालिकनयेन सब्बत्थ वट्टति। एवं आहरापितञ्च गोणं रक्खित्वा जग्गित्वा सामिका पटिच्छापेतब्बा। सचस्स पादो वा सिङ्गं वा भिज्जति वा नस्सति वा सामिका चे सम्पटिच्छन्ति, इच्चेतं कुसलम्। नो चे सम्पटिच्छन्ति, गीवा होति। सचे ‘‘तुम्हाकंयेव देमा’’ति वदन्ति न सम्पटिच्छितब्बम्। ‘‘विहारस्स देमा’’ति वुत्ते पन ‘‘आरामिकानं आचिक्खथ जग्गनत्थाया’’ति वत्तब्बम्।
‘‘सकटं देथा’’तिपि अञ्ञातकअप्पवारिते वत्तुं न वट्टति, विञ्ञत्तिएव होति दुक्कटं आपज्जति। ञातिपवारितट्ठाने पन वट्टति, तावकालिकं वट्टति कम्मं कत्वा पुन दातब्बम्। सचे नेमियादीनि भिज्जन्ति पाकतिकानि कत्वा दातब्बम्। नट्ठे गीवा होति। ‘‘तुम्हाकमेव देमा’’ति वुत्ते दारुभण्डं नाम सम्पटिच्छितुं वट्टति। एस नयो वासिफरसुकुठारीकुदालनिखादनेसु। वल्लिआदीसु च परपरिग्गहितेसु। गरुभण्डप्पहोनकेसुयेव च वल्लिआदीसु विञ्ञत्ति होति, न ततो ओरम्।
अनज्झावुत्थकं पन यंकिञ्चि आहरापेतुं वट्टति। रक्खितगोपितट्ठानेयेव हि विञ्ञत्ति नाम वुच्चति। सा द्वीसु पच्चयेसु सब्बेन सब्बं न वट्टति, सेनासनपच्चये पन ‘‘आहर देही’’ति विञ्ञत्तिमत्तमेव न वट्टति , परिकथोभासनिमित्तकम्मानि वट्टन्ति। तत्थ उपोसथागारं वा भोजनसालं वा अञ्ञं वा यंकिञ्चि सेनासनं इच्छतो ‘‘इमस्मिं वत ओकासे एवरूपं सेनासनं कातुं वट्टती’’ति वा ‘‘युत्त’’न्ति वा ‘‘अनुरूप’’न्ति वातिआदिना नयेन वचनं परिकथा नाम। ‘‘उपासका तुम्हे कुहिं वसथा’’ति? ‘‘पासादे, भन्ते’’ति। ‘‘किं भिक्खूनं पन उपासका पासादो न वट्टती’’ति एवमादिवचनं ओभासो नाम। मनुस्से दिस्वा रज्जुं पसारेति, खीले आकोटापेति। ‘‘किं इदं, भन्ते’’ति वुत्ते ‘‘इध आवासं करिस्सामा’’ति एवमादिकरणं पन निमित्तकम्मं नाम। गिलानपच्चये पन विञ्ञत्तिपि वट्टति, पगेव परिकथादीनि।
मनुस्सा उपद्दुता याचनाय उपद्दुता विञ्ञत्तियाति तेसं भिक्खूनं ताय याचनाय च विञ्ञत्तिया च पीळिता। उब्बिज्जन्तिपीति ‘‘किं नु आहरापेस्सन्ती’’ति उब्बेगं इञ्जनं चलनं पटिलभन्ति। उत्तसन्तिपीति अहिं विय दिस्वा सहसा तसित्वा उक्कमन्ति। पलायन्तिपीति दूरतोव येन वा तेन वा पलायन्ति। अञ्ञेनपि गच्छन्तीति यं मग्गं पटिपन्ना तं पहाय निवत्तित्वा वामं वा दक्खिणं वा गहेत्वा गच्छन्ति, द्वारम्पि थकेन्ति।
३४४. भूतपुब्बं भिक्खवेति इति भगवा ते भिक्खू गरहित्वा तदनुरूपञ्च धम्मिं कथं कत्वा पुनपि विञ्ञत्तिया दोसं पाकटं कुरुमानो इमिना ‘‘भूतपुब्बं भिक्खवे’’तिआदिना नयेन तीणि वत्थूनि दस्सेसि। तत्थ मणिकण्ठोति सो किर नागराजा सब्बकामददं महग्घं मणिं कण्ठे पिलन्धित्वा चरति, तस्मा ‘‘मणिकण्ठो’’ त्वेव पञ्ञायित्थ। उपरिमुद्धनि महन्तं फणं करित्वा अट्ठासीति सो किर तेसं द्विन्नं इसीनं कनिट्ठो इसि मेत्ताविहारी अहोसि, तस्मा नागराजा नदितो उत्तरित्वा देववण्णं निम्मिनित्वा तस्स सन्तिके निसीदित्वा सम्मोदनीयं कथं कत्वा तं देववण्णं पहाय सकवण्णमेव उपगन्त्वा तं इसिं परिक्खिपित्वा पसन्नाकारं करोन्तो उपरिमुद्धनि महन्तं फणं करित्वा छत्तं विय धारयमानो मुहुत्तं ठत्वा पक्कमति, तेन वुत्तं ‘‘उपरिमुद्धनि महन्तं फणं करित्वा अट्ठासी’’ति। मणिमस्स कण्ठे पिलन्धनन्ति मणिं अस्स कण्ठे पिलन्धितं, आमुक्कन्ति अत्थो। एकमन्तं अट्ठासीति तेन देववण्णेन आगन्त्वा तापसेन सद्धिं सम्मोदमानो एकस्मिं पदेसे अट्ठासि।
ममन्नपानन्ति मम अन्नञ्च पानञ्च। विपुलन्ति बहुलम्। उळारन्ति पणीतम्। अतियाचकोसीति अतिविय याचको, असि पुनप्पुनं याचसीति वुत्तं होति। सुसूति तरुणो, थामसम्पन्नो योब्बनप्पत्तपुरिसो। सक्खरा वुच्चति काळसिला, तत्थ धोतो असि ‘‘सक्खरधोतो नामा’’ति वुच्चति, सक्खरधोतो पाणिम्हि अस्साति सक्खरधोतपाणि, पासाणे धोतनिसितखग्गहत्थोति अत्थो। यथा सो असिहत्थो पुरिसो तासेय्य, एवं तासेसि मं सेलं याचमानो, मणिं याचन्तोति अत्थो।
न तं याचेति तं न याचेय्य। कतरं? यस्स पियं जिगीसेति यं अस्स सत्तस्स पियन्ति जानेय्य।
किमङ्गं पन मनुस्सभूतानन्ति मनुस्सभूतानं अमनापाति किमेवेत्थ वत्तब्बम्।
३४५. सकुणसङ्घस्स सद्देन उब्बाळ्होति सो किर सकुणसङ्घो पठमयामञ्च पच्छिमयामञ्च निरन्तरं सद्दमेव करोति, सो भिक्खु तेन सद्देन पीळितो हुत्वा भगवतो सन्तिकं अगमासि। तेनाह – ‘‘येनाहं तेनुपसङ्कमी’’ति।
कुतो च त्वं भिक्खु आगच्छसीति एत्थ निसिन्नो सो भिक्खु न आगच्छति वत्तमानसमीपे पन एवं वत्तुं लब्भति। तेनाह – ‘‘कुतो च त्वं भिक्खु आगच्छसी’’ति, कुतो आगतोसीति अत्थो। ततो अहं भगवा आगच्छामीति एत्थापि सो एव नयो। उब्बाळ्होति पीळितो, उक्कण्ठापितो हुत्वाति अत्थो।
सो सकुणसङ्घो ‘‘भिक्खु पत्तं याचती’’ति एत्थ न ते सकुणा भिक्खुनो वचनं जानन्ति, भगवा पन अत्तनो आनुभावेन यथा जानन्ति तथा अकासि।
३४६. अपाहं ते न जानामीति अपि अहं ते जने ‘‘के वा इमे, कस्स वा इमे’’ति न जानामि। सङ्गम्म याचन्तीति समागन्त्वा वग्गवग्गा हुत्वा याचन्ति। याचको अप्पियो होतीति यो याचति सो अप्पियो होति। याचं अददमप्पियोति याचन्ति याचितं वुच्चति, याचितमत्थं अददन्तोपि अप्पियो होति। अथ वा याचन्ति याचन्तस्स, अददमप्पियोति अदेन्तो अप्पियो होति। मा मे विदेस्सना अहूति मा मे अप्पियभावो अहु, अहं वा तव, त्वं वा मम विदेस्सो अप्पियो मा अहोसीति अत्थो।
३४७. दुस्संहरानीति कसिगोरक्खादीहि उपायेहि दुक्खेन संहरणीयानि।
३४८-९. सञ्ञाचिकाय पन भिक्खुनाति एत्थ सञ्ञाचिका नाम सयं पवत्तितयाचना वुच्चति, तस्मा ‘‘सञ्ञाचिकाया’’ति अत्तनो याचनायाति वुत्तं होति, सयं याचितकेहि उपकरणेहीति अत्थो। यस्मा पन सा सयंयाचितकेहि कयिरमाना सयं याचित्वा कयिरमाना होति, तस्मा तं अत्थपरियायं दस्सेतुं ‘‘सयं याचित्वा पुरिसम्पी’’ति एवमस्स पदभाजनं वुत्तम्।
उल्लित्ताति अन्तोलित्ता। अवलित्ताति बहिलित्ता। उल्लित्तावलित्ताति अन्तरबाहिरलित्ताति वुत्तं होति।
कारयमानेनाति इमस्स पदभाजने ‘‘कारापेन्तेना’’ति एत्तकमेव वत्तब्बं सिया, एवञ्हि ब्यञ्जनं समेति। यस्मा पन सञ्ञाचिकाय कुटिं करोन्तेनापि इध वुत्तनयेनेव पटिपज्जितब्बं, तस्मा करोन्तो वा होतु कारापेन्तो वा उभोपेते ‘‘कारयमानेना’’ति इमिनाव पदेन सङ्गहिताति एतमत्थं दस्सेतुं ‘‘करोन्तो वा कारापेन्तो वा’’ति वुत्तम्। यदि पन करोन्तेन वा कारापेन्तेन वाति वदेय्य, ब्यञ्जनं विलोमितं भवेय्य, न हि कारापेन्तो करोन्तो नाम होति, तस्मा अत्थमत्तमेवेत्थ दस्सितन्ति वेदितब्बम्।
अत्तुद्देसन्ति ‘‘मय्हं एसा’’ति एवं अत्ता उद्देसो अस्साति अत्तुद्देसा, तं अत्तुद्देसम्। यस्मा पन यस्सा अत्ता उद्देसो सा अत्तनो अत्थाय होति, तस्मा अत्थपरियायं दस्सेन्तो ‘‘अत्तुद्देसन्ति अत्तनो अत्थाया’’ति आह। पमाणिका कारेतब्बाति पमाणयुत्ता कारेतब्बा। तत्रिदं पमाणन्ति तस्सा कुटिया इदं पमाणम्। सुगतविदत्थियाति सुगतविदत्थि नाम इदानि मज्झिमस्स पुरिसस्स तिस्सो विदत्थियो वड्ढकीहत्थेन दियड्ढो हत्थो होति। बाहिरिमेन मानेनाति कुटिया बहिकुट्टमानेन द्वादस विदत्थियो, मिनन्तेन पन सब्बपठमं दिन्नो महामत्तिकपरियन्तो न गहेतब्बो। थुसपिण्डपरियन्तेन मिनितब्बम्। थुसपिण्डस्सउपरि सेतकम्मं अब्बोहारिकम्। सचे थुसपिण्डेन अनत्थिको महामत्तिकाय एव निट्ठापेति, महामत्तिकाव परिच्छेदो।
तिरियन्ति वित्थारतो। सत्ताति सत्त सुगतविदत्थियो। अन्तराति इमस्स पन अयं निद्देसो , ‘‘अब्भन्तरिमेन मानेना’’ति, कुट्टस्स बहि अन्तं अग्गहेत्वा अब्भन्तरिमेन अन्तेन मिनियमाने तिरियं सत्त सुगतविदत्थियो पमाणन्ति वुत्तं होति।
यो पन लेसं ओड्डेन्तो यथावुत्तप्पमाणमेव करिस्सामीति दीघतो एकादस विदत्थियो तिरियं अट्ठ विदत्थियो, दीघतो वा तेरस विदत्थियो तिरियं छ विदत्थियो करेय्य, न वट्टति। एकतोभागेन अतिक्कन्तम्पि हि पमाणं अतिक्कन्तमेव होति। तिट्ठतु विदत्थि, केसग्गमत्तम्पि दीघतो वा हापेत्वा तिरियं तिरियतो वा हापेत्वा दीघं वड्ढेतुं न वट्टति, को पन वादो उभतो वड्ढने? वुत्तञ्हेतं – ‘‘आयामतो वा वित्थारतो वा अन्तमसो केसग्गमत्तम्पि अतिक्कमित्वा करोति वा कारापेति वा पयोगे दुक्कट’’न्तिआदि (पारा॰ ३५३)। यथावुत्तप्पमाणा एव पन वट्टति। या पन दीघतो सट्ठिहत्थापि होति तिरियं तिहत्था वा ऊनकचतुहत्था वा यत्थ पमाणयुत्तो मञ्चो इतो चितो च न परिवत्तति, अयं कुटीति सङ्ख्यं न गच्छति, तस्मा अयम्पि वट्टति। महापच्चरियं पन पच्छिमकोटिया चतुहत्थवित्थारा वुत्ता, ततो हेट्ठा अकुटि। पमाणिकापि पन अदेसितवत्थुका वा सारम्भा वा अपरिक्कमना वा न वट्टति। पमाणिका देसितवत्थुका अनारम्भा सपरिक्कमनाव वट्टति। पमाणतो ऊनतरम्पि चतुहत्थं पञ्चहत्थम्पि करोन्तेन देसितवत्थुकाव कारेतब्बा। पमाणातिक्कन्तञ्च पन करोन्तो लेपपरियोसाने गरुकं आपत्तिं आपज्जति।
तत्थ लेपो च अलेपो च लेपोकासो च अलेपोकासो च वेदितब्बो। सेय्यथिदं – लेपोति द्वे लेपा – मत्तिकालेपो च सुधालेपो च। ठपेत्वा पन इमे द्वे लेपे अवसेसो भस्मगोमयादिभेदो लेपो, अलेपो। सचेपि कलललेपो होति, अलपो एव। लेपोकासोति भित्तियो चेव छदनञ्च, ठपेत्वा पन भित्तिच्छदने अवसेसो थम्भतुलापिट्ठसङ्घाटवातपानधूमच्छिद्दादि अलेपारहो ओकासो सब्बोपि अलेपोकासोति वेदितब्बो।
भिक्खू अभिनेतब्बा वत्थुदेसनायाति यस्मिं ठाने कुटिं कारेतुकामो होति, तत्थ वत्थुदेसनत्थाय भिक्खू नेतब्बा। तेन कुटिकारकेनातिआदि पन येन विधिना ते भिक्खू अभिनेतब्बा, तस्स दस्सनत्थं वुत्तम्। तत्थ कुटिवत्थुं सोधेत्वाति न विसमं अरञ्ञं भिक्खू गहेत्वा गन्तब्बं , कुटिवत्थुं पन पठममेव सोधेत्वा समतलं सीममण्डलसदिसं कत्वा पच्छा सङ्घं उपसङ्कमित्वा याचित्वा नेतब्बाति दस्सेति। एवमस्स वचनीयोति सङ्घो एवं वत्तब्बो अस्स। परतो पन ‘‘दुतियम्पि याचितब्बा’’ति भिक्खू सन्धाय बहुवचनं वुत्तम्। नो चे सब्बो सङ्घो उस्सहतीति सचे सब्बो सङ्घो न इच्छति, सज्झायमनसिकारादीसु उय्युत्ता ते ते भिक्खू होन्ति। सारम्भं अनारम्भन्ति सउपद्दवं अनुपद्दवम्। सपरिक्कमनं अपरिक्कमनन्ति सउपचारं अनुपचारम्।
पत्तकल्लन्ति पत्तो कालो इमस्स ओलोकनस्साति पत्तकालं, पत्तकालमेव पत्तकल्लम्। इदञ्च वत्थुंओलोकनत्थाय सम्मुतिकम्मं अनुसावनानयेन ओलोकेत्वापि कातुं वट्टति। परतो पन वत्थुदेसनाकम्मं यथावुत्ताय एव ञत्तिया च अनुसावनाय च कातब्बं, ओलोकेत्वा कातुं न वट्टति।
३५३. किपिल्लिकानन्ति रत्तकाळपिङ्गलादिभेदानं यासं कासञ्चि किपिल्लिकानम्। किपील्लकानन्तिपि पाठो। आसयोति निबद्धवसनट्ठानं, यथा च किपिल्लिकानं एवं उपचिकादीनम्पि निबद्धवसनट्ठानंयेव आसयो वेदितब्बो। यत्थ पन ते गोचरत्थाय आगन्त्वा गच्छन्ति, सब्बेसम्पि तादिसो सञ्चरणप्पदेसो अवारितो, तस्मा तत्थ अपनेत्वा सोधेत्वा कातुं वट्टति। इमानि ताव छ ठानानिसत्तानुद्दयाय पटिक्खित्तानि।
हत्थीनं वाति हत्थीनं पन निबद्धवसनट्ठानम्पि निबद्धगोचरट्ठानम्पि न वट्टति, सीहादीनं आसयो च गोचराय पक्कमन्तानं निबद्धगमनमग्गो च न वट्टति। एतेसं गोचरभूमि न गहिता। येसं केसञ्चीति अञ्ञेसम्पि वाळानं तिरच्छानगतानम्। इमानि सत्त ठानानि सप्पटिभयानि भिक्खूनं आरोग्यत्थाय पटिक्खित्तानि। सेसानि नानाउपद्दवेहि सउपद्दवानि। तत्थ पुब्बण्णनिस्सितन्ति पुब्बण्णं निस्सितं सत्तन्नं धञ्ञानं विरुहनकखेत्तसामन्ता ठितम्। एसेव नयो अपरण्णनिस्सितादीसुपि। एत्थ पन अब्भाघातन्ति कारणाघरं वेरिघरं, चोरानं मारणत्थाय कतन्ति कुरुन्दिआदीसु।
आघातनन्ति धम्मगन्धिका वुच्चति। सुसानन्ति महासुसानम्। संसरणन्ति अनिब्बिज्झगमनीयो गतपच्चागतमग्गो वुच्चति। सेसं उत्तानमेव।
न सक्का होति यथायुत्तेन सकटेनाति द्वीहि बलिबद्देहि युत्तेन सकटेन एकं चक्कं निब्बोदकपतनट्ठाने एकं बहि कत्वा आविज्जितुं न सक्का होति। कुरुन्दियं पन ‘‘चतूहि युत्तेना’’ति वुत्तम्। समन्ता निस्सेणिया अनुपरिगन्तुन्ति निस्सेणियं ठत्वा गेहं छादेन्तेहि न सक्का होति समन्ता निस्सेणिया आविज्जितुम्। इति एवरूपे सारम्भे च अपरिक्कमने च ठाने न कारेतब्बा। अनारम्भे पन सपरिक्कमने कारेतब्बा, तं वुत्तपटिपक्खनयेन पाळियं आगतमेव।
पुन सञ्ञाचिका नामाति एवमादि ‘‘सारम्भे चे भिक्खु वत्थुस्मिं अपरिक्कमने सञ्ञाचिकाय कुटिं कारेय्या’’ति एवं वुत्तसंयाचिकादीनं अत्थप्पकासनत्थं वुत्तम्।
पयोगे दुक्कटन्ति एवं अदेसितवत्थुकं वा पमाणातिक्कन्तं वा कुटिं कारेस्सामीति अरञ्ञतो रुक्खा हरणत्थाय वासिं वा फरसुं वा निसेति दुक्कटं, अरञ्ञं पविसति दुक्कटं, तत्थ अल्लतिणानि छिन्दति दुक्कटेन सद्धिं पाचित्तियं, सुक्खानि छिन्दति दुक्कटम्। रुक्खेसुपि एसेव नयो। भूमिं सोधेति खणति, पंसुं उद्धरति, चिनाति; एवं याव पाचीरं बन्धति ताव पुब्बपयोगो नाम होति। तस्मिं पुब्बपयोगे सब्बत्थ पाचित्तियट्ठाने दुक्कटेन सद्धिं पाचित्तियं, दुक्कटट्ठाने दुक्कटं, ततो पट्ठाय सहपयोगो नाम। तत्थ थम्भेहि कातब्बाय थम्भं उस्सापेति, दुक्कटम्। इट्ठकाहि चिनितब्बाय इट्ठकं आचिनाति, दुक्कटम्। एवं यं यं उपकरणं योजेति, सब्बत्थ पयोगे पयोगे दुक्कटम्। तच्छन्तस्स हत्थवारे हत्थवारे तदत्थाय गच्छन्तस्स पदे पदे दुक्कटम्। एवं कतं पन दारुकुट्टिकं वा इट्ठककुट्टिकं वा सिलाकुट्टिकं वा अन्तमसो पण्णसालम्पि सभित्तिच्छदनं लिम्पिस्सामीति सुधाय वा मत्तिकाय वा लिम्पन्तस्स पयोगे पयोगे याव थुल्लच्चयं न होति, ताव दुक्कटम्। एतं पन दुक्कटं महालेपेनेव वट्टति, सेतरत्तवण्णकरणे वा चित्तकम्मे वा अनापत्ति।
एकं पिण्डं अनागतेति यो सब्बपच्छिमो एको लेपपिण्डो, तं एकं पिण्डं असम्पत्ते कुटिकम्मे। इदं वुत्तं होति, इदानि द्वीहि पिण्डेहि निट्ठानं गमिस्सतीति तेसु पठमपिण्डदाने थुल्लच्चयन्ति।
तस्मिं पिण्डे आगतेति यं एकं पिण्डं अनागते कुटिकम्मे थुल्लच्चयं होति, तस्मिं अवसानपिण्डे आगते दिन्ने ठपिते लेपस्स घटितत्ता आपत्ति सङ्घादिसेसस्स। एवं लेम्पन्तस्स च अन्तोलेपे वा अन्तोलेपेन सद्धिं भित्तिञ्च छदनञ्च एकाबद्धं कत्वा घटिते बहिलेपे वा बहिलेपेन सद्धिं घटिते सङ्घादिसेसो। सचे पन द्वारबद्धं वा वातपानं वा अट्ठपेत्वाव मत्तिकाय लिम्पति, तस्मिञ्च तस्सोकासं पुन वड्ढेत्वा वा अवड्ढेत्वा वा ठपिते लेपो न घटीयति रक्खति ताव, पुन लिम्पन्तस्स पन घटितमत्ते सङ्घादिसेसो। सचे तं ठपियमानं पठमं दिन्नलेपेन सद्धिं निरन्तरमेव हुत्वा तिट्ठति, पठममेव सङ्घादिसेसो। उपचिकामोचनत्थं अट्ठङ्गुलमत्तेन अप्पत्तच्छदनं कत्वा भित्तिं लिम्पति, अनापत्ति। उपचिकामोचनत्थमेव हेट्ठा पासाणकुट्टं कत्वा तं अलिम्पित्वा उपरि लिम्पति, लेपो न घटियति नाम, अनापत्तियेव।
इट्ठककुट्टिकाय इट्ठकाहियेव वातपाने च धूमनेत्तानि च करोति, लेपघटनेनेव आपत्ति। पण्णसालं लिम्पति, लेपघटनेनेव आपत्ति। तत्थ आलोकत्थाय अट्ठङ्गुलमत्तं ठपेत्वा लिम्पति, लेपो न घटीयति नाम, अनापत्तियेव। सचे ‘‘वातपानं लद्धा एत्थ ठपेस्सामी’’ति करोति, वातपाने ठपिते लेपघटनेन आपत्ति। सचे मत्तिकाय कुट्टं करोति, छदनलेपेन सद्धिं घटने आपत्ति। एको एकपिण्डावसेसं कत्वा ठपेति, अञ्ञो तं दिस्वा ‘‘दुक्कतं इद’’न्ति वत्तसीसेन लिम्पति उभिन्नम्पि अनापत्ति।
३५४. भिक्खु कुटिं करोतीति एवमादीनि छत्तिंस चतुक्कानि आपत्तिभेददस्सनत्थं वुत्तानि, तत्थ सारम्भाय दुक्कटं, अपरिक्कमनाय दुक्कटं , पमाणातिक्कन्ताय सङ्घादिसेसो, अदेसितवत्थुकाय सङ्घादिसेसो, एतेसं वसेन वोमिस्सकापत्तियो वेदितब्बा।
३५५. आपत्ति द्विन्नं सङ्घादिसेसेन द्विन्नं दुक्कटानन्तिआदीसु च द्वीहि सङ्घादिसेसेहि सद्धिं द्विन्नं दुक्कटानन्तिआदिना नयेन अत्थो वेदितब्बो।
३६१. सो चे विप्पकते आगच्छतीतिआदीसु पन अयं अत्थविनिच्छयो। सोति समादिसित्वा पक्कन्तभिक्खु। विप्पकतेति अनिट्ठिते कुटिकम्मे। अञ्ञस्स वा दातब्बाति अञ्ञस्स पुग्गलस्स वा सङ्घस्स वा चजित्वा दातब्बा। भिन्दित्वा वा पुन कातब्बाति कित्तकेन भिन्ना होति, सचे थम्भा भूमियं निखाता, उद्धरितब्बा। सचे पासाणानं उपरि ठपिता, अपनेतब्बा। इट्ठकचिताय याव मङ्गलिट्ठका ताव कुट्टा अपचिनितब्बा। सङ्खेपतो भूमिसमं कत्वा विनासिता भिन्ना होति, भूमितो उपरि चतुरङ्गुलमत्तेपि ठिते अभिन्नाव। सेसं सब्बचतुक्केसु पाकटमेव। न हेत्थ अञ्ञं किञ्चि अत्थि, यं पाळिअनुसारेनेव दुब्बिञ्ञेय्यं सिया।
३६३. अत्तना विप्पकतन्तिआदीसु पन अत्तना आरद्धं कुटिम्। अत्तना परियोसापेतीति महामत्तिकाय वा थुसमत्तिकाय वा याय कतं परियोसितभावं पापेतुकामो होति, ताय अवसानपिण्डं देन्तो परियोसापेति ।
परेहि परियोसापेतीति अत्तनोव अत्थाय परेहि परियोसापेति। अत्तना वा हि विप्पकता होतु परेहि वा उभयेहि वा, तं चे अत्तनो अत्थाय अत्तना वा परियोसापेति, परेहि वा परियोसापेति, अत्तना च परेहि चाति युगनद्धं वा परियोसापेति, सङ्घादिसेसोयेवाति अयमेत्थ विनिच्छयो।
कुरुन्दियंपन वुत्तं – ‘‘द्वे तयो भिक्खू ‘एकतो वसिस्सामा’ति करोन्ति, रक्खति ताव, अविभत्तत्ता अनापत्ति। ‘इदं ठानं तव, इदं ममा’ति विभजित्वा करोन्ति आपत्ति। सामणेरो च भिक्खु च एकतो करोन्ति, याव अविभत्ता ताव रक्खति। पुरिमनयेन विभजित्वा करोन्ति, भिक्खुस्स आपत्ती’’ति।
३६४. अनापत्ति लेणेतिआदीसु लेणं महन्तम्पि करोन्तस्स अनापत्ति। न हेत्थ लेपो घटीयति। गुहम्पि इट्ठकागुहं वा सिलागुहं वा दारुगुहं वा भूमिगुहं वा महन्तम्पि करोन्तस्स अनापत्ति।
तिणकुटिकायाति सत्तभूमिकोपि पासादो तिणपण्णच्छदनो ‘‘तिणकुटिका’’ति वुच्चति। अट्ठकथासु पन कुक्कुटच्छिकगेहन्ति छदनं दण्डकेहि जालबद्धं कत्वा तिणेहि वा पण्णेहि वा छादितकुटिकाव वुत्ता, तत्थ अनापत्ति। महन्तम्पि तिणच्छदनगेहं कातुं वट्टति, उल्लित्तादिभावो एव हि कुटिया लक्खणं, सो च छदनमेव सन्धाय वुत्तोति वेदितब्बो। चङ्कमनसालायं तिणचुण्णं परिपतति ‘‘अनुजानामि, भिक्खवे, ओगुम्फेत्वा उल्लित्तावलित्तं कातु’’न्तिआदीनि (चूळव॰ २६०) चेत्थ साधकानि, तस्मा उभतो पक्खं वा कूटबद्धं वा वट्टं वा चतुरस्सं वा यं ‘‘इमं एतस्स गेहस्स छदन’’न्ति छदनसङ्खेपेन कतं होति, तस्स भित्तिलेपेन सद्धिं लेपे घटिते आपत्ति। सचे पन उल्लित्तावलित्तच्छदनस्स गेहस्स लेपरक्खणत्थं उपरि तिणेन छादेन्ति, एत्तावता तिणकुटि नाम न होति। किं पनेत्थ अदेसितवत्थुकप्पमाणातिक्कन्तपच्चयाव अनापत्ति, उदाहु सारम्भअपरिक्कमनपच्चयापीति सब्बत्थापि अनापत्ति। तथा हि तादिसं कुटिं सन्धाय परिवारे वुत्तं –
‘‘भिक्खु सञ्ञाचिकाय कुटिं करोति।
अदेसितवत्थुकं पमाणातिक्कन्तम्।
सारम्भं अपरिक्कमनं अनापत्ति।
पञ्हा मेसा कुसलेहि चिन्तिता’’ति॥ (परि॰ ४७९)।
अञ्ञस्सत्थायाति कुटिलक्खणप्पत्तम्पि कुटिं अञ्ञस्स उपज्झायस्स वा आचरियस्स वा सङ्घस्स वा अत्थाय करोन्तस्स अनापत्ति। यं पन ‘‘आपत्ति कारुकानं तिण्णं दुक्कटान’’न्तिआदि पाळियं वुत्तं, तं यथासमादिट्ठाय अकरणपच्चया वुत्तम्।
वासागारं ठपेत्वा सब्बत्थाति अत्तनो वसनत्थाय अगारं ठपेत्वा अञ्ञं उपोसथागारं वा जन्ताघरं वा भोजनसाला वा अग्गिसाला वा भविस्सतीति कारेति, सब्बत्थ अनापत्ति। सचेपिस्स होति ‘‘उपोसथागारञ्च भविस्सति, अहञ्च वसिस्सामि जन्ताघरञ्च भोजनसाला च अग्गिसाला च भविस्सति, अहञ्च वसिस्सामी’’ति कारितेपि आनापत्तियेव। महापच्चरियं पन ‘‘अनापत्ती’’ति वत्वा ‘‘अत्तनो वासागारत्थाय करोन्तस्सेव आपत्ती’’ति वुत्तम्। उम्मत्तकस्स आदिकम्मिकानञ्च आळवकानं भिक्खूनं अनापत्ति।
समुट्ठानादीसु छसमुट्ठानं किरियञ्च किरियाकिरियञ्च, इदञ्हि वत्थुं देसापेत्वा पमाणातिक्कन्तं करोतो किरियतो समुट्ठाति, वत्थुं अदेसापेत्वा करोतो किरियाकिरियतो, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति।
कुटिकारसिक्खापदवण्णना निट्ठिता।

७. विहारकारसिक्खापदवण्णना

३६५. तेन समयेनाति विहारकारसिक्खापदम्। तत्थ कोसम्बियन्ति एवंनामके नगरे। घोसितारामेति घोसितस्स आरामे। घोसितनामकेन किर सेट्ठिना सो कारितो, तस्मा ‘‘घोसितारामो’’ति वुच्चति। छन्नस्साति बोधिसत्तकाले उपट्ठाकछन्नस्स। विहारवत्थुं, भन्ते, जानाहीति विहारस्स पतिट्ठानट्ठानं, भन्ते, जानाहि। एत्थ च विहारोति न सकलविहारो, एको आवासो, तेनेवाह – ‘‘अय्यस्स विहारं कारापेस्सामी’’ति।
चेतियरुक्खन्ति एत्थ चित्तीकतट्ठेन चेतियं, पूजारहानं देवट्ठानानमेतं अधिवचनं, ‘‘चेतिय’’न्ति सम्मतं रुक्खं चेतियरुक्खम्। गामेन पूजितं गामस्स वा पूजितन्ति गामपूजितम्। एसेव नयो सेसपदेसुपि। अपिचेत्थ जनपदोति एकस्स रञ्ञो रज्जे एकेको कोट्ठासो। रट्ठन्ति सकलरज्जं वेदितब्बं, सकलरज्जम्पि हि कदाचि कदाचि तस्स रुक्खस्स पूजं करोति, तेन वुत्तं ‘‘रट्ठपूजित’’न्ति। एकिन्द्रियन्ति कायिन्द्रियं सन्धाय वदन्ति। जीवसञ्ञिनोति सत्तसञ्ञिनो।
३६६. महल्लकन्ति सस्सामिकभावेन संयाचिककुटितो महन्तभावो एतस्स अत्थीति महल्लको। यस्मा वा वत्थुं देसापेत्वा पमाणातिक्कमेनपि कातुं वट्टति, तस्मा पमाणमहन्ततायपि महल्लको , तं महल्लकम्। यस्मा पनस्स तं पमाणमहत्तं सस्सामिकत्ताव लब्भति, तस्मा तदत्थदस्सनत्थं ‘‘महल्लको नाम विहारो सस्सामिको वुच्चती’’ति पदभाजनं वुत्तम्। सेसं सब्बं कुटिकारसिक्खापदे वुत्तनयेनेव वेदितब्बं सद्धिं समुट्ठानादीहि। सस्सामिकभावमत्तमेव हि एत्थ किरियतो समुट्ठानाभावो पमाणनियमाभावो च विसेसो, पमाणनियमाभावा च चतुक्कपारिहानीति।
विहारकारसिक्खापदवण्णना निट्ठिता।

८. पठमदुट्ठदोससिक्खापदवण्णना

३८०. तेन समयेन बुद्धो भगवाति दुट्ठदोससिक्खापदम्। तत्थ वेळुवने कलन्दकनिवापेति वेळुवनन्ति तस्स उय्यानस्स नामं, तं किर वेळुहि च परिक्खित्तं अहोसि अट्ठारसहत्थेन च पाकारेन गोपुरट्टालकयुत्तं नीलोभासं मनोरमं तेन ‘‘वेळुवन’’न्ति वुच्चति, कलन्दकानञ्चेत्थ निवापं अदंसु तेन ‘‘कलन्दकनिवाप’’ति वुच्चति।
पुब्बे किर अञ्ञतरो राजा तत्थ उय्यानकीळनत्थं आगतो, सुरामदेन मत्तो दिवासेय्यं सुपि, परिजनोपिस्स सुत्तो राजाति पुप्फफलादीहि पलोभियमानो इतो चितो च पक्कमि। अथ सुरागन्धेन अञ्ञतरस्मा सुसिररुक्खा कण्हसप्पो निक्खमित्वा रञ्ञो अभिमुखो आगच्छति, तं दिस्वा रुक्खदेवता ‘‘रञ्ञो जीवितं दस्सामी’’ति काळकवेसेन आगन्त्वा कण्णमूले सद्दमकासि, राजा पटिबुज्झि, कण्हसप्पो निवत्तो, सो तं दिस्वा ‘‘इमाय काळकाय मम जीवितं दिन्न’’न्ति काळकानं तत्थ निवापं पट्ठपेसि, अभयघोसनञ्च घोसापेसि , तस्मा तं ततोपभुति कलन्दकनिवापन्ति सङ्ख्यं गतम्। कलन्दकाति हि काळकानं एतं नामम्।
दब्बोति तस्स थेरस्स नामम्। मल्लपुत्तोति मल्लराजस्स पुत्तो। जातिया सत्तवस्सेन अरहत्तं सच्छिकतन्ति थेरो किर सत्तवस्सिकोव संवेगं लभित्वा पब्बजितो खुरग्गेयेव अरहत्तं पापुणीति वेदितब्बो। यंकिञ्चि सावकेन पत्तब्बं सब्बं तेन अनुप्पत्तन्ति सावकेन पत्तब्बं नाम तिस्सो विज्जा, चतस्सो पटिसम्भिदा, छ अभिञ्ञा, नव लोकुत्तरधम्माति इदं गुणजातं, तं सब्बं तेन अनुप्पत्तं होति। नत्थि चस्स किञ्चि उत्तरि करणीयन्ति चतूसु सच्चेसु, चतूहि मग्गेहि, सोळसविधस्स किच्चस्स कतत्ता इदानिस्स किञ्चि उत्तरि करणीयं नत्थि। कतस्स वा पतिचयोति तस्सेव कतस्स किच्चस्स पुन वड्ढनम्पि नत्थि, धोतस्स विय वत्थस्स पटिधोवनं पिसितस्स विय गन्धस्स पटिपिसनं, पुप्फितस्स विय च पुप्फस्स पटिपुप्फनन्ति। रहोगतस्साति रहसि गतस्स। पटिसल्लीनस्साति ततो ततो पटिक्कमित्वा सल्लीनस्स, एकीभावं गतस्साति वुत्तं होति।
अथ खो आयस्मतो दब्बस्स मल्लपुत्तस्स एतदहोसि – ‘‘यन्नूनाहं सङ्घस्स सेनासनञ्च पञ्ञपेय्यं भत्तानि च उद्दिसेय्य’’न्ति थेरो किर अत्तनो कतकिच्चभावं दिस्वा ‘‘अहं इमं अन्तिमसरीरं धारेमि, तञ्च खो वातमुखे ठित पदीपो विय अनिच्चतामुखे ठितं, नचिरस्सेव निब्बायनधम्मं याव न निब्बायति ताव किन्नु खो अहं सङ्घस्स वेय्यावच्चं करेय्य’’न्ति चिन्तेन्तो इति पटिसञ्चिक्खति – ‘‘तिरोरट्ठेसु बहू कुलपुत्ता भगवन्तं अदिस्वाव पब्बजन्ति, ते भगवन्तं ‘पस्सिस्साम चेव वन्दिस्साम चा’ति दूरतोपि आगच्छन्ति, तत्र येसं सेनासनं नप्पहोति, ते सिलापट्टकेपि सेय्यं कप्पेन्ति। पहोमि खो पनाहं अत्तनो आनुभावेन तेसं कुलपुत्तानं इच्छावसेन पासादविहारअड्ढयोगादीनि मञ्चपीठकत्थरणादीनि च सेनासेनानि निम्मिनित्वा दातुम्। पुनदिवसे चेत्थ एकच्चे अतिविय किलन्तरूपा होन्ति, ते गारवेन भिक्खूनं पुरतो ठत्वा भत्तानिपि न उद्दिसापेन्ति, अहं खो पन नेसं भत्तानिपि उद्दिसितुं पहोमी’’ति। इति पटिसञ्चिक्खन्तस्स ‘‘अथ खो आयस्मतो दब्बस्स मल्लपुत्तस्स एतदहोसि – ‘यन्नूनाहं सङ्घस्स सेनासनञ्च पञ्ञपेय्यं भत्तानि च उद्दिसेय्य’’न्ति।
ननु च इमानि द्वे ठानानि भस्सारामतादिमनुयुत्तस्स युत्तानि, अयञ्च खीणासवो निप्पपञ्चारामो, इमस्स कस्मा इमानि पटिभंसूति? पुब्बपत्थनाय चोदितत्ता। सब्बबुद्धानं किर इमं ठानन्तरं पत्ता सावका होन्तियेव। अयञ्च पदुमुत्तरस्स भगवतो काले अञ्ञतरस्मिं कुले पच्चाजातो इमं ठानन्तरं पत्तस्स भिक्खुनो आनुभावं दिस्वा अट्ठसट्ठिया भिक्खुसतसहस्सेहि सद्धिं भगवन्तं सत्त दिवसानि निमन्तेत्वा महादानं दत्वा पादमूले निपज्जित्वा ‘‘अनागते तुम्हादिसस्स बुद्धस्स उप्पन्नकाले अहम्पि इत्थन्नामो तुम्हाकं सावको विय सेनासनपञ्ञापको च भत्तुद्देसको च अस्स’’न्ति पत्थनं अकासि। भगवा अनागतंसञाणं पेसेत्वा अद्दस, दिस्वा च इतो कप्पसतसहस्सस्स अच्चयेन गोतमो नाम बुद्धो उप्पज्जिस्सति, तदा त्वं दब्बो नाम मल्लपुत्तो हुत्वा जातिया सत्तवस्सो निक्खम्म पब्बजित्वा अरहत्तं सच्छिकरिस्ससि, इमञ्च ठानन्तरं लच्छसी’’ति ब्याकासि। सो ततोपभुति दानसीलादीनि पूरयमानो देवमनुस्ससम्पत्तिं अनुभवित्वा अम्हाकं भगवतो काले तेन भगवता ब्याकतसदिसमेव अरहत्तं सच्छाकासि। अथस्स रहोगतस्स ‘‘किन्नु खो अहं सङ्घस्स वेय्यावच्चं करेय्य’’न्ति चिन्तयतो ताय पुब्बपत्थनाय चोदितत्ता इमानि द्वे ठानानि पटिभंसूति।
अथस्स एतदहोसि – ‘‘अहं खो अनिस्सरोस्मि अत्तनि, सत्थारा सद्धिं एकट्ठाने वसामि, सचे मं भगवा अनुजानिस्सति , इमानि द्वे ठानानि समादियिस्सामी’’ति भगवतो सन्तिकं अगमासि। तेन वुत्तं – ‘‘अथ खो आयस्मा दब्बो मल्लपुत्तो…पे॰… भत्तानि च उद्दिसितु’’न्ति। अथ नं भगवा ‘‘साधु साधु दब्बा’’ति सम्पहंसेत्वा यस्मा अरहति एवरूपो अगतिगमनपरिबाहिरो भिक्खु इमानि द्वे ठानानि विचारेतुं, तस्मा ‘‘तेन हि त्वं दब्ब सङ्घस्स सेनासनञ्च पञ्ञपेहि भत्तानि च उद्दिसा’’ति आह। भगवतो पच्चस्सोसीति भगवतो वचनं पतिअस्सोसि अभिमुखो अस्सोसि, सम्पटिच्छीति वुत्तं होति।
पठमं दब्बो याचितब्बोति कस्मा भगवा याचापेति? गरहमोचनत्थम्। पस्सति हि भगवा ‘‘अनागते दब्बस्स इमं ठानं निस्साय मेत्तियभुमजकानं वसेन महाउपद्दवो उप्पज्जिस्सति, तत्र केचि गरहिस्सन्ति ‘अयं तुण्हीभूतो अत्तनो कम्मं अकत्वा कस्मा ईदिसं ठानं विचारेती’ति। ततो अञ्ञे वक्खन्ति ‘को इमस्स दोसो एतेहेव याचित्वा ठपितो’ति एवं गरहतो मुच्चिस्सती’’ति। एवं गरहमोचनत्थं याचापेत्वापि पुन यस्मा असम्मते भिक्खुस्मिं सङ्घमज्झे किञ्चि कथयमाने खिय्यनधम्मो उप्पज्जति ‘‘अयं कस्मा सङ्घमज्झे उच्चासद्दं करोति, इस्सरियं दस्सेती’’ति। सम्मते पन कथेन्ते ‘‘मायस्मन्तो किञ्चि अवचुत्थ, सम्मतो अयं, कथेतु यथासुख’’न्ति वत्तारो भवन्ति। असम्मतञ्च अभूतेन अब्भाचिक्खन्तस्स लहुका आपत्ति होति दुक्कटमत्ता। सम्मतं पन अब्भाचिक्खतो गरुकतरा पाचित्तियापत्ति होति। अथ सम्मतो भिक्खु आपत्तिया गरुकभावेन वेरीहिपि दुप्पधंसियतरो होति, तस्मा तं आयस्मन्तं सम्मन्नापेतुं ‘‘ब्यत्तेन भिक्खुना’’तिआदिमाह। किं पन द्वे सम्मुतियो एकस्स दातुं वट्टन्तीति? न केवलं द्वे, सचे पहोति, तेरसापि दातुं वट्टन्ति। अप्पहोन्तानं पन एकापि द्विन्नं वा तिण्णं वा दातुं वट्टति।
३८२. सभागानन्ति गुणसभागानं, न मित्तसन्थवसभागानम्। तेनेवाह ‘‘ये ते भिक्खू सुत्तन्तिका तेसं एकज्झ’’न्तिआदि । यावतिका हि सुत्तन्तिका होन्ति, ते उच्चिनित्वा एकतो तेसं अनुरूपमेव सेनासनं पञ्ञपेति; एवं सेसानम्। कायदळ्हीबहुलाति कायस्स दळ्हीभावकरणबहुला, कायपोसनबहुलाति अत्थो। इमायपिमे आयस्मन्तो रतियाति इमाय सग्गमग्गस्स तिरच्छानभूताय तिरच्छानकथारतिया। अच्छिस्सन्तीति विहरिस्सन्ति।
तेजोधातुं समापज्जित्वा तेनेवालोकेनाति तेजोकसिणचतुत्थज्झानं समापज्जित्वा वुट्ठाय अभिञ्ञाञाणेन अङ्गुलिजलनं अधिट्ठाय तेनेव तेजोधातुसमापत्तिजनितेन अङ्गुलिजालालोकेनाति अत्थो। अयं पन थेरस्स आनुभावो नचिरस्सेव सकलजम्बुदीपे पाकटो अहोसि, तं सुत्वा इद्धिपाटिहारियं दट्ठुकामा अपिसु भिक्खू सञ्चिच्च विकाले आगच्छन्ति। ते सञ्चिच्च दूरे अपदिसन्तीति जानन्ताव दूरे अपदिसन्ति। कथं? ‘‘अम्हाकं आवुसो दब्ब गिज्झकूटे’’ति इमिना नयेन।
अङ्गुलिया जलमानाय पुरतो पुरतो गच्छतीति सचे एको भिक्खु होति, सयमेव गच्छति। सचे बहू होन्ति, बहू अत्तभावे निम्मिनाति। सब्बे अत्तना सदिसा एव सेनासनं पञ्ञपेन्ति।
अयं मञ्चोतिआदीसु पन थेरे ‘‘अयं मञ्चो’’ति वदन्ते निम्मितापि अत्तनो अत्तनो गतगतट्ठाने ‘‘अयं मञ्चो’’ति वदन्ति; एवं सब्बपदेसु। अयञ्हि निम्मितानं धम्मता –
‘‘एकस्मिं भासमानस्मिं, सब्बे भासन्ति निम्मिता।
एकस्मिं तुण्हिमासीने, सब्बे तुण्ही भवन्ति ते’’ति॥
यस्मिं पन विहारे मञ्चपीठादीनि न परिपूरन्ति, तस्मिं अत्तनो आनुभावेन पूरेन्ति। तेन निम्मितानं अवत्थुकवचनं न होति।
सेनासनं पञ्ञपेत्वा पुनदेव वेळुवनं पच्चागच्छतीति तेहि सद्धिं जनपदकथं कथेन्तो न निसीदति, अत्तनो वसनट्ठानमेव पच्चागच्छति।
३८३. मेत्तियभूमजकाति मेत्तियो चेव भूमजको च, छब्बग्गियानं अग्गपुरिसा एते। लामकानि च भत्तानीति सेनासनानि ताव नवकानं लामकानि पापुणन्तीति अनच्छरियमेतम्। भत्तानि पन सलाकायो पच्छियं वा चीवरभोगे वा पक्खिपित्वा आलोळेत्वा एकमेकं उद्धरित्वा पञ्ञापेन्ति, तानिपि तेसं मन्दपुञताय लामकानि सब्बपच्छिमानेव पापुणन्ति। यम्पि एकचारिकभत्तं होति, तम्पि एतेसं पत्तदिवसे लामकं वा होति, एते वा दिस्वाव पणीतं अदत्वा लामकमेव देन्ति।
अभिसङ्खारिकन्ति नानासम्भारेहि अभिसङ्खरित्वा कतं सुसज्जितं, सुसम्पादितन्ति अत्थो। कणाजकन्ति सकुण्डकभत्तम्। बिलङ्गदुतियन्ति कञ्जिकदुतियम्।
कल्याणभत्तिकोति कल्याणं सुन्दरं अतिविय पणीतं भत्तमस्साति कल्याणभत्तिको, पणीतदायकत्ता भत्तेनेव पञ्ञातो। चतुक्कभत्तं देतीति चत्तारि भत्तानि देति, तद्धितवोहारेन पन ‘‘चतुक्कभत्त’’न्ति वुत्तम्। उपतिट्ठित्वा परिविसतीति सब्बकम्मन्ते विस्सज्जेत्वा महन्तं पूजासक्कारं कत्वा समीपे ठत्वा परिविसति। ओदनेन पुच्छन्तीति ओदनहत्था उपसङ्कमित्वा ‘‘किं भन्ते ओदनं देमा’’ति पुच्छन्ति, एवं करणत्थेयेव करणवचनं होति। एस नयो सूपादीसु।
स्वातनायाति स्वे भवो भत्तपरिभोगो स्वातनो तस्सत्थाय, स्वातनाय स्वे कत्तब्बस्स भत्तपरिभोगस्सत्थायाति वुत्तं होति। उद्दिट्ठं होतीति पापेत्वा दिन्नं होति। मेत्तियभूमजकानं खो गहपतीति इदं थेरो असमन्नाहरित्वा आह। एवंबलवती हि तेसं मन्दपुञ्ञता, यं सतिवेपुल्लप्पत्तानम्पि असमन्नाहारो होति। ये जेति एत्थ जेति दासिं आलपति।
हिय्यो खो आवुसो अम्हाकन्ति रत्तिं सम्मन्तयमाना अतीतं दिवसभागं सन्धाय ‘‘हिय्यो’’ति वदन्ति। न चित्तरूपन्ति न चित्तानुरूपं, यथा पुब्बे यत्तकं इच्छन्ति, तत्तकं सुपन्ति, न एवं सुपिंसु, अप्पकमेव सुपिंसूति वुत्तं होति।
बहारामकोट्ठकेति वेळुवनविहारस्स बहिद्वारकोट्ठके। पत्तक्खन्धाति पतितक्खन्धा खन्धट्ठिकं नामेत्वा निसिन्ना। पज्झायन्ताति पधूपायन्ता।
यतो निवातं ततो सवातन्ति यत्थ निवातं अप्पकोपि वातो नत्थि, तत्थ महावातो उट्ठितोति अधिप्पायो। उदकं मञ्ञे आदित्तन्ति उदकं विय आदित्तम्।
३८४. सरसि त्वं दब्ब एवरूपं कत्ताति त्वं दब्ब एवरूपं कत्ता सरसि। अथ वा सरसि त्वं दब्ब एवरूपं यथायं भिक्खुनी आह, कत्ता धासि एवरूपं, यथायं भिक्खुनी आहाति एवं योजेत्वापेत्थ अत्थो दट्ठब्बो। ये पन ‘‘कत्वा’’ति पठन्ति तेसं उजुकमेव।
यथा मं भन्ते भगवा जानातीति थेरो किं दस्सेति। भगवा भन्ते सब्बञ्ञू, अहञ्च खीणासवो, नत्थि मय्हं वत्थुपटिसेवना, तं मं भगवा जानाति, तत्राहं किं वक्खामि, यथा मं भगवा जानाति तथेवाहं दट्ठब्बोति।
न खो दब्ब दब्बा एवं निब्बेठेन्तीति एत्थ न खो दब्ब पण्डिता यथा त्वं परप्पच्चयेन निब्बेठेसि, एवं निब्बेठेन्ति; अपि च खो यदेव सामं ञातं तेन निब्बेठेन्तीति एवमत्थो दट्ठब्बो। सचे तया कतं कतन्ति इमिना किं दस्सेति? न हि सक्का परिसबलेन वा पक्खुपत्थम्भेन वा अकारको कारको कातुं, कारको वा अकारको कातुं, तस्मा यं सयं कतं वा अकतं वा तदेव वत्तब्बन्ति दस्सेति। कस्मा पन भगवा जानन्तोपि ‘‘अहं जानामि, खीणासवो त्वं; नत्थि तुय्हं दोसो, अयं भिक्खुनी मुसावादिनी’’ति नावोचाति? परानुद्दयताय। सचे हि भगवा यं यं जानाति तं तं वदेय्य, अञ्ञेन पाराजिकं आपन्नेन पुट्ठेन ‘‘अहं जानामि त्वं पाराजिको’’ति वत्तब्बं भवेय्य, ततो सो पुग्गलो ‘‘अयं पुब्बे दब्बं मल्लपुत्तं सुद्धं कत्वा इदानि मं असुद्धं करोति; कस्स दानि किं वदामि, यत्र सत्थापि सावकेसु छन्दागतिं गच्छति; कुतो इमस्स सब्बञ्ञुभावो’’ति आघातं बन्धित्वा अपायूपगो भवेय्य, तस्मा भगवा इमाय परानुद्दयताय जानन्तोपि नावोच।
किञ्च भिय्यो उपवादपरिवज्जनतोपि नावोच। यदि हि भगवा एवं वदेय्य, एवं उपवादो भवेय्य ‘‘दब्बस्स मल्लपुत्तस्स वुट्ठानं नाम भारियं, सम्मासम्बुद्धं पन सक्खिं लभित्वा वुट्ठितो’’ति। इदञ्च वुट्ठानलक्खणं मञ्ञमाना ‘‘बुद्धकालेपि सक्खिना सुद्धि वा असुद्धि वा होति मयं जानाम, अयं पुग्गलो असुद्धो’’ति एवं पापभिक्खू लज्जिम्पि विनासेय्युन्ति। अपिच अनागतेपि भिक्खू ओतिण्णे वत्थुस्मिं चोदेत्वा सारेत्वा ‘‘सचे तया कतं, ‘कत’न्ति वदेही’’ति लज्जीनं पटिञ्ञं गहेत्वा कम्मं करिस्सन्तीति विनयलक्खणे तन्तिं ठपेन्तो ‘‘अहं जानामी’’ति अवत्वाव ‘‘सचे तया कतं, ‘कत’न्ति वदेही’’ति आह।
नाभिजानामि सुपिनन्तेनपि मेथुनं धम्मं पटिसेविताति सुपिनन्तेनपि मेथुनं धम्मं न अभिजानामि, न पटिसेविता अहन्ति वुत्तं होति। अथ वा पटिसेविता हुत्वा सुपिनन्तेनपि मेथुनं धम्मं न जानामीति वुत्तं होति। ये पन ‘‘पटिसेवित्वा’’ति पठन्ति तेसं उजुकमेव। पगेव जागरोति जागरन्तो पन पठमंयेव न जानामीति।
तेन हि भिक्खवे मेत्तियं भिक्खुनिं नासेथाति यस्मा दब्बस्स च इमिस्सा च वचनं न घटीयति तस्मा मेत्तियं भिक्खुनिं नासेथाति वुत्तं होति।
तत्थ तिस्सो नासना – लिङ्गनासना, संवासनासना, दण्डकम्मनासनाति। तासु ‘‘दूसको नासेतब्बो’’ति (पारा॰ ६६) अयं ‘‘लिङ्गनासना’’। आपत्तिया अदस्सने वा अप्पटिकम्मे वा पापिकाय दिट्ठिया अप्पटिनिस्सग्गे वा उक्खेपनीयकम्मं करोन्ति, अयं ‘‘संवासनासना’’। ‘‘चर पिरे विनस्सा’’ति (पाचि॰ ४२९) दण्डकम्मं करोन्ति, अयं ‘‘दण्डकम्मनासना’’। इध पन लिङ्गनासनं सन्धायाह – ‘‘मेत्तियं भिक्खुनिं नासेथा’’ति।
इमे च भिक्खू अनुयुञ्जथाति इमिना इमं दीपेति ‘‘अयं भिक्खुनी अत्तनो धम्मताय अकारिका अद्धा अञ्ञेहि उय्योजिता, तस्मा येहि उय्योजिता इमे भिक्खू अनुयुञ्जथ गवेसथ जानाथा’’ति।
किं पन भगवता मेत्तिया भिक्खुनी पटिञ्ञाय नासिता अप्पटिञ्ञाय नासिताति, किञ्चेत्थ यदि ताव पटिञ्ञाय नासिता, थेरो कारको होति सदोसो? अथ अप्पटिञ्ञाय, थेरो अकारको होति निद्दोसो।
भातियराजकालेपि महाविहारवासीनञ्च अभयगिरिवासीनञ्च थेरानं इमस्मिंयेव पदे विवादो अहोसि। अभयगिरिवासिनोपि अत्तनो सुत्तं वत्वा ‘‘तुम्हाकं वादे थेरो कारको होती’’ति वदन्ति। महाविहारवासिनोपि अत्तनो सुत्तं वत्वा ‘‘तुम्हाकं वादे थेरो कारको होती’’ति वदन्ति। पञ्हो न छिज्जति। राजा सुत्वा थेरे सन्निपातेत्वा दीघकारायनं नाम ब्राह्मणजातियं अमच्चं ‘‘थेरानं कथं सुणाही’’ति आणापेसि। अमच्चो किर पण्डितो भासन्तरकुसलो सो आह – ‘‘वदन्तु ताव थेरा सुत्त’’न्ति। ततो अभयगिरिथेरा अत्तनो सुत्तं वदिंसु – ‘‘तेन हि, भिक्खवे, मेत्तियं भिक्खुनिं सकाय पटिञ्ञाय नासेथा’’ति। अमच्चो ‘‘भन्ते, तुम्हाकं वादे थेरो कारको होति सदोसो’’ति आह। महाविहारवासिनोपि अत्तनो सुत्तं वदिंसु – ‘‘तेन हि, भिक्खवे, मेत्तियं भिक्खुनिं नासेथा’’ति। अमच्चो ‘‘भन्ते, तुम्हाकं वादे थेरो अकारको होति निद्दोसो’’ति आह। किं पनेत्थ युत्तं? यं पच्छा वुत्तं विचारितञ्हेतं अट्ठकथाचरियेहि, भिक्खु भिक्खुं अमूलकेन अन्तिमवत्थुना अनुद्धंसेति, सङ्घादिसेसो; भिक्खुनिं अनुद्धंसेति, दुक्कटम्। कुरुन्दियं पन ‘‘मुसावादे पाचित्तिय’’न्ति वुत्तम्।
तत्रायं विचारणा, पुरिमनये ताव अनुद्धंसनाधिप्पायत्ता दुक्कटमेव युज्जति। यथा सतिपि मुसावादे भिक्खुनो भिक्खुस्मिं सङ्घादिसेसो, सतिपि च मुसावादे असुद्धं सुद्धदिट्ठिनो अक्कोसाधिप्पायेन वदन्तस्स ओमसवादेनेव पाचित्तियं, न सम्पजानमुसावादेन; एवं इधापि अनुद्धंसनाधिप्पायत्ता सम्पजानमुसावादे पाचित्तियं न युज्जति, दुक्कटमेव युत्तम्। पच्छिमनयेपि मुसावादत्ता पाचित्तियमेव युज्जति, वचनप्पमाणतो हि अनुद्धंसनाधिप्पायेन भिक्खुस्स भिक्खुस्मिं सङ्घादिसेसो। अक्कोसाधिप्पायस्स च ओमसवादो। भिक्खुस्स पन भिक्खुनिया दुक्कटन्तिवचनं नत्थि, सम्पजानमुसावादे पाचित्तियन्ति वचनमत्थि, तस्मा पाचित्तियमेव युज्जति।
तत्र पन इदं उपपरिक्खितब्बं – ‘‘अनुद्धंसनाधिप्पाये असति पाचित्तियं, तस्मिं सति केन भवितब्ब’’न्ति? तत्र यस्मा मुसा भणन्तस्स पाचित्तिये सिद्धेपि अमूलकेन सङ्घादिसेसेन अनुद्धंसने विसुं पाचित्तियं वुत्तं, तस्मा अनुद्धंसनाधिप्पाये सति सम्पजानमुसावादे पाचित्तियस्स ओकासो न दिस्सति, न च सक्का अनुद्धंसेन्तस्स अनापत्तिया भवितुन्ति पुरिमनयोवेत्थ परिसुद्धतरो खायति। तथा भिक्खुनी भिक्खुनिं अमूलकेन अन्तिमवत्थुना अनुद्धंसेति सङ्घादिसेसो, भिक्खुं अनुद्धंसेति दुक्कटं, तत्र सङ्घादिसेसो वुट्ठानगामी दुक्कटं, देसनागामी एतेहि नासना नत्थि। यस्मा पन सा पकतियाव दुस्सीला पापभिक्खुनी इदानि च सयमेव ‘‘दुस्सीलाम्ही’’ति वदति तस्मा नं भगवा असुद्धत्तायेव नासेसीति।
अथ खो मेत्तियभूमजकाति एवं ‘‘मेत्तियं भिक्खुनिं नासेथ, इमे च भिक्खू अनुयुञ्जथा’’ति वत्वा उट्ठायासना विहारं पविट्ठे भगवति तेहि भिक्खूहि ‘‘देथ दानि इमिस्सा सेतकानी’’ति नासियमानं तं भिक्खुनिं दिस्वा ते भिक्खू तं मोचेतुकामताय अत्तनो अपराधं आविकरिंसु, एतमत्थं दस्सेतुं ‘‘अथ खो मेत्तियभूमजका’’तिआदि वुत्तम्।
३८५-६. दुट्ठो दोसोति दूसितो चेव दूसको च। उप्पन्ने हि दोसे पुग्गलो तेन दोसेन दूसितो होति पकतिभावं जहापितो, तस्मा ‘‘दुट्ठो’’ति वुच्चति। परञ्च दूसेति विनासेति, तस्मा ‘‘दोसो’’ति वुच्चति। इति ‘‘दुट्ठो दोसो’’ति एकस्सेवेतं पुग्गलस्स आकारनानत्तेन निदस्सनं, तेन वुत्तं ‘‘दुट्ठो दोसोति दूसितो चेव दूसको चा’’ति तत्थ सद्दलक्खणं परियेसितब्बम्। यस्मा पन सो ‘‘दुट्ठो दोसो’’ति सङ्ख्यं गतो पटिघसमङ्गीपुग्गलो कुपितादिभावे ठितोव होति, तेनस्स पदभाजने ‘‘कुपितो’’तिआदि वुत्तम्। तत्थ कुपितोति कुप्पभावं पकतितो चवनभावं पत्तो। अनत्तमनोति न सकमनो अत्तनो वसे अट्ठितचित्तो; अपिच पीतिसुखेहि न अत्तमनो न अत्तचित्तोति अनत्तमनो। अनभिरद्धोति न सुखितो न वा पसादितोति अनभिरद्धो। पटिघेन आहतं चित्तमस्साति आहतचित्तो। चित्तथद्धभावचित्तकचवरसङ्खातं पटिघखीलं जातमस्साति खिलजातो। अप्पतीतोति नप्पतीतो पीतिसुखादीहि वज्जितो, न अभिसटोति अत्थो। पदभाजने पन येसं धम्मानं वसेन अप्पतीतो होति, ते दस्सेतुं ‘‘तेन च कोपेना’’तिआदि वुत्तम्।
तत्थ तेन च कोपेनाति येन दुट्ठोति च कुपितोति च वुत्तो उभयम्पि हेतं पकतिभावं जहापनतो एकाकारं होति। तेन च दोसेनाति येन ‘‘दोसो’’ति वुत्तो। इमेहि द्वीहि सङ्खारक्खन्धमेव दस्सेति।
ताय च अनत्तमनतायाति याय ‘‘अनत्तमनो’’ति वुत्तो। ताय च अनभिरद्धियाति याय ‘‘अनभिरद्धो’’ति वुत्तो। इमेहि द्वीहि वेदनाक्खन्धं दस्सेति।
अमूलकेन पाराजिकेनाति एत्थ नास्स मूलन्ति अमूलकं, तं पनस्स अमूलकत्तं यस्मा चोदकवसेन अधिप्पेतं, न चुदितकवसेन। तस्मा तमत्थं दस्सेतुं पदभाजने ‘‘अमूलकं नाम अदिट्ठं असुतं अपरिसङ्कित’’न्ति आह। तेन इमं दीपेति ‘‘यं पाराजिकं चोदकेन चुदितकम्हि पुग्गले नेव दिट्ठं न सुतं न परिसङ्कितं इदं एतेसं दस्सनसवनपरिसङ्कासङ्खातानं मूलानं अभावतो अमूलकं नाम, तं पन सो आपन्नो वा होतु अनापन्नो वा एतं इध अप्पमाणन्ति।
तत्थ अदिट्ठं नाम अत्तनो पसादचक्खुना वा दिब्बचक्खुना वा अदिट्ठम्। असुतं नाम तथेव केनचि वुच्चमानं न सुतम्। अपरिसङ्कितं नाम चित्तेन अपरिसङ्कितम्।
‘‘दिट्ठं’’ नाम अत्तना वा परेन वा पसादचक्खुना वा दिब्बचक्खुना वा दिट्ठम्। ‘‘सुतं’’ नाम तथेव सुतम्। ‘‘परिसङ्कित’’म्पि अत्तना वा परेन वा परिसङ्कितम्। तत्थ अत्तना दिट्ठं दिट्ठमेव, परेहि दिट्ठं अत्तना सुतं, परेहि सुतं, परेहि परिसङ्कितन्ति इदं पन सब्बम्पि अत्तना सुतट्ठानेयेव तिट्ठति।
परिसङ्कितं पन तिविधं – दिट्ठपरिसङ्कितं, सुतपरिसङ्कितं, मुतपरिसङ्कितन्ति। तत्थ दिट्ठपरिसङ्कितं नाम एको भिक्खु उच्चारपस्सावकम्मेन गामसमीपे एकं गुम्बं पविट्ठो, अञ्ञतरापि इत्थी केनचिदेव करणीयेन तं गुम्बं पविसित्वा निवत्ता, नापि भिक्खु इत्थिं अद्दस; न इत्थी भिक्खुं, अदिस्वाव उभोपि यथारुचिं पक्कन्ता, अञ्ञतरो भिक्खु उभिन्नं ततो निक्खमनं सल्लक्खेत्वा ‘‘अद्धा इमेसं कतं वा करिस्सन्ति वा’’ति परिसङ्कति, इदं दिट्ठपरिसङ्कितं नाम।
सुतपरिसङ्कितं नाम इधेकच्चो अन्धकारे वा पटिच्छन्ने वा ओकासे मातुगामेन सद्धिं भिक्खुनो तादिसं पटिसन्थारवचनं सुणाति, समीपे अञ्ञं विज्जमानम्पि ‘‘अत्थि नत्थी’’ति न जानाति, सो ‘‘अद्धा इमेसं कतं वा करिस्सन्ति वा’’ति परिसङ्कति, इदं सुतपरिसङ्कितं नाम।
मुतपरिसङ्कितं नाम सम्बहुला धुत्ता रत्तिभागे पुप्फगन्धमंससुरादीनि गहेत्वा इत्थीहि सद्धिं एकं पच्चन्तविहारं गन्त्वा मण्डपे वा भोजनसालादीसु वा यथासुखं कीळित्वा पुप्फादीनि विकिरित्वा गता, पुनदिवसे भिक्खू तं विप्पकारं दिस्वा ‘‘कस्सिदं कम्म’’न्ति विचिनन्ति। तत्र च केनचि भिक्खुना पगेव वुट्ठहित्वा वत्तसीसेन मण्डपं वा भोजनसालं वा पटिजग्गन्तेन पुप्फादीनि आमट्ठानि होन्ति, केनचि उपट्ठाककुलतो आभतेहि पुप्फादीहि पूजा कता होति, केनचि भेसज्जत्थं अरिट्ठं पीतं होति, अथ ते ‘‘कस्सिदं कम्म’’न्ति विचिनन्ता भिक्खू तेसं हत्थगन्धञ्च मुखगन्धञ्च घायित्वा ते भिक्खू परिसङ्कन्ति, इदं मुतपरिसङ्कितं नाम।
तत्थ दिट्ठं अत्थि समूलकं, अत्थि अमूलकं; दिट्ठमेव अत्थि सञ्ञासमूलकं, अत्थि सञ्ञाअमूलकम्। एस नयो सुतेपि। परिसङ्किते पन दिट्ठपरिसङ्कितं अत्थि समूलकं, अत्थि अमूलकं; दिट्ठपरिसङ्कितमेव अत्थि सञ्ञासमूलकं , अत्थि सञ्ञाअमूलकम्। एस नयो सुतमुतपरिसङ्कितेसु। तत्थ दिट्ठं समूलकं नाम पाराजिकं आपज्जन्तं दिस्वाव ‘‘दिट्ठो मया’’ति वदति, अमूलकं नाम पटिच्छन्नोकासतो निक्खमन्तं दिस्वा वीतिक्कमं अदिस्वा ‘‘दिट्ठो मया’’ति वदति। दिट्ठमेव सञ्ञासमूलकं नाम दिस्वाव दिट्ठसञ्ञी हुत्वा चोदेति, सञ्ञाअमूलकं नाम पुब्बे पाराजिकवीतिक्कमं दिस्वा पच्छा अदिट्ठसञ्ञी जातो, सो सञ्ञाय अमूलकं कत्वा ‘‘दिट्ठो मया’’ति चोदेति। एतेन नयेन सुतमुतपरिसङ्कितानिपि वित्थारतो वेदितब्बानि। एत्थ च सब्बप्पकारेणापि समूलकेन वा सञ्ञासमूलकेन वा चोदेन्तस्स अनापत्ति, अमूलकेन वा पन सञ्ञाअमूलकेन वा चोदेन्तस्सेव आपत्ति।
अनुद्धंसेय्याति धंसेय्य पधंसेय्य अभिभवेय्य अज्झोत्थरेय्य। तं पन अनुद्धंसनं यस्मा अत्तना चोदेन्तोपि परेन चोदापेन्तोपि करोतियेव, तस्मास्स पदभाजने ‘‘चोदेति वा चोदापेति वा’’ति वुत्तम्।
तत्थ चोदेतीति ‘‘पाराजिकं धम्मं आपन्नोसी’’तिआदीहि वचनेहि सयं चोदेति, तस्स वाचाय वाचाय सङ्घादिसेसो। चोदापेतीति अत्तना समीपे ठत्वा अञ्ञं भिक्खु आणापेति, सो तस्स वचनेन तं चोदेति, चोदापकस्सेव वाचाय वाचाय सङ्घादिसेसो। अथ सोपि ‘‘मया दिट्ठं सुतं अत्थी’’ति चोदेति, द्विन्नम्पि जनानं वाचाय वाचाय सङ्घादिसेसो।
चोदनाप्पभेदकोसल्लत्थं पनेत्थ एकवत्थुएकचोदकादिचतुक्कं ताव वेदितब्बम्। तत्थ एको भिक्खु एकं भिक्खुं एकेन वत्थुना चोदेति, इमिस्सा चोदनाय एकं वत्थु एको चोदको। सम्बहुला एकं एकवत्थुना चोदेन्ति, पञ्चसता मेत्तियभूमजकप्पमुखा छब्बग्गिया भिक्खू आयस्मन्तं दब्बं मल्लपुत्तमिव, इमिस्सा चोदनाय एकं वत्थु नानाचोदका। एको भिक्खु एकं भिक्खुं सम्बहुलेहि वत्थूहि चोदेति, इमिस्सा चोदनाय नानावत्थूनि एको चोदको। सम्बहुला सम्बहुले सम्बहुलेहि वत्थूहि चोदेन्ति, इमिस्सा चोदनाय नानावत्थूनि नानाचोदका।
चोदेतुं पन को लभति, को न लभतीति? दुब्बलचोदकवचनं ताव गहेत्वा कोचि न लभति। दुब्बलचोदको नाम सम्बहुलेसु कथासल्लापेन निसिन्नेसु एको एकं आरब्भ अनोदिस्सकं कत्वा पाराजिकवत्थुं कथेति, अञ्ञो तं सुत्वा इतरस्स गन्त्वा आरोचेति। सो तं उपसङ्कमित्वा ‘‘त्वं किर मं इदञ्चिदञ्च वदसी’’ति वदति। सो ‘‘नाहं एवरूपं जानामि, कथापवत्तियं पन मया अनोदिस्सकं कत्वा वुत्तमत्थि, सचे अहं तव इमं दुक्खुप्पत्तिं जानेय्यं, एत्तकम्पि न कथेय्य’’न्ति अयं दुब्बलचोदको। तस्सेतं कथासल्लापं गहेत्वा तं भिक्खुं कोचि चोदेतुं न लभति। एतं पन अग्गहेत्वा सीलसम्पन्नो भिक्खु भिक्खुं वा भिक्खुनिं वा सीलसम्पन्ना च भिक्खुनी भिक्खुनीमेव चोदेतुं लभतीति महापदुमत्थेरो आह। महासुमत्थेरो पन ‘‘पञ्चपि सहधम्मिका लभन्ती’’ति आह। गोदत्तत्थेरो पन ‘‘न कोचि न लभती’’ति वत्वा ‘‘भिक्खुस्स सुत्वा चोदेति, भिक्खुनिया सुत्वा चोदेति…पे॰… तित्थियसावकानं सुत्वा चोदेती’’ति इदं सुत्तमाहरि। तिण्णम्पि थेरानं वादे चुदितकस्सेव पटिञ्ञाय कारेतब्बो।
अयं पन चोदना नाम दूतं वा पण्णं वा सासनं वा पेसेत्वा चोदेन्तस्स सीसं न एति, पुग्गलस्स पन समीपे ठत्वाव हत्थमुद्दाय वा वचीभेदेन वा चोदेन्तस्सेव सीसं एति। सिक्खापच्चक्खानमेव हि हत्थमुद्दाय सीसं न एति, इदं पन अनुद्धंसनं अभूतारोचनञ्च एतियेव। यो पन द्विन्नं ठितट्ठाने एकं नियमेत्वा चोदेति, सो चे जानाति, सीसं एति। इतरो जानाति, सीसं न एति। द्वेपि नियमेत्वा चोदेति, एको वा जानातु द्वे वा, सीसं एतियेव। एसव नयो सम्बहुलेसु। तङ्खणेयेव च जाननं नाम दुक्करं, समयेन आवज्जित्वा ञाते पन ञातमेव होति। पच्छा चे जानाति, सीसं न एति। सिक्खापच्चक्खानं अभूतारोचनं दुट्ठुल्लवाचा-अत्तकाम-दुट्ठदोसभूतारोचनसिक्खापदानीति सब्बानेव हि इमानि एकपरिच्छेदानि।
एवं कायवाचावसेन चायं दुविधापि चोदना। पुन दिट्ठचोदना, सुतचोदना, परिसङ्कितचोदनाति तिविधा होति। अपरापि चतुब्बिधा होति – सीलविपत्तिचोदना, आचारविपत्तिचोदना, दिट्ठिविपत्तिचोदना, आजीवविपत्तिचोदनाति। तत्थ गरुकानं द्विन्नं आपत्तिक्खन्धानं वसेन सीलविपत्तिचोदना वेदितब्बा। अवसेसानं वसेन आचारविपत्तिचोदना, मिच्छादिट्ठिअन्तग्गाहिकदिट्ठिवसेन दिट्ठिविपत्तिचोदना, आजीवहेतु पञ्ञत्तानं छन्नं सिक्खापदानं वसेन आजीवविपत्तिचोदना वेदितब्बा।
अपरापि चतुब्बिधा होति – वत्थुसन्दस्सना, आपत्तिसन्दस्सना, संवासपटिक्खेपो, सामीचिपटिक्खेपोति। तत्थ वत्थुसन्दस्सना नाम ‘‘त्वं मेथुनं धम्मं पटिसेवित्थ, अदिन्नं आदियित्थ, मनुस्सं घातयित्थ, अभूतं आरोचयित्था’’ति एवं पवत्ता। आपत्तिसन्दस्सना नाम ‘‘त्वं मेथुनधम्मपाराजिकापत्तिं आपन्नो’’ति एवमादिनयप्पवत्ता। संवासपटिक्खेपो नाम ‘‘नत्थि तया सद्धिं उपोसथो वा पवारणा वा सङ्घकम्मं वा’’ति एवं पवत्ता; एत्तावता पन सीसं न एति, ‘‘अस्समणोसि असक्यपुत्तियोसी’’तिआदिवचनेहि सद्धिं घटितेयेव सीसं एति। सामीचिपटिक्खेपो नाम अभिवादन-पच्चुट्ठान-अञ्जलिकम्म-बीजनादिकम्मानं अकरणम्। तं पटिपाटिया वन्दनादीनि करोतो एकस्स अकत्वा सेसानं करणकाले वेदितब्बम्। एत्तावता च चोदना नाम होति, आपत्ति पन सीसं न एति। ‘‘कस्मा मम वन्दनादीनि न करोसी’’ति पुच्छिते पन ‘‘अस्समणोसि असक्यपुत्तियोसी’’तिआदिवचनेहि सद्धिं घटितेयेव सीसं एति। यागुभत्तादिना पन यं इच्छति तं आपुच्छति, न तावता चोदना होति।
अपरापि पातिमोक्खट्ठपनक्खन्धके ‘‘एकं, भिक्खवे, अधम्मिकं पातिमोक्खट्ठपनं एकं धम्मिक’’न्ति आदिं ‘‘कत्वा याव दस अधम्मिकानि पातिमोक्खट्ठपनानि दस धम्मिकानी’’ति (चूळव॰ ३८७) एवं अधम्मिका पञ्चपञ्ञास धम्मिका पञ्चपञ्ञासाति दसुत्तरसतं चोदना वुत्ता। ता दिट्ठेन चोदेन्तस्स दसुत्तरसतं, सुतेन चोदेन्तस्स दसुत्तरसतं, परिसङ्कितेन चोदेन्तस्स दसुत्तरसतन्ति तिंसानि तीणि सतानि होन्ति। तानि कायेन चोदेन्तस्स, वाचाय चोदेन्तस्स, कायवाचाहि चोदेन्तस्साति तिगुणानि कतानि नवुतानि नव सतानि होन्ति। तानि अत्तना चोदेन्तस्सापि परेन चोदापेन्तस्सापि तत्तकानेवाति वीसतिऊनानि द्वे सहस्सानि होन्ति, पुन दिट्ठादिभेदे समूलकामूलकवसेन अनेकसहस्सा चोदना होन्तीति वेदितब्बा।
इमस्मिं पन ठाने ठत्वा अट्ठकथाय ‘‘अत्तादानं आदातुकामेन उपालि भिक्खुना पञ्चङ्गसमन्नागतं अत्तादानं आदातब्ब’’न्ति (चूळव॰ ३९८) च ‘‘चोदकेन उपालि भिक्खुना परं चोदेतुकामेन पञ्च धम्मे अज्झत्तं पच्चवेक्खित्वा परो चोदेतब्बो’’ति (चूळव॰ ३९९) च एवं उपालिपञ्चकादीसु वुत्तानि बहूनि सुत्तानि आहरित्वा अत्तादानलक्खणञ्च चोदकवत्तञ्च चुदितकवत्तञ्च सङ्घेन कातब्बकिच्चञ्च अनुविज्जकवत्तञ्च सब्बं वित्थारेन कथितं, तं मयं यथाआगतट्ठानेयेव वण्णयिस्साम।
वुत्तप्पभेदासु पन इमासु चोदनासु याय कायचि चोदनाय वसेन सङ्घमज्झे ओसटे वत्थुस्मिं चुदितकचोदका वत्तब्बा ‘‘तुम्हे अम्हाकं विनिच्छयेन तुट्ठा भविस्सथा’’ति। सचे ‘‘भविस्सामा’’ति वदन्ति, सङ्घेन तं अधिकरणं सम्पटिच्छितब्बम्। अथ पन ‘‘विनिच्छिनथ ताव, भन्ते, सचे अम्हाकं खमिस्सति, गण्हिस्सामा’’ति वदन्ति। ‘‘चेतियं ताव वन्दथा’’तिआदीनि वत्वा दीघसुत्तं कत्वा विस्सज्जितब्बम्। ते चे चिररत्तं किलन्ता पक्कन्तपरिसा उपच्छिन्नपक्खा हुत्वा पुन याचन्ति, यावततियं पटिक्खिपित्वा यदा निम्मदा होन्ति तदा नेसं अधिकरणं विनिच्छिनितब्बम्। विनिच्छिनन्तेहि च सचे अलज्जुस्सन्ना होति, परिसा उब्बाहिकाय तं अधिकरणं विनिच्छिनितब्बम्। सचे बालुस्सन्ना होति परिसा ‘‘तुम्हाकं सभागे विनयधरे परियेसथा’’ति विनयधरे परियेसापेत्वा येन धम्मेन येन विनयेन येन सत्थुसासनेन तं अधिकरणं वूपसमति, तथा तं अधिकरणं वूपसमेतब्बम्।
तत्थ च ‘‘धम्मो’’ति भूतं वत्थु। ‘‘विनयो’’ति चोदना सारणा च। ‘‘सत्थुसासन’’न्ति ञत्तिसम्पदा च अनुसावनसम्पदा च। तस्मा चोदकेन वत्थुस्मिं आरोचिते चुदितको पुच्छितब्बो ‘‘सन्तमेतं, नो’’ति। एवं वत्थुं उपपरिक्खित्वा भूतेन वत्थुना चोदेत्वा सारेत्वा च ञत्तिसम्पदाय अनुसावनसम्पदाय च तं अधिकरणं वूपसमेतब्बम्। तत्र चे अलज्जी लज्जिं चोदेति, सो च अलज्जी बालो होति अब्यत्तो नास्स नयो दातब्बो। एवं पन वत्तब्बो – ‘‘किम्हि नं चोदेसी’’ति? अद्धा सो वक्खति – ‘‘किमिदं, भन्ते, किम्हि नं नामा’’ति। त्वं किम्हि नम्पि न जानासि, न युत्तं तया एवरूपेन बालेन परं चोदेतुन्ति उय्योजेतब्बो नास्स अनुयोगो दातब्बो। सचे पन सो अलज्जी पण्डितो होति ब्यत्तो दिट्ठेन वा सुतेन वा अज्झोत्थरित्वा सम्पादेतुं सक्कोति एतस्स अनुयोगं दत्वा लज्जिस्सेव पटिञ्ञाय कम्मं कातब्बम्।
सचे लज्जी अलज्जिं चोदेति, सो च लज्जी बालो होति अब्यत्तो, न सक्कोति अनुयोगं दातुम्। तस्स नयो दातब्बो – ‘‘किम्हि नं चोदेसि सीलविपत्तिया वा आचारविपत्तिआदीसु वा एकिस्सा’’ति। कस्मा पन इमस्सेव एवं नयो दातब्बो, न इतरस्स? ननु न युत्तं विनयधरानं अगतिगमनन्ति? न युत्तमेव। इदं पन अगतिगमनं न होति, धम्मानुग्गहो नाम एसो अलज्जिनिग्गहत्थाय हि लज्जिपग्गहत्थाय च सिक्खापदं पञ्ञत्तम्। तत्र अलज्जी नयं लभित्वा अज्झोत्थरन्तो एहीति, लज्जी पन नयं लभित्वा दिट्ठे दिट्ठसन्तानेन, सुते सुतसन्तानेन पतिट्ठाय कथेस्सति, तस्मा तस्स धम्मानुग्गहो वट्टति। सचे पन सो लज्जी पण्डितो होति ब्यत्तो, पतिट्ठाय कथेति, अलज्जी च ‘‘एतम्पि नत्थि, एतम्पि नत्थी’’ति पटिञ्ञं न देति, अलज्जिस्स पटिञ्ञाय एव कातब्बम्।
तदत्थदीपनत्थञ्च इदं वत्थु वेदितब्बम्। तेपिटकचूळाभयत्थेरो किर लोहपासादस्स हेट्ठा भिक्खूनं विनयं कथेत्वा सायन्हसमये वुट्ठाति, तस्स वुट्ठानसमये द्वे अत्तपच्चत्थिका कथं पवत्तेसुम्। एको ‘‘एतम्पि नत्थि, एतम्पि नत्थी’’ति पटिञ्ञं न देति। अथ अप्पावसेसे पठमयामे थेरस्स तस्मिं पुग्गले ‘‘अयं पतिट्ठाय कथेति, अयं पन पटिञ्ञं न देति, बहूनि च वत्थूनि ओसटानि अद्धा एतं कतं भविस्सती’’ति असुद्धलद्धि उप्पन्ना। ततो बीजनीदण्डकेन पादकथलिकाय सञ्ञं दत्वा ‘‘अहं आवुसो विनिच्छिनितुं अननुच्छविको अञ्ञेन विनिच्छिनापेही’’ति आह। कस्मा भन्तेति? थेरो तमत्थं आरोचेसि, चुदितकपुग्गलस्स काये डाहो उट्ठितो, ततो सो थेरं वन्दित्वा ‘‘भन्ते, विनिच्छिनितुं अनुरूपेन विनयधरेन नाम तुम्हादिसेनेव भवितुं वट्टति। चोदकेन च ईदिसेनेव भवितुं वट्टती’’ति वत्वा सेतकानि निवासेत्वा ‘‘चिरं किलमितत्थ मया’’ति खमापेत्वा पक्कामि।
एवं लज्जिना चोदियमानो अलज्जी बहूसुपि वत्थूसु उप्पन्नेसु पटिञ्ञं न देति, सो नेव ‘‘सुद्धो’’ति वत्तब्बो न ‘‘असुद्धो’’ति। जीवमतको नाम आमकपूतिको नाम चेस।
सचे पनस्स अञ्ञम्पि तादिसं वत्थुं उप्पज्जति न विनिच्छिनितब्बम्। तथा नासितकोव भविस्सति। सचे पन अलज्जीयेव अलज्जिं चोदेति, सो वत्तब्बो ‘‘आवुसो तव वचनेनायं किं सक्का वत्तु’’न्ति इतरम्पि तथेव वत्वा उभोपि ‘‘एकसम्भोगपरिभोगा हुत्वा जीवथा’’ति वत्वा उय्योजेतब्बा, सीलत्थाय तेसं विनिच्छयो न कातब्बो। पत्तचीवरपरिवेणादिअत्थाय पन पतिरूपं सक्खिं लभित्वा कातब्बो।
अथ लज्जी लज्जिं चोदेति, विवादो च नेसं किस्मिञ्चिदेव अप्पमत्तको होति, सञ्ञापेत्वा ‘‘मा एवं करोथा’’ति अच्चयं देसापेत्वा उय्योजेतब्बा। अथ पनेत्थ चुदितकेन सहसा विरद्धं होति, आदितो पट्ठाय अलज्जी नाम नत्थि। सो च पक्खानुरक्खणत्थाय पटिञ्ञं न देति, ‘‘मयं सद्दहाम, मयं सद्दहामा’’ति बहू उट्ठहन्ति। सो तेसं पटिञ्ञाय एकवारं द्वेवारं सुद्धो होतु। अथ पन विरद्धकालतो पट्ठाय ठाने न तिट्ठति, विनिच्छयो न दातब्बो।
एवं याय कायचि चोदनाय वसेन सङ्घमज्झे ओसटे वत्थुस्मिं चुदितकचोदकेसु पटिपत्तिं ञत्वा तस्सायेव चोदनाय सम्पत्तिविपत्तिजाननत्थं आदिमज्झपरियोसानादीनं वसेन विनिच्छयो वेदितब्बो। सेय्यथिदं चोदनाय को आदि, किं मज्झे, किं परियोसानं? चोदनाय ‘‘अहं तं वत्तुकामो, करोतु मे आयस्मा ओकास’’न्ति एवं ओकासकम्मं आदि, ओतिण्णेन वत्थुना चोदेत्वा सारेत्वा विनिच्छयो मज्झे, आपत्तियं वा अनापत्तियं वा पतिट्ठापनेन समथो परियोसानम्।
चोदनाय कति मूलानि, कति वत्थूनि, कति भूमियो? चोदनाय द्वे मूलानि – समूलिका वा अमूलिका वा; तीणि वत्थूनि – दिट्ठं, सुतं, परिसङ्कितं; पञ्च भूमियो – कालेन वक्खामि नो अकालेन, भूतेन वक्खामि नो अभूतेन, सण्हेन वक्खामि नो फरुसेन, अत्थसंहितेन वक्खामि नो अनत्थसंहितेन, मेत्तचित्तो वक्खामि नो दोसन्तरोति। इमाय च पन चोदनाय चोदकेन पुग्गलेन ‘‘परिसुद्धकायसमाचारो नु खोम्ही’’तिआदिना (चूळव॰ ३९९) नयेन उपालिपञ्चके वुत्तेसु पन्नरससु धम्मेसु पतिट्ठातब्बं, चुदितकेन द्वीसु धम्मेसु पतिट्ठातब्बं सच्चे च अकुप्पे चाति।
अप्पेव नाम नं इमम्हा ब्रह्मचरिया चावेय्यन्ति अपि एव नाम नं पुग्गलं इमम्हा सेट्ठचरिया चावेय्यं, ‘‘साधु वतस्स सचाहं इमं पुग्गलं इमम्हा ब्रह्मचरिया चावेय्य’’न्ति इमिना अधिप्पायेन अनुद्धंसेय्याति वुत्तंहोति। पदभाजने पन ‘‘ब्रह्मचरिया चावेय्य’’न्ति इमस्सेव परियायमत्थं दस्सेतुं ‘‘भिक्खुभावा चावेय्य’’न्तिआदि वुत्तम्।
खणादीनि समयवेवचनानि। तं खणं तं लयं तं मुहुत्तं वीतिवत्तेति तस्मिं खणे तस्मिं लये तस्मिं मुहुत्ते वीतिवत्ते। भुम्मप्पत्तिया हि इदं उपयोगवचनम्।
समनुग्गाहियमाननिद्देसे येन वत्थुना अनुद्धंसितो होतीति चतूसु पाराजिकवत्थूसु येन वत्थुना चोदकेन चुदितको अनुद्धंसितो अभिभूतो अज्झोत्थटो होति। तस्मिं वत्थुस्मिं समनुग्गाहियमानोति तस्मिं चोदकेन वुत्तवत्थुस्मिं सो चोदको अनुविज्जकेन ‘‘किं ते दिट्ठं, किन्ति ते दिट्ठ’’न्तिआदिना नयेन अनुविज्जियमानो वीमंसियमानो उपपरिक्खियमानो।
असमनुग्गाहियमाननिद्देसे न केनचि वुच्चमानोति अनुविज्जकेन वा अञ्ञेन वा केनचि, अथ वा दिट्ठादीसु वत्थूसु केनचि अवुच्चमानो। एतेसञ्च द्विन्नं मातिकापदानं परतो ‘‘भिक्खु च दोसं पतिट्ठाती’’तिइमिना सम्बन्धो वेदितब्बो। इदञ्हि वुत्तं होति – ‘‘एवं समनुग्गाहियमानो वा असमनुग्गाहियमानो वा भिक्खु च दोसं पतिट्ठाति पटिच्च तिट्ठति पटिजानाति सङ्घादिसेसो’’ति। इदञ्च अमूलकभावस्स पाकटकालदस्सनत्थमेव वुत्तम्। आपत्तिं पन अनुद्धंसितक्खणेयेव आपज्जति।
इदानि ‘‘अमूलकञ्चेव तं अधिकरणं होती’’ति एत्थ यस्मा अमूलकलक्खणं पुब्बे वुत्तं, तस्मा तं अवत्वा अपुब्बमेव दस्सेतुं ‘‘अधिकरणं नामा’’तिआदिमाह। तत्थ यस्मा अधिकरणं अधिकरणट्ठेन एकम्पि वत्थुवसेन नाना होति, तेनस्स तं नानत्तं दस्सेतुं ‘‘चत्तारि अधिकरणानि विवादाधिकरण’’न्तिआदिमाह। को पन सो अधिकरणट्ठो, येनेतं एकं होतीति? समथेहि अधिकरणीयता। तस्मा यं अधिकिच्च आरब्भ पटिच्च सन्धाय समथा वत्तन्ति, तं ‘‘अधिकरण’’न्ति वेदितब्बम्।
अट्ठकथासु पन वुत्तं – ‘‘अधिकरणन्ति केचि गाहं वदन्ति, केचि चेतनं, केचि अक्खन्तिं केचि वोहारं, केचि पण्णत्ति’’न्ति। पुन एवं विचारितं ‘‘यदि गाहो अधिकरणं नाम, एको अत्तादानं गहेत्वा सभागेन भिक्खुना सद्धिं मन्तयमानो तत्थ आदीनवं दिस्वा पुन चजति, तस्स तं अधिकरणं समथप्पत्तं भविस्सति। यदि चेतना अधिकरणं, ‘‘इदं अत्तादानं गण्हामी’’ति उप्पन्ना चेतना निरुज्झति। यदि अक्खन्ति अधिकरणं, अक्खन्तिया अत्तादानं गहेत्वापि अपरभागे विनिच्छयं अलभमानो वा खमापितो वा चजति। यदि वोहारो अधिकरणं, कथेन्तो आहिण्डित्वा अपरभागे तुण्ही होति निरवो, एवमस्स तं अधिकरणं समथप्पत्तं भविस्सति, तस्मा पण्णत्ति अधिकरणन्ति।
तं पनेतं ‘‘मेथुनधम्मपाराजिकापत्ति मेथुनधम्मपाराजिकापत्तिया तब्भागिया…पे॰… एवं आपत्ताधिकरणं आपत्ताधिकरणस्स तब्भागियन्ति च विवादाधिकरणं सिया कुसलं सिया अकुसलं सिया अब्याकत’’न्ति च एवमादीहि विरुज्झति। न हि ते पण्णत्तिया कुसलादिभावं इच्छन्ति, न च ‘‘अमूलकेन पाराजिकेन धम्मेना’’ति एत्थ आगतो पाराजिकधम्मो पण्णत्ति नाम होति। कस्मा? अच्चन्तअकुसलत्ता। वुत्तम्पि हेतं – ‘‘आपत्ताधिकरणं सिया अकुसलं सिया अब्याकत’’न्ति (परि॰ ३०३)।
यञ्चेतं ‘‘अमूलकेन पाराजिकेना’’ति एत्थ अमूलकं पाराजिकं निद्दिट्ठं, तस्सेवायं ‘‘अमूलकञ्चेव तं अधिकरणं होती’’ति पटिनिद्देसो, न पण्णत्तिया न हि अञ्ञं निद्दिसित्वा अञ्ञं पटिनिद्दिसति। यस्मा पन याय पण्णत्तिया येन अभिलापेन चोदकेन सो पुग्गलो पाराजिकं धम्मं अज्झापन्नोति पञ्ञत्तो, पाराजिकसङ्खातस्स अधिकरणस्स अमूलकत्ता सापि पञ्ञत्ति अमूलिका होति, अधिकरणे पवत्तत्ता च अधिकरणम्। तस्मा इमिना परियायेन पण्णत्ति ‘‘अधिकरण’’न्ति युज्जेय्य, यस्मा वा यं अमूलकं नाम अधिकरणं तं सभावतो नत्थि, पञ्ञत्तिमत्तमेव अत्थि। तस्मापि पण्णत्ति अधिकरणन्ति युज्जेय्य। तञ्च खो इधेव न सब्बत्थ। न हि विवादादीनं पण्णत्ति अधिकरणम्। अधिकरणट्ठो पन तेसं पुब्बे वुत्तसमथेहि अधिकरणीयता। इति इमिना अधिकरणट्ठेन इधेकच्चो विवादो विवादो चेव अधिकरणञ्चाति विवादाधिकरणम्। एस नयो सेसेसु ।
तत्थ ‘‘इध भिक्खू विवदन्ति धम्मोति वा अधम्मोति वा’’ति एवं अट्ठारस भेदकरवत्थूनि निस्साय उप्पन्नो विवादो विवादाधिकरणम्। ‘‘इध भिक्खू भिक्खुं अनुवदन्ति सीलविपत्तिया वा’’ति एवं चतस्सो विपत्तियो निस्साय उप्पन्नो अनुवादो अनुवादाधिकरणम्। ‘‘पञ्चपि आपत्तिक्खन्धा आपत्ताधिकरणं, सत्तपि आपत्तिक्खन्धा आपत्ताधिकरण’’न्ति एवं आपत्तियेव आपत्ताधिकरणम्। ‘‘या सङ्घस्स किच्चयता करणीयता अपलोकनकम्मं ञत्तिकम्मं ञत्तिदुतियकम्मं ञत्तिचतुत्थकम्म’’न्ति (चूळव॰ २१५) एवं चतुब्बिधं सङ्घकिच्चं किच्चाधिकरणन्ति वेदितब्बम्।
इमस्मिं पनत्थे पाराजिकापत्तिसङ्खातं आपत्ताधिकरणमेव अधिप्पेतम्। सेसानि अत्थुद्धारवसेन वुत्तानि, एत्तका हि अधिकरणसद्दस्स अत्था। तेसु पाराजिकमेव इध अधिप्पेतम्। तं दिट्ठादीहि मूलेहि अमूलकञ्चेव अधिकरणं होति। अयञ्च भिक्खु दोसं पतिट्ठाति, पटिच्च तिट्ठति ‘‘तुच्छकं मया भणित’’न्तिआदीनि वदन्तो पटिजानाति। तस्स भिक्खुनो अनुद्धंसितक्खणेयेव सङ्घादिसेसोति अयं तावस्स सपदानुक्कमनिद्देसस्स सिक्खापदस्स अत्थो।
३८७. इदानि यानि तानि सङ्खेपतो दिट्ठादीनि चोदनावत्थूनि वुत्तानि, तेसं वसेन वित्थारतो आपत्तिं रोपेत्वा दस्सेन्तो ‘‘अदिट्ठस्स होती’’तिआदिमाह। तत्थ अदिट्ठस्स होतीति अदिट्ठो अस्स होति। एतेन चोदकेन अदिट्ठो होति, सो पुग्गलो पाराजिकं धम्मं अज्झापज्जन्तोति अत्थो। एस नयो असुतस्स होतीतिआदीसुपि।
दिट्ठो मयाति दिट्ठोसि मयाति वुत्तं होति। एस नयो सुतो मयातिआदीसुपि। सेसं अदिट्ठमूलके उत्तानत्थमेव। दिट्ठमूलके पन तञ्चे चोदेति ‘‘सुतो मया’’ति एवं वुत्तानं सुत्तादीनं आभावेन अमूलकत्तं वेदितब्बम्।
सब्बस्मिंयेव च इमस्मिं चोदकवारे यथा इधागतेसु ‘‘पाराजिकं धम्मं अज्झापन्नोसि, अस्समणोसि, असक्यपुत्तियोसी’’ति इमेसु वचनेसु एकेकस्स वसेन वाचाय वाचाय सङ्घादिसेसो होति, एवं अञ्ञत्र आगतेसु ‘‘दुस्सीलो, पापधम्मो, असुचिसङ्कस्सरसमाचारो, पटिच्छन्नकम्मन्तो , अस्समणो समणपटिञ्ञो, अब्रह्मचारी ब्रह्मचारिपटिञ्ञो, अन्तोपूति, अवस्सुतो, कसम्बुजातो’’ति इमेसुपि वचनेसु एकेकस्स वसेन वाचाय वाचाय सङ्घादिसेसो होतियेव।
‘‘नत्थि तया सद्धिं उपोसथो वा पवारणा वा सङ्घकम्मं वा’’ति इमानि पन सुद्धानि सीसं न एन्ति, ‘‘दुस्सीलोसि नत्थि तया सद्धिं उपोसथो वा’’ति एवं दुस्सीलादिपदेसु पन ‘‘पाराजिकं धम्मं अज्झापन्नोसी’’तिआदिपदेसु वा येन केनचि सद्धिं घटितानेव सीसं एन्ति, सङ्घादिसेसकरानि होन्ति।
महापदुमत्थेरो पनाह – ‘‘न केवलं इध पाळियं अनागतानि ‘दुस्सीलो पापधम्मो’तिआदिपदानेव सीसं एन्ति, ‘कोण्ठोसि महासामणेरोसि, महाउपासकोसि, जेट्ठब्बतिकोसि, निगण्ठोसि, आजीवकोसि, तापसोसि, परिब्बाजकोसि, पण्डकोसि, थेय्यसंवासकोसि, तित्थियपक्कन्तकोसि, तिरच्छानगतोसि, मातुघातकोसि, पितुघातकोसि, अरहन्तघातकोसि, सङ्घभेदकोसि, लोहितुप्पादकोसि, भिक्खुनीदूसकोसि, उभतोब्यञ्जनकओसी’ति इमानिपि सीसं एन्तियेवा’’ति। महापदुमत्थेरोयेव च ‘‘दिट्ठे वेमतिकोतिआदीसु यदग्गेन वेमतिको तदग्गेन नो कप्पेति, यदग्गेन नो कप्पेति तदग्गेन नस्सरति, यदग्गेन नस्सरति तदग्गेन पमुट्ठो होती’’ति वदति।
महासुमत्थेरो पन एकेकं द्विधा भिन्दित्वा चतुन्नम्पि पाटेक्कं नयं दस्सेति। कथं? दिट्ठे वेमतिकोति अयं ताव दस्सने वा वेमतिको होति पुग्गले वा, तत्थ ‘‘दिट्ठो नुखो मया न दिट्ठो’’ति एवं दस्सने वेमतिको होति। ‘‘अयं नुखो मया दिट्ठो अञ्ञो’’ति एवं पुग्गले वेमतिको होति। एवं दस्सनं वा नो कप्पेति पुग्गलं वा, दस्सनं वा नस्सरति पुग्गलं वा, दस्सनं वा पमुट्ठो होति पुग्गलं वा। एत्थ च वेमतिकोति विमतिजातो। नो कप्पेतीति न सद्दहति। नस्सरतीति असारियमानो नस्सरति। यदा पन तं ‘‘असुकस्मिं नाम भन्ते ठाने असुकस्मिं नाम काले’’ति सारेन्ति तदा सरति। पमुट्ठोति यो तेहि तेहि उपायेहि सारियमानोपि नस्सरतियेवाति । एतेनेवुपायेन चोदापकवारोपि वेदितब्बो, केवलञ्हि तत्थ ‘‘मया’’ति परिहीनं, सेसं चोदकवारसदिसमेव।
३८९. ततो परं आपत्तिभेदं अनापत्तिभेदञ्च दस्सेतुं ‘‘असुद्धे सुद्धदिट्ठी’’तिआदिकं चतुक्कं ठपेत्वा एकमेकं पदं चतूहि चतूहि भेदेहि निद्दिट्ठं, तं सब्बं पाळिनयेनेव सक्का जानितुम्। केवलं हेत्थाधिप्पायभेदो वेदितब्बो। अयञ्हि अधिप्पायो नाम – चावनाधिप्पायो, अक्कोसाधिप्पायो, कम्माधिप्पायो, वुट्ठानाधिप्पायो, उपोसथपवारणट्ठपनाधिप्पायो, अनुविज्जनाधिप्पायो, धम्मकथाधिप्पायोति अनेकविधो। तत्थ पुरिमेसु चतूसु अधिप्पायेसु ओकासं अकारापेन्तस्स दुक्कटम्। ओकासं कारापेत्वापि च सम्मुखा अमूलकेन पाराजिकेन अनुद्धंसेन्तस्स सङ्घादिसेसो। अमूलकेन सङ्घादिसेसेन अनुद्धंसेन्तस्स पाचित्तियम्। आचारविपत्तिया अनुद्धंसेन्तस्स दुक्कटम्। अक्कोसाधिप्पायेन वदन्तस्स पाचित्तियम्। असम्मुखा पन सत्तहिपि आपत्तिक्खन्धेहि वदन्तस्स दुक्कटम्। असम्मुखा एव सत्तविधम्पि कम्मं करोन्तस्स दुक्कटमेव।
कुरुन्दियं पन ‘‘वुट्ठानाधिप्पायेन ‘त्वं इमं नाम आपत्तिं आपन्नो तं पटिकरोही’ति वदन्तस्स ओकासकिच्चं नत्थी’’ति वुत्तम्। सब्बत्थेव पन ‘‘उपोसथपवारणं ठपेन्तस्स ओकासकम्मं नत्थी’’ति वुत्तम्। ठपनक्खेत्तं पन जानितब्बम्। ‘‘सुणातु मे भन्ते सङ्घो अज्जुपोसथो पन्नरसो यदि सङ्घस्स पत्तकल्लं सङ्घो उपोसथं करेय्य’’ति एतस्मिञ्हि रे-कारे अनतिक्कन्तेयेव ठपेतुं लब्भति। ततो परं पन य्य-कारे पत्ते न लब्भति। एस नयो पवारणाय। अनुविज्जकस्सापि ओसटे वत्थुस्मिं ‘‘अत्थेतं तवा’’ति अनुविज्जनाधिप्पायेन वदन्तस्स ओकासकम्मं नत्थि।
धम्मकथिकस्सापि धम्मासने निसीदित्वा ‘‘यो इदञ्चिदञ्च करोति, अयं भिक्खु अस्समणो’’तिआदिना नयेन अनोदिस्स धम्मं कथेन्तस्स ओकासकम्मं नत्थि। सचे पन ओदिस्स नियमेत्वा ‘‘असुको च असुको च अस्समणो अनुपासको’’ति कथेति, धम्मासनतो ओरोहित्वा आपत्तिं देसेत्वा गन्तब्बम्। यं पन तत्थ तत्थ ‘‘अनोकासं कारापेत्वा’’ति वुत्तं तस्स ओकासं अकारापेत्वाति एवमत्थो वेदितब्बो, न हि कोचि अनोकासो नाम अत्थि, यमोकासं कारापेत्वा आपत्तिं आपज्जति, ओकासं पन अकारापेत्वा आपज्जतीति। सेसं उत्तानमेव।
समुट्ठानादीसु तिसमुट्ठानं – कायचित्ततो, वाचाचित्ततो, कायवाचाचित्ततो च समुट्ठाति। किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति।
पठमदुट्ठदोससिक्खापदवण्णना निट्ठिता।

९. दुतियदुट्ठदोससिक्खापदवण्णना

३९१. तेन समयेन बुद्धो भगवाति दुतियदुट्ठदोससिक्खापदम्। तत्थ हन्द मयं आवुसो इमं छगलकं दब्बं मल्लपुत्तं नाम करोमाति ते किर पठमवत्थुस्मिं अत्तनो मनोरथं सम्पादेतुं असक्कोन्ता लद्धनिग्गहा विघातप्पत्ता ‘‘इदानि जानिस्सामा’’ति तादिसं वत्थुं परियेसमाना विचरन्ति। अथेकदिवसं दिस्वा तुट्ठा अञ्ञमञ्ञं ओलोकेत्वा एवमाहंसु – ‘‘हन्द मयं, आवुसो, इमं छगलकं दब्बं मल्लपुत्तं नाम करोमा’’ति, ‘‘दब्बो मल्लपुत्तो नामाय’’न्ति एवमस्स नामं करोमाति वुत्तं होति। एस नयो मेत्तियं नाम भिक्खुनिन्ति एत्थापि।
ते भिक्खू मेत्तियभुमजके भिक्खू अनुयुञ्जिंसूति एवं अनुयुञ्जिंसु –‘‘आवुसो, कुहिं तुम्हेहि दब्बो मल्लपुत्तो मेत्तियाय भिक्खुनिया सद्धिं दिट्ठो’’ति? ‘‘गिज्झकूटपब्बतपादे’’ति। ‘‘काय वेलाय’’ति? ‘‘भिक्खाचारगमनवेलाया’’ति। आवुसो दब्ब इमे एवं वदन्ति – ‘‘त्वं तदा कुहि’’न्ति? ‘‘वेळुवने भत्तानि उद्दिसामी’’ति। ‘‘तव ताय वेलाय वेळुवने अत्थिभावं को जानाती’’ति? ‘‘भिक्खुसङ्घो, भन्ते’’ति। ते सङ्घं पुच्छिंसु – ‘‘जानाथ तुम्हे ताय वेलाय इमस्स वेळुवने अत्थिभाव’’न्ति। ‘‘आम, आवुसो, जानाम, थेरो सम्मुतिलद्धदिवसतो पट्ठाय वेळुवनेयेवा’’ति। ततो मेत्तियभुमजके आहंसु – ‘‘आवुसो, तुम्हाकं कथा न समेति, कच्चि नो लेसं ओड्डेत्वा वदथा’’ति। एवं ते तेहि भिक्खूहि अनुयुञ्जियमाना आम आवुसोति वत्वा एतमत्थं आरोचेसुम्।
किं पन तुम्हे, आवुसो, आयस्मन्तं दब्बं मल्लपुत्तं अञ्ञभागियस्स अधिकरणस्साति एत्थ अञ्ञभागस्स इदं, अञ्ञभागो वा अस्स अत्थीति अञ्ञभागियम्। अधिकरणन्ति आधारो वेदितब्बो, वत्थु अधिट्ठानन्ति वुत्तं होति। यो हि सो ‘‘दब्बो मल्लपुत्तो नामा’’ति छगलको वुत्तो, सो य्वायं आयस्मतो दब्बस्स मल्लपुत्तस्स भागो कोट्ठासो पक्खो मनुस्सजाति चेव भिक्खुभावो च ततो अञ्ञस्स भागस्स कोट्ठासस्स पक्खस्स होति तिरच्छानजातिया चेव छगलकभावस्स च सो वा अञ्ञभागो अस्स अत्थीति तस्मा अञ्ञभागियसङ्ख्यं लभति। यस्मा च तेसं ‘‘इमं मयं दब्बं मल्लपुत्तं नाम करोमा’’ति वदन्तानं तस्सा नामकरणसञ्ञाय आधारो वत्थु अधिट्ठानं, तस्मा अधिकरणन्ति वेदितब्बो। तञ्हि सन्धाय ‘‘ते भिक्खू अञ्ञभागियस्स अधिकरणस्सा’’ति आहंसु, न विवादाधिकरणादीसु अञ्ञतरम्। कस्मा? असम्भवतो। न हि ते चतुन्नं अधिकरणानं कस्सचि अञ्ञभागियस्स अधिकरणस्स कञ्चिदेसं लेसमत्तं उपादियिंसु। न च चतुन्नं अधिकरणानं लेसो नाम अत्थि। जातिलेसादयो हि पुग्गलानंयेव लेसा वुत्ता, न विवादाधिकरणादीनम्। इदञ्च ‘‘दब्बो मल्लपुत्तो’’ति नामं तस्स अञ्ञभागियाधिकरणभावे ठितस्स छगलकस्स कोचि देसो होति थेरं अमूलकेन पाराजिकेन अनुद्धंसेतुं लेसमत्तो।
एत्थ च दिस्सति अपदिस्सति अस्स अयन्ति वोहरीयतीति देसो। जातिआदीसु अञ्ञतरकोट्ठासस्सेतं अधिवचनम्। अञ्ञम्पि वत्थुं लिस्सति सिलिस्सति वोहारमत्तेनेव ईसकं अल्लीयतीति लेसो। जातिआदीनंयेव अञ्ञतरकोट्ठासस्सेतं अधिवचनम्। ततो परं उत्तानत्थमेव। सिक्खापदपञ्ञत्तियम्पि अयमेवत्थो। पदभाजने पन यस्स अञ्ञभागियस्स अधिकरणस्स किञ्चिदेसं लेसमत्तं उपादाय पाराजिकेन धम्मेन अनुद्धंसेय्य , तं यस्मा अट्ठुप्पत्तिवसेनेव आविभूतं, तस्मा न विभत्तन्ति वेदितब्बम्।
३९३. यानि पन अधिकरणन्ति वचनसामञ्ञतो अत्थुद्धारवसेन पवत्तानि चत्तारि अधिकरणानि, तेसं अञ्ञभागियता च तब्भागियता च यस्मा अपाकटा जानितब्बा च विनयधरेहि, तस्मा वचनसामञ्ञतो लद्धं अधिकरणं निस्साय तं आविकरोन्तो ‘‘अञ्ञभागियस्स अधिकरणस्साति आपत्तञ्ञभागियं वा होति अधिकरणञ्ञभागियं वा’’तिआदिमाह। या च सा अवसाने आपत्तञ्ञभागियस्स अधिकरणस्स वसेन चोदना वुत्ता, तम्पि दस्सेतुं अयं सब्बाधिकरणानं तब्भागियअञ्ञभागियता समाहटाति वेदितब्बा।
तत्थ च आपत्तञ्ञभागियं वाति पठमं उद्दिट्ठत्ता ‘‘कथञ्च आपत्ति आपत्तिया अञ्ञभागिया होती’’ति निद्देसे आरभितब्बे यस्मा आपत्ताधिकरणस्स तब्भागियविचारणायंयेव अयमत्थो आगमिस्सति, तस्मा एवं अनारभित्वा ‘‘कथञ्च अधिकरणं अधिकरणस्स अञ्ञभागिय’’न्ति पच्छिमपदंयेव गहेत्वा निद्देसो आरद्धोति वेदितब्बो।
तत्थ अञ्ञभागियवारो उत्तानत्थोयेव। एकमेकञ्हि अधिकरणं इतरेसं तिण्णं तिण्णं अञ्ञभागियं अञ्ञपक्खियं अञ्ञकोट्ठासियं होति, वत्थुविसभागत्ता, तब्भागियवारे पन विवादाधिकरणं विवादाधिकरणस्स तब्भागियं तप्पक्खियं तंकोट्ठासियं वत्थुसभागत्ता, तथा अनुवादाधिकरणं अनुवादाधिकरणस्स। कथं? बुद्धकालतो पट्ठाय हि अट्ठारस भेदकरवत्थूनि निस्साय उप्पन्नविवादो च इदानि उप्पज्जनकविवादो च वत्थुसभागताय एकं विवादाधिकरणमेव होति, तथा बुद्धकालतो पट्ठाय चतस्सो विपत्तियो निस्साय उप्पन्नअनुवादो च इदानि उप्पज्जनकअनुवादो च वत्थुसभागताय एकं अनुवादाधिकरणमेव होति। यस्मा पन आपत्ताधिकरणं आपत्ताधिकरणस्स सभागविसभागवत्थुतो सभागसरिक्खासरिक्खतो च एकंसेन तब्भागियं न होति, तस्मा आपत्ताधिकरणं आपत्ताधिकरणस्स सिया तब्भागियं सिया अञ्ञभागियन्ति वुत्तम्। तत्थ आदितो पट्ठाय अञ्ञभागियस्स पठमं निद्दिट्ठत्ता इधापि अञ्ञभागियमेव पठमं निद्दिट्ठं, तत्थ अञ्ञभागियत्तञ्च परतो तब्भागियत्तञ्च वुत्तनयेनेव वेदितब्बम्।
किच्चाधिकरणं किच्चाधिकरणस्स तब्भागियन्ति एत्थ पन बुद्धकालतो पट्ठाय चत्तारि सङ्घकम्मानि निस्साय उप्पन्नं अधिकरणञ्च इदानि चत्तारि सङ्घकम्मानि निस्साय उप्पज्जनकं अधिकरणञ्च सभागताय सरिक्खताय च एकं किच्चाधिकरणमेव होति। किं पन सङ्घकम्मानि निस्साय उप्पन्नं अधिकरणं किच्चाधिकरणं, उदाहु सङ्घकम्मानमेवेतं अधिवचनन्ति? सङ्घकम्मानमेवेतं अधिवचनम्। एवं सन्तेपि सङ्घकम्मं नाम ‘‘इदञ्चिदञ्च एवं कत्तब्ब’’न्ति यं कम्मलक्खणं मनसिकरोति तं निस्साय उप्पज्जनतो पुरिमं पुरिमं सङ्घकम्मं निस्साय उप्पज्जनतो च सङ्घकम्मानि निस्साय उप्पन्नं अधिकरणं किच्चाधिकरणन्ति वुत्तम्।
३९४. किञ्चि देसं लेसमत्तं उपादायाति एत्थ पन यस्मा देसोति वा लेसमत्तोति वा पुब्बे वुत्तनयेनेव ब्यञ्जनतो नानं अत्थतो एकं, तस्मा ‘‘लेसो नाम दस लेसा जातिलेसो नामलेसो’’तिआदिमाह। तत्थ जातियेव जातिलेसो। एस नयो सेसेसु।
३९५. इदानि तमेव लेसं वित्थारतो दस्सेतुं यथा तं उपादाय अनुद्धंसना होति तथा सवत्थुकं कत्वा दस्सेन्तो ‘‘जातिलेसो नाम खत्तियो दिट्ठो होती’’तिआदिमाह। तत्थ खत्तियो दिट्ठो होतीति अञ्ञो कोचि खत्तियजातियो इमिना चोदकेन दिट्ठो होति। पाराजिकं धम्मं अज्झापज्जन्तोति मेथुनधम्मादीसु अञ्ञतरं आपज्जन्तो। अञ्ञं खत्तियं पस्सित्वा चोदेतीति अथ सो अञ्ञं अत्तनो वेरिं खत्तियजातियं भिक्खुं पस्सित्वा तं खत्तियजातिलेसं गहेत्वा एवं चोदेति ‘‘खत्तियो मया दिट्ठो पाराजिकं धम्मं अज्झापज्जन्तो, त्वं खत्तियो, पाराजिकं धम्मं अज्झापन्नोसी’’ अथ वा ‘‘त्वं सो खत्तियो, न अञ्ञो, पाराजिकं धम्मं अज्झापन्नोसि, अस्समणोसि असक्यपुत्तियोसि नत्थि तया सद्धिं उपोसथो वा पवारणा वा सङ्घकम्मं वा’’ति, आपत्ति वाचाय वाचाय सङ्घादिसेसस्स। एत्थ च तेसं खत्तियानं अञ्ञमञ्ञं असदिसस्स तस्स तस्स दीघादिनो वा दिट्ठादिनो वा वसेन अञ्ञभागियता खत्तियजातिपञ्ञत्तिया आधारवसेन अधिकरणता च वेदितब्बा, एतेनुपायेन सब्बपदेसु योजना वेदितब्बा।
४००. पत्तलेसनिद्देसे च साटकपत्तोति लोहपत्तसदिसो सुसण्ठानो सुच्छवि सिनिद्धो भमरवण्णो मत्तिकापत्तो वुच्चति। सुम्भकपत्तोति पकतिमत्तिकापत्तो।
४०६. यस्मा पन आपत्तिलेसस्स एकपदेनेव सङ्खेपतो निद्देसो वुत्तो, तस्मा वित्थारतोपि तं दस्सेतुं ‘‘भिक्खु सङ्घादिसेसं अज्झापज्जन्तो दिट्ठो होती’’तिआदि वुत्तम्। कस्मा पनस्स तत्थेव निद्देसं अवत्वा इध विसुं वुत्तोति? सेसनिद्देसेहि असभागत्ता। सेसनिद्देसा हि अञ्ञं दिस्वा अञ्ञस्स चोदनावसेन वुत्ता। अयं पन एकमेव अञ्ञं आपत्तिं आपज्जन्तं दिस्वा अञ्ञाय आपत्तिया चोदनावसेन वुत्तो। यदि एवं कथं अञ्ञभागियं अधिकरणं होतीति? आपत्तिया। तेनेव वुत्तं – ‘‘एवम्पि आपत्तञ्ञभागियञ्च होति लेसो च उपादिन्नो’’ति। यञ्हि सो सङ्घादिसेसं आपन्नो तं पाराजिकस्स अञ्ञभागियं अधिकरणम्। तस्स पन अञ्ञभागियस्स अधिकरणस्स लेसो नाम यो सो सब्बखत्तियानं साधारणो खत्तियभावो विय सब्बापत्तीनं साधारणो आपत्तिभावो। एतेनुपायेन सेसापत्तिमूलकनयो चोदापकवारो च वेदितब्बो।
४०८. अनापत्ति तथासञ्ञी चोदेति वा चोदापेति वाति ‘‘पाराजिकंयेव अयं आपन्नो’’ति यो एवं तथासञ्ञी चोदेति वा चोदापेति वा तस्स अनापत्ति। सेसं सब्बत्थ उत्तानमेव। समुट्ठानादीनिपि पठमदुट्ठदोससदिसानेवाति।
दुतियदुट्ठदोससिक्खापदवण्णना निट्ठिता।

१०. पठमसङ्घभेदसिक्खापदवण्णना

४०९. तेन समयेन बुद्धो भगवाति सङ्घभेदसिक्खापदम्। तत्थ अथ खो देवदत्तोतिआदीसु यो च देवदत्तो, यथा च पब्बजितो, येन च कारणेन कोकालिकादयो उपसङ्कमित्वा ‘‘एथ मयं आवुसो समणस्स गोतमस्स सङ्घभेदं करिस्साम चक्कभेद’’न्ति आह। तं सब्बं सङ्घभेदक्खन्धके (चूळव॰ ३४३) आगतमेव। पञ्चवत्थुयाचना पन किञ्चापि तत्थेव आगमिस्सति। अथ खो इधापि आगतत्ता यदेत्थ वत्तब्बं, तं वत्वाव गमिस्साम।
साधु भन्तेति आयाचना। भिक्खू यावजीवं आरञ्ञिका अस्सूति आरञ्ञिकधुतङ्गं समादाय सब्बेपि भिक्खू याव जीवन्ति ताव आरञ्ञिका होन्तु , अरञ्ञेयेव वसन्तु। यो गामन्तं ओसरेय्य वज्जं नं फुसेय्याति यो एकभिक्खुपि अरञ्ञं पहाय निवासत्थाय गामन्तं ओसरेय्य, वज्जं तं फुसेय्य नं भिक्खुं दोसो फुसतु, आपत्तिया नं भगवा कारेतू’’ति अधिप्पायेन वदति। एस नयो सेसवत्थूसुपि।
४१०. जनं सञ्ञापेस्सामाति जनं अम्हाकं अप्पिच्छतादिभावं जानापेस्साम, अथ वा परितोसेस्साम पसादेस्सामाति वुत्तं होति।
इमानि पन पञ्च वत्थूनि याचतो देवदत्तस्स वचनं सुत्वाव अञ्ञासि भगवा ‘‘सङ्घभेदत्थिको हुत्वा अयं याचती’’ति। यस्मा पन तानि अनुजानियमानानि बहूनं कुलपुत्तानं मग्गन्तरायाय संवत्तन्ति, तस्मा भगवा ‘‘अलं देवदत्ता’’ति पटिक्खिपित्वा ‘‘यो इच्छति आरञ्ञिको होतू’’तिआदिमाह।
एत्थ पन भगवतो अधिप्पायं विदित्वा कुलपुत्तेन अत्तनो पतिरूपं वेदितब्बम्। अयञ्हेत्थ भगवतो अधिप्पायो – ‘‘एको भिक्खु महज्झासयो होति महुस्साहो, सक्कोति गामन्तसेनासनं पटिक्खिपित्वा अरञ्ञे विहरन्तो दुक्खस्सन्तं कातुम्। एको दुब्बलो होति अप्पथामो अरञ्ञे न सक्कोति, गामन्तेयेव सक्कोति। एको महब्बलो समप्पवत्तधातुको अधिवासनखन्तिसम्पन्नो इट्ठानिट्ठेसु समचित्तो अरञ्ञेपि गामन्तेपि सक्कोतियेव। एको नेव गामन्ते न अरञ्ञे सक्कोति पदपरमो होति।
तत्र य्वायं महज्झासयो होति महुस्साहो, सक्कोति गामन्तसेनासनं पटिक्खिपित्वा अरञ्ञे विहरन्तो दुक्खस्सन्तं कातुं, सो अरञ्ञेयेव वसतु, इदमस्स पतिरूपम्। सद्धिविहारिकादयोपि चस्स अनुसिक्खमाना अरञ्ञे विहातब्बमेव मञ्ञिस्सन्ति।
यो पन दुब्बलो होति अप्पथामो गामन्तेयेव सक्कोति दुक्खस्सन्तं कातुं, न अरञ्ञे सो गामन्तेयेव वसतु, य्वायं महब्बलो समप्पवत्तधातुको अधिवासनखन्तिसम्पन्नो इट्ठानिट्ठेसु समचित्तो अरञ्ञेपि गामन्तेपि सक्कोतियेव, अयम्पि गामन्तसेनासनं पहाय अरञ्ञे विहरतु, इदमस्स पतिरूपं सद्धिविहारिकापि हिस्स अनुसिक्खमाना अरञ्ञे विहातब्बं मञ्ञिस्सन्ति।
यो पनायं नेव गामन्ते न अरञ्ञे सक्कोति पदपरमो होति। अयम्पि अरञ्ञेयेव वसतु। अयं हिस्स धुतङ्गसेवना कम्मट्ठानभावना च आयतिं मग्गफलानं उपनिस्सयो भविस्सति। सद्धिविहारिकादयो चस्स अनुसिक्खमाना अरञ्ञे विहातब्बं मञ्ञिस्सन्तीति।
एवं य्वायं दुब्बलो होति अप्पथामो गामन्तेयेव विहरन्तो सक्कोति दुक्खस्सन्तं कातुं न अरञ्ञे, इमं पुग्गलं सन्धाय भगवा ‘‘यो इच्छति गामन्ते विहरतू’’ति आह। इमिना च पुग्गलेन अञ्ञेसम्पि द्वारं दिन्नम्।
यदि पन भगवा देवदत्तस्स वादं सम्पटिच्छेय्य, य्वायं पुग्गलो पकतिया दुब्बलो होति अप्पथामो, योपि दहरकाले अरञ्ञवासं अभिसम्भुणित्वा जिण्णकाले वा वातपित्तादीहि समुप्पन्नधातुक्खोभकाले वा नाभिसम्भुणाति, गामन्तेयेव पन विहरन्तो सक्कोति दुक्खस्सन्तं कातुं, तेसं अरियमग्गुपच्छेदो भवेय्य, अरहत्तफलाधिगमो न भवेय्य, उद्धम्मं उब्बिनयं विलोमं अनिय्यानिकं सत्थु सासनं भवेय्य, सत्था च तेसं असब्बञ्ञू अस्स ‘‘सकवादं छड्डेत्वा देवदत्तवादे पतिट्ठितो’’ति गारय्हो च भवेय्य। तस्मा भगवा एवरूपे पुग्गले सङ्गण्हन्तो देवदत्तस्स वादं पटिक्खिपि। एतेनेवूपायेन पिण्डपातिकवत्थुस्मिम्पि पंसुकूलिकवत्थुस्मिम्पि अट्ठ मासे रुक्खमूलिकवत्थुस्मिम्पि विनिच्छयो वेदितब्बो। चत्तारो पन मासे रुक्खमूलसेनासनं पटिक्खित्तमेव।
मच्छमंसवत्थुस्मिं तिकोटिपरिसुद्धन्ति तीहि कोटीहि परिसुद्धं, दिट्ठादीहि अपरिसुद्धीहि विरहितन्ति अत्थो। तेनेवाह – ‘‘अदिट्ठं, असुतं, अपरिसङ्कित’’न्ति। तत्थ ‘‘अदिट्ठं’’ नाम भिक्खूनं अत्थाय मिगमच्छे वधित्वा गय्हमानं अदिट्ठम्। ‘‘असुतं’’ नाम भिक्खूनं अत्थाय मिगमच्छे वधित्वा गहितन्ति असुतम्। ‘‘अपरिसङ्कितं’’ पन दिट्ठपरिसङ्कितं सुतपरिसङ्कितं तदुभयविमुत्तपरिसङ्कितञ्च ञत्वा तब्बिपक्खतो जानितब्बम्। कथं? इध भिक्खू पस्सन्ति मनुस्से जालवागुरादिहत्थे गामतो व निक्खमन्ते अरञ्ञे वा विचरन्ते, दुतियदिवसे च नेसं तं गामं पिण्डाय पविट्ठानं समच्छमंसं पिण्डपातं अभिहरन्ति। ते तेन दिट्ठेन परिसङ्कन्ति ‘‘भिक्खूनं नुखो अत्थाय कत’’न्ति इदं दिट्ठपरिसङ्कितं, नाम एतं गहेतुं न वट्टति। यं एवं अपरिसङ्कितं तं वट्टति। सचे पन ते मनुस्सा ‘‘कस्मा भन्ते न गण्हथा’’ति पुच्छित्वा तमत्थं सुत्वा ‘‘नयिदं भन्ते भिक्खूनं अत्थाय कतं, अम्हेहि अत्तनो अत्थाय वा राजयुत्तादीनं अत्थाय वा कत’’न्ति वदन्ति कप्पति।
नहेव खो भिक्खू पस्सन्ति; अपिच सुणन्ति, मनुस्सा किर जालवागुरादिहत्था गामतो वा निक्खमन्ति, अरञ्ञे वा विचरन्ती’’ति। दुतियदिवसे च नेसं तं गामं पिण्डाय पविट्ठानं ‘‘भिक्खूनं नुखो अत्थाय कत’’न्ति इदं ‘‘सुतपरिसङ्कितं’’ नाम। एतं गहेतुं न वट्टति, यं एवं अपरिसङ्कितं तं वट्टति। सचे पन ते मनुस्सा ‘‘कस्मा, भन्ते, न गण्हथा’’ति पुच्छित्वा तमत्थं सुत्वा ‘‘नयिदं, भन्ते, भिक्खूनं अत्थाय कतं, अम्हेहि अत्तनो अत्थाय वा राजयुत्तादीनं अत्थाय वा कत’’न्ति वदन्ति कप्पति।
नहेव खो पन भिक्खू पस्सन्ति, न सुणन्ति; अपिच खो तेसं गामं पिण्डाय पविट्ठानं पत्तं गहेत्वा समच्छमंसं पिण्डपातं अभिसङ्खरित्वा अभिहरन्ति, ते परिसङ्कन्ति ‘‘भिक्खूनं नुखो अत्थाय कत’’न्ति इदं ‘‘तदुभयविमुत्तपरिसङ्कितं’’ नाम। एतं गहेतुं न वट्टति। यं एवं अपरिसङ्कितं तं वट्टति। सचे पन ते मनुस्सा ‘‘कस्मा, भन्ते, न गण्हथा’’ति पुच्छित्वा तमत्थं सुत्वा ‘‘नयिदं, भन्ते, भिक्खूनं अत्थाय कतं अम्हेहि अत्तनो अत्थाय वा राजयुत्तादीनं अत्थाय वा कतं पवत्तमंसं वा कप्पियमेव लभित्वा भिक्खूनं अत्थाय सम्पादित’’न्ति वदन्ति कप्पति। मतानं पेतकिच्चत्थाय मङ्गलादीनं वा अत्थाय कतेपि एसेव नयो। यं यञ्हि भिक्खूनंयेव अत्थाय अकतं, यत्थ च निब्बेमतिको होति, तं सब्बं कप्पति।
सचे पन एकस्मिं विहारे भिक्खू उद्दिस्स कतं होति, ते च अत्तनो अत्थाय कतभावं न जानन्ति, अञ्ञे जानन्ति। ये जानन्ति, तेसं न वट्टति , इतरेसं वट्टति। अञ्ञे न जानन्ति, तेयेव जानन्ति, तेसंयेव न वट्टति, अञ्ञेसं वट्टति। तेपि अम्हाकं अत्थाय कतन्ति जानन्ति, अञ्ञेपि एतेसं अत्थाय कतन्ति जानन्ति, सब्बेसम्पि न वट्टति, सब्बे न जानन्ति, सब्बेसम्पि वट्टति। पञ्चसु हि सहधम्मिकेसु यस्स वा तस्स वा अत्थाय उद्दिस्स कतं, सब्बेसं न कप्पति।
सचे पन कोचि एकं भिक्खुं उद्दिस्स पाणं वधित्वा तस्स पत्तं पूरेत्वा देति, सो च अत्तनो अत्थाय कतभावं जानंयेव गहेत्वा अञ्ञस्स भिक्खुनो देति, सो तस्स सद्धाय परिभुञ्जति, कस्स आपत्तीति? द्विन्नम्पि अनापत्ति। यञ्हि उद्दिस्स कतं तस्स अभुत्तताय अनापत्ति, इतरस्स अजाननताय। कप्पियमंसस्स हि पटिग्गहणे आपत्ति नत्थि। उद्दिस्स कतञ्च अजानित्वा भुत्तस्स पच्छा ञत्वा आपत्तिदेसनाकिच्चं नाम नत्थि, अकप्पियमंसं पन अजानित्वा भुत्तेन पच्छा ञत्वापि आपत्ति देसेतब्बा, उद्दिस्स कतञ्हि ञत्वा भुञ्जतोव आपत्ति। अकप्पियमंसं अजानित्वा भुञ्जन्तस्सापि आपत्तियेव। तस्मा आपत्तिभीरुकेन रूपं सल्लक्खेन्तेनपि पुच्छित्वाव मंसं पटिग्गहेतब्बम्। परिभोगकाले पुच्छित्वा परिभुञ्जिस्सामीति वा गहेत्वा पुच्छित्वाव परिभुञ्जितब्बम्। कस्मा? दुविञ्ञेय्यत्ता। अच्छमंसं हि सूकरमंससदिसं होति, दीपिमंसादीनिपि मिगमंसादिसदिसानि, तस्मा पुच्छित्वा गहणमेव वत्तन्ति वदन्ति।
हट्ठो उदग्गोति तुट्ठो चेव उन्नतकायचित्तो च हुत्वा। सो किर ‘‘न भगवा इमानि पञ्च वत्थूनि अनुजानाति, इदानि सक्खिस्सामि सङ्घभेदं कातु’’न्ति कोकालिकस्स इङ्गिताकारं दस्सेत्वा यथा विसं वा खादित्वा रज्जुया वा उब्बन्धित्वा सत्थं वा आहरित्वा मरितुकामो पुरिसो विसादीसु अञ्ञतरं लभित्वा तप्पच्चया आसन्नम्पि मरणदुक्खं अजानन्तो हट्ठो उदग्गो होति; एवमेव सङ्घभेदपच्चया आसन्नम्पि अवीचिम्हि निब्बत्तित्वा पटिसंवेदनीयं दुक्खं अजानन्तो ‘‘लद्धो दानि मे सङ्घभेदस्स उपायो’’ति हट्ठो उदग्गो सपरिसो उट्ठायासना तेनेव हट्ठभावेन भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि।
ते मयं इमेहि पञ्चहि वत्थूहि समादाय वत्तामाति एत्थ पन ‘‘इमानि पञ्च वत्थूनी’’ति वत्तब्बेपि ते मयं इमेहि पञ्चहि वत्थूहि जनं सञ्ञापेस्सामाति अभिण्हं परिवितक्कवसेन विभत्तिविपल्लासं असल्लक्खेत्वा अभिण्हं परिवितक्कानुरूपमेव ‘‘ते मयं इमेहि पञ्चहि वत्थूही’’ति आह, यथा तं विक्खित्तचित्तो।
धुता सल्लेखवुत्तिनोति या पटिपदा किलेसे धुनाति, ताय समन्नागतत्ता धुता। या च किलेसे सल्लिखति, सा एतेसं वुत्तीति सल्लेखवुत्तिनो।
बाहुलिकोति चीवरादीनं पच्चयानं बहुलभावो बाहुल्लं, तं बाहुल्लमस्स अत्थि, तस्मिं वा बाहुल्ले नियुत्तो ठितोति बाहुलिको। बाहुल्लाय चेतेतीति बाहुलत्ताय चेतेति कप्पेति पकप्पेति। कथञ्हि नाम मय्हञ्च सावकानञ्च चीवरादीनं पच्चयानं बहुलभावो भवेय्याति एवं उस्सुक्कमापन्नोति अधिप्पायो। चक्कभेदायाति आणाभेदाय।
धम्मिं कथं कत्वाति खन्धके वुत्तनयेन ‘‘अलं, देवदत्त, मा ते रुच्चि सङ्घभेदो। गरुको खो, देवदत्त, सङ्घभेदो। यो खो, देवदत्त, समग्गं सङ्घं भिन्दति, कप्पट्ठिकं किब्बिसं पसवति, कप्पं निरयम्हि पच्चति, यो च खो, देवदत्त, भिन्नं सङ्घं समग्गं करोति, ब्रह्मं पुञ्ञं पसवति, कप्पं सग्गम्हि मोदती’’ति (चूळव॰ ३४३) एवमादिकं अनेकप्पकारं देवदत्तस्स च भिक्खूनञ्च तदनुच्छविकं तदनुलोमिकं धम्मिं कथं कत्वा।
४११. समग्गस्साति सहितस्स चित्तेन च सरीरेन च अवियुत्तस्साति अत्थो। पदभाजनेपि हि अयमेव अत्थो दस्सितो। समानसंवासकोति हि वदता चित्तेन अवियोगो दस्सितो होति। समानसीमायं ठितोति वदता सरीरेन। कथं? समानसंवासको हि लद्धिनानासंवासकेन वा कम्मनानासंवासकेन वा विरहितो समचित्तताय चित्तेन अवियुत्तो होति। समानसीमायं ठितो कायसामग्गिदानतो सरीरेन अवियुत्तो।
भेदनसंवत्तनिकं वा अधिकरणन्ति भेदनस्स सङ्घभेदस्स अत्थाय संवत्तनिकं कारणम्। इमस्मिञ्हि ओकासे ‘‘कामहेतु कामनिदानं कामाधिकरण’’न्तिआदीसु (म॰ नि॰ १.१६८) विय कारणं अधिकरणन्ति अधिप्पेतम्। तञ्च यस्मा अट्ठारसविधं होति, तस्मा पदभाजने ‘‘अट्ठारस भेदकरवत्थूनी’’ति वुत्तम्। तानि पन ‘‘इधूपालि, भिक्खु अधम्मं धम्मोति दीपेती’’तिआदिना (चूळव॰ ३५२) नयेन खन्धके आगतानि, तस्मा तत्रेव नेसं अत्थं वण्णयिस्साम। योपि चायं इमानि वत्थूनि निस्साय अपरेहिपि कम्मेन, उद्देसेन, वोहारेन, अनुसावनाय, सलाकग्गाहेनाति पञ्चहि कारणेहि सङ्घभेदो होति, तम्पि आगतट्ठानेयेव पकासयिस्साम। सङ्खेपतो पन भेदनसंवत्तनिकं वा अधिकरणं समादायाति एत्थ सङ्घभेदस्स अत्थाय संवत्तनिकं सङ्घभेदनिप्फत्तिसमत्थं कारणं गहेत्वाति एवमत्थो वेदितब्बो। पग्गय्हाति पग्गहितं अब्भुस्सितं पाकटं कत्वा। तिट्ठेय्याति यथासमादिन्नं यथापग्गहितमेव च कत्वा अच्छेय्य । यस्मा पन एवं पग्गण्हता तिट्ठता च तं दीपितञ्चेव अप्पटिनिस्सट्ठञ्च होति, तस्मा पदभाजने ‘‘दीपेय्या’’ति च ‘‘नप्पटिनिस्सज्जेय्या’’ति च वुत्तम्।
भिक्खूहि एवमस्स वचनीयोति अञ्ञेहि लज्जीहि भिक्खूहि एवं वत्तब्बो भवेय्य। पदभाजने चस्स ये पस्सन्तीति ये सम्मुखा पग्गय्ह तिट्ठन्तं पस्सन्ति। ये सुणन्तीति येपि ‘‘असुकस्मिं नाम विहारे भिक्खू भेदनसंवत्तनिकं अधिकरणं समादाय पग्गय्ह तिट्ठन्ती’’ति सुणन्ति।
समेतायस्मा सङ्घेनाति आयस्मा सङ्घेन सद्धिं समेतु समागच्छतु एकलद्धिको होतूति अत्थो। किं कारणा? समग्गो हि सङ्घो सम्मोदमानो अविवदमानो एकुद्देसो फासु विहरतीति।
तत्थ सम्मोदमानोति अञ्ञमञ्ञं सम्पत्तिया सट्ठु मोदमानो। अविवदमानोति ‘‘अयं धम्मो, नायं धम्मो’’ति एवं न विवदमानो। एको उद्देसो अस्साति एकुद्देसो, एकतो पवत्तपातिमोक्खुद्देसो, न विसुन्ति अत्थो। फासु विहरतीति सुखं विहरति।
इच्चेतं कुसलन्ति एतं पटिनिस्सज्जनं कुसलं खेमं सोत्थिभावो तस्स भिक्खुनो। नो चे पटिनिस्सज्जति आपत्ति दुक्कटस्साति तिक्खत्तुं वुत्तस्स अप्पटिनिस्सज्जतो दुक्कटम्। सुत्वा न वदन्ति आपत्ति दुक्कटस्साति ये सुत्वा न वदन्ति, तेसम्पि दुक्कटम्। कीवदूरे सुत्वा अवदन्तानं दुक्कटं? एकविहारे ताव वत्तब्बं नत्थि। अट्ठकथायं पन वुत्तं ‘‘समन्ता अद्धयोजने भिक्खूनं भारो। दूतं वा पण्णं वा पेसेत्वा वदतोपि आपत्तिमोक्खो नत्थि। सयमेव गन्त्वा ‘गरुको खो, आवुसो, सङ्घभेदो , मा सङ्घभेदाय, परक्कमी’ति निवारेतब्बो’’ति। पहोन्तेन पन दूरम्पि गन्तब्बं अगिलानानञ्हि दूरेपि भारोयेव।
इदानि ‘‘एवञ्च सो भिक्खु भिक्खूहि वुच्चमानो’’तिआदीसु अत्थमत्तमेव दस्सेतुं ‘‘सो भिक्खु सङ्घमज्झम्पि आकड्ढित्वा वत्तब्बो’’तिआदिमाह। तत्थ सङ्घमज्झम्पि आकड्ढित्वाति सचे पुरिमनयेन वुच्चमानो न पटिनिस्सज्जति हत्थेसु च पादेसु च गहेत्वापि सङ्घमज्झं आकड्ढित्वा पुनपि ‘‘मा आयस्मा’’तिआदिना नयेन तिक्खत्तुं वत्तब्बो।
यावततियं समनुभासितब्बोति याव ततियं समनुभासनं ताव समनुभासितब्बो। तीहि समनुभासनकम्मवाचाहि कम्मं कातब्बन्ति वुत्तं होति। पदभाजने पनस्स अत्थमेव गहेत्वा समनुभासनविधिं दस्सेतुं ‘‘सो भिक्खु समनुभासितब्बो। एवञ्च पन, भिक्खवे, समनुभासितब्बो’’तिआदि वुत्तम्।
४१४. तत्थ ञत्तिया दुक्कटं द्वीहि कम्मवाचाहि थुल्लच्चया पटिप्पस्सम्भन्तीति यञ्च ञत्तिपरियोसाने दुक्कटं आपन्नो, ये च द्वीहि कम्मवाचाहि थुल्लच्चये, ता तिस्सोपि आपत्तियो ‘‘यस्स नक्खमति सो भासेय्या’’ति एवं य्य-कारप्पत्तमत्ताय ततियकम्मवाचाय पटिप्पस्सम्भन्ति सङ्घादिसेसोयेव तिट्ठति। किं पन आपन्नापत्तियो पटिप्पस्सम्भन्ति अनापन्नाति? महासुमत्थेरो ताव वदति ‘‘यो अवसाने पटिनिस्सज्जिस्सति, सो ता आपत्तियो न आपज्जति, तस्मा अनापन्ना पटिप्पस्सम्भन्ती’’ति। महापदुमत्थेरो पन लिङ्गपरिवत्तेन असाधारणापत्तियो विय आपन्ना पटिप्पस्सम्भन्ति, अनापन्नानं किं पटिप्पस्सद्धिया’’ति आह।
४१५. धम्मकम्मे धम्मकम्मसञ्ञीति तञ्चे समनुभासनकम्मं धम्मकम्मं होति, तस्मिं धम्मकम्मसञ्ञीति अत्थो। एस नयो सब्बत्थ। इध सञ्ञा न रक्खति, कम्मस्स धम्मिकत्ता एव अप्पटिनिस्सज्जन्तो आपज्जति।
४१६. असमनुभासन्तस्साति असमनुभासियमानस्स अप्पटिनिस्सज्जन्तस्सापि सङ्घादिसेसेन अनापत्ति।
पटिनिस्सज्जन्तस्साति ञत्तितो पुब्बे वा ञत्तिक्खणे वा ञत्तिपरियोसाने वा पठमाय वा अनुसावनाय दुतियाय वा ततियाय वा याव य्य-कारं न सम्पापुणाति, ताव पटिनिस्सज्जन्तस्स सङ्घादिसेसेन अनापत्ति।
आदिकम्मिकस्साति। एत्थ पन ‘‘देवदत्तो समग्गस्स सङ्घस्स भेदाय परक्कमि, तस्मिं वत्थुस्मि’’न्ति परिवारे (परि॰ १७) आगतत्ता देवदत्तो आदिकम्मिको। सो च खो सङ्घभेदाय परक्कमनस्सेव, न अप्पटिनिस्सज्जनस्स। न हि तस्स तं कम्मं कतम्। कथमिदं जानितब्बन्ति चे? सुत्ततो। यथा हि ‘‘अरिट्ठो भिक्खु गद्धबाधिपुब्बो यावततियं समनुभासनाय न पटिनिस्सज्जि, तस्मिं वत्थुस्मि’’न्ति परिवारे (परि॰ १२१) आगतत्ता अरिट्ठस्स कम्मं कतन्ति पञ्ञायति, न तथा देवदत्तस्स। अथापिस्स कतेन भवितब्बन्ति कोचि अत्तनो रुचिमत्तेन वदेय्य, तथापि अप्पटिनिस्सज्जने आदिकम्मिकस्स अनापत्ति नाम नत्थि। न हि पञ्ञत्तं सिक्खापदं वीतिक्कमन्तस्स अञ्ञत्र उद्दिस्स अनुञ्ञाततो अनापत्ति नाम दिस्सति। यम्पि अरिट्ठसिक्खापदस्स अनापत्तियं ‘‘आदिकम्मिकस्सा’’ति पोत्थकेसु लिखितं, तं पमादलिखितम्। पमादलिखितभावो चस्स ‘‘पठमं अरिट्ठो भिक्खु चोदेतब्बो, चोदेत्वा सारेतब्बो, सारेत्वा आपत्तिं रोपेतब्बो’’ति (चूळव॰ ६५) एवं कम्मक्खन्धके आपत्तिरोपनवचनतो वेदितब्बो।
इति भेदाय परक्कमने आदिकम्मिकस्स देवदत्तस्स यस्मा तं कम्मं न कतं, तस्मास्स आपत्तियेव न जाता। सिक्खापदं पन तं आरब्भ पञ्ञत्तन्ति कत्वा ‘‘आदिकम्मिको’’ति वुत्तो। इति आपत्तिया अभावतोयेवस्स अनापत्ति वुत्ता। सा पनेसा किञ्चापि असमनुभासन्तस्साति इमिनाव सिद्धा, यस्मा पन असमनुभासन्तो नाम यस्स केवलं समनुभासनं न करोन्ति, सो वुच्चति, न आदिकम्मिको। अयञ्च देवदत्तो आदिकम्मिकोयेव, तस्मा ‘‘आदिकम्मिकस्सा’’ति वुत्तम्। एतेनुपायेन ठपेत्वा अरिट्ठसिक्खापदं सब्बसमनुभासनासु विनिच्छयो वेदितब्बो। सेसं सब्बत्थ उत्तानमेव।
समुट्ठानादीसु तिवङ्गिकं एकसमुट्ठानं, समनुभासनसमुट्ठानं नाममेतं, कायवाचाचित्ततो समुट्ठाति। पटिनिस्सज्जामीति कायविकारं वा वचीभेदं वा अकरोन्तस्सेव पन आपज्जनतो अकिरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति।
पठमसङ्घभेदसिक्खापदवण्णना निट्ठिता।

११. दुतियसङ्घभेदसिक्खापदवण्णना

४१७-८. तेन समयेन बुद्धो भगवाति दुतियसङ्घभेदसिक्खापदम्। तत्थ अनुवत्तकाति तस्स दिट्ठिखन्तिरुचिग्गहणेन अनुपटिपज्जनका। वग्गं असामग्गिपक्खियवचनं वदन्तीति वग्गवादका। पदभाजने पन ‘‘तस्स वण्णाय पक्खाय ठिता होन्ती’’ति वुत्तं, तस्स सङ्घभेदाय परक्कमन्तस्स वण्णत्थाय च पक्खवुड्ढिअत्थाय च ठिताति अत्थो। ये हि वग्गवादका, ते नियमेन ईदिसा होन्ति, तस्मा एवं वुत्तम्। यस्मा पन तिण्णं उद्धं कम्मारहा न होन्ति, न हि सङ्घो सङ्घस्स कम्मं करोति, तस्मा एको वा द्वे वा तयो वाति वुत्तम्।
जानाति नोति अम्हाकं छन्दादीनि जानाति। भासतीति ‘‘एवं करोमा’’ति अम्हेहि सद्धिं भासति। अम्हाकम्पेतं खमतीति यं सो करोति, एतं अम्हाकम्पि रुच्चति।
समेतायस्मन्तानं सङ्घेनाति आयस्मन्तानं चित्तं सङ्घेन सद्धिं समेतु समागच्छतु, एकीभावं यातूति वुत्तं होति। सेसमेत्थ पठमसिक्खापदे वुत्तनयत्ता उत्तानत्थत्ता च पाकटमेव।
समुट्ठानादीनिपि पठमसिक्खापदसदिसानेवाति।
दुतियसङ्घभेदसिक्खापदवण्णना निट्ठिता।

१२. दुब्बचसिक्खापदवण्णना

४२४. तेन समयेन बुद्धो भगवाति दुब्बचसिक्खापदम्। तत्थ अनाचारं आचरतीति अनेकप्पकारं कायवचीद्वारवीतिक्कमं करोति। किं नु खो नामाति वम्भनवचनमेतम्। अहं खो नामाति उक्कंसवचनम्। तुम्हे वदेय्यन्ति ‘‘इदं करोथ, इदं मा करोथा’’ति अहं तुम्हे वत्तुं अरहामीति दस्सेति। कस्माति चे? यस्मा अम्हाकं बुद्धो भगवा कण्टकं आरुय्ह मया सद्धिं निक्खमित्वा पब्बजितोतिएवमादिमत्थं सन्धायाह। ‘‘अम्हाकं धम्मो’’ति वत्वा पन अत्तनो सन्तकभावे युत्तिं दस्सेन्तो ‘‘अम्हाकं अय्यपुत्तेन धम्मो अभिसमितो’’ति आह। यस्मा अम्हाकं अय्यपुत्तेन चतुसच्चधम्मो पटिविद्धो, तस्मा धम्मोपि अम्हाकन्ति वुत्तं होति। सङ्घं पन अत्तनो वेरिपक्खे ठितं मञ्ञमानो अम्हाकं सङ्घोति न वदति। उपमं पन वत्वा सङ्घं अपसादेतुकामो ‘‘सेय्यथापि नामा’’तिआदिमाह। तिणकट्ठपण्णसटन्ति तत्थ तत्थ पतितं तिणकट्ठपण्णम्। अथ वा तिणञ्च निस्सारकं लहुकं कट्ठञ्च तिणकट्ठम्। पण्णसटन्ति पुराणपण्णम्। उस्सारेय्याति रासिं करेय्य।
पब्बतेय्याति पब्बतप्पभवा, सा हि सीघसोता होति, तस्मा तमेव गण्हाति। सङ्खसेवालपणकन्ति एत्थ सङ्खोति दीघमूलको पण्णसेवालो वुच्चति। सेवालोति नीलसेवालो, अवसेसो उदकपप्पटकतिलबीजकादि सब्बोपि पणकोति सङ्ख्यं गच्छति। एकतो उस्सारिताति एकट्ठाने केनापि सम्पिण्डिता रासीकताति दस्सेति।
४२५-६. दुब्बचजातिकोति दुब्बचसभावो वत्तुं असक्कुणेय्योति अत्थो। पदभाजनेपिस्स दुब्बचोति दुक्खेन किच्छेन वदितब्बो, न सक्का सुखेन वत्तुन्ति अत्थो। दोवचस्सकरणेहीति दुब्बचभावकरणीयेहि, ये धम्मा दुब्बचं पुग्गलं करोन्ति, तेहि समन्नागतोति अत्थो। ते पन ‘‘कतमे च, आवुसो, दोवचस्सकरणा धम्मा? इधावुसो, भिक्खु पापिच्छो होती’’तिआदिना नयेन पटिपाटिया अनुमानसुत्ते (म॰ नि॰ १.१८१) आगता पापिच्छता, अत्तुक्कंसकपरवम्भकता, कोधनता, कोधहेतु उपनाहिता, कोधहेतुअभिसङ्गिता, कोधहेतुकोधसामन्तवाचानिच्छारणता, चोदकं पटिप्फरणता, चोदकं अपसादनता, चोदकस्स पच्चारोपनता, अञ्ञेन अञ्ञंपटिचरणता , अपदानेन न सम्पायनता, मक्खिपळासिता, इस्सुकीमच्छरिता, सठमायाविता, थद्धातिमानिता, सन्दिट्ठिपरामासिआधानग्गहिदुप्पटिनिस्सग्गिताति एकूनवीसति धम्मा वेदितब्बा।
ओवादं नक्खमति न सहतीति अक्खमो। यथानुसिट्ठं अप्पटिपज्जनतो पदक्खिणेन अनुसासनिं न गण्हातीति अप्पदक्खिणग्गाही अनुसासनिम्।
उद्देसपरियापन्नेसूति उद्देसे परियापन्नेसु अन्तोगधेसु। ‘‘यस्स सिया आपत्ति, सो आविकरेय्या’’ति एवं सङ्गहितत्ता अन्तो पातिमोक्खस्स वत्तमानेसूति अत्थो। सहधम्मिकं वुच्चमानोति सहधम्मिकेन वुच्चमानो करणत्थे उपयोगवचनं, पञ्चहि सहधम्मिकेहि सिक्खितब्बत्ता तेसं वा सन्तकत्ता सहधम्मिकन्ति लद्धनामेन बुद्धपञ्ञत्तेन सिक्खापदेन वुच्चमानोति अत्थो।
विरमथायस्मन्तो मम वचनायाति येन वचनेन मं वदथ, ततो मम वचनतो विरमथ। मा मं तं वचनं वदथाति वुत्तं होति।
वदतु सहधम्मेनाति सहधम्मिकेन सिक्खापदेन सहधम्मेन वा अञ्ञेनपि पासादिकभावसंवत्तनिकेन वचनेन वदतु। यदिदन्ति वुड्ढिकारणनिदस्सनत्थे निपातो। तेन ‘‘यं इदं अञ्ञमञ्ञस्स हितवचनं आपत्तितो वुट्ठापनञ्च तेन अञ्ञमञ्ञवचनेन अञ्ञमञ्ञवुट्ठापनेन च संवड्ढा परिसा’’ति एवं परिसाय वुड्ढिकारणं दस्सितं होति। सेसं सब्बत्थ उत्तानमेव।
समुट्ठानादीनि पठमसङ्घभेदसदिसानेवाति।
दुब्बचसिक्खापदवण्णना निट्ठिता।

१३. कुलदूसकसिक्खापदवण्णना

४३१. तेन समयेन बुद्धो भगवाति कुलदूसकसिक्खापदम्। तत्थ अस्सजिपुनब्बसुका नामाति अस्सजि चेव पुनब्बसुको च। कीटागिरिस्मिन्ति एवंनामके जनपदे। आवासिका होन्तीति एत्थ आवासो एतेसं अत्थीति आवासिका। ‘‘आवासो’’ति विहारो वुच्चति। सो येसं आयत्तो नवकम्मकरणपुराणपटिसङ्खरणादिभारहारताय, ते आवासिका। ये पन केवलं विहारे वसन्ति, ते नेवासिकाति वुच्चन्ति। इमे आवासिका अहेसुम्। अलज्जिनो पापभिक्खूति निल्लज्जा लामकभिक्खू, ते हि छब्बग्गियानं जेट्ठकछब्बग्गिया।
सावत्थियं किर छ जना सहायका ‘‘कसिकम्मादीनि दुक्करानि, हन्द मयं सम्मा पब्बजाम! पब्बजन्तेहि च उप्पन्ने किच्चे नित्थरणकट्ठाने पब्बजितुं वट्टती’’ति सम्मन्तयित्वा द्विन्नं अग्गसावकानं सन्तिके पब्बजिंसु। ते पञ्चवस्सा हुत्वा मातिकं पगुणं कत्वा मन्तयिंसु ‘‘जनपदो नाम कदाचि सुभिक्खो होति कदाचि दुब्भिक्खो, मयं मा एकट्ठाने वसिम्ह, तीसु ठानेसु वसामा’’ति। ततो पण्डुकलोहितके आहंसु – ‘‘आवुसो, सावत्थि नाम सत्तपञ्ञासाय कुलसतसहस्सेहि अज्झावुत्था, असीतिगामसहस्सपटिमण्डितानं तियोजनसतिकानं द्विन्नं कासिकोसलरट्ठानं आयमुखभूता, तत्र तुम्हे धुरट्ठानेयेव परिवेणानि कारेत्वा अम्बपनसनाळिकेरादीनि रोपेत्वा पुप्फेहि च फलेहि च कुलानि सङ्गण्हन्ता कुलदारके पब्बाजेत्वा परिसं वड्ढेथा’’ति।
मेत्तियभूमजके आहंसु – ‘‘आवुसो, राजगहं नाम अट्ठारसहि मनुस्सकोटीहि अज्झावुत्थं असीतिगामसहस्सपटिमण्डितानं तियोजनसतिकानं द्विन्नं अङ्गमगधरट्ठानं आयमुखभूतं, तत्र तुम्हे धुरट्ठानेयेव…पे॰… परिसं वड्ढेथा’’ति।
अस्सजिपुनब्बसुके आहंसु – ‘‘आवुसो, कीटागिरि नाम द्वीहि मेघेहि अनुग्गहितो तीणि सस्सानि पसवन्ति, तत्र तुम्हे धुरट्ठानेयेव परिवेणानि कारेत्वा…पे॰… परिसं वड्ढेथा’’ति। ते तथा अकंसु। तेसु एकमेकस्स पक्खस्स पञ्च पञ्च भिक्खुसतानि परिवारा, एवं समधिकं दियड्ढभिक्खुसहस्सं होति। तत्र पण्डुकलोहितका सपरिवारा सीलवन्तोव भगवता सद्धिं जनपदचारिकम्पि चरन्ति, ते अकतवत्थुं उप्पादेन्ति, पञ्ञत्तसिक्खापदं पन न मद्दन्ति, इतरे सब्बे अलज्जिनो अकतवत्थुञ्च उप्पादेन्ति, पञ्ञत्तसिक्खापदञ्च मद्दन्ति, तेन वुत्तं – ‘‘अलज्जिनो पापभिक्खू’’ति।
एवरूपन्ति एवंजातिकम्। अनाचारं आचरन्तीति अनाचरितब्बं आचरन्ति, अकातब्बं करोन्ति। मालावच्छन्ति तरुणपुप्फरुक्खं, तरुणका हि पुप्फरुक्खापि पुप्फगच्छापि मालावच्छा त्वेव वुच्चन्ति, ते च अनेकप्पकारं मालावच्छं सयम्पि रोपेन्ति, अञ्ञेनपि रोपापेन्ति, तेन वुत्तं – ‘‘मालावच्छं रोपेन्तिपि रोपापेन्तिपी’’ति। सिञ्चन्तीति सयमेव उदकेन सिञ्चन्ति। सिञ्चापेन्तीति अञ्ञेनपि सिञ्चापेन्ति।
एत्थ पन अकप्पियवोहारो कप्पियवोहारो परियायो ओभासो निमित्तकम्मन्ति इमानि पञ्च जानितब्बानि। तत्थ अकप्पियवोहारो नाम अल्लहरितानं कोट्टनं कोट्टापनं, आवाटस्स खणनं खणापनं, मालावच्छस्स रोपनं रोपापनं, आळिया बन्धनं बन्धापनं, उदकस्स सेचनं सेचापनं, मातिकाय सम्मुखकरणं कप्पियउदकसिञ्चनं हत्थमुखपादधोवनन्हानोदकसिञ्चनन्ति। कप्पियवोहारो नाम ‘‘इमं रुक्खं जान, इमं आवाटं जान, इमं मालावच्छं जान, एत्थ उदकं जाना’’ति वचनं सुक्खमातिकाय उजुकरणञ्च। परियायो नाम ‘‘पण्डितेन नाम मालावच्छादयो रोपापेतब्बा नचिरस्सेव उपकाराय संवत्तन्ती’’तिआदिवचनम्। ओभासो नाम कुदालखणित्तादीनि च मालावच्छे च गहेत्वा ठानं, एवं ठितञ्हि सामणेरादयो दिस्वा थेरो कारापेतुकामोति गन्त्वा करोन्ति। निमित्तकम्मं नाम कुदाल-खणित्ति-वासि-फरसु-उदकभाजनानि आहरित्वा समीपे ठपनम्।
इमानि पञ्चपि कुलसङ्गहत्थाय रोपने न वट्टन्ति, फलपरिभोगत्थाय कप्पियाकप्पियवोहारद्वयमेव न वट्टति, इतरत्तयं वट्टति। महापच्चरियं पन ‘‘कप्पियवोहारोपि वट्टति। यञ्च अत्तनो परिभोगत्थाय वट्टति, तं अञ्ञपुग्गलस्स वा सङ्घस्स वा चेतियस्स वा अत्थायपि वट्टती’’ति वुत्तम्।
आरामत्थाय पन वनत्थायच छायत्थाय च अकप्पियवोहारमत्तमेव न च वट्टति, सेसं वट्टति, न केवलञ्च सेसं यंकिञ्चि मातिकम्पि उजुं कातुं कप्पियउदकं सिञ्चितुं न्हानकोट्ठकं कत्वा न्हायितुं हत्थपादमुखधोवनुदकानि च तत्थ छड्डेतुम्पि वट्टति। महापच्चरियं पन कुरुन्दियञ्च ‘‘कप्पियपथवियं सयं रोपेतुम्पि वट्टती’’ति वुत्तम्। आरामादिअत्थाय पन रोपितस्स वा रोपापितस्स वा फलं परिभुञ्जितुम्पि वट्टति।
ओचिननओचिनापने पकतियापि पाचित्तियम्। कुलदूसनत्थाय पन पाचित्तियञ्चेव दुक्कटञ्च। गन्थनादीसु च उरच्छदपरियोसानेसु कुलदूसनत्थाय अञ्ञत्थाय वा करोन्तस्स दुक्कटमेव । कस्मा? अनाचारत्ता, ‘‘पापसमाचारो’’ति एत्थ वुत्तपापसमाचारत्ता च। आरामादिअत्थाय रुक्खरोपने विय वत्थुपूजनत्थाय कस्मा न अनापत्तीति चे? अनापत्तियेव। यथा हि तत्थ कप्पियवोहारेन परियायादीहि च अनापत्ति तथा वत्थुपूजत्थायपि अनापत्तियेव।
ननु च तत्थ ‘‘कप्पियपथवियं सयं रोपेतुम्पि वट्टती’’ति वुत्तन्ति? वुत्तं, न पन महाअट्ठकथायम्। अथापि मञ्ञेय्यासि इतरासु वुत्तम्पि पमाणम्। महाअट्ठकथायञ्च कप्पियउदकसेचनं वुत्तं, तं कथन्ति? तम्पि न विरुज्झति। तत्र हि अविसेसेन ‘‘रुक्खं रोपेन्तिपि रोपापेन्तिपि, सिञ्चन्तिपि सिञ्चापेन्तिपी’’ति वत्तब्बे ‘‘मालावच्छ’’न्ति वदन्तो ञापेति ‘‘कुलसङ्गहत्थाय पुप्फफलूपगमेव सन्धायेतं वुत्तं, अञ्ञत्र पन परियायो अत्थी’’ति। तस्मा तत्थ परियायं, इध च परियायाभावं ञत्वा यं अट्ठकथासु वुत्तं, तं सुवुत्तमेव। वुत्तञ्चेतं –
‘‘बुद्धेन धम्मो विनयो च वुत्तो।
यो तस्स पुत्तेहि तथेव ञातो।
सो येहि तेसं मतिमच्चजन्ता।
यस्मा पुरे अट्ठकथा अकंसु॥
‘‘तस्मा हि यं अट्ठकथासु वुत्तम्।
तं वज्जयित्वान पमादलेखम्।
सब्बम्पि सिक्खासु सगारवानम्।
यस्मा पमाणं इध पण्डितान’’न्ति॥
सब्बं वुत्तनयेनेव वेदितब्बम्। तत्थ सिया यदि वत्थुपूजनत्थायपि गन्थानादीसु आपत्ति, हरणादीसु कस्मा अनापत्तीति? कुलित्थीआदीनं अत्थाय हरणतो हरणाधिकारे हि विसेसेत्वा ते कुलित्थीनन्तिआदि वुत्तं, तस्मा बुद्धादीनं अत्थाय हरन्तस्स अनापत्ति।
तत्थ एकतोवण्टिकन्ति पुप्फानं वण्टे एकतो कत्वा कतमालम्। उभतोवण्टिकन्ति उभोहि पस्सेहि पुप्फवण्टे कत्वा कतमालम्। मञ्जरिकन्तिआदीसु पन मञ्जरी विय कता पुप्फविकति मञ्जरिकाति वुच्चति। विधूतिकाति सूचिया वा सलाकाय वा सिन्दुवारपुप्फादीनि विज्झित्वा कता। वटंसकोति वतंसको। आवेळाति कण्णिका। उरच्छदोति हारसदिसं उरे ठपनकपुप्फदामम्। अयं ताव एत्थ पदवण्णना।
अयं पन आदितो पट्ठाय वित्थारेन आपत्तिविनिच्छयो। कुलदूसनत्थाय अकप्पियपथवियं मालावच्छं रोपेन्तस्स पाचित्तियञ्चेव दुक्कटञ्च, तथा अकप्पियवोहारेन रोपापेन्तस्स। कप्पियपथवियं रोपनेपि रोपापनेपि दुक्कटमेव। उभयत्थापि सकिं आणत्तिया बहुन्नम्पि रोपने एकमेव सपाचित्तियदुक्कटं वा सुद्धदुक्कटं वा होति। परिभोगत्थाय हि कप्पियभूमियं वा अकप्पियभूमियं वा कप्पियवोहारेन रोपापने अनापत्ति। आरामादिअत्थायपि अकप्पियपथवियं रोपेन्तस्स वा अकप्पियवचनेन रोपापेन्तस्स वा पाचित्तियम्। अयं पन नयो महाअट्ठकथायं न सुट्ठु विभत्तो, महापच्चरियं विभत्तोति।
सिञ्चनसिञ्चापने पन अकप्पियउदकेन सब्बत्थ पाचित्तियं, कुलदूसनपरिभोगत्थाय दुक्कटम्पि। कप्पियेन तेसंयेव द्विन्नमत्थाय दुक्कटम्। परिभोगत्थाय चेत्थ कप्पियवोहारेन सिञ्चापने अनापत्ति। आपत्तिट्ठाने पन धारावच्छेदवसेन पयोगबहुलताय आपत्तिबहुलता वेदितब्बा।
कुलदूसनत्थाय ओचिनने पुप्फगणनाय दुक्कटपाचित्तियानि अञ्ञत्थ पाचित्तियानेव। बहूनि पन पुप्फानि एकपयोगेन ओचिनन्तो पयोगवसेन कारेतब्बो। ओचिनापने कुलदूसनत्थाय सकिं आणत्तो बहुम्पि ओचिनति, एकमेव सपाचित्तियदुक्कटं, अञ्ञत्र पाचित्तियमेव।
गन्थनादीसु सब्बापि छ पुप्फविकतियो वेदितब्बा – गन्थिमं, गोप्फिमं, वेधिमं, वेठिमं, पूरिमं, वायिमन्ति। तत्थ ‘‘गन्थिमं’’ नाम सदण्डकेसु वा उप्पलपदुमादीसु अञ्ञेसु वा दीघवण्टेसु पुप्फेसु दट्ठब्बम्। दण्डकेन दण्डकं वण्टेन वा वण्टं गन्थेत्वा कतमेव हि गन्थिमम्। तं भिक्खुस्स वा भिक्खुनिया वा कातुम्पि अकप्पियवचनेन कारापेतुम्पि न वट्टति। एवं जान, एवं कते सोभेय्य, यथा एतानि पुप्फानि न विकिरियन्ति तथा करोहीतिआदिना पन कप्पियवचनेन कारेतुं वट्टति।
‘‘गोप्फिमं’’ नाम सुत्तेन वा वाकादीहि वा वस्सिकपुप्फादीनं एकतोवण्टिकउभतोवण्टिकमालावसेन गोप्फनं, वाकं वा रज्जुं वा दिगुणं कत्वा तत्थ अवण्टकानि नीपपुप्फादीनि पवेसेत्वा पटिपाटिया बन्धन्ति, एतम्पि गोप्फिममेव। सब्बं पुरिमनयेनेव न वट्टति।
‘‘वेधिमं’’ नाम सवण्टकानि वस्सिकपुप्फादीनि वण्टेसु, अवण्टकानि वा वकुलपुप्फादीनि अन्तोछिद्दे सूचितालहीरादीहि विनिविज्झित्वा आवुनन्ति, एतं वेधिमं नाम, तम्पि पुरिमनयेनेव न वट्टति। केचि पन कदलिक्खन्धम्हि कण्टके वा तालहीरादीनि वा पवेसेत्वा तत्थ पुप्फानि विज्झित्वा ठपेन्ति, केचि कण्टकसाखासु, केचि पुप्फच्छत्तपुप्फकूटागारकरणत्थं छत्ते च भित्तियञ्च पवेसेत्वा ठपितकण्टकेसु, केचि धम्मासनविताने बद्धकण्टकेसु, केचि कणिकारपुप्फादीनि सलाकाहि विज्झन्ति, छत्ताधिछत्तं विय च करोन्ति, तं अतिओळारिकमेव । पुप्फविज्झनत्थं पन धम्मासनविताने कण्टकम्पि बन्धितुं कण्टकादीहि वा एकपुप्फम्पि विज्झितुं पुप्फेयेव वा पुप्फं पवेसेतुं न वट्टति। जालवितानवेदिक-नागदन्तक पुप्फपटिच्छकतालपण्णगुळकादीनं पन छिद्देसु असोकपिण्डिया वा अन्तरेसु पुप्फानि पवेसेतुं न दोसो। एतं वेधिमं नाम न होति। धम्मरज्जुयम्पि एसेव नयो।
‘‘वेठिमं’’ नाम पुप्फदामपुप्फहत्थकेसु दट्ठब्बम्। केचि हि मत्थकदामं करोन्ता हेट्ठा घटकाकारं दस्सेतुं पुप्फेहि वेठेन्ति, केचि अट्ठट्ठ वा दस दस वा उप्पलपुप्फादीनि सुत्तेन वा वाकेन वा दण्डकेसु बन्धित्वा उप्पलहत्थके वा पदुमहत्थके वा करोन्ति, तं सब्बं पुरिमनयेनेव न वट्टति। सामणेरेहि उप्पाटेत्वा थले ठपितउप्पलादीनि कासावेन भण्डिकम्पि बन्धितुं न वट्टति। तेसंयेव पन वाकेन वा दण्डकेन वा बन्धितुं अंसभण्डिकं वा कातुं वट्टति। अंसभण्डिका नाम खन्धे ठपितकासावस्स उभो अन्ते आहरित्वा भण्डिकं कत्वा तस्मिं पसिब्बके विय पुप्फानि पक्खिपन्ति, अयं वुच्चति अंसभण्डिका, एतं कातुं वट्टति। दण्डकेहि पदुमिनिपण्णं विज्झित्वा उप्पलादीनि पण्णेन वेठेत्वा गण्हन्ति, तत्रापि पुप्फानं उपरि पदुमिनिपण्णमेव बन्धितुं वट्टति। हेट्ठा दण्डकं पन बन्धितुं न वट्टति।
‘‘पूरिमं’’ नाम मालागुणे च पुप्फपटे च दट्ठब्बम्। यो हि मालागुणेन चेतियं वा बोधिं वा वेदिकं वा परिक्खिपन्तो पुन आनेत्वा पूरिमठानं अतिक्कामेति, एत्तावतापि पूरिमं नाम होति। को पन वादो अनेकक्खत्तुं परिक्खिपन्तस्स, नागदन्त-कन्तरेहि पवेसेत्वा हरन्तो ओलम्बकं कत्वा पुन नागदन्तकं परिक्खिपति, एतम्पि पूरिमं नाम। नागदन्तके पन पुप्फवलयं पवेसेतुं वट्टति। मालागुणेहि पुप्फपटं करोन्ति। तत्रापि एकमेव मालागुणं हरितुं वट्टति। पुन पच्चाहरतो पूरिममेव होति, तं सब्बं पुरिमनयेनेव न वट्टति। मालागुणेहि पन बहूहिपि कतं पुप्फदामं लभित्वा आसनमत्थकादीसु बन्धितुं वट्टति। अतिदीघं पन मालागुणं एकवारं हरित्वा वा परिक्खिपित्वा वा पुन अञ्ञस्स भिक्खुनो दातुं वट्टति। तेनापि तथेव कातुं वट्टति।
‘‘वायिमं’’ नाम पुप्फजालपुप्फपटपुप्फरूपेसु दट्ठब्बम्। चेतियेसु पुप्फजालं करोन्तस्स एकमेकम्हि जालच्छिद्दे दुक्कटम्। भित्तिच्छत्तबोधित्थम्भादीसुपि एसेव नयो। पुप्फपटं पन परेहि पूरितम्पि वायितुं न लब्भति। गोप्फिमपुप्फेहेव हत्थिअस्सादिरूपकानि करोन्ति, तानिपि वायिमट्ठाने तिट्ठन्ति। पुरिमनयेनेव सब्बं न वट्टति। अञ्ञेहि कतपरिच्छेदे पन पुप्फानि ठपेन्तेन हत्थिअस्सादिरूपकम्पि कातुं वट्टति। महापच्चरियं पन कलम्बकेन अड्ढचन्दकेन च सद्धिं अट्ठपुप्फविकतियो वुत्ता। तत्थ कलम्बकोति अड्ढचन्दकन्तरे घटिकदामओलम्बको वुत्तो। ‘‘अड्ढचन्दको’’ति अड्ढचन्दाकारेन मालागुणपरिक्खेपो। तदुभयम्पि पूरिमेयेव पविट्ठम्। कुरुन्दियं पन ‘‘द्वे तयो मालागुणे एकतो कत्वा पुप्फदामकरणम्पि वायिमंयेवा’’ति वुत्तम्। तम्पि इध पूरिमट्ठानेयेव पविट्ठं, न केवलञ्च पुप्फगुळदाममेव पिट्ठमयदामम्पि गेण्डुकपुप्फदामम्पि कुरुन्दियं वुत्तं, खरपत्तदामम्पि सिक्खापदस्स साधारणत्ता भिक्खूनम्पि भिक्खुनीनम्पि नेव कातुं न कारापेतुं वट्टति। पूजानिमित्तं पन कप्पियवचनं सब्बत्थ वत्तुं वट्टति। परियायओभासनिमित्तकम्मानि वट्टन्तियेव।
तुवट्टेन्तीति निपज्जन्ति। लासेन्तीति पीतिया उप्पिलवमाना विय उट्ठहित्वा लासियनाटकं नाटेन्ति, रेचकं देन्ति। नच्चन्तियापि नच्चन्तीति यदा नाटकित्थी नच्चति, तदा तेपि तस्सा पुरतो वा पच्छतो वा गच्छन्ता नच्चन्ति। नच्चन्तियापि गायन्तीति यदा सा नच्चति, तदा नच्चानुरूपं गायन्ति। एस नयो सब्बत्थ। अट्ठपदेपि कीळन्तीति अट्ठपदफलके जूतं कीळन्ति। तथा दसपदे, आकासेपीति अट्ठपददसपदेसु विय आकासेयेव कीळन्ति। परिहारपथेपीति भूमियं नानापथमण्डलं कत्वा तत्थ परिहरितब्बपथं परिहरन्ता कीळन्ति। सन्तिकायपि कीळन्तीति सन्तिककीळाय कीळन्ति, एकज्झं ठपिता सारियो वा पासाणसक्खरायो वा अचालेन्ता नखेनेव अपनेन्ति च उपनेन्ति च, सचे तत्थ काचि चलति, पराजयो होति। खलिकायाति जूतफलके पासककीळाय कीळन्ति। घटिकायाति घटिका वुच्चति दण्डककीळा, ताय कीळन्ति। दीघदण्डकेन रस्सदण्डकं पहरन्ता विचरन्ति।
सलाकहत्थेनाति लाखाय वा मञ्जट्ठिया वा पिट्ठउदके वा सलाकहत्थं तेमेत्वा ‘‘किं होतू’’ति भूमियं वा भित्तियं वा तं पहरित्वा हत्थिअस्सादीरूपानि दस्सेन्ता कीळन्ति। अक्खेनाति गुळेन। पङ्गचीरेनाति पङ्गचीरं वुच्चति पण्णनाळिका, तं धमन्ता कीळन्ति। वङ्ककेनाति गामदारकानं कीळनकेन खुद्दकनङ्गलेन। मोक्खचिकायाति मोक्खचिका वुच्चति सम्परिवत्तककीळा, आकासे वा दण्डं गहेत्वा, भूमियं वा सीसं ठपेत्वा हेट्ठुपरियभावेन परिवत्तन्ता कीळन्तीति अत्थो। चिङ्गुलकेनाति चिङ्गुलकं वुच्चति तालपण्णादीहि कतं वातप्पहारेन परिब्भमनचक्कं, तेन कीळन्ति। पत्ताळ्हकेनाति पत्ताळ्हकं वुच्चति पण्णनाळि, ताय वालिकादीनि मिनन्ता कीळन्ति। रथकेनाति खुद्दकरथेन। धनुकेनाति खुद्दकधनुना।
अक्खरिकायाति अक्खरिका वुच्चति आकासे वा पिट्ठियं वा अक्खरजाननकीळा, ताय कीळन्ति। मनेसिकायाति मनेसिका वुच्चति मनसा चिन्तितजाननकीळा, ताय कीळन्ति। यथावज्जेनाति यथावज्जं वुच्चति काणकुणिकखञ्जादीनं यं यं वज्जं तं तं पयोजेत्वा दस्सनकीळा ताय कीळन्ति, वेलम्भका विय। हत्थिस्मिम्पि सिक्खन्तीति हत्थिनिमित्तं यं सिप्पं सिक्खितब्बं, तं सिक्खन्ति। एसेव नयो अस्सादीसु। धावन्तिपीति परम्मुखा गच्छन्ता धावन्ति। आधावन्तिपीति यत्तकं धावन्ति, तत्तकमेव अभिमुखा पुन आगच्छन्ता आधावन्ति। निब्बुज्झन्तीति मल्लयुद्धं करोन्ति। नलाटिकम्पि देन्तीति ‘‘साधु, साधु, भगिनी’’ति अत्तनो नलाटे अङ्गुलिं ठपेत्वा तस्सा नलाटे ठपेन्ति। विविधम्पि अनाचारं आचरन्तीति अञ्ञम्पि पाळियं अनागतं मुखडिण्डिमादिविविधं अनाचारं आचरन्ति।
४३२. पासादिकेनाति पसादावहेन, सारुप्पेन समणानुच्छविकेन। अभिक्कन्तेनाति गमनेन। पटिक्कन्तेनाति निवत्तनेन। आलोकितेनाति पुरतो दस्सनेन। विलोकितेनाति इतो चितो च दस्सनेन। समिञ्जितेनाति पब्बसङ्कोचनेन। पसारितेनाति तेसंयेव पसारणेन। सब्बत्थ इत्थम्भूताख्यानत्थे करणवचनं, सतिसम्पजञ्ञेहि अभिसङ्खतत्ता पासादिक अभिक्कन्त-पटिक्कन्त-आलोकित-विलोकित-समिञ्जित-पसारितो हुत्वाति वुत्तं होति। ओक्खित्तचक्खूति हेट्ठा-खित्तचक्खु । इरियापथसम्पन्नोति ताय पासादिकअभिक्कन्तादिताय सम्पन्नइरियापथो।
क्वायन्ति को अयम्। अबलबलो वियाति अबलो किर बोन्दो वुच्चति, अतिसयत्थे च इदं आमेडितं, तस्मा अतिबोन्दो वियाति वुत्तं होति। मन्दमन्दोति अभिक्कन्तादीनं अनुद्धतताय अतिमन्दो। अतिसण्होति एवं गुणमेव दोसतो दस्सेन्ति। भाकुटिकभाकुटिको वियाति ओक्खित्तचक्खुताय भकुटिं कत्वा सङ्कुटितमुखो कुपितो विय विचरतीति मञ्ञमाना वदन्ति। सण्हाति निपुणा, ‘‘अम्म तात भगिनी’’ति एवं उपासकजनं युत्तट्ठाने उपनेतुं छेका, न यथा अयं; एवं अबलबलो वियाति अधिप्पायो। सखिलाति साखल्येन युत्ता। सुखसम्भासाति इदं पुरिमस्स कारणवचनम्। येसञ्हि सुखसम्भासा सम्मोदनीयकथा नेला होति कण्णसुखा, ते सखिलाति वुच्चन्ति। तेनाहंसु – ‘‘सखिला सुखसम्भासा’’ति। अयं पनेत्थ अधिप्पायो – अम्हाकं अय्या उपासके दिस्वा मधुरं सम्मोदनीयं कथं कथेन्ति, तस्मा सखिला सुखसम्भासा, न यथा अयं; एवं मन्दमन्दा वियाति। मिहितपुब्बङ्गमाति मिहितं पुब्बङ्गमं एतेसं वचनस्साति मिहितपुब्बङ्गमा, पठमं सितं कत्वा पच्छा वदन्तीति अत्थो। एहिस्वागतवादिनोति उपासकं दिस्वा ‘‘एहि स्वागतं तवा’’ति एवंवादिनो, न यथा अयं; एवं सङ्कुटितमुखताय भाकुटिकभाकुटिका विय एवं मिहितपुब्बङ्गमादिताय अभाकुटिकभावं अत्थतो दस्सेत्वा पुन सरूपेनपि दस्सेन्तो आहंसु – ‘‘अभाकुटिका उत्तानमुखा पुब्बभासिनो’’ति। उप्पटिपाटिया वा तिण्णम्पि आकारानं अभावदस्सनमेतन्ति वेदितब्बम्। कथं? एत्थ हि ‘‘अभाकुटिका’’ति इमिना भाकुटिकभाकुटिकाकारस्स अभावो दस्सितो। ‘‘उत्तानमुखा’’ति इमिना मन्दमन्दाकारस्स, ये हि चक्खूनि उम्मिलेत्वा आलोकनेन उत्तानमुखा होन्ति, न ते मन्दमन्दा। पुब्बभासिनोति इमिना अबलबलाकारस्स अभावो दस्सितो, ये हि आभासनकुसलताय ‘‘अम्म ताता’’ति पठमतरं आभासन्ति, न ते अबलबलाति।
एहि, भन्ते, घरं गमिस्सामाति सो किर उपासको ‘‘न खो, आवुसो, पिण्डो लब्भती’’ति वुत्ते ‘‘तुम्हाकं भिक्खूहियेव एतं कतं , सकलम्पि गामं विचरन्ता न लच्छथा’’ति वत्वा पिण्डपातं दातुकामो ‘‘एहि, भन्ते, घरं गमिस्सामा’’ति आह। किं पनायं पयुत्तवाचा होति, न होतीति? न होति। पुच्छितपञ्हो नामायं कथेतुं वट्टति। तस्मा इदानि चेपि पुब्बण्हे वा सायन्हे वा अन्तरघरं पविट्ठं भिक्खुं कोचि पुच्छेय्य – ‘‘कस्मा, भन्ते, चरथा’’ति? येनत्थेन चरति, तं आचिक्खित्वा ‘‘लद्धं न लद्ध’’न्ति वुत्ते सचे न लद्धं, ‘‘न लद्ध’’न्ति वत्वा यं सो देति, तं गहेतुं वट्टति।
दुट्ठोति न पसादादीनं विनासेन दुट्ठो, पुग्गलवसेन दुट्ठो। दानपथानीति दानानियेव वुच्चन्ति। अथ वा दानपथानीति दाननिबद्धानि दानवत्तानीति वुत्तं होति। उपच्छिन्नानीति दायकेहि उपच्छिन्नानि, न ते तानि एतरहि देन्ति। रिञ्चन्तीति विसुं होन्ति नाना होन्ति, पक्कमन्तीति वुत्तं होति। सण्ठहेय्याति सम्मा तिट्ठेय्य, पेसलानं भिक्खूनं पतिट्ठा भवेय्य।
एवमावुसोति खो सो भिक्खु सद्धस्स पसन्नस्स उपासकस्स सासनं सम्पटिच्छि। एवरूपं किर सासनं कप्पियं हरितुं वट्टति, तस्मा ‘‘मम वचनेन भगवतो पादे वन्दथा’’ति वा ‘‘चेतियं पटिमं बोधिं सङ्घत्थेरं वन्दथा’’ति वा ‘‘चेतिये गन्धपूजं करोथ, पुप्फपूजं करोथा’’ति वा ‘‘भिक्खू सन्निपातेथ, दानं दस्साम , धम्मं सोस्सामाति वा ईदिसेसु सासनेसु कुक्कुच्चं न कातब्बम्। कप्पियसासनानि एतानि न गिहीनं गिहिकम्मपटिसंयुत्तानीति। कुतो च त्वं, भिक्खु, आगच्छसीति निसिन्नो सो भिक्खु न आगच्छति अत्थतो पन आगतो होति; एवं सन्तेपि वत्तमानसमीपे वत्तमानवचनं लब्भति, तस्मा न दोसो। परियोसाने ‘‘ततो अहं भगवा आगच्छामी’’ति एत्थापि वचने एसेव नयो।
४३३. पठमं अस्सजिपुनब्बसुका भिक्खू चोदेतब्बाति ‘‘मयं तुम्हे वत्तुकामा’’ति ओकासं कारेत्वा वत्थुना च आपत्तिया च चोदेतब्बा। चोदेत्वा यं न सरन्ति, तं सारेतब्बा। सचे वत्थुञ्च आपत्तिञ्च पटिजानन्ति, आपत्तिमेव वा पटिजानन्ति, न वत्थुं, आपत्तिं रोपेतब्बा। अथ वत्थुमेव पटिजानन्ति, नापत्तिं; एवम्पि ‘‘इमस्मिं वत्थुस्मिं अयं नाम आपत्ती’’ति रोपेतब्बा एव। यदि नेव वत्थुं, नापत्तिं पटिजानन्ति, आपत्तिं न रोपेतब्बा अयमेत्थ विनिच्छयो। यथापटिञ्ञाय पन आपत्तिं रोपेत्वा; एवं पब्बाजनीयकम्मं कातब्बन्ति दस्सेन्तो ‘‘ब्यत्तेन भिक्खुना’’तिआदिमाह, तं उत्तानत्थमेव।
एवं पब्बाजनीयकम्मकतेन भिक्खुना यस्मिं विहारे वसन्तेन यस्मिं गामे कुलदूसककम्मं कतं होति, तस्मिं विहारे वा तस्मिं गामे वा न वसितब्बम्। तस्मिं विहारे वसन्तेन सामन्तगामेपि पिण्डाय न चरितब्बम्। सामन्तविहारेपि वसन्तेन तस्मिं गामे पिण्डाय न चरितब्बम्। उपतिस्सत्थेरो पन ‘‘भन्ते नगरं नाम महन्तं द्वादसयोजनिकम्पि होती’’ति अन्तेवासिकेहि वुत्तो ‘‘यस्सा वीथिया कुलदूसककम्मं कतं तत्थेव वारित’’न्ति आह। ततो ‘‘वीथिपि महती नगरप्पमाणाव होती’’ति वुत्तो ‘‘यस्सा घरपटिपाटिया’’ति आह, ‘‘घरपटिपाटीपि वीथिप्पमाणाव होती’’ति वुत्तो इतो चितो च सत्त घरानि वारितानी’’ति आह। तं पन सब्बं थेरस्स मनोरथमत्तमेव। सचेपि विहारो तियोजनपरमो होति द्वादसयोजनपरमञ्च नगरं, नेव विहारे वसितुं लब्भति, न नगरे चरितुन्ति।
४३५. ते सङ्घेन पब्बाजनीयकम्मकताति कथं सङ्घो तेसं कम्मं अकासि? न गन्त्वाव अज्झोत्थरित्वा अकासि, अथ खो कुलेहि निमन्तेत्वा सङ्घभत्तेसु कयिरमानेसु तस्मिं तस्मिं ठाने थेरा समणपटिपदं कथेत्वा ‘‘अयं समणो, अयं अस्समणो’’ति मनुस्से सञ्ञापेत्वा एकं द्वे भिक्खू सीमं पवे सेत्वा एतेनेवुपायेन सब्बेसं पब्बाजनीयकम्मं अकंसूति। एवं पब्बाजनीयकम्मकतस्स च अट्ठारस वत्तानि पूरेत्वा याचन्तस्स कम्मं पटिप्पस्सम्भेतब्बम्। पटिप्पस्सद्धकम्मेनापि च तेन येसु कुलेसु पुब्बे कुलदूसककम्मं कतं, ततो पच्चया न गहेतब्बा, आसवक्खयप्पत्तेनापि न गहेतब्बा, अकप्पियाव होन्ति। ‘‘कस्मा न गण्हथा’’ति पुच्छितेन ‘‘पुब्बे एवं कतत्ता’’ति वुत्ते, सचे वदन्ति ‘‘न मयं तेन कारणेन देम इदानि सीलवन्तताय देमा’’ति गहेतब्बा। पकतिया दानट्ठानेयेव कुलदूसककम्मं कतं होति। ततो पकतिदानमेव गहेतुं वट्टति, यं वड्ढेत्वा देन्ति, तं न वट्टति।
न सम्मा वत्तन्तीति ते पन अस्सजिपुनब्बसुका अट्ठारससु वत्तेसु सम्मा न वत्तन्ति। न लोमं पातेन्तीति अनुलोमपटिपदं अप्पटिपज्जनताय न पन्नलोमा होन्ति। न नेत्थारं वत्तन्तीति अत्तनो नित्थरणमग्गं न पटिपज्जन्ति । न भिक्खू खमापेन्तीति ‘‘दुक्कटं, भन्ते, अम्हेहि, न पुन एवं करिस्साम, खमथ अम्हाक’’न्ति एवं भिक्खूनं खमापनं न करोन्ति। अक्कोसन्तीति कारकसङ्घं दसहि अक्कोसवत्थूहि अक्कोसन्ति। परिभासन्तीति भयं नेसं दस्सेन्ति। छन्दगामिता…पे॰… भयगामिता पापेन्तीति एते छन्दगामिनो च…पे॰… भयगामिनो चाति एवं छन्दगामितायपि…पे॰… भयगामितायपि पापेन्ति, योजेन्तीति अत्थो। पक्कमन्तीति तेसं परिवारेसु पञ्चसु समणसतेसु एकच्चे दिसा पक्कमन्ति। विब्भमन्तीति एकच्चे गिही होन्ति। कथञ्हि नाम अस्सजिपुनब्बसुका भिक्खूति एत्थ द्विन्नं पमोक्खानं वसेन सब्बेपि ‘‘अस्सजिपुनब्बसुका’’ति वुत्ता।
४३६-७. गामं वाति एत्थ नगरम्पि गामग्गहणेनेव गहितम्। तेनस्स पदभाजने ‘‘गामोपि निगमोपि नगरम्पि गामो चेव निगमो चा’’ति वुत्तम्। तत्थ अपाकारपरिक्खेपो सआपणो निगमोति वेदितब्बो।
कुलानि दूसेतीति कुलदूसको। दूसेन्तो च न असुचिकद्दमादीहि दूसेति, अथ खो अत्तनो दुप्पटिपत्तिया तेसं पसादं विनासेति। तेनेवस्स पदभाजने ‘‘पुप्फेन वा’’तिआदि वुत्तम्। तत्थ यो हरित्वा वा हरापेत्वा वा पक्कोसित्वा वा पक्कोसापेत्वा वा सयं वा उपगतानं यंकिञ्चि अत्तनो सन्तकं पुप्फं कुलसङ्गहत्थाय देति, दुक्कटम्। परसन्तकं देति, दुक्कटमेव। थेय्यचित्तेन देति, भण्डग्घेन कारेतब्बो। एसेव नयो सङ्घिकेपि। अयं पन विसेसो, सेनासनत्थाय नियामितं इस्सरवताय ददतो थुल्लच्चयम्।
पुप्फं नाम कस्स दातुं वट्टति, कस्स न वट्टतीति? मातापितून्नं ताव हरित्वापि हरापेत्वापि पक्कोसित्वापि पक्कोसापेत्वापि दातुं वट्टति, सेसञातकानं पक्कोसापेत्वाव। तञ्च खो वत्थुपूजनत्थाय, मण्डनत्थाय पन सिवलिङ्गादिपूजनत्थाय वा कस्सचिपि दातुं न वट्टति। मातापितूनञ्च हरापेन्तेन ञातिसामणेरेहेव हरापेतब्बम्। इतरे पन यदि सयमेव इच्छन्ति, वट्टति। सम्मतेन पुप्फभाजकेन भाजनकाले सम्पत्तानं सामणेरानं उपड्ढभागं दातुं वट्टति। कुरुन्दियं सम्पत्तगिहीनं उपड्ढभागम्। महापच्चरियं ‘‘चूळकं दातुं वट्टती’’ति वुत्तम्। असम्मतेन अपलोकेत्वा दातब्बम्।
आचरियुपज्झायेसु सगारवा सामणेरा बहूनि पुप्फानि आहरित्वा रासिं कत्वा ठपेन्ति, थेरा पातोव सम्पत्तानं सद्धिविहारिकादीनं उपासकानं वा ‘‘त्वं इदं गण्ह, त्वं इदं गण्हा’’ति देन्ति, पुप्फदानं नाम न होति। ‘‘चेतियं पूजेस्सामा’’ति गहेत्वा गच्छन्तापि पूजं करोन्तापि तत्थ तत्थ सम्पत्तानं चेतियपूजनत्थाय देन्ति, एतम्पि पुप्फदानं नाम न होति। उपासके अक्कपुप्फादीहि पूजेन्ते दिस्वा ‘‘विहारे कणिकारपुप्फादीनि अत्थि, उपासका तानि गहेत्वा पूजेथा’’ति वत्तुम्पि वट्टति। भिक्खू पुप्फपूजं कत्वा दिवातरं गामं पविट्ठे ‘‘किं, भन्ते, अतिदिवा पविट्ठत्था’’ति पुच्छन्ति, ‘‘विहारे बहूनि पुप्फानि पूजं अकरिम्हा’’ति वदन्ति। मनुस्सा ‘‘बहूनि किर विहारे पुप्फानी’’ति पुनदिवसे पहूतं खादनीयं भोजनीयं गहेत्वा विहारं गन्त्वा पुप्फपूजञ्च करोन्ति, दानञ्च देन्ति, वट्टति। मनुस्सा ‘‘मयं, भन्ते, असुकदिवसं नाम पूजेस्सामा’’ति पुप्फवारं याचित्वा अनुञ्ञातदिवसे आगच्छन्ति, सामणेरेहि च पगेव पुप्फानि ओचिनित्वा ठपितानि होन्ति, ते रुक्खेसु पुप्फानि अपस्सन्ता ‘‘कुहिं, भन्ते, पुप्फानी’’ति वदन्ति, सामणेरेहि ओचिनित्वा ठपितानि तुम्हे पन पूजेत्वा गच्छथ, सङ्घो अञ्ञं दिवसं पूजेस्सतीति। ते पूजेत्वा दानं दत्वा गच्छन्ति, वट्टति। महापच्चरियं पन कुरुन्दियञ्च ‘‘थेरा सामणेरेहि दापेतुं न लभन्ति। सचे सयमेव तानि पुप्फानि तेसं देन्ति, वट्टति। थेरेहि पन ‘सामणेरेहि ओचिनित्वा ठपितानी’ति एत्तकमेव वत्तब्ब’’न्ति वुत्तम्। सचे पन पुप्फवारं याचित्वा अनोचितेसु पुप्फेसु यागुभत्तादीनि आदाय आगन्त्वा सामणेरे ‘‘ओचिनित्वा देथा’’ति वदन्ति। ञातकसामणेरानंयेव ओचिनित्वा दातुं वट्टति। अञ्ञातके उक्खिपित्वा रुक्खसाखाय ठपेन्ति, न ओरोहित्वा पलायितब्बं, ओचिनित्वा दातुं वट्टति। सचे पन कोचि धम्मकथिको ‘‘बहूनि उपासका विहारे पुप्फानि यागुभत्तादीनि आदाय गन्त्वा पुप्फपूजं करोथा’’ति वदति, तस्सेव न कप्पतीति महापच्चरियञ्च कुरुन्दियञ्च वुत्तम्। महाअट्ठकथायं पन ‘‘एतं अकप्पियं न वट्टती’’ति अविसेसेन वुत्तम्।
फलम्पि अत्तनो सन्तकं वुत्तनयेनेव मातापितूनंञ्च सेसञातकानञ्च दातुं वट्टति। कुलसङ्गहत्थाय पन देन्तस्स वुत्तनयेनेव अत्तनो सन्तके परसन्तके सङ्घिके सेनासनत्थाय नियामिते च दुक्कटादीनि वेदितब्बानि। अत्तनो सन्तकंयेव गिलानमनुस्सानं वा सम्पत्तइस्सरानं वा खीणपरिब्बयानं वा दातुं वट्टति, फलदानं न होति। फलभाजकेनापि सम्मतेन सङ्घस्स फलभाजनकाले सम्पत्तमनुस्सानं उपड्ढभागं दातुं वट्टति। असम्मतेन अपलोकेत्वा दातब्बम्। सङ्घारामेपि फलपरिच्छेदेन वा रुक्खपरिच्छेदेन वा कतिका कातब्बा। ततो गिलानमनुस्सानं वा अञ्ञेसं वा फलं याचन्तानं यथापरिच्छेदेन चत्तारि पञ्च फलानि दातब्बानि। रुक्खा वा दस्सेतब्बा ‘‘इतो गहेतुं लब्भती’’ति। ‘‘इघ फलानि सुन्दरानि, इतो गण्हथा’’ति एवं पन न वत्तब्बम्।
चुण्णेनाति एत्थ अत्तनो सन्तकं सिरीसचुण्णं वा अञ्ञं वा कसावं यंकिञ्चि कुलसङ्गहत्थाय देति, दुक्कटम्। परसन्तकादीसुपि वुत्तनयेनेव विनिच्छयो वेदितब्बो। अयं पन विसेसो – इध सङ्घस्स रक्खितगोपितापि रुक्खच्छल्लि गरुभण्डमेव। मत्तिकदन्तकट्ठवेळूसुपि गरुभण्डूपगं ञत्वा चुण्णे वुत्तनयेनेव विनिच्छयो वेदितब्बो। पण्णदानं पन एत्थ न आगतं, तम्पि वुत्तनयेनेव वेदितब्बम्। परतोपि गरुभण्डविनिच्छये सब्बं वित्थारेन वण्णयिस्साम।
वेज्जिकाय वाति एत्थ वेज्जकम्मविधि ततियपाराजिकवण्णनायं वुत्तनयेनेव वेदितब्बो।
जङ्घपेसनिकेनाति एत्थ जङ्घपेसनियन्ति गिहीनं दूतेय्यसासनहरणकम्मं वुच्चति, तं न कातब्बम्। गिहीनञ्हि सासनं गहेत्वा गच्छन्तस्स पदे पदे दुक्कटम्। तं कम्मं निस्साय लद्धभोजनं भुञ्जन्तस्सापि अज्झोहारे अज्झोहारे दुक्कटम्। पठमं सासनं अग्गहेत्वापि पच्छा ‘‘अयं दानि सो गामो हन्द तं सासनं आरोचेमी’’ति मग्गा ओक्कमन्तस्सापि पदे पदे दुक्कटम्। सासनं आरोचेत्वा लद्धभोजनं भुञ्जतो पुरिमनयेनेव दुक्कटम्। सासनं अग्गहेत्वा आगतेन पन ‘‘भन्ते तस्मिं गामे इत्थन्नामस्स का पवत्ती’’ति पुच्छियमानेन कथेतुं वट्टति, पुच्छितपञ्हे दोसो नत्थि। पञ्चन्नं पन सहधम्मिकानं मातापितूनं पण्डुपलासस्स अत्तनो वेय्यावच्चकरस्स च सासनं हरितुं वट्टति, गिहीनञ्च पुब्बे वुत्तप्पकारं कप्पियसासनम्। इदञ्हि जङ्घपेसनियकम्मं नाम न होति। इमेहि पन अट्ठहि कुलदूसककम्मेहि उप्पन्नपच्चया पञ्चन्नम्पि सहधम्मिकानं न कप्पन्ति, अभूतारोचनरूपियसंवोहारेहि उप्पन्नपच्चयसदिसाव होन्ति।
पापा समाचारा अस्साति पापसमाचारो। ते पन यस्मा मालावच्छरोपनादयो इध अधिप्पेता, तस्मा ‘‘मालावच्छं रोपेन्तिपी’’तिआदिना नयेनस्स पदभाजनं वुत्तम्। तिरोक्खाति परम्मुखा। कुलानि च तेन दुट्ठानीति एत्थ पन यस्मा ‘‘कुलानी’’ति वोहारमत्तमेतं, अत्थतो हि मनुस्सा तेन दुट्ठा होन्ति, तस्मास्स पदभाजने ‘‘पुब्बे सद्धा हुत्वा’’तिआदिमाह। छन्दगामिनोति छन्देन गच्छन्तीति छन्दगामिनो। एस नयो सेसेसु। समनुभासितब्बो तस्स पटिनिस्सग्गायाति एत्थ कुलदूसककम्मेन दुक्कटमेव। यं पन सो सङ्घं परिभवित्वा ‘‘छन्दगामिनो’’तिआदिमाह। तस्स पटिनिस्सग्गाय समनुभासनकम्मं कातब्बन्ति एवमत्थो दट्ठब्बो। सेसं सब्बत्थ उत्तानत्थमेव।
समुट्ठानादीनिपि पठमसङ्घभेदसदिसानेवाति।
कुलदूसकसिक्खापदवण्णना निट्ठिता।

निगमनवण्णना

४४२. उद्दिट्ठा खो…पे॰… एवमेतं धारयामीति एत्थ पठमं आपत्ति एतेसन्ति पठमापत्तिका, पठमं वीतिक्कमक्खणेयेव आपज्जितब्बाति अत्थो। इतरे पन यथा ततिये चतुत्थे च दिवसे होतीति जरो ‘‘ततियको चतुत्थको’’ति च वुच्चति; एवं यावततिये समनुभासनकम्मे होन्तीति यावततियकाति वेदितब्बा।
यावतीहं जानं पटिच्छादेतीति यत्तकानि अहानि जानन्तो पटिच्छादेति, ‘‘अहं इत्थन्नामं आपत्तिं आपन्नो’’ति सब्रह्मचारीनं नारोचेति। तावतीहन्ति तत्तकानि अहानि। अकामा परिवत्थब्बन्ति न कामेन, न वसेन, अथ खो अकामेन अवसेन परिवासं समादाय वत्थब्बम्। उत्तरि छारत्तन्ति परिवासतो उत्तरि छ रत्तियो। भिक्खुमानत्तायाति भिक्खूनं माननभावाय, आराधनत्थायाति वुत्तं होति। वीसतिसङ्घो गणो अस्साति वीसतिगणो । तत्राति यत्र सब्बन्तिमेन परिच्छेदेन वीसतिगणो भिक्खुसङ्घो अत्थि तत्र। अब्भेतब्बोति अभिएतब्बो सम्पटिच्छितब्बो, अब्भानकम्मवसेन ओसारेतब्बोति वुत्तं होति , अव्हातब्बोति वा अत्थो। अनब्भितोति न अब्भितो, असम्पटिच्छितो, अकतब्भानकम्मोति वुत्तं होति, अनव्हातोति वा अत्थो। सामीचीति अनुधम्मता, लोकुत्तरधम्मं अनुगता ओवादानुसासनी, सामीचि धम्मताति वुत्तं होति। सेसमेत्थ वुत्तनयमेवाति।
समन्तपासादिकाय विनयसंवण्णनाय
तेरसकवण्णना निट्ठिता।