१. पाराजिककण्डम्
१. पठमपाराजिकम्
सुदिन्नभाणवारवण्णना
२४. इतो परं तेन खो पन समयेन वेसालिया अविदूरेतिआदि येभुय्येन उत्तानत्थम्। तस्मा अनुपदवण्णनं पहाय यत्थ यत्थ वत्तब्बं अत्थि, तं तदेव वण्णयिस्साम। कलन्दगामोति कलन्दका वुच्चन्ति काळका, तेसं वसेन लद्धनामो गामो। कलन्दपुत्तोति गामवसेन लद्धनामस्स राजसम्मतस्स चत्तालीसकोटिविभवस्स कलन्दसेट्ठिनो पुत्तो। यस्मा पन तस्मिं गामे अञ्ञेपि कलन्दनामका मनुस्सा अत्थि, तस्मा कलन्दपुत्तोति वत्वा पुन सेट्ठिपुत्तोति वुत्तम्। सम्बहुलेहीति बहुकेहि। सहायकेहीति सुखदुक्खानि सह आयन्ति उपगच्छन्तीति सहाया, सहाया एव सहायका, तेहि सहायकेहि। सद्धिन्ति एकतो। केनचिदेव करणीयेनाति केनचिदेव भण्डप्पयोजनउद्धारसारणादिना किच्चेन; कत्तिकनक्खत्तकीळाकिच्चेनातिपि वदन्ति। भगवा हि कत्तिकजुण्हपक्खे वेसालिं सम्पापुणि। कत्तिकनक्खत्तकीळा चेत्थ उळारा होति। तदत्थं गतोति वेदितब्बो।
अद्दस खोति कथं अद्दस? सो किर नगरतो भुत्तपातरासं सुद्धुत्तरासङ्गं मालागन्धविलेपनहत्थं बुद्धदस्सनत्थं धम्मसवनत्थञ्च निक्खमन्तं महाजनं दिस्वा ‘‘क्व गच्छथा’’ति पुच्छि। ‘‘बुद्धदस्सनत्थं धम्मसवनत्थञ्चा’’ति। तेन हि ‘‘अहम्पि गच्छामी’’ति गन्त्वा चतुब्बिधाय परिसाय परिवुतं ब्रह्मस्सरेन धम्मं देसेन्तं भगवन्तं अद्दस। तेन वुत्तं – ‘‘अद्दस खो…पे॰… देसेन्त’’न्ति। दिस्वानस्साति दिस्वान अस्स। एतदहोसीति पुब्बे कतपुञ्ञताय चोदियमानस्स भब्बकुलपुत्तस्स एतं अहोसि। किं अहोसि? यंनूनाहम्पि धम्मं सुणेय्यन्ति । तत्थ यन्नूनाति परिवितक्कदस्सनमेतम्। एवं किरस्स परिवितक्को उप्पन्नो ‘‘यमयं परिसा एकग्गचित्ता धम्मं सुणाति, अहो वताहम्पि तं सुणेय्य’’न्ति।
अथ खो सुदिन्नो कलन्दपुत्तो येन सा परिसाति इध कस्मा ‘‘येन भगवा’’ति अवत्वा ‘‘येन सा परिसा’’ति वुत्तन्ति चे। भगवन्तञ्हि परिवारेत्वा उळारुळारजना महती परिसा निसिन्ना, तत्र न सक्का इमिना पच्छा आगतेन भगवन्तं उपसङ्कमित्वा निसीदितुम्। परिसाय पन एकस्मिं पदेसे सक्काति सो तं परिसंयेव उपसङ्कमन्तो। तेन वुत्तं – ‘‘अथ खो सुदिन्नो कलन्दपुत्तो येन सा परिसा’’ति। एकमन्तं निसिन्नस्स खो सुदिन्नस्स कलन्दपुत्तस्स एतदहोसीति न निसिन्नमत्तस्सेव अहोसि, अथ खो भगवतो सित्तयूपसंहितं थोकं धम्मकथं सुत्वा; तं पनस्स यस्मा एकमन्तं निसिन्नस्सेव अहोसि। तेन वुत्तं – ‘‘एकमन्तं निसिन्नस्स खो सुदिन्नस्स कलन्दपुत्तस्स एतदहोसी’’ति। किं अहोसीति? यथा यथा खोतिआदि।
तत्रायं सङ्खेपकथा – अहं खो येन येन आकारेन भगवता धम्मं देसितं आजानामि, तेन तेन मे उपपरिक्खतो एवं होति यदेतं सित्तयब्रह्मचरियं एकम्पि दिवसं अखण्डं कत्वा चरिमकचित्तं पापेतब्बताय एकन्तपरिपुण्णं चरितब्बं, एकदिवसम्पि च किलेसमलेन अमलीनं कत्वा चरिमकचित्तं पापेतब्बताय एकन्तपरिसुद्धम्। सङ्खलिखितं लिखितसङ्खसदिसं धोतसङ्खसप्पटिभागं चरितब्बम्। इदं न सुकरं अगारं अज्झावसता अगारमज्झे वसन्तेन एकन्तपरिपुण्णं…पे॰… चरितुम्। यंनूनाहं केसे च मस्सुञ्च ओहारेत्वा कसायरसपीतताय कासायानि ब्रह्मचरियं चरन्तानं अनुच्छविकानि वत्थानि अच्छादेत्वा परिदहित्वा अगारस्मा निक्खमित्वा अनगारियं पब्बजेय्यन्ति। एत्थ च यस्मा अगारस्स हितं कसिवाणिज्जादिकम्मं अगारियन्ति वुच्चति, तञ्च पब्बज्जाय नत्थि; तस्मा पब्बज्जा ‘‘अनगारिया’’ति ञातब्बा। तं अनगारियं पब्बज्जम्। पब्बजेय्यन्ति परिब्बजेय्यम्।
२५. अचिरवुट्ठिताय परिसाय येन भगवा तेनुपसङ्कमीति सुदिन्नो अवुट्ठिताय परिसाय न भगवन्तं पब्बज्जं याचि। कस्मा? तत्रस्स बहू ञातिसालोहिता मित्तामच्चा सन्ति, ते ‘‘‘त्वं मातापितूनं एकपुत्तको, न लब्भा तया पब्बजितु’न्ति बाहायम्पि गहेत्वा आकड्ढेय्युं, ततो पब्बज्जाय अन्तरायो भविस्सती’’ति सहेव परिसाय उट्ठहित्वा थोकं गन्त्वा पुन केनचि सरीरकिच्चलेसेन निवत्तित्वा भगवन्तं उपसङ्कम्म पब्बज्जं याचि। तेन वुत्तं – ‘‘अथ खो सुदिन्नो कलन्दपुत्तो अचिरवुट्ठिताय परिसाय…पे॰… पब्बाजेतु मं भगवा’’ति।
भगवा पन यस्मा राहुलकुमारस्स पब्बजिततो पभुति मातापितूहि अननुञ्ञातं पुत्तं न पब्बाजेति, तस्मा नं पुच्छि – ‘‘अनुञ्ञातोसि पन त्वं सुदिन्न मातापितूहि…पे॰… पब्बज्जाया’’ति।
२६. इतो परं पाठानुसारेनेव गन्त्वा तं करणीयं तीरेत्वाति एत्थ एवमत्थो वेदितब्बो – धुरनिक्खेपेनेव तं करणीयं निट्ठापेत्वाति; न हि पब्बज्जाय तिब्बच्छन्दस्स भण्डप्पयोजनउद्धारसारणादीसु वा नक्खत्तकीळायं वा चित्तं नमति। अम्म ताताति एत्थ पन अम्माति मातरं आलपति; ताताति पितरम्। त्वं खोसीति त्वं खो असि। एकपुत्तकोति एकोव पुत्तको; अञ्ञो ते जेट्ठो वा कनिट्ठो वा नत्थि। एत्थ च ‘‘एकपुत्तो’’ति वत्तब्बे अनुकम्पावसेन ‘‘एकपुत्तको’’ति वुत्तम्। पियोति पीतिजननको। मनापोति मनवड्ढनको। सुखेधितोति सुखेन एधितो; सुखसंवड्ढितोति अत्थो। सुखपरिहतोति सुखेन परिहतो; जातकालतो पभुति धातीहि अङ्कतो अङ्कं हरित्वा धारियमानो अस्सकरथकादीहि बालकीळनकेहि कीळमानो सादुरसभोजनं भोजियमानो सुखेन परिहतो।
न त्वं, तात सुदिन्न, किञ्चि दुक्खस्स जानासीति त्वं तात सुदिन्न किञ्चि अप्पमत्तकम्पि कलभागं दुक्खस्स न जानासि; अथ वा किञ्चि दुक्खेन नानुभोसीति अत्थो। करणत्थे सामिवचनं, अनुभवनत्थे च जानना; अथ वा किञ्चि दुक्खं नस्सरसीति अत्थो। उपयोगत्थे सामिवचनं, सरणत्थे च जानना। विकप्पद्वयेपि पुरिमपदस्स उत्तरपदेन समानविभत्तिलोपो दट्ठब्बो। तं सब्बं सद्दसत्थानुसारेन ञातब्बम्। मरणेनपि मयं ते अकामका विना भविस्सामाति सचेपि तव अम्हेसु जीवमानेसु मरणं भवेय्य, तेन ते मरणेनपि मयं अकामका अनिच्छका न अत्तनो रुचिया, विना भविस्साम; तया वियोगं वा पापुणिस्सामाति अत्थो। किं पन मयं तन्ति एवं सन्ते किं पन किं नाम तं कारणं येन मयं तं जीवन्तं अनुजानिस्साम; अथ वा किं पन मयं तन्ति केन पन कारणेन मयं तं जीवन्तं अनुजानिस्सामाति एवमेत्थ अत्थो दट्ठब्बो।
२७. तत्थेवाति यत्थ नं ठितं मातापितरो नानुजानिंसु, तत्थेव ठाने। अनन्तरहितायाति केनचि अत्थरणेन अनत्थताय।
२८. परिचारेहीति गन्धब्बनटनाटकादीनि पच्चुपट्ठापेत्वा तत्थ सहायकेहि सद्धिं यथासुखं इन्द्रियानि चारेहि सञ्चारेहि; इतो चितो च उपनेहीति वुत्तं होति। अथ वा परिचारेहीति गन्धब्बनटनाटकादीनि पच्चुपट्ठापेत्वा तत्थ सहायकेहि सद्धिं लळ, उपलळ, रम, कीळस्सूतिपि वुत्तं होति। कामे परिभुञ्जन्तोति अत्तनो पुत्तदारेहि सद्धिं भोगे भुञ्जन्तो। पुञ्ञानि करोन्तोति बुद्धञ्च धम्मञ्च सङ्घञ्च आरब्भ दानप्पदानादीनि सुगतिमग्गसोधकानि कुसलकम्मानि करोन्तो। तुण्ही अहोसीति कथानुप्पबन्धविच्छेदनत्थं निरालापसल्लापो अहोसि। अथस्स मातापितरो तिक्खत्तुं वत्वा पटिवचनम्पि अलभमाना सहायके पक्कोसापेत्वा ‘‘एस वो सहायको पब्बजितुकामो, निवारेथ न’’न्ति आहंसु। तेपि तं उपसङ्कमित्वा तिक्खत्तुं अवोचुं, तेसम्पि तुण्ही अहोसि। तेन वुत्तं – ‘‘अथ खो सुदिन्नस्स कलन्दपुत्तस्स सहायका…पे॰… तुण्ही अहोसी’’ति।
२९. अथस्स सहायकानं एतदहोसि – ‘‘सचे अयं पब्बज्जं अलभमानो मरिस्सति न कोचि गुणो भविस्सति। पब्बजितं पन नं मातापितरोपि कालेन कालं पस्सिस्सन्ति। मयम्पि पस्सिस्साम। पब्बज्जापि च नामेसा भारिया, दिवसे दिवसे मत्तिकापत्तं गहेत्वा पिण्डाय चरितब्बम्। एकसेय्यं एकभत्तं ब्रह्मचरियं अतिदुक्करम्। अयञ्च सुखुमालो नागरिकजातियो, सो तं चरितुं असक्कोन्तो पुन इधेव आगमिस्सति। हन्दस्स मातापितरो अनुजानापेस्सामा’’ति। ते तथा अकंसु। मातापितरोपि नं अनुजानिंसु। तेन वुत्तं – ‘‘अथ खो सुदिन्नस्स कलन्दपुत्तस्स सहायका येन सुदिन्नस्स कलन्दपुत्तस्स मातापितरो…पे॰… अनुञ्ञातोसि मातापितूहि अगारस्मा अनगारियं पब्बज्जाया’’ति।
३०. हट्ठोति तुट्ठो। उदग्गोति पीतिवसेन अब्भुन्नतकायचित्तो। कतिपाहन्ति कतिपयानि दिवसानि। बलं गाहेत्वाति सप्पायभोजनानि भुञ्जन्तो, उच्छादनन्हापनादीहि च कायं परिहरन्तो, कायबलं जनेत्वा मातापितरो वन्दित्वा अस्सुमुखं ञातिपरिवट्टं पहाय येन भगवा तेनुपसङ्कमि…पे॰… पब्बाजेतु मं भन्ते भगवाति। भगवा समीपे ठितं अञ्ञतरं पिण्डचारिकं भिक्खुं आमन्तेसि – ‘‘तेन हि भिक्खु सुदिन्नं पब्बाजेहि चेव उपसम्पादेहि चा’’ति। ‘‘साधु, भन्ते’’ति खो सो भिक्खु भगवतो पटिस्सुणित्वा सुदिन्नं कलन्दपुत्तं जिनदत्तियं सद्धिविहारिकं लद्धा पब्बाजेसि चेव उपसम्पादेसि च। तेन वुत्तं – ‘‘अलत्थ खो सुदिन्नो कलन्दपुत्तो भगवतो सन्तिके पब्बज्जं, अलत्थ उपसम्पद’’न्ति।
एत्थ पन ठत्वा सब्बअट्ठकथासु पब्बज्जा च उपसम्पदा च कथिता। मयं पन यथाठितपाळिवसेनेव खन्धके कथयिस्साम। न केवलञ्चेतं, अञ्ञम्पि यं खन्धके वा परिवारे वा कथेतब्बं अट्ठकथाचरियेहि विभङ्गेकथितं, तं सब्बं तत्थ तत्थेव कथयिस्साम। एवञ्हि कथियमाने पाळिक्कमेनेव वण्णना कता होति। ततो तेन तेन विनिच्छयेन अत्थिकानं पाळिक्कमेनेव इमं विनयसंवण्णनं ओलोकेत्वा सो सो विनिच्छयो सुविञ्ञेय्यो भविस्सतीति।
अचिरूपसम्पन्नोति अचिरं उपसम्पन्नो हुत्वा; उपसम्पदतो नचिरकालेयेवाति वुत्तं होति। एवरूपेति एवंविधे एवंजातिके। धुतगुणेति किलेसनिद्धुननके गुणे। समादाय वत्ततीति समादियित्वा गण्हित्वा वत्तति चरति विहरति। आरञ्ञिको होतीति गामन्तसेनासनं पटिक्खिपित्वा आरञ्ञिकधुतङ्गवसेन अरञ्ञवासिको होति। पिण्डपातिकोति अतिरेकलाभपटिक्खेपेन चुद्दस भत्तानि पटिक्खिपित्वा पिण्डपातिकधुतङ्गवसेन पिण्डपातिको होति। पंसुकूलिकोति गहपतिचीवरं पटिक्खिपित्वा पंसुकूलिकधुतङ्गवसेन पंसुकूलिको होति। सपदानचारिकोति लोलुप्पचारं पटिक्खिपित्वा सपदानचारिकधुतङ्गवसेन सपदानचारिको होति; घरपटिपाटिया भिक्खाय पविसति। वज्जिगामन्ति वज्जीनं गामं वज्जीसु वा गामम्।
अड्ढा महद्धनातिआदीसु उपभोगपरिभोगूपकरणमहन्तताय अड्ढा; ये हि तेसं उपभोगा यानि च उपभोगूपकरणानि, तानि महन्तानि बहुलानि सारकानीति वुत्तं होति। निधेत्वा ठपितधनमहन्तताय महद्धना। महाभोगाति दिवसपरिब्बयसङ्खातभोगमहन्तताय महाभोगा। अञ्ञेहि उपभोगेहि जातरूपरजतस्सेव पहूतताय पहूतजातरूपरजता। अलङ्कारभूतस्स वित्तूपकरणस्स पीतिपामोज्जकरणस्स पहूतताय पहूतवित्तूपकरणा। वोहारवसेन परिवत्तेन्तस्स धनधञ्ञस्स पहूतताय पहूतधनधञ्ञाति वेदितब्बा।
सेनासनं संसामेत्वाति सेनासनं पटिसामेत्वा; यथा न विनस्सति तथा नं सुट्ठु ठपेत्वाति अत्थो। सट्ठिमत्ते थालिपाकेति गणनपरिच्छेदतो सट्ठिथालिपाके। एकमेको चेत्थ थालिपाको दसन्नं भिक्खूनं भत्तं गण्हाति। तं सब्बम्पि छन्नं भिक्खुसतानं भत्तं होति। भत्ताभिहारं अभिहरिंसूति एत्थ अभिहरीयतीति अभिहारो। किं अभिहरीयति? भत्तम्। भत्तमेव अभिहारो भत्ताभिहारो, तं भत्ताभिहारम्। अभिहरिंसूति अभिमुखा हरिंसु। तस्स सन्तिकं गहेत्वा आगमंसूति अत्थो। एतस्स किं पमाणन्ति? सट्ठि थालिपाका। तेन वुत्तं – ‘‘सट्ठिमत्ते थालिपाके भत्ताभिहारं अभिहरिंसू’’ति। भिक्खूनं विस्सज्जेत्वाति सयं उक्कट्ठपिण्डपातिकत्ता सपदानचारं चरितुकामो भिक्खूनं परिभोगत्थाय परिच्चजित्वा दत्वा। अयं हि आयस्मा ‘‘भिक्खू च लाभं लच्छन्ति अहञ्च पिण्डकेन न किलमिस्सामी’’ति एतदत्थमेव आगतो। तस्मा अत्तनो आगमनानुरूपं करोन्तो भिक्खूनं विस्सज्जेत्वा सयं पिण्डाय पाविसि।
३१. ञातिदासीति ञातकानं दासी। आभिदोसिकन्ति पारिवासिकं एकरत्तातिक्कन्तं पूतिभूतम्। तत्रायं पदत्थो – पूतिभावदोसेन अभिभूतोति अभिदोसो, अभिदोसोव आभिदोसिको, एकरत्तातिक्कन्तस्स वा नामसञ्ञा एसा, यदिदं आभिदोसिकोति, तं आभिदोसिकम्। कुम्मासन्ति यवकुम्मासम्। छड्डेतुकामा होतीति यस्मा अन्तमसो दासकम्मकरानम्पि गोरूपानम्पि अपरिभोगारहो, तस्मा तं कचवरं विय बहि छड्डेतुकामा होति। सचेतन्ति सचे एतम्। भगिनीति अरियवोहारेन ञातिदासिं आलपति। छड्डनीयधम्मन्ति छड्डेतब्बसभावम्। इदं वुत्तं होति – ‘‘भगिनि, एतं सचे बहि छड्डनीयधम्मं निस्सट्ठपरिग्गहं, तं इध मे पत्ते आकिरा’’ति।
किं पन एवं वत्तुं लब्भति, विञ्ञत्ति वा पयुत्तवाचा वा न होतीति? न होति। कस्मा? निस्सट्ठपरिग्गहत्ता। यञ्हि छड्डनीयधम्मं निस्सट्ठपरिग्गहं, यत्थ सामिका अनालया होन्ति, तं सब्बं ‘‘देथ आहरथ इध आकिरथा’’ति वत्तुं वट्टति। तथा हि अग्गअरियवंसिको आयस्मा रट्ठपालोपि ‘‘छड्डनीयधम्मं कुम्मासं इध मे पत्ते आकिरा’’ति (म॰ नि॰ २.२९९) अवच। तस्मा यं एवरूपं छड्डनीयधम्मं अञ्ञं वा अपरिग्गहितं वनमूलफलभेसज्जादिकं तं सब्बं यथासुखं आहरापेत्वा परिभुञ्जितब्बं, न कुक्कुच्चायितब्बम्। हत्थानन्ति भिक्खाग्गहणत्थं पत्तं उपनामयतो मणिबन्धतो पभुति द्विन्नम्पि हत्थानम्। पादानन्ति निवासनन्ततो पट्ठाय द्विन्नम्पि पादानम्। सरस्साति ‘‘सचेतं भगिनी’’ति वाचं निच्छारयतो सरस्स च। निमित्तं अग्गहेसीति गिहिकाले सल्लक्खितपुब्बं आकारं अग्गहेसि सञ्जानि सल्लक्खेसि। सुदिन्नो हि भगवतो द्वादसमे वस्से पब्बजितो वीसतिमे वस्से ञातिकुलं पिण्डाय पविट्ठो सयं पब्बज्जाय अट्ठवस्सिको हुत्वा; तेन नं सा ञातिदासी दिस्वाव न सञ्जानि, निमित्तं पन अग्गहेसीति।
सुदिन्नस्स मातरं एतदवोचाति अतिगरुना पब्बज्जूपगतेन सामिपुत्तेन सद्धिं ‘‘त्वं नु खो मे, भन्ते, अय्यो सुदिन्नो’’तिआदिवचनं वत्तुं अविसहन्ती वेगेन घरं पविसित्वा सुदिन्नस्स मातरं एतं अवोच। यग्घेति आरोचनत्थे निपातो। सचे जे सच्चन्ति एत्थ जेति आलपने निपातो। एवञ्हि तस्मिं देसे दासिजनं आलपन्ति, तस्मा ‘‘त्वं, भोति दासि, सचे सच्चं भणसी’’ति एवमेत्थ अत्थो दट्ठब्बो।
३२. अञ्ञतरं कुट्टमूलन्ति तस्मिं किर देसे दानपतीनं घरेसु साला होन्ति, आसनानि चेत्थ पञ्ञत्तानि होन्ति, उपट्ठापितं उदककञ्जियं; तत्थ पब्बजिता पिण्डाय चरित्वा निसीदित्वा भुञ्जन्ति। सचे इच्छन्ति, दानपतीनम्पि सन्तकं गण्हन्ति। तस्मा तम्पि अञ्ञतरस्स कुलस्स ईदिसाय सालाय अञ्ञतरं कुट्टमूलन्ति वेदितब्बम्। न हि पब्बजिता कपणमनुस्सा विय असारुप्पे ठाने निसीदित्वा भुञ्जन्तीति।
अत्थि नाम ताताति एत्थ अत्थीति विज्जमानत्थे; नामाति पुच्छनत्थे मञ्ञनत्थे च निपातो। इदञ्हि वुत्तं होति – ‘‘अत्थि नु खो, तात सुदिन्न, अम्हाकं धनं, न मयं निद्धनाति वत्तब्बा, येसं नो त्वं ईदिसे ठाने निसीदित्वा आभिदोसिकं कुम्मासं परिभुञ्जिस्ससि’’; तथा ‘‘अत्थि नु खो, तात सुदिन्न, अम्हाकं जीवितं, न मयं मताति वत्तब्बा, येसं नो त्वं ईदिसे ठाने निसीदित्वा आभिदोसिकं कुम्मासं परिभुञ्जिस्ससि’’; तथा ‘‘अत्थि मञ्ञे, तात सुदिन्न, तव अब्भन्तरे सासनं निस्साय पटिलद्धो समणगुणो, यं त्वं सुभोजनरससंवड्ढितोपि इमं जिगुच्छनेय्यं आभिदोसिकं कुम्मासं अमतमिव निब्बिकारो परिभुञ्जिस्ससी’’ति।
सो पन गहपति दुक्खाभितुन्नताय एतमत्थं परिपुण्णं कत्वा वत्तुमसक्कोन्तो ‘‘अत्थि नाम, तात सुदिन्न, आभिदोसिकं कुम्मासं परिभुञ्जिस्ससी’’ति एत्तकमेव अवोच। अक्खरचिन्तका पनेत्थ इमं लक्खणं वदन्ति – अनोकप्पनामरिसनत्थवसेन एतं अत्थिनामसद्दे उपपदे ‘‘परिभुञ्जिस्ससी’’ति अनागतवचनं कतम्। तस्सायमत्थो – अत्थि नाम…पे॰… परिभुञ्जिस्ससि, इदं पच्चक्खम्पि अहं न सद्दहामि न मरिसयामीति। ततायं आभिदोसिकोति ततो तव गेहतो अयं आभिदोसिको कुम्मासो लद्धोति अत्थो। ततोयन्तिपि पाठो। तदायन्तिपि पठन्ति, तं न सुन्दरम्। येन सकपितु निवेसनन्ति येन सकस्स पितु अत्तनो पितु निवेसनन्ति अत्थो; थेरो पितरि पेमेनेव सुब्बचो हुत्वा अगमासि। अधिवासेसीति थेरो उक्कट्ठपिण्डपातिकोपि समानो ‘‘सचे एकभत्तम्पि न गहेस्सामि, अतिविय नेसं दोमनस्सं भविस्सती’’ति ञातीनं अनुकम्पाय अधिवासेसि।
३३. ओपुञ्जापेत्वाति उपलिम्पापेत्वा। एकं हिरञ्ञस्साति एत्थ हिरञ्ञन्ति कहापणो वेदितब्बो। पुरिसोति नातिदीघो नातिरस्सो मज्झिमप्पमाणो वेदितब्बो। तिरोकरणीयन्ति करणत्थे भुम्मं; साणिपाकारेन परिक्खिपित्वाति अत्थो। अथ वा तिरो करोन्ति एतेनाति तिरोकरणीयं, तं परिक्खिपित्वा; समन्ततो कत्वाति अत्थो। तेन हीति यस्मा अज्ज सुदिन्नो आगमिस्सति तेन कारणेन। हि इति पदपूरणमत्ते निपातो। तेनाति अयम्पि वा उय्योजनत्थे निपातोयेव।
३४. पुब्बण्हसमयन्ति एत्थ किञ्चापि पाळियं कालारोचनं न वुत्तं, अथ खो आरोचितेयेव काले अगमासीति वेदितब्बो। इदं ते ताताति द्वे पुञ्जे दस्सेन्तो आह। मातूति जनेत्तिया। मत्तिकन्ति मातितो आगतं; इदं ते मातामहिया मातु इमं गेहं आगच्छन्तिया दिन्नधनन्ति अत्थो। इत्थिकाय इत्थिधनन्ति हीळेन्तो आह । इत्थिकाय नाम इत्थिपरिभोगानंयेव न्हानचुण्णादीनं अत्थाय लद्धं धनं कित्तकं भवेय्य। तस्सापि ताव परिमाणं पस्स। अथ वा इदं ते तात सुदिन्न मातु धनं, तञ्च खो मत्तिकं, न मया दिन्नं, तव मातुयेव सन्तकन्ति वुत्तं होति। तं पनेतं न कसिया न वणिज्जाय सम्भूतं, अपिच खो इत्थिकाय इत्थिधनम्। यं इत्थिकाय ञातिकुलतो सामिककुलं गच्छन्तिया लद्धब्बं न्हानचुण्णादीनं अत्थाय इत्थिधनं, तं ताव एत्तकन्ति एवमेत्थ अत्थो दट्ठब्बो।
अञ्ञं पेत्तिकं अञ्ञं पितामहन्ति यं पन ते पितु च पितामहानञ्च सन्तकं, तं अञ्ञंयेव। निहितञ्च पयुत्तञ्च अतिविय बहु; एत्थ च पितामहन्ति तद्धितलोपं कत्वा वेदितब्बम्। पेतामहन्ति वा पाठो। लब्भा तात सुदिन्न हीनायावत्तित्वाति तात, सुदिन्न, उत्तमं अरियद्धजं पब्बजितलिङ्गं पहाय हीनाय गिहिभावाय आवत्तित्वा लब्भा भोगा भुञ्जितुं, नालब्भा भुञ्जितुं, न त्वं राजभीतो पब्बजितो, न इणायिकेहि पलिबुद्धो हुत्वाति। तात न उस्सहामीति एत्थ पन ताताति वचनं गेहसितपेमेन आह, न समणतेजेन। न उस्सहामीति न सक्कोमि। न विसहामीति नप्पहोमि, न समत्थोम्हि।
‘‘वदेय्याम खो तं गहपती’’ति इदं पन वचनं समणतेजेनाह। नातिकड्ढेय्यासीति यं ते मयि पेमं पतिट्ठितं, तं कोधवसेन न अतिकड्ढेय्यासि; सचे न कुज्झेय्यासीति वुत्तं होति। ततो सेट्ठि ‘‘पुत्तो मे सङ्गहं मञ्ञे कत्तुकामो’’ति उदग्गचित्तो आह – ‘‘वदेहि तात सुदिन्ना’’ति। तेनहीति उय्योजनत्थे विभत्तिपतिरूपको निपातो। ततोनिदानन्ति तंनिदानं तंहेतुकन्ति पच्चत्तवचनस्स तो-आदेसो वेदितब्बो; समासे चस्स लोपाभावो। भयं वाति ‘‘किन्ति मे भोगे नेव राजानो हरेय्यु’’न्तिआदिना नयेन वुत्तं राजादिभयं; चित्तुत्रासोति अत्थो। छम्भितत्तन्ति राजूहि वा चोरेहि वा ‘‘धनं देही’’ति कम्मकारणं कारियमानस्स कायिञ्जनं कायकम्पो हदयमंसचलनम्। लोमहंसोति उप्पन्ने भये लोमानं हंसनं उद्धग्गभावो। आरक्खोति अन्तो च बहि च रत्तिञ्च दिवा च आरक्खणम्।
३५. तेन हि वधूति सेट्ठि गहपति धनं दस्सेत्वा पुत्तं अत्तना गिहिभावत्थाय पलोभेतुं असक्कोन्तो ‘‘मातुगामसदिसं दानि पुरिसानं बन्धनं नत्थी’’ति मञ्ञित्वा तस्स पुराणदुतियिकं आमन्तेसि – ‘‘तेन हि वधू’’ति। पुराणदुतियिकन्ति पुराणं दुतियिकं पुब्बे गिहिकाले दुतियिकं, गेहसितसुखुपभोगसहायिकं भूतपुब्बभरियन्ति अत्थो। तेन हीति येन कारणेन मातुगामसदिसं बन्धनं नत्थि। पादेसु गहेत्वाति पादे गहेत्वा; उपयोगत्थे भुम्मवचनं, पादेसु वा तं गहेत्वा। ‘‘कीदिसा नाम ता अय्यपुत्त अच्छरायो’’ति कस्मा एवमाह? तदा किर सम्बहुले खत्तियकुमारेपि ब्राह्मणकुमारेपि सेट्ठिपुत्तेपि महासम्पत्तियो पहाय पब्बजन्ते दिस्वा पब्बज्जागुणं अजानन्ता कथं समुट्ठापेन्ति – ‘‘कस्मा एते पब्बजन्ती’’ति। अथञ्ञे वदन्ति – ‘‘देवच्छरानं देवनाटकानं कारणा’’ति। सा कथा वित्थारिका अहोसि। तं गहेत्वा अयं एवमाहाति। थेरो तं पटिक्खिपन्तो न खो अहं भगिनीति आह। समुदाचरतीति वोहरति वदेति। तत्थेव मुच्छिता पपताति नं भगिनिवादेन समुदाचरन्तं दिस्वा ‘‘अनत्थिको दानि मया अयं यो मं पजापतिं समानं अत्तना सद्धिं एकमातुकुच्छिया सयितदारिकं विय मञ्ञती’’ति समुप्पन्नबलवसोका हुत्वा तस्मिंयेव पदेसे मुच्छिता पपता; पतिताति अत्थो।
मा नो विहेठयित्थाति मा अम्हे धनं दस्सेत्वा मातुगामञ्च उय्योजेत्वा विहेठयित्थ; विहेसा हेसा पब्बजितानन्ति। तेन हि तात सुदिन्न बीजकम्पि देहीति एत्थ तेन हीति अभिरतियं उय्योजेति। सचे त्वं अभिरतो ब्रह्मचरियं चरसि, चरित्वा आकासे निसीदित्वा परिनिब्बायिता होहि, अम्हाकं पन कुलवंसबीजकं एकं पुत्तं देहि। मा नो अपुत्तकं सापतेय्यं लिच्छवयो अतिहरापेसुन्ति मयञ्हि लिच्छवीनं गणराजूनं रज्जे वसाम, ते ते पितुनो अच्चयेन इमं सापतेय्यं एवं महन्तं अम्हाकं विभवं अपुत्तकं कुलधनरक्खकेन पुत्तेन विरहितं अत्तनो राजन्तेपुरं अतिहरापेय्युन्ति, तं ते मा अतिहरापेसुं, मा अतिहरापेन्तूति।
एतं खो मे, अम्म, सक्का कातुन्ति कस्मा एवमाह? सो किर चिन्तेसि – ‘‘एतेसं सापतेय्यस्स अहमेव सामी, अञ्ञो नत्थि। ते मं सापतेय्यरक्खणत्थाय निच्चं अनुबन्धिस्सन्ति; तेनाहं न लच्छामि अप्पोस्सुक्को समणधम्मं कातुं, पुत्तकं पन लभित्वा ओरमिस्सन्ति, ततो अहं यथासुखं समणधम्मं करिस्सामी’’ति इमं नयं पस्सन्तो एवमाहाति।
३६. पुप्फन्ति उतुकाले उप्पन्नलोहितस्स नामम्। मातुगामस्स हि उतुकाले गब्भपतिट्ठानट्ठाने लोहितवण्णा पिळका सण्ठहित्वा सत्त दिवसानि वड्ढित्वा भिज्जन्ति, ततो लोहितं पग्घरति, तस्सेतं नामं ‘‘पुप्फ’’न्ति। तं पन याव बलवं होति बहु पग्घरति, ताव दिन्नापि पटिसन्धि न तिट्ठति, दोसेनेव सद्धिं पग्घरति; दोसे पन पग्घरिते सुद्धे वत्थुम्हि दिन्ना पटिसन्धि खिप्पं पतिट्ठाति। पुप्फंसा उप्पज्जीति पुप्फं अस्सा उप्पज्जि; अकारलोपेन सन्धि पुराणदुतियिकाय बाहायं गहेत्वाति पुराणदुतियिकाय या बाहा, तत्र नं गहेत्वाति अत्थो।
अपञ्ञत्ते सिक्खापदेति पठमपाराजिकसिक्खापदे अट्ठपिते। भगवतो किर पठमबोधियं वीसति वस्सानि भिक्खू चित्तं आराधयिंसु, न एवरूपं अज्झाचारमकंसु। तं सन्धायेव इदं सुत्तमाह – ‘‘आराधयिंसु वत मे, भिक्खवे, भिक्खू एकं समयं चित्त’’न्ति (म॰ नि॰ १.२२५)। अथ भगवा अज्झाचारं अपस्सन्तो पाराजिकं वा सङ्घादिसेसं वा न पञ्ञपेसि। तस्मिं तस्मिं पन वत्थुस्मिं अवसेसे पञ्च खुद्दकापत्तिक्खन्धे एव पञ्ञपेसि। तेन वुत्तं – ‘‘अपञ्ञत्ते सिक्खापदे’’ति।
अनादीनवदस्सोति यं भगवा इदानि सिक्खापदं पञ्ञपेन्तो आदीनवं दस्सेस्सति, तं अपस्सन्तो अनवज्जसञ्ञी हुत्वा। सचे हि ‘‘अयं इदं न करणीयन्ति वा मूलच्छेज्जाय वा संवत्तती’’ति जानेय्य, सद्धापब्बजितो कुलपुत्तो ततोनिदानं जीवितक्खयं पापुणन्तोपि न करेय्य। एत्थ पन आदीनवं अपस्सन्तो निद्दोससञ्ञी अहोसि। तेन वुत्तं – ‘‘अनादीनवदस्सो’’ति। पुराणदुतियिकायाति भुम्मवचनम्। अभिविञ्ञापेसीति पवत्तेसि; पवत्तनापि हि कायविञ्ञत्तिचोपनतो ‘‘विञ्ञापना’’ति वुच्चति। तिक्खत्तुं अभिविञ्ञापनञ्चेस गब्भसण्ठानसन्निट्ठानत्थमकासीति वेदितब्बो।
सा तेन गब्भं गण्हीति सा च तेनेव अज्झाचारेन गब्भं गण्हि, न अञ्ञथा। किं पन अञ्ञथापि गब्भग्गहणं होतीति ? होति। कथं? कायसंसग्गेन , चोळग्गहणेन, असुचिपानेन, नाभिपरामसनेन, रूपदस्सनेन, सद्देन, गन्धेन। इत्थियो हि एकच्चा उतुसमये छन्दरागरत्ता पुरिसानं हत्थग्गाह-वेणिग्गाह-अङ्गपच्चङ्गपरामसनं सादियन्तियोपि गब्भं गण्हन्ति। एवं कायसंसग्गेन गब्भग्गहणं होति।
उदायित्थेरस्स पन पुराणदुतियिका भिक्खुनी तं असुचिं एकदेसं मुखेन अग्गहेसि, एकदेसं चोळकेनेव सद्धिं अङ्गजाते पक्खिपि। सा तेन गब्भं गण्हि। एवं चोळग्गहणेन गब्भग्गहणं होति।
मिगसिङ्गतापसस्स माता मिगी उतुसमये तापसस्स पस्सावट्ठानं आगन्त्वा ससम्भवं पस्सावं पिवि। सा तेन गब्भं गण्हित्वा मिगसिङ्गं विजायि। एवं असुचिपानेन गब्भग्गहणं होति।
सामस्स पन बोधिसत्तस्स मातापितूनं चक्खुपरिहानिं ञत्वा सक्को पुत्तं दातुकामो दुकूलपण्डितं आह – ‘‘वट्टति तुम्हाकं मेथुनधम्मो’’ति? ‘‘अनत्थिका मयं एतेन, इसिपब्बज्जं पब्बजिताम्हा’’ति। ‘‘तेन हि इमिस्सा उतुसमये अङ्गुट्ठेन नाभिं परामसेय्याथा’’ति। सो तथा अकासि। सा तेन गब्भं गण्हित्वा सामं तापसदारकं विजायि। एवं नाभिपरामसनेन गब्भग्गहणं होति। एतेनेव नयेन मण्डब्यस्स च चण्डपज्जोतस्स च वत्थु वेदितब्बम्।
कथं रूपदस्सनेन होति? इधेकच्चा इत्थी उतुसमये पुरिससंसग्गं अलभमाना छन्दरागवसेन अन्तोगेहगताव पुरिसं उपनिज्झायति राजोरोधा विय, सा तेन गब्भं गण्हाति। एवं रूपदस्सनेन गब्भग्गहणं होति।
बलाकासु पन पुरिसो नाम नत्थि, ता उतुसमये मेघसद्दं सुत्वा गब्भं गण्हन्ति। कुक्कुटियोपि कदाचि एकस्स कुक्कुटस्स सद्दं सुत्वा बहुकापि गब्भं गण्हन्ति। तथा गावी उसभस्स। एवं सद्देन गब्भग्गहणं होति।
गावी एव च कदाचि उसभगन्धेन गब्भं गण्हन्ति। एवं गन्धेन गब्भग्गहणं होति।
इध पनायं अज्झाचारेन गब्भं गण्हि। यं सन्धाय वुत्तं – ‘‘मातापितरो च सन्निपतिता होन्ति, माता च उतुनी होति, गन्धब्बो च पच्चुपट्ठितो होति, एवं तिण्णं सन्निपाता गब्भस्सावक्कन्ति होती’’ति (म॰ नि॰ १.४०८)।
भुम्मा देवा सद्दमनुस्सावेसुन्ति यस्मा नत्थि लोके रहो नाम पापकम्मं पकुब्बतो। सब्बपठमं हिस्स तं पापं अत्तना जानाति, ततो आरक्खदेवता, अथञ्ञापि परचित्तविदुनियो देवता। तस्मास्स परचित्तविदू सकलवनसण्डनिस्सिता भुम्मा देवा तं अज्झाचारं दिस्वा सद्दं अनुस्सावेसुम्। यथा अञ्ञेपि देवा सुणन्ति, तथा निच्छारेसुम्। किन्ति ? निरब्बुदो वत, भो…पे॰… आदीनवो उप्पादितोति। तस्सत्थो वेरञ्जकण्डे वुत्तनयेनेव वेदितब्बो।
भुम्मानं देवानं सद्दं सुत्वा चातुमहाराजिकाति एत्थ पन भुम्मानं देवानं सद्दं आकासट्ठदेवता अस्सोसुं; आकासट्ठानं चातुमहाराजिकाति अयमनुक्कमो वेदितब्बो। ब्रह्मकायिकाति असञ्ञसत्ते च अरूपावचरे च ठपेत्वा सब्बेपि ब्रह्मानो अस्सोसुं; सुत्वा च सद्दमनुस्सावेसुन्ति वेदितब्बो। इतिह तेन खणेनाति एवं तेन सुदिन्नस्स अज्झाचारक्खणेन। तेन मुहुत्तेनाति अज्झाचारमुहुत्तेनेव। याव ब्रह्मलोकाति याव अकनिट्ठब्रह्मलोका। अब्भुग्गच्छीति अभिउग्गच्छि अब्भुट्ठासि एककोलाहलमहोसीति।
पुत्तं विजायीति सुवण्णबिम्बसदिसं पच्छिमभविकसत्तं जनेसि। बीजकोति नाममकंसूति न अञ्ञं नामं कातुमदंसु, ‘‘बीजकम्पि देही’’ति मातामहिया वुत्तभावस्स पाकटत्ता ‘‘बीजको त्वेवस्स नामं होतू’’ति ‘‘बीजको’’ति नाममकंसु। पुत्तस्स पन नामवसेनेव च मातापितूनम्पिस्स नाममकंसु। ते अपरेन समयेनाति बीजकञ्च बीजकमातरञ्च सन्धाय वुत्तम्। बीजकस्स किर सत्तट्ठवस्सकाले तस्स माता भिक्खुनीसु सो च भिक्खूसु पब्बजित्वा कल्याणमित्ते उपनिस्साय अरहत्ते पतिट्ठहिंसु। तेन वुत्तं – ‘‘उभो अगारस्मा अनगारियं पब्बजित्वा अरहत्तं सच्छाकंसू’’ति।
३७. एवं मातापुत्तानं पब्बज्जा सफला अहोसि। पिता पन विप्पटिसाराभिभूतो विहासि। तेन वुत्तं – ‘‘अथ खो आयस्मतो सुदिन्नस्सअहुदेव कुक्कुच्च’’न्तिआदि। तत्थ अहुदेवाति अहु एव, दकारो पदसन्धिकरो। अहोसियेवाति अत्थो। कुक्कुच्चन्ति अज्झाचारहेतुको पच्छानुतापो। विप्पटिसारोतिपि तस्सेव नामम्। सो हि विञ्ञूहि अकत्तब्बताय कुच्छितकिरियभावतो कुक्कुच्चम्। कतं अज्झाचारं निवत्तेतुं असमत्थताय तं पटिच्च विरूपं सरणभावतो विप्पटिसारोति वुच्चति। अलाभा वत मेति मय्हं वत अलाभा; ये झानादीनं गुणानं अलाभा नाम, ते मय्हं, न अञ्ञस्साति अधिप्पायो। न वत मे लाभाति येपि मे पटिलद्धा पब्बज्जसरणगमनसिक्खासमादानगुणा, तेपि नेव मय्हं लाभा अज्झाचारमलीनत्ता। दुल्लद्धं वत मेति इदं सासनं लद्धम्पि मे दुल्लद्धम्। न वत मे सुलद्धन्ति यथा अञ्ञेसं कुलपुत्तानं, एवं न वत मे सुलद्धम्। कस्मा? यमहं एवं स्वाक्खातेधम्मविनये…पे॰… ब्रह्मचरियं चरितुन्ति। ब्रह्मचरियन्ति सिक्खत्तयसङ्गहितं मग्गब्रह्मचरियम्। किसो अहोसीति खादितुं वा भुञ्जितुं वा असक्कोन्तो तनुको अहोसि अप्पमंसलोहितो । उप्पण्डुप्पण्डुकजातोति सञ्जातुप्पण्डुप्पण्डुकभावो पण्डुपलासप्पटिभागो। धमनिसन्थतगत्तोति परियादिन्नमंसलोहितत्ता सिराजालेनेव सन्थरितगत्तो। अन्तोमनोति अनुसोचनवसेन अब्भन्तरेयेव ठितचित्तो। हदयवत्थुं निस्साय पवत्तनवसेन पन सब्बेपि अन्तोमनायेव। लीनमनोति उद्देसे परिपुच्छाय कम्मट्ठाने अधिसीले अधिचित्ते अधिपञ्ञाय वत्तपटिपत्तिपूरणे च निक्खित्तधुरो अविप्फारिको अञ्ञदत्थु कोसज्जवसेनेव लीनो सङ्कुचितो मनो अस्साति लीनमनो। दुक्खीति चेतोदुक्खेन दुक्खी। दुम्मनोति दोसेन दुट्ठमनो, विरूपमनो वा दोमनस्साभिभूतताय। पज्झायीति विप्पटिसारवसेन वहच्छिन्नो विय गद्रभो तं तं चिन्तयि।
३८. सहायका भिक्खूति तं एवंभूतं गणसङ्गणिकापपञ्चेन वीतिनामेन्तं दिस्वा यस्स विस्सासिका कथाफासुका भिक्खू ते नं एतदवोचुम्। पीणिन्द्रियोति पसादपतिट्ठानोकासस्स सम्पुण्णत्ता परिपुण्णचक्खुआदिइन्द्रियो। सो दानि त्वन्ति एत्थ दानीति निपातो, सो पन त्वन्ति वुत्तं होति। कच्चिनो त्वन्ति कच्चि नु त्वम्। अनभिरतोति उक्कण्ठितो; गिहिभावं पत्थयमानोति अत्थो। तस्मा तमेव अनभिरतिं पटिक्खिपन्तो आह – ‘‘न खो अहं, आवुसो, अनभिरतो’’ति। अधिकुसलानं पन धम्मानं भावनाय अभिरतोव अहन्ति । अत्थि मे पापकम्मं कतन्ति मया कतं एकं पापकम्मं अत्थि उपलब्भति संविज्जति, निच्चकालं अभिमुखं विय मे तिट्ठति। अथ नं पकासेन्तो ‘‘पुराणदुतियिकाया’’तिआदिमाह।
अलञ्हि ते, आवुसो सुदिन्न, कुक्कुच्चायाति आवुसो सुदिन्न, तुय्हेतं पापकम्मं अलं समत्थं कुक्कुच्चाय; पटिबलं कुक्कुच्चं उप्पादेतुन्ति वुत्तं होति। यं त्वन्ति आदिम्हि येन पापेन त्वं न सक्खिस्ससि ब्रह्मचरियं चरितुं, तं ते पापं अलं कुक्कुच्चायाति एवं सम्बन्धो वेदितब्बो। अथ नं अनुसासन्ता ‘‘ननु आवुसो भगवता’’तिआदिमाहंसु। तत्थ ननूति अनुमतिग्गहणत्थे निपातो। अनेकपरियायेनाति अनेककारणेन। विरागायाति विरागत्थाय। नो सरागायाति नो रागेन रज्जनत्थाय। भगवता हि ‘‘इमं मे धम्मं सुत्वा सत्ता सब्बभवभोगेसु विरज्जिस्सन्ति, नो रज्जिस्सन्ती’’ एतदत्थाय धम्मो देसितोति अधिप्पायो। एस नयो सब्बपदेसु। इदं पनेत्थ परियायवचनमत्तम्। विसंयोगायाति किलेसेहि विसंयुज्जनत्थाय। नो संयोगायाति न संयुज्जनत्थाय। अनुपादानायाति अग्गहणत्थाय। नो सउपादानायाति न सङ्गहणत्थाय।
तत्थ नाम त्वन्ति तस्मिं नाम त्वम्। सरागाय चेतेस्ससीति सह रागेन वत्तमानाय मेथुनधम्माय चेतेस्ससि कप्पेस्ससि पकप्पेस्ससि; एतदत्थं वायमिस्ससीति अत्थो। एस नयो सब्बत्थ। पुन रागविरागादीनि नव पदानि निब्बत्तितलोकुत्तरनिब्बानमेव सन्धाय वुत्तानि। तस्मा रागविरागायाति वा मदनिम्मदनायाति वा वुत्तेपि ‘‘निब्बानत्थाया’’ति एवमेव अत्थो दट्ठब्बो। निब्बानञ्हि यस्मा तं आगम्म आरब्भ पटिच्च रागो विरज्जति न होति, तस्मा रागविरागोति वुच्चति। यस्मा पन तं आगम्म मानमद-पुरिसमदादयो मदा निम्मदा अमदा होन्ति विनस्सन्ति, तस्मा मदनिम्मदनन्ति वुच्चति। यस्मा च तं आगम्म सब्बापि कामपिपासा विनयं अब्भत्थं याति, तस्मा पिपासविनयोति वुच्चति। यस्मा पन तं आगम्म पञ्च कामगुणालया समुग्घातं गच्छन्ति, तस्मा आलयसमुग्घातोति वुच्चति। यस्मा च तं आगम्म तेभूमकवट्टं उपच्छिज्जति, तस्मा वट्टुपच्छेदोति वुच्चति। यस्मा पन तं आगम्म सब्बसो तण्हा खयं गच्छति विरज्जति निरुज्झति च, तस्मा तण्हक्खयो विरागो निरोधोति वुच्चति। यस्मा पनेतं चतस्सो योनियो, पञ्च गतियो, सत्त विञ्ञाणट्ठितियो, नव च सत्तावासे, अपरापरभावाय विननतो आबन्धनतो संसिब्बनतो वानन्ति लद्धवोहाराय तण्हाय निक्खन्तं निस्सटं विसंयुत्तं, तस्मा निब्बानन्ति वुच्चतीति।
कामानं पहानं अक्खातन्ति वत्थुकामानं, किलेसकामानञ्च पहानं वुत्तम्। कामसञ्ञानं परिञ्ञाति सब्बासम्पि कामसञ्ञानं ञाततीरणपहानवसेन तिविधा परिञ्ञा अक्खाता। कामपिपासानन्ति कामेसु पातब्यतानं कामे वा पातुमिच्छानम्। कामवितक्कानन्ति कामुपसञ्हितानंवितक्कानम्। कामपरिळाहानन्ति पञ्चकामगुणिकरागवसेन उप्पन्नपरिळाहानं अन्तोदाहानम्। इमेसु पञ्चसु ठानेसु किलेसक्खयकरो लोकुत्तरमग्गोव कथितो। सब्बपठमेसु पन तीसु ठानेसु लोकियलोकुत्तरमिस्सको मग्गो कथितोति वेदितब्बो।
नेतं आवुसोति न एतं आवुसो, तव पापकम्मं अप्पसन्नानञ्च पसादाय एवरूपानं पसादत्थाय न होति। अथ ख्वेतन्ति अथ खो एतम्। अथ खो तन्तिपि पाठो। अञ्ञथत्तायाति पसादञ्ञथाभावाय विप्पटिसाराय होति। ये मग्गेन अनागतसद्धा, तेसं विप्पटिसारं करोति – ‘‘ईदिसेपि नाम धम्मविनये मयं पसन्ना, यत्थेवं दुप्पटिपन्ना भिक्खू’’ति। ये पन मग्गेनागतसद्धा, तेसं सिनेरु विय वातेहि अचलो पसादो ईदिसेहि वत्थूहि इतो वा दारुणतरेहि। तेन वुत्तं – ‘‘एकच्चानं अञ्ञथत्ताया’’ति।
३९. भगवतो एतमत्थं आरोचेसुन्ति भगवतो एतं अत्थं आचिक्खिंसु पटिवेदयिंसु। आरोचयमाना च नेव पियकम्यताय न भेदपुरेक्खारताय , न तस्सायस्मतो अवण्णपकासनत्थाय, न कलिसासनारोपनत्थाय, नापि ‘‘इदं सुत्वा भगवा इमस्स सासने पतिट्ठं न दस्सति, निक्कड्ढापेस्सति न’’न्ति मञ्ञमाना आरोचेसुम्। अथ खो ‘‘इमं सासने उप्पन्नं अब्बुदं ञत्वा भगवा सिक्खापदं पञ्ञपेस्सति, वेलं मरियादं आणं ठपेस्सती’’ति आरोचेसुम्।
एतस्मिं निदाने एतस्मिं पकरणेति एत्थ सुदिन्नस्स अज्झाचारवीतिक्कमो सिक्खापदपञ्ञत्तिया कारणत्ता निदानञ्चेव पकरणञ्चाति वुत्तोति वेदितब्बो। कारणञ्हि यस्मा निदेति अत्तनो फलं ‘‘गण्हाथ न’’न्ति दस्सेन्तं विय अप्पेति, पकरोति च नं कत्तुं आरभति, करोतियेव वा; तस्मा निदानञ्चेव पकरणञ्चाति वुच्चति। विगरहि बुद्धो भगवाति बुद्धो भगवा विगरहि निन्दि; यथा तं वण्णावण्णारहानं वण्णञ्च अवण्णञ्च भणन्तेसु अग्गपुग्गलो। न हि भगवतो सीलवीतिक्कमकरं पुग्गलं दिस्वा ‘‘अयं जातिया वा गोत्तेन वा कोलपुत्तियेन वा गन्थेन वा धुतङ्गेन वा ञातो यसस्सी ईदिसं पुग्गलं रक्खितुं वट्टती’’ति चित्तं उप्पज्जति, नापि पेसलं गुणवन्तं दिस्वा तस्स गुणं पटिच्छादेतुं चित्तं उप्पज्जति। अथ खो गरहितब्बं गरहति एव, पसंसितब्बञ्च पसंसति एव, अयञ्च गरहितब्बो; तस्मा तं तादिलक्खणे ठितो अविकम्पमानेन चित्तेन विगरहि बुद्धो भगवा ‘‘अननुच्छविक’’न्तिआदीहि वचनेहि।
तत्थायं अत्थवण्णना – यदिदं तया, मोघपुरिस, तुच्छमनुस्स कम्मं कतं, तं समणकरणानं धम्मानं मग्गफलनिब्बानसासनानं वा न अनुच्छविकं, तेसं छविं छायं सुन्दरभावं न अन्वेति नानुगच्छति, अथ खो आरकाव तेहि धम्मेहि। अननुच्छविकत्ता एव च अननुलोमिकं, तेसं न अनुलोमेति; अथ खो विलोमं पच्चनीकभावे ठितम्। अननुलोमिकत्ता एव च अप्पतिरूपं, पतिरूपं सदिसं पटिभागं न होति, अथ खो असदिसं अप्पटिभागमेव। अप्पतिरूपत्ता एव च अस्सामणकं, समणानं कम्मं न होति। अस्सामणकत्ता अकप्पियम्। यञ्हि समणकम्मं न होति, तं तेसं न कप्पति। अकप्पियत्ता अकरणीयम्। न हि समणा यं न कप्पति, तं करोन्ति। तञ्चेतं तया कतं, तस्मा अननुच्छविकं ते, मोघपुरिस, कतं…पे॰… अकरणीयन्ति। कथञ्हि नामाति केन नाम कारणेन, किं नाम कारणं पस्सन्तोति वुत्तं होति। ततो कारणाभावं दस्सेन्तो परतो ‘‘ननु मया मोघपुरिसा’’तिआदिमाह। तं सब्बं वुत्तत्थमेव।
इदानि यस्मा यं तेन पापकम्मं कतं, तं विपच्चमानं अतिविय दुक्खविपाकं होति, तस्मास्स तं विपाकं दस्सेतुं कतापराधं विय पुत्तं अनुकम्पका मातापितरो दयालुकेन चित्तेन सुदिन्नं परिभासन्तो ‘‘वरं ते मोघपुरिसा’’तिआदिमाह। तत्थ आसु सीघं एतस्स विसं आगच्छतीति आसीविसो। घोरं चण्डमस्स विसन्ति घोरविसो, तस्स आसीविसस्स घोरविसस्स। ‘‘पक्खित्त’’न्ति एतस्स ‘‘वर’’न्ति इमिना सम्बन्धो । ईदिसस्स आसीविसस्स घोरविसस्स मुखे अङ्गजातं वरं पक्खित्तं; सचे पक्खित्तं भवेय्य, वरं सिया; सुन्दरं साधु सुट्ठु सियाति अत्थो। न त्वेवाति न तु एव वरं न सुन्दरमेव न साधुमेव न सुट्ठुमेव। एस नयो सब्बत्थ। कण्हसप्पस्साति काळसप्पस्स। अङ्गारकासुयाति अङ्गारपुण्णकूपे, अङ्गाररासिम्हि वा। आदित्तायाति पदित्ताय गहितअग्गिवण्णाय। सम्पज्जलितायाति समन्ततो पज्जलिताय अच्चियो मुच्चन्तिया। सजोतिभूतायाति सप्पभाय। समन्ततो उट्ठिताहि जालाहि एकप्पभासमुदयभूतायाति वुत्तं होति।
तं किस्स हेतूति यं मया वुत्तं ‘‘वर’’न्ति तं किस्स हेतु, कतरेन कारणेनाति चे? मरणं वा निगच्छेय्याति यो तत्थ अङ्गजातं पक्खिपेय्य, सो मरणं वा निगच्छेय्य मरणमत्तं वा दुक्खम्। इतोनिदानञ्च खो…पे॰… उपपज्जेय्याति यं इदं मातुगामस्स अङ्गजाते अङ्गजातपक्खिपनं, इतोनिदानं तस्स कारको पुग्गलो निरयं उपपज्जेय्य; एवं कम्मस्स महासावज्जतं पस्सन्तो तं गरहि, न तस्स दुक्खागमं इच्छमानो। तत्थ नाम त्वन्ति तस्मिं नाम एवरूपे कम्मे एवं महासावज्जे समानेपि त्वम्। यं त्वन्ति एत्थ यन्ति हीळनत्थे निपातो। त्वन्ति तं-सद्दस्स वेवचनं; द्वीहिपि यं वा तं वा हीळितमवञ्ञातन्ति वुत्तं होति। असद्धम्मन्ति असतं नीचजनानं धम्मं; तेहि सेवितब्बन्ति अत्थो। गामधम्मन्ति गामानं धम्मं; गामवासिकमनुस्सानं धम्मन्ति वुत्तं होति। वसलधम्मन्ति पापधम्मे वसन्ति पग्घरन्तीति वसला, तेसं वसलानं हीनपुरिसानं धम्मं, वसलं वा किलेसपग्घरणकं धम्मम्। दुट्ठुल्लन्ति दुट्ठु च किलेसदूसितं थूलञ्च असुखुमं, अनिपुणन्ति वुत्तं होति। ओदकन्तिकन्ति उदककिच्चं अन्तिकं अवसानं अस्साति ओदकन्तिको, तं ओदकन्तिकम्। रहस्सन्ति रहोभवं, पटिच्छन्ने ओकासे उप्पज्जनकम्। अयञ्हि धम्मो जिगुच्छनीयत्ता न सक्का आवि अञ्ञेसं दस्सनविसये कातुं, तेन वुत्तं – ‘‘रहस्स’’न्ति। द्वयंद्वयसमापत्तिन्ति द्वीहि द्वीहि समापज्जितब्बं, द्वयं द्वयं समापत्तिन्तिपि पाठो। दयं दयं समापत्तिन्तिपि पठन्ति, तं न सुन्दरम्। समापज्जिस्ससीति एतं ‘‘तत्थ नाम त्व’’न्ति एत्थ वुत्तनामसद्देन योजेतब्बं ‘‘समापज्जिस्ससि नामा’’ति।
बहूनं खो…पे॰… आदिकत्ता पुब्बङ्गमोति सासनं सन्धाय वदति। इमस्मिं सासने त्वं बहूनं पुग्गलानं अकुसलानं धम्मानं आदिकत्ता, सब्बपठमं करणतो; पुब्बङ्गमो सब्बपठमं एतं मग्गं पटिपन्नत्ता; द्वारंददो, उपायदस्सकोति वुत्तं होति। इमञ्हि लेसं लद्धा तव अनुसिक्खमाना बहू पुग्गला नानप्पकारके मक्कटिया मेथुनपटिसेवनादिके अकुसलधम्मे करिस्सन्तीति अयमेत्थ अधिप्पायो।
अनेकपरियायेनाति इमेहि ‘‘अननुच्छविक’’न्तिआदिना नयेन वुत्तेहि, बहूहि कारणेहि। दुब्भरताय…पे॰… कोसज्जस्स अवण्णं भासित्वाति दुब्भरतादीनं वत्थुभूतस्स असंवरस्स अवण्णं निन्दं गरहं भासित्वाति अत्थो। यस्मा हि असंवरे ठितस्स पुग्गलस्स अत्ता दुब्भरतञ्चेव दुप्पोसतञ्च आपज्जति, तस्मा असंवरो ‘‘दुब्भरता, दुप्पोसता’’ति च वुच्चति। यस्मा पन असंवरे ठितस्स अत्ता चतूसु पच्चयेसु महिच्छतं सिनेरुप्पमाणेपि च पच्चये लद्धा असन्तुट्ठितं आपज्जति, तस्मा असंवरो ‘‘महिच्छता, असन्तुट्ठिता’’ति च वुच्चति। यस्मा च असंवरे ठितस्स अत्ता गणसङ्गणिकाय चेव किलेससङ्गणिकाय च संवत्तति, कोसज्जानुगतो च होति अट्ठकुसीतवत्थुपारिपूरिया संवत्तति, तस्मा असंवरो ‘‘सङ्गणिका, चेव कोसज्जञ्चा’’ति वुच्चति।
सुभरताय…पे॰… वीरियारम्भस्स वण्णं भासित्वाति सुभरतादीनं वत्थुभूतस्स संवरस्स वण्णं भासित्वाति अत्थो। यस्मा हि असंवरं पहाय संवरे ठितस्स अत्ता सुभरो होति सुपोसो, चतूसु च पच्चयेसु अप्पिच्छतं नित्तण्हभावं आपज्जति, एकमेकस्मिञ्च पच्चये यथालाभ-यथाबल-यथासारुप्पवसेन तिप्पभेदाय सन्तुट्ठिया संवत्तति, तस्मा संवरो ‘‘सुभरता चेव सुपोसता च अप्पिच्छो च सन्तुट्ठो चा’’ति वुच्चति।
यस्मा पन असंवरं पहाय संवरे ठितस्स अत्ता किलेससल्लेखनताय चेव निद्धुननताय च संवत्तति, तस्मा संवरो ‘‘सल्लेखो च धुतो चा’’ति वुच्चति।
यस्मा च असंवरं पहाय संवरे ठितस्स अत्ता कायवाचानं अप्पासादिकं अप्पसादनीयं असन्तं असारुप्पं कायवचीदुच्चरितं चित्तस्स अप्पासादिकं अप्पसादनीयं असन्तं असारुप्पं अकुसलवितक्कत्तयञ्च अनुपगम्म तब्बिपरीतस्स कायवचीसुचरितस्स चेव कुसलवितक्कत्तयस्स च पासादिकस्स पसादनीयस्स सन्तस्स सारुप्पस्स पारिपूरिया संवत्तति, तस्मा संवरो ‘‘पासादिको’’ति वुच्चति।
यस्मा पन असंवरं पहाय संवरे ठितस्स अत्ता सब्बकिलेसापचयभूताय, विवट्टाय, अट्ठवीरियारम्भवत्थुपारिपूरिया च संवत्तति, तस्मा संवरो ‘‘अपचयो चेव वीरियारम्भो चा’’ति वुच्चतीति।
भिक्खूनं तदनुच्छविकं तदनुलोमिकन्ति तत्थ सन्निपतितानं भिक्खूनं यं इदानि सिक्खापदं पञ्ञपेस्सति, तस्स अनुच्छविकञ्चेव अनुलोमिकञ्च। यो वा अयं सुभरतादीहि संवरो वुत्तो, तस्स अनुच्छविकञ्चेव अनुलोमिकञ्च संवरप्पहानपटिसंयुत्तं असुत्तन्तविनिबद्धं पाळिविनिमुत्तं ओक्कन्तिकधम्मदेसनं कत्वाति अत्थो। भगवा किर ईदिसेसु ठानेसु पञ्चवण्णकुसुममालं करोन्तो विय, रतनदामं सज्जेन्तो विय, च ये पटिक्खिपनाधिप्पाया असंवराभिरता ते सम्परायिकेन वट्टभयेन तज्जेन्तो अनेकप्पकारं आदीनवं दस्सेन्तो, ये सिक्खाकामा संवरे ठिता ते अप्पेकच्चे अरहत्ते पतिट्ठपेन्तो अप्पेकच्चे अनागामि-सकदागामि-सोतापत्तिफलेसु उपनिस्सयविरहितेपि सग्गमग्गे पतिट्ठपेन्तो दीघनिकायप्पमाणम्पि मज्झिमनिकायप्पमाणम्पि धम्मदेसनं करोति। तं सन्धायेतं वुत्तं – ‘‘भिक्खूनं तदनुच्छविकं तदनुलोमिकं धम्मिं कथं कत्वा’’ति।
तेन हीति तेन सुदिन्नस्स अज्झाचारेन कारणभूतेन। सिक्खापदन्ति एत्थ सिक्खितब्बाति सिक्खा, पज्जते इमिनाति पदं, सिक्खाय पदं सिक्खापदं; सिक्खाय अधिगमुपायोति अत्थो। अथ वा मूलं निस्सयो पतिट्ठाति वुत्तं होति। मेथुनविरतिया मेथुनसंवरस्सेतं अधिवचनम्। मेथुनसंवरो हि तदञ्ञेसं सिक्खासङ्खातानं सीलविपस्सनाझानमग्गधम्मानं वुत्तत्थवसेन पदत्ता इध ‘‘सिक्खापद’’न्ति अधिप्पेतो। अयञ्च अत्थो सिक्खापदविभङ्गे वुत्तनयेनेव वेदितब्बो। अपिच तस्सत्थस्स दीपकं वचनम्पि ‘‘सिक्खापद’’न्ति वेदितब्बम्। वुत्तम्पि चेतं – ‘‘सिक्खापदन्ति यो तत्थ नामकायो पदकायो निरुत्तिकायो ब्यञ्जनकायो’’ति। अथ वा यथा ‘‘अनभिज्झा धम्मपद’’न्ति वुत्ते अनभिज्झा एको धम्मकोट्ठासोति अत्थो होति, एवमिधापि ‘‘सिक्खापद’’न्ति सिक्खाकोट्ठासो सिक्खाय एको पदेसोतिपि अत्थो वेदितब्बो।
दस अत्थवसे पटिच्चाति दस कारणवसे सिक्खापदपञ्ञत्तिहेतु अधिगमनीये हितविसेसे पटिच्च आगम्म आरब्भ, दसन्नं हितविसेसानं निप्फत्तिं सम्पस्समानोति वुत्तं होति। इदानि ते दस अत्थवसे दस्सेन्तो ‘‘सङ्घसुट्ठुताया’’तिआदिमाह। तत्थ सङ्घसुट्ठुता नाम सङ्घस्स सुट्ठुभावो, ‘‘सुट्ठु देवा’’ति आगतट्ठाने विय ‘‘सुट्ठु, भन्ते’’ति वचनसम्पटिच्छनभावो । यो च तथागतस्स वचनं सम्पटिच्छति , तस्स तं दीघरत्तं हिताय सुखाय होति, तस्मा सङ्घस्स ‘‘सुट्ठु, भन्ते’’ति मम वचनसम्पटिच्छनत्थं पञ्ञपेस्सामि, असम्पटिच्छने आदीनवं सम्पटिच्छने च आनिसंसं दस्सेत्वा, न बलक्कारेन अभिभवित्वाति एतमत्थं आविकरोन्तो आह – ‘‘सङ्घसुट्ठुताया’’ति। सङ्घफासुतायाति सङ्घस्स फासुभावाय; सहजीविताय सुखविहारत्थायाति अत्थो।
दुम्मङ्कूनं पुग्गलानं निग्गहायाति दुम्मङ्कू नाम दुस्सीलपुग्गला; ये मङ्कुतं आपादियमानापि दुक्खेन आपज्जन्ति, वीतिक्कमं करोन्ता वा कत्वा वा न लज्जन्ति, तेसं निग्गहत्थाय; ते हि सिक्खापदे असति ‘‘किं तुम्हेहि दिट्ठं, किं सुतं – किं अम्हेहि कतं; कतरस्मिं वत्थुस्मिं कतमं आपत्तिं आरोपेत्वा अम्हे निग्गण्हथा’’ति सङ्घं विहेठेस्सन्ति, सिक्खापदे पन सति ते सङ्घो सिक्खापदं दस्सेत्वा धम्मेन विनयेन सत्थुसासनेन निग्गहेस्सति। तेन वुत्तं – ‘‘दुम्मङ्कूनं पुग्गलानं निग्गहाया’’ति।
पेसलानं भिक्खूनं फासुविहारायाति पेसलानं पियसीलानं भिक्खूनं फासुविहारत्थाय। पियसीला हि भिक्खू कत्तब्बाकत्तब्बं सावज्जानवज्जं वेलं मरियादं अजानन्ता सिक्खत्तयपारिपूरिया घटमाना किलमन्ति, सन्दिट्ठमाना उब्बाळ्हा होन्ति। कत्तब्बाकत्तब्बं पन सावज्जानवज्जं वेलं मरियादं ञत्वा सिक्खत्तयपारिपूरिया घटमाना न किलमन्ति, सन्दिट्ठमाना न उब्बाळ्हा होन्ति। तेन नेसं सिक्खापदपञ्ञापना फासुविहाराय संवत्तति। यो वा दुम्मङ्कूनं पुग्गलानं निग्गहो, स्वेव एतेसं फासुविहारो। दुस्सीलपुग्गले निस्साय हि उपोसथो न तिट्ठति , पवारणा न तिट्ठति, सङ्घकम्मानि नप्पवत्तन्ति, सामग्गी न होति, भिक्खू अनेकग्गा उद्देसपरिपुच्छाकम्मट्ठानादीनि अनुयुञ्जितुं न सक्कोन्ति। दुस्सीलेसु पन निग्गहितेसु सब्बोपि अयं उपद्दवो न होति। ततो पेसला भिक्खू फासु विहरन्ति। एवं ‘‘पेसलानं भिक्खूनं फासु विहाराया’’ति एत्थ द्विधा अत्थो वेदितब्बो।
दिट्ठधम्मिकानं आसवानं संवरायाति दिट्ठधम्मिका आसवा नाम असंवरे ठितेन तस्मिञ्ञेव अत्तभावे पत्तब्बा पाणिप्पहार-दण्डप्पहार-हत्थच्छेद-पादच्छेद-अकित्ति-अयसविप्पटिसारादयो दुक्खविसेसा। इति इमेसं दिट्ठधम्मिकानं आसवानं संवराय पिधानाय आगमनमग्गथकनायाति अत्थो।
सम्परायिकानं आसवानं पटिघातायाति सम्परायिका आसवा नाम असंवरे ठितेन कतपापकम्ममूलका सम्पराये नरकादीसु पत्तब्बा दुक्खविसेसा, तेसं पटिघातत्थाय पटिप्पस्सम्भनत्थाय वूपसमत्थायाति वुत्तं होति।
अप्पसन्नानं पसादायाति सिक्खापदपञ्ञत्तिया हि सति सिक्खापदपञ्ञत्तिं ञत्वा वा यथापञ्ञत्तं पटिपज्जमाने भिक्खू दिस्वा वा येपि अप्पसन्ना पण्डितमनुस्सा, ते ‘‘यानि वत लोके महाजनस्स रज्जन-दुस्सन-मुय्हनट्ठानानि, तेहि इमे समणा सक्यपुत्तिया आरका विरता विहरन्ति, दुक्करं वत करोन्ति, भारियं वत करोन्ती’’ति पसादं आपज्जन्ति, विनयपिटके पोत्थकं दिस्वा मिच्छादिट्ठिक-तिवेदी ब्राह्मणो विय। तेन वुत्तं – ‘‘अप्पसन्नानं पसादाया’’ति।
पसन्नानं भिय्योभावायाति येपि सासने पसन्ना कुलपुत्ता तेपि सिक्खापदपञ्ञत्तिं ञत्वा यथापञ्ञत्तं पटिपज्जमाने भिक्खू वा दिस्वा ‘‘अहो अय्या दुक्करकारिनो, ये यावजीवं एकभत्तं ब्रह्मचरियं विनयसंवरं अनुपालेन्ती’’ति भिय्यो भिय्यो पसीदन्ति। तेन वुत्तं – ‘‘पसन्नानं भिय्योभावाया’’ति।
सद्धम्मट्ठितियाति तिविधो सद्धम्मो – परियत्तिसद्धम्मो, पटिपत्तिसद्धम्मो, अधिगमसद्धम्मोति। तत्थ पिटकत्तयसङ्गहितं सब्बम्पि बुद्धवचनं ‘‘परियत्तिसद्धम्मो’’ नाम। तेरस धुतगुणा, चुद्दस खन्धकवत्तानि, द्वेअसीति महावत्तानि, सीलसमाधिविपस्सनाति अयं ‘‘पटिपत्तिसद्धम्मो’’ नाम। चत्तारो अरियमग्गा चत्तारि च सामञ्ञफलानि निब्बानञ्चाति अयं ‘‘अधिगमसद्धम्मो’’ नाम। सो सब्बोपि यस्मा सिक्खापदपञ्ञत्तिया सति भिक्खू सिक्खापदञ्च तस्स विभङ्गञ्च तदत्थजोतनत्थं अञ्ञञ्च बुद्धवचनं परियापुणन्ति, यथापञ्ञत्तञ्च पटिपज्जमाना पटिपत्तिं पूरेत्वा पटिपत्तिया अधिगन्तब्बं लोकुत्तरधम्मं अधिगच्छन्ति, तस्मा सिक्खापदपञ्ञत्तिया चिरट्ठितिको होति। तेन वुत्तं – ‘‘सद्धम्मट्ठितिया’’ति।
विनयानुग्गहायाति सिक्खापदपञ्ञत्तिया हि सति संवरविनयो च पहानविनयो च समथविनयो च पञ्ञत्तिविनयो चाति चतुब्बिधोपि विनयो अनुग्गहितो होति उपत्थम्भितो सूपत्थम्भितो। तेन वुत्तं – ‘‘विनयानुग्गहाया’’ति।
सब्बानेव चेतानि पदानि ‘‘सिक्खापदं पञ्ञपेस्सामी’’ति इमिना वचनेन सद्धिं योजेतब्बानि । तत्रायं पठमपच्छिमपदयोजना – ‘‘सङ्घसुट्ठुताय सिक्खापदं पञ्ञपेस्सामि, विनयानुग्गहाय सिक्खापदं पञ्ञपेस्सामी’’ति।
अपि चेत्थ यं सङ्घसुट्ठु तं सङ्घफासु, यं सङ्घफासु तं दुम्मङ्कूनं पुग्गलानं निग्गहायाति एवं सङ्खलिकनयं; यं सङ्घसुट्ठु तं सङ्घफासु, यं सङ्घसुट्ठु तं दुम्मङ्कूनं पुग्गलानं निग्गहायाति एवञ्च एकेकपदमूलिकं दसक्खत्तुं योजनं कत्वा यं वुत्तं परिवारे (परि॰ ३३४) –
‘‘अत्थसतं धम्मसतं, द्वे च निरुत्तिसतानि।
चत्तारि ञाणसतानि, अत्थवसे पकरणे’’ति॥
तं सब्बं वेदितब्बम्। तं पनेतं यस्मा परिवारेयेव आवि भविस्सति, तस्मा इध न वण्णितन्ति।
एवं सिक्खापदपञ्ञत्तिया आनिसंसं दस्सेत्वा तस्मिं सिक्खापदे भिक्खूहि कत्तब्बकिच्चं दीपेन्तो ‘‘एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथा’’ति आह। किं वुत्तं होति? भिक्खवे, इमं पन मया इति सन्दस्सितानिसंसं सिक्खापदं एवं पातिमोक्खुद्देसे उद्दिसेय्याथ च परियापुणेय्याथ च धारेय्याथ च अञ्ञेसञ्च वाचेय्याथाति। अतिरेकानयनत्थो हि एत्थ च सद्दो, तेनायमत्थो आनीतो होतीति।
इदानि यं वुत्तं ‘‘इमं सिक्खापद’’न्ति तं दस्सेन्तो ‘‘यो पन भिक्खु मेथुनं धम्मं पटिसेवेय्य, पाराजिको होति असंवासो’’ति आह। एवं मूलच्छेज्जवसेन दळ्हं कत्वा पठमपाराजिके पञ्ञत्ते अपरम्पि अनुपञ्ञत्तत्थाय मक्कटीवत्थु उदपादि। तस्सुप्पत्तिदीपनत्थमेतं वुत्तं – एवञ्चिदं भगवता भिक्खूनं सिक्खापदं पञ्ञत्तं होतीति। तस्सत्थो – भगवता भिक्खूनं इदं सिक्खापदं एवं पञ्ञत्तं होति च, इदञ्च अञ्ञं वत्थु उदपादीति।
पठमपञ्ञत्तिकथा निट्ठिता।
सुदिन्नभाणवारं निट्ठितम्।
मक्कटीवत्थुकथा
४०. इदानि यं तं अञ्ञं वत्थु उप्पन्नं, तं दस्सेतुं ‘‘तेन खो पन समयेना’’तिआदिमाह। तत्रायं अनुत्तानपदवण्णना – मक्कटिं आमिसेनाति महावने भिक्खूनं खन्तिमेत्तादिगुणानुभावेन निरासङ्कचित्ता बहू मिगमोरकुक्कुटमक्कटादयो तिरच्छाना पधानागारट्ठानेसु विचरन्ति। तत्र एकं मक्कटिं आमिसेन यागुभत्तखज्जकादिना उपलापेत्वा, सङ्गण्हित्वाति वुत्तं होति। तस्साति भुम्मवचनम्। पटिसेवतीति पचुरपटिसेवनो होति; पचुरत्थे हि वत्तमानवचनम्। सो भिक्खूति सो मेथुनधम्मपटिसेवनको भिक्खु। सेनासनचारिकं आहिण्डन्ताति ते भिक्खू आगन्तुका बुद्धदस्सनाय आगता पातोव आगन्तुकभत्तानि लभित्वा कतभत्तकिच्चा भिक्खूनं निवासनट्ठानानि पस्सिस्सामाति विचरिंसु। तेन वुत्तं – ‘‘सेनासनचारिकं आहिण्डन्ता’’ति। येन ते भिक्खू तेनुपसङ्कमीति तिरच्छानगता नाम एकभिक्खुना सद्धिं विस्सासं कत्वा अञ्ञेसुपि तादिसञ्ञेव चित्तं उप्पादेन्ति। तस्मा सा मक्कटी येन ते भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा च अत्तनो विस्सासिकभिक्खुस्सेव तेसम्पि तं विकारं दस्सेसि।
छेप्पन्ति नङ्गुट्ठम्। ओड्डीति अभिमुखं ठपेसि। निमित्तम्पि अकासीति येन नियामेन याय किरियाय मेथुनाधिप्पायं ते जानन्ति तं अकासीति अत्थो । सो भिक्खूति यस्सायं विहारो। एकमन्तं निलीयिंसूति एकस्मिं ओकासे पटिच्छन्ना अच्छिंसु।
४१. सच्चं, आवुसोति सहोड्ढग्गहितो चोरो विय पच्चक्खं दिस्वा चोदितत्ता ‘‘किं वा मया कत’’न्तिआदीनि वत्तुं असक्कोन्तो ‘‘सच्चं, आवुसो’’ति आह। ननु, आवुसो, तथेव तं होतीति आवुसो यथा मनुस्सित्थिया, ननु तिरच्छानगतित्थियापि तं सिक्खापदं तथेव होति। मनुस्सित्थियापि हि दस्सनम्पि गहणम्पि आमसनम्पि फुसनम्पि घट्टनम्पि दुट्ठुल्लमेव। तिरच्छानगतित्थियापि तं सब्बं दुट्ठुल्लमेव। को एत्थ विसेसो? अलेसट्ठाने त्वं लेसं ओड्डेसीति।
४२. अन्तमसो तिरच्छानगतायपि पाराजिको होति असंवासोति तिरच्छानगतायपि मेथुनं धम्मं पटिसेवित्वा पाराजिको येव होतीति दळ्हतरं सिक्खापदमकासि। दुविधञ्हि सिक्खापदं – लोकवज्जं, पण्णत्तिवज्जञ्च। तत्थ यस्स सचित्तकपक्खे चित्तं अकुसलमेव होति, तं लोकवज्जं नाम। सेसं पण्णत्तिवज्जम्। तत्थ लोकवज्जे अनुपञ्ञत्ति उप्पज्जमाना रुन्धन्ती द्वारं पिदहन्ती सोतं पच्छिन्दमाना गाळ्हतरं करोन्ती उप्पज्जति, अञ्ञत्र अधिमाना, अञ्ञत्र सुपिनन्ताति अयं पन वीतिक्कमाभावा अब्बोहारिकत्ता च वुत्ता। पण्णत्तिवज्जे अकते वीतिक्कमे उप्पज्जमाना सिथिलं करोन्ती मोचेन्ती द्वारं ददमाना अपरापरम्पि अनापत्तिं कुरुमाना उप्पज्जति, गणभोजनपरम्परभोजनादीसु अनुपञ्ञत्तियो विय। ‘‘अन्तमसो तङ्खणिकायपी’’ति एवरूपा पन कते वीतिक्कमे उप्पन्नत्ता पञ्ञत्तिगतिकाव होति। इदं पन पठमसिक्खापदं यस्मा लोकवज्जं, न पण्णत्तिवज्जं; तस्मा अयमनुपञ्ञत्ति रुन्धन्ती द्वारं पिदहन्ती सोतं पच्छिन्दमाना गाळ्हतरं करोन्ती उप्पज्जि।
एवं द्वेपि वत्थूनि सम्पिण्डेत्वा मूलच्छेज्जवसेन दळ्हतरं कत्वा पठमपाराजिके पञ्ञत्ते अपरम्पि अनुपञ्ञत्तत्थाय वज्जिपुत्तकवत्थु उदपादि। तस्सुप्पत्तिदस्सनत्थमेतं वुत्तं – ‘‘एवञ्चिदं भगवता भिक्खूनं सिक्खापदं पञ्ञत्तं होती’’ति । तस्सत्थो – भगवता भिक्खूनं इदं सिक्खापदं एवं पञ्ञत्तं होति च इदञ्च अञ्ञम्पि वत्थु उदपादीति।
मक्कटीवत्थुकथा निट्ठिता।
सन्थतभाणवारो
वज्जिपुत्तकवत्थुवण्णना
४३-४४. इदानि यं तं अञ्ञम्पि वत्थु उप्पन्नं, तं दस्सेतुं ‘‘तेन खो पन समयेना’’तिआदिमाह। तत्रापि अयमनुत्तानपदवण्णना – वेसालिकाति वेसालिवासिनो। वज्जिपुत्तकाति वज्जिरट्ठे वेसालियं कुलानं पुत्ता। सासने किर यो यो उपद्दवो आदीनवो अब्बुदमुप्पज्जि, सब्बं तं वज्जिपुत्तके निस्साय। तथा हि देवदत्तोपि वज्जिपुत्तके पक्खे लभित्वा सङ्घं भिन्दि। वज्जिपुत्तका एव च वस्ससतपरिनिब्बुते भगवति उद्धम्मं उब्बिनयं सत्थुसासनं दीपेसुम्। इमेपि तेसं येव एकच्चे एवं पञ्ञत्तेपि सिक्खापदे यावदत्थं भुञ्जिंसु…पे॰… मेथुनं धम्मं पटिसेविंसूति।
ञातिब्यसनेनपीति एत्थ असनं ब्यसनं विक्खेपो विद्धंसनं विनासोति सब्बमेतं एकत्थम्। ञातीनं ब्यसनं ञातिब्यसनं, तेन ञातिब्यसनेन, राजदण्डब्याधिमरणविप्पवासनिमित्तेन ञातिविनासेनाति अत्थो। एस नयो दुतियपदेपि। ततियपदे पन आरोग्यविनासको रोगो एव रोगब्यसनम्। सो हि आरोग्यं ब्यसति विक्खिपति विनासेतीति ब्यसनम्। रोगोव ब्यसनं रोगब्यसनं, तेन रोगब्यसनेन। फुट्ठाति अधिपन्ना अभिभूता समन्नागताति अत्थो।
न मयं, भन्ते आनन्द, बुद्धगरहिनोति भन्ते आनन्द, मयं न बुद्धं गरहाम, न बुद्धस्स दोसं देम। न धम्मगरहिनो, न सङ्घगरहिनो। अत्तगरहिनो मयन्ति अत्तानमेव मयं गरहाम, अत्तनो दोसं देम। अलक्खिकाति निस्सिरिका। अप्पपुञ्ञाति परित्तपुञ्ञा। विपस्सका कुसलानं धम्मानन्ति ये अट्ठतिंसारम्मणेसु विभत्ता कुसला धम्मा, तेसं विपस्सका; ततो ततो आरम्मणतो वुट्ठाय तेव धम्मे विपस्समानाति अत्थो। पुब्बरत्तापररत्तन्ति रत्तिया पुब्बं पुब्बरत्तं, रत्तिया अपरं अपररत्तं, पठमयामञ्च पच्छिमयामञ्चाति वुत्तं होति। बोधिपक्खिकानन्ति बोधिस्स पक्खे भवानं, अरहत्तमग्गञाणस्स उपकारकानन्ति अत्थो। भावनानुयोगन्ति वड्ढनानुयोगम्। अनुयुत्ता विहरेय्यामाति गिहिपलिबोधं आवासपलिबोधञ्च पहाय विवित्तेसु सेनासनेसु युत्तपयुत्ता अनञ्ञकिच्चा विहरेय्याम।
एवमावुसोति थेरो एतेसं आसयं अजानन्तो इदं नेसं महागज्जितं सुत्वा ‘‘सचे इमे ईदिसा भविस्सन्ति, साधू’’ति मञ्ञमानो ‘‘एवमावुसो’’ति सम्पटिच्छि। अट्ठानमेतं अनवकासोति उभयम्पेतं कारणपटिक्खेपवचनम्। कारणञ्हि यस्मा तत्थ तदायत्तवुत्तिभावेन फलं तिट्ठति। यस्मा चस्स तं ओकासो होति तदायत्तवुत्तिभावेन, तस्मा ‘‘ठानञ्च अवकासो चा’’ति वुच्चति, तं पटिक्खिपन्तो आह – ‘‘अट्ठानमेतं, आनन्द , अनवकासो’’ति। एतं ठानं वा ओकासो वा नत्थि। यं तथागतोति येन तथागतो वज्जीनं वा…पे॰… समूहनेय्य, तं कारणं नत्थीति अत्थो। यदि हि भगवा एतेसं ‘‘लभेय्याम उपसम्पद’’न्ति याचन्तानं उपसम्पदं ददेय्य, एवं सन्ते ‘‘पाराजिको होति असंवासो’’ति पञ्ञत्तं समूहनेय्य। यस्मा पनेतं न समूहनति, तस्मा ‘‘अट्ठानमेत’’न्तिआदिमाह।
सो आगतो न उपसम्पादेतब्बोति ‘‘यदि हि एवं आगतो उपसम्पदं लभेय्य, सासने अगारवो भवेय्य। सामणेरभूमियं पन ठितो सगारवो च भविस्सति, अत्तत्थञ्च करिस्सती’’ति ञत्वा अनुकम्पमानो भगवा आह – ‘‘सो आगतो न उपसम्पादेतब्बो’’ति। सो आगतो उपसम्पादेतब्बोति एवं आगतो भिक्खुभावे ठत्वा अविपन्नसीलताय सासने सगारवो भविस्सति, सो सति उपनिस्सये नचिरस्सेव उत्तमत्थं पापुणिस्सतीति ञत्वा उपसम्पादेतब्बोति आह।
एवं मेथुनं धम्मं पटिसेवित्वा आगतेसु अनुपसम्पादेतब्बञ्च उपसम्पादेतब्बञ्च दस्सेत्वा तीणिपि वत्थूनि समोधानेत्वा परिपुण्णं कत्वा सिक्खापदं पञ्ञपेतुकामो ‘‘एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथा’’ति वत्वा ‘‘यो पन भिक्खु…पे॰… असंवासो’’ति परिपुण्णं सिक्खापदं पञ्ञपेसि।
वज्जिपुत्तकवत्थुवण्णना निट्ठिता।
चतुब्बिधविनयकथा
४५. इदानिस्स अत्थं विभजन्तो ‘‘यो पनाति, यो यादिसो’’तिआदिमाह। तस्मिं पन सिक्खापदे च सिक्खापदविभङ्गे च सकले च विनयविनिच्छये कोसल्लं पत्थयन्तेन चतुब्बिधो विनयो जानितब्बो –
चतुब्बिधञ्हि विनयं, महाथेरा महिद्धिका।
नीहरित्वा पकासेसुं, धम्मसङ्गाहका पुरा॥
कतमं चतुब्बिधं? सुत्तं, सुत्तानुलोमं, आचरियवादं, अत्तनोमतिन्ति। यं सन्धाय वुत्तं – ‘‘आहच्चपदेन रसेन आचरियवंसेन अधिप्पाया’’ति, एत्थ हि आहच्चपदन्ति सुत्तं अधिप्पेतं, रसोति सुत्तानुलोमं, आचरियवंसोति आचरियवादो, अधिप्पायोति अत्तनोमति।
तत्थ सुत्तंनाम सकले विनयपिटके पाळि।
सुत्तानुलोमं नाम चत्तारो महापदेसा; ये भगवता एवं वुत्ता – ‘‘यं, भिक्खवे , मया ‘इदं न कप्पती’ति अप्पटिक्खित्तं, तं चे अकप्पियं अनुलोमेति; कप्पियं पटिबाहति, तं वो न कप्पति। यं, भिक्खवे, मया ‘इदं न कप्पती’ति अप्पटिक्खित्तं, तं चे कप्पियं अनुलोमेति; अकप्पियं पटिबाहति, तं वो कप्पति। यं, भिक्खवे , मया ‘इदं कप्पती’ति अननुञ्ञातं, तं चे अकप्पियं अनुलोमेति, कप्पियं पटिबाहति; तं वो न कप्पति। यं, भिक्खवे, मया ‘इदं कप्पती’ति अननुञ्ञातं, तं चे कप्पियं अनुलोमेति, अकप्पियं पटिबाहति; तं वो कप्पती’’ति (महाव॰ ३०५)।
आचरियवादो नाम धम्मसङ्गाहकेहि पञ्चहि अरहन्तसतेहि ठपिता पाळिविनिमुत्ता ओक्कन्तविनिच्छयप्पवत्ता अट्ठकथातन्ति।
अत्तनोमति नाम सुत्त-सुत्तानुलोम-आचरियवादे मुञ्चित्वा अनुमानेन अत्तनो अनुबुद्धिया नयग्गाहेन उपट्ठिताकारकथनम्।
अपिच सुत्तन्ताभिधम्मविनयट्ठकथासु आगतो सब्बोपि थेरवादो ‘‘अत्तनोमति’’ नाम। तं पन अत्तनोमतिं गहेत्वा कथेन्तेन न दळ्हग्गाहं गहेत्वा वोहरितब्बम्। कारणं सल्लक्खेत्वा अत्थेन पाळिं, पाळिया च अत्थं संसन्दित्वा कथेतब्बम्। अत्तनोमति आचरियवादे ओतारेतब्बा। सचे तत्थ ओतरति चेव समेति च, गहेतब्बा। सचे नेव ओतरति न समेति, न गहेतब्बा। अयञ्हि अत्तनोमति नाम सब्बदुब्बला। अत्तनोमतितो आचरियवादो बलवतरो।
आचरियवादोपि सुत्तानुलोमे ओतारेतब्बो। तत्थ ओतरन्तो समेन्तोयेव गहेतब्बो, इतरो न गहेतब्बो। आचरियवादतो हि सुत्तानुलोमं बलवतरम्।
सुत्तानुलोमम्पि सुत्ते ओतारेतब्बम्। तत्थ ओतरन्तं समेन्तमेव गहेतब्बं, इतरं न गहेतब्बम्। सुत्तानुलोमतो हि सुत्तमेव बलवतरम्। सुत्तञ्हि अप्पटिवत्तियं कारकसङ्घसदिसं बुद्धानं ठितकालसदिसम्। तस्मा यदा द्वे भिक्खू साकच्छन्ति, सकवादी सुत्तं गहेत्वा कथेति, परवादी सुत्तानुलोमम्। तेहि अञ्ञमञ्ञं खेपं वा गरहं वा अकत्वा सुत्तानुलोमं सुत्ते ओतारेतब्बम्। सचे ओतरति समेति, गहेतब्बम्। नो चे, न गहेतब्बं; सुत्तस्मिंयेव ठातब्बम्। अथायं सुत्तं गहेत्वा कथेति, परो आचरियवादम्। तेहिपि अञ्ञमञ्ञं खेपं वा गरहं वा अकत्वा आचरियवादो सुत्ते ओतारेतब्बो। सचे ओतरति समेति, गहेतब्बो। अनोतरन्तो असमेन्तो च गारय्हाचरियवादो न गहेतब्बो; सुत्तस्मिंयेव ठातब्बम्।
अथायं सुत्तं गहेत्वा कथेति, परो अत्तनोमतिम्। तेहिपि अञ्ञमञ्ञं खेपं वा गरहं वा अकत्वा अत्तनोमति सुत्ते ओतारेतब्बा। सचे ओतरति समेति, गहेतब्बा। नो चे, न गहेतब्बा। सुत्तस्मिं येव ठातब्बम्।
अथ पनायं सुत्तानुलोमं गहेत्वा कथेति, परो सुत्तम्। सुत्तं सुत्तानुलोमे ओतारेतब्बम्। सचे ओतरति समेति, तिस्सो सङ्गीतियो आरूळ्हं पाळिआगतं पञ्ञायति, गहेतब्बम्। नो चे तथा पञ्ञायति न ओतरति न समेति, बाहिरकसुत्तं वा होति सिलोको वा अञ्ञं वा गारय्हसुत्तं गुळ्हवेस्सन्तरगुळ्हविनयवेदल्लादीनं अञ्ञतरतो आगतं, न गहेतब्बम्। सुत्तानुलोमस्मिंयेव ठातब्बम्।
अथायं सुत्तानुलोमं गहेत्वा कथेति, परो आचरियवादम्। आचरियवादो सुत्तानुलोमे ओतारेतब्बो। सचे ओतरति समेति, गहेतब्बो। नो चे, न गहेतब्बो। सुत्तानुलोमेयेव ठातब्बम्।
अथायं सुत्तानुलोमं गहेत्वा कथेति, परो अत्तनोमतिम्। अत्तनोमति सुत्तानुलोमे ओतारेतब्बा। सचे ओतरति समेति, गहेतब्बा। नो चे, न गहेतब्बा। सुत्तानुलोमेयेव ठातब्बम्।
अथ पनायं आचरियवादं गहेत्वा कथेति, परो सुत्तम्। सुत्तं आचरियवादे ओतारेतब्बम्। सचे ओतरति समेति, गहेतब्बम्। इतरं गारय्हसुत्तं न गहेतब्बम्। आचरियवादेयेव ठातब्बम्।
अथायं आचरियवादं गहेत्वा कथेति, परो सुत्तानुलोमम्। सुत्तानुलोमं आचरियवादे ओतारेतब्बम्। ओतरन्तं समेन्तमेव गहेतब्बं, इतरं न गहेतब्बम्। आचरियवादेयेव ठातब्बम्।
अथायं आचरियवादं गहेत्वा कथेति, परो अत्तनोमतिम्। अत्तनोमति आचरियवादे ओतारेतब्बा। सचे ओतरति समेति, गहेतब्बा। नो चे, न गहेतब्बा। आचरियवादेयेव ठातब्बम्।
अथ पनायं अत्तनोमतिं गहेत्वा कथेति, परो सुत्तम्। सुत्तं अत्तनोमतियं ओतारेतब्बम्। सचे ओतरति समेति, गहेतब्बम्। इतरं गारय्हसुत्तं न गहेतब्बम्। अत्तनोमतियमेव ठातब्बम्।
अथायं अत्तनोमतिं गहेत्वा कथेति, परो सुत्तानुलोमम्। सुत्तानुलोमं अत्तनोमतियं ओतारेतब्बम्। ओतरन्तं समेन्तमेव गहेतब्बं, इतरं न गहेतब्बम्। अत्तनोमतियमेव ठातब्बम्।
अथायं अत्तनोमतिं गहेत्वा कथेति, परो आचरियवादम्। आचरियवादो अत्तनोमतियं ओतारेतब्बो। सचे ओतरति समेति, गहेतब्बो; इतरो गारय्हाचरियवादो न गहेतब्बो। अत्तनोमतियमेव ठातब्बम्। अत्तनो गहणमेव बलियं कातब्बम्। सब्बट्ठानेसु च खेपो वा गरहा वा न कातब्बाति।
अथ पनायं ‘‘कप्पिय’’न्ति गहेत्वा कथेति, परो ‘‘अकप्पिय’’न्ति। सुत्ते च सुत्तानुलोमे च ओतारेतब्बम्। सचे कप्पियं होति, कप्पिये ठातब्बम्। सचे अकप्पियं, अकप्पिये ठातब्बम्।
अथायं तस्स कप्पियभावसाधकं सुत्ततो बहुं कारणञ्च विनिच्छयञ्च दस्सेति, परो कारणं न विन्दति। कप्पियेव ठातब्बम्। अथ परो तस्स अकप्पियभावसाधकं सुत्ततो बहुं कारणञ्च विनिच्छयञ्च दस्सेति, अनेन अत्तनो गहणन्ति कत्वा दळ्हं आदाय न ठातब्बम्। ‘‘साधू’’ति सम्पटिच्छित्वा अकप्पियेव ठातब्बम्। अथ द्विन्नम्पि कारणच्छाया दिस्सति, पटिक्खित्तभावोयेव साधु, अकप्पिये ठातब्बम्। विनयञ्हि पत्वा कप्पियाकप्पियविचारणमागम्म रुन्धितब्बं, गाळ्हं कत्तब्बं, सोतं पच्छिन्दितब्बं, गरुकभावेयेव ठातब्बम्।
अथ पनायं ‘‘अकप्पिय’’न्ति गहेत्वा कथेति, परो ‘‘कप्पिय’’न्ति। सुत्ते च सुत्तानुलोमे च ओतारेतब्बम्। सचे कप्पियं होति, कप्पिये ठातब्बम्। सचे अकप्पियं, अकप्पिये ठातब्बम्।
अथायं बहूहि सुत्तविनिच्छयकारणेहि अकप्पियभावं दस्सेति, परो कारणं न विन्दति, अकप्पिये ठातब्बम्। अथ परो बहूहि सुत्तविनिच्छयकारणेहि कप्पियभावं दस्सेति, अयं कारणं न विन्दति, कप्पिये ठातब्बम्। अथ द्विन्नम्पि कारणच्छाया दिस्सति, अत्तनो गहणं न विस्सज्जेतब्बम्। यथा चायं कप्पियाकप्पिये अकप्पियकप्पिये च विनिच्छयो वुत्तो; एवं अनापत्तिआपत्तिवादे आपत्तानापत्तिवादे च, लहुकगरुकापत्तिवादे गरुकलहुकापत्तिवादे चापि विनिच्छयो वेदितब्बो। नाममत्तंयेव हि एत्थ नानं, योजनानये नानं नत्थि, तस्मा न वित्थारितम्।
एवं कप्पियाकप्पियादिविनिच्छये उप्पन्ने यो सुत्त-सुत्तानुलोमआचरियवादअत्तनोमतीसु अतिरेककारणं लभति, तस्स वादे ठातब्बम्। सब्बसो पन कारणं विनिच्छयं अलभन्तेन सुत्तं न जहितब्बं, सुत्तस्मिंयेव ठातब्बन्ति। एवं तस्मिं सिक्खापदे च सिक्खापदविभङ्गे च सकले च विनयविनिच्छये कोसल्लं पत्थयन्तेन अयं चतुब्बिधो विनयो जानितब्बो।
इमञ्च पन चतुब्बिधं विनयं ञत्वापि विनयधरेन पुग्गलेन तिलक्खणसमन्नागतेन भवितब्बम्। तीणि हि विनयधरस्स लक्खणानि इच्छितब्बानि। कतमानि तीणि? ‘‘सुत्तञ्चस्स स्वागतं होति सुप्पवत्ति सुविनिच्छितं सुत्ततो अनुब्यञ्जनतो’’ति इदमेकं लक्खणम्। ‘‘विनये खो पन ठितो होति असंहीरो’’ति इदं दुतियम्। ‘‘आचरियपरम्परा खो पनस्स सुग्गहिता होति सुमनसिकता सूपधारिता’’ति इदं ततियम्।
तत्थ सुत्तं नाम सकलं विनयपिटकम्। तञ्चस्स स्वागतं होतीति सुट्ठु आगतम्। सुप्पवत्तीति सुट्ठु पवत्तं पगुणं वाचुग्गतं सुविनिच्छितम्। सुत्ततो अनुब्यञ्जनतोति पाळितो च परिपुच्छतो च अट्ठकथातो च सुविनिच्छितं होति, कङ्खच्छेदं कत्वा उग्गहितम्।
विनये खो पन ठितो होतीति विनये लज्जीभावेन पतिट्ठितो होति। अलज्जी हि बहुस्सुतोपि समानो लाभगरुताय तन्तिं विसंवादेत्वा उद्धम्मं उब्बिनयं सत्थुसासनं दीपेत्वा सासने महन्तं उपद्दवं करोति। सङ्घभेदम्पि सङ्घराजिम्पि उप्पादेति। लज्जी पन कुक्कुच्चको सिक्खाकामो जीवितहेतुपि तन्तिं अविसंवादेत्वा धम्ममेव विनयमेव च दीपेति, सत्थुसासनं गरुं कत्वा ठपेति। तथा हि पुब्बे महाथेरा तिक्खत्तुं वाचं निच्छारेसुं – ‘‘अनागते लज्जी रक्खिस्सति, लज्जी रक्खिस्सति, लज्जी रक्खिस्सती’’ति। एवं यो लज्जी, सो विनयं अविजहन्तो अवोक्कमन्तो लज्जीभावेन विनये ठितो होति सुप्पतिट्ठितोति। असंहीरोति संहीरो नाम यो पाळियं वा अट्ठकथायं वा हेट्ठतो वा उपरितो वा पदपटिपाटिया वा पुच्छियमानो वित्थुनति विप्फन्दति सन्तिट्ठितुं न सक्कोति; यं यं परेन वुच्चति तं तं अनुजानाति; सकवादं छड्डेत्वा परवादं गण्हाति। यो पन पाळियं वा अट्ठकथाय वा हेट्ठुपरियेन वा पदपटिपाटिया वा पुच्छियमानो न वित्थुनति न विप्फन्दति, एकेकलोमं सण्डासेन गण्हन्तो विय ‘‘एवं मयं वदाम; एवं नो आचरिया वदन्ती’’ति विस्सज्जेति; यम्हि पाळि च पाळिविनिच्छयो च सुवण्णभाजने पक्खित्तसीहवसा विय परिक्खयं परियादानं अगच्छन्तो तिट्ठति, अयं वुच्चति ‘‘असंहीरो’’ति।
आचरियपरम्परा खो पनस्स सुग्गहिता होतीति थेरपरम्परा वंसपरम्परा चस्स सुउ गहिता होति। सुमनसिकताति सुट्ठु मनसिकता; आवज्जितमत्ते उज्जलितपदीपो विय होति। सूपधारिताति सुट्ठु उपधारिता पुब्बापरानुसन्धितो अत्थतो कारणतो च उपधारिता; अत्तनो मतिं पहाय आचरियसुद्धिया वत्ता होति ‘‘मय्हं आचरियो असुकाचरियस्स सन्तिके उग्गण्हि, सो असुकस्सा’’ति एवं सब्बं आचरियपरम्परं थेरवादङ्गं आहरित्वा याव उपालित्थेरो सम्मासम्बुद्धस्स सन्तिके उग्गण्हीति पापेत्वा ठपेति। ततोपि आहरित्वा उपालित्थेरो सम्मासम्बुद्धस्स सन्तिके उग्गण्हि, दासकत्थेरो अत्तनो उपज्झायस्स उपालित्थेरस्स, सोणकत्थेरो अत्तनो उपज्झायस्स दासकत्थेरस्स, सिग्गवत्थेरो अत्तनो उपज्झायस्स सोणकत्थेरस्स, मोग्गलिपुत्ततिस्सत्थेरो अत्तनो उपज्झायस्स सिग्गवत्थेरस्स चण्डवज्जित्थेरस्स चाति। एवं सब्बं आचरियपरम्परं थेरवादङ्गं आहरित्वा अत्तनो आचरियं पापेत्वा ठपेति। एवं उग्गहिता हि आचरियपरम्परा सुग्गहिता होति। एवं असक्कोन्तेन पन अवस्सं द्वे तयो परिवट्टा उग्गहेतब्बा। सब्बपच्छिमेन हि नयेन यथा आचरियो च आचरियाचरियो च पाळिञ्च परिपुच्छञ्च वदन्ति, तथा ञातुं वट्टति।
इमेहि च पन तीहि लक्खणेहि समन्नागतेन विनयधरेन वत्थुविनिच्छयत्थं सन्निपतिते सङ्घे ओतिण्णे वत्थुस्मिं चोदकेन च चुदितकेन च वुत्ते वत्तब्बे सहसा अविनिच्छिनित्वाव छ ठानानि ओलोकेतब्बानि। कतमानि छ? वत्थु ओलोकेतब्बं, मातिका ओलोकेतब्बा, पदभाजनीयं ओलोकेतब्बं, तिकपरिच्छेदो ओलोकेतब्बो, अन्तरापत्ति ओलोकेतब्बा, अनापत्ति ओलोकेतब्बाति।
वत्थुं ओलोकेन्तोपि हि ‘‘तिणेन वा पण्णेन वा पटिच्छादेत्वा आगन्तब्बं, न त्वेव नग्गेन आगन्तब्बं; यो आगच्छेय्य, आपत्ति दुक्कटस्सा’’ति (पारा॰ ५१७) एवं एकच्चं आपत्तिं पस्सति। सो तं सुत्तं आनेत्वा तं अधिकरणं वूपसमेस्सति।
मातिकं ओलोकेन्तोपि ‘‘सम्पजानमुसावादे पाचित्तिय’’न्तिआदिना (पाचि॰ २) नयेन पञ्चन्नं आपत्तीनं अञ्ञतरं आपत्तिं पस्सति, सो तं सुत्तं आनेत्वा तं अधिकरणं वूपसमेस्सति।
पदभाजनीयं ओलोकेन्तोपि ‘‘अक्खयिते सरीरे मेथुनं धम्मं पटिसेवति, आपत्ति पाराजिकस्स। येभुय्येन खयिते सरीरे मेथुनं धम्मं पटिसेवति, आपत्ति थुल्लच्चयस्सा’’तिआदिना (पारा॰ ५९ आदयो, अत्थतो समानं) नयेन सत्तन्नं आपत्तीनं अञ्ञतरं आपत्तिं पस्सति, सो पदभाजनीयतो सुत्तं आनेत्वा तं अधिकरणं वूपसमेस्सति।
तिकपरिच्छेदं ओलोकेन्तोपि तिकसङ्घादिसेसं वा तिकपाचित्तियं वा तिकदुक्कटं वा अञ्ञतरं वा आपत्तिं तिकपरिच्छेदे पस्सति, सो ततो सुत्तं आनेत्वा तं अधिकरणं वूपसमेस्सति।
अन्तरापत्तिं ओलोकेन्तोपि ‘‘पटिलातं उक्खिपति, आपत्ति दुक्कटस्सा’’ति (पाचि॰ ३५५) एवं या सिक्खापदन्तरेसु अन्तरापत्ति होति तं पस्सति, सो तं सुत्तं आनेत्वा तं अधिकरणं वूपसमेस्सति।
अनापत्तिं ओलोकेन्तोपि ‘‘अनापत्ति भिक्खु असादियन्तस्स, अथेय्यचित्तस्स, न मरणाधिप्पायस्स, अनुल्लपनाधिप्पायस्स, न मोचनाधिप्पायस्स, असञ्चिच्च, अस्सतिया, अजानन्तस्सा’’ति (पारा॰ ७२ आदयो) एवं तस्मिं तस्मिं सिक्खापदे निद्दिट्ठं अनापत्तिं पस्सति, सो तं सुत्तं आनेत्वा तं अधिकरणं वूपसमेस्सति।
यो हि भिक्खु चतुब्बिधविनयकोविदो तिलक्खणसम्पन्नो इमानि छ ठानानि ओलोकेत्वा अधिकरणं वूपसमेस्सति, तस्स विनिच्छयो अप्पटिवत्तियो, बुद्धेन सयं निसीदित्वा विनिच्छितसदिसो होति। तं चेवं विनिच्छयकुसलं भिक्खुं कोचि कतसिक्खापदवीतिक्कमो भिक्खु उपसङ्कमित्वा अत्तनो कुक्कुच्चं पुच्छेय्य; तेन साधुकं सल्लक्खेत्वा सचे अनापत्ति होति, ‘‘अनापत्ती’’ति वत्तब्बम्। सचे पन आपत्ति होति, ‘‘आपत्ती’’ति वत्तब्बम्। सा देसनागामिनी चे, ‘‘देसनागामिनी’’ति वत्तब्बम्। वुट्ठानगामिनी चे, ‘‘वुट्ठानगामिनी’’ति वत्तब्बम्। अथस्स पाराजिकच्छाया दिस्सति, ‘‘पाराजिकापत्ती’’ति न ताव वत्तब्बम्। कस्मा? मेथुनधम्मवीतिक्कमो हि उत्तरिमनुस्सधम्मवीतिक्कमो च ओळारिको। अदिन्नादानमनुस्सविग्गहवीतिक्कमा पन सुखुमा चित्तलहुका। ते सुखुमेनेव आपज्जति , सुखुमेन रक्खति, तस्मा विसेसेन तंवत्थुकं कुक्कुच्चं पुच्छियमानो ‘‘आपत्ती’’ति अवत्वा सचस्स आचरियो धरति, ततो तेन सो भिक्खु ‘‘अम्हाकं आचरियं पुच्छा’’ति पेसेतब्बो। सचे सो पुन आगन्त्वा ‘‘तुम्हाकं आचरियो सुत्ततो नयतो ओलोकेत्वा ‘सतेकिच्छो’ति मं आहा’’ति वदति, ततो अनेन सो ‘‘साधु सुट्ठु यं आचरियो भणति तं करोही’’ति वत्तब्बो। अथ पनस्स आचरियो नत्थि, सद्धिं उग्गहितत्थेरो पन अत्थि, तस्स सन्तिकं पेसेतब्बो – ‘‘अम्हेहि सह उग्गहितत्थेरो गणपामोक्खो, तं गन्त्वा पुच्छा’’ति। तेनापि ‘‘सतेकिच्छो’’ति विनिच्छिते ‘‘साधु सुट्ठु तस्स वचनं करोही’’ति वत्तब्बो। अथ सद्धिं उग्गहितत्थेरोपि नत्थि, अन्तेवासिको पण्डितो अत्थि, तस्स सन्तिकं पेसेतब्बो – ‘‘असुकदहरं गन्त्वा पुच्छा’’ति। तेनापि ‘‘सतेकिच्छो’’ति विनिच्छिते ‘‘साधु सुट्ठु तस्स वचनं करोही’’ति वत्तब्बो। अथ दहरस्सापि पाराजिकच्छायाव उपट्ठाति, तेनापि ‘‘पाराजिकोसी’’ति न वत्तब्बो। दुल्लभो हि बुद्धुप्पादो, ततो दुल्लभतरा पब्बज्जा च उपसम्पदा च। एवं पन वत्तब्बो – ‘‘विवित्तं ओकासं सम्मज्जित्वा दिवाविहारं निसीदित्वा सीलानि सोधेत्वा द्वत्तिंसाकारं ताव मनसि करोही’’ति। सचे तस्स अरोगं सीलं कम्मट्ठानं घटयति, सङ्खारा पाकटा हुत्वा उपट्ठहन्ति, उपचारप्पनाप्पत्तं विय चित्तम्पि एकग्गं होति, दिवसं अतिक्कन्तम्पि न जानाति। सो दिवसातिक्कमे उपट्ठानं आगतो एवं वत्तब्बो – ‘‘कीदिसा ते चित्तप्पवत्ती’’ति। आरोचिताय चित्तप्पवत्तिया वत्तब्बो – ‘‘पब्बज्जा नाम चित्तविसुद्धत्थाय, अप्पमत्तो समणधम्मं करोही’’ति।
यस्स पन सीलं भिन्नं होति, तस्स कम्मट्ठानं न घटयति, पतोदाभितुन्नं विय चित्तं विकम्पति, विप्पटिसारग्गिना डय्हति, तत्तपासाणे निसिन्नो विय तङ्खणञ्ञेव वुट्ठाति। सो आगतो ‘‘का ते चित्तप्पवत्ती’’ति पुच्छितब्बो। आरोचिताय चित्तप्पवत्तिया ‘‘नत्थि लोके रहो नाम पापकम्मं पकुब्बतो। सब्बपठमञ्हि पापं करोन्तो अत्तना जानाति, अथस्स आरक्खदेवता परचित्तविदू समणब्राह्मणा अञ्ञा च देवता जानन्ति, त्वंयेव दानि तव सोत्थिं परियेसाही’’ति वत्तब्बो।
निट्ठिता चतुब्बिधविनयकथा
विनयधरस्स च लक्खणादिकथा।
भिक्खुपदभाजनीयवण्णना
इदानि सिक्खापदविभङ्गस्स अत्थं वण्णयिस्साम। यं वुत्तं यो पनाति यो यादिसोतिआदि। एत्थ यो पनाति विभजितब्बपदं; यो यादिसोतिआदीनि तस्स विभजनपदानि। एत्थ च यस्मा पनाति निपातमत्तं; योति अत्थपदं; तञ्च अनियमेन पुग्गलं दीपेति, तस्मा तस्स अत्थं दस्सेन्तो अनियमेन पुग्गलदीपकं यो सद्दमेव आह। तस्मा एत्थ एवमत्थो वेदितब्बो – यो पनाति यो योकोचीति वुत्तं होति। यस्मा पन यो योकोचि नाम, सो अवस्सं लिङ्ग-युत्त-जाति-नाम-गोत्त-सील-विहार-गोचरवयेसु एकेनाकारेन पञ्ञायति, तस्मा तं तथा ञापेतुं तं पभेदं पकासेन्तो ‘‘यादिसो’’तिआदिमाह। तत्थ यादिसोति लिङ्गवसेन यादिसो वा तादिसो वा होतु; दीघो वा रस्सो वा काळो वा ओदातो वा मङ्गुरच्छवि वा किसो वा थूलो वाति अत्थो। यथायुत्तोति योगवसेन येन वा तेन वा युत्तो होतु; नवकम्मयुत्तो वा उद्देसयुत्तो वा वासधुरयुत्तो वाति अत्थो। यथाजच्चोति जातिवसेन यंजच्चो वा तंजच्चो वा होतु; खत्तियो वा ब्राह्मणो वा वेस्सो वा सुद्दो वाति अत्थो। यथानामोति नामवसेन यथानामो वा तथानामो वा होतु; बुद्धरक्खितो वा धम्मरक्खितो वा सङ्घरक्खितो वाति अत्थो। यथागोत्तोति गोत्तवसेन यथागोत्तो वा तथागोत्तो वा येन वा तेन वा गोत्तेन होतु; कच्चायनो वा वासिट्ठो वा कोसियो वाति अत्थो। यथासीलोति सीलेसु यथासीलो वा तथासीलो वा होतु; नवकम्मसीलो वा उद्देससीलो वा वासधुरसीलो वाति अत्थो। यथाविहारीति विहारेसुपि यथाविहारी वा तथाविहारी वा होतु; नवकम्मविहारी वा उद्देसविहारी वा वासधुरविहारी वाति अत्थो। यथागोचरोति गोचरेसुपि यथागोचरो वा तथागोचरो वा होतु; नवकम्मगोचरो वा उद्देसगोचरो वा वासधुरगोचरो वाति अत्थो। थेरो वाति आदीसु वयोवुड्ढादीसु यो वा सो वा होतु; परिपुण्णदसवस्सताय थेरो वा ऊनपञ्चवस्सताय नवो वा अतिरेकपञ्चवस्सताय मज्झिमो वाति अत्थो। अथ खो सब्बोव इमस्मिं अत्थे एसो वुच्चति ‘‘यो पना’’ति।
भिक्खुनिद्देसे भिक्खतीति भिक्खको; लभन्तो वा अलभन्तो वा अरियाय याचनाय याचतीति अत्थो। बुद्धादीहि अज्झुपगतं भिक्खाचरियं अज्झुपगतत्ता भिक्खाचरियं अज्झुपगतो नाम। यो हि कोचि अप्पं वा महन्तं वा भोगक्खन्धं पहाय अगारस्मा अनगारियं पब्बजितो, सो कसिगोरक्खादीहि जीविककप्पनं हित्वा लिङ्गसम्पटिच्छनेनेव भिक्खाचरियं अज्झुपगतोति भिक्खु। परपटिबद्धजीविकत्ता वा विहारमज्झे काजभत्तं भुञ्जमानोपि भिक्खाचरियं अज्झुपगतोति भिक्खु; पिण्डियालोपभोजनं निस्साय पब्बज्जाय उस्साहजातत्ता वा भिक्खाचरियं अज्झुपगतोति भिक्खु। अग्घफस्सवण्णभेदेन भिन्नं पटं धारेतीति भिन्नपटधरो। तत्थ सत्थकच्छेदनेन अग्घभेदो वेदितब्बो। सहस्सग्घनकोपि हि पटो सत्थकेन खण्डाखण्डिकं छिन्नो भिन्नग्घो होति। पुरिमग्घतो उपड्ढम्पि न अग्घति। सुत्तसंसिब्बनेन फस्सभेदो वेदितब्बो। सुखसम्फस्सोपि हि पटो सुत्तेहि संसिब्बितो भिन्नफस्सो होति। खरसम्फस्सतं पापुणाति। सूचिमलादीहि वण्णभेदो वेदितब्बो। सुपरिसुद्धोपि हि पटो सूचिकम्मतो पट्ठाय सूचिमलेन, हत्थसेदमलजल्लिकाहि, अवसाने रजनकप्पकरणेहि च भिन्नवण्णो होति; पकतिवण्णं विजहति। एवं तीहाकारेहि भिन्नपटधारणतो भिन्नपटधरोति भिक्खु। गिहिवत्थविसभागानं वा कासावानं धारणमत्तेनेव भिन्नपटधरोति भिक्खु।
समञ्ञायाति पञ्ञत्तिया वोहारेनाति अत्थो। समञ्ञाय एव हि एकच्चो ‘‘भिक्खू’’ति पञ्ञायति। तथा हि निमन्तनादिम्हि भिक्खूसु गणियमानेसु सामणेरेपि गहेत्वा ‘‘सतं भिक्खू सहस्सं भिक्खू’’ति वदन्ति। पटिञ्ञायाति अत्तनो पटिजाननेन पटिञ्ञायपि हि एकच्चो ‘‘भिक्खू’’ति पञ्ञायति। तस्स ‘‘को एत्थाति? अहं, आवुसो, भिक्खू’’ति (अ॰ नि॰ १०.९६) एवमादीसु सम्भवो दट्ठब्बो । अयं पन आनन्दत्थेरेन वुत्ता धम्मिका पटिञ्ञा। रत्तिभागे पन दुस्सीलापि पटिपथं आगच्छन्ता ‘‘को एत्था’’ति वुत्ते अधम्मिकाय पटिञ्ञाय अभूताय ‘‘मयं भिक्खू’’ति वदन्ति।
एहि भिक्खूति एहि भिक्खु नाम भगवतो ‘‘एहि भिक्खू’’ति वचनमत्तेन भिक्खुभावं एहिभिक्खूपसम्पदं पत्तो। भगवा हि एहिभिक्खुभावाय उपनिस्सयसम्पन्नं पुग्गलं दिस्वा रत्तपंसुकूलन्तरतो सुवण्णवण्णं दक्खिणहत्थं नीहरित्वा ब्रह्मघोसं निच्छारेन्तो ‘‘एहि, भिक्खु, चर ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति वदति। तस्स सहेव भगवतो वचनेन गिहिलिङ्गं अन्तरधायति, पब्बज्जा च उपसम्पदा च रुहति। भण्डु कासायवसनो होति। एकं निवासेत्वा एकं पारुपित्वा एकं अंसे ठपेत्वा वामंसकूटे आसत्तनीलुप्पलवण्णमत्तिकापत्तो –
‘‘तिचीवरञ्च पत्तो च, वासि सूचि च बन्धनम्।
परिस्सावनेन अट्ठेते, युत्तयोगस्स भिक्खुनो’’ति॥
एवं वुत्तेहि अट्ठहि परिक्खारेहि सरीरे पटिमुक्केहियेव सट्ठिवस्सिकत्थेरो विय इरियापथसम्पन्नो बुद्धाचरियको बुद्धुपज्झायको सम्मासम्बुद्धं वन्दमानोयेव तिट्ठति। भगवा हि पठमबोधियं एकस्मिं काले एहिभिक्खूपसम्पदाय एव उपसम्पादेति। एवं उपसम्पन्नानि च सहस्सुपरि एकचत्तालीसुत्तरानि तीणि भिक्खुसतानि अहेसुं; सेय्यथिदं – पञ्च पञ्चवग्गियत्थेरा, यसो कुलपुत्तो, तस्स परिवारा चतुपण्णास सहायका, तिंस भद्दवग्गिया, सहस्सपुराणजटिला, सद्धिं द्वीहि अग्गसावकेहि अड्ढतेय्यसता परिब्बाजका, एको अङ्गुलिमालत्थेरोति। वुत्तञ्हेतं अट्ठकथायं –
‘‘तीणि सतं सहस्सञ्च, चत्तालीसं पुनापरे।
एको च थेरो सप्पञ्ञो, सब्बे ते एहिभिक्खुका’’ति॥
न केवलञ्च एते एव, अञ्ञेपि बहू सन्ति। सेय्यथिदं – तिसतपरिवारो सेलो ब्राह्मणो, सहस्सपरिवारो महाकप्पिनो, दससहस्सा कपिलवत्थुवासिनो कुलपुत्ता, सोळससहस्सा पारायनिकब्राह्मणाति एवमादयो। ते पन विनयपिटके पाळियं न निद्दिट्ठत्ता न वुत्ता। इमे तत्थ निद्दिट्ठत्ता वुत्ताति।
‘‘सत्तवीस सहस्सानि, तीणियेव सतानि च।
एतेपि सब्बे सङ्खाता, सब्बे ते एहिभिक्खुका’’ति॥
तीहि सरणगमनेहि उपसम्पन्नोति ‘‘बुद्धं सरणं गच्छामी’’तिआदिना नयेन तिक्खत्तुं वाचं भिन्दित्वा वुत्तेहि तीहि सरणगमनेहि उपसम्पन्नो। अयञ्हि उपसम्पदा नाम अट्ठविधा – एहिभिक्खूपसम्पदा, सरणगमनूपसम्पदा, ओवादपटिग्गहणूपसम्पदा, पञ्हब्याकरणूपसम्पदा, गरुधम्मपटिग्गहणूपसम्पदा, दूतेनूपसम्पदा, अट्ठवाचिकूपसम्पदा, ञत्तिचतुत्थकम्मूपसम्पदाति। तत्थ एहिभिक्खूपसम्पदा, सरणगमनूपसम्पदा च वुत्ता एव।
ओवादपटिग्गहणूपसम्पदा नाम ‘‘तस्मातिह ते, कस्सप, एवं सिक्खितब्बं – ‘तिब्बं मे हिरोत्तप्पं पच्चुपट्ठितं भविस्सति थेरेसु नवेसु मज्झिमेसु चा’ति। एवञ्हि ते, कस्सप, सिक्खितब्बम्। तस्मातिह ते, कस्सप, एवं सिक्खितब्बं – ‘यं किञ्चि धम्मं सोस्सामि कुसलूपसंहितं, सब्बं तं अट्ठिं कत्वा मनसि कत्वा सब्बचेतसा समन्नाहरित्वा ओहितसोतो धम्मं सोस्सामी’ति। एवं हि ते, कस्सप, सिक्खितब्बम्। तस्मातिह ते, कस्सप, एवं सिक्खितब्बं – ‘सातसहगता च मे कायगतासति न विजहिस्सती’ति। एवञ्हि ते, कस्सप, सिक्खितब्ब’’न्ति (सं॰ नि॰ २.१५४) इमिना ओवादपटिग्गहणेन महाकस्सपत्थेरस्स अनुञ्ञातउपसम्पदा।
पञ्हब्याकरणूपसम्पदा नाम सोपाकस्स अनुञ्ञातउपसम्पदा। भगवा किर पुब्बारामे अनुचङ्कमन्तं सोपाकसामणेरं ‘‘‘उद्धुमातकसञ्ञा’ति वा, सोपाक, ‘रूपसञ्ञा’ति वा इमे धम्मा नानत्था नानाब्यञ्जना , उदाहु एकत्था, ब्यञ्जनमेव नान’’न्ति दस असुभनिस्सिते पञ्हे पुच्छि। सो ते ब्याकासि। भगवा तस्स साधुकारं दत्वा ‘‘कतिवस्सोसि त्वं, सोपाका’’ति पुच्छि। ‘‘सत्तवस्सोहं, भगवा’’ति। ‘‘सोपाक, त्वं मम सब्बञ्ञुतञ्ञाणेन सद्धिं संसन्दित्वा पञ्हे ब्याकासी’’ति आरद्धचित्तो उपसम्पदं अनुजानि। अयं पञ्हब्याकरणूपसम्पदा।
गरुधम्मपटिग्गहणूपसम्पदा नाम महापजापतिया अट्ठगरुधम्मस्स पटिग्गहणेन अनुञ्ञातउपसम्पदा।
दूतेनूपसम्पदा नाम अड्ढकासिया गणिकाय अनुञ्ञातउपसम्पदा।
अट्ठवाचिकूपसम्पदा नाम भिक्खुनिया भिक्खुनिसङ्घतो ञत्तिचतुत्थेन भिक्खुसङ्घतो ञत्तिचतुत्थेनाति इमेहि द्वीहि कम्मेहि उपसम्पदा।
ञत्तिचतुत्थकम्मूपसम्पदा नाम भिक्खूनं एतरहि उपसम्पदा। इमासु अट्ठसु उपसम्पदासु ‘‘या सा, भिक्खवे, मया तीहि सरणगमनेहि उपसम्पदा अनुञ्ञाता, तं अज्जतग्गे पटिक्खिपामि। अनुजानामि, भिक्खवे, ञत्तिचतुत्थेन कम्मेन उपसम्पादेतु’’न्ति (महाव॰ ६९) एवं अनुञ्ञाताय इमाय उपसम्पदाय उपसम्पन्नोति वुत्तं होति।
भद्रोति अपापको। कल्याणपुथुज्जनादयो हि याव अरहा, ताव भद्रेन सीलेन समाधिना पञ्ञाय विमुत्तिया विमुत्तिञाणदस्सनेन च समन्नागतत्ता ‘‘भद्रो भिक्खू’’ति सङ्ख्यं गच्छन्ति। सारोति तेहियेव सीलसारादीहि समन्नागतत्ता नीलसमन्नागमेन नीलो पटो विय ‘‘सारो भिक्खू’’ति वेदितब्बो। विगतकिलेसफेग्गुभावतो वा खीणासवोव ‘‘सारो’’ति वेदितब्बो। सेखोति पुथुज्जनकल्याणकेन सद्धिं सत्त अरिया तिस्सो सिक्खा सिक्खन्तीति सेखा। तेसु यो कोचि ‘‘सेखो भिक्खू’’ति वेदितब्बो। न सिक्खतीति असेखो। सेक्खधम्मे अतिक्कम्म अग्गफले ठितो, ततो उत्तरि सिक्खितब्बाभावतो खीणासवो ‘‘असेखो’’ति वुच्चति। समग्गेन सङ्घेनाति सब्बन्तिमेन परियायेन पञ्चवग्गकरणीये कम्मे यावतिका भिक्खू कम्मप्पत्ता, तेसं आगतत्ता छन्दारहानं छन्दस्स आहटत्ता, सम्मुखीभूतानञ्च अप्पटिक्कोसनतो एकस्मिं कम्मे समग्गभावं उपगतेन। ञत्तिचतुत्थेनाति तीहि अनुस्सावनाहि एकाय च ञत्तिया कातब्बेन। कम्मेनाति धम्मिकेन विनयकम्मेन। अकुप्पेनाति वत्थु-ञत्ति-अनुस्सावन-सीमा-परिससम्पत्तिसम्पन्नत्ता अकोपेतब्बतं अप्पटिक्कोसितब्बतञ्च उपगतेन। ठानारहेनाति कारणारहेन सत्थुसासनारहेन। उपसम्पन्नो नाम उपरिभावं समापन्नो, पत्तोति अत्थो। भिक्खुभावो हि उपरिभावो, तञ्चेस यथावुत्तेन कम्मेन समापन्नत्ता ‘‘उपसम्पन्नो’’ति वुच्चति। एत्थ च ञत्तिचतुत्थकम्मं एकमेव आगतम्। इमस्मिं पन ठाने ठत्वा चत्तारि सङ्घकम्मानि नीहरित्वा वित्थारतो कथेतब्बानीति सब्बअट्ठकथासु वुत्तम्। तानि च ‘‘अपलोकनकम्मं ञत्तिकम्मं ञत्तिदुतियकम्मं ञत्तिचतुत्थकम्म’’न्ति पटिपाटिया ठपेत्वा वित्थारेन खन्धकतो परिवारावसाने कम्मविभङ्गतो च पाळिं आहरित्वा कथितानि। तानि मयं परिवारावसाने कम्मविभङ्गेयेव वण्णयिस्साम। एवञ्हि सति पठमपाराजिकवण्णना च न भारिया भविस्सति; यथाठिताय च पाळिया वण्णना सुविञ्ञेय्या भविस्सति। तानि च ठानानि असुञ्ञानि भविस्सन्ति; तस्मा अनुपदवण्णनमेव करोम।
तत्राति तेसु ‘‘भिक्खको’’तिआदिना नयेन वुत्तेसु भिक्खूसु। य्वायं भिक्खूति यो अयं भिक्खु। समग्गेन सङ्घेन…पे॰… उपसम्पन्नोति अट्ठसु उपसम्पदासु ञत्तिचतुत्थेनेव कम्मेन उपसम्पन्नो। अयं इमस्मिं अत्थे अधिप्पेतो भिक्खूति अयं इमस्मिं ‘‘मेथुनं धम्मं पटिसेवित्वा पाराजिको होती’’ति अत्थे ‘‘भिक्खू’’ति अधिप्पेतो। इतरे पन ‘‘भिक्खको’’ति आदयो अत्थुद्धारवसेन वुत्ता। तेसु च ‘‘भिक्खको’’ति आदयो निरुत्तिवसेन वुत्ता, ‘‘समञ्ञाय भिक्खु, पटिञ्ञाय भिक्खू’’ति इमे द्वे अभिलापवसेन वुत्ता, ‘‘एहि भिक्खू’’ति बुद्धेन उपज्झायेन पटिलद्धउपसम्पदावसेन वुत्तो। सरणगमनभिक्खु अनुप्पन्नाय कम्मवाचाय उपसम्पदावसेन वुत्तो, ‘‘भद्रो’’तिआदयो गुणवसेन वुत्ताति वेदितब्बा।
भिक्खुपदभाजनीयं निट्ठितम्।
सिक्खासाजीवपदभाजनीयवण्णना
इदानि ‘‘भिक्खून’’न्ति इदं पदं विसेसत्थाभावतो अविभजित्वाव यं सिक्खञ्च साजीवञ्च समापन्नत्ता भिक्खूनं सिक्खासाजीवसमापन्नो होति, तं दस्सेन्तो सिक्खातिआदिमाह। तत्थ सिक्खितब्बाति सिक्खा। तिस्सोति गणनपरिच्छेदो । अधिसीलसिक्खाति अधिकं उत्तमं सीलन्ति अधिसीलं; अधिसीलञ्च तं सिक्खितब्बतो सिक्खा चाति अधिसीलसिक्खा। एस नयो अधिचित्त-अधिपञ्ञासिक्खासु।
कतमं पनेत्थ सीलं, कतमं अधिसीलं, कतमं चित्तं, कतमं अधिचित्तं, कतमा पञ्ञा, कतमा अधिपञ्ञाति? वुच्चते – पञ्चङ्गदसङ्गसीलं ताव सीलमेव। तञ्हि बुद्धे उप्पन्नेपि अनुप्पन्नेपि लोके पवत्तति। उप्पन्ने बुद्धे तस्मिं सीले बुद्धापि सावकापि महाजनं समादपेन्ति। अनुप्पन्ने बुद्धे पच्चेकबुद्धा च कम्मवादिनो च धम्मिका समणब्राह्मणा चक्कवत्ती च महाराजानो महाबोधिसत्ता च समादपेन्ति। सामम्पि पण्डिता समणब्राह्मणा समादियन्ति। ते तं कुसलं धम्मं परिपूरेत्वा देवेसु च मनुस्सेसु च सम्पत्तिं अनुभोन्ति। पातिमोक्खसंवरसीलं पन ‘‘अधिसील’’न्ति वुच्चति, तञ्हि सूरियो विय पज्जोतानं सिनेरु विय पब्बतानं सब्बलोकियसीलानं अधिकञ्चेव उत्तमञ्च, बुद्धुप्पादेयेव च पवत्तति, न विना बुद्धुप्पादा। न हि तं पञ्ञत्तिं उद्धरित्वा अञ्ञो सत्तो ठपेतुं सक्कोति, बुद्धायेव पन सब्बसो कायवचीद्वारअज्झाचारसोतं छिन्दित्वा तस्स तस्स वीतिक्कमस्स अनुच्छविकं तं सीलसंवरं पञ्ञपेन्ति। पातिमोक्खसंवरतोपि च मग्गफलसम्पयुत्तमेव सीलं अधिसीलं, तं पन इध अनधिप्पेतम्। न हि तं समापन्नो भिक्खु मेथुनं धम्मं पटिसेवति।
कामावचरानि पन अट्ठ कुसलचित्तानि, लोकियअट्ठसमापत्तिचित्तानि च एकज्झं कत्वा चित्तमेवाति वेदितब्बानि। बुद्धुप्पादानुप्पादे चस्स पवत्ति, समादपनं समादानञ्च सीले वुत्तनयेनेव वेदितब्बम्। विपस्सनापादकं अट्ठसमापत्तिचित्तं पन ‘‘अधिचित्त’’न्ति वुच्चति। तञ्हि अधिसीलं विय सीलानं सब्बलोकियचित्तानं अधिकञ्चेव उत्तमञ्च, बुद्धुप्पादेयेव च होति, न विना बुद्धुप्पादा। ततोपि च मग्गफलचित्तमेव अधिचित्तं, तं पन इध अनधिप्पेतम्। न हि तं समापन्नो भिक्खु मेथुनं धम्मं पटिसेवति।
‘‘अत्थि दिन्नं, अत्थि यिट्ठ’’न्ति (ध॰ स॰ १३७१; विभ॰ ७९३; म॰ नि॰ ३.९२) -आदिनयप्पवत्तं पन कम्मस्सकतञाणं पञ्ञा, सा हि बुद्धे उप्पन्नेपि अनुप्पन्नेपि लोके पवत्तति। उप्पन्ने बुद्धे तस्सा पञ्ञाय बुद्धापि बुद्धसावकापि महाजनं समादपेन्ति। अनुप्पन्ने बुद्धे पच्चेकबुद्धा च कम्मवादिनो च धम्मिका समणब्राह्मणा चक्कवत्ती च महाराजानो महाबोधिसत्ता च समादपेन्ति। सामम्पि पण्डिता सत्ता समादियन्ति। तथा हि अङ्कुरो दसवस्ससहस्सानि महादानं अदासि। वेलामो, वेस्सन्तरो, अञ्ञे च बहू पण्डितमनुस्सा महादानानि अदंसु। ते तं कुसलं धम्मं परिपूरेत्वा देवेसु च मनुस्सेसु च सम्पत्तिं अनुभविंसु। तिलक्खणाकारपरिच्छेदकं पन विपस्सनाञाणं ‘‘अधिपञ्ञा’’ति वुच्चति। सा हि अधिसील-अधिचित्तानि विय सीलचित्तानं सब्बलोकियपञ्ञानं अधिका चेव उत्तमा च, न च विना बुद्धुप्पादा लोके पवत्तति। ततोपि च मग्गफलपञ्ञाव अधिपञ्ञा, सा पन इध अनधिप्पेता। न हि तं समापन्नो भिक्खु मेथुनं धम्मं पटिसेवतीति।
तत्राति तासु तीसु सिक्खासु। यायं अधिसीलसिक्खाति या अयं पातिमोक्खसीलसङ्खाता अधिसीलसिक्खा। एतं साजीवं नामाति एतं सब्बम्पि भगवता विनये ठपितं सिक्खापदं, यस्मा एत्थ नानादेसजातिगोत्तादिभेदभिन्ना भिक्खू सह जीवन्ति एकजीविका सभागजीविका सभागवुत्तिनो होन्ति, तस्मा ‘‘साजीव’’न्ति वुच्चति। तस्मिं सिक्खतीति तं सिक्खापदं चित्तस्स अधिकरणं कत्वा ‘‘यथासिक्खापदं नु खो सिक्खामि न सिक्खामी’’ति चित्तेन ओलोकेन्तो सिक्खति। न केवलञ्चायमेतस्मिं साजीवसङ्खाते सिक्खापदेयेव सिक्खति, सिक्खायपि सिक्खति, ‘‘एतं साजीवं नामा’’ति इमस्स पन अनन्तरस्स पदस्स वसेन ‘‘तस्मिं सिक्खती’’ति वुत्तम्। किञ्चापि तं एवं वुत्तं, अथ खो अयमेत्थ अत्थो दट्ठब्बो – तस्सा च सिक्खाय सिक्खं परिपूरेन्तो सिक्खति, तस्मिञ्च सिक्खापदे अवीतिक्कमन्तो सिक्खतीति। तेन वुच्चति साजीवसमापन्नोति इदम्पि अनन्तरस्स साजीवपदस्सेव वसेन वुत्तम्। यस्मा पन सो सिक्खम्पि समापन्नो, तस्मा सिक्खासमापन्नोतिपि अत्थतो वेदितब्बो। एवञ्हि सति ‘‘सिक्खासाजीवसमापन्नो’’ति एतस्स पदस्स पदभाजनम्पि परिपुण्णं होति।
सिक्खासाजीवपदभाजनीयं निट्ठितम्।
सिक्खापच्चक्खानविभङ्गवण्णना
सिक्खं अप्पच्चक्खाय दुब्बल्यं अनाविकत्वाति सिक्खञ्च अप्पटिक्खिपित्वा दुब्बलभावञ्च अप्पकासेत्वा। यस्मा च दुब्बल्ये आविकतेपि सिक्खा अप्पच्चक्खाताव होति, सिक्खाय पन पच्चक्खाताय दुब्बल्यं आविकतमेव होति। तस्मा ‘‘दुब्बल्यं अनाविकत्वा’’ति इमिना पदेन न कोचि विसेसत्थो लब्भति। यथा पन ‘‘दिरत्ततिरत्तं सहसेय्यं कप्पेय्या’’ति वुत्ते दिरत्तवचनेन न कोचि विसेसत्थो लब्भति, केवलं लोकवोहारवसेन ब्यञ्जनसिलिट्ठताय मुखारूळ्हताय एतं वुत्तम्। एवमिदम्पि वोहारवसेन ब्यञ्जनसिलिट्ठताय मुखारूळ्हताय वुत्तन्ति वेदितब्बम्।
यस्मा वा भगवा सात्थं सब्यञ्जनं धम्मं देसेति, तस्मा ‘‘सिक्खं अप्पच्चक्खाया’’ति इमिना अत्थं सम्पादेत्वा ‘‘दुब्बल्यं अनाविकत्वा’’ति इमिना ब्यञ्जनं सम्पादेति। परिवारकपदविरहितञ्हि एकमेव अत्थपदं वुच्चमानं परिवारविरहितो राजा विय, वत्थालङ्कारविरहितो विय च पुरिसो न सोभति; परिवारकेन पन अत्थानुलोमेन सहायपदेन सद्धिं तं सोभतीति।
यस्मा वा सिक्खापच्चक्खानस्स एकच्चं दुब्बल्याविकम्मं अत्थो होति, तस्मा तं सन्धाय ‘‘सिक्खं अप्पच्चक्खाया’’तिपदस्स अत्थं विवरन्तो ‘‘दुब्बल्यं अनाविकत्वा’’ति आह।
तत्थ सिया यस्मा न सब्बं दुब्बल्याविकम्मं सिक्खापच्चक्खानं, तस्मा ‘‘दुब्बल्यं अनाविकत्वा’’ति पठमं वत्वा तस्स अत्थनियमनत्थं ‘‘सिक्खं अप्पच्चक्खाया’’ति वत्तब्बन्ति, तञ्च न; कस्मा? अत्थानुक्कमाभावतो। ‘‘सिक्खासाजीवसमापन्नो’’ति हि वुत्तत्ता यं सिक्खं समापन्नो, तं अप्पच्चक्खायाति वुच्चमानो अनुक्कमेनेव अत्थो वुत्तो होति, न अञ्ञथा। तस्मा इदमेव पठमं वुत्तन्ति।
अपिच अनुपटिपाटियापि एत्थ अत्थो वेदितब्बो। कथं? ‘‘सिक्खासाजीवसमापन्नो’’ति एत्थ यं सिक्खं समापन्नो तं अप्पच्चक्खाय यञ्च साजीवं समापन्नो तत्थ दुब्बल्यं अनाविकत्वाति।
इदानि सिक्खापच्चक्खानदुब्बल्याविकम्मानं विसेसाविसेसं सिक्खापच्चक्खानलक्खणञ्च दस्सेन्तो ‘‘अत्थि भिक्खवे’’तिआदिमाह। तत्थ अत्थि भिक्खवेतिआदीनि द्वे मातिकापदानि; तानि विभजन्तो ‘‘कथञ्च भिक्खवे’’तिआदिमाह। तत्रायं अनुत्तानपदवण्णना – कथन्ति केन आकारेन। दुब्बल्याविकम्मञ्चाति दुब्बल्यस्स आविकम्मञ्च। इधाति इमस्मिं सासने। उक्कण्ठितोति अनभिरतिया इमस्मिं सासने किच्छजीविकप्पत्तो। अथ वा अज्ज यामि, स्वे यामि, इतो यामि, एत्थ यामीति उद्धं कण्ठं कत्वा विहरमानो, विक्खित्तो अनेकग्गोति वुत्तं होति। अनभिरतोति सासने अभिरतिविरहितो।
सामञ्ञा चवितुकामोति समणभावतो अपगन्तुकामो। भिक्खुभावन्ति भिक्खुभावेन। करणत्थे उपयोगवचनम्। ‘‘कण्ठे आसत्तेन अट्टीयेय्या’’तिआदीसु (पारा॰ १६२) पन यथालक्खणं करणवचनेनेव वुत्तम्। अट्टीयमानोति अट्टं पीळितं दुक्खितं विय अत्तानं आचरमानो; तेन वा भिक्खुभावेन अट्टो करियमानो पीळियमानोति अत्थो। हरायमानोति लज्जमानो। जिगुच्छमानोति असुचिं विय तं जिगुच्छन्तो। गिहिभावं पत्थयमानोतिआदीनि उत्तानत्थानियेव। यंनूनाहं बुद्धं पच्चक्खेय्यन्ति एत्थ यंनूनाति परिवितक्कदस्सने निपातो। इदं वुत्तं होति – ‘‘सचाहं बुद्धं पच्चक्खेय्यं, साधु वत मे सिया’’ति। वदति विञ्ञापेतीति इममत्थं एतेहि वा अञ्ञेहि वा ब्यञ्जनेहि वचीभेदं कत्वा वदति चेव, यस्स च वदति, तं विञ्ञापेति जानापेति। एवम्पीति उपरिमत्थसम्पिण्डनत्तो पिकारो। एवम्पि दुब्बल्याविकम्मञ्चेव होति सिक्खा च अप्पच्चक्खाता, अञ्ञथापि।
इदानि तं अञ्ञथापि दुब्बल्याविकम्मं सिक्खाय च अप्पच्चक्खानं दस्सेन्तो ‘‘अथ वा पना’’तिआदिमाह। तं सब्बं अत्थतो उत्तानमेव। पदतो पनेत्थ आदितो पट्ठाय ‘‘बुद्धं पच्चक्खेय्यं, धम्मं, सङ्घं, सिक्खं, विनयं, पातिमोक्खं, उद्देसं, उपज्झायं, आचरियं, सद्धिविहारिकं, अन्तेवासिकं, समानुपज्झायकं, समानाचरियकं, सब्रह्मचारिं पच्चक्खेय्य’’न्ति इमानि चुद्दस पदानि पच्चक्खानाकारेन वुत्तानि।
गिही अस्सन्तिआदीनि ‘‘गिही, उपासको, आरामिको, सामणेरो, तित्थियो, तित्थियसावको, अस्समणो, असक्यपुत्तियो अस्स’’न्ति इमानि अट्ठ पदानि ‘‘अस्स’’न्ति इमिना भावविकप्पाकारेन वुत्तानि। एवं ‘‘यंनूनाह’’न्ति इमिना पटिसंयुत्तानि द्वावीसति पदानि।
४६. यथा च एतानि, एवं ‘‘यदि पनाहं, अपाहं, हन्दाहं, होति मे’’ति इमेसु एकमेकेन पटिसंयुत्तानि द्वावीसतीति सब्बानेव सतञ्च दस च पदानि होन्ति।
४७. ततो परं सरितब्बवत्थुदस्सननयेन पवत्तानि ‘‘मातरं सरामी’’तिआदीनि सत्तरस पदानि। तत्थ खेत्तन्ति सालिखेत्तादिम्। वत्थुन्ति तिणपण्णसाकफलाफलसमुट्ठानट्ठानम्। सिप्पन्ति कुम्भकारपेसकारसिप्पादिकम्।
४८. ततो परं सकिञ्चनसपलिबोधभावदस्सनवसेन पवत्तानि ‘‘माता मे अत्थि, सा मया पोसेतब्बा’’तिआदीनि नव पदानि।
४९. ततो परं सनिस्सयसप्पतिट्ठभावदस्सनवसेन पवत्तानि ‘‘माता मे अत्थि, सा मं पोसेस्सती’’तिआदीनि सोळस पदानि।
५०. ततो परं एकभत्तएकसेय्यब्रह्मचरियानं दुक्करभावदस्सनवसेन पवत्तानि ‘‘दुक्कर’’न्तिआदीनि अट्ठ पदानि।
तत्थ दुक्करन्ति एकभत्तादीनं करणे दुक्करतं दस्सेति। न सुकरन्ति सुकरभावं पटिक्खिपति। एवं दुच्चरं न सुचरन्ति एत्थ। न उस्सहामीति तत्थ उस्साहाभावं असक्कुणेय्यतं दस्सेति। न विसहामीति असय्हतं दस्सेति। न रमामीति रतिया अभावं दस्सेति। नाभिरमामीति अभिरतिया अभावं दस्सेति। एवं इमानि च पञ्ञास, पुरिमानि च दसुत्तरसतन्ति सट्ठिसतं पदानि दुब्बल्याविकम्मवारे वुत्तानीति वेदितब्बानि।
५१. सिक्खापच्चक्खानवारेपि ‘‘कथञ्च भिक्खवे’’ति आदि सब्बं अत्थतो उत्तानमेव। पदतो पनेत्थापि ‘‘बुद्धं पच्चक्खामि, धम्मं, सङ्घं, सिक्खं, विनयं, पातिमोक्खं, उद्देसं, उपज्झायं, आचरियं, सद्धिविहारिकं, अन्तेवासिकं, समानुपज्झायकं, समानाचरियकं, सब्रह्मचारिं पच्चक्खामी’’ति इमानि चुद्दस पदानि सिक्खापच्चक्खानवचनसम्बन्धेन पवत्तानि। सब्बपदेसु च ‘‘वदति विञ्ञापेती’’ति वचनस्स अयमत्थो – वचीभेदं कत्वा वदति, यस्स च वदति तं तेनेव वचीभेदेन ‘‘अयं सासनं जहितुकामो सासनतो मुच्चितुकामो भिक्खुभावं चजितुकामो इमं वाक्यभेदं करोती’’ति विञ्ञापेति सावेति जानापेति।
सचे पनायं ‘‘बुद्धं पच्चक्खामी’’ति वत्तुकामो पदपच्चाभट्ठं कत्वा ‘‘पच्चक्खामि बुद्ध’’न्ति वा वदेय्य। मिलक्खभासासु वा अञ्ञतरभासाय तमत्थं वदेय्य। ‘‘बुद्धं पच्चक्खामी’’ति वत्तुकामो उप्पटिपाटिया ‘‘धम्मं पच्चक्खामी’’ति वा ‘‘सब्रह्मचारिं पच्चक्खामी’’ति वा वदेय्य, सेय्यथापि उत्तरिमनुस्सधम्मविभङ्गे ‘‘पठमं झानं समापज्जामी’’ति वत्तुकामो ‘‘दुतियं झान’’न्ति वदति, सचे यस्स वदति सो ‘‘अयं भिक्खुभावं चजितुकामो एतमत्थं वदती’’ति एत्तकमत्तम्पि जानाति, विरद्धं नाम नत्थि; खेत्तमेव ओतिण्णं, पच्चक्खाताव होति सिक्खा। सक्कत्ता वा ब्रह्मत्ता वा चुतसत्तो विय चुतोव होति सासना।
सचे पन ‘‘बुद्धं पच्चक्खि’’न्ति वा, ‘‘बुद्धं पच्चक्खिस्सामी’’ति वा, ‘‘बुद्धं पच्चक्खेय्य’’न्ति वाति अतीतानागतपरिकप्पवचनेहि वदति, दूतं वा पहिणाति, सासनं वा पेसेति, अक्खरं वा छिन्दति, हत्थमुद्दाय वा तमत्थं आरोचेति, अप्पच्चक्खाता होति सिक्खा। उत्तरिमनुस्सधम्मारोचनं पन हत्थमुद्दायपि सीसं एति। सिक्खापच्चक्खानं मनुस्सजातिकसत्तस्स सन्तिके चित्तसम्पयुत्तं वचीभेदं करोन्तस्सेव सीसं एति। वचीभेदं कत्वा विञ्ञापेन्तोपि च यदि ‘‘अयमेव जानातू’’ति एकं नियमेत्वा आरोचेति, तञ्च सोयेव जानाति, पच्चक्खाता होति सिक्खा। अथ सो न जानाति, अञ्ञो समीपे ठितो जानाति, अप्पच्चक्खाता होति सिक्खा। अथ द्विन्नं ठितट्ठाने द्विन्नम्पि नियमेत्वा ‘‘एतेसं आरोचेमी’’ति वदति, तेसु एकस्मिं जानन्तेपि द्वीसु जानन्तेसुपि पच्चक्खाताव होति सिक्खा। एवं सम्बहुलेसुपि वेदितब्बम्।
सचे पन अनभिरतिया पीळितो सभागे भिक्खू परिसङ्कमानो ‘‘यो कोचि जानातू’’ति उच्चसद्दं करोन्तो ‘‘बुद्धं पच्चक्खामी’’ति वदति, तञ्च अविदूरे ठितो नवकम्मिको वा अञ्ञो वा समयञ्ञू पुरिसो सुत्वा ‘‘उक्कण्ठितो अयं समणो गिहिभावं पत्थेति, सासनतो चुतो’’ति जानाति, पच्चक्खाताव होति सिक्खा। तङ्खणञ्ञेव पन अपुब्बं अचरिमं दुज्जानं, सचे आवज्जनसमये जानाति; यथा पकतिया लोके मनुस्सा वचनं सुत्वा जानन्ति, पच्चक्खाता होति सिक्खा। अथ अपरभागे ‘‘किं इमिना वुत्त’’न्ति कङ्खन्तो चिरेन जानाति, अप्पच्चक्खाता होति सिक्खा। इदञ्हि सिक्खापच्चक्खानञ्च उपरि अभूतारोचनदुट्ठुल्लवाचा-अत्तकामदुट्ठदोसभूता-रोचनसिक्खापदानि च एकपरिच्छेदानि। आवज्जनसमये ञाते एव सीसं एन्ति, ‘‘किं अयं भणती’’ति कङ्खता चिरेन ञाते सीसं न एन्ति। यथा चायं ‘‘बुद्धं पच्चक्खामी’’ति पदे विनिच्छये वुत्तो; एवं सब्बपदेसु वेदितब्बो।
यस्मा च यदा सिक्खा पच्चक्खाता होति, तदा ‘‘यंनूनाहं बुद्धं पच्चक्खेय्य’’न्तिआदीनि अवदतापि दुब्बल्यं आविकतमेव होति; तस्मा सब्बेसं पदानं अवसाने वुत्तं – ‘‘एवम्पि, भिक्खवे, दुब्बल्याविकम्मञ्चेव होति सिक्खा च पच्चक्खाता’’ति।
ततो परं गिहीति मं धारेहीति एत्थ सचेपि ‘‘गिही भविस्सामी’’ति वा ‘‘गिही होमी’’ति वा ‘‘गिही जातोम्ही’’ति वा ‘‘गिहिम्ही’’ति वा वदति, अप्पच्चक्खाता होति सिक्खा। सचे पन ‘‘अज्ज पट्ठाय गिहीति मं धारेही’’ति वा ‘‘जानाही’’ति वा ‘‘सञ्जानाही’’ति वा ‘‘मनसि करोही’’ति वा वदति, अरियकेन वा वदति मिलक्खकेन वा; एवमेतस्मिं अत्थे वुत्ते यस्स वदति, सचे सो जानाति, पच्चक्खाता होति सिक्खा। एस नयो सेसेसुपि ‘‘उपासको’’तिआदीसु सत्तसु पदेसु। एवं इमानि च अट्ठ, पुरिमानि च चुद्दसाति द्वावीसति पदानि होन्ति।
५२. इतो परं पुरिमानेव चुद्दस पदानि ‘‘अलं मे, किन्नु मे, न ममत्थो, सुमुत्ताह’’न्ति इमेहि चतूहि योजेत्वा वुत्तानि छप्पञ्ञास होन्ति। तत्थ अलन्ति होतु, परियत्तन्ति अत्थो। किंनु मेति किं मय्हं किच्चं, किं करणीयं, किं साधेतब्बन्ति अत्थो। न ममत्थोति नत्थि मम अत्थो। सुमुत्ताहन्ति सुमुत्तो अहम्। सेसमेत्थ वुत्तनयमेव। एवं इमानि च छप्पञ्ञास पुरिमानि च द्वावीसतीति अट्ठसत्तति पदानि सरूपेनेव वुत्तानि।
५३. यस्मा पन तेसं वेवचनेहिपि सिक्खापच्चक्खानं होति, तस्मा ‘‘यानि वा पनञ्ञानिपी’’तिआदिमाह। तत्थ यानि वा पनञ्ञानिपीति पाळियं ‘‘बुद्ध’’न्तिआदीनि आगतपदानि ठपेत्वा यानि अञ्ञानि अत्थि। बुद्धवेवचनानि वाति बुद्धस्स वा परियायनामानि…पे॰… असक्यपुत्तियस्स वा। तत्थ वण्णपट्ठाने आगतं नामसहस्सं उपालिगाथासु (म॰ नि॰ २.७६) नामसतं अञ्ञानि च गुणतो लब्भमानानि नामानि ‘‘बुद्धवेवचनानी’’ति वेदितब्बानि। सब्बानिपि धम्मस्स नामानि धम्मवेवचनानीति वेदितब्बानि। एस नयो सब्बत्थ।
अयं पनेत्थ योजना – बुद्धं पच्चक्खामीति न वेववचनेन पच्चक्खानं यथारुतमेव। ‘‘सम्मासम्बुद्धं पच्चक्खामि, अनन्तबुद्धिं, अनोमबुद्धिं, बोधिपञ्ञाणं, धीरं, विगतमोहं, पभिन्नखीलं, विजितविजयं पच्चक्खामी’’ति एवमादिबुद्धवेवचनेन सिक्खापच्चक्खानम्।
धम्मं पच्चक्खामीति न वेवचनेन पच्चक्खानं, यथारुतमेव। ‘‘स्वाक्खातं धम्मं पच्चक्खामि, सन्दिट्ठिकं, अकालिकं, एहिपस्सिकं, ओपनेय्यिकं, पच्चत्तं वेदितब्बं विञ्ञूहि धम्मं पच्चक्खामि। असङ्खतं धम्मं पच्चक्खामि; विरागं, निरोधं, अमतं धम्मं पच्चक्खामि, दीघनिकायं पच्चक्खामि, ब्रह्मजालं मज्झिमनिकायं, मूलपरियायं, संयुत्तनिकायं, ओघतरणं, अङ्गुत्तरनिकायं, चित्तपरियादानं, खुद्दकनिकायं, जातकं, अभिधम्मं, कुसलं धम्मं, अकुसलं धम्मं, अब्याकतं धम्मं, सतिपट्ठानं, सम्मप्पधानं, इद्धिपादं, इन्द्रियं, बलं, बोज्झङ्गं, मग्गं, फलं, निब्बानं पच्चक्खामी’’ति चतुरासीतिधम्मक्खन्धसहस्सेसु एकधम्मक्खन्धस्सपि नामं धम्मवेवचनमेव। एवं धम्मवेवचनेन सिक्खापच्चक्खानं होति।
सङ्घं पच्चक्खामीति न वेवचनेन पच्चक्खानम्। ‘‘सुप्पटिपन्नं सङ्घं पच्चक्खामि, उजुप्पटिपन्नं, ञायप्पटिपन्नं, सामीचिप्पटिपन्नं सङ्घं, चतुपुरिसयुगं सङ्घं, अट्ठपुरिसपुग्गलं सङ्घं, आहुनेय्यं सङ्घं, पाहुनेय्यं, दक्खिणेय्यं, अञ्जलिकरणीयं, अनुत्तरं पुञ्ञक्खेत्तं सङ्घं पच्चक्खामी’’ति एवं सङ्घवेवचनेन सिक्खापच्चक्खानं होति।
सिक्खं पच्चक्खामीति न वेवचनेन पच्चक्खानम्। ‘‘भिक्खुसिक्खं पच्चक्खामि, भिक्खुनीसिक्खं, अधिसीलसिक्खं, अधिचित्तसिक्खं, अधिपञ्ञासिक्खं पच्चक्खामी’’ति एवं सिक्खावेवचनेन सिक्खापच्चक्खानं होति।
विनयं पच्चक्खामीति न वेवचनेन पच्चक्खानम्। ‘‘भिक्खुविनयं पच्चक्खामि, भिक्खुनीविनयं, पठमं पाराजिकं, दुतियं ततियं चतुत्थं पाराजिकं, सङ्घादिसेसं, थुल्लच्चयं, पाचित्तियं, पाटिदेसनीयं, दुक्कटं, दुब्भासितं पच्चक्खामी’’ति एवमादिविनयवेवचनेन सिक्खापच्चक्खानं होति।
पातिमोक्खं पच्चक्खामीति न वेवचनेन पच्चक्खानम्। ‘‘भिक्खुपातिमोक्खं भिक्खुनीपातिमोक्खं पच्चक्खामी’’ति एवं पातिमोक्खवेवचनेन सिक्खापच्चक्खानं होति।
उद्देसं पच्चक्खामीति न वेवचनेन पच्चक्खानम्। ‘‘भिक्खुपातिमोक्खुद्देसं, भिक्खुनीपातिमोक्खुद्देसं , पठमं पातिमोक्खुद्देसं, दुतियं ततियं चतुत्थं पञ्चमं पातिमोक्खुद्देसं, सम्मासम्बुद्धुद्देसं, अनन्तबुद्धिउद्देसं, अनोमबुद्धिउद्देसं, बोधिपञ्ञाणुद्देसं, धीरुद्देसं, विगतमोहुद्देसं, पभिन्नखीलुद्देसं, विजितविजयुद्देसं पच्चक्खामी’’ति एवमादिउद्देसवेवचनेन सिक्खापच्चक्खानं होति।
उपज्झायं पच्चक्खामीति न वेवचनेन पच्चक्खानम्। ‘‘यो मं पब्बाजेसि, यो मं उपसम्पादेसि, यस्स मूलेनाहं पब्बजितो, यस्स मूलेनाहं उपसम्पन्नो, यस्समूलिका मय्हं पब्बज्जा, यस्समूलिका मय्हं उपसम्पदा ताहं पच्चक्खामी’’ति एवं उपज्झायवेवचनेन सिक्खापच्चक्खानं होति।
आचरियं पच्चक्खामीति न वेवचनेन पच्चक्खानम्। ‘‘यो मं पब्बाजेसि, यो मं अनुस्सावेसि, याहं निस्साय वसामि, याहं उद्दिसापेमि, याहं परिपुच्छामि, यो मं उद्दिसति, यो मं परिपुच्छापेति ताहं पच्चक्खामी’’ति एवं आचरियवेवचनेन सिक्खापच्चक्खानं होति।
सद्धिविहारिकं पच्चक्खामीति न वेवचनेन पच्चक्खानम्। ‘‘याहं पब्बाजेसिं, याहं उपसम्पादेसिं, मय्हं मूलेन यो पब्बजितो, मय्हं मूलेन यो उपसम्पन्नो, मय्हंमूलिका यस्स पब्बज्जा, मय्हं मूलिका यस्स उपसम्पदा ताहं पच्चक्खामी’’ति एवं सद्धिविहारिकवेवचनेन सिक्खापच्चक्खानं होति।
अन्तेवासिकं पच्चक्खामीति न वेवचनेन पच्चक्खानम्। ‘‘याहं पब्बाजेसिं, याहं अनुस्सावेसिं, यो मं निस्साय वसति, यो मं उद्दिसापेति, यो मं परिपुच्छति, यस्साहं उद्दिसामि, याहं परिपुच्छापेमि तं पच्चक्खामी’’ति एवं अन्तेवासिकवेवचनेन सिक्खापच्चक्खानं होति।
समानुपज्झायकं पच्चक्खामीति न वेवचनेन पच्चक्खानम्। ‘‘मय्हं उपज्झायो यं पब्बाजेसि, यं उपसम्पादेसि, यो तस्स मूलेन पब्बजितो, यो तस्स मूलेन उपसम्पन्नो, यस्स तम्मूलिका पब्बज्जा, यस्स तम्मूलिका उपसम्पदा तं पच्चक्खामी’’ति एवं समानुपज्झायकवेवचनेन सिक्खापच्चक्खानं होति।
समानाचरियकं पच्चक्खामीति न वेवचनेन पच्चक्खानम्। ‘‘मय्हं आचरियो यं पब्बाजेसि, यं अनुस्सावेसि, यो तं निस्साय वसति, यो तं उद्दिसापेति परिपुच्छति, यस्स मे आचरियो उद्दिसति, यं परिपुच्छापेति तं पच्चक्खामी’’ति एवं समानाचरियकवेवचनेन सिक्खापच्चक्खानं होति।
सब्रह्मचारिं पच्चक्खामीति न वेवचनेन पच्चक्खानम्। ‘‘येनाहं सद्धिं अधिसीलं सिक्खामि, अधिचित्तं अधिपञ्ञं सिक्खामि तं पच्चक्खामी’’ति एवं सब्रह्मचारिवेवचनेन सिक्खापच्चक्खानं होति।
गिहीति मं धारेहीति न वेवचनेन पच्चक्खानम्। ‘‘आगारिकोति मं धारेहि, कस्सको, वाणिजो, गोरक्खो, ओकल्लको, मोळिबद्धो, कामगुणिकोति मं धारेही’’ति एवं गिहिवेवचनेन सिक्खापच्चक्खानं होति।
उपासकोति मं धारेहीति न वेवचनेन पच्चक्खानम्। ‘‘द्वेवाचिको उपासकोति मं धारेहि, तेवाचिको उपासको, बुद्धं सरणगमनिको, धम्मं सङ्घं सरणगमनिको, पञ्चसिक्खापदिको दससिक्खापदिको उपासकोति मं धारेही’’ति एवं उपासकवेवचनेन सिक्खापच्चक्खानं होति।
आरामिकोति मं धारेहीति न वेवचनेन पच्चक्खानम्। ‘‘कप्पियकारकोति मं धारेहि, वेय्यावच्चकरो, अप्पहरितकारको, यागुभाजको, फलभाजको, खज्जकभाजकोति मं धारेही’’ति एवं आरामिकवेवचनेन सिक्खापच्चक्खानं होति।
सामणेरोति मं धारेहीति न वेवचनेन पच्चक्खानम्। ‘‘कुमारकोति मं धारेहि, चेल्लको, चेटको, मोळिगल्लो, समणुद्देसो’ति मं धारेही’’ति एवं सामणेरवेचनेन सिक्खापच्चक्खानं होति।
तित्थियोति मं धारेहीति न वेवचनेन पच्चक्खानम्। ‘‘निगण्ठोति मं धारेहि, आजीवको, तापसो, परिब्बाजको, पण्डरङ्गोति मं धारेही’’ति एवं तित्थियवेवचनेन सिक्खापच्चक्खानं होति।
तित्थियसावकोति मं धारेहीति न वेवचनेन पच्चक्खानम्। ‘‘निगण्ठसावकोति मं धारेहि’’ आजीवक तापस परिब्बाजक पण्डरङ्गसावकोति मं धारेहीति एवं तित्थियसावकवेवचनेन सिक्खापच्चक्खानं होति।
अस्समणोति मं धारेहीति न वेवचनेन पच्चक्खानम्। ‘‘दुस्सीलोति मं धारेहि, पापधम्मो, असुचिसङ्कस्सरसमाचारो, पटिच्छन्नकम्मन्तो, अस्समणो समणपटिञ्ञो, अब्रह्मचारी ब्रह्मचारिपटिञ्ञो, अन्तोपूति, अवस्सुतो, कसम्बुजातो, कोण्ठो’ति मं धारेही’’ति एवं अस्समणवेवचनेन सिक्खापच्चक्खानं होति।
असक्यपुत्तियोति मं धारेहीति न वेवचनेन पच्चक्खानम्। ‘‘न सम्मासम्बुद्धपुत्तोति मं धारेहि, न अनन्तबुद्धिपुत्तो, न अनोमबुद्धिपुत्तो, न बोधिपञ्ञाणपुत्तो, न धीरपुत्तो, न विगतमोहपुत्तो, न पभिन्नखीलपुत्तो , न विजितविजयपुत्तोति मं धारेही’’ति एवमादिअसक्यपुत्तियवेवचनेन सिक्खापच्चक्खानं होति।
तेहि आकारेहि तेहि लिङ्गेहि तेहि निमित्तेहीति तेहि ‘‘बुद्धवेवचनानि वा’’तिआदिना नयेन वुत्तेहि बुद्धादीनं वेवचनेहि। वेवचनानि हि सिक्खापच्चक्खानस्स कारणत्ता आकारानि, बुद्धादीनं सण्ठानदीपनत्ता सिक्खापच्चक्खानसण्ठानत्ता एव वा लिङ्गानि, सिक्खापच्चक्खानस्स सञ्जाननहेतुतो मनुस्सानं तिलकादीनि विय निमित्तानीति वुच्चन्ति। एवं खो भिक्खवेति इतो परं अञ्ञस्स सिक्खापच्चक्खानकारणस्स अभावतो नियमेन्तो आह। अयञ्हेत्थ अत्थो, एवमेव दुब्बल्याविकम्मञ्चेव होति सिक्खापच्चक्खानञ्च, न इतो परं कारणमत्थीति।
५४. एवं सिक्खापच्चक्खानलक्खणं दस्सेत्वा अप्पच्चक्खाने असम्मोहत्थं तस्सेव च सिक्खापच्चक्खानलक्खणस्स पुग्गलादिवसेन विपत्तिदस्सनत्थं ‘‘कथञ्च, भिक्खवे, अप्पच्चक्खाता’’तिआदिमाह। तत्थ येहि आकारेहीतिआदि वुत्तनयमेव। उम्मत्तकोति यक्खुम्मत्तको वा पित्तुम्मत्तको वा यो कोचि विपरीतसञ्ञो, सो सचे पच्चक्खाति, अप्पच्चक्खाता होति सिक्खा। उम्मत्तकस्साति तादिसस्सेव उम्मत्तकस्स; तादिसस्स हि सन्तिके सचे पकतत्तो सिक्खं पच्चक्खाति, उम्मत्तको न जानाति, अप्पच्चक्खाताव होति सिक्खा। खित्तचित्तोति यक्खुम्मत्तको वुच्चति। पुरिमपदे पन उम्मत्तकसामञ्ञेन वुत्तं ‘‘यक्खुम्मत्तको वा पित्तुम्मत्तको वा’’ति। उभिन्नम्पि विसेसो अनापत्तिवारे आवि भविस्सति । एवं खित्तचित्तो सिक्खं पच्चक्खाति, अप्पच्चक्खाताव होति। तस्स सन्तिके पच्चक्खातापि तम्हि अजानन्ते अप्पच्चक्खाताव होति।
वेदनाट्टोति बलवतिया दुक्खवेदनाय फुट्ठो मुच्छापरेतो; तेन विलपन्तेन पच्चक्खातापि अप्पच्चक्खाताव होति। तस्स सन्तिके पच्चक्खातापि तम्हि अजानन्ते अप्पच्चक्खाता होति।
देवताय सन्तिकेति भुम्मदेवतं आदिं कत्वा याव अकनिट्ठदेवताय सन्तिके पच्चक्खातापि अप्पच्चक्खाताव होति। तिरच्छानगतस्साति नागमाणवकस्स वा सुपण्णमाणवकस्स वा किन्नर-हत्थि-मक्कटादीनं वा यस्स कस्सचि सन्तिके पच्चक्खातापि अप्पच्चक्खाताव होति । तत्र उम्मत्तकादीनं सन्तिके अजाननभावेन अप्पच्चक्खाताति आह। देवताय सन्तिके अतिखिप्पं जाननभावेन। देवता नाम महापञ्ञा तिहेतुकपटिसन्धिका अतिखिप्पं जानन्ति, चित्तञ्च नामेतं लहुपरिवत्तम्। तस्मा चित्तलहुकस्स पुग्गलस्स चित्तवसेनेव ‘‘मा अतिखिप्पं विनासो अहोसी’’ति देवताय सन्तिके सिक्खापच्चक्खानं पटिक्खिपि।
मनुस्सेसु पन नियमो नत्थि। यस्स कस्सचि सभागस्स वा विसभागस्स वा गहट्ठस्स वा पब्बजितस्स वा विञ्ञुस्स सन्तिके पच्चक्खाता पच्चक्खाताव होति। सचे पन सो न जानाति, अप्पच्चक्खाताव होतीति एतमत्थं दस्सेन्तो ‘‘अरियकेना’’तिआदिमाह। तत्थ अरियकं नाम अरियवोहारो, मागधभासा। मिलक्खकं नाम यो कोचि अनरियको अन्धदमिळादि। सो च न पटिविजानातीति भासन्तरे वा अनभिञ्ञताय, बुद्धसमये वा अकोविदताय ‘‘इदं नाम अत्थं एस भणती’’ति नप्पटिविजानाति। दवायाति सहसा अञ्ञं भणितुकामो सहसा ‘‘बुद्धं पच्चक्खामी’’ति भणति। रवायाति रवाभञ्ञेन, ‘‘अञ्ञं भणिस्सामी’’ति अञ्ञं भणन्तो। पुरिमेन को विसेसोति चे? पुरिमं पण्डितस्सापि सहसावसेन अञ्ञभणनम्। इदं पन मन्दत्ता मोमूहत्ता अपकतञ्ञुत्ता पक्खलन्तस्स ‘‘अञ्ञं भणिस्सामी’’ति अञ्ञभणनम्।
असावेतुकामो सावेतीति इमस्स सिक्खापदस्स पाळिं वाचेति परिपुच्छति उग्गण्हाति सज्झायं करोति वण्णेति, अयं वुच्चति ‘‘असावेतुकामो सावेती’’ति। सावेतुकामो न सावेतीति दुब्बलभावं आविकत्वा सिक्खं पच्चक्खन्तो वचीभेदं न करोति, अयं वुच्चति ‘‘सावेतुकामो न सावेती’’ति। अविञ्ञुस्स सावेतीति महल्लकस्स वा पोत्थकरूपसदिसस्स, गरुमेधस्स वा समये अकोविदस्स, गामदारकानं वा अविञ्ञुतं पत्तानं सावेति। विञ्ञुस्स न सावेतीति पण्डितस्स ञातुं समत्थस्स न सावेति। सब्बसो वा पनाति ‘‘बुद्धं पच्चक्खामी’’तिआदीसु येन येन परियायेन सिक्खा पच्चक्खाता होति, ततो एकम्पि वचीभेदं कत्वा न सावेति। एवं खोति अप्पच्चक्खानलक्खणं नियमेति। अयं हेत्थ अत्थो – ‘‘एवमेव सिक्खा अप्पच्चक्खाता होति, न अञ्ञेन कारणेना’’ति।
सिक्खापच्चक्खानविभङ्गं निट्ठितम्।
मूलपञ्ञत्तिवण्णना
५५. इदानि ‘‘मेथुनं धम्मं पटिसेवेय्या’’तिआदीनं अत्थदस्सनत्थं ‘‘मेथुनधम्मो नामा’’तिआदिमाह। तत्थ मेथुनधम्मो नामाति इदं निद्दिसितब्बस्स मेथुनधम्मस्स उद्देसपदम्। असद्धम्मोति असतं नीचजनानं धम्मो। गामधम्मोति गामवासीनं सेवनधम्मो। वसलधम्मोति वसलानं धम्मो; किलेसवस्सनतो वा सयमेव वसलो धम्मोति वसलधम्मो। दुट्ठुल्लन्ति दुट्ठुञ्च किलेसेहि दुट्ठत्ता, थूलञ्च अनिपुणभावतोति दुट्ठुल्लम्। इतो पट्ठाय च तीसु पदेसु ‘‘यो सो’’ति इदं परिवत्तेत्वा ‘‘यं त’’न्ति कत्वा योजेतब्बं – ‘‘यं तं दुट्ठुल्लं, यं तं ओदकन्तिकं, यं तं रहस्स’’न्ति। एत्थ च यस्मा तस्स कम्मस्स परिवारभूतं दस्सनम्पि गहणम्पि आमसनम्पि फुसनम्पि घट्टनम्पि दुट्ठुल्लं, तस्मापि तं कम्मं दुट्ठुल्लम्। यं तं दुट्ठुल्लं सो मेथुनधम्मो। उदकं अस्स अन्ते सुद्धत्थं आदीयतीति उदकन्तं, उदकन्तमेव ओदकन्तिकं; यं तं ओदकन्तिकं , सो मेथुनधम्मो। रहो पटिच्छन्ने ओकासे कत्तब्बताय रहस्सम्। यं तं रहस्सं, सो मेथुनधम्मोति एवं योजना वेदितब्बा।
द्वयेन द्वयेन समापज्जितब्बतो द्वयंद्वयसमापत्ति। तत्थ योजना – ‘‘या सा द्वयंद्वयसमापत्ति सो मेथुनधम्मो नामा’’ति। इध पन तं सब्बं एकज्झं निगमेन्तो आह ‘‘एसो मेथुनधम्मो नामा’’ति। किं कारणा वुच्चति मेथुनधम्मोति? उभिन्नं रत्तानं सारत्तानं अवस्सुतानं परियुट्ठितानं उभिन्नं सदिसानं धम्मोति, तं कारणा वुच्चति मेथुनधम्मोति।
पटिसेवति नामाति इदं ‘‘पटिसेवेय्या’’ति एत्थ येनाकारेन पटिसेवेय्याति वुच्चति, तस्साकारस्स दस्सनत्थं मातिकापदम्। यो नित्तेन निमित्तन्तिआदीसु यो भिक्खु इत्थिया निमित्तेन अत्तनो निमित्तं, इत्थिया अङ्गजातेन अत्तनो अङ्गजातं सब्बन्तिमेन पमाणेन एकतिलबीजमत्तम्पि वातेन असम्फुट्ठे अल्लोकासे पवेसेति, एसो पटिसेवति नाम; एत्तकेन सीलभेदं पापुणाति, पाराजिको होति।
एत्थ च इत्थिनिमित्ते चत्तारि पस्सानि, वेमज्झञ्चाति पञ्च ठानानि लब्भन्ति। पुरिसनिमित्ते चत्तारि पस्सानि, मज्झं, उपरिचाति छ। तस्मा इत्थिनिमित्ते हेट्ठा पवेसेन्तोपि पाराजिको होति। उपरितो पवेसेन्तोपि, उभोहि पस्सेहि पवेसेन्तोपि चत्तारि ठानानि मुञ्चित्वा मज्झेन पवेसेन्तोपि पाराजिको होति। पुरिसनिमित्तं पन हेट्ठाभागेन छुपन्तं पवेसेन्तोपि पाराजिको होति। उपरिभागेन छुपन्तं पवेसेन्तोपि, उभोहि पस्सेहि छुपन्तं पवेसेन्तोपि, मज्झेनेव छुपन्तं पवेसेन्तोपि समञ्छितङ्गुलिं विय मज्झिमपब्बपिट्ठिया सङ्कोचेत्वा उपरिभागेन छुपन्तं पवेसेन्तोपि पाराजिको होति। तत्थ तुलादण्डसदिसं पवेसेन्तस्सापि चत्तारि पस्सानि, मज्झञ्चाति पञ्च ठानानि; सङ्कोचेत्वा पवेसेन्तस्सापि चत्तारि पस्सानि, उपरिभागमज्झञ्चाति पञ्च ठानानि – एवं सब्बानिपि पुरिसनिमित्ते दस ठानानि होन्ति।
निमित्ते जातं अनट्ठकायप्पसादं चम्मखीलं वा पिळकं वा पवेसेति, आपत्ति पाराजिकस्स। नट्ठकायप्पसादं मतचम्मं वा सुक्खपिळकं वा पवेसेति, आपत्ति दुक्कटस्स। मेथुनस्सादेन लोमं वा अङ्गुलि-अङ्गुट्ठबीजादीनि वा पवेसेन्तस्सापि दुक्कटमेव। अयञ्च मेथुनकथा नाम यस्मा दुट्ठुल्ला कथा असब्भिकथा, तस्मा एतं वा अञ्ञं वा विनये ईदिसं ठानं कथेन्तेन पटिक्कूलमनसिकारञ्च समणसञ्ञञ्च हिरोत्तप्पञ्च पच्चुपट्ठपेत्वा सम्मासम्बुद्धे गारवं उप्पादेत्वा असमकारुणिकस्स लोकनाथस्स करुणागुणं आवज्जेत्वा कथेतब्बम्। सो हि नाम भगवा सब्बसो कामेहि विनिवत्तमानसोपि सत्तानुद्दयाय लोकानुकम्पाय सत्तेसु कारुञ्ञतं पटिच्च सिक्खापदपञ्ञापनत्थाय ईदिसं कथं कथेसि। ‘‘अहो सत्थु करुणागुणो’’ति एवं लोकनाथस्स करुणागुणं आवज्जेत्वा कथेतब्बम्।
अपिच यदि भगवा सब्बाकारेन ईदिसं कथं न कथेय्य, को जानेय्य ‘‘एत्तकेसु
ठानेसु पाराजिकं, एत्तकेसु थुल्लच्चयं, एत्तकेसु दुक्कट’’न्ति। तस्मा सुणन्तेनपि कथेन्तेनपि बीजकेन मुखं अपिधाय दन्तविदंसकं हसमानेन न निसीदितब्बम्। ‘‘सम्मासम्बुद्धेनापि ईदिसं कथित’’न्ति पच्चवेक्खित्वा गब्भितेन हिरोत्तप्पसम्पन्नेन सत्थुपटिभागेन हुत्वा कथेतब्बन्ति।
मूलपञ्ञत्तं निट्ठितम्।
अनुपञ्ञत्तिवारे – अन्तमसोति सब्बन्तिमेन परिच्छेदेन। तिरच्छानगतायपीति पटिसन्धिवसेन तिरच्छानेसु गतायपि। पगेव मनुस्सित्थियाति पठमतरं मनुस्सजातिकाय इत्थिया। पाराजिकवत्थुभूता एव चेत्थ तिरच्छानगतित्थी तिरच्छानगताति गहेतब्बा, न सब्बा। तत्रायं परिच्छेदो –
अपदानं अहि मच्छा, द्विपदानञ्च कुक्कुटी।
चतुप्पदानं मज्जारी, वत्थु पाराजिकस्सिमाति॥
तत्थ अहिग्गहणेन सब्बापि अजगरगोनसादिभेदा दीघजाति सङ्गहिता। तस्मा दीघजातीसु यत्थ तिण्णं मग्गानं अञ्ञतरस्मिं सक्का तिलफलमत्तम्पि पवेसेतुं, सा पाराजिकवत्थु। अवसेसा दुक्कटवत्थूति वेदितब्बा। मच्छग्गहणेन सब्बापि मच्छकच्छपमण्डूकादिभेदा ओदकजाति सङ्गहिता। तत्रापि दीघजातियं वुत्तनयेनेव पाराजिकवत्थु च दुक्कटवत्थु च वेदितब्बम्। अयं पन विसेसो – पतङ्गमुखमण्डूका नाम होन्ति तेसं मुखसण्ठानं महन्तं, छिद्दं अप्पकं, तत्थ पवेसनं नप्पहोति; मुखसण्ठानं पन वणसङ्खेपं गच्छति, तस्मा तं थुल्लच्चयवत्थूति वेदितब्बम्। कुक्कुटिग्गहणेन सब्बापि काककपोतादिभेदा पक्खिजाति सङ्गहिता। तत्रापि वुत्तनयेनेव पाराजिकवत्थु च दुक्कटवत्थु च वेदितब्बम्। मज्जारिग्गहणेन सब्बापि रुक्खसुनख-मुङ्गुस-गोधादिभेदा चतुप्पदजाति सङ्गहिता। तत्रापि वुत्तनयेनेव पाराजिकवत्थु च दुक्कटवत्थु च वेदितब्बम्।
पाराजिकोति पराजितो, पराजयं आपन्नो। अयञ्हि पाराजिकसद्दो सिक्खापदापत्तिपुग्गलेसु वत्तति। तत्थ ‘‘अट्ठानमेतं, आनन्द, अनवकासो यं तथागतो वज्जीनं वा वज्जिपुत्तकानं वा कारणा सावकानं पाराजिकं सिक्खापदं पञ्ञत्तं समूहनेय्या’’ति (पारा॰ ४३) एवं सिक्खापदे वत्तमानो वेदितब्बो। ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति (पारा॰ ६७) एवं आपत्तियम्। ‘‘न मयं पाराजिका, यो अवहटो सो पाराजिको’’ति (पारा॰ १५५) एवं पुग्गले वत्तमानो वेदितब्बो। ‘‘पाराजिकेन धम्मेन अनुद्धंसेय्या’’तिआदीसु (पारा॰ ३८४) पन धम्मे वत्ततीति वदन्ति। यस्मा पन तत्थ धम्मोति कत्थचि आपत्ति , कत्थचि सिक्खापदमेव अधिप्पेतं, तस्मा सो विसुं न वत्तब्बो। तत्थ सिक्खापदं यो तं अतिक्कमति, तं पराजेति, तस्मा ‘‘पाराजिक’’न्ति वुच्चति। आपत्ति पन यो नं अज्झापज्जति, तं पराजेति, तस्मा ‘‘पाराजिका’’ति वुच्चति। पुग्गलो यस्मा पराजितो पराजयमापन्नो, तस्मा ‘‘पाराजिको’’ति वुच्चति। एतमेव हि अत्थं सन्धाय परिवारेपि –
‘‘पाराजिकन्ति यं वुत्तं, तं सुणोहि यथातथम्।
चुतो परद्धो भट्ठो च, सद्धम्मा हि निरङ्कतो।
संवासोपि तहिं नत्थि, तेनेतं इति वुच्चती’’ति वुत्तं॥ (परि॰ ३३९)।
अयञ्हेत्थ अत्थो – ‘‘तं सिक्खापदं वीतिक्कमन्तो आपत्तिञ्च आपन्नो पुग्गलो चुतो होतीति सब्बं योजेतब्बम्। तेन वुच्चतीति येन कारणेन अस्समणो होति असक्यपुत्तियो परिभट्ठो छिन्नो पराजितो सासनतो, तेन वुच्चति। किन्ति? ‘‘पाराजिको होती’’ति।
सह वसन्ति एत्थाति संवासो, तं दस्सेतुं ‘‘संवासो नामा’’ति वत्वा ‘‘एककम्म’’न्तिआदिमाह। तत्रायं सद्धिं योजनाय वण्णना – चतुब्बिधम्पि सङ्घकम्मं सीमापरिच्छिन्नेहि पकतत्तेहि भिक्खूहि एकतो कत्तब्बत्ता एककम्मं नाम। तथा पञ्चविधोपि पातिमोक्खुद्देसो एकतो उद्दिसितब्बत्ता एकुद्देसो नाम। पञ्ञत्तं पन सिक्खापदं सब्बेहिपि लज्जीपुग्गलेहि समं सिक्खितब्बभावतो समसिक्खता नाम। एत्थ यस्मा सब्बेपि लज्जिनो एतेसु कम्मादीसु सह वसन्ति, न एकोपि ततो बहिद्धा सन्दिस्सति, तस्मा तानि सब्बानिपि गहेत्वा ‘‘एसो संवासो नामा’’ति आह। सो च वुत्तप्पकारो संवासो तेन पुग्गलेन सद्धिं नत्थि, तेन कारणेन सो पाराजिको पुग्गलो असंवासोति वुच्चतीति।
५६. एवं उद्दिट्ठसिक्खापदं पदानुक्कमेन विभजित्वा इदानि यं तं ‘‘पटिसेवेय्या’’ति एत्थ येनाकारेन पटिसेवेय्याति वुच्चति, तस्साकारस्स दस्सनत्थं ‘‘पटिसेवति नामा’’ति इदं मातिकापदं ठपेत्वा ‘‘निमित्तेन निमित्तं अङ्गजातेन अङ्गजात’’न्ति वुत्तम्। तत्थ यस्मा न केवलं इत्थिया एव निमित्तं पाराजिकवत्थु, न च मनुस्सित्थिया एव, सुवण्णरजतादिमयानञ्च इत्थीनम्पि निमित्तं वत्थुमेव न होति; तस्मा यं यं वत्थु होति, तं तं दस्सेतुं ‘‘तिस्सो इत्थियो’’तिआदिना नयेन येसं निमित्तानि वत्थूनि होन्ति, ते सत्ते वत्वा ‘‘मनुस्सित्थिया तयो मग्गे’’तिआदिना नयेन तानि वत्थूनि आह।
तत्थ तिस्सो इत्थियो, तयो उभतोब्यञ्जनका, तयो पण्डका, तयो पुरिसाति पाराजिकवत्थूनं निमित्तानं निस्सया द्वादस सत्ता होन्ति। तेसु इत्थिपुरिसा पाकटा एव । पण्डकउभतोब्यञ्जनकभेदो पब्बज्जाखन्धकवण्णनायं पाकटो भविस्सति।
मनुस्सित्थिया तयो मग्गे मेथुनं धम्मं पटिसेवन्तस्साति एत्थ च मनुस्सित्थिया तीसु मग्गेसूति अत्थो वेदितब्बो। एवं सब्बत्थ। सब्बे एव चेते मनुस्सित्थिया तयो मग्गा, अमनुस्सित्थिया तयो, तिरच्छानगतित्थिया तयोति नव; मनुस्सउभतोब्यञ्जनकादीनं नव; मनुस्सपण्डकादीनं द्वे द्वे कत्वा छ; तथा मनुस्सपुरिसादीनन्ति समतिंस मग्गा होन्ति। एतेसु निमित्तसङ्खातेसु यत्थ कत्थचि अत्तनो अङ्गजातं तिलफलमत्तम्पि पवेसेत्वा मेथुनं धम्मं पटिसेवन्तो पाराजिकं आपज्जति।
पठमचतुक्ककथावण्णना
५७. आपज्जन्तो पन यस्मा सेवनचित्तेनेव आपज्जति, न विना तेन; तस्मा तं लक्खणं दस्सेन्तो भगवा ‘‘भिक्खुस्स सेवनचित्तं उपट्ठिते’’तिआदिमाह। तत्थ भिक्खुस्साति मेथुनसेवनकस्स भिक्खुस्स। सेवनचित्तं उपट्ठितेति भुम्मत्थे पच्चत्तवचनं, सेवनचित्ते पच्चुपट्ठितेति अत्थो। वच्चमग्गं अङ्गजातं पवेसेन्तस्साति येन मग्गेन वच्चं निक्खमति तं मग्गं अत्तनो अङ्गजातं पुरिसनिमित्तं तिलफलमत्तम्पि पवेसेन्तस्स। आपत्ति पाराजिकस्साति आपत्ति पाराजिका अस्स होतीति अत्थो। अथ वा आपत्तीति आपज्जनं होति। पाराजिकस्साति पाराजिकधम्मस्स। एस नयो सब्बत्थ।
५८. एवं सेवनचित्तेनेव पवेसेन्तस्स आपत्तिं दस्सेत्वा इदानि यस्मा तं पवेसनं नाम न केवलं अत्तूपक्कमेनेव, परूपक्कमेनापि होति । तत्रापि च सादियन्तस्सेव आपत्ति पटिसेवनचित्तसमङ्गिस्स, न इतरस्स। तस्मा ये सद्धापब्बजिता कुलपुत्ता सम्मापटिपन्नका परूपक्कमेन पवेसनेपि सति न सादियन्ति, तेसं रक्खणत्थं ‘‘भिक्खुपच्चत्थिका मनुस्सित्थि’’न्तिआदिमाह।
तत्थ पटिपक्खं अत्थयन्ति इच्छन्तीति पच्चत्थिका, भिक्खू एव पच्चत्थिका भिक्खुपच्चत्थिका; विसभागानं वेरिभिक्खूनमेतं अधिवचनम्। मनुस्सित्थिं भिक्खुस्स सन्तिके आनेत्वाति इस्सापकता तं भिक्खुं नासेतुकामा आमिसेन वा उपलापेत्वा मित्तसन्थववसेन वा ‘‘इदं अम्हाकं किच्चं करोही’’ति वत्वा कञ्चि मनुस्सित्थिं रत्तिभागे तस्स भिक्खुस्स वसनोकासं आनेत्वा। वच्चमग्गेन अङ्गजातं अभिनिसीदेन्तीति तं भिक्खुं हत्थपादसीसादीसु सुग्गहितं निप्परिप्फन्दं गहेत्वा इत्थिया वच्चमग्गेन तस्स भिक्खुनो अङ्गजातं अभिनिसीदेन्ति; सम्पयोजेन्तीति अत्थो।
सो चेतिआदीसु सो चे भिक्खु वच्चमग्गब्भन्तरं अत्तनो अङ्गजातस्स पवेसनं सादियति अधिवासेति तस्मिं खणे सेवनचित्तं उपट्ठापेति। पविट्ठं सादियति अधिवासेति, पविट्ठकाले सेवनचित्तं उपट्ठापेति। ठितं सादियति अधिवासेति, ठानप्पत्तकाले सुक्कविस्सट्ठिसमये सेवनचित्तं उपट्ठापेति। उद्धरणं सादियति अधिवासेति, नीहरणकाले पटिसेवनचित्तं उपट्ठापेति। एवं चतूसु ठानेसु सादियन्तो ‘‘मम वेरिसमणेहि इदं कत’’न्ति वत्तुं न लभति, पाराजिकापत्तिमेव आपज्जति। यथा च इमानि चत्तारि सादियन्तो आपज्जति; एवं पुरिमं एकं असादियित्वा तीणि सादियन्तोपि, द्वे असादियित्वा द्वे सादियन्तोपि, तीणि असादियित्वा एकं सादियन्तोपि आपज्जतियेव। सब्बसो पन असादियन्तो आसीविसमुखं विय अङ्गारकासुं विय च पविट्ठं अङ्गजातं मञ्ञमानो नापज्जति। तेन वुत्तं – ‘‘पवेसनं न सादियति…पे॰… उद्धरणं न सादियति, अनापत्ती’’ति। इमञ्हि एवरूपं आरद्धविपस्सकं काये च जीविते च अनपेक्खं एकादसहि अग्गीहि सम्पज्जलितानि च सब्बायतनानि उक्खित्तासिके विय च वधके पञ्च कामगुणे पस्सन्तं पुग्गलं रक्खन्तो भगवा पच्चत्थिकानञ्चस्स मनोरथविघातं करोन्तो इमं ‘‘पवेसनं न सादियती’’तिआदिकं चतुक्कं नीहरित्वा ठपेसीति।
पठमचतुक्ककथा निट्ठिता।
एकूनसत्ततिद्विसतचतुक्ककथा
५९-६०. एवं पठमचतुक्कं दस्सेत्वा इदानि यस्मा भिक्खुपच्चत्थिका इत्थिं आनेत्वा न केवलं वच्चमग्गेनेव अभिनिसीदेन्ति, अथ खो पस्सावमग्गेनपि मुखेनपि। इत्थिं आनेत्वापि च केचि जागरन्तिं आनेन्ति, केचि सुत्तं, केचि मत्तं, केचि उम्मत्तं, केचि पमत्तं अञ्ञविहितं विक्खित्तचित्तन्ति अत्थो। केचि मतं अक्खायितं, सोणसिङ्गालादीहि अक्खायितनिमित्तन्ति अत्थो। केचि मतं येभुय्येन अक्खायितं, येभुय्येन अक्खायिता नाम यस्सा निमित्ते वच्चमग्गे पस्सावमग्गे मुखे वा बहुतरो ओकासो अक्खायितो होति। केचि मतं येभुय्येन खायितं, येभुय्येन खायिता नाम यस्सा वच्चमग्गादिके निमित्ते बहुं खायितं होति, अप्पं अक्खायितम्। न केवलञ्च मनुस्सित्थिमेव आनेन्ति, अथ खो अमनुस्सित्थिम्पि तिरच्छानगतित्थिम्पि। न केवलञ्च वुत्तप्पकारं इत्थिमेव, उभतोब्यञ्जनकम्पि पण्डकम्पि पुरिसम्पि आनेन्ति। तस्मा तेसं वसेन अञ्ञानिपि चतुक्कानि दस्सेन्तो ‘‘भिक्खुपच्चत्थिका मनुस्सित्थिं जागरन्ति’’न्तिआदिमाह।
तत्थ पाळिया असम्मोहत्थं वुत्तचतुक्कानि एवं सङ्ख्यातो वेदितब्बानि – मनुस्सित्थिया तिण्णं मग्गानं वसेन तीणि सुद्धिकचतुक्कानि, तीणि जागरन्तीचतुक्कानि, तीणि सुत्तचतुक्कानि, तीणि मत्तचतुक्कानि, तीणि उम्मत्तचतुक्कानि, तीणि पमत्तचतुक्कानि, तीणि मतअक्खायितचतुक्कानि, तीणि येभुय्येन अक्खायितचतुक्कानि, तीणि येभुय्येन खायितचतुक्कानीति सत्तवीसति चतुक्कानि। तथा अमनुस्सित्थिया; तथा तिरच्छानगतित्थियाति इत्थिवारे एकासीति चतुक्कानि। यथा च इत्थिवारे एवं उभतोब्यञ्जनकवारे। पण्डकपुरिसवारेसु पन द्विन्नं मग्गानं वसेन चतुपण्णास चतुपण्णास होन्ति। एवं सब्बानिपि द्वेसतानि, सत्तति च चतुक्कानि होन्ति, तानि उत्तानत्थानियेव।
सब्बवारेसु पनेत्थ ‘‘मतं येभुय्येन अक्खायितं खायित’’न्ति एतस्मिं ठाने अयं विनिच्छयो – तम्बपण्णिदीपे किर द्वे विनयधरा समानाचरियका थेरा अहेसुं – उपतिस्सत्थेरो च, फुस्सदेवत्थेरो च। ते महाभये उप्पन्ने विनयपिटकं परिहरन्ता रक्खिंसु। तेसु उपतिस्सत्थेरो ब्यत्ततरो। तस्सापि द्वे अन्तेवासिका अहेसुं – महापदुमत्थेरो च महासुमत्थेरो च। तेसु महासुमत्थेरो नक्खत्तुं विनयपिटकं अस्सोसि, महापदुमत्थेरो तेन सद्धिं नवक्खत्तुं, विसुञ्च एककोव नवक्खत्तुन्ति अट्ठारसक्खत्तुं अस्सोसि; अयमेव तेसु ब्यत्ततरो । तेसु महासुमत्थेरो नवक्खत्तुं विनयपिटकं सुत्वा आचरियं मुञ्चित्वा अपरगङ्गं अगमासि। ततो महापदुमत्थेरो आह – ‘‘सूरो वत, रे, एस विनयधरो यो धरमानकंयेव आचरियं मुञ्चित्वा अञ्ञत्थ वसितब्बं मञ्ञति। ननु आचरिये धरमाने विनयपिटकञ्च अट्ठकथा च अनेकक्खत्तुं गहेत्वापि न विस्सज्जेतब्बं, निच्चकालं सोतब्बं, अनुसंवच्छरं सज्झायितब्ब’’न्ति।
एवं विनयगरुकानं भिक्खूनं काले एकदिवसं उपतिस्सत्थेरो महापदुमत्थेरप्पमुखानं पञ्चन्नं अन्तेवासिकसतानं पठमपाराजिकसिक्खापदे इमं पदेसं वण्णेन्तो निसिन्नो होति। तं अन्तेवासिका पुच्छिंसु – ‘‘भन्ते, येभुय्येन अक्खायिते पाराजिकं, येभुय्येन खायिते थुल्लच्चयं, उपड्ढक्खायिते केन भवितब्ब’’न्ति? थेरो आह – ‘‘आवुसो, बुद्धा नाम पाराजिकं पञ्ञपेन्ता न सावसेसं कत्वा पञ्ञपेन्ति, अनवसेसंयेव कत्वा सब्बं परियादियित्वा सोतं छिन्दित्वा पाराजिकवत्थुस्मिं पाराजिकमेव पञ्ञपेन्ति। इदञ्हि सिक्खापदं लोकवज्जं, न पण्णत्तिवज्जम्। तस्मा यदि उपड्ढक्खायिते पाराजिकं भवेय्य, पञ्ञपेय्य सम्मासम्बुद्धो। पाराजिकच्छाया पनेत्थ न दिस्सति, थुल्लच्चयमेव दिस्सती’’ति।
अपिच मतसरीरे पाराजिकं पञ्ञपेन्तो भगवा येभुय्येन अक्खायिते ठपेसि ‘‘ततो परं पाराजिकं नत्थी’’ति दस्सेतुम्। थुल्लच्चयं पञ्ञपेन्तो येभुय्येन खायिते ठपेसि ‘‘ततो परं थुल्लच्चयं नत्थी’’ति दस्सेतुन्तिपि वेदितब्बम्। खायिताखायितञ्च नामेतं मतसरीरस्मिंयेव वेदितब्बं, न जीवमाने। जीवमाने हि नखपिट्ठिप्पमाणेपि छविमंसे वा न्हारुम्हि वा सति पाराजिकमेव होति। यदिपि निमित्तं सब्बसो खायितं छविचम्मं नत्थि, निमित्तसण्ठानं पञ्ञायति, पवेसनं जायति, पाराजिकमेव। निमित्तसण्ठानं पन अनवसेसेत्वा सब्बस्मिं निमित्ते छिन्दित्वा समन्ततो तच्छेत्वा उप्पाटिते वणसङ्खेपवसेन थुल्लच्चयम्। निमित्ततो पतिताय मंसपेसिया उपक्कमन्तस्स दुक्कटम्। मतसरीरे पन यदिपि सब्बं सरीरं खायितं होति, यदिपि अक्खायितं, तयो पन मग्गा अक्खायिता, तेसु उपक्कमन्तस्स पाराजिकम्। येभुय्येन अक्खायिते पाराजिकमेव। उपड्ढक्खायिते च येभुय्येन खायिते च थुल्लच्चयम्।
मनुस्सानं जीवमानकसरीरे अक्खिनासकण्णच्छिद्दवत्थिकोसेसु सत्थकादीहि कतवणे वा मेथुनरागेन तिलफलमत्तम्पि अङ्गजातं पवेसेन्तस्स थुल्लच्चयमेव। अवसेससरीरे उपकच्छकादीसु दुक्कटम्। मते अल्लसरीरे पाराजिकक्खेत्ते पाराजिकं, थुल्लच्चयक्खेत्ते थुल्लच्चयं, दुक्कटक्खेत्ते दुक्कटम्। यदा पन सरीरं उद्धुमातकं होति कुथितं नीलमक्खिकसमाकिण्णं किमिकुलसमाकुलं नवहि वणमुखेहि पग्गळितपुब्बकुणपभावेन उपगन्तुम्पि असक्कुणेय्यं, तदा पाराजिकवत्थुञ्च थुल्लच्चयवत्थुञ्च विजहति; तादिसे सरीरे यत्थ कत्थचि उपक्कमतो दुक्कटमेव। तिरच्छानगतानं हत्थि-अस्स-गोण-गद्रभ-ओट्ठमहिंसादीनं नासाय थुल्लच्चयम्। वत्थिकोसे थुल्लच्चयमेव। सब्बेसम्पि तिरच्छानगतानं अक्खिकण्णवणेसु दुक्कटं, अवसेससरीरेपि दुक्कटमेव। मतानं अल्लसरीरे पाराजिकक्खेत्ते पाराजिकं, थुल्लच्चयक्खेत्ते थुल्लच्चयं, दुक्कटक्खेत्ते दुक्कटम्।
कुथितकुणपे पन पुब्बे वुत्तनयेनेव सब्बत्थ दुक्कटम्। कायसंसग्गरागेन वा मेथुनरागेन वा जीवमानकपुरिसस्स वत्थिकोसं अप्पवेसेन्तो निमित्तेन निमित्तं छुपति, दुक्कटम्। मेथुनरागेन इत्थिया अप्पवेसेन्तो निमित्तेन निमित्तं छुपति, थुल्लच्चयम्। महाअट्ठकथायं पन ‘‘इत्थिनिमित्तं मेथुनरागेन मुखेन छुपति थुल्लच्चय’’न्ति वुत्तम्। चम्मक्खन्धके ‘‘छब्बग्गिया भिक्खू अचिरवतिया नदिया गावीनं तरन्तीनं विसाणेसुपि गण्हन्ति, कण्णेसुपि गण्हन्ति, गीवायपि गण्हन्ति, छेप्पायपि गण्हन्ति, पिट्ठिम्पि अभिरुहन्ति, रत्तचित्तापि अङ्गजातं छुपन्ती’’ति (महाव॰ २५२) इमिस्सा अट्ठुप्पत्तिया अविसेसेन वुत्तं – ‘‘न च, भिक्खवे, रत्तचित्तेन अङ्गजातं छुपितब्बं, यो छुपेय्य, आपत्ति थुल्लच्चयस्सा’’ति (महाव॰ २५२)। तं सब्बम्पि संसन्दित्वा यथा न विरुज्झति तथा गहेतब्बम्। कथञ्च न विरुज्झति? यं ताव महाअट्ठकथायं वुत्तं ‘‘मेथुनरागेन मुखेन छुपती’’ति। तत्र किर निमित्तमुखं मुखन्ति अधिप्पेतम्। ‘‘मेथुनरागेना’’ति च वुत्तत्तापि अयमेव तत्थ अधिप्पायोति वेदितब्बो। न हि इत्थिनिमित्ते पकतिमुखेन मेथुनुपक्कमो होति। खन्धकेपि ये पिट्ठिं अभिरुहन्ता मेथुनरागेन अङ्गजातेन अङ्गजातं छुपिंसु, ते सन्धाय थुल्लच्चयं वुत्तन्ति वेदितब्बम्। इतरथा हि दुक्कटं सिया। केचि पनाहु ‘‘खन्धकेपि मुखेनेव छुपनं सन्धाय ओळारिकत्ता कम्मस्स थुल्लच्चयं वुत्तम्। अट्ठकथायम्पि तं सन्धायभासितं गहेत्वाव मेथुनरागेन मुखेन छुपति थुल्लच्चयन्ति वुत्त’’न्ति। तस्मा सुट्ठु सल्लक्खेत्वा उभोसु विनिच्छयेसु यो युत्ततरो सो गहेतब्बो। विनयञ्ञू पन पुरिमं पसंसन्ति। कायसंसग्गरागेन पन पकतिमुखेन वा निमित्तमुखेन वा इत्थिनिमित्तं छुपन्तस्स सङ्घादिसेसो। तिरच्छानगतित्थिया पस्सावमग्गं निमित्तमुखेन छुपन्तस्स वुत्तनयेनेव थुल्लच्चयम्। कायसंसग्गरागेन दुक्कटन्ति।
एकूनसत्ततिद्विसतचतुक्ककथा निट्ठिता।
सन्थतचतुक्कभेदकथा
६१-६२. एवं भगवा पटिपन्नकस्स भिक्खुनो रक्खणत्थं सत्ततिद्विसतचतुक्कानि नीहरित्वा ‘‘इदानि ये अनागते पापभिक्खू ‘सन्थतं इमं न किञ्चि उपादिन्नकं उपादिन्नकेन फुसति, को एत्थ दोसो’ति सञ्चिच्च लेसं ओड्डेस्सन्ति, तेसं सासने पतिट्ठा एव न भविस्सती’’ति दिस्वा तेसु सत्ततिद्विसतचतुक्केसु एकमेकं चतुक्कं चतूहि सन्थतादिभेदेहि भिन्दित्वा दस्सेन्तो भिक्खुपच्चत्थिका मनुस्सित्थिं भिक्खुस्स सन्तिके आनेत्वा वच्चमग्गेन पस्सावमग्गेन मुखेन अङ्गजातं अभिनिसीदेन्ति सन्थताय असन्थतस्सातिआदिमाह।
तत्थ सन्थताय असन्थतस्सातिआदीसु सन्थताय इत्थिया वच्चमग्गेन पस्सावमग्गेन मुखेन असन्थतस्स भिक्खुस्स अङ्गजातं अभिनिसीदेन्तीति इमिना नयेन योजना वेदितब्बा। तत्थ सन्थता नाम यस्सा तीसु मग्गेसु यो कोचि मग्गो पलिवेठेत्वा वा अन्तो वा पवेसेत्वा येन केनचि वत्थेन वा पण्णेन वा वाकपट्टेन वा चम्मेन वा तिपुसीसादीनं पट्टेन वा पटिच्छन्नो। सन्थतो नाम यस्स अङ्गजातं तेसंयेव वत्थादीनं येन केनचि पटिच्छन्नम्। तत्थ उपादिन्नकेन वा अनुपादिन्नकं घट्टियतु, अनुपादिन्नकेन वा उपादिन्नकं, अनुपादिन्नकेन वा अनुपादिन्नकं, उपादिन्नकेन वा उपादिन्नकं, सचे यत्तके पविट्ठे पाराजिकं होतीति वुत्तं, तत्तकं पविसति, सब्बत्थ सादियन्तस्स पाराजिकक्खेत्ते पाराजिकं; थुल्लच्चयक्खेत्ते थुल्लच्चयं, दुक्कटक्खेत्ते दुक्कटमेव होति। सचे इत्थिनिमित्तं खाणुं कत्वा सन्थतं, खाणुं घट्टेन्तस्स दुक्कटम्। सचे पुरिसनिमित्तं खाणुं कत्वा सन्थतं, खाणुं पवेसेन्तस्स दुक्कटम्। सचे उभयं खाणुं कत्वा सन्थतं, खाणुना खाणुं घट्टेन्तस्स दुक्कटम्। सचे इत्थिनिमित्ते वेळुनळपब्बादीनं किञ्चि पक्खित्तं, तस्स हेट्ठाभागं चेपि फुसन्तो तिलफलमत्तं पवेसेति, पाराजिकम्। उपरिभागं चेपि उभोसु पस्सेसु एकपस्सं चेपि फुसन्तो पवेसेति, पाराजिकम्। चत्तारिपि पस्सानि अफुसन्तो पवेसेत्वा तस्स तलं चेपि फुसति, पाराजिकम्। यदि पन पस्सेसु वा तले वा अफुसन्तो आकासगतमेव कत्वा पवेसेत्वा नीहरति, दुक्कटम्। बहिद्धा खाणुके फुसति दुक्कटमेव। यथा च इत्थिनिमित्ते वुत्तं, एवं सब्बत्थ लक्खणं वेदितब्बन्ति।
सन्थतचतुक्कभेदकथा निट्ठिता।
भिक्खुपच्चत्थिकचतुक्कभेदवण्णना
६३-६४. एवं सन्थतचतुक्कभेदं वत्वा इदानि यस्मा न केवलं मनुस्सित्थिआदिके भिक्खुस्स एव सन्तिके आनेन्ति। अथ खो भिक्खुम्पि तासं सन्तिके आनेन्ति, तस्मा तप्पभेदं दस्सेन्तो ‘‘भिक्खुपच्चत्थिका भिक्खुं मनुस्सित्थिया सन्तिके’’ति आदिना नयेन सब्बानि तानि चतुक्कानि पुनपि नीहरित्वा दस्सेसि। तेसु विनिच्छयो वुत्तनयेनेव वेदितब्बोति।
भिक्खुपच्चत्थिकवसेन चतुक्कभेदवण्णना निट्ठिता।
राजपच्चत्थिकादिचतुक्कभेदकथा
६५. यस्मा पन न भिक्खुपच्चत्थिका एव एवं करोन्ति, राजपच्चत्थिकादयोपि करोन्ति। तस्मा तम्पि पभेदं दस्सेन्तो ‘‘राजपच्चत्थिका’’तिआदिमाह। तत्थ राजानो एव पच्चत्थिका राजपच्चत्थिका। ते च सयं आनेन्तापि अञ्ञेहि आणापेन्तापि आनेन्तियेवाति वेदितब्बा। चोरा एव पच्चत्थिका चोरपच्चत्थिका। धुत्ताति मेथुनुपसंहितखिड्डापसुता नागरिककेराटियपुरिसा, इत्थिधुत्तसुराधुत्तादयो वा; धुत्ता एव पच्चत्थिका धुत्तपच्चत्थिका। गन्धन्ति हदयं वुच्चति, तं उप्पाटेन्तीति उप्पलगन्धा, उप्पलगन्धा एव पच्चत्थिका उप्पलगन्धपच्चत्थिका। एते किर न कसिवणिज्जादीहि जीवन्ति, पन्थघातगामघातादीनि कत्वा पुत्तदारं पोसेन्ति। ते कम्मसिद्धिं पत्थयमाना देवतानं आयाचेत्वा तासं बलिकम्मत्थं मनुस्सानं हदयं उप्पाटेन्ति। सब्बकाले च मनुस्सा दुल्लभा। भिक्खू पन अरञ्ञे विहरन्ता सुलभा होन्ति। ते सीलवन्तं भिक्खुं गहेत्वा ‘‘सीलवतो वधो नाम भारियो होती’’ति मञ्ञमाना तस्स सीलविनासनत्थं मनुस्सित्थिआदिके वा आनेन्ति; तं वा तत्थ नेन्ति। अयमेत्थ विसेसो। सेसं वुत्तनयेनेव वेदितब्बम्। भिक्खुपच्चत्थिकवारे वुत्तनयेनेव च इमेसु चतूसुपि वारेसु चतुक्कानि वेदितब्बानि। पाळियं पन संखित्तेन वुत्तानि।
सब्बाकारेन चतुक्कभेदकथा निट्ठिता।
आपत्तानापत्तिवारवण्णना
६६. इदानि यं वुत्तं ‘‘मनुस्सित्थिया तयो मग्गे मेथुनं धम्मं पटिसेवन्तस्सा’’तिआदि, एत्थ असम्मोहत्थं ‘‘मग्गेन मग्ग’’न्तिआदिमाह। तत्थ मग्गेन मग्गन्ति इत्थिया तीसु मग्गेसु अञ्ञतरेन मग्गेन अत्तनो अङ्गजातं पवेसेति अथ वा सम्भिन्नेसु द्वीसु मग्गेसु पस्सावमग्गेन वच्चमग्गं वच्चमग्गेन वा पस्सावमग्गं पवेसेति। मग्गेन अमग्गन्ति पस्सावादिमग्गेन पवेसेत्वा तस्स सामन्ता वणेन नीहरति। अमग्गेन मग्गन्ति मग्गसामन्तेन वणेन पवेसेत्वा मग्गेन नीहरति। अमग्गेन अमग्गन्ति द्वीसु सम्भिन्नवणेसु एकेन वणेन पवेसेत्वा दुतियेन नीहरति। इमस्स सुत्तस्स अनुलोमवसेन सब्बत्थ वणसङ्खेपे थुल्लच्चयं वेदितब्बम्।
इदानि यं परतो वक्खति ‘‘अनापत्ति अजानन्तस्स असादियन्तस्सा’’ति, तत्थ असम्मोहत्थं ‘‘भिक्खु सुत्तभिक्खुम्ही’’तिआदिमाह। तत्रायं अधिप्पायो – यो पटिबुद्धो सादियति सो ‘‘सुत्तम्हि मयि एसो विप्पटिपज्जि, नाहं जानामी’’ति न मुच्चति। उभो नासेतब्बाति चेत्थ द्वेपि लिङ्गनासनेन नासेतब्बा। तत्र दूसकस्स पटिञ्ञाकरणं नत्थि, दूसितो पुच्छित्वा पटिञ्ञाय नासेतब्बो। सचे न सादियति, न नासेतब्बो। एस नयो सामणेरवारेपि।
एवं तत्थ तत्थ तं तं आपत्तिञ्च अनापत्तिञ्च दस्सेत्वा इदानि अनापत्तिमेव दस्सेन्तो ‘‘अनापत्ति अजानन्तस्सा’’तिआदिमाह। तत्थ अजानन्तो नाम यो महानिद्दं ओक्कन्तो परेन कतं उपक्कमम्पि न जानाति वेसालियं महावने दिवाविहारगतो भिक्खु विय। एवरूपस्स अनापत्ति। वुत्तम्पि चेतं – ‘‘‘नाहं भगवा जानामी’ति; ‘अनापत्ति, भिक्खु, अजानन्तस्सा’’’ति (पारा॰ ७५)। असादियन्तो नाम यो जानित्वापि न सादियति, तत्थेव सहसा वुट्ठितभिक्खु विय। वुत्तम्पि चेतं – ‘‘‘नाहं भगवा सादियि’न्ति। ‘अनापत्ति, भिक्खु, असादियन्तस्सा’’ति।
उम्मत्तको नाम पित्तुम्मत्तको। दुविधञ्हि पित्तं – बद्धपित्तं, अबद्धपित्तञ्चाति। तत्थ अबद्धपित्तं लोहितं विय सब्बङ्गगतं, तम्हि कुपिते सत्तानं कण्डुकच्छुसरीरकम्पादीनि होन्ति। तानि भेसज्जकिरियाय वूपसमन्ति। बद्धपित्तं पन पित्तकोसके ठितम्। तम्हि कुपिते सत्ता उम्मत्तका होन्ति विपल्लत्थसञ्ञा हिरोत्तप्पं छड्डेत्वा असारुप्पाचारं चरन्ति। लहुकगरुकानि सिक्खापदानि मद्दन्तापि न जानन्ति। भेसज्जकिरियायपि अतेकिच्छा होन्ति। एवरूपस्स उम्मत्तकस्स अनापत्ति।
खित्तचित्तो नाम विस्सट्ठचित्तो यक्खुम्मत्तको वुच्चति। यक्खा किर भेरवानि वा आरम्मणानि दस्सेत्वा मुखेन हत्थं पवेसेत्वा हदयरूपं वा मद्दन्ता सत्ते विक्खित्तचित्ते विपल्लत्थसञ्ञे करोन्ति। एवरूपस्स खित्तचित्तस्स अनापत्ति। तेसं पन उभिन्नं अयं विसेसो – पित्तुम्मत्तको निच्चमेव उम्मत्तको होति, पकतिसञ्ञं न लभति। यक्खुम्मत्तको अन्तरन्तरा पकतिसञ्ञं पटिलभतीति। इध पन पित्तुम्मत्तको वा होतु यक्खुम्मत्तको वा, यो सब्बसो मुट्ठस्सति किञ्चि न जानाति, अग्गिम्पि सुवण्णम्पि गूथम्पि चन्दनम्पि एकसदिसं मद्दन्तोव विचरति, एवरूपस्स अनापत्ति। अन्तरन्तरा सञ्ञं पटिलभित्वा ञत्वा करोन्तस्स पन आपत्तियेव।
वेदनाट्टो नाम यो अधिमत्ताय दुक्खवेदनाय आतुरो किञ्चि न जानाति, एवरूपस्स अनापत्ति।
आदिकम्मिको नाम यो तस्मिं तस्मिं कम्मे आदिभूतो। इध पन सुदिन्नत्थेरो आदिकम्मिको, तस्स अनापत्ति। अवसेसानं मक्कटीसमणवज्जिपुत्तकादीनं आपत्तियेवाति।
पदभाजनीयवण्णना निट्ठिता।
पकिण्णककथा
इमस्मिं पन सिक्खापदे कोसल्लत्थं इदं पकिण्णकंवेदितब्बं –
‘‘समुट्ठानञ्च किरिया, अथो सञ्ञा सचित्तकम्।
लोकवज्जञ्च कम्मञ्च, कुसलं वेदनाय चा’’ति॥
तत्थ ‘‘समुट्ठान’’न्ति सब्बसङ्गाहकवसेन छ सिक्खापदसमुट्ठानानि। तानि परिवारे आवि भविस्सन्ति। समासतो पन सिक्खापदं नाम – अत्थि छसमुट्ठानं, अत्थि चतुसमुट्ठानं, अत्थि तिसमुट्ठानं, अत्थि कथिनसमुट्ठानं, अत्थि एळकलोमसमुट्ठानं, अत्थि धुरनिक्खेपादिसमुट्ठानन्ति।
तत्रापि किञ्चि किरियतो समुट्ठाति, किञ्चि अकिरियतो समुट्ठाति, किञ्चि किरियाकिरियतो समुट्ठाति, किञ्चि सिया किरियतो, सिया अकिरियतो समुट्ठाति, किञ्चि सिया किरियतो सिया किरियाकिरियतो समुट्ठाति।
तत्रापि अत्थि सञ्ञाविमोक्खं, अत्थि नोसञ्ञाविमोक्खम्। तत्थ यं चित्तङ्गं लभतियेव, तं सञ्ञाविमोक्खं; इतरं नोसञ्ञाविमोक्खम्।
पुन अत्थि सचित्तकं, अत्थि अचित्तकम्। यं सहेव चित्तेन आपज्जति, तं सचित्तकं; यं विनापि चित्तेन आपज्जति, तं अचित्तकम्। तं सब्बम्पि लोकवज्जं पण्णत्तिवज्जन्ति दुविधम्। तेसं लक्खणं वुत्तमेव।
कम्मकुसलवेदनावसेनापि चेत्थ अत्थि सिक्खापदं कायकम्मं, अत्थि वचीकम्मम्। तत्थ यं कायद्वारिकं, तं कायकम्मं; यं वचीद्वारिकं, तं वचीकम्मन्ति वेदितब्बम्। अत्थि पन सिक्खापदं कुसलं, अत्थि अकुसलं, अत्थि अब्याकतम्। द्वत्तिंसेव हि आपत्तिसमउट्ठापकचित्तानि – अट्ठ कामावचरकुसलानि, द्वादस अकुसलानि, दस कामावचरकिरियचित्तानि, कुसलतो च किरियतो च द्वे अभिञ्ञाचित्तानीति। तेसु यं कुसलचित्तेन आपज्जति, तं कुसलं; इतरेहि इतरम्। अत्थि च सिक्खापदं तिवेदनं, अत्थि द्विवेदनं, अत्थि एकवेदनम्। तत्थ यं आपज्जन्तो तीसु वेदनासु अञ्ञतरवेदनासमङ्गी हुत्वा आपज्जति, तं तिवेदनं; यं आपज्जन्तो सुखसमङ्गी वा उपेक्खासमङ्गी वा आपज्जति, तं द्विवेदनं; यं आपज्जन्तो दुक्खवेदनासमङ्गीयेव आपज्जति, तं एकवेदनन्ति वेदितब्बम्। एवं –
‘‘समुट्ठानञ्च किरिया, अथो सञ्ञा सचित्तकम्।
लोकवज्जञ्च कम्मञ्च, कुसलं वेदनाय चा’’ति॥
इमं पकिण्णकं विदित्वा तेसु समुट्ठानादीसु इदं सिक्खापदं समुट्ठानतो एकसमुट्ठानम्। अङ्गवसेन दुकसमुट्ठानं, कायचित्ततो समुट्ठाति। किरियसमुट्ठानञ्च करोन्तोयेव हि एतं आपज्जति। मेथुनपटिसंयुत्ताय कामसञ्ञाय अभावेन मुच्चनतो सञ्ञाविमोक्खम्। ‘‘अनापत्ति अजानन्तस्स असादियन्तस्सा’’ति हि वुत्तम्। मेथुनचित्तेनेव नं आपज्जति, न विना चित्तेनाति सचित्तकम्। रागवसेनेव आपज्जितब्बतो लोकवज्जम्। कायद्वारेनेव समुट्ठानतो कायकम्मम्। चित्तं पनेत्थ अङ्गमत्तं होति, न तस्स वसेन कम्मभावो लब्भति। लोभचित्तेन आपज्जितब्बतो अकुसलचित्तम्। सुखसमङ्गी वा उपेक्खासमङ्गी वा तं आपज्जतीति द्विवेदनन्ति वेदितब्बम्। सब्बञ्चेतं आपत्तियं युज्जति। सिक्खापदसीसेन पन सब्बअट्ठकथासुदेसना आरूळ्हा, तस्मा एवं वुत्तम्।
पकिण्णककथा निट्ठिता।
विनीतवत्थुवण्णना
मक्कटी वज्जिपुत्ता च…पे॰… वुड्ढपब्बजितो मिगोति इदं किं? इमा विनीतवत्थूनं भगवता सयं विनिच्छितानं तेसं तेसं वत्थूनं उद्दानगाथा नाम। तानि वत्थूनि ‘‘सुखं विनयधरा उग्गण्हिस्सन्ती’’ति धम्मसङ्गाहकत्थेरेहि ठपितानि। वत्थुगाथा पन धरमानेयेव भगवति उपालित्थेरेन ठपिता ‘‘इमिना लक्खणेन आयतिं विनयधरा विनयं विनिच्छिनिस्सन्ती’’ति। तस्मा एत्थ वुत्तलक्खणं साधुकं सल्लक्खेत्वा पठमसिक्खापदं विनिच्छिनितब्बम्। दुतियादीनञ्च विनीतवत्थूसु वुत्तलक्खणेन दुतियादीनि। विनीतवत्थूनि हि सिप्पिकानं पटिच्छन्नकरूपानि विय विनयधरानं पटिच्छन्नकवत्थूनि होन्तीति।
६७. तत्थ पुरिमानि द्वे वत्थूनि अनुपञ्ञत्तियंयेव वुत्तत्थानि। ततिये वत्थुम्हि गिहिलिङ्गेनाति गिहिवेसेन ओदातवत्थो हुत्वा। चतुत्थे नत्थि किञ्चि वत्तब्बम्। ततो परेसु सत्तसु वत्थूसु कुसचीरन्ति कुसे गन्थेत्वा कतचीरम्। वाकचीरं नाम तापसानं वक्कलम्। फलकचीरं नाम फलकसण्ठानानि फलकानि सिब्बित्वा कतचीरम्। केसकम्बलोति केसेहि तन्ते वायित्वा कतकम्बलो। वालकम्बलोति चमरवालेहि वायित्वा कतकम्बलो। उलूकपक्खिकन्ति उलूकसकुणस्स पक्खेहि कतनिवासनम्। अजिनक्खिपन्ति सलोमं सखुरं अजिनमिगचम्मम्। द्वादसमे वत्थुम्हि सारत्तोति कायसंसग्गरागेन सारत्तो; तं रागं ञत्वा भगवा ‘‘आपत्ति सङ्घादिसेसस्सा’’ति आह।
६८. तेरसमे वत्थुम्हि उप्पलवण्णाति सा थेरी सावत्थियं सेट्ठिधीता सतसहस्सकप्पे अभिनीहारसम्पन्ना। तस्सा पकतियापि अतिदस्सनीया नीलुप्पलवण्णा कायच्छवि, अब्भन्तरे पन किलेससन्तापस्स अभावेन अतिविय विरोचति। सा तायेव वण्णपोक्खरताय ‘‘उप्पलवण्णा’’ति नामं लभि। पटिबद्धचित्तोति गिहिकालतो पट्ठाय रत्तचित्तो; सो किर तस्सा ञातिदारको होति। अथ खोति अनन्तरत्थे निपातो; मञ्चके निसिन्नानन्तरमेवाति वुत्तं होति। दिवा बाहिरतो आगन्त्वा द्वारं पिधाय निसिन्नानञ्हि पठमं अन्धकारं होति। सो यावस्सा तं अन्धकारं न नस्सति, तावदेव एवमकासीति अत्थो। दूसेसीति पधंसेसि। थेरी पन अनवज्जा अत्तनो समणसञ्ञं पच्चुपट्ठपेत्वा असादियन्ती निसीदि असद्धम्माधिप्पायेन परामट्ठा अग्गिक्खन्ध-सिलाथम्भ-खदिरसारखाणुका विय। सोपि अत्तनो मनोरथं पूरेत्वा गतो। तस्सा थेरिया दस्सनपथं विजहन्तस्सेव अयं महापथवी सिनेरुपब्बतं धारेतुं समत्थापि तं पापपुरिसं ब्याममत्तकळेवरं धारेतुं असक्कोन्ती विय भिज्जित्वा विवरमदासि। सो तङ्खणञ्ञेव अवीचिजालानं इन्धनभावं अगमासि। भगवा तं सुत्वा ‘‘अनापत्ति, भिक्खवे, असादियन्तिया’’ति वत्वा थेरिं सन्धाय धम्मपदे इमं गाथं अभासि –
‘‘वारि पोक्खरपत्तेव, आरग्गेरिव सासपो।
यो न लिम्पति कामेसु, तमहं ब्रूमि ब्राह्मण’’न्ति॥ (ध॰ प॰ ४०१)।
६९. चुद्दसमे वत्थुम्हि इत्थिलिङ्गं पातुभूतन्ति रत्तिभागे निद्दं ओक्कन्तस्स पुरिससण्ठानं मस्सुदाठिकादि सब्बं अन्तरहितं इत्थिसण्ठानं उप्पन्नम्। तमेव उपज्झं तमेव उपसम्पदन्ति पुब्बे गहितउपज्झायमेव पुब्बे कतउपसम्पदमेव अनुजानामि। पुन उपज्झा न गहेतब्बा; उपसम्पदा न कातब्बाति अत्थो। तानियेव वस्सानीति भिक्खुउपसम्पदतो पभुति याव वस्सगणना, तंयेव वस्सगणनं अनुजानामि। न इतो पट्ठाय वस्सगणना कातब्बाति अत्थो। भिक्खुनीहि सङ्गमितुन्ति भिक्खुनीहि सद्धिं सङ्गमितुं सङ्गन्तुं समङ्गी भवितुं अनुजानामीति अत्थो। इदं वुत्तं होति – अप्पतिरूपं दानिस्सा भिक्खूनं मज्झे वसितुं, भिक्खुनुपस्सयं गन्त्वा भिक्खुनीहि सद्धिं वसतूति। या आपत्तियो भिक्खूनं भिक्खुनीहि साधारणाति या देसनागामिनियो वा वुट्ठानगामिनियो वा आपत्तियो भिक्खूनं भिक्खुनीहि सद्धिं साधारणा। ता आपत्तियो भिक्खुनीनं सन्तिके वुट्ठातुन्ति ता सब्बापि भिक्खुनीहि कातब्बं विनयकम्मं कत्वा भिक्खुनीनं सन्तिके वुट्ठातुं अनुजानामीति अत्थो। ताहि आपत्तीहि अनापत्तीति या पन भिक्खूनं भिक्खुनीहि असाधारणा सुक्कविस्सट्ठि-आदिका आपत्तियो, ताहि अनापत्ति। लिङ्गपरिवत्तनेन ता आपत्तियो वुट्ठिताव होन्ति। पुन पकतिलिङ्गे उप्पन्नेपि ताहि आपत्तीहि तस्स अनापत्तियेवाति अयं तावेत्थ पाळिविनिच्छयो।
अयं पन पाळिमुत्तो ओक्कन्तिकविनिच्छयो – इमेसु ताव द्वीसु लिङ्गेसु पुरिसलिङ्गं उत्तमं, इत्थिलिङ्गं हीनं; तस्मा पुरिसलिङ्गं बलवअकुसलेन अन्तरधायति। इत्थिलिङ्गं दुब्बलकुसलेन पतिट्ठाति। इत्थिलिङ्गं पन अन्तरधायन्तं दुब्बलअकुसलेन अन्तरधायति। पुरिसलिङ्गं बलवकुसलेन पतिट्ठाति। एवं उभयम्पि अकुसलेन अन्तरधायति, कुसलेन पटिलब्भति।
तत्थ सचे द्विन्नं भिक्खूनं एकतो सज्झायं वा धम्मसाकच्छं वा कत्वा एकागारे निपज्जित्वा निद्दं ओक्कन्तानं एकस्स इत्थिलिङ्गं पातुभवति, उभिन्नम्पि सहसेय्यापत्ति होति। सो चे पटिबुज्झित्वा अत्तनो तं विप्पकारं दिस्वा दुक्खी दुम्मनो रत्तिभागेयेव इतरस्स आरोचेय्य, तेन समस्सासेतब्बो – ‘‘होतु, मा चिन्तयित्थ। वट्टस्सेवेसो दोसो। सम्मासम्बुद्धेन द्वारं दिन्नं, भिक्खु वा होतु भिक्खुनी वा, अनावटो धम्मो अवारितो सग्गमग्गो’’ति। समस्सासेत्वा च एवं वत्तब्बं – ‘‘तुम्हेहि भिक्खुनुपस्सयं गन्तुं वट्टति। अत्थि वो काचि सन्दिट्ठा भिक्खुनियो’’ति। सचस्सा होन्ति तादिसा भिक्खुनियो अत्थीति, नो चे होन्ति नत्थीति वत्वा सो भिक्खु वत्तब्बो – ‘‘मम सङ्गहं करोथ; इदानि मं पठमं भिक्खुनुपस्सयं नेथा’’ति। तेन भिक्खुना तं गहेत्वा तस्सा वा सन्दिट्ठानं अत्तनो वा सन्दिट्ठानं भिक्खुनीनं सन्तिकं गन्तब्बम्। गच्छन्तेन च न एककेन गन्तब्बम्। चतूहि पञ्चहि भिक्खूहि सद्धिं जोतिकञ्च कत्तरदण्डञ्च गहेत्वा संविदहनं परिमोचेत्वा ‘‘मयं असुकं नाम ठानं गच्छामा’’ति गन्तब्बम्। सचे बहिगामे दूरे विहारो होति, अन्तरामग्गे गामन्तर-नदीपार-रत्तिविप्पवास-गणओहीयनापत्तीहि अनापत्ति। भिक्खुनुपस्सयं गन्त्वा ता भिक्खुनियो वत्तब्बा – ‘‘असुकं नाम भिक्खुं जानाथा’’ति? ‘‘आम, अय्या’’ति। ‘‘तस्स इत्थिलिङ्गं पातुभूतं, सङ्गहं दानिस्स करोथा’’ति। ता चे ‘‘साधु, अय्या, इदानि मयम्पि सज्झायिस्साम, धम्मं सोस्साम, गच्छथ तुम्हे’’ति वत्वा सङ्गहं करोन्ति, आराधिका च होन्ति सङ्गाहिका लज्जिनियो, ता कोपेत्वा अञ्ञत्थ न गन्तब्बम्। गच्छति चे, गामन्तर-नदीपार-रत्तिविप्पवास-गणओहीयनापत्तीहि न मुच्चति। सचे पन लज्जिनियो होन्ति, न सङ्गाहिकायो; अञ्ञत्थ गन्तुं लब्भति। सचेपि अलज्जिनियो होन्ति, सङ्गहं पन करोन्ति; तापि परिच्चजित्वा अञ्ञत्थ गन्तुं लब्भति। सचे लज्जिनियो च सङ्गाहिका च, ञातिका न होन्ति, आसन्नगामे पन अञ्ञा ञातिकायो होन्ति पटिजग्गनिका, तासम्पि सन्तिकं गन्तुं वट्टतीति वदन्ति। गन्त्वा सचे भिक्खुभावेपि निस्सयपटिपन्नो, पतिरूपाय भिक्खुनिया सन्तिके निस्सयो गहेतब्बो। मातिका वा विनयो वा उग्गहितो सुग्गहितो, पुन उग्गण्हनकारणं नत्थि। सचे भिक्खुभावे परिसावचरो, तस्स सन्तिकेयेव उपसम्पन्ना सूपसम्पन्ना। अञ्ञस्स सन्तिके निस्सयो गहेतब्बो। पुब्बे तं निस्साय वसन्तेहिपि अञ्ञस्स सन्तिकेयेव निस्सयो गहेतब्बो। परिपुण्णवस्ससामणेरेनापि अञ्ञस्स सन्तिकेयेव उपज्झा गहेतब्बा।
यं पनस्स भिक्खुभावे अधिट्ठितं तिचीवरञ्च पत्तो च, तं अधिट्ठानं विजहति, पुन अधिट्ठातब्बम्। सङ्कच्चिका च उदकसाटिका च गहेतब्बा। यं अतिरेकचीवरं वा अतिरेकपत्तो वा विनयकम्मं कत्वा ठपितो होति, तं सब्बम्पि विनयकम्मं विजहति, पुन कातब्बम्। पटिग्गहिततेलमधुफाणितादीनिपि पटिग्गहणं विजहन्ति। सचे पटिग्गहणतो सत्तमे दिवसे लिङ्गं परिवत्तति, पुन पटिग्गहेत्वा सत्ताहं वट्टति। यं पन भिक्खुकाले अञ्ञस्स भिक्खुनो सन्तकं पटिग्गहितं, तं पटिग्गहणं न विजहति। यं उभिन्नं साधारणं अविभजित्वा ठपितं, तं पकतत्तो रक्खति। यं पन विभत्तं एतस्सेव सन्तकं, तं पटिग्गहणं विजहति। वुत्तम्पि चेतं परिवारे –
‘‘तेलं मधुं फाणितञ्चापि सप्पिम्।
सामं गहेत्वान निक्खिपेय्य।
अवीतिवत्ते सत्ताहे।
सति पच्चये परिभुञ्जन्तस्स आपत्ति।
पञ्हा मेसा कुसलेहि चिन्तिता’’ति॥ (परि॰ ४८०)।
इदञ्हि लिङ्गपरिवत्तनं सन्धाय वुत्तम्। पटिग्गहणं नाम लिङ्गपरिवत्तनेन, कालंकिरियाय, सिक्खापच्चक्खानेन, हीनायावत्तनेन, अनुपसम्पन्नस्स दानेन, अनपेक्खविस्सज्जनेन, अच्छिन्दित्वा गहणेन च विजहति। तस्मा सचेपि हरीतकखण्डम्पि पटिग्गहेत्वा ठपितमत्थि, सब्बमस्स पटिग्गहणं विजहति। भिक्खुविहारे पन यंकिञ्चिस्सा सन्तकं पटिग्गहेत्वा वा अप्पटिग्गहेत्वा वा ठपितं, सब्बस्स साव इस्सरा, आहरापेत्वा गहेतब्बम्। यं पनेत्थ थावरं तस्सा सन्तकं सेनासनं वा उपरोपका वा, ते यस्सिच्छति तस्स दातब्बा। तेरससु सम्मुतीसु या भिक्खुकाले लद्धा सम्मुति, सब्बा सा पटिप्पस्सम्भति। पुरिमिकाय सेनासनग्गाहो पटिप्पस्सम्भति। सचे पच्छिमिकाय सेनासने गहिते लिङ्गं परिवत्तति, भिक्खुनिसङ्घो चस्सा उप्पन्नं लाभं दातुकामो होति, अपलोकेत्वा दातब्बो। सचे भिक्खुनीहि साधारणाय पटिच्छन्नाय आपत्तिया परिवसन्तस्स लिङ्गं परिवत्तति, पक्खमानत्तमेव दातब्बम्। सचे मानत्तं चरन्तस्स परिवत्तति, पुन पक्खमानत्तमेव दातब्बम्। सचे चिण्णमानत्तस्स परिवत्तति, भिक्खुनीहि अब्भानकम्मं कातब्बम्। सचे अकुसलविपाके परिक्खीणे पक्खमानत्तकाले पुनदेव लिङ्गं परिवत्तति, छारत्तं मानत्तमेव दातब्बम्। सचे चिण्णे पक्खमानत्ते परिवत्तति, भिक्खूहि अब्भानकम्मं कातब्बन्ति।
अनन्तरे भिक्खुनिया लिङ्गपरिवत्तनवत्थुम्हि इध वुत्तनयेनेव सब्बो विनिच्छयो वेदितब्बो। अयं पन विसेसो – सचेपि भिक्खुनिकाले आपन्ना सञ्चरित्तापत्ति पटिच्छन्ना होति, परिवासदानं नत्थि, छारत्तं मानत्तमेव दातब्बम्। सचे पक्खमानत्तं चरन्तिया लिङ्गं परिवत्तति, न तेनत्थो, छारत्तं मानत्तमेव दातब्बम्। सचे चिण्णमानत्ताय परिवत्तति, पुन मानत्तं अदत्वा भिक्खूहि अब्भेतब्बो। अथ भिक्खूहि मानत्ते अदिन्ने पुन लिङ्गं परिवत्तति, भिक्खुनीहि पक्खमानत्तमेव दातब्बम्। अथ छारत्तं मानत्तं चरन्तस्स पुन परिवत्तति, पक्खमानत्तमेव दातब्बम्। चिण्णमानत्तस्स पन लिङ्गपरिवत्ते जाते भिक्खुनीहि अब्भानकम्मं कातब्बम्। पुन परिवत्ते च लिङ्गे भिक्खुनिभावे ठितायपि या आपत्तियो पुब्बे पटिप्पस्सद्धा, ता सुप्पटिप्पस्सद्धा एवाति।
७०. इतो परानि ‘‘मातुया मेथुनं धम्म’’न्तिआदीनि चत्तारि वत्थूनि उत्तानत्थानियेव।
७१. मुदुपिट्ठिकवत्थुम्हि सो किर भिक्खु नटपुब्बको। तस्स सिप्पकोसल्लत्थं परिकम्मकता पिट्ठि मुदुका अहोसि। तस्मा एवं कातुं असक्खि।
लम्बीवत्थुम्हि तस्स भिक्खुस्स अङ्गजातं दीघं होति लम्बति, तस्मा लम्बीति वुत्तो।
इतो परानि द्वे वणवत्थूनि उत्तानानेव। लेपचित्तवत्थुम्हि लेपचित्तं नाम चित्तकम्मरूपम्।
दारुधीतलिकवत्थुम्हि दारुधीतलिका नाम कट्ठरूपम्। यथा च इमेसु द्वीसु एवं अञ्ञेसुपि दन्तरूप-पोत्थकरूप-लोहरूपादीसु अनुपादिन्नकेसु इत्थिरूपेसु निमित्ते मेथुनरागेन उपक्कमन्तस्स असुचि मुच्चतु वा मा वा, दुक्कटमेव। कायसंसग्गरागेन उपक्कमन्तस्सापि तथेव दुक्कटम्। मोचनरागेन पन उपक्कमन्तस्स मुत्ते सङ्घादिसेसो, अमुत्ते थुल्लच्चयन्ति।
७२. सुन्दरवत्थुम्हि अयं सुन्दरो नाम राजगहे कुलदारको सद्धाय पब्बजितो; अत्तभावस्स अभिरूपताय ‘‘सुन्दरो’’ति नामं लभि। तं रथिकाय गच्छन्तं दिस्वा समुप्पन्नछन्दरागा सा इत्थी इमं विप्पकारं अकासि। थेरो पन अनागामी। तस्मा सो न सादियि। अञ्ञेसं पन अविसयो एसो।
इतो परेसु चतूसु वत्थूसु ते भिक्खू जळा दुम्मेधा मातुगामस्स वचनं गहेत्वा तथा कत्वा पच्छा कुक्कुच्चायिंसु।
७३. अक्खायितादीनि तीणि वत्थूनि उत्तानत्थानेव। द्वीसु छिन्नसीसवत्थूसु अयं विनिच्छयो – वट्टकते मुखे विवटे अङ्गजातं पवेसेन्तो सचे हेट्ठा वा उपरि वा उभयपस्सेहि वा छुपन्तं पवेसेति, पाराजिकम्। चतूहिपि पस्सेहि अछुपन्तं पवेसेत्वा अब्भन्तरे तालुकं छुपति, पाराजिकमेव। चत्तारि पस्सानि तालुकञ्च अछुपन्तो आकासगतमेव कत्वा पवेसेति च नीहरति च, दुक्कटम्। यदि पन दन्ता सुफुसिता, अन्तोमुखे ओकासो नत्थि, दन्ता च बहि ओट्ठमंसेन पटिच्छन्ना, तत्थ वातेन असम्फुट्ठं अल्लोकासं तिलफलमत्तम्पि पवेसेन्तस्स पाराजिकमेव। उप्पाटिते पन ओट्ठमंसे दन्तेसुयेव उपक्कमन्तस्स थुल्लच्चयम्। योपि दन्तो बहि निक्खमित्वा तिट्ठति , न सक्का ओट्ठेहि पिदहितुम्। तत्थ उपक्कमन्तेपि बहि निक्खन्तजिव्हाय उपक्कमन्तेपि थुल्लच्चयमेव। जीवमानकसरीरेपि बहि निक्खन्तजिव्हाय थुल्लच्चयमेव। यदि पन बहिजिव्हाय पलिवेठेत्वा अन्तोमुखं पवेसेति, पाराजिकमेव। उपरिगीवाय छिन्नसीसस्सपि अधोभागेन अङ्गजातं पवेसेत्वा तालुकं छुपन्तस्स पाराजिकमेव।
अट्ठिकवत्थुम्हि सुसानं गच्छन्तस्सापि दुक्कटम्। अट्ठिकानि सङ्कड्ढन्तस्सापि, निमित्ते मेथुनरागेन उपक्कमन्तस्सापि, कायसंसग्गरागेन उपक्कमन्तस्सापि, मुच्चतु वा मा वा, दुक्कटमेव। मोचनरागेन पन उपक्कमन्तस्स मुच्चन्ते सङ्घादिसेसो, अमुच्चन्ते थुल्लच्चयमेव।
नागीवत्थुम्हि नागमाणविका वा होतु किन्नरीआदीनं वा अञ्ञतरा, सब्बत्थ पाराजिकम्।
यक्खीवत्थुम्हि सब्बापि देवता यक्खीयेव।
पेतीवत्थुम्हि निज्झामतण्हिकादिपेतियो अल्लीयितुम्पि न सक्का। विमानपेतियो पन अत्थि; यासं काळपक्खे अकुसलं विपच्चति, जुण्हपक्खे देवता विय सम्पत्तिं अनुभोन्ति। एवरूपाय पेतिया वा यक्खिया वा सचे दस्सन-गहण-आमसन-फुसन-घट्टनानि पञ्ञायन्ति, पाराजिकम्। अथापि दस्सनं नत्थि, इतरानि पञ्ञायन्ति, पाराजिकमेव। अथ दस्सनगहणानि न पञ्ञायन्ति, आमसनफुसनघट्टनेहि पञ्ञायमानेहि तं पुग्गलं विसञ्ञं कत्वा अत्तनो मनोरथं पूरेत्वा गच्छति, अयं अविसयो नाम। तस्मा एत्थ अविसयत्ता अनापत्ति। पण्डकवत्थु पाकटमेव।
उपहतिन्द्रियवत्थुम्हि उपहतिन्द्रियोति उपहतकायप्पसादो खाणुकण्टकमिव सुखं वा दुक्खं वा न वेदयति। अवेदयन्तस्सापि सेवनचित्तवसेन आपत्ति।
छुपितमत्तवत्थुस्मिं यो ‘‘मेथुनं धम्मं पटिसेविस्सामी’’ति मातुगामं गण्हित्वा मेथुने विरज्जित्वा विप्पटिसारी होति, दुक्कटमेवस्स होति। मेथुनधम्मस्स हि पुब्बपयोगा हत्थग्गाहादयो याव सीसं न पापुणाति, ताव दुक्कटे तिट्ठन्ति। सीसे पत्ते पाराजिकं होति। पठमपाराजिकस्स हि दुक्कटमेव सामन्तम्। इतरेसं तिण्णं थुल्लच्चयम्। अयं पन भिक्खु मेथुनधम्मे विरज्जित्वा कायसंसग्गं सादियीति वेदितब्बो। तेनाह भगवा – ‘‘आपत्ति सङ्घादिसेसस्सा’’ति।
७४. भद्दियवत्थुस्मिं भद्दियं नाम तं नगरम्। जातियावनं नाम जातिपुप्फगुम्बानं उस्सन्नताय एवं लद्धनामं; तं तस्स नगरस्स उपचारे वनं होति। सो तत्थ निपन्नो तेन वातुपत्थम्भेन महानिद्दं ओक्कमि। एकरसं भवङ्गमेव वत्तति। किलिन्नं पस्सित्वाति असुचिकिलिट्ठं पस्सित्वा।
७५. इतो परानि सादियनपटिसंयुत्तानि चत्तारि वत्थूनि, अजाननवत्थु चाति पञ्च उत्तानत्थानेव।
७६. द्वीसु असादियनवत्थूसु सहसा वुट्ठासीति आसीविसेन दट्ठो विय अग्गिना दड्ढो विय च तुरितं वुट्ठासि। अक्कमित्वा पवत्तेसीति अप्पमत्तो भिक्खु आरद्धविपस्सको उपट्ठितस्सति खिप्पं वुट्ठहन्तोव अक्कमित्वा भूमियं वट्टेन्तो परिवट्टेन्तो विहेठेन्तो पातेसि। पुथुज्जनकल्याणकेन हि एवरूपेसु ठानेसु चित्तं रक्खितब्बम्। अयञ्च तेसं अञ्ञतरो सङ्गामसीसयोधो भिक्खु।
७७. द्वारं विवरित्वा निपन्नवत्थुम्हि दिवा पटिसल्लीयन्तेनाति दिवा निपज्जन्तेन। द्वारं संवरित्वा पटिसल्लीयितुन्ति द्वारं पिदहित्वा निपज्जितुम्। एत्थ च किञ्चापि पाळियं ‘‘अयं नाम आपत्ती’’ति न वुत्ता। विवरित्वा निपन्नदोसेन पन उप्पन्ने वत्थुस्मिं ‘‘अनुजानामि, भिक्खवे, दिवा पटिसल्लीयन्तेन द्वारं संवरित्वा पटिसल्लीयितु’’न्ति वुत्तत्ता असंवरित्वा पटिसल्लीयन्तस्स दुक्कटं वुत्तम्। भगवतो हि अधिप्पायं ञत्वा उपालित्थेरादीहि अट्ठकथा ठपिता। ‘‘अत्थापत्ति दिवा आपज्जति नो रत्ति’’न्ति (परि॰ ३२३) इमिनापि चेतं सिद्धम्।
कीदिसं पन द्वारं संवरितब्बं, कीदिसं न संवरितब्बं? रुक्खपदरवेळुपदरकिलञ्जपण्णादीनं येन केनचि कवाटं कत्वा हेट्ठा उदुक्खले उपरि उत्तरपासके च पवेसेत्वा कतं परिवत्तकद्वारमेव संवरितब्बम्। अञ्ञं गोरूपानं वजेसु विय रुक्खसूचिकण्टकद्वारं, गामथकनकं चक्कलकयुत्तद्वारं, फलकेसु वा किटिकासु वा द्वे तीणि चक्कलकानि योजेत्वा कतं संसरणकिटिकद्वारं, आपणेसु विय कतं उग्घाटनकिटिकद्वारं, द्वीसु तीसु ठानेसु वेणुसलाका गोप्फेत्वा पण्णकुटीसु कतं सलाकहत्थकद्वारं, दुस्ससाणिद्वारन्ति एवरूपं द्वारं न संवरितब्बम्। पत्तहत्थस्स कवाटप्पणामने पन एकं दुस्ससाणिद्वारमेव अनापत्तिकरं, अवसेसानि पणामेन्तस्स आपत्ति। दिवा पटिसल्लीयन्तस्स पन परिवत्तकद्वारमेव आपत्तिकरं, सेसानि संवरित्वा वा असंवरित्वा वा निपन्नस्स आपत्ति नत्थि। संवरित्वा पन निपज्जितब्बं, एतं वत्तम्।
परिवत्तकद्वारं पन कित्तकेन संवुतं होति? सूचिघटिकादीसु दिन्नासु संवुतमेव होति। अपिच खो सूचिमत्तेपि दिन्ने वट्टति। घटिकमत्तेपि दिन्ने वट्टति। द्वारबाहं फुसित्वा पिहितमत्तेपि वट्टति। ईसकं अफुसितेपि वट्टति। सब्बन्तिमेन विधिना यावता सीसं नप्पविसति तावता अफुसितेपि वट्टतीति। सचे बहूनं वळञ्जनट्ठानं होति, भिक्खुं वा सामणेरं वा ‘‘द्वारं, आवुसो, जग्गाही’’ति वत्वापि निपज्जितुं वट्टति। अथ भिक्खू चीवरकम्मं वा अञ्ञं वा किञ्चि करोन्ता निसिन्ना होन्ति, ‘‘एते द्वारं जग्गिस्सन्ती’’ति आभोगं कत्वापि निपज्जितुं वट्टति। कुरुन्दट्ठकथायं पन ‘‘उपासकम्पि आपुच्छित्वा वा, ‘एस जग्गिस्सती’ति आभोगं कत्वा वा निपज्जितुं वट्टति। केवलं भिक्खुनिं वा मातुगामं वा आपुच्छितुं न वट्टती’’ति वुत्तम्। अथ द्वारस्स उदुक्खलं वा उत्तरपासको वा भिन्नो वा होति अट्ठपितो वा, संवरितुं न सक्कोति, नवकम्मत्थं वा पन इट्ठकपुञ्जो वा मत्तिकादीनं वा रासि अन्तोद्वारे कतो होति, अट्टं वा बन्धन्ति, यथा संवरितुं न सक्कोति; एवरूपे अन्तराये सति असंवरित्वापि निपज्जितुं वट्टति। यदि पन कवाटं नत्थि, लद्धकप्पमेव। उपरि सयन्तेन निस्सेणिं आरोपेत्वा निपज्जितब्बम्। सचे निस्सेणिमत्थके थकनकं होति, थकेत्वापि निपज्जितब्बम्। गब्भे निपज्जन्तेन गब्भद्वारं वा पमुखद्वारं वा यंकिञ्चि संवरित्वा निपज्जितुं वट्टति। सचे एककुट्टके गेहे द्वीसु पस्सेसु द्वारानि कत्वा वळञ्जन्ति, द्वेपि द्वारानि जग्गितब्बानि।
तिभूमकेपि पासादे द्वारं जग्गितब्बमेव। सचे भिक्खाचारा पटिक्कम्म लोहपासादसदिसं पासादं बहू भिक्खू दिवाविहारत्थं पविसन्ति, सङ्घत्थेरेन द्वारपालस्स ‘‘द्वारं जग्गाही’’ति वत्वा वा ‘‘द्वारजग्गनं एतस्स भारो’’ति आभोगं कत्वा वा पविसित्वा निपज्जितब्बम्। याव सङ्घनवकेन एवमेव कत्तब्बम्। पुरे पविसन्तानं ‘‘द्वारजग्गनं नाम पच्छिमानं भारो’’ति एवं आभोगं कातुम्पि वट्टति। अनापुच्छा वा आभोगं वा अकत्वा अन्तोगब्भे वा असंवुतद्वारे बहि वा निपज्जन्तानं आपत्ति। गब्भे वा बहि वा निपज्जनकालेपि ‘‘द्वारजग्गनं नाम महाद्वारे द्वारपालस्स भारो’’ति आभोगं कत्वा निपज्जितुं वट्टतियेव। लोहपासादादीसु आकासतले निपज्जन्तेनापि द्वारं संवरितब्बमेव।
अयञ्हेत्थ सङ्खेपो – इदं दिवापटिसल्लीयनं येन केनचि परिक्खित्ते सद्वारबन्धे ठाने कथितम्। तस्मा अब्भोकासे वा रुक्खमूले वा मण्डपे वा यत्थ कत्थचि सद्वारबन्धे निपज्जन्तेन द्वारं संवरित्वाव निपज्जितब्बम्। सचे महापरिवेणं होति, महाबोधियङ्गणलोहपासादङ्गणसदिसं बहूनं ओसरणट्ठानं, यत्थ द्वारं संवुतम्पि संवुतट्ठाने न तिट्ठति, द्वारं अलभन्ता पाकारं आरुहित्वापि विचरन्ति, तत्थ संवरणकिच्चं नत्थि। रत्तिं द्वारं विवरित्वा निपन्नो अरुणे उग्गते उट्ठहति, अनापत्ति। सचे पबुज्झित्वा पुन सुपति, आपत्ति। यो पन ‘‘अरुणे उग्गते वुट्ठहिस्सामी’’ति परिच्छिन्दित्वाव द्वारं असंवरित्वा रत्तिं निपज्जति, यथापरिच्छेदमेव च न वुट्ठाति, तस्स आपत्तियेव। महापच्चरियं पन ‘‘एवं निपज्जन्तो अनादरियदुक्कटापि न मुच्चती’’ति वुत्तम्।
यो पन बहुदेव रत्तिं जग्गित्वा अद्धानं वा गन्त्वा दिवा किलन्तरूपो मञ्चे निसिन्नो पादे भूमितो अमोचेत्वाव निद्दावसेन निपज्जति, तस्स अनापत्ति। सचे ओक्कन्तनिद्दो अजानन्तोपि पादे मञ्चकं आरोपेति, आपत्तियेव। निसीदित्वा अपस्साय सुपन्तस्स अनापत्ति। योपि च ‘‘निद्दं विनोदेस्सामी’’ति चङ्कमन्तो पतित्वा सहसाव वुट्ठाति, तस्सापि अनापत्ति। यो पन पतित्वा तत्थेव सयति, न वुट्ठाति, तस्स आपत्ति।
को मुच्चति, को न मुच्चतीति? महापच्चरियं ताव ‘‘एकभङ्गेन निपन्नकोयेव मुच्चति। पादे पन भूमितो मोचेत्वा निपन्नो यक्खगहितकोपि विसञ्ञीभूतोपि न मुच्चती’’ति वुत्तम्। कुरुन्दट्ठकथायं पन ‘‘बन्धित्वा निपज्जापितोव मुच्चती’’ति वुत्तम्। महाअट्ठकथायं पन ‘‘यो चङ्कमन्तो मुच्चित्वा पतितो तत्थेव सुपति, तस्सापि अविसयत्ता आपत्ति न दिस्सति। आचरिया पन एवं न कथयन्ति। तस्मा आपत्तियेवाति महापदुमत्थेरेन वुत्तम्। द्वे पन जना आपत्तितो मुच्चन्तियेव, यो च यक्खगहितको, यो च बन्धित्वा निपज्जापितो’’ति।
७८. भारुकच्छकवत्थुम्हि अनापत्ति सुपिनन्तेनाति यस्मा सुपिनन्ते अविसयत्ता एवं होति, तस्मा उपालित्थेरो भगवता अविनिच्छितपुब्बम्पि इमं वत्थुं नयग्गाहेन विनिच्छिनि। भगवापि च सुत्वा ‘‘सुकथितं, भिक्खवे, उपालिना; अपदे पदं करोन्तो विय, आकासे पदं दस्सेन्तो विय उपालि इमं पञ्हं कथेसी’’ति वत्वा थेरं एतदग्गे ठपेसि – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं विनयधरानं यदिदं उपाली’’ति (अ॰ नि॰ १.२१९, २२८)। इतो परानि सुपब्बादीनि वत्थूनि उत्तानत्थानेव।
८०. भिक्खुनीसम्पयोजनादीसु ते लिच्छविकुमारका खिड्डापसुता अत्तनो अनाचारेन एवं अकंसु। ततो पट्ठाय च लिच्छवीनं विनासो एव उदपादि।
८२. वुड्ढपब्बजितवत्थुम्हि दस्सनं अगमासीति अनुकम्पाय ‘‘तं दक्खिस्सामी’’ति गेहं अगमासि। अथस्स सा अत्तनो च दारकानञ्च नानप्पकारेहि अनाथभावं संवण्णेसि। अनपेक्खञ्च नं ञत्वा कुपिता ‘‘एहि विब्भमाही’’ति बलक्कारेन अग्गहेसि। सो अत्तानं मोचेतुं पटिक्कमन्तो जरादुब्बलताय उत्तानो परिपति। ततो सा अत्तनो मनं अकासि। सो पन भिक्खु अनागामी समुच्छिन्नकामरागो तस्मा न सादियीति।
८३. मिगपोतकवत्थु उत्तानत्थमेवाति।
विनीतवत्थु निट्ठितम्।
समन्तपासादिकाय विनयसंवण्णनाय
पठमपाराजिकवण्णना निट्ठिता।
तत्रिदं समन्तपासादिकाय समन्तपासादिकत्तस्मिं –
आचरियपरम्परतो, निदानवत्थुप्पभेददीपनतो।
परसमयविवज्जनतो, सकसमयविसुद्धितो चेव॥
ब्यञ्जनपरिसोधनतो, पदत्थतो पाळियोजनक्कमतो।
सिक्खापदनिच्छयतो, विभङ्गनयभेददस्सनतो॥
सम्पस्सतं न दिस्सति, किञ्चि अपासादिकं यतो एत्थ।
विञ्ञूनमयं तस्मा, समन्तपासादिकात्वेव॥
संवण्णना पवत्ता, विनयस्स विनेय्यदमनकुसलेन।
वुत्तस्स लोकनाथेन, लोकमनुकम्पमानेनाति॥
पठमपाराजिकवण्णना निट्ठिता।
२. दुतियपाराजिकम्
दुतियं अदुतियेन, यं जिनेन पकासितम्।
पाराजिकं तस्स दानि, पत्तो संवण्णनाक्कमो॥
यस्मा तस्मा सुविञ्ञेय्यं, यं पुब्बे च पकासितम्।
तं सब्बं वज्जयित्वान, होति संवण्णना अयं॥
धनियवत्थुवण्णना
८४. तेन समयेन बुद्धो भगवा राजगहे विहरति गिज्झकूटे पब्बतेति तत्थ राजगहेति एवंनामके नगरे, तञ्हि मन्धातु-महागोविन्दादीहि परिग्गहितत्ता ‘‘राजगह’’न्ति वुच्चति। अञ्ञेपेत्थ पकारे वण्णयन्ति। किं तेहि! नाममेतं तस्स नगरस्स। तं पनेतं बुद्धकाले च चक्कवत्तिकाले च नगरं होति। सेसकाले सुञ्ञं होति यक्खपरिग्गहितं, तेसं वसन्तवनं हुत्वा तिट्ठति। एवं गोचरगामं दस्सेत्वा निवासनट्ठानमाह – गिज्झकूटे पब्बतेति। सो च गिज्झा तस्स कूटेसु वसिंसु, गिज्झसदिसानि वा तस्स कूटानि; तस्मा गिज्झकूटोति वुच्चतीति वेदितब्बो।
सम्बहुलाति विनयपरियायेन तयो जना सम्बहुलाति वुच्चन्ति, ततो परं सङ्घो। सुत्तन्तपरियायेन तयो तयो एव, ततो पट्ठाय सम्बहुला। इध पन ते सुत्तन्तपरियायेन सम्बहुलाति वेदितब्बा। सन्दिट्ठाति नातिविस्सासिका न दळ्हमित्ता; तत्थ तत्थ सङ्गम्म दिट्ठत्ता हि ते सन्दिट्ठाति वुच्चन्ति। सम्भत्ताति अतिविस्सासिका दळ्हमित्ता; ते हि सुट्ठु भत्ता भजमाना एकसम्भोगपरिभोगाति कत्वा ‘‘सम्भत्ता’’ति वुच्चन्ति। इसिगिलिपस्सेति इसिगिलि नाम पब्बतो, तस्स पस्से। पुब्बे किर पञ्चसतमत्ता पच्चेकबुद्धा कासिकोसलादीसु जनपदेसु पिण्डाय चरित्वा पच्छाभत्तं तस्मिं पब्बते सन्निपतित्वा समापत्तिया वीतिनामेन्ति। मनुस्सा ते पविसन्तेव पस्सन्ति न निक्खमन्ते। ततो आहंसु – ‘‘अयं पब्बतो इमे इसयो गिलती’’ति। तदुपादाय तस्स ‘‘इसिगिलि’’त्वेव समञ्ञा उदपादि, तस्स पस्से पब्बतपादे।
तिणकुटियो करित्वाति तिणच्छदना सद्वारबन्धा कुटियो कत्वा। वस्सं उपगच्छन्तेन हि नालकपटिपदं पटिपन्नेनापि पञ्चन्नं छदनानं अञ्ञतरेन छन्नेयेव सद्वारबन्धे सेनासने उपगन्तब्बम्। वुत्तञ्हेतं – ‘‘न, भिक्खवे, असेनासनिकेन वस्सं उपगन्तब्बम्। यो उपगच्छेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ २०४)। तस्मा वस्सकाले सचे सेनासनं लभति, इच्चेतं कुसलं; नो चे लभति, हत्थकम्मं परियेसित्वापि कातब्बम्। हत्थकम्मं अलभन्तेन सामम्पि कातब्बम्। न त्वेव असेनासनिकेन वस्सं उपगन्तब्बम्। अयमनुधम्मता। तस्मा ते भिक्खू तिणकुटियो करित्वा रत्तिट्ठानदिवाट्ठानादीनि परिच्छिन्दित्वा कतिकवत्तानि च खन्धकवत्तानि च अधिट्ठाय तीसु सिक्खासु सिक्खमाना वस्सं उपगच्छिंसु।
आयस्मापि धनियोति न केवलं ते थेराव इमस्स सिक्खापदस्स आदिकम्मिको आयस्मा धनियोपि। कुम्भकारपुत्तोति कुम्भकारस्स पुत्तो; तस्स हि नामं धनियो, पिता कुम्भकारो, तेन वुत्तं – ‘‘धनियो कुम्भकारपुत्तो’’ति। वस्सं उपगच्छीति तेहि थेरेहि सद्धिं एकट्ठानेयेव तिणकुटिकं करित्वा वस्सं उपगच्छि। वस्संवुत्थाति पुरिमिकाय उपगता महापवारणाय पवारिता पाटिपददिवसतो पट्ठाय ‘‘वुत्थवस्सा’’ति वुच्चन्ति। एवं वस्संवुत्था हुत्वा।
तिणकुटियो भिन्दित्वाति न दण्डमुग्गरादीहि चुण्णविचुण्णं कत्वा, वत्तसीसेन पन तिणञ्च दारुवल्लि-आदीनि च ओरोपेत्वाति अत्थो। येन हि विहारपच्चन्ते कुटि कता होति, तेन सचे आवासिका भिक्खू होन्ति, ते आपुच्छितब्बा। ‘‘सचे इमं कुटिं पटिजग्गित्वा कोचि वसितुं उस्सहति, तस्स देथा’’ति वत्वा पक्कमितब्बम्। येन अरञ्ञे वा कता होति , पटिजग्गनकं वा न लभति, तेन ‘‘अञ्ञेसम्पि परिभोगं भविस्सती’’ति पटिसामेत्वा गन्तब्बम्। ते पन भिक्खू अरञ्ञे कुटियो कत्वा पटिजग्गनकं अलभन्ता तिणञ्च कट्ठञ्च पटिसामेत्वा सङ्गोपेत्वाति अत्थो। यथा च ठपितं तं उपचिकाहि न खज्जति , अनोवस्सकञ्च होति, तथा ठपेत्वा ‘‘इदं ठानं आगन्त्वा वसितुकामानं सब्रह्मचारीनं उपकाराय भविस्सती’’ति गमियवत्तं पूरेत्वा।
जनपदचारिकं पक्कमिंसूति अत्तनो अत्तनो चित्तानुकूलं जनपदं अगमंसु। आयस्मा पन धनियो कुम्भकारपुत्तो तत्थेव वस्सं वसीतिआदि उत्तानत्थमेव। यावततियकन्ति यावततियवारम्। अनवयोति अनुअवयो, सन्धिवसेन उकारलोपो। अनु अनु अवयो, यं यं कुम्भकारेहि कत्तब्बं नाम अत्थि, सब्बत्थ अनूनो परिपुण्णसिप्पोति अत्थो। सकेति अत्तनो सन्तके। आचरियकेति आचरियकम्मे। कुम्भकारकम्मेति कुम्भकारानं कम्मे; कुम्भकारेहि कत्तब्बकम्मेति अत्थो। एतेन सकं आचरियकं सरूपतो दस्सितं होति। परियोदातसिप्पोति परिसुद्धसिप्पो। अनवयत्तेपि सति अञ्ञेहि असदिससिप्पोति वुत्तं होति।
सब्बमत्तिकामयन्ति पिट्ठसङ्घाटककवाटसूचिघटिकवातपानकवाटमत्तं ठपेत्वा अवसेसं भित्तिछदनिट्ठकथम्भादिभेदं सब्बं गेहसम्भारं मत्तिकामयमेव कत्वाति अत्थो। तिणञ्च कट्ठञ्च गोमयञ्च सङ्कड्ढित्वा तं कुटिकं पचीति तं सब्बमत्तिकामयं कत्वा पाणिकाय घंसित्वा सुक्खापेत्वा तेलतम्बमत्तिकाय परिमज्जित्वा अन्तो च बहि च तिणादीहि पूरेत्वा यथा पक्का सुपक्का होति, एवं पचि। एवं पक्का च पन सा अहोसि कुटिका । अभिरूपाति सुरूपा। पासादिकाति पसादजनिका। लोहितिकाति लोहितवण्णा। किङ्कणिकसद्दोति किङ्कणिकजालस्स सद्दो। यथा किर नानारतनेहि कतस्स किङ्कणिकजालस्स सद्दो होति, एवं तस्सा कुटिकाय वातपानन्तरिकादीहि पविट्ठेन वातेन समाहताय सद्दो अहोसि। एतेनस्सा अन्तो च बहि च सुपक्कभावो दस्सितो होति। महाअट्ठकथायं पन ‘‘किङ्कणिका’’ति कंसभाजनं, तस्मा यथा अभिहतस्स कंसभाजनस्स सद्दो, एवमस्सा वातप्पहताय सद्दो अहोसी’’ति वुत्तम्।
८५. किं एतं, भिक्खवेति एत्थ जानन्तोव भगवा कथासमुट्ठापनत्थं पुच्छि। भगवतो एतमत्थं आरोचेसुन्ति सब्बमत्तिकामयाय कुटिकाय करणभावं आदितो पट्ठाय भगवतो आरोचेसुम्। कथञ्हि नाम सो, भिक्खवे…पे॰… कुटिकं करिस्सतीति इदं अतीतत्थे अनागतवचनं; अकासीति वुत्तं होति। तस्स लक्खणं सद्दसत्थतो परियेसितब्बम्। न हि नाम, भिक्खवे, तस्स मोघपुरिसस्स पाणेसु अनुद्दया अनुकम्पा अविहेसा भविस्सतीति एत्थ अनुद्दयाति अनुरक्खणा; एतेन मेत्तापुब्बभागं दस्सेति। अनुकम्पाति परदुक्खेन चित्तकम्पना। अविहेसाति अविहिंसना; एतेहि करुणापुब्बभागं दस्सेति। इदं वुत्तं होति – ‘‘भिक्खवे , तस्स मोघपुरिसस्स पथवीखणनचिक्खल्लमद्दनअग्गिदानेसु बहू खुद्दानुखुद्दके पाणे ब्याबाधेन्तस्स विनासेन्तस्स तेसु पाणेसु मेत्ताकरुणानं पुब्बभागमत्तापि अनुद्दया अनुकम्पा अविहेसा न हि नाम भविस्सति अप्पमत्तकापि नाम न भविस्सती’’ति। मा पच्छिमा जनता पाणेसु पातब्यतं आपज्जीति पच्छिमो जनसमूहो पाणेसु पातब्यभावं मा आपज्जि। ‘‘बुद्धकालेपि भिक्खूहि एवं कतं, ईदिसेसु ठानेसु पाणातिपातं करोन्तानं नत्थि दोसो’’ति मञ्ञित्वा इमस्स दिट्ठानुगतिं आपज्जमाना पच्छिमा जनता मा पाणेसु पातब्ये घंसितब्बे एवं मञ्ञीति वुत्तं होति।
एवं धनियं गरहित्वा न च, भिक्खवे, सब्बमत्तिकामया कुटिका कातब्बाति आयतिं तादिसाय कुटिकाय करणं पटिक्खिपि; पटिक्खिपित्वा च ‘‘यो करेय्य आपत्ति दुक्कटस्सा’’ति सब्बमत्तिकामयकुटिकाकरणे आपत्तिं ठपेसि। तस्मा योपि पथवीखणनादिना पाणेसु पातब्यतं अनापज्जन्तो तादिसं कुटिकं करोति, सोपि दुक्कटं आपज्जति। पथवीखणनादीहि पन पाणेसु पातब्यतं आपज्जन्तो यं यं वत्थुं वीतिक्कमति, तत्थ तत्थ वुत्तमेव आपत्तिं आपज्जति। धनियत्थेरस्स आदिकम्मिकत्ता अनापत्ति। सेसानं सिक्खापदं अतिक्कमित्वा करोन्तानम्पि कतं लभित्वा तत्थ वसन्तानम्पि दुक्कटमेव। दब्बसम्भारमिस्सका पन यथा वा तथा वा मिस्सा होतु, वट्टति। सुद्धमत्तिकामयाव न वट्टति। सापि इट्ठकाहि गिञ्जकावसथसङ्खेपेन कता वट्टति। एवं भन्तेति खो…पे॰… तं कुटिं भिन्दिंसूति भगवतो वचनं सम्पटिच्छित्वा कट्ठेहि च पासाणेहि च तं कुटिकं विकिरन्ता भिन्दिंसु।
अथ खो आयस्मा धनियोतिआदिम्हि अयं सङ्खेपत्थो – धनियो एकपस्से दिवाविहारं निसिन्नो तेन सद्देन आगन्त्वा ते भिक्खू ‘‘किस्स मे तुम्हे, आवुसो, कुटिं भिन्दथा’’ति पुच्छित्वा ‘‘भगवा भेदापेती’’ति सुत्वा सुब्बचताय सम्पटिच्छि।
कस्मा पन भगवा इमिना अतिमहन्तेन उस्साहेन अत्तनो वसनत्थं कतं कुटिकं भेदापेसि, ननु एतस्सेत्थ वयकम्मम्पि अत्थीति? किञ्चापि अत्थि, अथ खो नं भगवा अकप्पियाति भिन्दापेसि, तित्थियधजोति भिन्दापेसि। अयमेत्थ विनिच्छयो। अट्ठकथायं पन अञ्ञानिपि कारणानि वुत्तानि – सत्तानुद्दयाय, पत्तचीवरगुत्तत्थाय, सेनासनबाहुल्लपअसेधनायातिआदीनि। तस्मा इदानिपि यो भिक्खु बहुस्सुतो विनयञ्ञू अञ्ञं भिक्खुं अकप्पियं परिक्खारं गहेत्वा विचरन्तं दिस्वा तं छिन्दापेय्य वा भिन्दापेय्य वा अनुपवज्जो , सो नेव चोदेतब्बो न सारेतब्बो; न तं लब्भा वत्तुं ‘‘मम परिक्खारो तया नासितो, तं मे देही’’ति।
पाळिमुत्तकविनिच्छयो
तत्रायं पाळिमुत्तको कप्पियाकप्पियपरिक्खारविनिच्छयो – केचि तालपण्णच्छत्तं अन्तो वा बहि वा पञ्चवण्णेन सुत्तेन सिब्बन्ता वण्णमट्ठं करोन्ति, तं न वट्टति। एकवण्णेन पन नीलेन वा पीतकेन वा येन केनचि सुत्तेन अन्तो वा बहि वा सिब्बितुं छत्तदण्डग्गाहकं सलाकपञ्जरं वा विनन्धितुं वट्टति। तञ्च खो थिरकरणत्थं, न वण्णमट्ठत्थाय। छत्तपण्णकेसु मकरदन्तकं वा अड्ढचन्दकं वा छिन्दितुं न वट्टति। छत्तदण्डे गेहथम्भेसु विय घटको वा वाळरूपकं वा न वट्टति। सचेपि सब्बत्थ आरग्गेन लेखा दिन्ना होति, सापि न वट्टति। घटकम्पि वाळरूपम्पि भिन्दित्वा धारेतब्बम्। लेखापि घंसित्वा वा अपनेतब्बा, सुत्तकेन वा दण्डो वेठेतब्बो। दण्डबुन्दे पन अहिच्छत्तकसण्ठानं वट्टति। वातप्पहारेन अचलनत्थं छत्तमण्डलिकं रज्जुकेहि गाहेत्वा दण्डे बन्धन्ति, तस्मिं बन्धनट्ठाने वलयमिव उक्किरित्वा लेखं ठपेन्ति, सा वट्टति।
चीवरमण्डनत्थाय नानासुत्तकेहि सतपदीसदिसं सिब्बन्ता आगन्तुकपट्टं ठपेन्ति, अञ्ञम्पि यंकिञ्चि सूचिकम्मविकारं करोन्ति, पट्टमुखे वा परियन्ते वा वेणिं वा सङ्खलिकं वा, एवमादि सब्बं न वट्टति, पकतिसूचिकम्ममेव वट्टति। गण्ठिकपट्टकञ्च पासकपट्टञ्च अट्ठकोणम्पि सोळसकोणम्पि करोन्ति, तत्थ अग्घियगयमुग्गरादीनि दस्सेन्ति, कक्कटक्खीनि उक्किरन्ति, सब्बं न वट्टति, चतुकोणमेव वट्टति। कोणसुत्तपिळका च चीवरे रत्ते दुविञ्ञेय्यरूपा वट्टन्ति। कञ्जिकपिट्ठखलिआदीसु चीवरं पक्खिपितुं न वट्टति। चीवरकम्मकाले पन हत्थमलसूचिमलादीनं धोवनत्थं किलिट्ठकाले च धोवनत्थं वट्टति। गन्धं वा लाखं वा तेलं वा रजने पक्खिपितुं न वट्टति।
चीवरं रजित्वा सङ्खेन वा मणिना वा येन केनचि न घट्टेतब्बम्। भूमियं जाणुकानि निहन्त्वा हत्थेहि गहेत्वा दोणियम्पि न घंसितब्बम्। दोणियं वा फलके वा ठपेत्वा अन्ते गाहापेत्वा हत्थेहि पहरितुं पन वट्टति; तम्पि मुट्ठिना न कातब्बम्। पोराणकत्थेरा पन दोणियम्पि न ठपेसुम्। एको गहेत्वा तिट्ठति; अपरो हत्थे कत्वा हत्थेन पहरति। चीवरस्स कण्णसुत्तकं न वट्टति, रजितकाले छिन्दितब्बम्। यं पन ‘‘अनुजानामि, भिक्खवे, कण्णसुत्तक’’न्ति (महाव॰ ३४४) एवं अनुञ्ञातं, तं अनुवाते पासकं कत्वा बन्धितब्बं रजनकाले लग्गनत्थाय। गण्ठिकेपि सोभाकरणत्थं लेखा वा पिळका वा न वट्टति, नासेत्वा परिभुञ्जितब्बम्।
पत्ते वा थालके वा आरग्गेन लेखं करोन्ति, अन्तो वा बहि वा न वट्टति। पत्तं भमं आरोपेत्वा मज्जित्वा पचन्ति – ‘‘मणिवण्णं करिस्सामा’’ति, न वट्टति; तेलवण्णो पन वट्टति। पत्तमण्डले भित्तिकम्मं न वट्टति, मकरदन्तकं पन वट्टति।
धमकरणछत्तकस्स उपरि वा हेट्ठा वा धमकरणकुच्छियं वा लेखा न वट्टति, छत्तमुखवट्टियं पनस्स लेखा वट्टति।
कायबन्धनस्स सोभनत्थं तहिं तहिं दिगुणं सुत्तं कोट्टेन्ति, कक्कटच्छीनि उट्ठपेन्ति, न वट्टति। उभोसु पन अन्तेसु दसामुखस्स थिरभावाय दिगुणं कोट्टेतुं वट्टति। दसामुखे पन घटकं वा मकरमुखं वा देड्डुभसीसं वा यंकिञ्चि विकाररूपं कातुं न वट्टति। तत्थ तत्थ अच्छीनि दस्सेत्वा मालाकम्मलताकम्मादीनि वा कत्वा कोट्टितकायबन्धनम्पि न वट्टति। उजुकमेव पन मच्छकण्टकं वा खज्जुरिपत्तकं वा मट्ठपट्टिकं वा कत्वा कोट्टितुं वट्टति। कायबन्धनस्स दसा एका वट्टति, द्वे तीणि चत्तारिपि वट्टन्ति; ततो परं न वट्टन्ति। रज्जुककायबन्धनं एकमेव वट्टति। पामङ्गसण्ठानं पन एकम्पि न वट्टति। दसा पन पामङ्गसण्ठानापि वट्टति। बहुरज्जुके एकतो कत्वा एकेन निरन्तरं वेठेत्वा कतं बहुरज्जुकन्ति न वत्तब्बं, तं वट्टति।
कायबन्धनविधे अट्ठमङ्गलादिकं यंकिञ्चि विकाररूपं न वट्टति, परिच्छेदलेखामत्तं वट्टति। विधकस्स उभोसु अन्तेसु थिरकरणत्थाय घटकं करोन्ति, अयम्पि वट्टति।
अञ्जनियं इत्थिपुरिसचतुप्पदसकुणरूपं वा मालाकम्म-लताकम्ममकरदन्तक-गोमुत्तकअड्ढचन्दकादिभेदं वा विकाररूपं न वट्टति। घंसित्वा वा छिन्दित्वा वा यथा वा न पञ्ञायति, तथा सुत्तेन वेठेत्वा वळञ्जेतब्बा। उजुकमेव पन चतुरंसा वा अट्ठंसा वा सोळसंसा वा अञ्जनी वट्टति। हेट्ठतो पिस्सा द्वे वा तिस्सो वा वट्टलेखायो वट्टन्ति। गीवायम्पिस्सा पिधानकबन्धनत्थं एका वट्टलेखा वट्टति।
अञ्जनिसलाकायपि वण्णमट्ठकम्मं न वट्टति। अञ्जनित्थविकायम्पि यंकिञ्चि नानावण्णेन सुत्तेन वण्णमट्ठकम्मं न वट्टति। एसेव नयो कुञ्चिकाकोसकेपि। कुञ्चिकाय वण्णमट्ठकम्मं न वट्टति, तथा सिपाटिकायम्। एकवण्णसुत्तेन पनेत्थ येन केनचि सिब्बितुं वट्टति।
आरकण्टकेपि वट्टमणिकं वा अञ्ञं वा वण्णमट्ठं न वट्टति। गीवायं पन परिच्छेदलेखा वट्टति। पिप्फलिकेपि मणिकं वा पिळकं वा यंकिञ्चि उट्ठपेतुं न वट्टति। दण्डके पन परिच्छेदलेखा वट्टति। नखच्छेदनं वलितकंयेव करोन्ति, तस्मा तं वट्टति। उत्तरारणियं वा अधरारणियं वा अरणिधनुके वा उपरिपेल्लनदण्डके वा मालाकम्मादिकं यंकिञ्चि वण्णमट्ठं न वट्टति, पेल्लनदण्डकस्स पन वेमज्झे मण्डलं होति, तत्थ परिच्छेदलेखामत्तं वट्टति। सूचिसण्डासं करोन्ति, येन सूचिं डंसापेत्वा घंसन्ति, तत्थ मकरमुखादिकं यंकिञ्चि वण्णमट्ठं न वट्टति, सूचिडंसनत्थं पन मुखमत्तं होति, तं वट्टति।
दन्तकट्ठच्छेदनवासियम्पि यंकिञ्चि वण्णमट्ठं न वट्टति, उजुकमेव कप्पियलोहेन उभोसु वा पस्सेसु चतुरंसं वा अट्ठंसं वा बन्धितुं वट्टति। कत्तरदण्डेपि यंकिञ्चि वण्णमट्ठं न वट्टति, हेट्ठा एका वा द्वे वा वट्टलेखा उपरि अहिच्छत्तकमकुळमत्तञ्च वट्टति।
तेलभाजनेसु विसाणे वा नाळियं वा अलाबुके वा आमण्डसारके वा ठपेत्वा इत्थिरूपं पुरिसरूपञ्च अवसेसं सब्बम्पि वण्णमट्ठकम्मं वट्टति।
मञ्चपीठे भिसिबिम्बोहने भूमत्थरणे पादपुञ्छने चङ्कमनभिसिया सम्मुञ्जनियं कचवरछड्डनके रजनदोणिकाय पानीयउळुङ्के पानीयघटे पादकथलिकाय फलकपीठके वलयाधारके दण्डाधारकेपत्तपिधाने तालवण्टे वीजनेति – एतेसु सब्बं मालाकम्मादिवण्णमट्ठकम्मं वट्टति। सेनासने पन द्वारकवाटवातपानकवाटादीसु सब्बरतनमयम्पि वण्णमट्ठकम्मं वट्टति।
सेनासने किञ्चि पटिसेधेतब्बं नत्थि, अञ्ञत्र विरुद्धसेनासना। विरुद्धसेनासनं नाम अञ्ञेसं सीमाय राजवल्लभेहि कतसेनासनं वुच्चति, तस्मा ये तादिसं सेनासनं करोन्ति, ते वत्तब्बा – ‘‘मा अम्हाकं सीमाय सेनासनं करोथा’’ति। अनादियित्वा करोन्तियेव, पुनपि वत्तब्बा – ‘‘मा एवं अकत्थ, मा अम्हाकं उपोसथपवारणानं अन्तरायमकत्थ, मा सामग्गिं भिन्दित्थ, तुम्हाकं सेनासनं कतम्पि कतट्ठाने न ठस्सती’’ति। सचे बलक्कारेन करोन्तियेव, यदा तेसं लज्जिपरिसा उस्सन्ना होति, सक्का च होति लद्धुं धम्मिको विनिच्छयो, तदा तेसं पेसेतब्बं – ‘‘तुम्हाकं आवासं हरथा’’ति। सचे याव ततियं पेसिते हरन्ति, साधु; नो चे हरन्ति, ठपेत्वा बोधिञ्च चेतियञ्च अवसेससेनासनानि भिन्दितब्बानि, नो च खो अपरिभोगं करोन्तेहि, पटिपाटिया पन छदन-गोपानसी-इट्ठकादीनि अपनेत्वा तेसं पेसेतब्बं – ‘‘तुम्हाकं दब्बसम्भारे हरथा’’ति। सचे हरन्ति, साधु; नो चे हरन्ति, अथ तेसु दब्बसम्भारेसु हिमवस्सवातातपादीहि पूतिभूतेसु वा चोरेहि वा हटेसु अग्गिना वा दड्ढेसु सीमसामिका भिक्खू अनुपवज्जा, न लब्भा चोदेतुं ‘‘तुम्हेहि अम्हाकं दब्बसम्भारा नासिता’’ति वा ‘‘तुम्हाकं गीवा’’ति वा। यं पन सीमसामिकेहि भिक्खूहि कतं, तं सुकतमेव होतीति।
पाळिमुत्तकविनिच्छयो निट्ठितो।
८६. एवं भिन्नाय पन कुटिकाय धनियस्स परिवितक्कञ्च पुन कुटिकरणत्थाय उस्साहञ्च दस्सेतुं ‘‘अथ खो आयस्मतो’’तिआदि वुत्तम्। तत्थ दारुगहे गणकोति रञ्ञो दारुभण्डागारे दारुगोपको। देवगहदारूनीति देवेन गहितदारूनि। राजपटिग्गहितभूतानि दारूनीति अत्थो। नगरपटिसङ्खारिकानीति नगरस्स पटिसङ्खारूपकरणानि। आपदत्थाय निक्खित्तानीति अग्गिदाहेन वा पुराणभावेन वा पटिराजूपरुन्धनादिना वा गोपुरट्टालकराजन्तेपुरहत्थिसालादीनं विपत्ति आपदाति वुच्चति। तदत्थं निक्खित्तानीति वुत्तं होति। खण्डाखण्डिकं छेदापेत्वाति अत्तनो कुटिया पमाणं सल्लक्खेत्वा किञ्चि अग्गे किञ्चि मज्झे किञ्चि मूले खण्डाखण्डं करोन्तो छेदापेसि।
८७. वस्सकारोति तस्स ब्राह्मणस्स नामम्। मगधमहामत्तोति मगधरट्ठे महामत्तो, महतिया इस्सरियमत्ताय समन्नागतो, मगधरञ्ञो वा महामत्तो; महाअमच्चोति वुत्तं होति। अनुसञ्ञायमानोति तत्थ तत्थ गन्त्वा पच्चवेक्खमानो। भणेति इस्सरानं नीचट्ठानिकपुरिसालपनम्। बन्धं आणापेसीति ब्राह्मणो पकतियापि तस्मिं इस्सापकतोव। सो रञ्ञो ‘‘आणापेही’’ति वचनं सुत्वा यस्मा ‘‘पक्कोसापेही’’ति रञ्ञो न वुत्तं, तस्मा ‘‘नं हत्थेसु च पादेसु च बन्धं कत्वा आणापेस्सामी’’ति बन्धं आणापेसि। अद्दस खो आयस्मा धनियोति कथं अद्दस? सो किर अत्तना लेसेन दारूनं हटभावं ञत्वा ‘‘निस्संसयं एस दारूनं कारणा राजकुलतो वधं वा बन्धं वा पापुणिस्सति, तदा नं अहमेव मोचेस्सामी’’ति निच्चकालं तस्स पवत्तिं सुणन्तोयेव विचरति। तस्मा तखणञ्ञेव गन्त्वा अद्दस। तेन वुत्तं – ‘‘अद्दस खो आयस्मा धनियो’’ति। दारूनं किच्चाति दारूनं कारणा। पुराहं हञ्ञामीति अहं पुरा हञ्ञामि; याव अहं न हञ्ञामि, ताव त्वं एय्यासीति अत्थो।
८८. इङ्घ, भन्ते, सरापेहीति एत्थ इङ्घाति चोदनत्थे निपातो। पठमाभिसित्तोति अभिसित्तो हुत्वा पठमम्। एवरूपिं वाचं भासिताति ‘‘दिन्नञ्ञेव समणब्राह्मणानं तिणकट्ठोदकं परिभुञ्जन्तू’’ति इमं एवरूपिं वाचं अभिसित्तो हुत्वा पठममेव यं त्वं अभासि, तं सयमेव भासित्वा इदानि सरसि, न सरसीति वुत्तं होति। राजानो किर अभिसित्तमत्तायेव धम्मभेरिं चरापेन्ति – ‘‘दिन्नञ्ञेव समणब्राह्मणानं तिणकट्ठोदकं परिभुञ्जन्तू’’ति तं सन्धाय एस वदति। तेसं मया सन्धाय भासितन्ति तेसं अप्पमत्तकेपि कुक्कुच्चायन्तानं समितबाहितपापानं समणब्राह्मणानं तिणकट्ठोदकहरणं सन्धाय मया एतं भासितं; न तुम्हादिसानन्ति अधिप्पायो। तञ्च खो अरञ्ञे अपरिग्गहितन्ति तञ्च तिणकट्ठोदकं यं अरञ्ञे अपरिग्गहितं होति; एतं सन्धाय मया भासितन्ति दीपेति।
लोमेन त्वं मुत्तोसीति एत्थ लोममिव लोमं, किं पन तं? पब्बज्जालिङ्गम्। किं वुत्तं होति? यथा नाम धुत्ता ‘‘मंसं खादिस्सामा’’ति महग्घलोमं एळकं गण्हेय्युम्। तमेनं अञ्ञो विञ्ञुपुरिसो दिस्वा ‘‘इमस्स एळकस्स मंसं कहापणमत्तं अग्घति। लोमानि पन लोमवारे लोमवारे अनेके कहापणे अग्घन्ती’’ति द्वे अलोमके एळके दत्वा गण्हेय्य। एवं सो एळको विञ्ञुपुरिसमागम्म लोमेन मुच्चेय्य। एवमेव त्वं इमस्स कम्मस्स कतत्ता वधबन्धनारहो। यस्मा पन अरहद्धजो सब्भि अवज्झरूपो, त्वञ्च सासने पब्बजितत्ता यं पब्बज्जालिङ्गभूतं अरहद्धजं धारेसि। तस्मा त्वं इमिना पब्बज्जालिङ्गलोमेन एळको विय विञ्ञुपुरिसमागम्म मुत्तोसीति।
मनुस्सा उज्झायन्तीति रञ्ञो परिसति भासमानस्स सम्मुखा च परम्मुखा च सुत्वा तत्थ तत्थ मनुस्सा उज्झायन्ति, अवज्झायन्ति, अवजानन्ता तं झायन्ति ओलोकेन्ति लामकतो वा चिन्तेन्तीति अत्थो। खिय्यन्तीति तस्स अवण्णं कथेन्ति पकासेन्ति। विपाचेन्तीति वित्थारिकं करोन्ति, सब्बत्थ पत्थरन्ति; अयञ्च अत्थो सद्दसत्थानुसारेन वेदितब्बो। अयं पनेत्थ योजना – ‘‘अलज्जिनो इमे समणा सक्यपुत्तिया’’तिआदीनि चिन्तेन्ता उज्झायन्ति। ‘‘नत्थि इमेसं सामञ्ञ’’न्तिआदीनि भणन्ता खिय्यन्ति। ‘‘अपगता इमे सामञ्ञा’’तिआदीनि तत्थ तत्थ वित्थारेन्ता विपाचेन्तीति। एतेन नयेन इमेसं पदानं इतो परम्पि तत्थ तत्थ आगतपदानुरूपेन योजना वेदितब्बा। ब्रह्मचारिनोति सेट्ठचारिनो। सामञ्ञन्ति समणभावो। ब्रह्मञ्ञन्ति सेट्ठभावो। सेसं उत्तानत्थमेव।
रञ्ञो दारूनीतिआदिम्हि ‘‘अदिन्नं आदियिस्सती’’ति अयं उज्झायनत्थो। यं पनेतं अदिन्नं आदियि, तं दस्सेतुं ‘‘रञ्ञो दारूनी’’ति वुत्तम्। इति वचनभेदे असम्मुय्हन्तेहि अत्थो वेदितब्बो। पुराणवोहारिको महामत्तोति भिक्खुभावतो पुराणे गिहिकाले विनिच्छयवोहारे नियुत्तत्ता ‘‘वोहारिको’’ति सङ्खं गतो महाअमच्चो।
अथ खो भगवा तं भिक्खुं एतदवोचाति भगवा सामंयेव लोकवोहारम्पि जानाति, अतीतबुद्धानं पञ्ञत्तिम्पि जानाति – ‘‘पुब्बेपि बुद्धा एत्तकेन पाराजिकं पञ्ञपेन्ति, एत्तकेन थुल्लच्चयं, एत्तकेन दुक्कट’’न्ति। एवं सन्तेपि सचे अञ्ञेहि लोकवोहारविञ्ञूहि सद्धिं असंसन्दित्वा पादमत्तेन पाराजिकं पञ्ञपेय्य, तेनस्स सियुं वत्तारो ‘‘सीलसंवरो नाम एकभिक्खुस्सपि अप्पमेय्यो असङ्ख्येय्यो महापथवी-समुद्द-आकासानि विय अतिवित्थिण्णो, कथञ्हि नाम भगवा पादमत्तकेन नासेसी’’ति! ततो तथागतस्स ञाणबलं अजानन्ता सिक्खापदं कोपेय्युं, पञ्ञत्तम्पि सिक्खापदं यथाठाने न तिट्ठेय्य। लोकवोहारविञ्ञूहि पन सद्धिं संसन्दित्वा पञ्ञत्ते सो उपवादो न होति। अञ्ञदत्थु एवं वत्तारो होन्ति – ‘‘इमेहि नाम अगारिकापि पादमत्तेन चोरं हनन्तिपि बन्धन्तिपि पब्बाजेन्तिपि। कस्मा भगवा पब्बजितं न नासेस्सति; येन परसन्तकं तिणसलाकमत्तम्पि न गहेतब्ब’’न्ति! तथागतस्स च ञाणबलं जानिस्सन्ति। पञ्ञत्तम्पि च सिक्खापदं अकुप्पं भविस्सति, यथाठाने ठस्सति। तस्मा लोकवोहारविञ्ञूहि सद्धिं संसन्दित्वा पञ्ञपेतुकामो सब्बावन्तं परिसं अनुविलोकेन्तो अथ खो भगवा अविदूरे निसिन्नं दिस्वा तं भिक्खुं एतदवोच ‘‘कित्तकेन खो भिक्खु राजा मागधो सेनियो बिम्बिसारो चोरं गहेत्वा हनति वा बन्धति वा पब्बाजेति वा’’ति।
तत्थ मागधोति मगधानं इस्सरो। सेनियोति सेनाय सम्पन्नो। बिम्बिसारोति तस्स नामम्। पब्बाजेति वाति रट्ठतो निक्खामेति। सेसमेत्थ उत्तानत्थमेव। पञ्चमासको पादोति तदा राजगहे वीसतिमासको कहापणो होति, तस्मा पञ्चमासको पादो। एतेन लक्खणेन सब्बजनपदेसु कहापणस्स चतुत्थो भागो ‘‘पादो’’ति वेदितब्बो। सो च खो पोराणस्स नीलकहापणस्स वसेन, न इतरेसं रुद्रदामकादीनम्। तेन हि पादेन अतीतबुद्धापि पाराजिकं पञ्ञपेसुं, अनागतापि पञ्ञपेस्सन्ति। सब्बबुद्धानञ्हि पाराजिकवत्थुम्हि वा पाराजिके वा नानत्तं नत्थि। इमानेव चत्तारि पाराजिकवत्थूनि । इमानेव चत्तारि पाराजिकानि। इतो ऊनं वा अतिरेकं वा नत्थि। तस्मा भगवापि धनियं विगरहित्वा पादेनेव दुतियपाराजिकं पञ्ञपेन्तो ‘‘यो पन भिक्खु अदिन्नं थेय्यसङ्खात’’न्तिआदिमाह।
एवं मूलच्छेज्जवसेन दळ्हं कत्वा दुतियपाराजिके पञ्ञत्ते अपरम्पि अनुपञ्ञत्तत्थाय रजकभण्डिकवत्थु उदपादि, तस्सुप्पत्तिदीपनत्थमेतं वुत्तं – ‘‘एवञ्चिदं भगवता भिक्खूनं सिक्खापदं पञ्ञत्तं होती’’ति। तस्सत्थो च अनुपञ्ञत्तिसम्बन्धो च पठमपाराजिकवण्णनायं वुत्तनयेनेव वेदितब्बो। यथा च इध, एवं इतो परेसु सब्बसिक्खापदेसु। यं यं पुब्बे वुत्तं, तं तं सब्बं वज्जेत्वा उपरूपरि अपुब्बमेव वण्णयिस्साम। यदि हि यं यं वुत्तनयं, तं तं पुनपि वण्णयिस्साम, कदा वण्णनाय अन्तं गमिस्साम! तस्मा यं यं पुब्बे वुत्तं, तं तं सब्बं साधुकं उपसल्लक्खेत्वा तत्थ तत्थ अत्थो च योजना च वेदितब्बा। अपुब्बं पन यंकिञ्चि अनुत्तानत्थं, तं सब्बं मयमेव वण्णयिस्साम।
धनियवत्थुवण्णना निट्ठिता।
९०. रजकत्थरणं गन्त्वाति रजकतित्थं गन्त्वा; तञ्हि यस्मा तत्थ रजका वत्थानि अत्थरन्ति, तस्मा रजकत्थरणन्ति वुच्चति। रजकभण्डिकन्ति रजकानं भण्डिकं; रजका सायन्हसमये नगरं पविसन्ता बहूनि वत्थानि एकेकं भण्डिकं बन्धन्ति। ततो एकं भण्डिकं तेसं पमादेन अपस्सन्तानं अवहरित्वा थेनेत्वाति अत्थो।
पदभाजनीयवण्णना
९२. गामो नामाति एवमादि ‘‘गामा वा अरञ्ञा वा’’ति एत्थ वुत्तस्स गामस्स च अरञ्ञस्स च पभेददस्सनत्थं वुत्तम्। तत्थ यस्मिं गामे एका एव कुटि, एकं गेहं सेय्यथापि मलयजनपदे; अयं एककुटिको गामो नाम। एतेन नयेन अपरेपि वेदितब्बा। अमनुस्सो नाम यो सब्बसो वा मनुस्सानं अभावेन यक्खपरिग्गहभूतो; यतो वा मनुस्सा केनचि कारणेन पुनपि आगन्तुकामा एव अपक्कन्ता। परिक्खित्तो नाम इट्ठकपाकारं आदिं कत्वा अन्तमसो कण्टकसाखाहिपि परिक्खित्तो। गोनिसादिनिविट्ठो नाम वीथिसन्निवेसादिवसेन अनिविसित्वा यथा गावो तत्थ तत्थ द्वे तयो निसीदन्ति, एवं तत्थ तत्थ द्वे तीणि घरानि कत्वा निविट्ठो। सत्थोति जङ्घसत्थसकटसत्थादीसु यो कोचि। इमस्मिञ्च सिक्खापदे निगमोपि नगरम्पि गामग्गहणेनेव गहितन्ति वेदितब्बम्।
गामूपचारोतिआदि अरञ्ञपरिच्छेददस्सनत्थं वुत्तम्। इन्दखीले ठितस्साति यस्स गामस्स अनुराधपुरस्सेव द्वे इन्दखीला, तस्स अब्भन्तरिमे इन्दखीले ठितस्स; तस्स हि बाहिरो इन्दखीलो आभिधम्मिकनयेन अरञ्ञसङ्खेपं गच्छति। यस्स पन एको, तस्स गामद्वारबाहानं वेमज्झे ठितस्स। यत्रापि हि इन्दखीलो नत्थि, तत्र गामद्वारबाहानं वेमज्झमेव ‘‘इन्दखीलो’’ति वुच्चति। तेन वुत्तं – ‘‘गामद्वारबाहानं वेमज्झे ठितस्सा’’ति। मज्झिमस्साति थाममज्झिमस्स, नो पमाणमज्झिमस्स, नेव अप्पथामस्स, न महाथामस्स; मज्झिमथामस्साति वुत्तं होति। लेड्डुपातोति यथा मातुगामो काके उड्डापेन्तो उजुकमेव हत्थं उक्खिपित्वा लेड्डुं खिपति, यथा च उदकुक्खेपे उदकं खिपन्ति, एवं अखिपित्वा यथा तरुणमनुस्सा अत्तनो बलं दस्सेन्ता बाहं पसारेत्वा लेड्डुं खिपन्ति, एवं खित्तस्स लेड्डुस्स पतनट्ठानम्। पतितो पन लुठित्वा यत्थ गच्छति, तं न गहेतब्बम्।
अपरिक्खित्तस्स गामस्स घरूपचारे ठितस्स मज्झिमस्स पुरिसस्स लेड्डुपातोति एत्थ पन निब्बकोसस्स उदकपातट्ठाने ठितस्स मज्झिमस्स पुरिसस्स सुप्पपातो वा मुसलपातो वा घरूपचारो नाम। तस्मिं घरूपचारे ठितस्स लेड्डुपातो गामूपचारोति कुरुन्दट्ठकथायं वुत्तम्। महापच्चरियम्पि तादिसमेव। महाअट्ठकथायं पन ‘‘घरं नाम, घरूपचारो नाम, गामो नाम, गामूपचारो नामा’’ति मातिकं ठपेत्वा निब्बकोसस्स उदकपातट्ठानब्भन्तरं घरं नाम। यं पन द्वारे ठितो मातुगामो भाजनधोवनउदकं छड्डेति, तस्स पतनट्ठानञ्च मातुगामेनेव अन्तोगेहे ठितेन पकतिया बहि खित्तस्स सुप्पस्स वा सम्मुञ्जनिया वा पतनट्ठानञ्च, घरस्स पुरतो द्वीसु कोणेसु सम्बन्धित्वा मज्झे रुक्खसूचिद्वारं ठपेत्वा गोरूपानं पवेसननिवारणत्थं कतपरिक्खेपो च अयं सब्बोपि घरूपचारो नाम। तस्मिं घरूपचारे ठितस्स मज्झिमस्स पुरिसस्स लेड्डुपातब्भन्तरं गामो नाम। ततो अञ्ञस्स लेड्डुपातस्स अब्भन्तरं गामूपचारो नामाति वुत्तम्। इदमेत्थ पमाणम्। यथा चेत्थ, एवं सब्बत्थ यो यो अट्ठकथावादो वा थेरवादो वा पच्छा वुच्चति सो पमाणतो दट्ठब्बो।
यञ्चेतं महाअट्ठकथायं वुत्तं, तं पाळिया विरुद्धमिव दिस्सति। पाळियञ्हि – ‘‘घरूपचारे ठितस्स मज्झिमस्स पुरिसस्स लेड्डुपातो’’ति एत्तकमेव वुत्तम्। अट्ठकथायं पन तं लेड्डुपातं गामसङ्खेपं कत्वा ततो परं गामूपचारो वुत्तोति? वुच्चते – सच्चमेव पाळियं वुत्तं , अधिप्पायो पनेत्थ वेदितब्बो। सो च अट्ठकथाचरियानमेव विदितो। तस्मा यथा ‘‘घरूपचारे ठितस्सा’’ति एत्थ घरूपचारलक्खणं पाळियं अवुत्तम्पि अट्ठकथायं वुत्तवसेन गहितम्। एवं सेसम्पि गहेतब्बम्।
तत्रायं नयो – इध गामो नाम दुविधो होति – परिक्खित्तो च अपरिक्खित्तो च। तत्र परिक्खित्तस्स परिक्खेपोयेव परिच्छेदो। तस्मा तस्स विसुं परिच्छेदं अवत्वा ‘‘गामूपचारो नाम परिक्खित्तस्स गामस्स इन्दखीले ठितस्स मज्झिमस्स पुरिसस्स लेड्डुपातो’’ति पाळियं वुत्तम्। अपरिक्खित्तस्स पन गामस्स गामपरिच्छेदो वत्तब्बो। तस्मा तस्स गामपरिच्छेददस्सनत्थं ‘‘अपरिक्खित्तस्स गामस्स घरूपचारे ठितस्स मज्झिमस्स पुरिसस्स लेड्डुपातो’’ति वुत्तम्। गामपरिच्छेदे च दस्सिते गामूपचारलक्खणं पुब्बे वुत्तनयेनेव सक्का ञातुन्ति पुन ‘‘तत्थ ठितस्स मज्झिमस्स पुरिसस्स लेड्डुपातो’’ति न वुत्तम्। यो पन घरूपचारे ठितस्स लेड्डुपातंयेव ‘‘गामूपचारो’’ति वदति, तस्स घरूपचारो गामोति आपज्जति। ततो घरं, घरूपचारो, गामो , गामूपचारोति एस विभागो सङ्करीयति। असङ्करतो चेत्थ विनिच्छयो वेदितब्बो विकाले गामप्पवेसनादीसु। तस्मा पाळिञ्च अट्ठकथञ्च संसन्दित्वा वुत्तनयेनेवेत्थ गामो च गामूपचारो च वेदितब्बो। योपि च गामो पुब्बे महा हुत्वा पच्छा कुलेसु नट्ठेसु अप्पको होति, सो घरूपचारतो लेड्डुपातेनेव परिच्छिन्दितब्बो। पुरिमपरिच्छेदो पनस्स परिक्खित्तस्सापि अपरिक्खित्तस्सापि अप्पमाणमेवाति।
अरञ्ञं नाम ठपेत्वा गामञ्च गामूपचारञ्चाति इमं यथावुत्तलक्खणं गामञ्च गामूपचारञ्च ठपेत्वा इमस्मिं अदिन्नादानसिक्खापदे अवसेसं ‘‘अरञ्ञं’’ नामाति वेदितब्बम्। अभिधम्मे पन ‘‘अरञ्ञन्ति निक्खमित्वा बहि इन्दखीला सब्बमेतं अरञ्ञ’’न्ति (विभ॰ ५२९) वुत्तम्। आरञ्ञकसिक्खापदे ‘‘आरञ्ञकं नाम सेनासनं पञ्चधनुसतिकं पच्छिम’’न्ति (पारा॰ ६५४) वुत्तम्। तं इन्दखीलतो पट्ठाय आरोपितेन आचरियधनुना पञ्चधनुसतप्पमाणन्ति वेदितब्बम्। एवं भगवता ‘‘गामा वा अरञ्ञा वा’’ति एतस्स अत्थं विभजन्तेन ‘‘घरं, घरूपचारो, गामो, गामूपचारो अरञ्ञ’’न्ति पापभिक्खूनं लेसोकासनिसेधनत्थं पञ्च कोट्ठासा दस्सिता। तस्मा घरे वा घरूपचारे वा गामे वा गामूपचारे वा अरञ्ञे वा पादग्घनकतो पट्ठाय सस्सामिकं भण्डं अवहरन्तस्स पाराजिकमेवाति वेदितब्बम्।
इदानि ‘‘अदिन्नं थेय्यसङ्खातं आदियेय्या’’तिआदीनं अत्थदस्सनत्थं ‘‘अदिन्नं नामा’’तिआदिमाह। तत्थ अदिन्नन्ति दन्तपोनसिक्खापदे अत्तनो सन्तकम्पि अप्पटिग्गहितकं कप्पियं अज्झोहरणीयं वुच्चति। इध पन यंकिञ्चि परपरिग्गहितं सस्सामिकं भण्डं, तदेतं तेहि सामिकेहि कायेन वा वाचाय वा न दिन्नन्ति अदिन्नम्। अत्तनो हत्थतो वा यथाठितट्ठानतो वा न निस्सट्ठन्ति अनिस्सट्ठम्। यथाठाने ठितम्पि अनपेक्खताय न परिच्चत्तन्ति अपरिच्चत्तम्। आरक्खसंविधानेन रक्खितत्ता रक्खितम्। मञ्जूसादीसु पक्खिपित्वा गोपितत्ता गोपितम्। ‘‘मम इद’’न्ति तण्हाममत्तेन ममायितत्ता ममायितम्। ताहि अपरिच्चागरक्खणगोपनाहि तेहि भण्डसामिकेहि परेहि परिग्गहितन्ति परपरिग्गहितम्। एतं अदिन्नं नाम।
थेय्यसङ्खातन्ति एत्थ थेनोति चोरो, थेनस्स भावो थेय्यं; अवहरणचित्तस्सेतं अधिवचनम्। ‘‘सङ्खा, सङ्खात’’न्ति अत्थतो एकं; कोट्ठासस्सेतं अधिवचनं, ‘‘सञ्ञानिदाना हि पपञ्चसङ्खा’’तिआदीसु (सु॰ नि॰ ८८०) विय। थेय्यञ्च तं सङ्खातञ्चाति थेय्यसङ्खातं, थेय्यचित्तसङ्खातो एको चित्तकोट्ठासोति अत्थो। करणत्थे चेतं पच्चत्तवचनं, तस्मा थेय्यसङ्खातेनाति अत्थतो दट्ठब्बम्। यो च थेय्यसङ्खातेन आदियति, सो यस्मा थेय्यचित्तो होति, तस्मा ब्यञ्जनं अनादियित्वा अत्थमेव दस्सेतुं थेय्यचित्तो अवहरणचित्तोति एवमस्स पदभाजनं वुत्तन्ति वेदितब्बम्।
आदियेय्य , हरेय्य, अवहरेय्य, इरियापथं विकोपेय्य, ठाना चावेय्य, सङ्केतं वीतिनामेय्याति एत्थ पन पठमपदं अभियोगवसेन वुत्तं, दुतियपदं अञ्ञेसं भण्डं हरन्तस्स गच्छतो वसेन, ततियपदं उपनिक्खित्तभण्डवसेन, चतुत्थं सविञ्ञाणकवसेन, पञ्चमं थले निक्खित्तादिवसेन, छट्ठं परिकप्पवसेन वा सुङ्कघातवसेन वा वुत्तन्ति वेदितब्बम्। योजना पनेत्थ एकभण्डवसेनपि नानाभण्डवसेनपि होति। एकभण्डवसेन च सविञ्ञाणकेनेव लब्भति, नानाभण्डवसेन सविञ्ञाणकाविञ्ञाणकमिस्सकेन।
तत्थ नानाभण्डवसेन ताव एवं वेदितब्बं – आदियेय्याति आरामं अभियुञ्जति, आपत्ति दुक्कटस्स। सामिकस्स विमतिं उप्पादेति, आपत्ति थुल्लच्चयस्स। सामिको ‘‘न मय्हं भविस्सती’’ति धुरं निक्खिपति, आपत्ति पाराजिकस्स।
हरेय्याति अञ्ञस्स भण्डं हरन्तो सीसे भारं थेय्यचित्तो आमसति, आपत्ति दुक्कटस्स। फन्दापेति, आपत्ति थुल्लच्चयस्स। खन्धं ओरोपेति, आपत्ति पाराजिकस्स।
अवहरेय्याति उपनिक्खित्तं भण्डं ‘‘देहि मे भण्ड’’न्ति वुच्चमानो ‘‘नाहं गण्हामी’’ति भणति, आपत्ति दुक्कटस्स। सामिकस्स विमतिं उप्पादेति, आपत्ति थुल्लच्चयस्स। सामिको ‘‘न मय्हं दस्सती’’ति धुरं निक्खिपति, आपत्ति पाराजिकस्स ।
इरियापथं विकोपेय्याति ‘‘सहभण्डहारकं नेस्सामी’’ति पठमं पादं सङ्कामेति, आपत्ति थुल्लच्चयस्स। दुतियं पादं सङ्कामेति, आपत्ति पाराजिकस्स।
ठाना चावेय्याति थलट्ठं भण्डं थेय्यचित्तो आमसति, आपत्ति दुक्कटस्स। फन्दापेति, आपत्ति थुल्लच्चयस्स। ठाना चावेति, आपत्ति पाराजिकस्स।
सङ्केतं वीतिनामेय्याति परिकप्पितट्ठानं पठमं पादं अतिक्कामेति, आपत्ति थुल्लच्चयस्स। दुतियं पादं अतिक्कामेति, आपत्ति पाराजिकस्स। अथ वा पठमं पादं सुङ्कघातं अतिक्कामेति, आपत्ति थुल्लच्चयस्स। दुतियं पादं अतिक्कामेति, आपत्ति पाराजिकस्साति – अयमेत्थ नानाभण्डवसेन योजना।
एकभण्डवसेन पन सस्सामिकं दासं वा तिरच्छानं वा यथावुत्तेन अभियोगादिना नयेन आदियति वा हरति वा अवहरति वा इरियापथं वा विकोपेति, ठाना वा चावेति, परिच्छेदं वा अतिक्कामेति – अयमेत्थ एकभण्डवसेन योजना।
पञ्चवीसतिअवहारकथा
अपिच इमानि छ पदानि वण्णेन्तेन पञ्च पञ्चके समोधानेत्वा पञ्चवीसति अवहारा दस्सेतब्बा। एवं वण्णयता हि इदं अदिन्नादानपाराजिकं सुवण्णितं होति। इमस्मिञ्च ठाने सब्बअट्ठकथा आकुला लुळिता दुविञ्ञेय्यविनिच्छया। तथा हि सब्बअट्ठकथासु यानि तानि पाळियं ‘‘पञ्चहाकारेहि अदिन्नं आदियन्तस्स आपत्ति पाराजिकस्स, परपरिग्गहितञ्च होती’’तिआदिना नयेन अवहारङ्गानि वुत्तानि, तानिपि गहेत्वा कत्थचि एकं पञ्चकं दस्सितं, कत्थचि ‘‘छहाकारेही’’ति आगतेहि सद्धिं द्वे पञ्चकानि दस्सितानि। एतानि च पञ्चकानि न होन्ति। यत्थ हि एकेकेन पदेन अवहारो सिज्झति, तं पञ्चकं नाम वुच्चति। एत्थ पन सब्बेहिपि पदेहि एकोयेव अवहारो। यानि च तत्थ लब्भमानानियेव पञ्चकानि दस्सितानि, तेसम्पि न सब्बेसं अत्थो पकासितो। एवमिमस्मिं ठाने सब्बअट्ठकथा आकुला लुळिता दुविञ्ञेय्यविनिच्छया। तस्मा पञ्च पञ्चकेसमोधानेत्वा दस्सियमाना इमे पञ्चवीसति अवहारा साधुकं सल्लक्खेतब्बा।
पञ्च पञ्चकानि नाम – नानाभण्डपञ्चकं, एकभण्डपञ्चकं, साहत्थिकपञ्चकं, पुब्बपयोगपञ्चकं , थेय्यावहारपञ्चकन्ति। तत्थ नानाभण्डपञ्चकञ्च एकभण्डपञ्चकञ्च ‘‘आदियेय्य, हरेय्य, अवहरेय्य, इरियापथं विकोपेय्य, ठाना चावेय्या’’ति इमेसं पदानं वसेन लब्भन्ति। तानि पुब्बे योजेत्वा दस्सितनयेनेव वेदितब्बानि। यं पनेतं ‘‘सङ्केतं वीतिनामेय्या’’ति छट्ठं पदं, तं परिकप्पावहारस्स च निस्सग्गियावहारस्स च साधारणम्। तस्मा तं ततियपञ्चमेसु पञ्चकेसु लब्भमानपदवसेन योजेतब्बम्। वुत्तं नानाभण्डपञ्चकञ्च एकभण्डपञ्चकञ्च।
कतमं साहत्थिकपञ्चकं? पञ्च अवहारा – साहत्थिको, आणत्तिको, निस्सग्गियो, अत्थसाधको, धुरनिक्खेपोति। तत्थ साहत्थिको नाम परस्स भण्डं सहत्था अवहरति। आणत्तिको नाम ‘‘असुकस्स भण्डं अवहरा’’ति अञ्ञं आणापेति। निस्सग्गियो नाम अन्तोसुङ्कघाते ठितो बहिसुङ्कघातं पातेति, आपत्ति पाराजिकस्साति, इमिना च सद्धिं ‘‘सङ्केतं वीतिनामेय्या’’ति इदं पदयोजनं लभति। अत्थसाधको नाम ‘‘असुकं नाम भण्डं यदा सक्कोसि, तदा अवहरा’’ति आणापेति। तत्थ सचे परो अनन्तरायिको हुत्वा तं अवहरति, आणापको आणत्तिक्खणेयेव पाराजिको होति, अवहारको पन अवहटकाले। अयं अत्थसाधको। धुरनिक्खेपो पन उपनिक्खित्तभण्डवसेन वेदितब्बो। इदं साहत्थिकपञ्चकम्।
कतमं पुब्बपयोगपञ्चकं? अपरेपि पञ्च अवहारा – पुब्बपयोगो, सहपयोगो, संविदावहारो, सङ्केतकम्मं, निमित्तकम्मन्ति। तत्थ आणत्तिवसेन पुब्बपयोगो वेदितब्बो। ठाना चावनवसेन सहपयोगो। इतरे पन तयो पाळियं (पारा॰ ११८-१२०) आगतनयेनेव वेदितब्बाति। इदं पुब्बपयोगपञ्चकम्।
कतमं थेय्यावहारपञ्चकं? अपरेपि पञ्च अवहारा – थेय्यावहारो, पसय्हावहारो, परिकप्पावहारो , पटिच्छन्नावहारो, कुसावहारोति। ते पञ्चपि ‘‘अञ्ञतरो भिक्खु सङ्घस्स चीवरे भाजियमाने थेय्यचित्तो कुसं सङ्कामेत्वा चीवरं अग्गहेसी’’ति (पारा॰ १३८) एतस्मिं कुससङ्कामनवत्थुस्मिं वण्णयिस्साम। इदं थेय्यावहारपञ्चकम्। एवमिमानि पञ्च पञ्चकानि समोधानेत्वा इमे पञ्चवीसति अवहारा वेदितब्बा।
इमेसु च पन पञ्चसु पञ्चकेसु कुसलेन विनयधरेन ओतिण्णं वत्थुं सहसा अविनिच्छिनित्वाव पञ्च ठानानि ओलोकेतब्बानि। यानि सन्धाय पोराणा आहु –
‘‘वत्थुं कालञ्च देसञ्च, अग्घं परिभोगपञ्चमम्।
तुलयित्वा पञ्च ठानानि, धारेय्यत्थं विचक्खणो’’ति॥
तत्थ वत्थुन्ति भण्डं; अवहारकेन हि ‘‘मया इदं नाम अवहट’’न्ति वुत्तेपि आपत्तिं अनारोपेत्वाव तं भण्डं सस्सामिकं वा अस्सामिकं वाति उपपरिक्खितब्बम्। सस्सामिकेपि सामिकानं सालयभावो वा निरालयभावो वा उपपरिक्खितब्बो। सचे तेसं सालयकाले अवहटं, भण्डं अग्घापेत्वा आपत्ति कातब्बा। सचे निरालयकाले , न पाराजिकेन कारेतब्बो। भण्डसामिकेसु पन भण्डं आहरापेन्तेसु भण्डं दातब्बम्। अयमेत्थ सामीचि।
इमस्स पनत्थस्स दीपनत्थमिदं वत्थु – भातियराजकाले किर महाचेतियपूजाय दक्खिणदिसतो एको भिक्खु सत्तहत्थं पण्डुकासावं अंसे करित्वा चेतियङ्गणं पाविसि; तङ्खणमेव च राजापि चेतियवन्दनत्थं आगतो। तत्थ उस्सारणाय वत्तमानाय महाजनसम्मद्दो अहोसि। अथ सो भिक्खु जनसम्मद्दपीळितो अंसतो पतन्तं कासावं अदिस्वाव निक्खन्तो; निक्खमित्वा च कासावं अपस्सन्तो ‘‘को ईदिसे जनसम्मद्दे कासावं लच्छति, न दानि तं मय्ह’’न्ति धुरनिक्खेपं कत्वा गतो। अथञ्ञो भिक्खु पच्छा आगच्छन्तो तं कासावं दिस्वा थेय्यचित्तेन गहेत्वा पुन विप्पटिसारी हुत्वा ‘‘अस्समणो दानिम्हि, विब्भमिस्सामी’’ति चित्ते उप्पन्नेपि ‘‘विनयधरे पुच्छित्वा ञस्सामी’’ति चिन्तेसि।
तेन च समयेन चूळसुमनत्थेरो नाम सब्बपरियत्तिधरो विनयाचरियपामोक्खो महाविहारे पटिवसति। सो भिक्खु थेरं उपसङ्कमित्वा वन्दित्वा ओकासं कारेत्वा अत्तनो कुक्कुच्चं पुच्छि। थेरो तेन भट्ठे जनकाये पच्छा आगन्त्वा गहितभावं ञत्वा ‘‘अत्थि दानि एत्थ ओकासो’’ति चिन्तेत्वा आह – ‘‘सचे कासावसामिकं भिक्खुं आनेय्यासि, सक्का भवेय्य तव पतिट्ठा कातु’’न्ति। ‘‘कथाहं, भन्ते, तं दक्खिस्सामी’’ति? ‘‘तहिं तहिं गन्त्वा ओलोकेही’’ति। सो पञ्चपि महाविहारे ओलोकेत्वा नेव अद्दक्खि। ततो नं थेरो पुच्छि – ‘‘कतराय दिसाय बहू भिक्खू आगच्छन्ती’’ति? ‘‘दक्खिणदिसाय, भन्ते’’ति। ‘‘तेन हि कासावं दीघतो च तिरियञ्च मिनित्वा ठपेहि। ठपेत्वा दक्खिणदिसाय विहारपटिपाटिया विचिनित्वा तं भिक्खुं आनेही’’ति। सो तथा कत्वा तं भिक्खुं दिस्वा थेरस्स सन्तिकं आनेसि। थेरो पुच्छि – ‘‘तवेदं कासाव’’न्ति? ‘‘आम, भन्ते’’ति। ‘‘कुहिं ते पातित’’न्ति? सो सब्बं आचिक्खि। थेरो पन तेन कतं धुरनिक्खेपं सुत्वा इतरं पुच्छि – ‘‘तया इदं कुहिं दिस्वा गहित’’न्ति? सोपि सब्बं आरोचेसि। ततो नं थेरो आह – ‘‘सचे ते सुद्धचित्तेन गहितं अभविस्स, अनापत्तियेव ते अस्स। थेय्यचित्तेन पन गहितत्ता दुक्कटं आपन्नोसि। तं देसेत्वा अनापत्तिको होहि। इदञ्च कासावं अत्तनो सन्तकं कत्वा एतस्सेव भिक्खुनो देही’’ति। सो भिक्खु अमतेनेव अभिसित्तो परमस्सासप्पत्तो अहोसीति। एवं वत्थु ओलोकेतब्बम्।
कालोति अवहारकालो। तदेव हि भण्डं कदाचि समग्घं होति, कदाचि महग्घम्। तस्मा तं भण्डं यस्मिं काले अवहटं, तस्मिंयेव काले यो तस्स अग्घो होति, तेन अग्घेन आपत्ति कारेतब्बा। एवं कालो ओलोकेतब्बो।
देसोति अवहारदेसो। तञ्हि भण्डं यस्मिं देसे अवहटं, तस्मिंयेव देसे यो तस्स अग्घो होति, तेन अग्घेन आपत्ति कारेतब्बा। भण्डुट्ठानदेसे हि भण्डं समग्घं होति, अञ्ञत्थ महग्घम्।
इमस्सापि च अत्थस्स दीपनत्थमिदं वत्थु – अन्तरसमुद्दे किर एको भिक्खु सुसण्ठानं नाळिकेरं लभित्वा भमं आरोपेत्वा सङ्खथालकसदिसं मनोरमं पानीयथालकं कत्वा तत्थेव ठपेत्वा चेतियगिरिं अगमासि। अथञ्ञो भिक्खु अन्तरसमुद्दं गन्त्वा तस्मिं विहारे पटिवसन्तो तं थालकं दिस्वा थेय्यचित्तेन गहेत्वा चेतियगिरिमेव आगतो। तस्स तत्थ यागुं पिवन्तस्स तं थालकं दिस्वा थालकसामिको भिक्खु आह – ‘‘कुतो ते इदं लद्ध’’न्ति? ‘‘अन्तरसमुद्दतो मे आनीत’’न्ति। सो तं ‘‘नेतं तव सन्तकं, थेय्याय ते गहित’’न्ति सङ्घमज्झं आकड्ढि। तत्थ च विनिच्छयं अलभित्वा महाविहारं अगमिंसु। तत्थ भेरिं पहरापेत्वा महाचेतियसमीपे सन्निपातं कत्वा विनिच्छयं आरभिंसु। विनयधरत्थेरा अवहारं सञ्ञापेसुम्।
तस्मिञ्च सन्निपाते आभिधम्मिकगोदत्तत्थेरो नाम विनयकुसलो होति। सो एवमाह – ‘‘इमिना इदं थालकं कुहिं अवहट’’न्ति? ‘‘अन्तरसमुद्दे अवहट’’न्ति। ‘‘तत्रिदं किं अग्घती’’ति? ‘‘न किञ्चि अग्घति। तत्र हि नाळिकेरं भिन्दित्वा मिञ्जं खादित्वा कपालं छड्डेन्ति, दारुअत्थं पन फरती’’ति। ‘‘इमस्स भिक्खुनो एत्थ हत्थकम्मं किं अग्घती’’ति? ‘‘मासकं वा ऊनमासकं वा’’ति। ‘‘अत्थि पन कत्थचि सम्मासम्बुद्धेन मासकेन वा ऊनमासकेन वा पाराजिकं पञ्ञत्त’’न्ति। एवं वुत्ते ‘‘साधु! साधु! सुकथितं सुविनिच्छित’’न्ति एकसाधुकारो अहोसि। तेन च समयेन भातियराजापि चेतियवन्दनत्थं नगरतो निक्खमन्तो तं सद्दं सुत्वा ‘‘किं इद’’न्ति पुच्छित्वा सब्बं पटिपाटिया सुत्वा नगरे भेरिं चरापेसि – ‘‘मयि सन्ते भिक्खूनम्पि भिक्खूनीनम्पि गिहीनम्पि अधिकरणं आभिधम्मिकगोदत्तत्थेरेन विनिच्छितं सुविनिच्छितं, तस्स विनिच्छये अतिट्ठमानं राजाणाय ठपेमी’’ति। एवं देसो ओलोकेतब्बो।
अग्घोति भण्डग्घो। नवभण्डस्स हि यो अग्घो होति, सो पच्छा परिहायति; यथा नवधोतो पत्तो अट्ठ वा दस वा अग्घति, सो पच्छा भिन्नो वा छिद्दो वा आणिगण्ठिकाहतो वा अप्पग्घो होति तस्मा न सब्बदा भण्डं पकतिअग्घेनेव कातब्बन्ति। एवं अग्घो ओलोकेतब्बो।
परिभोगोति भण्डपरिभोगो। परिभोगेनापि हि वासिआदिभण्डस्स अग्घो परिहायति। तस्मा एवं उपपरिक्खितब्बं, सचे कोचि कस्सचि पादग्घनकं वासिं हरति, तत्र वासिसामिको पुच्छितब्बो – ‘‘तया अयं वासि कित्तकेन कीता’’ति? ‘‘पादेन, भन्ते’’ति। ‘‘किं पन ते किणित्वाव ठपिता, उदाहु तं वळञ्जेसी’’ति? सचे वदति ‘‘एकदिवसं मे दन्तकट्ठं वा रजनछल्लिं वा पत्तपचनकदारुं वा छिन्नं, घंसित्वा वा निसिता’’ति। अथस्सा पोराणो अग्घो भट्ठोति वेदितब्बो। यथा च वासिया एवं अञ्जनिया वा अञ्जनिसलाकाय वा कुञ्चिकाय वा पलालेन वा थुसेहि वा इट्ठकचुण्णेन वा एकवारं घंसित्वा धोवनमत्तेनापि अग्घो भस्सति। तिपुमण्डलस्स मकरदन्तच्छेदनेनापि परिमज्जितमत्तेनापि, उदकसाटिकाय सकिं निवासनपारुपनेनापि परिभोगसीसेन अंसे वा सीसे वा ठपनमत्तेनापि, तण्डुलादीनं पप्फोटनेनापि ततो एकं वा द्वे वा अपनयनेनापि, अन्तमसो एकं पासाणसक्खरं उद्धरित्वा छड्डितमत्तेनापि, सप्पितेलादीनं भाजनन्तरपअवत्तनेनापि, अन्तमसो ततो मक्खिकं वा किपिल्लिकं वा उद्धरित्वा छड्डितमत्तेनापि, गुळपिण्डकस्स मधुरभावजाननत्थं नखेन विज्झित्वा अणुमत्तं गहितमत्तेनापि अग्घो भस्सति। तस्मा यंकिञ्चि पादग्घनकं वुत्तनयेनेव सामिकेहि परिभोगेन ऊनं कतं होति, न तं अवहटो भिक्खु पाराजिकेन कातब्बो। एवं परिभोगो ओलोकेतब्बो। एवं इमानि तुलयित्वा पञ्च ठानानि धारेय्यत्थं विचक्खणो, आपत्तिं वा अनापत्तिं वा गरुकं वा लहुकं वा आपत्तिं यथाठाने ठपेय्याति।
निट्ठितो ‘‘आदियेय्य…पे॰… सङ्केतं वीतिनामेय्या’’ति।
इमेसं पदानं विनिच्छयो।
इदानि यदिदं ‘‘यथारूपे अदिन्नादाने’’तिआदीनि विभजन्तेन ‘‘यथारूपं नामा’’तिआदि वुत्तम्। तत्थ यथारूपन्ति यथाजातिकम्। तं पन यस्मा पादतो पट्ठाय होति, तस्मा ‘‘पादं वा पादारहं वा अतिरेकपादं वा’’ति आह। तत्थ पादेन कहापणस्स चतुत्थभागं अकप्पियभण्डमेव दस्सेति। पादारहेन पादग्घनकं कप्पियभण्डम्। अतिरेकपादेन उभयम्पि। एत्तावता सब्बाकारेन दुतियपाराजिकप्पहोनकवत्थु दस्सितं होति।
पथब्या राजाति सकलपथविया राजा दीपचक्कवत्ती असोकसदिसो, यो वा पनञ्ञोपि एकदीपे राजा, सीहळराजसदिसो। पदेसराजाति एकदीपस्स पदेसिस्सरो, बिम्बिसार-पसेनदि-आदयो विय। मण्डलिका नाम ये दीपपदेसेपि एकमेकं मण्डलं भुञ्जन्ति। अन्तरभोगिका नाम द्विन्नं राजूनं अन्तरा कतिपयगामसामिका। अक्खदस्साति धम्मविनिच्छनका, ते धम्मसभायं निसीदित्वा अपराधानुरूपं चोरानं हत्थपादच्छेज्जादिं अनुसासन्ति। ये पन ठानन्तरप्पत्ता अमच्चा वा राजकुमारा वा कतापराधा होन्ति, ते रञ्ञो आरोचेन्ति, गरुकं ठानं सयं न विनिच्छिनन्ति। महामत्ताति ठानन्तरप्पत्ता महाअमच्चा; तेपि तत्थ तत्थ गामे वा निगमे वा निसीदित्वा राजकिच्चं करोन्ति। ये वा पनाति अञ्ञेपि ये राजकुलनिस्सिता वा सकिस्सरियनिस्सिता वा हुत्वा छेज्जभेज्जं अनुसासन्ति, सब्बेपि ते इमस्मिं अत्थे ‘‘राजानो’’ति दस्सेति।
हनेय्युन्ति पोथेय्युञ्चेव छिन्देय्युञ्च। पब्बाजेय्युन्ति नीहरेय्युम्। चोरोसीति एवमादीनि च वत्वा परिभासेय्युं; तेनेवाह – ‘‘परिभासो एसो’’ति। पुरिमं उपादायाति मेथुनं धम्मं पटिसेवित्वा पाराजिकं आपत्तिं आपन्नं पुग्गलं उपादाय। सेसं पुब्बे वुत्तनयत्ता उत्तानपदत्थत्ता च पाकटमेवाति।
९३. एवं उद्दिट्ठसिक्खापदं पदानुक्कमेन विभजित्वा इदानि यं तं आदियेय्यातिआदीहि छहि पदेहि सङ्खेपतो आदानं दस्सेत्वा सङ्खेपतोएव ‘‘पादं वा पादारहं वा अतिरेकपादं वा’’ति आदातब्बभण्डं दस्सितं, तं यत्थ यत्थ ठितं, यथा यथा आदानं गच्छति, अनागते पापभिक्खूनं लेसोकासनिरुन्धनत्थं तथा तथा वित्थारतो दस्सेतुं ‘‘भूमट्ठं थलट्ठ’’न्तिआदिना नयेन मातिकं ठपेत्वा ‘‘भूमट्ठं नाम भण्डं भूमियं निक्खित्तं होती’’तिआदिना नयेन तस्स विभङ्गं आह।
पञ्चवीसतिअवहारकथा निट्ठिता।
भूमट्ठकथा
९४. तत्रायं अनुत्तानपदवण्णनाय सद्धिं विनिच्छयकथा। निखातन्ति भूमियं खणित्वा ठपितम्। पटिच्छन्नन्ति पंसुइट्ठकादीहि पटिच्छन्नम्। भूमट्ठं भण्डं…पे॰… गच्छति वा, आपत्ति दुक्कटस्साति तं एवं निखणित्वा वा पटिच्छादेत्वा वा ठपितत्ता भूमियं ठितं भण्डं यो भिक्खु केनचिदेव उपायेन ञत्वा ‘‘आहरिस्सामी’’ति थेय्यचित्तो हुत्वा रत्तिभागे उट्ठाय गच्छति, सो भण्डट्ठानं अप्पत्वापि सब्बकायवचीविकारेसु दुक्कटं आपज्जति। कथं? सो हि तस्स आहरणत्थाय उट्ठहन्तो यं यं अङ्गपच्चङ्गं फन्दापेति, सब्बत्थ दुक्कटमेव। निवासनपारुपनं सण्ठपेति, हत्थवारे हत्थवारे दुक्कटम्। ‘‘महन्तं निधानं न सक्का एकेन आहरितुं, दुतियं परियेसिस्सामी’’ति कस्सचि सहायस्स सन्तिकं गन्तुकामो द्वारं विवरति, पदवारे च हत्थवारे च दुक्कटम्। द्वारपिदहने पन अञ्ञस्मिं वा गमनस्स अनुपकारे अनापत्ति। तस्स निपन्नोकासं गन्त्वा ‘‘इत्थन्नामा’’ति पक्कोसति, तमत्थं आरोचेत्वा ‘‘एहि गच्छामा’’ति वदति, वाचाय वाचाय दुक्कटम्। सो तस्स वचनेन उट्ठहति, तस्सापि दुक्कटम्। उट्ठहित्वा तस्स सन्तिकं गन्तुकामो निवासनपारुपनं सण्ठपेति, द्वारं विवरित्वा तस्स समीपं गच्छति, हत्थवारपदवारेसु सब्बत्थ दुक्कटम्। सो तं पुच्छति ‘‘असुको च असुको च कुहिं, असुकञ्च असुकञ्च पक्कोसाही’’ति, वाचाय वाचाय दुक्कटम्। सब्बे समागते दिस्वा ‘‘मया असुकस्मिं नाम ठाने एवरूपो निधि उपलद्धो, गच्छाम तं गहेत्वा पुञ्ञानि च करिस्साम, सुखञ्च जीविस्सामा’’ति वदति, वाचाय वाचाय दुक्कटमेव।
एवं लद्धसहायो कुदालं परियेसति। सचे पनस्स अत्तनो कुदालो अत्थि, ‘‘तं आहरिस्सामी’’ति गच्छन्तो च गण्हन्तो च आहरन्तो च सब्बत्थ हत्थवारपदवारेसु दुक्कटं आपज्जति । सचे नत्थि, अञ्ञं भिक्खुं वा गहट्ठं वा गन्त्वा याचति, याचन्तो च सचे ‘‘कुदालं मे देहि, कुदालेन मे अत्थो , किञ्चि कातब्बमत्थि, तं कत्वा पच्चाहरिस्सामी’’ति मुसा अभणन्तो याचति, वाचाय वाचाय दुक्कटम्। सचे ‘‘मातिका सोधेतब्बा अत्थि, विहारे भूमिकम्मं कातब्बं अत्थी’’ति मुसापि भणति, यं यं वचनं मुसा, तत्थ तत्थ पाचित्तियम्। महाअट्ठकथायं पन सच्चेपि अलिकेपि दुक्कटमेव वुत्तं, तं पमादलिखितन्ति वेदितब्बम्। न हि अदिन्नादानस्स पुब्बपयोगे पाचित्तियट्ठाने दुक्कटं नाम अत्थि। सचे पन कुदालस्स दण्डो नत्थि, ‘‘दण्डं करिस्सामी’’ति वासिं वा फरसुं वा निसेति, तदत्थाय गच्छति, गन्त्वा सुक्खकट्ठं छिन्दति तच्छति आकोटेति, सब्बत्थ हत्थवारपदवारेसु दुक्कटम्। अल्लरुक्खं छिन्दति, पाचित्तियम्। ततो परं सब्बपयोगेसु दुक्कटम्। सङ्खेपट्ठकथायं पन महापच्चरियञ्च तत्थ जातककट्ठलताछेदनत्थं वासिफरसुं परियेसन्तानम्पि दुक्कटं वुत्तम्। सचे पन तेसं एवं होति ‘‘वासिफरसुकुदाले याचन्ता आसङ्किता भविस्साम, लोहं समुट्ठापेत्वा करोमा’’ति। ततो अरञ्ञं गन्त्वा लोहबीजत्थं पथविं खणन्ति, अकप्पियपथविं खणन्तानं दुक्कटेहि सद्धिं पाचित्तियानीति महापच्चरियं वुत्तम्। यथा च इध, एवं सब्बत्थ पाचित्तियट्ठाने दुक्कटा न मुच्चति। कप्पियपथविं खणन्तानं दुक्कटानियेव। बीजं पन गहेत्वा ततो परं सब्बकिरियासु पयोगे पयोगे दुक्कटम्।
पिटकपरियेसनेपि हत्थवारपदवारेसु वुत्तनयेनेव दुक्कटम्। मुसावादे पाचित्तियम्। पिटकं कातुकामताय वल्लिच्छेदने पाचित्तियन्ति सब्बं पुरिमनयेनेव वेदितब्बम्। गच्छति वा आपत्ति दुक्कटस्साति एवं परियिट्ठसहायकुदालपिटको निधिट्ठानं गच्छति, पदवारे पदवारे दुक्कटम्। सचे पन गच्छन्तो ‘‘इमं निधिं लद्धा बुद्धपूजं वा धम्मपूजं वा सङ्घभत्तं वा करिस्सामी’’ति कुसलं उप्पादेति, कुसलचित्तेन गमने अनापत्ति। कस्मा? ‘‘थेय्यचित्तो दुतियं वा…पे॰… गच्छति वा, आपत्ति दुक्कटस्सा’’ति वुत्तत्ता। यथा च इध, एवं सब्बत्थ अथेय्यचित्तस्स अनापत्ति। मग्गतो ओक्कम्म निधानट्ठानं गमनत्थाय मग्गं करोन्तो भूतगामं छिन्दति, पाचित्तियम्। सुक्खकट्ठं छिन्दति, दुक्कटम्।
तत्थजातकन्ति चिरनिहिताय कुम्भिया उपरि जातकम्। कट्ठं वा लतं वाति न केवलं कट्ठलतमेव, यंकिञ्चि अल्लं वा सुक्खं वा तिणरुक्खलतादिं छिन्दन्तस्स सहपयोगत्ता दुक्कटमेव होति।
अट्ठविधं हेतं दुक्कटं नाम इमस्मिं ठाने समोधानेत्वा थेरेहि दस्सितं – पुब्बपयोगदुक्कटं , सहपयोगदुक्कटं, अनामासदुक्कटं, दुरुपचिण्णदुक्कटं, विनयदुक्कटं, ञातदुक्कटं, ञत्तिदुक्कटं, पटिस्सवदुक्कटन्ति। तत्थ ‘‘थेय्यचित्तो दुतियं वा कुदालं वा पिटकं वा परियेसति गच्छति वा, आपत्ति दुक्कटस्सा’’ति इदं पुब्बपयोगदुक्कटं नाम। एत्थ हि दुक्कटट्ठाने दुक्कटं, पाचित्तियट्ठाने पाचित्तियमेव होति। ‘‘तत्थजातकं कट्ठं वा लतं वा छिन्दति, आपत्ति दुक्कटस्सा’’ति इदं सहपयोगदुक्कटं नाम। एत्थ पन पाचित्तियवत्थु च दुक्कटवत्थु च दुक्कटट्ठानेयेव तिट्ठति। कस्मा? अवहारस्स सहपयोगत्ताति। यं पन दसविधं रतनं, सत्तविधं धञ्ञं, सब्बञ्च आवुधभण्डादिं आमसन्तस्स दुक्कटं वुत्तं, इदं अनामासदुक्कटं नाम। यं कदलिनाळिकेरादीनं तत्थजातकफलानि आमसन्तस्स दुक्कटं वुत्तं, इदं दुरुपचिण्णदुक्कटं नाम। यं पन पिण्डाय चरन्तस्स पत्ते रजे पतिते पत्तं अप्पटिग्गहेत्वा अधोवित्वा वा तत्थ भिक्खं गण्हन्तस्स दुक्कटं वुत्तं, इदं विनयदुक्कटं नाम। ‘‘सुत्वा न वदन्ति, आपत्ति दुक्कटस्सा’’ति (पारा॰ ४१९) इदं ञातदुक्कटं नाम। यं एकादससु समनुभासनासु ‘‘ञत्तिया दुक्कट’’न्ति (पारा॰ ४१४) वुत्तं, इदं ञत्तिदुक्कटं नाम। ‘‘तस्स, भिक्खवे, भिक्खुनो पुरिमिका च न पञ्ञायति, पटिस्सवे च आपत्ति दुक्कटस्सा’’ति (महाव॰ २०७) इदं पटिस्सवदुक्कटं नाम। इदं पन सहपयोगदुक्कटम्। तेन वुत्तं – ‘‘यंकिञ्चि अल्लं वा सुक्खं वा तिणरुक्खलतादिं छिन्दन्तस्स सहपयोगत्ता दुक्कटमेव होती’’ति।
सचे पनस्स तत्थजातके तिणरुक्खलतादिम्हि छिन्नेपि लज्जिधम्मो ओक्कमति, संवरो उप्पज्जति, छेदनपच्चया दुक्कटं देसेत्वा मुच्चति। अथ धुरनिक्खेपं अकत्वा सउस्साहोव पंसुं खणति, छेदनदुक्कटं पटिप्पस्सम्भति, खणनदुक्कटे पतिट्ठाति। अकप्पियपथविं खणन्तोपि हि इध सहपयोगत्ता दुक्कटमेव आपज्जति। सचे पनस्स सब्बदिसासु खणित्वा कुम्भिमूलं पत्तस्सापि लज्जिधम्मो ओक्कमति, खणनपच्चया दुक्कटं देसेत्वा मुच्चति।
ब्यूहति वाति अथ पन सउस्साहोव पंसुं वियूहति, एकपस्से रासिं करोति, खणनदुक्कटं पटिप्पस्सम्भति, वियूहनदुक्कटे पतिट्ठाति। तञ्च पंसुं तत्थ तत्थ पुञ्जं करोन्तो पयोगे पयोगे दुक्कटं आपज्जति। सचे पन रासिं कत्वापि धुरनिक्खेपं करोति, लज्जिधम्मं आपज्जति , वियूहनदुक्कटं देसेत्वा मुच्चति। उद्धरति वाति अथ पन सउस्साहोव पंसुं उद्धरित्वा बहि पातेति, वियूहनदुक्कटं पटिप्पस्सम्भति, उद्धरणदुक्कटे पतिट्ठाति। पंसुं पन कुदालेन वा हत्थेहि वा पच्छिया वा तहिं तहिं पातेन्तो पयोगे पयोगे दुक्कटं आपज्जति। सचे पन सब्बं पंसुं नीहरित्वा कुम्भिं थलट्ठं कत्वापि लज्जिधम्मं आपज्जति, उद्धरणदुक्कटं देसेत्वा मुच्चति। अथ पन सउस्साहोव कुम्भिं आमसति, उद्धरणदुक्कटं पटिप्पस्सम्भति, आमसनदुक्कटे पतिट्ठाति। आमसित्वापि च लज्जिधम्मं आपज्जन्तो आमसनदुक्कटं देसेत्वा मुच्चति। अथ सउस्साहोव कुम्भिं फन्दापेति, आमसनदुक्कटं पटिप्पस्सम्भति, ‘‘फन्दापेति, आपत्ति थुल्लच्चयस्सा’’ति वुत्तथुल्लच्चये पतिट्ठाति।
तत्रायं दुक्कटथुल्लच्चयानं द्विन्नम्पि वचनत्थो – पठमं तावेत्थ दुट्ठु कतं सत्थारा वुत्तकिच्चं विराधेत्वा कतन्ति दुक्कटम्। अथ वा दुट्ठं कतं, विरूपा सा किरिया भिक्खुकिरियानं मज्झे न सोभतीति एवम्पि दुक्कटम्। वुत्तञ्चेतं –
‘‘दुक्कटं इति यं वुत्तं, तं सुणोहि यथातथम्।
अपरद्धं विरद्धञ्च, खलितं यञ्च दुक्कटं॥
‘‘यं मनुस्सो करे पापं, आवि वा यदि वा रहो।
दुक्कटन्ति पवेदेन्ति, तेनेतं इति वुच्चती’’ति॥ (परि॰ ३३९)।
इतरं पन थूलत्ता, अच्चयत्ता च थुल्लच्चयम्। ‘‘सम्पराये च दुग्गति’’ (सं॰ नि॰ १.४९), ‘‘यं होति कटुकप्फल’’न्तिआदीसु (ध॰ प॰ ६६; नेत्ति॰ ९१) विय चेत्थ संयोगभावो वेदितब्बो। एकस्स सन्तिके देसेतब्बेसु हि अच्चयेसु तेन समो थूलो अच्चयो नत्थि। तस्मा वुत्तं ‘‘थूलत्ता अच्चयत्ता च थुल्लच्चय’’न्ति। वुत्तञ्चेतं –
‘‘थुल्लच्चयन्ति यं वुत्तं, तं सुणोहि यथातथम्।
एकस्स मूले यो देसेति, यो च तं पटिग्गण्हति।
अच्चयो तेन समो नत्थि, तेनेतं इति वुच्चती’’ति॥ (परि॰ ३३९)।
फन्दापेन्तस्स च पयोगे पयोगे थुल्लच्चयम्। फन्दापेत्वापि च लज्जिधम्मं ओक्कन्तो थुल्लच्चयं देसेत्वा मुच्चति। सहपयोगतो पट्ठायेव चेत्थ पुरिमा पुरिमा आपत्ति पटिप्पस्सम्भति। सहपयोगं पन अकत्वा लज्जिधम्मं ओक्कन्तेन या पुब्बपयोगे दुक्कटपाचित्तिया आपन्ना, सब्बा ता देसेतब्बा। सहपयोगे च तत्थजातकच्छेदने बहुकानिपि दुक्कटानि पंसुखणनं पत्वा पटिप्पस्सम्भन्ति। एकं खणनदुक्कटमेव होति। खणने बहुकानिपि वियूहनं, वियूहने बहुकानिपि उद्धरणं, उद्धरणे बहुकानिपि आमसनं, आमसने बहुकानिपि फन्दापनं पत्वा पटिप्पस्सम्भन्ति। पंसुखणनादीसु च लज्जिधम्मे उप्पन्ने बहुकापि आपत्तियो होन्तु, एकमेव देसेत्वा मुच्चतीति कुरुन्दट्ठकथायं वुत्तम्। पुरिमापत्तिपटिप्पस्सद्धि च नामेसा ‘‘ञत्तिया दुक्कटं, द्वीहि कम्मवाचाहि थुल्लच्चया पटिप्पस्सम्भन्ती’’ति (पारा॰ ४१४) एवं अनुसावनासुत्तेसुयेव आगता। इध पन दुतियपाराजिके अट्ठकथाचरियप्पमाणेन गहेतब्बाति।
ठाना चावेति, आपत्ति पाराजिकस्साति यो पन फन्दापेत्वापि लज्जिधम्मं अनोक्कमित्वाव तं कुम्भिं ठानतो अन्तमसो केसग्गमत्तम्पि चावेति, पाराजिकमेव आपज्जतीति अत्थो। ठाना चावनञ्चेत्थ छहि आकारेहि वेदितब्बम्। कथं? कुम्भिं मुखवट्टियं गहेत्वा अत्तनो अभिमुखं आकड्ढन्तो इमिना अन्तेन फुट्ठोकासं केसग्गमत्तम्पि पारिमन्तेन अतिक्कामेति, पाराजिकम्। तथेव गहेत्वा परतो पेल्लेन्तो पारिमन्तेन फुट्ठोकासं केसग्गमत्तम्पि इमिना अन्तेन अतिक्कामेति, पाराजिकम्। वामतो वा दक्खिणतो वा अपनामेन्तो वामन्तेन फुट्ठोकासं केसग्गमत्तम्पि दक्खिणन्तेन अतिक्कामेति, पाराजिकम्। दक्खिणन्तेन वा फुट्ठोकासं केसग्गमत्तम्पि वामन्तेन अतिक्कामेति, पाराजिकम्। उद्धं उक्खिपन्तो केसग्गमत्तम्पि भूमितो मोचेति, पाराजिकम्। खणित्वा हेट्ठतो ओसीदेन्तो बुन्देन फुट्ठोकासं केसग्गमत्तम्पि मुखवट्टिया अतिक्कामेति, पाराजिकन्ति एवं एकट्ठाने ठिताय कुम्भिया। यदि पन कुम्भिमुखवट्टिया पासं कत्वा लोहखाणुं वा खदिरसारादिखाणुं वा पथवियं आकोटेत्वा तत्थ सङ्खलिकाय बन्धित्वा ठपेन्ति, एकिस्सा दिसाय एकाय सङ्खलिकाय बद्धाय द्वे ठानानि लब्भन्ति, द्वीसु तीसु चतूसु दिसासु चतूहि सङ्खलिकाहि बद्धाय पञ्च ठानानि लब्भन्ति।
तत्थ एकखाणुके बद्धकुम्भिया पठमं खाणुकं वा उद्धरति, सङ्खलिकं वा छिन्दति, थुल्लच्चयम्। ततो कुम्भिं यथावुत्तनयेन केसग्गमत्तम्पि ठाना चावेति, पाराजिकम्। अथ पठमं कुम्भिं उद्धरति, थुल्लच्चयम्। ततो खाणुकं केसग्गमत्तम्पि ठाना चावेति, सङ्खलिकं वा छिन्दति, पाराजिकम्। एतेन उपायेन द्वीसु तीसु चतूसु खाणुकेसु बद्धकुम्भियापि पच्छिमे ठानाचावने पाराजिकम्। सेसेसु थुल्लच्चयं वेदितब्बम्।
सचे खाणु नत्थि, सङ्खलिकाय अग्गे वलयं कत्वा तत्थजातके मूले पवेसितं होति, पठमं कुम्भिं उद्धरित्वा पच्छा मूलं छेत्वा वलयं नीहरति, पाराजिकम्। अथ मूलं अच्छेत्वा वलयं इतो चितो च सारेति, रक्खति। सचे पन मूलतो अनीहरित्वापि हत्थेन गहेत्वा आकासगतं करोति, पाराजिकम्। अयमेत्थ विसेसो। सेसं वुत्तनयमेव।
केचि पन निमित्तत्थाय कुम्भिमत्थके निग्रोधरुक्खादीनि रोपेन्ति, मूलानि कुम्भिं विनन्धित्वा ठितानि होन्ति, ‘‘मूलानि छिन्दित्वा कुम्भिं गहेस्सामी’’ति छिन्दन्तस्स पयोगे पयोगे दुक्कटम्। छिन्दित्वा ओकासं कत्वा कुम्भिं केसग्गमत्तम्पि ठाना चावेति, पाराजिकम्। मूलानि छिन्दतोव लुठित्वा कुम्भी निन्नट्ठानं गता, रक्खति ताव। गतट्ठानतो उद्धरति, पाराजिकम्। सचे छिन्नेसु मूलेसु एकमूलमत्तेन कुम्भी तिट्ठति, सो च तं ‘‘इमस्मिं मूले छिन्ने पतिस्सती’’ति छिन्दति, छिन्नमत्ते पाराजिकम्। सचे पन एकमूलेनेव पासे बद्धसूकरो विय ठिता होति, अञ्ञं किञ्चि लग्गनकं नत्थि, तस्मिम्पि मूले छिन्नमत्ते पाराजिकम्। सचे कुम्भिमत्थके महापासाणो ठपितो होति, तं दण्डेन उक्खिपित्वा अपनेतुकामो कुम्भिमत्थके जातरुक्खं छिन्दति, दुक्कटम्। तस्सा समीपे जातकं छेत्वा आहरति, अतत्थजातकत्ता तं छिन्दतो पाचित्तियम्।
अत्तनो भाजनन्ति सचे पन कुम्भिं उद्धरितुं असक्कोन्तो कुम्भिगतभण्डग्गहणत्थं अत्तनो भाजनं पवेसेत्वा अन्तोकुम्भियं पञ्चमासकं वा अतिरेकपञ्चमासकं वा अग्घनकं थेय्यचित्तो आमसति, आपत्ति दुक्कटस्स। परिच्छेदो चेत्थ पाराजिकनियमनत्थं वुत्तो। थेय्यचित्तेन पन ऊनपञ्चमासकम्पि आमसन्तो दुक्कटं आपज्जतियेव।
फन्दापेतीति एत्थ याव एकाबद्धं कत्वा अत्तनो भाजनं पवेसेति, ताव फन्दापेतीति वुच्चति। अपि च इतो चितो च अपब्यूहन्तोपि फन्दापेतियेव, सो थुल्लच्चयं आपज्जति। यदा पन एकाबद्धभावो छिन्नो, कुम्भिगतं कुम्भियमेव, भाजनगतम्पि भाजनेयेव होति, तदा अत्तनो भाजनगतं नाम होति। एवं कत्वा कुम्भितो अनीहतेपि च भाजने पाराजिकं आपज्जति।
मुट्ठिं वा छिन्दतीति एत्थ यथा अङ्गुलन्तरेहि निक्खन्तकहापणा कुम्भिगते कहापणे न सम्फुसन्ति, एवं मुट्ठिं करोन्तो मुट्ठिं छिन्दति नाम; सोपि पाराजिकं आपज्जति।
सुत्तारूळ्हन्ति सुत्ते आरूळ्हं; सुत्तेन आवुतस्सापि सुत्तमयस्सापि एतं अधिवचनम्। पामङ्गादीनिहि सोवण्णमयानिपि होन्ति रूपियमयानिपि सुत्तमयानिपि, मुत्तावलिआदयोपि एत्थेव सङ्गहं गता। वेठनन्ति सीसवेठनपटो वुच्चति। एतेसु यंकिञ्चि थेय्यचित्तो आमसति, दुक्कटम्। फन्दापेति, थुल्लच्चयम्। पामङ्गादीनि कोटियं गहेत्वा आकासट्ठं अकरोन्तो उच्चारेति, थुल्लच्चयम्।
घंसन्तो नीहरतीति एत्थ पन परिपुण्णाय कुम्भिया उपरि समतित्तिकं कुम्भिं कत्वा ठपितं वा एकं कोटिं बुन्दे एकं कोटिं मुखवट्टियं कत्वा ठपितं वा घंसन्तस्स नीहरतो थुल्लच्चयम्। कुम्भिमुखा मोचेन्तस्स पाराजिकम्। यं पन उपड्ढकुम्भियं वा रित्तकुम्भियं वा ठपितं, तस्स अत्तनो फुट्ठोकासोव ठानं, न सकला कुम्भी, तस्मा तं घंसन्तस्सापि नीहरतो पतिट्ठितोकासतो केसग्गमत्ते मुत्ते पाराजिकमेव। कुम्भिया पन परिपुण्णाय वा ऊनाय वा उजुकमेव उद्धरन्तस्स हेट्ठिमकोटिया पतिट्ठितोकासा मुत्तमत्तेव पाराजिकम्। अन्तोकुम्भियं ठपितं यंकिञ्चि पाराजिकप्पहोनकं भण्डं सकलकुम्भियं चारेन्तस्स, पामङ्गादिञ्च घंसित्वा नीहरन्तस्स याव मुखवट्टिं नातिक्कमति, ताव थुल्लच्चयमेव। तस्स हि सब्बापि कुम्भी ठानन्ति सङ्खेपमहापच्चरियादीसु वुत्तम्। महाअट्ठकथायं पन ‘‘ठपितट्ठानमेव ठानं, न सकला कुम्भी। तस्मा यथाठितट्ठानतो केसग्गमत्तम्पि मोचेन्तस्स पाराजिकमेवा’’ति वुत्तं, तं पमाणम्। इतरं पन आकासगतं अकरोन्तस्स चीवरवंसे ठपितचीवरवेठनकनयेन वुत्तं, तं न गहेतब्बम्। विनयविनिच्छये हि आगते गरुके ठातब्बं, एसा विनयधम्मता। अपिच ‘‘अत्तनो भाजनगतं वा करोति, मुट्ठिं वा छिन्दती’’ति वचनतो पेतं वेदितब्बम्। यथा अन्तोकुम्भियं ठितस्स न सब्बा कुम्भी ठानन्ति।
सप्पिआदीसु यंकिञ्चि पिवतो एकपयोगेन पीतमत्ते पाराजिकन्ति महाअट्ठकथायं वुत्तम्। महापच्चरियादीसु पन अयं विभागो दस्सितो – ‘‘मुखं अनपनेत्वा आकड्ढन्तस्स पिवतो सचे परगलगतं पादं न अग्घति, मुखगतेन सद्धिं अग्घति, रक्खति ताव। कण्ठेन पन परिच्छिन्नकालेयेव पाराजिकं होति। सचेपि ओट्ठेहि परिच्छिन्दन्तो ओट्ठे पिदहति, पाराजिकमेव। उप्पलदण्डवेळुनाळिनळनाळिआदीहि पिवन्तस्सापि सचे परगलगतमेव पादं अग्घति, पाराजिकम्। सचे सह मुखगतेन अग्घति, न ताव पाराजिकं होति। उप्पलदण्डादिगतेन सद्धिं एकाबद्धभावं कोपेत्वा ओट्ठेहि परिच्छिन्नमत्ते पाराजिकम्। सचे उप्पलदण्डादिगतेन सद्धिं अग्घति, उप्पलदण्डादीनं बुन्दे अङ्गुलियापि पिहितमत्ते पाराजिकम्। पादग्घनके परगलं अप्पविट्ठे उप्पलदण्डादीसु च मुखे च अतिरेकपादारहम्पि एकाबद्धं हुत्वा तिट्ठति, रक्खतियेवा’’ति। तं सब्बम्पि यस्मा ‘‘अत्तनो भाजनगतं वा करोति , मुट्ठिं वा छिन्दती’’ति इमं नयं भजति, तस्मा सुदस्सितमेव। एस ताव एकाबद्धे नयो।
सचे पन हत्थेन वा पत्तेन वा थालकादिना वा केनचि भाजनेन गहेत्वा पिवति, यम्हि पयोगे पादग्घनकं पूरेति, तम्हि गते पाराजिकम्। अथ महग्घं होति, सिप्पिकायपि एकपयोगेनेव पादग्घनकं गहेतुं सक्का होति, एकुद्धारेयेव पाराजिकम्। भाजनं पन निमुज्जापेत्वा गण्हन्तस्स याव एकाबद्धं होति, ताव रक्खति। मुखवट्टिपरिच्छेदेन वा उद्धारेन वा पाराजिकम्। यदा पन सप्पिं वा तेलं वा अच्छं तेलसदिसमेव मधुफाणितं वा कुम्भिं आविञ्छेत्वा अत्तनो भाजने पवेसेति, तदा तेसं अच्छताय एकाबद्धता नत्थीति पादग्घनके मुखवट्टितो गळितमत्ते पाराजिकम्।
पचित्वा ठपितं पन मधुफाणितं सिलेसो विय चिक्कनं आकड्ढनविकड्ढनयोग्गं होति, उप्पन्ने कुक्कुच्चे एकाबद्धमेव हुत्वा पटिनीहरितुं सक्कोति, एतं मुखवट्टिया निक्खमित्वा भाजने पविट्ठम्पि बाहिरेन सद्धिं एकाबद्धत्ता रक्खति, मुखवट्टितो छिन्नमत्ते पन पाराजिकम्। योपि थेय्यचित्तेन परस्स कुम्भिया पादग्घनकं सप्पिं वा तेलं वा अवस्सपिवनकं यंकिञ्चि दुकूलसाटकं वा चम्मखण्डादीनं वा अञ्ञतरं पक्खिपति, हत्थतो मुत्तमत्ते पाराजिकम्।
रित्तकुम्भिया ‘‘इदानि तेलं आकिरिस्सन्ती’’ति ञत्वा यंकिञ्चि भण्डं थेय्यचित्तो पक्खिपति, तं चे तत्थ तेले आकिण्णे पञ्चमासकअग्घनकं पिवति, पीतमत्ते पाराजिकन्ति महाअट्ठकथायं वुत्तम्। तं पन तत्थेव सुक्खतळाके सुक्खमातिकाय उजुकरणविनिच्छयेन विरुज्झति, अवहारलक्खणञ्चेत्थ न पञ्ञायति, तस्मा न गहेतब्बम्। महापच्चरियादीसु पन तस्स उद्धारे पाराजिकं वुत्तं, तं युत्तम्।
परस्स रित्तकुम्भिया सङ्गोपनत्थाय भण्डं ठपेत्वा तत्थ तेले आकिण्णे ‘‘सचे अयं जानिस्सति, मं पलिबुज्झिस्सती’’ति भीतो पादग्घनकं तेलं पीतं भण्डं थेय्यचित्तेन उद्धरति, पाराजिकम्। सुद्धचित्तेन उद्धरति, परे आहरापेन्ते भण्डदेय्यम्। भण्डदेय्यं नाम यं परस्स नट्ठं, तस्स मूलं वा तदेव वा भण्डं दातब्बन्ति अत्थो। नो चे देति, सामिकस्स धुरनिक्खेपे पाराजिकम्। सचे परस्स कुम्भिया अञ्ञो सप्पिं वा तेलं वा आकिरति, तत्र चायं थेय्यचित्तेन तेलपिवनकं भण्डं पक्खिपति, वुत्तनयेनेव पाराजिकम्। अत्तनो रित्तकुम्भिया परस्स सप्पिं वा तेलं वा आकिरणभावं ञत्वा थेय्यचित्तेन भण्डं निक्खिपति, पुब्बे वुत्तनयेनेव उद्धारे पाराजिकम्। सुद्धचित्तो निक्खिपित्वा पच्छा थेय्यचित्तेन उद्धरति, पाराजिकमेव। सुद्धचित्तोव उद्धरति, नेव अवहारो, न गीवा; महापच्चरियं पन अनापत्तिमत्तमेव वुत्तम्। ‘‘‘किस्स मम कुम्भियं तेलं आकिरसी’ति कुपितो अत्तनो भण्डं उद्धरित्वा छड्डेति, नो भण्डदेय्य’’न्ति कुरुन्दियं वुत्तम्। थेय्यचित्तेन मुखवट्टियं गहेत्वा कुम्भिं आविञ्छति तेलं गळेतुकामो, पादग्घनके गळिते पाराजिकम्। थेय्यचित्तेनेव जज्जरं करोति ‘‘सवित्वा गमिस्सती’’ति पादग्घनके सवित्वा गते पाराजिकम्। थेय्यचित्तेनेव छिद्दं करोति ओमट्ठं वा उम्मट्ठं वा वेमट्ठं वा, इदं पन सम्मोहट्ठानं; तस्मा सुट्ठु सल्लेक्खेतब्बम्। अयञ्हेत्थ विनिच्छयो – ओमट्ठं नाम अधोमुखछिद्दं; उम्मट्ठं नाम उद्धंमुखछिद्दं; वेमट्ठं नाम उळुङ्कस्सेव उजुगतछिद्दम्। तत्र ओमट्ठस्स बहि पट्ठाय कतस्स अब्भन्तरन्ततो पादग्घनके तेले गळिते बहि अनिक्खन्तेपि पाराजिकम्। कस्मा? यस्मा ततो गळितमत्तमेव बहिगतं नाम होति, न कुम्भिगतसङ्ख्यं लभति। अन्तो पट्ठाय कतस्स बाहिरन्ततो पादग्घनके गळिते पाराजिकम्। उम्मट्ठस्स यथा तथा वा कतस्स बाहिरन्ततो पादग्घनके गळिते पाराजिकम्। तञ्हि याव बाहिरन्ततो न गळति, ताव कुम्भिगतमेव होति। ‘‘वेमट्ठस्स च कपालमज्झतो गळितवसेन कारेतब्बो’’ति अट्ठकथासु वुत्तम्। तं पन अन्तो च बहि च पट्ठाय मज्झे ठपेत्वा कतछिद्दे तळाकस्स च मरियादभेदेन समेति। अन्तो पट्ठाय कते पन बाहिरन्तेन, बहि पट्ठाय कते अब्भन्तरन्तेन कारेतब्बोति इदमेत्थ युत्तम्। यो पन ‘‘वट्टित्वा गच्छिस्सती’’ति थेय्यचित्तेन कुम्भिया आधारकं वा उपत्थम्भनलेड्डुके वा अपनेति, वट्टित्वा गताय पाराजिकम्। तेलाकिरणभावं पन ञत्वा रित्तकुम्भिया जज्जरभावे वा छिद्देसु वा कतेसु पच्छा निक्खन्ततेलप्पमाणेन भण्डदेय्यं होति। अट्ठकथासउ पन कत्थचि पाराजिकन्तिपि लिखितं, तं पमादलिखितम्।
परिपुण्णाय कुम्भिया उपरि कथलं वा पासाणं वा ‘‘पतित्वा भिन्दिस्सति, ततो तेलं पग्घरिस्सती’’ति थेय्यचित्तेन दुब्बन्धं वा करोति, दुट्ठपितं वा ठपेति, अवस्सपतनकं तथा करोन्तस्स कतमत्ते पाराजिकम्। रित्तकुम्भिया उपरि करोति, तं पच्छा पुण्णकाले पतित्वा भिन्दति, भण्डदेय्यम्। ईदिसेसु हि ठानेसु भण्डस्स नत्थिकाले कतपयोगत्ता आदितोव पाराजिकं न होति। भण्डविनासद्वारस्स पन कतत्ता भण्डदेय्यं होति। आहरापेन्तेसु अददतो सामिकानं धुरनिक्खेपेन पाराजिकम्।
थेय्यचित्तेन मातिकं उजुकं करोति ‘‘वट्टित्वा वा गमिस्सति, वेलं वा उत्तरापेस्सती’’ति ; वट्टित्वा वा गच्छतु, वेलं वा उत्तरतु, उजुकरणकाले पाराजिकम्। ईदिसा हि पयोगा पुब्बपयोगावहारे सङ्गहं गच्छन्ति। सुक्खमातिकाय उजुकताय पच्छा उदके आगते वट्टित्वा वा गच्छतु, वेलं वा उत्तरतु, भण्डदेय्यम्। कस्मा? ठाना चावनपयोगस्स अभावा। तस्स लक्खणं नावट्ठे आवि भविस्सति।
तत्थेव भिन्दति वातिआदीसु अट्ठकथायं ताव वुत्तं – ‘‘भिन्दति वाति मुग्गरेन पोथेत्वा भिन्दति। छड्डेति वाति उदकं वा वालिकं वा आकिरित्वा उत्तरापेति। झापेति वाति दारूनि आहरित्वा झापेति। अपरिभोगं वा करोतीति अखादितब्बं वा अपातब्बं वा करोति; उच्चारं वा पस्सावं वा विसं वा उच्छिट्ठं वा कुणपं वा पातेसि, आपत्ति दुक्कटस्साति ठानाचावनस्स नत्थिताय दुक्कटं, बुद्धविसयो नामेसो। किञ्चापि दुक्कटं, आहरापेन्ते पन भण्डदेय्य’’न्ति। तत्थ पुरिमद्वयं न समेति। तञ्हि कुम्भिजज्जरकरणेन च मातिकाउजुकरणेन च सद्धिं एकलक्खणम्। पच्छिमं पन द्वयं ठाना अचावेन्तेनापि सक्का कातुम्। तस्मा एत्थ एवं विनिच्छयं वदन्ति – ‘‘अट्ठकथायं किर ‘ठाना चावनस्स नत्थिताय दुक्कट’न्ति इदं पच्छिमद्वयं सन्धाय वुत्तम्। ठाना चावनं अकरोन्तोयेव हि थेय्यचित्तेन वा विनासेतुकामताय वा झापेय्यपि, अपरिभोगम्पि करेय्य। पुरिमद्वये पन वुत्तनयेन भिन्दन्तस्स वा छड्डेन्तस्स वा ठाना चावनं अत्थि, तस्मा तथा करोन्तस्स विनासेतुकामताय भण्डदेय्यं, थेय्यचित्तेन पाराजिक’’न्ति। पाळियं ‘‘दुक्कट’’न्ति वुत्तत्ता अयुत्तन्ति चे? न; अञ्ञथा गहेतब्बत्थतो। पाळियञ्हि थेय्यचित्तपक्खे ‘‘भिन्दति वाति उदकेन सम्भिन्दति, छड्डेति वाति तत्थ वमति वा पस्सावं वा छड्डेती’’ति एवमेके वदन्ति।
अयं पनेत्थ सारो – विनीतवत्थुम्हि तिणज्झापको विय ठाना अचावेतुकामोव केवलं भिन्दति, भिन्नत्ता पन तेलादीनि निक्खमन्ति, यं वा पनेत्थ पत्थिन्नं, तं एकाबद्धमेव तिट्ठति। अछड्डेतुकामोयेव च केवलं तत्थ उदकवालिकादीनि आकिरति, आकिण्णत्ता पन तेलं छड्डीयति। तस्मा वोहारवसेन ‘‘भिन्दति वा छड्डेति वा’’ति वुच्चतीति। एवमेतेसं पदानं अत्थो गहेतब्बो। नासेतुकामतापक्खे पन इतरथापि युज्जति। एवञ्हि कथियमाने पाळि च अट्ठकथा च पुब्बापरेन संसन्दित्वा कथिता होन्ति। एत्तावतापि च सन्तोसं अकत्वा आचरिये पयिरुपासित्वा विनिच्छयो वेदितब्बोति।
भूमट्ठकथा निट्ठिता।
थलट्ठकथा
९५. थलट्ठे थले निक्खित्तन्ति भूमितले वा पासाणतलपब्बततलादीसु वा यत्थ कत्थचि पटिच्छन्ने वा अप्पटिच्छन्ने वा ठपितं थलट्ठन्ति वेदितब्बम्। तं सचे रासिकतं होति, अन्तोकुम्भियं भाजनगतकरणमुट्ठिच्छेदनविनिच्छयेन विनिच्छिनितब्बम्। सचे एकाबद्धं सिलेसनिय्यासादि पक्कमधुफाणितविनिच्छयेन विनिच्छिनितब्बम्। सचे गरुकं होति भारबद्धं लोहपिण्डि-गुळपिण्डि-तेलमधुघटादि वा, कुम्भियं ठानाचावनविनिच्छयेन विनिच्छिनितब्बम्। सङ्खलिकबद्धस्स च ठानभेदो सल्लक्खेतब्बो। पत्थरित्वा ठपितं पन पावारत्थरणसाटकादिं उजुकं गहेत्वा आकड्ढति, पारिमन्ते ओरिमन्तेन फुट्ठोकासं अतिक्कन्ते पाराजिकम्। एवं सब्बदिसासु सल्लक्खेतब्बम्। वेठेत्वा उद्धरति, केसग्गमत्तं आकासगतं करोन्तस्स पाराजिकम्। सेसं वुत्तनयमेवाति।
थलट्ठकथा निट्ठिता।
आकासट्ठकथा
९६. आकासट्ठे मोरस्स छहि आकारेहि ठानपरिच्छेदो वेदितब्बो – पुरतो मुखतुण्डकेन, पच्छतो कलापग्गेन, उभयपस्सेसु पक्खपरियन्तेहि, अधो पादनखसिखाय, उद्धं सिखग्गेनाति। भिक्खु ‘‘सस्सामिकं आकासट्ठं मोरं गहेस्सामी’’ति पुरतो वा तिट्ठति, हत्थं वा पसारेति, मोरो आकासेयेव पक्खे चारेति, वातं गाहापेत्वा गमनं उपच्छिन्दित्वा तिट्ठति। तस्स भिक्खुनो दुक्कटम्। तं अफन्देन्तो हत्थेन आमसति, दुक्कटमेव। ठाना अचावेन्तो फन्दापेति, थुल्लच्चयम्। हत्थेन पन गहेत्वा वा अग्गहेत्वा वा मुखतुण्डकेन फुट्ठोकासं कलापग्गं, कलापग्गेन वा फुट्ठोकासं मुखतुण्डकं अतिक्कामेति, पाराजिकम्। तथा वामपक्खपरियन्तेन फुट्ठोकासं दक्खिणपक्खपरियन्तं, दक्खिणपक्खपरियन्तेन वा फुट्ठोकासं वामपक्खपरियन्तं अतिक्कामेति, पाराजिकम्। तथा पादनखसिखाय फुट्ठोकासं सिखग्गं, सिखग्गेन वा फुट्ठोकासं पादनखसिखं अतिक्कामेति, पाराजिकम्।
आकासेन गच्छन्तो मोरो सीसादीसु यस्मिं अङ्गे निलीयति, तं तस्स ठानम्। तस्मा तं हत्थे निलीनं इतो चितो च करोन्तोपि फन्दापेतियेव, यदि पन इतरेन हत्थेन गहेत्वा ठाना चावेति, पाराजिकम्। इतरं हत्थं उपनेति, मोरो सयमेव उड्डेत्वा तत्थ निलीयति, अनापत्ति । अङ्गे निलीनभावं ञत्वा थेय्यचित्तेन एकं पदवारं गच्छति, थुल्लच्चयम्। दुतिये पाराजिकम्।
भूमियं ठितमोरो द्विन्नं वा पादानं कलापस्स च वसेन तीणि ठानानि लभति। तं उक्खिपन्तस्स याव एकम्पि ठानं पथविं फुसति, ताव थुल्लच्चयम्। केसग्गमत्तम्पि पथविया मोचितमत्ते पाराजिकम्। पञ्जरे ठितं सह पञ्जरेन उद्धरति, पाराजिकम्। यदि पन पादं न अग्घति, सब्बत्थ अग्घवसेन कातब्बम्। अन्तोवत्थुम्हि चरन्तं मोरं थेय्यचित्तेन पदसा बहिवत्थुं नीहरन्तो द्वारपरिच्छेदं अतिक्कामेति, पाराजिकम्। वजे ठितबलीबद्दस्स हि वजो विय अन्तोवत्थु तस्स ठानम्। हत्थेन पन गहेत्वा अन्तोवत्थुस्मिम्पि आकासगतं करोन्तस्स पाराजिकमेव। अन्तोगामे चरन्तम्पि गामपरिक्खेपं अतिक्कामेन्तस्स पाराजिकम्। सयमेव निक्खमित्वा गामूपचारे वा वत्थूपचारे वा चरन्तं पन थेय्यचित्तो कट्ठेन वा कथलाय वा उत्रासेत्वा अटविमुखं करोति, मोरो उड्डेत्वा अन्तोगामे वा अन्तोवत्थुम्हि वा छदनपिट्ठे वा निलीयति, रक्खति। सचे पन अटविमुखे उड्डेति वा गच्छति वा ‘‘अटविं पवेसेत्वा गहेस्सामी’’ति परिकप्पे असति पथवितो केसग्गमत्तम्पि उड्डितमत्ते वा दुतियपदवारे वा पाराजिकम्। कस्मा? यस्मा गामतो निक्खन्तस्स ठितट्ठानमेव ठानं होति। कपिञ्जरादीसुपि अयमेव विनिच्छयो।
साटकं वाति वातवेगुक्खित्तं पथवितले पत्थरित्वा ठपितमिव आकासेन गच्छन्तं खलिबद्धं साटकं अभिमुखागतं हत्थेन एकस्मिं अन्ते गण्हाति, इतो चितो च ठानं अविकोपेन्तोयेव गमनुपच्छेदे दुक्कटम्। ठानाचावनं अकरोन्तो चालेति, फन्दापने थुल्लच्चयम्। ठाना चावेति, पाराजिकम्। ठानपरिच्छेदो चस्स मोरस्सेव छहि आकारेहि वेदितब्बो।
अबद्धसाटको पन एकस्मिं अन्ते गहितमत्तेव दुतियेनन्तेन पतित्वा भूमियं पतिट्ठाति, तस्स द्वे ठानानि होन्ति – हत्थो चेव भूमि च। तं यथागहितमेव पठमं गहितोकासप्पदेसतो चालेति, थुल्लच्चयम्। पच्छा भूमितो दुतियहत्थेन वा पादेन वा उक्खिपति, पाराजिकम्। पठमं वा भूमितो उद्धरति, थुल्लच्चयम्। पच्छा गहितोकासप्पदेसतो चावेति, पाराजिकम्। गहणं वा अमुञ्चन्तो उजुकमेव हत्थं ओनामेत्वा भूमिगतं कत्वा तेनेव हत्थेन उक्खिपति, पाराजिकम्। वेठनेपि अयमेव विनिच्छयो।
हिरञ्ञं वा सुवण्णं वा छिज्जमानन्ति मनुस्सानं अलङ्करोन्तानं गीवेय्यकादिपिळन्धनं वा सुवण्णसलाकं छिन्दन्तानं सुवण्णकारानं सुवण्णखण्डं वा छिज्जमानं पतति, तञ्चे भिक्खु आकासेन आगच्छन्तं थेय्यचित्तो हत्थेन गण्हाति, गहणमेव ठानम्। गहितप्पदेसतो हत्थं अपनेति, पाराजिकम्। चीवरे पतितं हत्थेन उक्खिपति, पाराजिकम्। अनुद्धरित्वाव याति, दुतिये पदवारे पाराजिकम्। पत्ते पतितेपि एसेव नयो। सीसे वा मुखे वा पादे वा पतिट्ठितं हत्थेन गण्हाति, पाराजिकम्। अग्गहेत्वाव याति, दुतिये पदवारे पाराजिकम्। यत्थ कत्थचि पतति, तस्स पतितोकासोव ठानं, न सब्बं अङ्गपच्चङ्गं पत्तचीवरं वाति।
आकासट्ठकथा निट्ठिता।
वेहासट्ठकथा
९७. वेहासट्ठे मञ्चपीठादीसु ठपितं भण्डं आमासं वा होतु अनामासं वा, थेय्यचित्तेन आमसन्तस्स दुक्कटम्। मञ्चपीठेसु ठपितभण्डेसु पनेत्थ थलट्ठे वुत्तनयेन विनिच्छयो वेदितब्बो। अयं पन विसेसो – सचे खलिया बद्धसाटको मञ्चे वा पीठे वा पत्थटो मज्झेन मञ्चतलं न फुसति, मञ्चपादेव फुसति, तेसं वसेन ठानं वेदितब्बम्। पादानं उपरि फुट्ठोकासमेव हि अतिक्कमितमत्तेन तत्थ पाराजिकं होति। सह मञ्चपीठेहि हरन्तस्स पन मञ्चपीठपादानं पतिट्ठितोकासवसेन ठानं वेदितब्बम्।
चीवरवंसे वाति चीवरठपनत्थाय बन्धित्वा ठपिते वंसे वा कट्ठदण्डके वा। तत्थ संहरित्वा पारतो अन्तं ओरतो भोगं कत्वा ठपितचीवरस्स पतिट्ठितोकासेन फुट्ठोकासोव ठानं, न सब्बो चीवरवंसो। तस्मा थेय्यचित्तेन तं भोगे गहेत्वा आकड्ढन्तस्स पारतो वंसे पतिट्ठितोकासं ओरतो चीवरेन वंसस्स फुट्ठप्पदेसं अतिक्कामेन्तस्स एकद्वङ्गुलमत्ताकड्ढनेनेव पाराजिकम्। अन्ते गहेत्वा आकड्ढन्तस्सापि एसेव नयो। तत्थेव पन चीवरवंसे वामतो वा दक्खिणतो वा सारेन्तस्स वामन्तेन दक्खिणन्तट्ठानं दक्खिणन्तेन वा वामन्तट्ठानं अतिक्कन्तमत्ते दसद्वादसङ्गुलमत्तसारणेनेव पाराजिकम्। उद्धं उक्खिपन्तस्स केसग्गमत्तुक्खिपनेन पाराजिकम्। चीवरवंसं फुसन्तं वा अफुसन्तं वा रज्जुकेन बन्धित्वा ठपितचीवरं मोचेन्तस्स थुल्लच्चयं, मुत्ते पाराजिकम्। मुत्तमत्तमेव हि तं ‘‘ठाना चुत’’न्ति सङ्ख्यं गच्छति। वंसे वेठेत्वा ठपितं निब्बेठेन्तस्स थुल्लच्चयं, निब्बेठितमत्ते पाराजिकम्। वलयं कत्वा ठपिते वलयं छिन्दति वा मोचेति वा एकं वा वंसकोटिं मोचेत्वा नीहरति, थुल्लच्चयम्। छिन्नमत्ते मुत्तमत्ते नीहटमत्ते च पाराजिकम्। तथा अकत्वाव चीवरवंसे इतो चितो च सारेति, रक्खति ताव। वलयस्स हि सब्बोपि चीवरवंसो ठानम्। कस्मा? तत्थ संसरणधम्मताय। यदा पन नं हत्थेन गहेत्वा आकासगतं करोति, पाराजिकम्। पसारेत्वा ठपितस्स पतिट्ठितोकासेन फुट्ठोकासोव ठानम्। तत्थ संहरित्वा ठपिते वुत्तनयेन विनिच्छयो वेदितब्बो। यं पन एकेनन्तेन भूमिं फुसित्वा ठितं होति, तस्स चीवरवंसे च भूमियञ्च पतिट्ठितोकासवसेन द्वे ठानानि। तत्थ भूमियं एकेनन्तेन पतिट्ठिते अबद्धसाटके वुत्तनयेनेव विनिच्छयो वेदितब्बो। चीवररज्जुयापि अयमेव विनिच्छयो।
अङ्कुसके लग्गेत्वा ठपितभण्डं पन भेसज्जघटो वा भेसज्जत्थविका वा सचे भित्तिं वा भूमिं वा अफुसित्वा ठपितं लग्गनकं घंसन्तस्स नीहरतो अङ्कुसकोटितो निक्खन्तमत्ते पाराजिकम्। लग्गनकं बद्धं होति, बुन्देन उक्खिपित्वा आकासगतं करोन्तस्स अङ्कुसकोटितो अनिक्खन्तेपि पाराजिकम्। भित्तिनिस्सितं होति, पठमं अङ्कुसकोटितो नीहरति, थुल्लच्चयम्। पच्छा भित्तिं मोचेति, पाराजिकम्। पठमं भित्तिं मोचेत्वा पच्छा अङ्कुसतो नीहरन्तस्सापि एसेव नयो। सचे पन भारियं भण्डं नीहरितुं असक्कोन्तो सयं भित्तिनिस्सितं कत्वा अङ्कुसतो नीहरति, पुन भित्तिं अमोचेत्वापि अङ्कुसतो नीहटमत्तेयेव पाराजिकम्। अत्तना कतट्ठानञ्हि ठानं न होति। भूमिं फुसित्वा ठितस्स पन द्वे एव ठानानि। तत्थ वुत्तोयेव विनिच्छयो । यं पन सिक्काय पक्खिपित्वा लग्गितं होति, तं सिक्कातो नीहरन्तस्सापि सह सिक्काय अङ्कुसतो नीहरन्तस्सापि पाराजिकम्। भित्तिभूमिसन्निस्सितवसेन चेत्थ ठानभेदोपि वेदितब्बो।
भित्तिखीलोति उजुकं कत्वा भित्तियं आकोटितो वा तत्थजातको एव वा; नागदन्तो पन वङ्को आकोटितो एव। तेसु लग्गेत्वा ठपितं अङ्कुसके वुत्तनयेनेव विनिच्छिनितब्बम्। द्वीसु तीसु पन पटिपाटिया ठितेसु आरोपेत्वा ठपितं कुन्तं वा भिन्दिवालं वा अग्गे वा बुन्दे वा गहेत्वा आकड्ढति, एकमेकस्स फुट्ठोकासमत्ते अतिक्कन्ते पाराजिकम्। फुट्ठोकासमत्तमेव हि तेसं ठानं होति, न सब्बे खीला वा नागदन्ता वा। भित्तिअभिमुखो ठत्वा मज्झे गहेत्वा आकड्ढति, ओरिमन्तेन फुट्ठोकासं पारिमन्तेन अतिक्कन्तमत्ते पाराजिकम्। परतो पेल्लेन्तस्सापि एसेव नयो। हत्थेन गहेत्वा उजुकं उक्खिपन्तो केसग्गमत्तम्पि आकासगतं करोति, पाराजिकम्। भित्तिं निस्साय ठपितं भित्तिं घंसन्तो आकड्ढति, अग्गेन फुट्ठोकासं बुन्दं, बुन्देन वा फुट्ठोकासं अग्गं अतिक्कामेन्तस्स पाराजिकम्। भित्तिअभिमुखो ठत्वा आकड्ढन्तो एकेनन्तेन फुट्ठोकासं अपरन्तं अतिक्कामेति, पाराजिकम्। उजुकं उक्खिपन्तो केसग्गमत्तं आकासगतं करोति, पाराजिकम्।
रुक्खे वा लग्गितन्ति तालरुक्खादीसु आरोपेत्वा लग्गिते अङ्कुसकादीसु वुत्तनयेन विनिच्छयो वेदितब्बो। तत्थजातकं पन तालपिण्डिं चालेन्तस्स थुल्लच्चयम्। यस्मिं फले पाराजिकवत्थु पूरति, तस्मिं बन्धना मुत्तमत्ते पाराजिकम्। पिण्डिं छिन्दति, पाराजिकम्। अग्गेन पण्णन्तरं आरोपेत्वा ठपिता द्वे ठानानि लभति – ठपितट्ठानञ्च वण्टट्ठानञ्च; तत्थ वुत्तनयेन विनिच्छयो वेदितब्बो। यो पन ‘‘छिन्नमत्ता पतमाना सद्दं करेय्या’’ति भयेन सयं अग्गेन पण्णन्तरं आरोपेत्वा छिन्दति, छिन्नमत्ते पाराजिकम्। अत्तना कतट्ठानञ्हि ठानं न होति। एतेन उपायेन सब्बरुक्खानं पुप्फफलेसु विनिच्छयो वेदितब्बो।
पत्ताधारकेपीति एत्थ रुक्खाधारको वा होतु वलयाधारको वा दण्डाधारको वा यंकिञ्चि पत्तट्ठपनकं पच्छिकापि होतु पत्ताधारको त्वेव सङ्ख्यं गच्छति। तत्थ ठपितपत्तस्स पत्तेन फुट्ठोकासो एव ठानम्। तत्थ रुक्खाधारके पञ्चहाकारेहि ठानपरिच्छेदो होति। तत्थ ठितं पत्तं मुखवट्टियं गहेत्वा चतूसु दिसासु यतो कुतोचि कड्ढन्तो एकेनन्तेन फुट्ठोकासं अपरन्तं अतिक्कामेति, पाराजिकम्। उद्धं केसग्गमत्तं उक्खिपतो पाराजिकम्। सहाधारकेन हरन्तस्सापि एसेव नयोति।
वेहासट्ठकथा निट्ठिता।
उदकट्ठकथा
९८. उदकट्ठे – उदके निक्खित्तं होतीति राजभयादिभीतेहि उदकेन अविनस्सनधम्मेसु तम्बलोहभाजनादीसु सुप्पटिच्छन्नं कत्वा पोक्खरणीआदीसु असन्दनके उदके निक्खित्तम्। तस्स पतिट्ठितोकासोयेव ठानं, न सब्बं उदकम्। गच्छति वा आपत्ति दुक्कटस्साति अगम्भीरे उदके पदसा गच्छन्तस्स पदवारे पदवारे दुक्कटम्। गम्भीरे हत्थेहि वा पादेहि वा पयोगं करोन्तस्स हत्थवारेहि वा पदवारेहि वा पयोगे पयोगे दुक्कटम्। एसेव नयो कुम्भिगहणत्थं निमुज्जनुम्मुज्जनेसु। सचे पन अन्तरा किञ्चि उदकसप्पं वा वाळमच्छं वा दिस्वा भीतो पलायति, अनापत्ति। आमसनादीसु भूमिगताय कुम्भिया वुत्तनयेनेव विनिच्छयो वेदितब्बो । अयं पन विसेसो – तत्थ भूमिं खणित्वा कड्ढति, इध कद्दमे ओसारेति। एवं छहाकारेहि ठानपरिच्छेदो होति।
उप्पलादीसु यस्मिं पुप्फे वत्थुं पूरेति, तस्मिं छिन्नमत्ते पाराजिकम्। उप्पलजातिकानञ्चेत्थ याव एकस्मिम्पि पस्से वाको न छिज्जति, ताव रक्खति। पदुमजातिकानं पन दण्डे छिन्ने अब्भन्तरे सुत्तं अच्छिन्नम्पि न रक्खति। सामिकेहि छिन्दित्वा ठपितानि उप्पलादीनि होन्ति, यं वत्थुं पूरेति, तस्मिं उद्धटे पाराजिकम्। हत्थकबद्धानि होन्ति, यस्मिं हत्थके वत्थु पूरति, तस्मिं उद्धटे पाराजिकम्। भारबद्धानि होन्ति, तं भारं छन्नं आकारानं येन केनचि आकारेन ठाना चावेन्तस्स भूमट्ठकुम्भियं वुत्तनयेन पाराजिकम्। दीघनाळानि उप्पलादीनि होन्ति, पुप्फेसु वा नाळेसु वा वेणिं कत्वा उदकपिट्ठे रज्जुकेसु तिणानि सन्थरित्वा ठपेन्ति वा बन्धन्ति वा, तेसं दीघतो पुप्फग्गेन च नाळन्तेन च तिरियं परियन्तेहि हेट्ठा पतिट्ठितोकासेन उद्धं उपरि ठितस्स पिट्ठियाति छहाकारेहि ठाना चावनपरिच्छेदो वेदितब्बो।
योपि उदकपिट्ठियं ठपितपुप्फकलापं उदकं चालेत्वा वीचिं उट्ठापेत्वा केसग्गमत्तम्पि यथाठितट्ठानतो चावेति, पाराजिकम्। अथ पन परिकप्पेति ‘‘एत्थ गतं गहेस्सामी’’ति, रक्खति ताव; गतट्ठाने पन उद्धरतो पाराजिकम्। उदकतो अच्चुग्गतस्स पुप्फस्स सकलमुदकं ठानं, तं उप्पाटेत्वा उजुकं उद्धरन्तस्स नाळन्ते केसग्गमत्तं उदकतो अतिक्कन्ते पाराजिकम्। पुप्फे गहेत्वा अपनामेत्वा आकड्ढन्तो उप्पाटेति, न उदकं ठानं, उप्पाटितमत्ते पाराजिकम्। कलापबद्धानि पुप्फानि उदकट्ठाने वा रुक्खे वा गच्छे वा बन्धित्वा ठपेन्ति, बन्धनं अमोचेत्वा इतो चितो च करोन्तस्स थुल्लच्चयं, बन्धने मुत्तमत्ते पाराजिकम्। पठमं बन्धनं मोचेत्वा पच्छा हरति, एत्थ छहाकारेहि ठानपरिच्छेदोति इदं उभयं महापच्चरियादीसु वुत्तम्। पदुमिनियं पुप्फानि सह पदुमिनिंया गण्हितुकामस्स पुप्फनाळेहि च पत्तनाळेहि च फुट्ठउदकवसेन उद्धञ्चेव तिरियञ्च ठानपरिच्छेदो वेदितब्बो। तं पनस्स पदुमिनिं अनुप्पाटेत्वा पुप्फानि वा पत्तानि वा अत्तनो अभिमुखं आकड्ढन्तस्स थुल्लच्चयम्। उप्पाटितमत्ते पाराजिकम्।
पुप्फपत्तनाळे ठानतो अचावेत्वापि पठमं पदुमिनिं उप्पाटेन्तस्स थुल्लच्चयम्। पच्छा पुप्फपत्तनाळेसु ठाना चावितेसु पाराजिकम्। उप्पाटिताय पदुमिनिया पुप्फं गण्हन्तो पन भण्डं अग्घापेत्वा कारेतब्बो। बहि ठपिते रासिकतकलापबद्धभारबद्धपुप्फेपि एसेव नयो। भिसं वा मुळालं वा येन वत्थु पूरति, तं उप्पाटेन्तस्स पाराजिकम्। कद्दमे फुट्ठोकासवसेन चेत्थ ठानं परिच्छिन्दितब्बम्। तानि उप्पाटेन्तस्स सुखुमम्पि मूलं अच्छिन्नं होति, रक्खति ताव। भिसपब्बे जातं पत्तं वा पुप्फं वा होति, तम्पि रक्खतीति महाअट्ठकथायमेव वुत्तम्। भिसगण्ठिम्हि पन कण्टको होति योब्बनप्पत्तानं मुखपिळका विय, अयं अदीघत्ता न रक्खति। सेसं उप्पलादीसु वुत्तनयमेव।
मच्छकच्छपानं सस्सामिकानं वापिआदीसु सकलमुदकं ठानम्। तस्मा यो पटिजग्गनट्ठाने सस्सामिकं मच्छं बळिसेन वा जालेन वा कुमनेन वा हत्थेन वा गण्हाति, तस्स येन मच्छेन वत्थु पूरति, तस्मिं केसग्गमत्तम्पि उदकतो उद्धटमत्ते पाराजिकम्। कोचि मच्छो गय्हमानो इतो चितो च धावति, आकासं वा उप्पतति, तीरे वा पतति, आकासे वा ठितं तीरे वा पतितं गण्हतोपि पाराजिकमेव। कच्छपम्पि बहि गोचरत्थं गतं गण्हतो एसेव नयो। उदकट्ठं पन उदका मोचयतो पाराजिकम्।
तेसु तेसु पन जनपदेसु सब्बसाधारणस्स महातळाकस्स निद्धमनतुम्बं निस्साय सब्बसाधारणमेव कुन्नदीसदिसं उदकवाहकं खणन्ति। ततो खुद्दकमातिकायो नीहरित्वा मातिकाकोटियं अत्तनो अत्तनो वळञ्जनत्थाय आवाटे खणन्ति। तेसं पन यदा उदकेन अत्थो होति, तदा आवाटे खुद्दकमातिकायो उदकवाहकञ्च सोधेत्वा निद्धमनतुम्बं उग्घाटेन्ति। ततो उदकेन सद्धिं मच्छा निक्खमित्वा अनुपुब्बेन आवाटे पत्वा वसन्ति। तत्थ तळाके च उदकवाहकेसु च मच्छे गण्हन्ते न वारेन्ति। खुद्दकासु पन अत्तनो अत्तनो मातिकासु उदकआवाटेसु च पविट्ठमच्छे गण्हितुं न देन्ति, वारेन्ति; तत्थ यो तळाके वा निद्धमनतुम्बे वा उदकवाहके वा मच्छे गण्हाति, अवहारेन सो न कारेतब्बो। खुद्दकमातिकासु पन आवाटेसु वा पविट्ठं गण्हन्तो गहितस्स अग्घवसेन कारेतब्बो। सचे ततो गय्हमानो मच्छो आकासे वा उप्पतति, तीरे वा पतति, तं आकासट्ठं वा तीरट्ठं वा उदकविनिमुत्तं गण्हतो अवहारो नत्थि। कस्मा? यस्मा अत्तनो परिग्गहट्ठाने ठितस्सेव ते सामिका। एवरूपा हि तत्थ कतिका। कच्छपेपि एसेव नयो।
सचे पन मच्छो गय्हमानो आवाटतो खुद्दकमातिकं आरुहति, तत्थ नं गण्हतोपि अवहारोयेव। खुद्दकमातिकातो पन उदकवाहकं, ततो च तळाकं आरूळ्हं गण्हतो अवहारो नत्थि। यो आवाटतो भत्तसित्थेहि पलोभेत्वा मातिकं आरोपेत्वा गण्हाति, अवहारोव। ततो पन पलोभेत्वा उदकवाहकं आरोपेत्वा गण्हन्तस्स अवहारो नत्थि। केचि पन कुतोचिदेव सब्बसाधारणट्ठानतो मच्छे आनेत्वा पच्छिमवत्थुभागे उदकावाटे खिपित्वा पोसेत्वा दिवसे दिवसे द्वे तीणि उत्तरिभङ्गत्थाय मारेन्ति। एवरूपं मच्छं उदके वा आकासे वा तीरे वा यत्थ कत्थचि ठितं गण्हतो अवहारो एव। कच्छपेपि एसेव नयो।
निदाघकाले पन नदिया सोते पच्छिन्ने कत्थचि निन्नट्ठाने उदकं तिट्ठति, तत्थ मनुस्सा मच्छानं विनासाय मदनफलवसादीनि पक्खिपित्वा गच्छन्ति, मच्छा तानि खादन्ता मरित्वा उत्ताना उदके प्लवन्ता तिट्ठन्ति। यो तत्थ गन्त्वा ‘‘याव सामिका नागच्छन्ति, ताविमे मच्छे गण्हिस्सामी’’ति गण्हाति, अग्घवसेन कारेतब्बो। पंसुकूलसञ्ञाय गण्हतो अवहारो नत्थि, आहरापेन्ते पन भण्डदेय्यम्। मच्छविसं पक्खिपित्वा गतमनुस्सा भाजनानि आहरित्वा पूरेत्वा गच्छन्ति, याव ‘‘पुनपि आगच्छिस्सामा’’ति सालया होन्ति, ताव ते सस्सामिकमच्छाव। यदा पन ते ‘‘अलं अम्हाक’’न्ति निरालया पक्कमन्ति, ततो पट्ठाय थेय्यचित्तेन गण्हन्तस्स दुक्कटम्। पंसुकूलसञ्ञिस्स अनापत्ति। यथा च मच्छकच्छपेसु, एवं सब्बायपि ओदकजातिया विनिच्छयो वेदितब्बोति।
उदकट्ठकथा निट्ठिता।
नावट्ठकथा
९९. नावट्ठे – पठमं ताव नावं दस्सेन्तो ‘‘नावा नाम याय तरती’’ति आह। तस्मा इध अन्तमसो रजनदोणिकापि वेणुकलापकोपि ‘‘नावा’’त्वेव वेदितब्बो। सीमासम्मन्नने पन धुवनावा अन्तो खणित्वा वा फलकेहि बन्धित्वा वा कता सब्बन्तिमेन परिच्छेदेन तिण्णं वाहनिका एव वट्टति। इध पन एकस्सपि वाहनिका ‘‘नावा’’ त्वेव वुच्चति। नावाय निक्खित्तन्ति यंकिञ्चि इन्द्रियबद्धं वा अनिन्द्रियबद्धं वा; तस्स अवहारलक्खणं थलट्ठे वुत्तनयेनेव वेदितब्बम्। नावं अवहरिस्सामीतिआदिम्हि च दुतियपरियेसनगमनआमसनफन्दापनानि वुत्तनयानेव। बन्धनं मोचेतीति एत्थ पन या बन्धने मुत्तमत्ते ठाना न चवति, तस्सा बन्धनं याव न मुत्तं होति, ताव दुक्कटम्। मुत्ते पन थुल्लच्चयम्पि पाराजिकम्पि होति, तं परतो आवि भविस्सति। सेसं वुत्तनयमेव। अयं ताव पाळिवण्णना।
अयं पनेत्थ पाळिमुत्तकविनिच्छयो – चण्डसोते बन्धित्वा ठपितनावाय एकं ठानं बन्धनमेव , तस्मिं मुत्तमत्ते पाराजिकम्। तत्थ युत्ति पुब्बे वुत्ता एव। विप्पनट्ठा नावा पन यं यं उदकप्पदेसं फरित्वा ठिता होति, स्वास्सा ठानम्। तस्मा तं उद्धं वा उच्चारेन्तस्स, अधो वा ओपिलापेन्तस्स, चतूसु वा दिसासु फुट्ठोकासं अतिक्कामेन्तस्स अतिक्कन्तमत्ते पाराजिकम्। निच्चले उदके अबन्धनं अत्तनो धम्मताय ठितनावं पुरतो वा पच्छतो वा वामदक्खिणपस्सतो वा कड्ढन्तस्स एकेनन्तेन फुट्ठोकासं अपरेन उदके पतिट्ठितन्तेन अतिक्कन्तमत्ते पाराजिकम्। उद्धं केसग्गमत्तं उदकतो मोचिते अधो नावातलेन फुट्ठोकासं मुखवट्टिं अतिक्कन्तमत्ते पाराजिकम्। तीरे बन्धित्वा निच्चले उदके ठपितनावाय बन्धनञ्च ठितोकासो चाति द्वे ठानानि। तं पठमं बन्धना मोचेति, थुल्लच्चयम्। पच्छा छन्नं आकारानं अञ्ञतरेन ठाना चावेति, पाराजिकम्। पठमं ठाना चावेत्वा पच्छा बन्धनमोचनेपि एसेव नयो। थले उस्सादेत्वा उक्कुज्जित्वा ठपितनावाय फुट्ठोकासोव ठानम्। तस्सा पञ्चहाकारेहि ठानपरिच्छेदो वेदितब्बो।
निक्कुज्जित्वा ठपितनावाय पन मुखवट्टिया फुट्ठोकासोव ठानं, तस्सापि पञ्चहाकारेहि ठानपरिच्छेदं ञत्वा यतो कुतोचि फुट्ठोकासं उद्धञ्च केसग्गमत्तं अतिक्कन्तमत्ते पाराजिकं वेदितब्बम्। थले पन उस्सादेत्वा द्विन्नं दारुघटिकानं उपरि ठपितनावाय दारुघटिकानं फुट्ठोकासोयेव ठानं, तस्मा तत्थ मञ्चपादमत्थकेसुयेव पत्थटबद्धसाटके नागदन्तेसु ठपितभिन्दिवाले च वुत्तनयेन विनिच्छयो वेदितब्बो।
योत्तबद्धाय पन नावाय सट्ठिसत्ततिब्यामप्पमाणं योत्तं अमोचेत्वाव आकड्ढित्वा
पथविलग्गं कत्वा सह योत्तेन थले ठपिताय नावाय न फुट्ठोकासमत्तमेव ठानम्। अथ खो योत्तकोटितो पट्ठाय याव नावाय पथवियं पतिट्ठितोकासस्स पच्छिमन्तो ताव दीघतो, तिरियं पन नावाय च योत्तस्स च पथवियं पतिट्ठितपरियन्तप्पमाणं ठानन्ति वेदितब्बम्। तं दीघतो वा तिरियतो वा कड्ढन्तस्स एकेनन्तेन फुट्ठोकासं अपरेन पथवियं पतिट्ठितन्तेन अतिक्कन्तमत्ते, उद्धं केसग्गमत्तं सह योत्तेन पथवितो मोचिते पाराजिकम्। यो पन तित्थे ठितनावं आरुहित्वा थेय्यचित्तो अरित्तेन वा फियेन वा पाजेति, पाराजिकम्। सचे पन छत्तं वा पणामेत्वा चीवरं वा पादेहि अक्कमित्वा हत्थेहि उक्खिपित्वा लङ्कारसदिसं कत्वा वातं गण्हापेति, बलवा च वातो आगम्म नावं हरति, वातेनेव सा हटा होति; पुग्गलस्स नत्थि अवहारो। पयोगो अत्थि, सो पन ठाना चावनपयोगो न होति। यदि पन तं नावं एवं गच्छन्तिं पकतिगमनं उपच्छिन्दित्वा अञ्ञं दिसाभागं नेति, पाराजिकम्। सयमेव यंकिञ्चि गामतित्थं सम्पत्तं ठाना अचावेन्तोव विक्किणित्वा गच्छति, नेव अत्थि अवहारो। भण्डदेय्यं पन होतीति।
नावट्ठकथा निट्ठिता।
यानट्ठकथा
१००. यानट्ठे – यानं ताव दस्सेन्तो ‘‘यानं नाम वय्ह’’न्तिआदिमाह। तत्थ उपरि मण्डपसदिसं पदरच्छन्नं सब्बपलिगुण्ठिमं वा छादेत्वा कतं वय्हम्। उभोसु पस्सेसु सुवण्णरजतादिमया गोपानसियो दत्वा गरुळपक्खकनयेन कता सन्दमानिका। रथो च सकटञ्च पाकटमेव। तेसु यत्थ कत्थचि सविञ्ञाणकं वा अविञ्ञाणकं वा रासिआदिवसेन ठपितं भण्डं थेय्यचित्तेन ठाना चावेन्तस्स नावट्ठे च थलट्ठे च वुत्तनयेनेव पाराजिकं वेदितब्बम्।
अयं पन विसेसो – यानट्ठं तण्डुलादिभण्डं पिटकेन गण्हतो पिटके अनुक्खित्तेपि पिटकं अपहरित्वा तण्डुलादीनं एकाबद्धभावे विकोपिते पाराजिकम्। थलट्ठादीसुपि अयं नयो लब्भति। यानं अवहरिस्सामीतिआदिम्हि दुतियपरियेसनादीनि वुत्तनयानेव। ठाना चावेतीति एत्थ पन दुकयुत्तस्स यानस्स द्विन्नं गोणानं अट्ठ पादा, द्वे च चक्कानीति दस ठानानि। तं थेय्यचित्तस्स धुरे निसीदित्वा पाजयतो गोणानं पादुद्धारे थुल्लच्चयम्। चक्कानं पन पथवियं पतिट्ठितप्पदेसतो केसग्गमत्ते अतिक्कन्ते पाराजिकम्। सचे पन गोणा ‘‘नायं अम्हाकं सामिको’’ति ञत्वा धुरं छड्डेत्वा आकड्ढन्ता तिट्ठन्ति वा फन्दन्ति वा, रक्खति ताव। गोणे पुन उजुकं पटिपादेत्वा धुरं आरोपेत्वा दळ्हं योजेत्वा पाचनेन विज्झित्वा पाजेन्तस्स वुत्तनयेनेव तेसं पादुद्धारे थुल्लच्चयम्। चक्कातिक्कमे पाराजिकम्।
सचेपि सकद्दमे मग्गे एकं चक्कं कद्दमे लग्गं होति, दुतियं चक्कं गोणा परिवत्तेन्ता पवत्तेन्ति, एकस्स ठितत्ता न ताव अवहारो होति । गोणे पन पुन उजुकं पटिपादेत्वा पाजेन्तस्स ठितचक्के केसग्गमत्तं फुट्ठोकासं अतिक्कन्ते पाराजिकम्। चतुयुत्तकस्स पन अट्ठारस ठानानि, अट्ठयुत्तकस्स चतुत्तिंसाति – एतेनुपायेन युत्तयानस्स ठानभेदो वेदितब्बो।
यं पन अयुत्तकं धुरे एकाय पच्छतो च द्वीहि उपत्थम्भिनीहि उपत्थम्भेत्वा ठपितं, तस्स तिण्णं उपत्थम्भिनीनं चक्कानञ्च वसेन पञ्च ठानानि। सचे धुरे उपत्थम्भिनी हेट्ठाभागे कप्पकता होति, छ ठानानि। पच्छतो पन अनुपत्थम्भेत्वा धुरे उपत्थम्भितस्सेव उपत्थम्भिनीवसेन तीणि वा चत्तारि वा ठानानि। धुरेन फलकस्स वा दारुकस्स वा उपरि ठपितस्स तीणि ठानानि। तथा पथवियं ठपितस्स। तं धुरंकड्ढित्वा वा उक्खिपित्वा वा पुरतो च पच्छतो च ठाना चावेन्तस्स थुल्लच्चयम्। चक्कानं पतिट्ठितट्ठाने केसग्गमत्तं अतिक्कन्ते पाराजिकम्। चक्कानि अपनेत्वा द्वीहि अक्खसीसेहि दारूनं उपरि ठपितस्स द्वे ठानानि। तं कड्ढन्तो वा उक्खिपन्तो वा फुट्ठोकासं अतिक्कामेति, पाराजिकम्। भूमियं ठपितस्स धुरेन च चतूहि च अक्खुद्धीहि पतिट्ठितवसेन पञ्च ठानानि। तं धुरे गहेत्वा कड्ढतो उद्धीनं पच्छिमन्तेहि पुरिमन्ते अतिक्कन्ते पाराजिकम्। उद्धीसु गहेत्वा कड्ढतो उद्धीनं पुरिमन्तेहि पच्छिमन्ते अतिक्कन्ते पाराजिकम्। पस्से गहेत्वा कड्ढतो उद्धीनंयेव तिरियं पतिट्ठितट्ठानस्स अतिक्कमेन पाराजिकम्। मज्झे गहेत्वा उक्खिपतो केसग्गमत्तं पथवितो मुत्ते पाराजिकम्। अथ उद्धिखाणुका न होन्ति, सममेव बाहं कत्वा मज्झे विज्झित्वा अक्खसीसानि पवेसितानि होन्ति, तं हेट्ठिमतलस्स समन्ता सब्बं पथविं फुसित्वा तिट्ठति। तत्थ चतूसु दिसासु उद्धञ्च फुट्ठट्ठानातिक्कमवसेन पाराजिकं वेदितब्बम्। भूमियं नाभिया ठपितचक्कस्स एकमेव ठानं, तस्स पञ्चहाकारेहि परिच्छेदो। नेमिपस्सेन च नाभिया च फुसित्वा ठितस्स द्वे ठानानि। नेमिया उट्ठितभागं पादेन अक्कमित्वा भूमियं फुसापेत्वा अरेसु वा नेमिया वा गहेत्वा उक्खिपन्तस्स अत्तना कतट्ठानं ठानं न होति, तस्मा तस्मिं ठितेपि अवसेसट्ठाने अतिक्कन्तमत्ते पाराजिकम्।
भित्तिं निस्साय ठपितचक्कस्सापि द्वे ठानानि। तत्थ पठमं भित्तितो मोचेन्तस्स थुल्लच्चयम्। पच्छा पथवितो केसग्गमत्तुद्धारे पाराजिकम्। पठमं भूमितो मोचेन्तस्स पन सचे भित्तियं पतिट्ठितट्ठानं न कुप्पति, एसेव नयो। अथ अरेसु गहेत्वा हेट्ठा कड्ढन्तस्स भित्तिं फुसित्वा ठितोकासस्स उपरिमो अन्तो हेट्ठिमं अतिक्कमति, पाराजिकम्। मग्गप्पटिपन्ने याने यानसामिको केनचिदेव करणीयेन ओरोहित्वा मग्गा ओक्कन्तो होति, अथञ्ञो भिक्खु पटिपथं आगच्छन्तो आरक्खसुञ्ञं पस्सित्वा, ‘‘यानं अवहरिस्सामी’’ति आरोहति, तस्स पयोगं विनायेव गोणा गहेत्वा पक्कन्ता, अवहारो नत्थि। सेसं नावायं वुत्तसदिसन्ति।
यानट्ठकथा निट्ठिता।
भारट्ठकथा
१०१. इतो परं भारोयेव भारट्ठम्। सो सीसभारादिवसेन चतुधा दस्सितो। तत्थ सीसभारादीसु असम्मोहत्थं सीसादीनं परिच्छेदो वेदितब्बो। तत्थ सीसस्स ताव पुरिमगले गलवाटको, पिट्ठिगले केसञ्चि केसन्ते आवट्टो होति, गलस्सेव उभोसु पस्सेसु केसञ्चि केसा ओरुय्ह जायन्ति, ये कण्णचूळिकाति वुच्चन्ति, तेसं अधोभागो चाति अयं हेट्ठिमपरिच्छेदो, ततो उपरि सीसम्। एत्थन्तरे ठितभारो सीसभारो नाम।
उभोसु पस्सेसु कण्णचूळिकाहि पट्ठाय हेट्ठा, कप्परेहि पट्ठाय उपरि, पिट्ठिगलावत्ततो च गलवाटकतो च पट्ठाय हेट्ठा, पिट्ठिवेमज्झावत्ततो च उरपरिच्छेदमज्झे हदयआवाटतो च पट्ठाय उपरि खन्धो। एत्थन्तरे ठितभारो खन्धभारो नाम।
पिट्ठिवेमज्झावत्ततो पन हदयआवाटतो च पट्ठाय हेट्ठा याव पादनखसिखा, अयं कटिपरिच्छेदो। एत्थन्तरे समन्ततो सरीरे ठितभारो कटिभारो नाम।
कप्परतो पट्ठाय पन हेट्ठा याव हत्थनखसिखा, अयं ओलम्बकपरिच्छेदो। एत्थन्तरे ठितभारो ओलम्बको नाम।
इदानि सीसे भारन्तिआदीसु अयं अपुब्बविनिच्छयो – यो भिक्खु ‘‘इदं गहेत्वा एत्थ याही’’ति सामिकेहि अनाणत्तो सयमेव ‘‘मय्हं इदं नाम देथ, अहं वो भण्डं वहामी’’ति तेसं भण्डं सीसेन आदाय गच्छन्तो थेय्यचित्तेन तं भण्डं आमसति, दुक्कटम्। यथावुत्तसीसपरिच्छेदं अनतिक्कामेन्तोव इतो चितो च घंसन्तो सारेतिपि पच्चासारेतिपि, थुल्लच्चयम्। खन्धं ओरोपितमत्ते किञ्चापि सामिकानं ‘‘वहतू’’ति चित्तं अत्थि, तेहि पन अनाणत्तत्ता पाराजिकम्। खन्धं पन अनोरोपेत्वापि सीसतो केसग्गमत्तं मोचेन्तस्स पाराजिकम्। यमकभारस्स पन एको भारो सीसे पतिट्ठाति, एको पिट्ठियं, तत्थ द्विन्नं ठानानं वसेन विनिच्छयो वेदितब्बो। अयं पन सुद्धसीसभारादीनंयेव वसेन देसना आरद्धा। यो चायं सीसभारे वुत्तो, खन्धभारादीसुपि अयमेव विनिच्छयो।
हत्थे भारन्ति एत्थ पन हत्थेन गहितत्ता ओलम्बको ‘‘हत्थे भारो’’ति वुत्तो।
सो पठमंयेव भूमितो वा गहितो होतु, सुद्धचित्तेन सीसादीहि वा, ‘‘हत्थे भारो’’ त्वेव सङ्ख्यं गच्छति । तं थेय्यचित्तेन तादिसं गहनट्ठानं दिस्वा भूमियं वा गच्छादीसु वा निक्खिपन्तस्स हत्थतो मुत्तमत्ते पाराजिकम्। भूमितो गण्हातीति एत्थ पन तेसं भारानं यंकिञ्चि पातरासादिकारणा सुद्धचित्तेन भूमियं निक्खिपित्वा पुन थेय्यचित्तेन केसग्गमत्तं उद्धरन्तस्स पाराजिकन्ति।
भारट्ठकथा निट्ठिता।
आरामट्ठकथा
१०२. आरामट्ठेपि – आरामं ताव दस्सेन्तो ‘‘आरामो नाम पुप्फारामो फलारामो’’ति आह। तेसु वस्सिकादीनं पुप्फनको पुप्फारामो। अम्बफलादीनं फलनको फलारामो। आरामे चतूहि ठानेहि निक्खित्तस्स विनिच्छयो भूमट्ठादीसु वुत्तनयो एव।
तत्थजातके पन मूलन्ति उसीरहिरिवेरादिकं यंकिञ्चि मूलं, तं उप्पाटेत्वा वा उप्पाटितं वा गण्हन्तस्स येन मूलेन वत्थु पूरति, तस्मिं गहिते पाराजिकम्। कन्दोपि मूलेनेव सङ्गहितो। उप्पाटेन्तस्स चेत्थ अप्पमत्तकेपि अच्छिन्ने थुल्लच्चयमेव। तत्थ विनिच्छयो भिसे वुत्तनयेनेव वेदितब्बो। तचन्ति भेसज्जत्थाय वा रजनत्थाय वा उपयोगगमनूपगं यंकिञ्चि रुक्खत्तचं; तं उप्पाटेत्वा वा उप्पाटितं वा गण्हन्तस्स मूले वुत्तनयेन पाराजिकम्। पुप्फन्ति वस्सिकमल्लिकादिकं यंकिञ्चि पुप्फं, तं ओचिनित्वा वा ओचिनितं वा गण्हन्तस्स उप्पलपदुमेसु वुत्तनयेन पाराजिकम्। पुप्फानम्पि हि वण्टं वा बन्धनं वा अच्छिन्नं रक्खति। वण्टब्भन्तरे पन केसञ्चि सूचिका होति, सा न रक्खति। फलन्ति अम्बफलतालफलादिकं यंकिञ्चि, तं रुक्खतो गण्हन्तस्स विनिच्छयो रुक्खे लग्गितकथायं वुत्तो। अपनेत्वा ठपितं भूमट्ठादिसङ्गहितमेव।
आरामं अभियुञ्जतीति परसन्तकं ‘‘मम सन्तको अय’’न्ति मुसा भणित्वा अभियुञ्जति, अदिन्नादानस्स पयोगत्ता दुक्कटम्। सामिकस्स विमतिं उप्पादेतीति विनिच्छयकुसलताय बलवनिस्सितादिभावेन वा आरामसामिकस्स संसयं जनेति। कथं? तञ्हि तथा विनिच्छयप्पसुतं दिस्वा सामिको चिन्तेति – ‘‘सक्खिस्सामि नु खो अहं इमं आरामं अत्तनो कातुं, न सक्खिस्सामि नु खो’’ति। एवं तस्स विमति उप्पज्जमाना तेन उप्पादिता होति, तस्मा थुल्लच्चयं आपज्जति।
धुरं निक्खिपतीति यदा पन सामिको ‘‘अयं थद्धो कक्खळो जीवितब्रह्मचरियन्तरायम्पि मे करेय्य, अलं दानि मय्हं इमिना आरामेना’’ति धुरं निक्खिपति, अभियुञ्जको पाराजिकं आपज्जति। सचे सयम्पि कतधुरनिक्खेपो होति, अथ च पन सामिकेन धुरे निक्खित्तेपि अभियुञ्जको धुरं अनिक्खिपित्वाव ‘‘इमं सुट्ठु पीळेत्वा मम आणापवत्तिं दस्सेत्वा किङ्कारप्पटिस्साविभावे नं ठपेत्वा दस्सामी’’ति दातब्बभावे सउस्साहो होति, रक्खति ताव। अथापि अभियुञ्जको ‘‘अच्छिन्दित्वा न दानि नं इमस्स दस्सामी’’ति धुरं निक्खिपति, सामिको पन न धुरं निक्खिपति, पक्खं परियेसति, कालं आगमेति, ‘‘लज्जिपरिसं ताव लभामि, पच्छा जानिस्सामी’’ति पुन गहणेयेव सउस्साहो होति, रक्खतियेव। यदा पन सोपि ‘‘न दस्सामी’’ति, सामिकोपि ‘‘न लच्छामी’’ति – एवं उभोपि धुरं निक्खिपन्ति, तदा अभियुञ्जकस्स पाराजिकम्। अथ पन अभियुञ्जित्वा विनिच्छयं कुरुमानो अनिट्ठिते विनिच्छये सामिकेनपि धुरनिक्खेपे अकते अत्तनो अस्सामिकभावं जानन्तोयेव ततो किञ्चि पुप्फं वा फलं वा गण्हाति, भण्डग्घेन कारेतब्बो।
धम्मं चरन्तोति भिक्खुसङ्घे वा राजकुले वा विनिच्छयं करोन्तो। सामिकं पराजेतीति विनिच्छयिकानं उक्कोचं दत्वा कूटसक्खिं ओतारेत्वा आरामसामिकं जिनातीति अत्थो। आपत्ति पाराजिकस्साति न केवलं तस्सेव, सञ्चिच्च तस्स अत्थसाधने पवत्तानं कूटविनिच्छयिकानम्पि कूटसक्खीनम्पि सब्बेसं पाराजिकम्। एत्थ च सामिकस्स धुरनिक्खेपवसेनेव पराजयो वेदितब्बो। अनिक्खित्तधुरो हि अपराजितोव होति। धम्मं चरन्तो परज्जतीति सचेपि धम्मेन विनयेन सत्थुसासनेन विनिच्छयस्स पवत्तत्ता सयं पराजयं पापुणाति; एवम्पि मुसावादेन सामिकानं पीळाकरणपच्चया थुल्लच्चयं आपज्जतीति।
आरामट्ठकथा निट्ठिता।
विहारट्ठकथा
१०३. विहारट्ठेपि – चतूहि ठानेहि निक्खित्तं वुत्तनयमेव। अभियोगेपि चेत्थ चातुद्दिसं सङ्घं उद्दिस्स भिक्खूनं दिन्नं विहारं वा परिवेणं वा आवासं वा महन्तम्पि खुद्दकम्पि अभियुञ्जतो अभियोगो न रुहति। अच्छिन्दित्वा गण्हितुम्पि न सक्कोति। कस्मा? सब्बेसं धुरनिक्खेपाभावतो। न हेत्थ सब्बे चातुद्दिसा भिक्खू धुरनिक्खेपं करोन्तीति । दीघभाणकादिभेदस्स पन गणस्स एकपुग्गलस्स वा सन्तकं अभियुञ्जित्वा गण्हन्तो सक्कोति ते धुरं निक्खिपापेतुम्। तस्मा तत्थ आरामे वुत्तनयेन विनिच्छयो वेदितब्बोति।
विहारट्ठकथा निट्ठिता।
खेत्तट्ठकथा
१०४. खेत्तट्ठेपि – खेत्तं ताव दस्सेन्तो ‘‘खेत्तं नाम यत्थ पुब्बण्णं वा अपरण्णं वा जायती’’ति आह। तत्थ पुब्बण्णन्ति सालिआदीनि सत्त धञ्ञानि; अपरण्णन्ति मुग्गमासादीनि; उच्छुखेत्तादिकम्पि एत्थेव सङ्गहितम्। इधापि चतूहि ठानेहि निक्खित्तं वुत्तनयमेव। तत्थजातके पन सालिसीसादीनि निरुम्भित्वा वा एकमेकं हत्थेनेव छिन्दित्वा वा असितेन लायित्वा वा बहूनि एकतो उप्पाटेत्वा वा गण्हन्तस्स यस्मिं बीजे वा सीसे वा मुट्ठियं वा मुग्गमासादिफले वा वत्थु पूरति, तस्मिं बन्धना मोचितमत्ते पाराजिकम्। अच्छिज्जमानो पन दण्डको वा वाको वा तचो वा अप्पमत्तकोपि रक्खति।
वीहिनाळं दीघम्पि होति, याव अन्तोनाळतो वीहिसीसदण्डको न निक्खमति, ताव रक्खति। केसग्गमत्तम्पि नाळतो दण्डकस्स हेट्ठिमतले निक्खन्ते भण्डग्घेन कारेतब्बो। असितेन लायित्वा गण्हतो पन मुट्ठिगतेसु हेट्ठा छिन्नेसुपि सचे सीसानि जटितानि, रक्खन्ति ताव। विजटेत्वा पन केसग्गमत्तम्पि उक्खिपतो सचे वत्थु पूरति, पाराजिकम्। सामिकेहि पन लायित्वा ठपितं सभुसं वा अभुसं वा कत्वा गण्हतो येन वत्थु पूरति, तस्मिं गहिते पाराजिकम्। सचे परिकप्पेति ‘‘इदं मद्दित्वा पप्फोटेत्वा सारमेव गण्हिस्सामी’’ति रक्खति ताव। मद्दनपप्फोटनेसु ठाना चावेन्तस्सापि पाराजिकं नत्थि, पच्छा भाजनगते कतमत्ते पाराजिकम्। अभियोगो पनेत्थ वुत्तनयो एव।
खीलसङ्कमनादीसु पथवी नाम अनग्घा। तस्मा सचे एकेनेव खीलेन इतो केसग्गमत्तम्पि पथविप्पदेसं सामिकानं पस्सन्तानं वा अपस्सन्तानं वा अत्तनो सन्तकं करोति, तस्मिं खीले नामं छिन्दित्वा वा अच्छिन्दित्वा वा सङ्कामितमत्ते तस्स च, ये चस्स एकच्छन्दा, सब्बेसं पाराजिकम्। सचे पन द्वीहि खीलेहि गहेतब्बं होति, पठमे खीले थुल्लच्चयं; दुतिये पाराजिकम्। सचे तीहि गहेतब्बं होति, पठमे दुक्कटं, दुतिये थुल्लच्चयं, ततिये पाराजिकम्। एवं बहुकेसुपि अवसाने द्वे ठपेत्वा पुरिमेहि दुक्कटं, अवसाने द्विन्नं एकेन थुल्लच्चयं, इतरेन पाराजिकं वेदितब्बम्। तञ्च खो सामिकानं धुरनिक्खेपेन। एवं सब्बत्थ।
रज्जुं वाति ‘‘मम सन्तकं इद’’न्ति ञापेतुकामो रज्जुं वा पसारेति, यट्ठिं वा पातेति, दुक्कटम्। ‘‘इदानि द्वीहि पयोगेहि अत्तनो सन्तकं करिस्सामी’’ति तेसं पठमे थुल्लच्चयं, दुतिये पाराजिकम्।
वतिं वाति परस्स खेत्तं परिक्खेपवसेन अत्तनो कातुकामो दारूनि निखणति, पयोगे पयोगे दुक्कटम्। एकस्मिं अनागते थुल्लच्चयं, तस्मिं आगते पाराजिकम्। सचे तत्तकेन असक्कोन्तो साखापरिवारेनेव अत्तनो कातुं सक्कोति, साखापातनेपि एसेव नयो। एवं येन येन परिक्खिपित्वा अत्तनो कातुं सक्कोति, तत्थ तत्थ पठमपयोगेहि दुक्कटम्। अवसाने द्विन्नं एकेन थुल्लच्चयं, इतरेन पाराजिकं वेदितब्बम्।
मरियादं वाति परस्स खेत्तं ‘‘मम इद’’न्ति ञापेतुकामो अत्तनो खेत्तमरियादम्
केदारपाळिं यथा परस्स खेत्तं अतिक्कमति, एवं सङ्कामेति, पंसुमत्तिकादीहि वा वड्ढेत्वा वित्थतं करोति, अकतं वा पन पतिट्ठापेति, पुरिमपयोगेहि दुक्कटम्। द्विन्नं पच्छिमानं एकेन थुल्लच्चयं, इतरेन पाराजिकन्ति।
खेत्तट्ठकथा निट्ठिता।
वत्थुट्ठकथा
१०५. वत्थुट्ठेपि – वत्थुं ताव दस्सेन्तो वत्थु नाम ‘‘आरामवत्थु विहारवत्थू’’ति आह। तत्थ बीजं वा उपरोपके वा अरोपेत्वाव केवलं भूमिं सोधेत्वा तिण्णं पाकारानं येन केनचि परिक्खिपित्वा वा अपरिक्खिपित्वा वा पुप्फारामादीनं अत्थाय ठपितो भूमिभागो आरामवत्थु नाम। एतेनेव नयेन एकविहारपरिवेणआवासानं अत्थाय ठपितो भूमिभागो विहारवत्थु नाम। योपि पुब्बे आरामो च विहारो च हुत्वा पच्छा विनस्सित्वा भूमिमत्तो ठितो, आरामविहारकिच्चं न करोति, सोपि आरामविहारवत्थुसङ्गहेनेव सङ्गहितो। विनिच्छयो पनेत्थ खेत्तट्ठे वुत्तसदिसोयेवाति।
वत्थुट्ठकथा निट्ठिता।
१०६. गामट्ठे यं वत्तब्बं तं वुत्तमेव।
अरञ्ञट्ठकथा
१०७. अरञ्ञट्ठे – अरञ्ञं ताव दस्सेन्तो ‘‘अरञ्ञं नाम यं मनुस्सानं परिग्गहितं होति, तं अरञ्ञ’’न्ति आह। तत्थ यस्मा अरञ्ञं नाम मनुस्सानं परिग्गहितम्पि अत्थि, अपरिग्गहितम्पि; इध पन यं परिग्गहितं सारक्खं, यतो न विना मूलेन कट्ठलतादीनि गहेतुं लब्भन्ति, तं अधिप्पेतम्। तस्मा ‘‘यं मनुस्सानं परिग्गहितं होती’’ति वत्वा पुन ‘‘अरञ्ञ’’न्ति वुत्तम्। तेन इममत्थं दस्सेति – ‘‘न परिग्गहितभावो अरञ्ञस्स लक्खणम्। यं पन अत्तनो अरञ्ञलक्खणेन अरञ्ञं मनुस्सानञ्च परिग्गहितं, तं इमस्मिं अत्थे अरञ्ञ’’न्ति। तत्थ विनिच्छयो आरामट्ठादीसु वुत्तसदिसो।
तत्थजातकेसु पनेत्थ एकस्मिम्पि महग्घरुक्खे छिन्नमत्ते पाराजिकम्। लतं वाति एत्थ च वेत्तोपि लतापि लता एव; तत्थ यो वेत्तो वा लता वा दीघा होति, महारुक्खे च गच्छे च विनिविज्झित्वा वा वेठेत्वा वा गता, सा मूले छिन्नापि अवहारं न जनेति अग्गे छिन्नापि, यदा पन अग्गेपि मूलेपि छिन्ना होति, तदा अवहारं जनेति। सचे पन वेठेत्वा ठिता होति, वेठेत्वा ठिता पन रुक्खतो मोचितमत्ता अवहारं जनेति।
तिणं वाति एत्थ तिणं वा होतु पण्णं वा, सब्बं तिणग्गहणेनेव गहितं; तं गेहच्छदनादीनमत्थाय परेहि छिन्नं वा अत्तना छिन्दित्वा वा गण्हन्तो भण्डग्घेन कारेतब्बो। न केवलञ्च तिणपण्णमेव, अञ्ञम्पि यंकिञ्चि वाकछल्लि आदि, यत्थ सामिका सालया, तं गण्हन्तो भण्डग्घेन कारेतब्बो। तच्छेत्वा ठपितो अद्धगतोपि रुक्खो न गहेतब्बो। यो पन अग्गे च मूले च छिन्नो होति, साखापिस्स पूतिका जाता, छल्लियोपि गळिता, ‘‘अयं सामिकेहि छड्डितो’’ति गहेतुं वट्टति। लक्खणच्छिन्नस्सापि यदा लक्खणं छल्लिया परियोनद्धं होति, तदा गहेतुं वट्टति। गेहादीनं अत्थाय रुक्खे छिन्दित्वा यदा तानि कतानि अज्झावुत्थानि च होन्ति, दारूनिपि अरञ्ञे वस्सेन च आतपेन च विनस्सन्ति, ईदिसानिपि दिस्वा ‘‘छड्डितानी’’ति गहेतुं वट्टति। कस्मा? यस्मा अरञ्ञसामिका एतेसं अनिस्सरा। येहि अरञ्ञसामिकानं देय्यधम्मं दत्वा छिन्नानि, ते एव इस्सरा, तेहि च तानि छड्डितानि, निरालया तत्थ जाताति।
योपि भिक्खु पठमंयेव अरञ्ञपालानं देय्यधम्मं दत्वा अरञ्ञं पविसित्वा यथारुचिते रुक्खे गाहापेति, तस्स तेसं आरक्खट्ठानं अगन्त्वापि यथारुचितेन मग्गेन गन्तुं वट्टति। अथापि पविसन्तो अदत्वा ‘‘निक्खमन्तो दस्सामी’’ति रुक्खे गाहापेत्वा निक्खमन्तो तेसं दातब्बं दत्वा गच्छति, वट्टति एव। अथापि आभोगं कत्वा गच्छति ‘‘देही’’ति वुत्ते ‘‘दस्सामी’’ति, ‘‘देही’’ति वुत्ते दातब्बमेव। सचे कोचि अत्तनो धनं दत्वा ‘‘भिक्खुस्स गन्तुं देथा’’ति वदति, लद्धकप्पमेव, गन्तुं वट्टति। सचे पन कोचि इस्सरजातिको धनं अदत्वाव ‘‘भिक्खूनं भागं मा गण्हथा’’ति वारेति, अरञ्ञपाला च ‘‘मयं भिक्खूनं तापसानञ्च भागं अगण्हन्ता कुतो लच्छाम, देथ, भन्ते’’ति वदन्ति, दातब्बमेव।
यो पन अरञ्ञपालेसु निद्दायन्तेसु वा कीळापसुतेसु वा कत्थचि पक्कन्तेसु वा आगन्त्वा ‘‘कुहिं अरञ्ञपाला’’ति पक्कोसित्वापि अदिस्वा गच्छति, भण्डदेय्यम्। योपि आरक्खट्ठानं पत्वा कम्मट्ठानादीनि मनसिकरोन्तो वा अञ्ञविहितो वा अस्सतिया अतिक्कमति, भण्डदेय्यमेव। यस्सापि तं ठानं पत्तस्स चोरो वा हत्थी वा वाळमिगो वा महामेघो वा वुट्ठहति, सो च तम्हा उपद्दवा मुच्चितुकम्यताय सहसा तं ठानं अतिक्कमति, रक्खति ताव, भण्डदेय्यं पन होति। इदं पन अरञ्ञे आरक्खट्ठानं नाम सुङ्कघाततोपि गरुकतरम्। सुङ्कघातस्स हि परिच्छेदं अनोक्कमित्वा दूरतोव परिहरन्तो दुक्कटमेव आपज्जति। इदं पन थेय्यचित्तेन परिहरन्तस्स आकासेन गच्छतोपि पाराजिकमेव। तस्मा एत्थ अप्पमत्तेन भवितब्बन्ति।
अरञ्ञट्ठकथा निट्ठिता।
उदककथा
१०८. उदके पन – भाजनगतन्ति उदकदुल्लभकाले उदकमणिकादीसु भाजनेसु सङ्गोपेत्वा ठपितं; तं यस्मिं भाजने ठपितं होति, तं भाजनं आविञ्छित्वा वा छिद्दं कत्वा वा तत्थ पोक्खरणीतळाकेसु च अत्तनो भाजनं पवेसेत्वा गण्हन्तस्स सप्पितेलेसु वुत्तनयेन विनिच्छयो वेदितब्बो।
मरियादच्छेदने पन तत्थ जातकभूतगामेन सद्धिम्पि मरियादं छिन्दन्तस्स अदिन्नादानपयोगत्ता दुक्कटम्। तञ्च पन पहारे पहारे होति। अन्तोठत्वा बहिमुखो छिन्दन्तो बहि अन्तेन कारेतब्बो। बहि ठत्वा अन्तोमुखो छिन्दन्तो अन्तोअन्तेन कारेतब्बो। अन्तो च बहि च छिन्दित्वा मज्झे ठपेत्वा तं छिन्दन्तो मज्झेन कारेतब्बो। मरियादं दुब्बलं कत्वा गावो पक्कोसति, गामदारकेहि वा पक्कोसापेति, ता आगन्त्वा खुरेहि मरियादं छिन्दन्ति, तेनेव छिन्ना होति। मरियादं दुब्बलं कत्वा गावो उदके पवेसेति, गामदारकेहि वा पवेसापेति, ताहि उट्ठापितवीचियो मरियादं भिन्दित्वा गच्छन्ति। गामदारके वा ‘‘उदके कीळथा’’ति वदति, कीळन्ते वा उत्रासेति, तेहि उट्ठापितवीचियोपि मरियादं छिन्दित्वा गच्छन्ति। अन्तोउदके जातरुक्खं छिन्दति, अञ्ञेन वा छिन्दापेति, तेनपि पतन्तेन उट्ठापितवीचियो मरियादं छिन्दित्वा गच्छन्ति, तेनेव छिन्ना होति। मरियादं दुब्बलं कत्वा तळाकरक्खणत्थाय तळाकतो निब्बहनउदकं वा निद्धमनतुम्बं वा पिदहति, अञ्ञतो गच्छन्तं वा उदकं यथा एत्थ पविसति, एवं पाळिं वा बन्धति, मातिकं वा उजुकं करोति, तस्स उपरिभागे ठितं अत्तनो तळाकं वा भिन्दति, उस्सन्नं उदकं मरियादं गहेत्वा गच्छति, तेनेव छिन्ना होति। सब्बत्थ निक्खन्तउदकग्घानुरूपेन अवहारेन कारेतब्बो।
निद्धमनपनाळिं उग्घाटेत्वा नीहरन्तस्सापि एसेव नयो। सचे पन तेन मरियादाय दुब्बलाय कताय अत्तनो धम्मताय आगन्त्वा वा अनाणत्तेहि गामदारकेहि आरोपिता वा गावियो खुरेहि मरियादं भिन्दन्ति, अत्तनोयेव धम्मताय अनाणत्तेहि वा गामदारकेहि उदके पवेसिता वीचियो उट्ठापेन्ति, गामदारका वा सयमेव पविसित्वा कीळन्ता उट्ठापेन्ति अन्तोउदके वा रुक्खो अञ्ञेन छिज्जमानो पतित्वा उट्ठापेति, उट्ठापिता वीचियो मरियादं छिन्दन्ति, सचेपि मरियादं दुब्बलं कत्वा सुक्खतळाकस्स उदकनिब्बहनट्ठानं वा उदकनिद्धमनतुम्बं वा पिदहति, अञ्ञतो गमनमग्गे वा पाळिं बन्धति, सुक्खमातिकं वा उजुकं करोति, पच्छा देवे वुट्ठे उदकं आगन्त्वा मरियादं भिन्दति, सब्बत्थ भण्डदेय्यम्।
यो पन निदाघे सुक्खवापिया मरियादं याव तलं पापेत्वा छिन्दति, पच्छा देवे वुट्ठे आगतागतं उदकं पलायति, भण्डदेय्यम्। यत्तकं तप्पच्चया सस्सं उप्पज्जति, ततो पादमत्तग्घनकम्पि अदेन्तो सामिकानं धुरनिक्खेपेन अस्समणो होति।
यं पन सब्बसाधारणं तळाकं होति; तळाके उदकस्स सब्बेपि मनुस्सा इस्सरा। हेट्ठतो पनस्स सस्सानि करोन्ति, सस्सपालनत्थं तळाकतो महामातिका निक्खमित्वा खेत्तमज्झेन याति, सापि सदा सन्दनकाले सब्बसाधारणा। ततो पन खुद्दकमातिका नीहरित्वा अत्तनो अत्तनो केदारेसु उदकं पवेसेन्ति। तं अञ्ञेसं गहेतुं न देन्ति। निदाघसमयेव उदके मन्दीभूते वारेन उदकं देन्ति, यो उदकवारे सम्पत्ते न लभति, तस्स सस्सानि मिलायन्ति; तस्मा अञ्ञेसं वारे अञ्ञो गहेतुं न लभति। तत्थ यो भिक्खु परेसं खुद्दकमातिकातो वा केदारतो वा उदकं थेय्यचित्तेन अत्तनो वा परस्स वा मातिकं वा केदारं वा पवेसेति, अटविमुखं वा वाहेति, अवहारो वस्स होति।
योपि ‘‘चिरेन मे उदकवारो भविस्सति, इदञ्च सस्सं मिलायती’’ति परेसं केदारे
पविसन्तस्स उदकस्स पविसनमग्गं पिदहित्वा अत्तनो केदारं पवेसेति, अवहारो एव। सचे पन तळाकतो अनिग्गते परेसं मातिकामुखं असम्पत्तेव उदके सुक्खमातिकंयेव यथा आगच्छन्तं उदकं अञ्ञेसं केदारे अप्पविसित्वा अत्तनोयेव केदारं पविसति, एवं तत्थ तत्थ बन्धति। अनिक्खन्ते बद्धा सुबद्धा, निक्खन्ते बद्धा, भण्डदेय्यम्। तळाकं गन्त्वा सयमेव निद्धमनपनाळिं उग्घाटेत्वा अत्तनो केदारं पवेसेन्तस्सापि नत्थि अवहारो। कस्मा? तळाकं निस्साय खेत्तस्स कतत्ता। कुरुन्दियादीसु पन ‘‘अवहारो’’ति वुत्तम्। तं ‘‘वत्थुं कालञ्च देसञ्चा’’ति इमिना लक्खणेन न समेति। तस्मा महाअट्ठकथायं वुत्तमेव युत्तन्ति।
उदककथा निट्ठिता।
दन्तपोनकथा
१०९. दन्तपोणं आरामट्ठकविनिच्छयेन विनिच्छिनितब्बम्। अयं पन विसेसो – यो सङ्घस्स वेतनभतो हुत्वा देवसिकं वा पक्खमासवारेन वा दन्तकट्ठं आहरति, सो तं आहरित्वा छिन्दित्वापि याव भिक्खुसङ्घं न सम्पटिच्छापेति, ताव तस्सेव होति। तस्मा तं थेय्यचित्तेन गण्हन्तो भण्डग्घेन कारेतब्बो। तत्थजातकं पन गरुभण्डं, तम्पि भिक्खुसङ्घेन रक्खितगोपितं गण्हन्तो भण्डग्घेन कारेतब्बो। एसेव नयो गणपुग्गलगिहिमनुस्ससन्तकेपि छिन्नके अच्छिन्नके च। तेसं आरामुय्यानभूमीसु जातं सामणेरा वारेन भिक्खुसङ्घस्स दन्तकट्ठं आहरन्ता आचरियुपज्झायानम्पि आहरन्ति, तं याव छिन्दित्वा सङ्घं न पटिच्छापेन्ति, ताव सब्बं तेसंयेव होति। तस्मा तम्पि थेय्यचित्तेन गण्हन्तो भण्डग्घेन कारेतब्बो। यदा पन ते छिन्दित्वा सङ्घस्स पटिच्छापेत्वा दन्तकट्ठमाळके निक्खिपन्ति, ‘‘यथासुखं भिक्खुसङ्घो परिभुञ्जतू’’ति; ततो पट्ठाय अवहारो नत्थि, वत्तं पन जानितब्बम्। यो हि देवसिकं सङ्घमज्झे ओसरति, तेन दिवसे दिवसे एकमेव दन्तकट्ठं गहेतब्बम्। यो पन देवसिकं न ओसरति, पधानघरे वसित्वा धम्मसवने वा उपोसथग्गे वा दिस्सति, तेन पमाणं सल्लक्खेत्वा चत्तारि पञ्चदन्तकट्ठानि अत्तनो वसनट्ठाने ठपेत्वा खादितब्बानि। तेसु खीणेसु सचे पुनपि दन्तकट्ठमाळके बहूनि होन्तियेव, पुनपि आहरित्वा खादितब्बानि। यदि पन पमाणं असल्लक्खेत्वा आहरति, तेसु अक्खीणेसुयेव माळके खीयन्ति, ततो केचि थेरा ‘‘येहि गहितानि, ते पटिआहरन्तू’’ति वदेय्युं, केचि ‘‘खादन्तु, पुन सामणेरा आहरिस्सन्ती’’ति, तस्मा विवादपरिहरणत्थं पमाणं सल्लक्खेतब्बम्। गहणे पन दोसो नत्थि। मग्गं गच्छन्तेनापि एकं वा द्वे वा थविकाय पक्खिपित्वा गन्तब्बन्ति।
दन्तपोनकथा निट्ठिता।
वनप्पतिकथा
११०. वनस्स पतीति वनप्पति; वनजेट्ठकरुक्खस्सेतं अधिवचनम्। इध पन सब्बोपि मनुस्सेहि परिग्गहितरुक्खो अधिप्पेतो अम्बलबुजपनसादिको। यत्थ वा पन मरिचवल्लिआदीनि आरोपेन्ति, सो छिज्जमानो सचे एकायपि छल्लिया वा वाकेन वा सकलिकाय वा फेग्गुना वा सम्बद्धोव हुत्वा भूमियं पतति, रक्खति ताव।
यो पन छिन्नोपि वल्लीहि वा सामन्तरुक्खसाखाहि वा सम्बद्धो सन्धारितत्ता उजुकमेव तिट्ठति, पतन्तो वा भूमिं न पापुणाति, नत्थि तत्थ परिहारो, अवहारो एव होति। योपि ककचेन छिन्नो अच्छिन्नो विय हुत्वा तथेव तिट्ठति, तस्मिम्पि एसेव नयो।
यो पन रुक्खं दुब्बलं कत्वा पच्छा चालेत्वा पातेति, अञ्ञेन वा चालापेति; अञ्ञं वास्स सन्तिके रुक्खं छिन्दित्वा अज्झोत्थरति, परेन वा अज्झोत्थरापेति; मक्कटे वा परिपातेत्वा तत्थ आरोपेति, अञ्ञेन वा आरोपापेति; वग्गुलियो वा तत्थ आरोपेति, परेन वा आरोपापेति; ता तं रुक्खं पातेन्ति, तस्सेव अवहारो।
सचे पन तेन रुक्खे दुब्बले कते अञ्ञो अनाणत्तो एव तं चालेत्वा पातेति,
रुक्खेन वा अज्झोत्थरति, अत्तनो धम्मताय मक्कटा वा वग्गुलियो वा आरोहन्ति, परो वा अनाणत्तो आरोपेति, सयं वा एस वातमुखं सोधेति, बलववातो आगन्त्वा रुक्खं पातेति; सब्बत्थ भण्डदेय्यम्। वातमुखसोधनं पनेत्थ असम्पत्ते वाते सुक्खमातिकाय उजुकरणादीहि समेति, नो अञ्ञथा। रुक्खं आविज्झित्वा सत्थेन वा आकोटेति, अग्गिं वा देति, मण्डुककण्टकं वा विसं वा आकोटेति, येन सो मरति, सब्बत्थ भण्डदेय्यमेवाति।
वनप्पतिकथा निट्ठिता।
हरणककथा
१११. हरणके – अञ्ञस्स हरणकं भण्डं थेय्यचित्तो आमसतीति परं सीसभारादीहि भण्डं आदाय गच्छन्तं दिस्वा ‘‘एतं हरिस्सामी’’ति वेगेन गन्त्वा आमसति, एत्तावता अस्स दुक्कटम्। फन्दापेतीति आकड्ढनविकड्ढनं करोति, सामिको न मुञ्चति, तेनस्स थुल्लच्चयम्। ठाना चावेतीति आकड्ढित्वा सामिकस्स हत्थतो मोचेति, तेनस्स पाराजिकम्। सचे पन तं भण्डसामिको उट्ठहित्वा पोथेत्वा पुन तं भण्डं मोचापेत्वा गण्हेय्य, भिक्खु पठमग्गहणेनेव पाराजिको। सीसतो वा कण्णतो वा गीवतो वा हत्थतो वा अलङ्कारं छिन्दित्वा वा मोचेत्वा वा गण्हन्तस्स सीसादीहि मोचितमत्ते पाराजिकम्। हत्थे पन वलयं वा कटकं वा अनीहरित्वा अग्गबाहं घंसन्तोव अपरापरं वा सारेति, आकासगतं वा करोति, रक्खति ताव। रुक्खमूलचीवरवंसेसु वलयमिव न पाराजिकं जनेति। कस्मा? सविञ्ञाणकत्ता। सविञ्ञाणककोट्ठासगतञ्हि याव ततो न नीहटं, ताव तत्थेव होति। एसेव नयो अङ्गुलिमुद्दिकपादकटककटूपगपिळन्धनेसु।
यो पन परस्स निवत्थसाटकं अच्छिन्दति, परो च सलज्जिताय सहसा न मुञ्चति, एकेनन्तेन चोरो कड्ढति, एकेनन्तेन परो, रक्खति ताव। परस्स हत्थतो मुत्तमत्ते पाराजिकम्। अथापि तं कड्ढन्तस्स छिज्जित्वा एकदेसो हत्थगतो होति, सो च पादं अग्घति पाराजिकमेव। सहभण्डहारकन्ति ‘‘सभण्डहारकं भण्डं नेस्सामी’’ति चिन्तेत्वा ‘‘इतो याही’’ति भण्डहारकं तज्जेति, सो भीतो चोरेन अधिप्पेतदिसाभिमुखो हुत्वा एकं पादं सङ्कामेति, चोरस्स थुल्लच्चयं; दुतिये पाराजिकम्। पातापेतीति अथापि चोरो भण्डहारकस्स हत्थे आवुधं दिस्वा सासङ्को हुत्वा पातापेत्वा गहेतुकामो एकमन्तं पटिक्कम्म सन्तज्जेत्वा पातापेति, परस्स हत्थतो मुत्तमत्ते पाराजिकम्।
पातापेति, आपत्ति दुक्कटस्सातिआदि पन परिकप्पवसेन वुत्तम्। यो हि भण्डं पातापेत्वा ‘‘यं मम रुच्चति, तं गहेस्सामी’’ति परिकप्पेत्वा पातापेति, तस्स पातापने च आमसने च दुक्कटं, फन्दापने थुल्लच्चयम्। पादग्घनकस्स ठाना चावने पाराजिकम्। तं पच्छा पटिपातियमानस्स मुञ्चतोपि नत्थियेव समणभावो। योपि भण्डहारकं अतिक्कमन्तं दिस्वा अनुबन्धन्तो ‘‘तिट्ठ, तिट्ठ, भण्डं पातेही’’ति वत्वा पातापेति, तस्सापि तेन हत्थतो मुत्तमत्ते पाराजिकम्।
यो पन ‘‘तिट्ठ तिट्ठा’’ति वदति, ‘‘पातेही’’ति न वदति; इतरो च तं ओलोकेत्वा ‘‘सचे एस मं पापुणेय्य, घातेय्यापि म’’ न्ति सालयोव हुत्वा तं भण्डं गहनट्ठाने पक्खिपित्वा ‘‘पुन निवत्तित्वा गहेस्सामी’’ति पक्कमति, पातनपच्चया पाराजिकं नत्थि। आगन्त्वा पन थेय्यचित्तेन गण्हतो उद्धारे पाराजिकम्। अथ पनस्स एवं होति – ‘‘मया पातापेन्तेनेव इदं मम सन्तकं कत’’न्ति ततो नं सकसञ्ञाय गण्हाति; गहणे रक्खति, भण्डदेय्यं पन होति। ‘‘देही’’ति वुत्ते अदेन्तस्स सामिकानं धुरनिक्खेपे पाराजिकम्। ‘‘सो इमं छड्डेत्वा गतो, अनज्झावुत्थकं दानि इद’’न्ति पंसुकूलसञ्ञाय गण्हतोपि एसेव नयो। अथ पन सामिको ‘‘तिट्ठ तिट्ठा’’ति वुत्तमत्तेनेव ओलोकेन्तो तं दिस्वा ‘‘न दानि इदं मय्ह’’न्ति धुरनिक्खेपं कत्वा निरालयो छड्डेत्वा पलायति, तं थेय्यचित्तेन गण्हतो उद्धारे दुक्कटम्। आहरापेन्ते दातब्बं, अदेन्तस्स पाराजिकम्। कस्मा? तस्स पयोगेन छड्डितत्ताति महाअट्ठकथायं वुत्तम्। अञ्ञेसु पन विचारणा एव नत्थि। पुरिमनयेनेव सकसञ्ञाय वा पंसुकूलसञ्ञाय वा गण्हन्तेपि अयमेव विनिच्छयोति।
हरणककथा निट्ठिता।
उपनिधिकथा
११२. उपनिधिम्हि – नाहं गण्हामीति सम्पजानमुसावादेपि अदिन्नादानस्स पयोगत्ता दुक्कटम्। ‘‘किं तुम्हे भणथ? नेविदं मय्हं अनुरूपं, न तुम्हाक’’न्तिआदीनि वदन्तस्सापि दुक्कटमेव। ‘‘रहो मया एतस्स हत्थे ठपितं, न अञ्ञो कोचि जानाति, ‘दस्सति नु खो मे नो’’’ति सामिको विमतिं उप्पादेति, भिक्खुस्स थुल्लच्चयम्। तस्स फरुसादिभावं दिस्वा सामिको ‘‘न मय्हं दस्सती’’ति धुरं निक्खिपति, तत्र सचायं भिक्खु ‘‘किलमेत्वा नं दस्सामी’’ति दाने सउस्साहो, रक्खति ताव। सचेपि सो दाने निरुस्साहो, भण्डस्सामिको पन गहणे सउस्साहो , रक्खतेव। यदि पन सो दाने निरुस्साहो भण्डसामिकोपि ‘‘न मय्हं दस्सती’’ति धुरं निक्खिपति, एवं उभिन्नं धुरनिक्खेपेन भिक्खुनो पाराजिकम्। यदिपि मुखेन ‘‘दस्सामी’’ति वदति, चित्तेन पन अदातुकामो, एवम्पि सामिकस्स धुरनिक्खेपे पाराजिकम्। तं पन उपनिधि नाम सङ्गोपनत्थाय अत्तनो हत्थे परेहि ठपितभण्डं, अगुत्तदेसतो ठाना चावेत्वा गुत्तट्ठाने ठपनत्थाय हरतो अनापत्ति। थेय्यचित्तेनपि ठाना चावेन्तस्स अवहारो नत्थि। कस्मा? अत्तनो हत्थे निक्खित्तत्ता, भण्डदेय्यं पन होति। थेय्यचित्तेन परिभुञ्जतोपि एसेव नयो। तावकालिकग्गहणेपि तथेव। धम्मं चरन्तोतिआदि वुत्तनयमेव। अयं ताव पाळिवण्णना।
पाळिमुत्तकविनिच्छयो पनेत्थ पत्तचतुक्कादिवसेन एवं वुत्तो – एको किर भिक्खु परस्स महग्घे पत्ते लोभं उप्पादेत्वा तं हरितुकामो ठपितट्ठानमस्स सुट्ठु सल्लक्खेत्वा अत्तनोपि पत्तं तस्सेव सन्तिके ठपेसि। सो पच्चूससमये आगन्त्वा धम्मं वाचापेत्वा निद्दायमानं महाथेरमाह – ‘‘वन्दामि, भन्ते’’ति। ‘‘को एसो’’ति? ‘‘अहं, भन्ते, आगन्तुकभिक्खु, कालस्सेवम्हि गन्तुकामो, असुकस्मिञ्च मे ठाने ईदिसेन नाम अंसबद्धकेन ईदिसाय पत्तत्थविकाय पत्तो ठपितो। साधाहं, भन्ते, तं लभेय्य’’न्ति थेरो पविसित्वा तं गण्हि। उद्धारेयेव चोरस्स पाराजिकम्। सचे आगन्त्वा ‘‘कोसि त्वं अवेलाय आगतो’’ति वुत्तो भीतो पलायति, पाराजिकं पत्वाव पलायति। थेरस्स पन सुद्धचित्तत्ता अनापत्ति। थेरो ‘‘तं गण्हिस्सामी’’ति अञ्ञं गण्हि, एसेव नयो। अयं पन अञ्ञं तादिसमेव गण्हन्ते युज्जति, मनुस्सविग्गहे आणत्तसदिसवत्थुस्मिं विय। कुरुन्दियं पन ‘‘पदवारेन कारेतब्बो’’ति वुत्तं, तं अतादिसमेव गण्हन्ते युज्जति।
तं मञ्ञमानो अत्तनो पत्तं गण्हित्वा अदासि, चोरस्स सामिकेन दिन्नत्ता पाराजिकं नत्थि, असुद्धचित्तेन पन गहितत्ता दुक्कटम्। तं मञ्ञमानो चोरस्सेव पत्तं गण्हित्वा अदासि, इधापि चोरस्स अत्तनो सन्तकत्ता पाराजिकं नत्थि, असुद्धचित्तेन पन गहितत्ता दुक्कटमेव। सब्बत्थ थेरस्स अनापत्ति।
अपरो ‘‘पत्तं चोरेस्सामी’’ति तथेव निद्दायमानं थेरं वन्दि। ‘‘को अय’’न्ति च वुत्ते ‘अहं, भन्ते, गिलानभिक्खु, एकं ताव मे पत्तं देथ, गामद्वारं गन्त्वा भेसज्जं आहरिस्सामी’’ति। थेरो ‘‘इध गिलानो नत्थि, चोरो अयं भविस्सती’’ति सल्लक्खेत्वा ‘‘इमं हरतू’’ति अत्तनो वेरिभिक्खुस्स पत्तं नीहरित्वा अदासि, द्विन्नम्पि उद्धारेयेव पाराजिकम्। ‘‘वेरिभिक्खुस्स पत्तो’’ति सञ्ञाय अञ्ञस्स पत्तं उद्धरन्तेपि एसेव नयो। सचे पन ‘‘वेरिस्साय’’न्ति सञ्ञाय चोरस्सेव पत्तं उद्धरित्वा देति, वुत्तनयेनेव थेरस्स पाराजिकं, चोरस्स दुक्कटम्। अथ ‘‘वेरिस्साय’’न्ति मञ्ञमानो अत्तनो पत्तं देति, वुत्तनयेनेव उभिन्नम्पि दुक्कटम्।
एको महाथेरो उपट्ठाकं दहरभिक्खुं ‘‘पत्तचीवरं गण्ह, असुकं नाम गामं गन्त्वा पिण्डाय चरिस्सामा’’ति आह। दहरो गहेत्वा थेरस्स पच्छतो पच्छतो गच्छन्तो थेय्यचित्तं उप्पादेत्वा सचे सीसे भारं खन्धे करोति, पाराजिकं नत्थि। कस्मा? आणत्तिया गहितत्ता। सचे पन मग्गतो ओक्कम्म अटविं पविसति, पदवारेन कारेतब्बो। अथ निवत्तित्वा विहाराभिमुखो पलायित्वा विहारं पविसित्वा गच्छति, उपचारातिक्कमे पाराजिकम्। अथापि महाथेरस्स निवासनपरिवत्तनट्ठानतो गामाभिमुखो पलायति, गामूपचारातिक्कमे पाराजिकम्। यदि पन उभोपि पिण्डाय चरित्वा भुञ्जित्वा वा गहेत्वा वा निक्खमन्ति, थेरो च पुनपि तं वदति – ‘‘पत्तचीवरं गण्ह, विहारं गमिस्सामा’’ति। तत्र चे सो पुरिमनयेनेव थेय्यचित्तेन सीसे भारं खन्धे करोति, रक्खति ताव। अटविं पविसति, पदवारेन कारेतब्बो। निवत्तित्वा गामाभिमुखो एव पलायति, गामूपचारातिक्कमे पाराजिकम्। पुरतो विहाराभिमुखो पलायित्वा विहारे अट्ठत्वा अनिसीदित्वा अवूपसन्तेनेव थेय्यचित्तेन गच्छति, उपचारातिक्कमे पाराजिकम्। यो पन अनाणत्तो गण्हाति, तस्स सीसे भारं खन्धे करणादीसुपि पाराजिकम्। सेसं पुरिमसदिसमेव।
यो पन ‘‘असुकं नाम विहारं गन्त्वा चीवरं धोवित्वा रजित्वा वा एही’’ति वुत्तो ‘‘साधू’’ति गहेत्वा गच्छति, तस्सपि अन्तरामग्गे थेय्यचित्तं उप्पादेत्वा सीसे भारं खन्धे करणादीसु पाराजिकं नत्थि। मग्गा ओक्कमने पदवारेन कारेतब्बो। तं विहारं गन्त्वा तत्थेव वसन्तो थेय्यचित्तेन परिभुञ्जन्तो जीरापेति, चोरा वा तस्स तं हरन्ति, अवहारो नत्थि, भण्डदेय्यं पन होति। ततो निक्खमित्वा आगच्छतोपि एसेव नयो।
यो पन अनाणत्तो थेरेन निमित्ते वा कते सयमेव वा किलिट्ठं सल्लक्खेत्वा ‘‘देथ, भन्ते, चीवरं; असुकं नाम गामं गन्त्वा रजित्वा आहरिस्सामी’’ति गहेत्वा गच्छति; तस्स अन्तरामग्गे थेय्यचित्तं उप्पादेत्वा सीसे भारं खन्धे करणादीसु पाराजिकम्। कस्मा? अनाणत्तिया गहितत्ता। मग्गा ओक्कमतोपि पटिनिवत्तित्वा तमेव विहारं आगन्त्वा विहारसीमं अतिक्कमतोपि वुत्तनयेनेव पाराजिकम्। तत्थ गन्त्वा रजित्वा पच्चागच्छतोपि थेय्यचित्ते उप्पन्ने एसेव नयो। सचे पन यत्थ गतो, तत्थ वा अन्तरामग्गे विहारे वा तमेव विहारं पच्चागन्त्वा तस्स एकपस्से वा उपचारसीमं अनतिक्कमित्वा वसन्तो थेय्यचित्तेन परिभुञ्जन्तो जीरापेति, चोरा वा तस्स तं हरन्ति, यथा वा तथा वा नस्सति, भण्डदेय्यम्। उपचारसीमं अतिक्कमतो पन पाराजिकम्।
यो पन थेरेन निमित्ते कयिरमाने ‘‘देथ, भन्ते, अहं रजित्वा आहरिस्सामी’’ति वत्वा ‘‘कत्थ गन्त्वा, भन्ते, रजामी’’ति पुच्छति। थेरो च नं ‘‘यत्थ इच्छसि, तत्थ गन्त्वा रजाही’’ति वदति, अयं ‘‘विस्सट्ठदूतो’’ नाम। थेय्यचित्तेन पलायन्तोपि न अवहारेन कारेतब्बो। थेय्यचित्तेन पन पलायतोपि परिभोगेन वा अञ्ञथा वा नासयतोपि भण्डदेय्यमेव होति। भिक्खु भिक्खुस्स हत्थे किञ्चि परिक्खारं पहिणति – ‘‘असुकविहारे असुकभिक्खुस्स देही’’ति, तस्स थेय्यचित्ते उप्पन्ने सब्बट्ठानेसु ‘‘असुकं नाम विहारं गन्त्वा चीवरं धोवित्वा रजित्वा वा एही’’ति एत्थ वुत्तसदिसो विनिच्छयो।
अपरो भिक्खुं पहिणितुकामो निमित्तं करोति – ‘‘को नु खो गहेत्वा गमिस्सती’’ति, तत्र चे एको – ‘‘देथ, भन्ते, अहं गहेत्वा गमिस्सामी’’ति गहेत्वा गच्छति, तस्स थेय्यचित्ते उप्पन्ने सब्बट्ठानेसु ‘‘देथ, भन्ते, चीवरं, असुकं नाम गामं गन्त्वा रजित्वा आहरिस्सामी’’ति एत्थ वुत्तसदिसो विनिच्छयो। थेरेन चीवरत्थाय वत्थं लभित्वा उपट्ठाककुले ठपितं होति। अथस्स अन्तेवासिको वत्थं हरितुकामो तत्र गन्त्वा ‘‘तं किर वत्थं देथा’’ति थेरेन पेसितो विय वदति; तस्स वचनं सद्दहित्वा उपासकेन ठपितं उपासिका वा, उपासिकाय ठपितं उपासको वा अञ्ञो वा, कोचि नीहरित्वा देति, उद्धारेयेवस्स पाराजिकम्। सचे पन थेरस्स उपट्ठाकेहि ‘‘इमं थेरस्स दस्सामा’’ति अत्तनो वत्थं ठपितं होति। अथस्स अन्तेवासिको तं हरितुकामो तत्थ गन्त्वा ‘‘थेरस्स किर वत्थं दातुकामत्थ, तं देथा’’ति वदति। ते चस्स सद्दहित्वा ‘‘मयं, भन्ते, भोजेत्वा दस्सामाति ठपयिम्ह, हन्द गण्हाही’’ति देन्ति। सामिकेहि दिन्नत्ता पाराजिकं नत्थि, असुद्धचित्तेन पन गहितत्ता दुक्कटं, भण्डदेय्यञ्च होति।
भिक्खु भिक्खुस्स वत्वा गामं गच्छति, ‘‘इत्थन्नामो मम वस्सावासिकं दस्सति, तं गहेत्वा ठपेय्यासी’’ति। ‘‘साधू’’ति सो भिक्खु तेन दिन्नं महग्घसाटकं अत्तना लद्धेन अप्पग्घसाटकेन सद्धिं ठपेत्वा तेन आगतेन अत्तनो महग्घसाटकस्स लद्धभावं ञत्वा वा अञत्वा वा ‘‘देहि मे वस्सावासिक’’न्ति वुत्तो ‘‘तव थूलसाटको लद्धो, मय्हं पन साटको महग्घो, द्वेपि असुकस्मिं नाम ओकासे ठपिता, पविसित्वा गण्हाही’’ति वदति। तेन पविसित्वा थूलसाटके गहिते इतरस्स इतरं गण्हतो उद्धारे पाराजिकम्। अथापि तस्स साटके अत्तनो नामं अत्तनो च साटके तस्स नामं लिखित्वा ‘‘गच्छ नामं वाचेत्वा गण्हाही’’ति वदति, तत्रापि एसेव नयो। यो पन अत्तना च तेन च लद्धसाटके एकतो ठपेत्वा तं एवं वदति – ‘‘तया च मया च लद्धसाटका द्वेपि अन्तोगब्भे ठपिता, गच्छ यं इच्छसि, तं विचिनित्वा गण्हाही’’ति। सो च लज्जाय आवासिकेन लद्धं थूलसाटकमेव गण्हेय्य, तत्रावासिकस्स विचिनित्वा गहितावसेसं इतरं गण्हतो अनापत्ति। आगन्तुको भिक्खु आवासिकानं चीवरकम्मं करोन्तानं समीपे पत्तचीवरं ठपेत्वा ‘‘एते सङ्गोपेस्सन्ती’’ति मञ्ञमानो न्हायितुं वा अञ्ञत्र वा गच्छति। सचे नं आवासिका सङ्गोपेन्ति, इच्चेतं कुसलम्। नो चे, नट्ठे गीवा न होति। सचेपि सो ‘‘इदं, भन्ते, ठपेथा’’ति वत्वा गच्छति, इतरे च सकिच्चप्पसुतत्ता न जानन्ति, एसेव नयो। अथापि ते ‘‘इदं, भन्ते, ठपेथा’’ति वुत्ता ‘‘मयं ब्यावटा’’ति पटिक्खिपन्ति, इतरो च ‘‘अवस्सं ठपेस्सन्ती’’ति अनादियित्वा गच्छति, एसेव नयो। सचे पन तेन याचिता वा अयाचिता वा ‘‘मयं ठपेस्साम, त्वं गच्छा’’ति वदन्ति; तं सङ्गोपितब्बम्। नो चे सङ्गोपेन्ति, नट्ठे गीवा। कस्मा? सम्पटिच्छितत्ता।
यो भिक्खु भण्डागारिको हुत्वा पच्चूससमये एव भिक्खूनं पत्तचीवरानि हेट्ठापासादं ओरोपेत्वा द्वारं अपिदहित्वा तेसम्पि अनारोचेत्वाव दूरे भिक्खाचारं गच्छति; तानि चे चोरा हरन्ति, तस्सेव गीवा। यो पन भिक्खूहि ‘‘ओरोपेथ, भन्ते, पत्तचीवरानि; कालो सलाकग्गहणस्सा’’ति वुत्तो ‘‘समागतत्था’’ति पुच्छित्वा ‘‘आम, समागतम्हा’’ति वुत्ते पत्तचीवरानि नीहरित्वा निक्खिपित्वा भण्डागारद्वारं बन्धित्वा ‘‘तुम्हे पत्तचीवरानि गहेत्वा हेट्ठापासादद्वारं पटिजग्गित्वा गच्छेय्याथा’’ति वत्वा गच्छति। तत्र चेको अलसजातिको भिक्खु भिक्खूसु गतेसु पच्छा अक्खीनि पुञ्छन्तो उट्ठहित्वा उदकट्ठानं मुखधोवनत्थं गच्छति, तं खणं दिस्वा चोरा तस्स पत्तचीवरं हरन्ति, सुहटम्। भण्डागारिकस्स गीवा न होति।
सचेपि कोचि भण्डागारिकस्स अनारोचेत्वाव भण्डागारे अत्तनो परिक्खारं ठपेति, तस्मिम्पि नट्ठे भण्डागारिकस्स गीवा न होति। सचे पन भण्डागारिको तं दिस्वा ‘‘अट्ठाने ठपित’’न्ति गहेत्वा ठपेति, नट्ठे तस्स गीवा। सचेपि ठपितभिक्खुना ‘‘मया, भन्ते, ईदिसो नाम परिक्खारो ठपितो, उपधारेय्याथा’’ति वुत्तो ‘‘साधू’’ति सम्पटिच्छति, दुन्निक्खित्तं वा मञ्ञमानो अञ्ञस्मिं ठाने ठपेति, तस्सेव गीवा। ‘‘नाहं जानामी’’ति पटिक्खिपन्तस्स पन नत्थि गीवा। योपि तस्स पस्सन्तस्सेव ठपेति, भण्डागारिकञ्च न सम्पटिच्छापेति , नट्ठं सुनट्ठमेव। सचे तं भण्डागारिको अञ्ञत्र ठपेति, नट्ठे गीवा। सचे भण्डागारं सुगुत्तं, सब्बो सङ्घस्स च चेतियस्स च परिक्खारो तत्थेव ठपीयति, भण्डागारिको च बालो अब्यत्तो द्वारं विवरित्वा धम्मकथं वा सोतुं, अञ्ञं वा किञ्चि कातुं कत्थचि गच्छति, तं खणं दिस्वा यत्तकं चोरा हरन्ति, सब्बं तस्स गीवा। भण्डागारतो निक्खमित्वा बहि चङ्कमन्तस्स वा द्वारं विवरित्वा सरीरं उतुं गाहापेन्तस्स वा तत्थेव समणधम्मानुयोगेन निसिन्नस्स वा तत्थेव निसीदित्वा केनचि कम्मेन ब्यावटस्स वा उच्चारपस्सावपीळितस्सापि ततो तत्थेव उपचारे विज्जमाने बहि गच्छतो वा अञ्ञेन वा केनचि आकारेन पमत्तस्स सतो द्वारं विवरित्वा वा विवटमेव पविसित्वा वा सन्धिं छिन्दित्वा वा यत्तकं तस्स पमादपच्चया चोरा हरन्ति, सब्बं तस्सेव गीवा। उण्हसमये पन वातपानं विवरित्वा निपज्जितुं वट्टतीति वदन्ति। उच्चारपीळितस्स पन तस्मिं उपचारे असति अञ्ञत्थ गच्छन्तस्स गिलानपक्खे ठितत्ता अविसयो; तस्मा गीवा न होति।
यो पन अन्तो उण्हपीळितो द्वारं सुगुत्तं कत्वा बहि निक्खमति, चोरा च नं गहेत्वा ‘‘द्वारं विवरा’’ति वदन्ति, याव ततियं न विवरितब्बम्। यदि पन ते चोरा ‘‘सचे न विवरसि, तञ्च मारेस्साम, द्वारञ्च भिन्दित्वा परिक्खारं हरिस्सामा’’ति फरसुआदीनि उक्खिपन्ति। ‘‘मयि च मते सङ्घस्स च सेनासने विनट्ठे गुणो नत्थी’’ति विवरितुं वट्टति। इधापि अविसयत्ता गीवा नत्थीति वदन्ति। सचे कोचि आगन्तुको कुञ्चिकं वा देति, द्वारं वा विवरति, यत्तकं चोरा हरन्ति, सब्बं तस्स गीवा। सङ्घेन भण्डागारगुत्तत्थाय सूचियन्तकञ्च कुञ्चिकमुद्दिका च योजेत्वा दिन्ना होति, भण्डागारिको घटिकमत्तं दत्वा निपज्जति, चोरा विवरित्वा परिक्खारं हरन्ति, तस्सेव गीवा। सूचियन्तकञ्च कुञ्चिकमुद्दिकञ्च योजेत्वा निपन्नं पनेतं सचे चोरा आगन्त्वा ‘‘विवरा’’ति वदन्ति, तत्थ पुरिमनयेनेव पटिपज्जितब्बम्। एवं गुत्तं कत्वा निपन्ने पन सचे भित्तिं वा छदनं वा भिन्दित्वा उमङ्गेन वा पविसित्वा हरन्ति, न तस्स गीवा। सचे भण्डागारे अञ्ञेपि थेरा वसन्ति, विवटे द्वारे अत्तनो अत्तनो परिक्खारं गहेत्वा गच्छन्ति, भण्डागारिको तेसु गतेसु द्वारं न जग्गति, सचे तत्थ किञ्चि अवहरीयति, भण्डागारिकस्स इस्सरताय भण्डागारिकस्सेव गीवा। थेरेहि पन सहायेहि भवितब्बम्। अयं तत्थ सामीचि।
यदि भण्डागारिको ‘‘तुम्हे बहि ठत्वाव तुम्हाकं परिक्खारं गण्हथ, मा पविसित्था’’ति वदति, तेसञ्च एको लोलमहाथेरो सामणेरेहि चेव उपट्ठाकेहि च सद्धिं भण्डागारं पविसित्वा निसीदति चेव निपज्जति च, यत्तकं भण्डं नस्सति, सब्बं तस्स गीवा। भण्डागारिकेन पन अवसेसत्थेरेहि च सहायेहि भवितब्बम्। अथ भण्डागारिकोव लोलसामणेरे च उपट्ठाके च गहेत्वा भण्डागारे निसीदति चेव निपज्जति च, यं तत्थ नस्सति, सब्बं तस्सेव गीवा। तस्मा भण्डागारिकेनेव तत्थ वसितब्बम्। अवसेसेहि अप्पेव रुक्खमूले वसितब्बं, न च भण्डागारेति।
ये पन अत्तनो अत्तनो सभागभिक्खूनं वसनगब्भेसु परिक्खारं ठपेन्ति, परिक्खारे नट्ठे येहि ठपितो, तेसंयेव गीवा। इतरेहि पन सहायेहि भवितब्बम्। यदि पन सङ्घो भण्डागारिकस्स विहारेयेव यागुभत्तं दापेति, सो च भिक्खाचारत्थाय गामं गच्छति, नट्ठं तस्सेव गीवा। भिक्खाचारं पविसन्तेहि अतिरेकचीवररक्खणत्थाय ठपितविहारवारिकस्सापि यागुभत्तं वा निवापं वा लभमानस्सेव भिक्खाचारं गच्छतो यं तत्थ नस्सति, सब्बं गीवा। न केवलञ्च एत्तकमेव, भण्डागारिकस्स विय यं तस्स पमादप्पच्चया नस्सति, सब्बं गीवा।
सचे विहारो महा होति, अञ्ञं पदेसं रक्खितुं गच्छन्तस्स अञ्ञस्मिं पदेसे निक्खित्तं हरन्ति, अविसयत्ता गीवा न होति। ईदिसे पन विहारे वेमज्झे सब्बेसं ओसरणट्ठाने परिक्खारे ठपेत्वा निसीदितब्बम्। विहारवारिका वा द्वे तयो ठपेतब्बा। सचे तेसं अप्पमत्तानं इतो चितो च रक्खतंयेव किञ्चि नस्सति, गीवा न होति। विहारवारिके बन्धित्वा हरितभण्डम्पि चोरानं पटिपथं गतेसु अञ्ञेन मग्गेन हरितभण्डम्पि न तेसं गीवा। सचे विहारवारिकानं विहारे दातब्बं यागुभत्तं वा निवापो वा न होति, तेहि पत्तब्बलाभतो अतिरेका द्वे तिस्सो यागुसलाका, तेसं पहोनकभत्तसलाका च ठपेतुं वट्टति। निबद्धं कत्वा पन न ठपेतब्बा, मनुस्सा हि विप्पटिसारिनो होन्ति, ‘‘विहारवारिकायेव अम्हाकं भत्तं भुञ्जन्ती’’ति। तस्मा परिवत्तेत्वा ठपेतब्बा। सचे तेसं सभागा सलाकभत्तानि आहरित्वा देन्ति, इच्चेतं कुसलं; नो चे देन्ति, वारं गाहापेत्वा नीहरापेतब्बानि। सचे विहारवारिको द्वे तिस्सो यागुसलाका, चत्तारि पञ्च सलाकभत्तानि च लभमानोव भिक्खाचारं गच्छति, भण्डागारिकस्स विय सब्बं नट्ठं गीवा होति। सचे सङ्घस्स विहारपालानं दातब्बं भत्तं वा निवापो वा नत्थि, भिक्खू विहारवारं गहेत्वा अत्तनो अत्तनो निस्सितके जग्गेन्ति, सम्पत्तवारं अग्गहेतुं न लभन्ति, यथा अञ्ञे भिक्खू करोन्ति, तथेव कातब्बम्। भिक्खूहि पन असहायकस्स वा अत्तदुतियस्स वा यस्स सभागो भिक्खु भत्तं आनेत्वा दाता नत्थि, एवरूपस्स वारो न पापेतब्बो।
यम्पि पाकवत्तत्थाय विहारे ठपेन्ति, तं गहेत्वा उपजीवन्तेन ठातब्बम्। यो तं न उपजीवति , सो वारं न गाहापेतब्बो। फलाफलत्थायपि विहारे भिक्खुं ठपेन्ति, जग्गित्वा गोपेत्वा फलवारेन भाजेत्वा खादन्ति। यो तानि खादति, तेन ठातब्बम्। अनुपजीवन्तो न गाहापेतब्बो। सेनासनमञ्चपीठपच्चत्थरणरक्खणत्थायपि ठपेन्ति, आवासे वसन्तेन ठातब्बम्। अब्भोकासिको पन रुक्खमूलिको वा न गाहापेतब्बो।
एको नवको होति, बहुस्सुतो पन बहूनं धम्मं वाचेति, परिपुच्छं देति, पाळिं वण्णेति, धम्मकथं कथेति, सङ्घस्स भारं नित्थरति, अयं लाभं परिभुञ्जन्तोपि आवासे वसन्तोपि वारं न गाहेतब्बो। ‘‘पुरिसविसेसो नाम ञातब्बो’’ति वदन्ति।
उपोसथागारपटिमाघरजग्गकस्स पन दिगुणं यागुभत्तं देवसिकं तण्डुलनाळि संवच्छरे तिचीवरं, दसवीसग्घनकं कप्पियभण्डञ्च दातब्बम्। सचे पन तस्स तं लभमानस्सेव पमादेन तत्थ किञ्चि नस्सति, सब्बं गीवा। बन्धित्वा बलक्कारेन अच्छिन्नं पन न गीवा। तत्थ चेतियस्स वा सङ्घस्स वा सन्तकेन चेतियस्स सन्तकं रक्खापेतुं वट्टति। चेतियस्स सन्तकेन सङ्घस्स सन्तकं रक्खापेतुं न वट्टति। यं पन चेतियस्स सन्तकेन सद्धिं सङ्घस्स सन्तकं ठपितं होति, तं चेतियसन्तके रक्खापिते रक्खितमेव होतीति एवं वट्टति। पक्खवारेन उपोसथागारादीनि रक्खतोपि पमादवसेन नट्ठं गीवायेवाति।
उपनिधिकथा निट्ठिता।
सुङ्कघातकथा
११३. सुङ्कं ततो हनन्तीति सुङ्कघातं; सुङ्कट्ठानस्सेतं अधिवचनम्। तञ्हि यस्मा ततो सुङ्कारहं भण्डं सुङ्कं अदत्वा नीहरन्ता रञ्ञो सुङ्कं हनन्ति विनासेन्ति, तस्मा सुङ्कघातन्ति वुत्तम्। तत्र पविसित्वाति तत्र पब्बतखण्डादीसु रञ्ञा परिच्छेदं कत्वा ठपिते सुङ्कट्ठाने पविसित्वा। राजग्गं भण्डन्ति राजारहं भण्डं; यतो रञ्ञो पञ्चमासकं वा अतिरेकपञ्चमासकं वा अग्घनकं सुङ्कं दातब्बं होति, तं भण्डन्ति अत्थो। राजकन्तिपि पाठो, अयमेवत्थो। थेय्यचित्तोति ‘‘इतो रञ्ञो सुङ्कं न दस्सामी’’ति थेय्यचित्तं उप्पादेत्वा तं भण्डं आमसति, दुक्कटम्। ठपितट्ठानतो गहेत्वा थविकाय वा पक्खिपति, पटिच्छन्नट्ठाने वा ऊरुना सद्धिं बन्धति, थुल्लच्चयम्। सुङ्कट्ठानेन परिच्छिन्नत्ता ठानाचावनं न होति। सुङ्कट्ठानपरिच्छेदं दुतियं पादं अतिक्कामेति, पाराजिकम्।
बहिसुङ्कघातं पातेतीति राजपुरिसानं अञ्ञविहितभावं पस्सित्वा अन्तो ठितोव बहि पतनत्थाय खिपति। तञ्चे अवस्सं पतनकं, हत्थतो मुत्तमत्ते पाराजिकम्। तञ्चे रुक्खे वा खाणुम्हि वा पटिहतं बलववातवेगुक्खित्तं वा हुत्वा पुन अन्तोयेव पतति, रक्खति। पुन गण्हित्वा खिपति, पुब्बे वुत्तनयेनेव पाराजिकम्। भूमियं पतित्वा वट्टन्तं पुन अन्तो पविसति, पाराजिकमेव। कुरुन्दीसङ्खेपट्ठकथासु पन ‘‘सचे बहि पतितं ठत्वा वट्टन्तं पविसति, पाराजिकम्। सचे अतिट्ठमानंयेव वट्टित्वा पविसति रक्खती’’ति वुत्तम्।
अन्तो ठत्वा हत्थेन वा पादेन वा यट्ठिया वा वट्टेति, अञ्ञेन वा वट्टापेति, सचे अट्ठत्वा वट्टमानं गतं, पाराजिकम्। अन्तो ठत्वा बहि गच्छन्तं रक्खति, ‘‘वट्टित्वा गमिस्सती’’ति वा ‘‘अञ्ञो नं वट्टेस्सती’’ति वा अन्तो ठपितं पच्छा सयं वा वट्टमानं अञ्ञेन वा वट्टितं बहि गच्छति, रक्खतियेव। सुद्धचित्तेन ठपिते पन तथा गच्छन्ते वत्तब्बमेव नत्थि। द्वे पुटके एकाबद्धे कत्वा सुङ्कट्ठानसीमन्तरे ठपेति, किञ्चापि बहिपुटके सुङ्कं पादं अग्घति, तेन सद्धिं एकाबद्धताय पन अन्तो पुटको रक्खति। सचे पन परिवत्तेत्वा अब्भन्तरिमं बहि ठपेति, पाराजिकम्। काजेपि एकबद्धं कत्वा ठपिते एसेव नयो। सचे पन अबन्धित्वा काजकोटियं ठपितमत्तमेव होति, पाराजिकम्।
गच्छन्ते याने वा अस्सपिट्ठिआदीसु वा ठपेति ‘‘बहि नीहरिस्सती’’ति नीहटेपि अवहारो नत्थि, भण्डदेय्यम्पि न होति। कस्मा? ‘‘अत्र पविट्ठस्स सुङ्कं गण्हन्तू’’ति वुत्तत्ता इदञ्च सुङ्कट्ठानस्स बहि ठितं, न च तेन नीतं, तस्मा नेव भण्डदेय्यं न पाराजिकम्।
ठितयानादीसु ठपिते विना तस्स पयोगं गतेसु थेय्यचित्तेपि सति नेवत्थि अवहारो। यदि पन ठपेत्वा यानादीनि पाजेन्तो अतिक्कामेति , हत्थिसुत्तादीसु वा कतपरिचयत्ता पुरतो ठत्वा ‘‘एहि, रे’’ति पक्कोसति, सीमातिक्कमे पाराजिकम्। एळकलोमसिक्खापदे इमस्मिं ठाने अञ्ञं हरापेति, अनापत्ति, इध पाराजिकम्। तत्र अञ्ञस्स याने वा भण्डे वा अजानन्तस्स पक्खिपित्वा तियोजनं अतिक्कामेति, निस्सग्गियानि होन्तीति पाचित्तियम्। इध अनापत्ति।
सुङ्कट्ठाने सुङ्कं दत्वाव गन्तुं वट्टति। एको आभोगं कत्वा गच्छति ‘‘सचे ‘सुङ्कं देही’ति वक्खन्ति, दस्सामि; नो चे वक्खन्ति, गमिस्सामी’’ति। तं दिस्वा एको सुङ्किको ‘‘एसो भिक्खु गच्छति, गण्हथ नं सुङ्क’’न्ति वदति, अपरो ‘‘कुतो पब्बजितस्स सुङ्कं, गच्छतू’’ति वदति, लद्धकप्पं होति, गन्तब्बम्। ‘‘भिक्खूनं सुङ्कं अदत्वा गन्तुं न वट्टति, गण्ह उपासका’’ति वुत्ते पन ‘‘भिक्खुस्स सुङ्कं गण्हन्तेहि पत्तचीवरं गहेतब्बं भविस्सति, किं तेन, गच्छतू’’ति वुत्तेपि लद्धकप्पमेव। सचेपि सुङ्किका निद्दायन्ति वा, जूतं वा कीळन्ति, यत्थ कत्थचि वा गता, अयञ्च ‘‘कुहिं सुङ्किका’’ति पक्कोसित्वापि न पस्सति, लद्धकप्पमेव। सचेपि सुङ्कट्ठानं पत्वा अञ्ञविहितो, किञ्चि चिन्तेन्तो वा सज्झायन्तो वा मनसिकारं अनुयुञ्जन्तो वा चोरहत्थिसीहब्यग्घादीहि सहसा वुट्ठाय समनुबद्धो वा, महामेघं उट्ठितं दिस्वा पुरतो सालं पविसितुकामो वा हुत्वा तं ठानं अतिक्कमति, लद्धकप्पमेव।
सुङ्कं परिहरतीति एत्थ उपचारं ओक्कमित्वा किञ्चापि परिहरति, अवहारोयेवाति
कुरुन्दट्ठकथायं वुत्तम्। महाअट्ठकथायंपन ‘‘‘परिहरन्तं राजपुरिसा विहेठेन्ती’ति केवलं आदीनवं दस्सेत्वा उपचारं ओक्कमित्वा परिहरतो दुक्कटं, अनोक्कमित्वा परिहरतो अनापत्ती’’ति वुत्तम्। इदं पाळिया समेति। एत्थ द्वीहि लेड्डुपातेहि उपचारो परिच्छिन्दितब्बोति।
सुङ्कघातकथा निट्ठिता।
पाणकथा
११४. इतो परस्मिं एकंसेन अवहारप्पहोनकपाणं दस्सेन्तो ‘‘मनुस्सपाणो’’ति आह। तम्पि भुजिस्सं हरन्तस्स अवहारो नत्थि। योपि भुजिस्सो मातरा वा पितरा वा आठपितो होति, अत्तना वा अत्तनो उपरि कत्वा पञ्ञासं वा सट्ठिं वा अग्गहेसि, तम्पि हरन्तस्स अवहारो नत्थि; धनं पन गतट्ठाने वड्ढति। अन्तोजातक-धनक्कीत-करमरानीतप्पभेदं पन दासंयेव हरन्तस्स अवहारो होति। तमेव हि सन्धाय इदं वुत्तं – ‘‘पाणो नाम मनुस्सपाणो वुच्चती’’ति। एत्थ च गेहदासिया कुच्छिम्हि दासस्स जातो अन्तोजातको, धनेन कीतो धनक्कीतो, परदेसतो पहरित्वा आनेत्वा दासब्यं उपगमितो करमरानीतोति वेदितब्बो। एवरूपं पाणं ‘‘हरिस्सामी’’ति आमसति, दुक्कटम्। हत्थे वा पादे वा गहेत्वा उक्खिपन्तो फन्दापेति, थुल्लच्चयम्। उक्खिपित्वा पलायितुकामो केसग्गमत्तम्पि ठितट्ठानतो अतिक्कामेति, पाराजिकम्। केसेसु वा हत्थेसु वा गहेत्वा कड्ढति, पदवारेन कारेतब्बो।
पदसा नेस्सामीति तज्जेन्तो वा पहरन्तो वा ‘‘इतो गच्छाही’’ति वदति, तेन वुत्तदिसाभागं गच्छन्तस्स दुतियपदवारेन पाराजिकम्। येपि तेन सद्धिं एकच्छन्दा होन्ति, सब्बेसं एकक्खणे पाराजिकम्। भिक्खु दासं दिस्वा सुखदुक्खं पुच्छित्वा वा अपुच्छित्वा वा ‘‘गच्छ, पलायित्वा सुखं जीवा’’ति वदति, सो चे पलायति, दुतियपदवारे पाराजिकम्। तं अत्तनो समीपं आगतं अञ्ञो ‘‘पलाया’’ति वदति, सचे भिक्खुसतं पटिपाटिया अत्तनो समीपमागतं वदति, सब्बेसं पाराजिकम्। यो पन वेगसा पलायन्तंयेव ‘‘पलाय, याव तं सामिका न गण्हन्ती’’ति भणति, अनापत्ति पाराजिकस्स। सचे पन सणिकं गच्छन्तं भणति, सो च तस्स वचनेन सीघं गच्छति, पाराजिकम्। पलायित्वा अञ्ञं गामं वा देसं वा गतं दिस्वा ततोपि पलापेन्तस्स पाराजिकमेव।
अदिन्नादानं नाम परियायेन मुच्चति। यो हि एवं वदति – ‘‘त्वं इध किं करोसि,
किं ते पलायितुं न वट्टतीति वा, किं कत्थचि गन्त्वा सुखं जीवितुं न वट्टतीति वा, दासदासियो पलायित्वा अमुकं नाम पदेसं गन्त्वा सुखं जीवन्ती’’ति वा, सो च तस्स वचनं सुत्वा पलायति, अवहारो नत्थि। योपि ‘‘मयं अमुकं नाम पदेसं गच्छाम, तत्रागता सुखं जीवन्ति, अम्हेहि च सद्धिं गच्छन्तानं अन्तरामग्गेपि पाथेय्यादीहि किलमथो नत्थी’’ति वत्वा सुखं अत्तना सद्धिं आगच्छन्तं गहेत्वा गच्छति मग्गगमनवसेन, न थेय्यचित्तेन; नेवत्थि अवहारो। अन्तरामग्गे च चोरेसु उट्ठितेसु ‘‘अरे! चोरा उट्ठिता, वेगेन पलाय, एहि याही’’ति वदन्तस्सापि चोरन्तराय मोचनत्थाय वुत्तत्ता अवहारं न वदन्तीति।
पाणकथा निट्ठिता।
अपदकथा
अपदेसु अहि नाम सस्सामिको अहितुण्डिकादीहि गहितसप्पो; यं कीळापेन्ता
अड्ढम्पि पादम्पि कहापणम्पि लभन्ति, मुञ्चन्तापि हिरञ्ञं वा सुवण्णं वा गहेत्वाव मुञ्चन्ति। ते कस्सचि भिक्खुनो निसिन्नोकासं गन्त्वा सप्पकरण्डं ठपेत्वा निद्दायन्ति वा, कत्थचि वा गच्छन्ति, तत्र चे सो भिक्खु थेय्यचित्तेन तं करण्डं आमसति, दुक्कटम्। फन्दापेति, थुल्लच्चयम्। ठाना चावेति, पाराजिकम्। सचे पन करण्डकं उग्घाटेत्वा सप्पं गीवाय गण्हाति, दुक्कटम्। उद्धरति, थुल्लच्चयम्। उजुकं कत्वा उद्धरन्तस्स करण्डतलतो सप्पस्स नङ्गुट्ठे केसग्गमत्ते मुत्ते पाराजिकम्। घंसित्वा कड्ढन्तस्स नङ्गुट्ठे मुखवट्टितो मुत्तमत्ते पाराजिकम्। करण्डमुखं ईसकं विवरित्वा पहारं वा दत्वा ‘‘एहि, रे’’ति नामेन पक्कोसित्वा निक्खामेति, पाराजिकम्। तथेव विवरित्वा मण्डूकसद्दं वा मूसिकसद्दं वा लाजाविकिरणं वा कत्वा नामेन पक्कोसति, अच्छरं वा पहरति, एवं निक्खन्तेपि पाराजिकं। मुखं अविवरित्वापि एवं कते छातो सप्पो सीसेन करण्डपुटं आहच्च ओकासं कत्वा पलायति, पाराजिकमेव। सचे पन मुखे विवरिते सयमेव सप्पो निक्खमित्वा पलायति, भण्डदेय्यं। अथापि मुखं विवरित्वा वा अविवरित्वा वा केवलं मण्डूकमूसिकसद्दं लाजाविकिरणमेव च करोति, न नामं गहेत्वा पक्कोसति, न अच्छरं वा पहरति, सप्पो च छातत्ता ‘‘मण्डूकादीनि खादिस्सामी’’ति निक्खमित्वा पलायति, भण्डदेय्यमेव। मच्छो केवलं इध अपदग्गहणेन आगतो। यं पनेत्थ वत्तब्बं, तं उदकट्ठे वुत्तमेवाति।
अपदकथा निट्ठिता।
द्विपदकथा
११५. द्विपदेसु – ये अवहरितुं सक्का, ते दस्सेन्तो ‘‘मनुस्सा पक्खजाता’’ति आह। देवता पन अवहरितुं न सक्का। पक्खा जाता एतेसन्ति पक्खजाता। ते लोमपक्खा चम्मपक्खा अट्ठिपक्खाति तिविधा। तत्थ मोरकुक्कुटादयो लोमपक्खा, वग्गुलिआदयो चम्मपक्खा, भमरादयो अट्ठिपक्खाति वेदितब्बा। ते सब्बेपि मनुस्सा च पक्खजाता च केवलं इध द्विपदग्गहणेन आगता। यं पनेत्थ वत्तब्बं, तं आकासट्ठे च पाणे च वुत्तनयमेवाति।
द्विपदकथा निट्ठिता।
चतुप्पदकथा
११६. चतुप्पदेसु – पसुकाति पाळियं आगतावसेसा सब्बा चतुप्पदजातीति वेदितब्बा। हत्थिआदयो पाकटायेव। तत्थ थेय्यचित्तेन हत्थिं आमसन्तस्स दुक्कटं, फन्दापेन्तस्स थुल्लच्चयं। यो पन महाबलो बलमदेन तरुणं भिङ्कच्छापं नाभिमूले सीसेन उच्चारेत्वा गण्हन्तो चत्तारो पादे, सोण्डं च भूमितो केसग्गमत्तम्पि मोचेति, पाराजिकं। हत्थी पन कोचि हत्थिसालायं बन्धित्वा ठपितो होति, कोचि अबद्धोव तिट्ठति, कोचि अन्तोवत्थुम्हि तिट्ठति, कोचि राजङ्गणे तिट्ठति, तत्थ हत्थिसालायं गीवाय बन्धित्वा ठपितस्स गीवाबन्धनञ्च चत्तारो च पादाति पञ्च ठानानि होन्ति। गीवाय च एकस्मिञ्च पादे अयसङ्खलिकाय बद्धस्स छ ठानानि। गीवाय च द्वीसु च पादेसु बद्धस्स सत्त ठानानि। तेसं वसेन फन्दापनठानाचावनानि वेदितब्बानि। अबद्धस्स सकला हत्थिसाला ठानं। ततो अतिक्कमने, पाराजिकं। अन्तोवत्थुम्हि ठितस्स सकलं अन्तोवत्थुमेव ठानं। तस्स वत्थुद्वारातिक्कमने पाराजिकं। राजङ्गणे ठितस्स सकलनगरं ठानं। तस्स नगरद्वारातिक्कमने पाराजिकं। बहिनगरे ठितस्स ठितट्ठानमेव ठानं। तं हरन्तो पदवारेन कारेतब्बो। निपन्नस्स एकमेव ठानं। तं थेय्यचित्तेन उट्ठापेन्तस्स उट्ठितमत्ते पाराजिकं। अस्सेपि अयमेव विनिच्छयो। सचे पन सो चतूसु पादेसु बद्धो होति, अट्ठ ठानानि वेदितब्बानि। एस नयो ओट्ठेपि।
गोणोपि कोचि गेहे बन्धित्वा ठपितो होति। कोचि अबद्धोव तिट्ठति, कोचि पन वजे बन्धित्वा ठपितो होति, कोचि अबद्धोव तिट्ठति। तत्थ गेहे बन्धित्वा ठपितस्स चत्तारो पादा, बन्धनञ्चाति पञ्च ठानानि; अबद्धस्स सकलं गेहं। वजेपि बद्धस्स पञ्च ठानानि। अबद्धस्स सकलो वजो। तं वजद्वारं अतिक्कामेति, पाराजिकं। वजं भिन्दित्वा हरन्तो खण्डद्वारं अतिक्कामेति, पाराजिकं। द्वारं वा विवरित्वा वजं वा भिन्दित्वा बहि ठितो नामेन पक्कोसित्वा निक्खामेति, पाराजिकं। साखाभङ्गं दस्सेत्वा पक्कोसन्तस्सापि एसेव नयो। द्वारं अविवरित्वा वजं अभिन्दित्वा साखाभङ्गं चालेत्वा पक्कोसति, गोणो छातताय वजं लङ्घेत्वा निक्खमति, पाराजिकमेव। सचे पन द्वारे विवरिते वजे वा भिन्ने सयमेव निक्खमति, भण्डदेय्यं। द्वारं विवरित्वा वा अविवरित्वा वा वजम्पि भिन्दित्वा वा अभिन्दित्वा वा केवलं साखाभङ्गं चालेति, न पक्कोसति, गोणो छातताय पदसा वा लङ्घेत्वा वा निक्खमति, भण्डदेय्यमेव। एको मज्झे गामे बद्धो ठितो, एको निपन्नो। ठितगोणस्स पञ्च ठानानि होन्ति, निपन्नस्स द्वे ठानानि; तेसं वसेन फन्दापनठानाचावनानि वेदितब्बानि।
यो पन निपन्नं अनुट्ठापेत्वा तत्थेव घातेति, भण्डदेय्यं। सुपरिक्खित्ते पन द्वारयुत्ते गामे ठितगोणस्स सकलगामो ठानं। अपरिक्खित्ते ठितस्स वा चरन्तस्स वा पादेहि अक्कन्तट्ठानमेव ठानं गद्रभपसुकासुपि अयमेव विनिच्छयोति।
चतुप्पदकथा निट्ठिता।
बहुप्पदकथा
११७. बहुप्पदेसु – सचे एकाय सतपदिया वत्थु पूरति, तं पदसा नेन्तस्स नवनवुति थुल्लच्चयानि, एकं पाराजिकं। सेसं वुत्तनयमेवाति।
बहुप्पदकथा निट्ठिता।
ओचरककथा
११८. ओचरतीति ओचरको, तत्थ तत्थ अन्तो अनुपविसतीति वुत्तं होति। ओचरित्वाति सल्लक्खेत्वा, उपधारेत्वाति अत्थो। आचिक्खतीति परकुलेसु वा विहारादीसु वा दुट्ठपितं असंविहितारक्खं भण्डं अञ्ञस्स चोरकम्मं कातुं पटिबलस्स आरोचेति। आपत्ति उभिन्नं पाराजिकस्साति अवस्सं हारिये भण्डे ओचरकस्स आणत्तिक्खणे इतरस्स ठानाचावनेति एवं आपत्ति उभिन्नं पाराजिकस्स। यो पन ‘‘पुरिसो गेहे नत्थि, भण्डं असुकस्मिं नाम पदेसे ठपितं असंविहितारक्खं, द्वारं असंवुतं, गतमत्तेनेव सक्का हरितुं, नत्थि नाम कोचि पुरिसकारूपजीवी, यो तं गन्त्वा हरेय्या’’तिआदिना नयेन परियायकथं करोति, तञ्च सुत्वा अञ्ञो ‘‘अहं दानि हरिस्सामी’’ति गन्त्वा हरति, तस्स ठानाचावने पाराजिकं, इतरस्स पन अनापत्ति। परियायेन हि अदिन्नादानतो मुच्चतीति।
ओचरककथा निट्ठिता।
ओणिरक्खकथा
ओणिं रक्खतीति ओणिरक्खो। यो परेन अत्तनो वसनट्ठाने आभतं भण्डं ‘‘इदम्
ताव, भन्ते, मुहुत्तं ओलोकेथ, याव अहं इदं नाम किच्चं कत्वा आगच्छामी’’ति वुत्तो रक्खति, तस्सेतं अधिवचनं। तेनेवाह – ‘‘ओणिरक्खो नाम आहटं भण्डं गोपेन्तो’’ति। तत्थ ओणिरक्खो येभुय्येन बन्धित्वा लग्गेत्वा ठपितभण्डं अमोचेत्वाव हेट्ठा पसिब्बकं वा पुटकं वा छिन्दित्वा किञ्चिमत्तं गहेत्वा सिब्बनादिं पुन पाकतिकं करोति, ‘‘एवं गण्हिस्सामी’’ति आमसनादीनि करोन्तस्स अनुरुपा आपत्तियो वेदितब्बाति।
ओणिरक्खकथा निट्ठिता।
संविदावहारकथा
संविधाय अवहारो संविदावहारो; अञ्ञमञ्ञसञ्ञत्तिया कतावहारोति वुत्तं होति। संविदहित्वाति एकच्छन्दताय एकज्झासयताय सम्मन्तयित्वाति अत्थो। तत्रायं विनिच्छयो – सम्बहुला भिक्खू ‘‘असुकं नाम गेहं गन्त्वा, छदनं वा भिन्दित्वा, सन्धिं वा छिन्दित्वा भण्डं हरिस्सामा’’ति संविदहित्वा गच्छन्ति। तेसु एको भण्डं अवहरति। तस्सुद्धारे सब्बेसं पाराजिकं। परिवारेपि चेतं वुत्तं –
‘‘चतुरो जना संविधाय, गरुभण्डं अवाहरुं।
तयो पाराजिका, एको न पाराजिको।
पञ्हा मेसा कुसलेहि चिन्तिता’’ति॥ (परि॰ ४७९)।
तस्सायं अत्थो – चत्तारो जना आचरियन्तेवासिका छमासकं गरुभण्डं आहरितुकामा जाता। तत्थ आचरियो ‘‘त्वं एकं मासकं हर, त्वं एकं, त्वं एकं, अहं तयो हरिस्सामी’’ति आह। अन्तेवासिकेसु पन पठमो ‘‘तुम्हे, भन्ते, तयो हरथ, त्वं एकं हर, त्वं एकं, अहं एकं हरिस्सामी’’ति आह। इतरेपि द्वे एवमेव आहंसु। तत्थ अन्तेवासिकेसु एकमेकस्स एकेको मासको साहत्थिको होति, तेन नेसं दुक्कटापत्तियो; पञ्च आणत्तिका, तेहि तिण्णम्पि पाराजिकं। आचरियस्स पन तयो साहत्थिका, तेहिस्स थुल्लच्चयं। तयो आणत्तिका, तेहिपि थुल्लच्चयमेव। इमस्मिञ्हि अदिन्नादानसिक्खापदे साहत्थिकं वा आणत्तिकस्स, आणत्तिकं वा साहत्थिकस्स अङ्गं न होति। साहत्थिकं पन साहत्थिकेनेव कारेतब्बं, आणत्तिकं आणत्तिकेनेव। तेन वुत्तं – ‘‘चतुरो जना संविधाय…पे॰… पञ्हा मेसा कुसलेहि चिन्तिता’’ति।
अपिच संविदावहारे असम्मोहत्थं ‘‘एकभण्डं एकट्ठानं, एकभण्डं नानाठानं; नानाभण्डं एकट्ठानं, नानाभण्डं नानाठान’’न्ति इदम्पि चतुक्कं अत्थतो सल्लक्खेतब्बं। तत्थ एकभण्डं एकट्ठानन्ति एककुलस्स आपणफलके पञ्चमासकं भण्डं दुट्ठपितं दिस्वा सम्बहुला भिक्खू एकं आणापेन्ति ‘‘गच्छेतं आहरा’’ति, तस्सुद्धारे सब्बेसं पाराजिकं। एकभण्डं नानाठानन्ति एककुलस्स पञ्चसु आपणफलकेसु एकेकमासकं दुट्ठपितं दिस्वा सम्बहुला एकं आणापेन्ति ‘‘गच्छेते आहरा’’ति, पञ्चमस्स मासकस्स उद्धारे सब्बेसं पाराजिकं। नानाभण्डं एकट्ठानन्ति बहूनं सन्तकं पञ्चमासकं वा अतिरेकपञ्चमासकं वा अग्घनकं भण्डं एकस्मिं ठाने दुट्ठपितं दिस्वा सम्बहुला एकं आणापेन्ति ‘‘गच्छेतं आहरा’’ति, तस्सुद्धारे सब्बेसं पाराजिकं। नानाभण्डं नानाठानन्ति पञ्चन्नं कुलानं पञ्चसु आपणफलकेसु एकेकमासकं दुट्ठपितं दिस्वा सम्बहुला एकं आणापेन्ति ‘‘गच्छेते आहरा’’ति, पञ्चमस्स मासकस्स उद्धारे सब्बेसं पाराजिकन्ति।
संविदावहारकथा निट्ठिता।
सङ्केतकम्मकथा
११९. सङ्केतकम्मन्ति सञ्जाननकम्मं; कालपरिच्छेदवसेन सञ्ञाणकरणन्ति अत्थो। एत्थ च ‘‘पुरेभत्तं अवहरा’’ति वुत्ते अज्ज वा पुरेभत्तं अवहरतु, स्वे वा, अनागते वा संवच्छरे, नत्थि विसङ्केतो; उभिन्नम्पि ओचरके वुत्तनयेनेव पाराजिकं। सचे पन ‘‘अज्ज पुरेभत्तं अवहरा’’ति वुत्ते स्वे पुरेभत्तं अवहरति, ‘‘अज्जा’’ति नियामितं तं सङ्केतं अतिक्कम्म पच्छा अवहटं होति। सचे ‘‘स्वे पुरेभत्तं अवहरा’’ति वुत्ते अज्ज पुरेभत्तं अवहरति , ‘‘स्वे’’ति नियामितं तं सङ्केतं अप्पत्वा पुरे अवहटं होति; एवं अवहरन्तस्स अवहारकस्सेव पाराजिकं, मूलट्ठस्स अनापत्ति। ‘‘स्वे पुरेभत्त’’न्ति वुत्ते तदहेव वा स्वे पच्छाभत्तं वा हरन्तोपि तं सङ्केतं पुरे च पच्छा च हरतीति वेदितब्बो। एस नयो पच्छाभत्तरत्तिन्दिवेसुपि। पुरिमयाम-मज्झिमयाम-पच्छिमयाम-काळजुण्ह-मास-उतु-संवच्छरादिवसेनापि चेत्थ सङ्केतविसङ्केतता वेदितब्बा। ‘‘पुरेभत्तं हरा’’ति वुत्ते ‘‘पुरेभत्तमेव हरिस्सामी’’ति वायमन्तस्स पच्छाभत्तं होति; एत्थ कथन्ति? महासुमत्थेरो ताव आह – ‘‘पुरेभत्तपयोगोव एसो, तस्मा मूलट्ठो न मुच्चती’’ति। महापदुमत्थेरो पनाह – ‘‘कालपरिच्छेदं अतिक्कन्तत्ता विसङ्केतं, तस्मा मूलट्ठो मुच्चती’’ति।
सङ्केतकम्मकथा निट्ठिता।
निमित्तकम्मकथा
१२०. निमित्तकम्मन्ति सञ्ञुप्पादनत्थं कस्सचि निमित्तस्स करणं, तं ‘‘अक्खिं वा निखणिस्सामी’’तिआदिना नयेन तिधा वुत्तं। अञ्ञम्पि पनेत्थ हत्थलङ्घन-पाणिप्पहारअङ्गुलिफोटन-गीवुन्नामन-उक्कासनादिअनेकप्पकारं सङ्गहेतब्बं। सेसमेत्थ सङ्केतकम्मे वुत्तनयमेवाति।
निमित्तकम्मकथा निट्ठिता।
आणत्तिकथा
१२१. इदानि एतेस्वेव सङ्केतकम्मनिमित्तकम्मेसु असम्मोहत्थं ‘‘भिक्खु भिक्खुं आणापेती’’तिआदिमाह। तत्थ सो तं मञ्ञमानो तन्ति सो अवहारको यं आणापकेन निमित्तसञ्ञं कत्वा वुत्तं, तं एतन्ति मञ्ञमानो तमेव अवहरति, उभिन्नं पाराजिकं। सो तं मञ्ञमानो अञ्ञन्ति यं अवहराति वुत्तं, तं एतन्ति मञ्ञमानो अञ्ञं तस्मिंयेव ठाने ठपितं अवहरति, मूलट्ठस्स अनापत्ति। अञ्ञं मञ्ञमानो तन्ति आणापकेन निमित्तसञ्ञं कत्वा वुत्तभण्डं अप्पग्घं, इदं अञ्ञं तस्सेव समीपे ठपितं सारभण्डन्ति एवं अञ्ञं मञ्ञमानो तमेव अवहरति, उभिन्नम्पि पाराजिकं। अञ्ञं मञ्ञमानो अञ्ञन्ति पुरिमनयेनेव इदं अञ्ञं तस्सेव समीपे ठपितं सारभण्डन्ति मञ्ञति, तञ्चे अञ्ञमेव होति, तस्सेव पाराजिकं।
इत्थन्नामस्स पावदातिआदीसु एको आचरियो तयो बुद्धरक्खित-धम्मरक्खित-सङ्घरक्खितनामका अन्तेवासिका दट्ठब्बा। तत्थ भिक्खु भिक्खुं आणापेतीति आचरियो किञ्चि भण्डं कत्थचि सल्लक्खेत्वा तस्स हरणत्थाय बुद्धरक्खितं आणापेति। इत्थन्नामस्स पावदाति गच्छ त्वं, बुद्धरक्खित, एतमत्थं धम्मरक्खितस्स पावद। इत्थन्नामो इत्थन्नामस्स पावदतूति धम्मरक्खितोपि सङ्घरक्खितस्स पावदतु। इत्थन्नामो इत्थन्नामं भण्डं अवहरतूति एवं तया आणत्तेन धम्मरक्खितेन आणत्तो सङ्घरक्खितो इत्थन्नामं भण्डं अवहरतु, सो हि अम्हेसु वीरजातिको पटिबलो इमस्मिं कम्मेति। आपत्ति दुक्कटस्साति एवं आणापेन्तस्स आचरियस्स ताव दुक्कटं। सचे पन सा आणत्ति यथाधिप्पायं गच्छति, यं परतो थुल्लच्चयं वुत्तं, आणत्तिक्खणे तदेव होति। अथ तं भण्डं अवस्सं हारियं होति, यं परतो ‘‘सब्बेसं आपत्ति पाराजिकस्सा’’ति वुत्तं, ततो इमस्स तङ्खणेयेव पाराजिकं होतीति अयं युत्ति सब्बत्थ वेदितब्बा।
सो इतरस्स आरोचेतीति बुद्धरक्खितो धम्मरक्खितस्स, धम्मरक्खितो च सङ्घरक्खितस्स ‘‘अम्हाकं आचरियो एवं वदति – ‘इत्थन्नामं किर भण्डं अवहर, त्वं किर अम्हेसु च वीरपुरिसो’’’ति आरोचेति, एवं तेसम्पि दुक्कटं। अवहारको पटिग्गण्हातीति ‘‘साधु हरिस्सामी’’ति सङ्घरक्खितो सम्पटिच्छति। मूलट्ठस्स आपत्ति थुल्लच्चयस्साति सङ्घरक्खितेन पटिग्गहितमत्ते आचरियस्स थुल्लच्चयं, महाजनो हि तेन पापे नियोजितोति। सो तं भण्डन्ति सो चे सङ्घरक्खितो तं भण्डं अवहरति, सब्बेसं चतुन्नम्पि जनानं पाराजिकं। न केवलञ्च चतुन्नं, एतेन उपायेन विसङ्केतं अकत्वा परम्पराय आणापेन्तं समणसतं समणसहस्सं वा होतु, सब्बेसं पाराजिकमेव।
दुतियवारे – सो अञ्ञं आणापेतीति सो आचरियेन आणत्तो बुद्धरक्खितो धम्मरक्खितं अदिस्वा वा अवत्तुकामो वा हुत्वा सङ्घरक्खितमेव उपसङ्कमित्वा ‘‘अम्हाकं आचरियो एवमाह – ‘इत्थन्नामं किर भण्डं अवहरा’’’ति आणापेति। आपत्ति दुक्कटस्साति आणत्तिया ताव बुद्धरक्खितस्स दुक्कटं। पटिग्गण्हाति, आपत्ति दुक्कटस्साति सङ्घरक्खितेन सम्पटिच्छिते मूलट्ठस्सेव दुक्कटन्ति वेदितब्बं। सचे पन सो तं भण्डं अवहरति, आणापकस्स च बुद्धरक्खितस्स, अवहारकस्स च सङ्घरक्खितस्साति उभिन्नम्पि पाराजिकं। मूलट्ठस्स पन आचरियस्स विसङ्केतत्ता पाराजिकेन अनापत्ति। धम्मरक्खितस्स अजाननताय सब्बेन सब्बं अनापत्ति। बुद्धरक्खितो पन द्विन्नं सोत्थिभावं कत्वा अत्तना नट्ठो।
इतो परेसु चतूसु आणत्तिवारेसु पठमे ताव सो गन्त्वा पुन पच्चागच्छतीति भण्डट्ठानं गन्त्वा अन्तो च बहि च आरक्खं दिस्वा अवहरितुं असक्कोन्तो आगच्छति। यदा सक्कोसि, तदाति किं अज्जेव अवहटं होति? गच्छ यदा सक्कोसि तदा नं अवहराति। आपत्ति दुक्कटस्साति एवं पुन आणत्तियापि दुक्कटमेव होति। सचे पन तं भण्डं अवस्सं हारियं होति, अत्थसाधकचेतना नाम मग्गानन्तरफलसदिसा, तस्मा अयं आणत्तिक्खणेयेव पाराजिको। सचेपि अवहारको सट्ठिवस्सातिक्कमेन तं भण्डं अवहरति, आणापको च अन्तरायेव कालं वा करोति, हीनाय वा आवत्तति; अस्समणोव हुत्वा कालं वा करिस्सति, हीनाय वा आवत्तिस्सति, अवहारकस्स पन अवहारक्खणेयेव पाराजिकं।
दुतियवारे – यस्मा तं सणिकं वा भणन्तो तस्स वा बधिरताय ‘‘मा अवहरी’’ति
एतं वचनं न सावेति, तस्मा मूलट्ठो न मुत्तो। ततियवारे – पन सावितत्ता मुत्तो। चतुत्थवारे – तेन च सावितत्ता, इतरेन च ‘‘साधू’’ति सम्पटिच्छित्वा ओरतत्ता उभोपि मुत्ताति।
आणत्तिकथा निट्ठिता।
आपत्तिभेदम्
१२२. इदानि तत्थ तत्थ ठाना चावनवसेन वुत्तस्स अदिन्नादानस्स अङ्गं वत्थुभेदेन च आपत्तिभेदं दस्सेन्तो ‘‘पञ्चहि आकारेही’’तिआदिमाह। तत्थ पञ्चहि आकारेहीति पञ्चहि कारणेहि; पञ्चहि अङ्गेहीति वुत्तं होति। तत्रायं सङ्खेपत्थो – अदिन्नं आदियन्तस्स ‘‘परपरिग्गहितञ्च होती’’तिआदिना नयेन वुत्तेहि पञ्चहाकारेहि पाराजिकं होति, न ततो ऊनेहीति। तत्रिमे पञ्च आकारा – परपरिग्गहितं, परपरिग्गहितसञ्ञिता , परिक्खारस्स गरुकभावो, थेय्यचित्तं, ठानाचावनन्ति। इतो परेहि पन द्वीहि वारेहि लहुके परिक्खारे वत्थुभेदेन थुल्लच्चयञ्च दुक्कटञ्च दस्सितं।
१२५. ‘‘छहाकारेही’’तिआदिना नयेन वुत्तवारत्तये पन न सकसञ्ञिता, न विस्सासग्गाहिता, न तावकालिकता, परिक्खारस्स गरुकभावो, थेय्यचित्तं, ठानाचावनन्ति एवं छ आकारा वेदितब्बा। वत्थुभेदेन पनेत्थापि पठमवारे पाराजिकं। दुतियततियेसु थुल्लच्चयदुक्कटानि वुत्तानि। ततो परेसु पन तीसु वारेसु विज्जमानेपि वत्थुभेदे वत्थुस्स परेहि अपरिग्गहितत्ता दुक्कटमेव वुत्तं। तत्र यदेतं ‘‘न च परपरिग्गहित’’न्ति वुत्तं, तं अनज्झावुत्थकं वा होतु छड्डितं छिन्नमूलकं अस्सामिकवत्थु, अत्तनो सन्तकं वा, उभयम्पि ‘‘न च परपरिग्गहित’’न्त्वेव सङ्ख्यं गच्छति। यस्मा पनेत्थ परपरिग्गहितसञ्ञा च अत्थि, थेय्यचित्तेन च गहितं, तस्मा अनापत्ति न वुत्ताति।
आपत्तिभेदं निट्ठितं।
अनापत्तिभेदम्
१३१. एवं वत्थुवसेन च चित्तवसेन च आपत्तिभेदं दस्सेत्वा इदानि अनापत्तिभेदं दस्सेन्तो ‘‘अनापत्ति ससञ्ञिस्सा’’तिआदिमाह। तत्थ ससञ्ञिस्साति सकसञ्ञिस्स, ‘‘मय्हं सन्तकं इदं भण्ड’’न्ति एवं ससञ्ञिस्स परभण्डम्पि गण्हतो गहणे अनापत्ति, गहितं पन पुन दातब्बं। सचे सामिकेहि ‘‘देही’’ति वुत्तो न देति, तेसं धुरनिक्खेपे पाराजिकं।
विस्सासग्गाहेति विस्सासग्गहणेपि अनापत्ति। विस्सासग्गाहलक्खणं पन इमिना सुत्तेन जानितब्बं – ‘‘अनुजानामि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स विस्सासं गहेतुं – सन्दिट्ठो च होति, सम्भत्तो च, आलपितो च, जीवति च, गहिते च अत्तमनो’’ति (महाव॰ ३५६)। तत्थ सन्दिट्ठोति दिट्ठमत्तकमित्तो, सम्भत्तोति दळ्हमित्तो, आलपितोति ‘‘मम सन्तकं यं इच्छसि, तं गण्हेय्यासि, आपुच्छित्वा गहणे कारणं नत्थी’’ति वुत्तो। जीवतीति अनुट्ठानसेय्याय सयितोपि याव जीवितिन्द्रियुपच्छेदं न पापुणाति। गहिते च अत्तमनोति गहिते तुट्ठचित्तो होति, एवरूपस्स सन्तकं ‘‘गहिते मे अत्तमनो भविस्सती’’ति जानन्तेन गहेतुं वट्टति। अनवसेसपरियादानवसेन चेतानि पञ्चङ्गानि वुत्तानि। विस्सासग्गाहो पन तीहि अङ्गेहि रुहति – सन्दिट्ठो, जीवति, गहिते अत्तमनो; सम्भत्तो, जीवति, गहिते अत्तमनो; आलपितो, जीवति, गहिते अत्तमनोति।
यो पन न जीवति, न च गहिते अत्तमनो होति; तस्स सन्तकं विस्सासग्गाहेन गहितम्पि पुन दातब्बं। ददमानेन च मतकधनं ताव ये तस्स धने इस्सरा गहट्ठा वा पब्बजिता वा, तेसं दातब्बं। अनत्तमनस्स सन्तकं तस्सेव दातब्बं। यो पन पठमंयेव ‘‘सुट्ठु कतं तया मम सन्तकं गण्हन्तेना’’ति वचीभेदेन वा चित्तुप्पादमत्तेन वा अनुमोदित्वा पच्छा केनचि कारणेन कुपितो, पच्चाहरापेतुं न लभति। योपि अदातुकामो चित्तेन पन अधिवासेति, न किञ्चि वदति, सोपि पुन पच्चाहरापेतुं न लभति। यो पन ‘‘मया तुम्हाकं सन्तकं गहितं वा परिभुत्तं वा’’ति वुत्ते ‘‘गहितं वा होतु परिभुत्तं वा, मया पन तं केनचिदेव करणीयेन ठपितं, पाकतिकं कातुं वट्टती’’ति वदति। अयं पच्चाहरापेतुं लभति।
तावकालिकेति ‘‘पटिदस्सामि पटिकरिस्सामी’’ति एवं गण्हन्तस्स तावकालिकेपि गहणे अनापत्ति। गहितं पन सचे भण्डसामिको पुग्गलो वा गणो वा ‘‘तुय्हेवेतं होतू’’ति अनुजानाति, इच्चेतं कुसलं। नो चे अनुजानाति, आहरापेन्ते दातब्बं। सङ्घसन्तकं पन पटिदातुमेव वट्टति।
पेतपरिग्गहेति एत्थ पन पेत्तिविसये उपपन्नापि कालं कत्वा तस्मिंयेव अत्तभावे निब्बत्तापि चातुमहाराजिकादयो देवापि सब्बे ‘‘पेता’’ त्वेव सङ्ख्यं गता, तेसं परिग्गहे अनापत्ति। सचेपि हि सक्को देवराजा आपणं पसारेत्वा निसिन्नो होति, दिब्बचक्खुको च भिक्खु तं ञत्वा अत्तनो चीवरत्थाय सतसहस्सग्घनकम्पि साटकं तस्स ‘‘मा गण्ह, मा गण्हा’’ति वदन्तस्सापि गहेत्वा गच्छति, वट्टति। देवता पन उद्दिस्स बलिकम्मं करोन्तेहि रुक्खादीसु लग्गितसाटके वत्तब्बमेव नत्थि।
तिरच्छानगतपरिग्गहेति तिरच्छानगतानम्पि परिग्गहे अनापत्ति। सचेपि हि नागराजा वा सुपण्णमाणवको वा मनुस्सरूपेन आपणं पसारेति, ततो चस्स सन्तकं कोचि भिक्खु पुरिमनयेनेव गहेत्वा गच्छति, वट्टति। सीहो वा ब्यग्घो वा मिगमहिंसादयो वधित्वा खादन्तो जिघच्छापीळितो आदितोव न वारेतब्बो। अनत्थम्पि हि करेय्य। यदि पन थोके खायिते वारेतुं सक्कोति, वारेत्वा गहेतुं वट्टति। सेनादयोपि आमिसं गहेत्वा गच्छन्ते पातापेत्वा गण्हितुं वट्टति।
पंसुकूलसञ्ञिस्साति अस्सामिकं ‘‘इदं पंसुकूल’’न्ति एवंसञ्ञिस्सापि गहणे अनापत्ति। सचे पन तं सस्सामिकं होति, आहरापेन्ते दातब्बं । उम्मत्तकस्साति पुब्बे वुत्तप्पकारस्स उम्मत्तकस्सापि अनापत्ति। आदिकम्मिकस्साति इध धनियो आदिकम्मिको, तस्स अनापत्ति। अवसेसानं पन रजकभण्डिकादिचोरानं छब्बग्गियादीनं आपत्तियेवाति।
अनापत्तिभेदं निट्ठितं।
पदभाजनीयवण्णना निट्ठिता।
पकिण्णककथा
समुट्ठानञ्च किरिया, अथो सञ्ञा सचित्तकं।
लोकवज्जञ्च कम्मञ्च, कुसलं वेदनाय चाति॥
इमस्मिं पन पकिण्णके इदं सिक्खापदं तिसमुट्ठानं – साहत्थिकं कायतो च चित्ततो च समुट्ठाति, आणत्तिकं वाचतो च चित्ततो च समुट्ठाति, साहत्थिकाणत्तिकं कायतो च वाचतो च चित्ततो च समुट्ठाति। किरियासमुट्ठानञ्च, करोन्तोयेव हि एतं आपज्जति न अकरोन्तो। ‘‘अदिन्नं आदियामी’’ति सञ्ञाय अभावेन मुच्चनतो सञ्ञाविमोक्खं, सचित्तकं , लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, तुट्ठो वा भीतो वा मज्झत्तो वा तं आपज्जतीति तिवेदनन्ति सब्बं पठमसिक्खापदे वुत्तनयेनेव वेदितब्बं।
पकिण्णककथा निट्ठिता।
विनीतवत्थुवण्णना
१३२. विनीतवत्थुकथासु छब्बग्गियवत्थु अनुपञ्ञत्तियं वुत्तमेव।
दुतियवत्थुम्हि – चित्तं नाम पुथुज्जनानं रागादिवसेन पकतिं विजहित्वा धावति सन्धावति विधावति। सचे भगवा कायवचीद्वारभेदं विनापि चित्तुप्पादमत्तेन आपत्तिं पञ्ञपेय्य, को सक्कुणेय्य अनापत्तिकं अत्तानं कातुं! तेनाह – ‘‘अनापत्ति भिक्खु चित्तुप्पादे’’ति। चित्तवसिकेन पन न भवितब्बं, पटिसङ्खानबलेन चित्तं निवारेतब्बमेवाति।
१३३-४. आमसन-फन्दापन-ठानाचावनवत्थूनि उत्तानत्थानेव। ततो परानि च थेय्यचित्तो भूमितो अग्गहेसीति वत्थुपरियोसानानि।
१३५. निरुत्तिपथवत्थुस्मिं १.३२९ आदियीति गण्हि, ‘‘चोरोसि त्व’’न्ति परामसि। इतरो पन ‘‘केन अवहट’’न्ति वुत्ते ‘‘मया अवहट’’न्ति पुच्छासभागेन पटिञ्ञं अदासि। यदि हि इतरेन ‘‘केन गहितं, केन अपनीतं, केन ठपित’’न्ति वुत्तं अभविस्स, अथ अयम्पि ‘‘मया गहितं, अपनीतं, ठपित’’न्ति वा वदेय्य। मुखं नाम भुञ्जनत्थाय च कथनत्थाय च कतं, थेय्यचित्तं पन विना अवहारो नत्थि। तेनाह भगवा – ‘‘अनापत्ति भिक्खु निरुत्तिपथे’’ति। वोहारवचनमत्ते अनापत्तीति अत्थो। ततो परं वेठनवत्थु परियोसानं सब्बं उत्तानत्थमेव।
१३७. अभिन्नसरीरवत्थुस्मिं अधिवत्थोति साटकतण्हाय तस्मिंयेव सरीरे निब्बत्तो। अनादियन्तोति तस्स वचनं अगण्हन्तो, आदरं वा अकरोन्तो। तं सरीरं उट्ठहित्वाति पेतो अत्तनो आनुभावेन तं सरीरं उट्ठापेसि। तेन वुत्तं – ‘‘तं सरीरं उट्ठहित्वा’’ति। द्वारं थकेसीति भिक्खुस्स सुसानसमीपेयेव विहारो, तस्मा भीरुकजातिको भिक्खु खिप्पमेव तत्थ पविसित्वा द्वारं थकेसि। तत्थेव परिपतीति द्वारे थकिते पेतो साटके निरालयो हुत्वा तं सरीरं पहाय यथाकम्मं गतो, तस्मा तं सरीरं तत्थेव परिपति, पतितन्ति वुत्तं होति।
अभिन्ने सरीरेति अब्भुण्हे अल्लसरीरे पंसुकूलं न गहेतब्बं, गण्हन्तस्स एवरूपा उपद्दवा होन्ति, दुक्कटञ्च आपज्जति। भिन्ने पन गहेतुं वट्टति। कित्तावता पन भिन्नं होति? काक-कुलल-सोण-सिङ्गालादीहि मुखतुण्डकेन वा दाठाय वा ईसकं फालितमत्तेनापि। यस्स पन पततो घंसनेन छविमत्तं छिन्नं होति, चम्मं अच्छिन्नं, एतं अभिन्नमेव; चम्मे पन छिन्ने भिन्नं। यस्सापि सजीवकालेयेव पभिन्ना गण्डकुट्ठपिळका वा वणो वा होति, इदम्पि भिन्नं। ततियदिवसतो पभुति उद्धुमातकादिभावेन कुणपभावं उपगतम्पि भिन्नमेव। सब्बेन सब्बं पन अभिन्नेपि सुसानगोपकेहि वा अञ्ञेहि वा मनुस्सेहि गाहापेतुं वट्टति। नो चे अञ्ञं लभति, सत्थकेन वा केनचि वा वणं कत्वा गहेतब्बं। विसभागसरीरे पन सतिं उपट्ठपेत्वा समणसञ्ञं उप्पादेत्वा सीसे वा हत्थपादपिट्ठियं वा वणं कत्वा गहेतुं वट्टति।
कुससङ्कामनवत्थुकथा
१३८. तदनन्तरे वत्थुस्मिं कुसं सङ्कामेत्वा चीवरं अग्गहेसीति पुब्बे ‘‘आदियेय्या’’ति इमस्स पदस्स अत्थवण्णनायं नाममत्तेन दस्सितेसु थेय्यावहार-पसय्हावहार-परिकप्पावहारपअच्छन्नावहार-कुसावहारेसु कुसावहारेन अवहरीति अत्थो।
इमेसं पन अवहारानं एवं नानत्तं वेदितब्बं – यो हि कोचि सस्सामिकं भण्डं रत्तिभागे वा दिवसभागे वा सन्धिच्छेदादीनि कत्वा अदिस्समानो अवहरति, कूटमानकूटकहापणादीहि वा वञ्चेत्वा गण्हाति, तस्सेवं गण्हतो अवहारो ‘‘थेय्यावहारो’’ति वेदितब्बो।
यो पन परे पसय्ह बलसा अभिभुय्य, अथ वा पन सन्तज्जेत्वा भयं दस्सेत्वा तेसं सन्तकं गण्हाति, पन्थघात-गामघातादीनि करोन्ता दामरिकचोरा विय कोधवसेन परघरविलोपं करोन्ता अत्तनो पत्तबलितो च अधिकं बलक्कारेन गण्हन्ता राज-राजमहामत्तादयो विय; तस्सेवं गण्हतो अवहारो ‘‘पसय्हावहारो’’ति वेदितब्बो।
परिकप्पेत्वा गण्हतो पन अवहारो ‘‘परिकप्पावहारो’’ति वुच्चति, सो भण्डपरिकप्प-ओकासपरिकप्पवसेन दुविधो । तत्रायं भण्डपरिकप्पो – इधेकच्चो साटकत्थिको अन्तोगब्भं पविसित्वा ‘‘सचे साटको भविस्सति, गण्हिस्सामि; सचे सुत्तं, न गण्हिस्सामी’’ति परिकप्पेत्वा अन्धकारे पसिब्बकं गण्हाति, साटको चे तत्र होति, उद्धारेयेव पाराजिकं। सुत्तं चे होति, रक्खति। बहि नीहरित्वा मुञ्चित्वा ‘‘सुत्त’’न्ति ञत्वा पुन आहरित्वा यथाठाने ठपेति, रक्खतियेव। ‘‘सुत्त’’न्ति ञत्वापि ‘‘यं लद्धं, तं गहेतब्ब’’न्ति गच्छति, पदवारेन कारेतब्बो। भूमियं ठपेत्वा गण्हाति, उद्धारे पाराजिकं। ‘‘चोरो, चोरो’’ति सामिकेहि परियुट्ठितो छड्डेत्वा पलायति, रक्खति। सामिका तं दिस्वा गण्हन्ति, इच्चेतं कुसलं। अञ्ञो चे कोचि गण्हाति, भण्डदेय्यं। अथ निवत्तेसु सामिकेसु सयमेव तं दिस्वा ‘‘पगेवेतं मया नीहटं, मम दानि सन्तक’’न्ति गण्हाति, रक्खति; भण्डदेय्यं पन होति। ‘‘सचे सुत्तं भविस्सति, गण्हिस्सामि; सचे साटको, न गण्हिस्सामि। सचे सप्पि भविस्सति, गण्हिस्सामि; सचे तेलं, न गण्हिस्सामी’’तिआदिना नयेन परिकप्पेत्वा गण्हन्तस्सापि एसेव नयो।
महापच्चरियादीसु पन ‘‘साटकत्थिकोपि साटकपसिब्बकमेव गहेत्वा निक्खन्तो बहि ठत्वा मुञ्चित्वा ‘साटको अय’न्ति दिस्वा गच्छन्तो पदुद्धारेनेव कारेतब्बो’’ति वुत्तं। एत्थ पन ‘‘सचे साटको भविस्सति, गण्हिस्सामी’’ति परिकप्पितत्ता परिकप्पो दिस्सति, दिस्वा हटत्ता परिकप्पावहारो न दिस्सति। महाअट्ठकथायं पन यं परिकप्पितं तं अदिट्ठं परिकप्पितभावे ठितंयेव उद्धरन्तस्स अवहारो वुत्तो, तस्मा तत्थ परिकप्पावहारो दिस्सति। ‘‘तं मञ्ञमानो तं अवहरी’’ति पाळिया च समेतीति। तत्थ य्वायं ‘‘सचे साटको भविस्सति, गण्हिस्सामी’’तिआदिना नयेन पवत्तो परिकप्पो, अयं ‘‘भण्डपरिकप्पो’’ नाम।
ओकासपरिकप्पो पन एवं वेदितब्बो – इधेकच्चो लोलभिक्खु परपरिवेणं वा कुलघरं वा अरञ्ञे कम्मन्तसालं वा पविसित्वा तत्थ कथासल्लापेन निसिन्नो किञ्चि लोभनेय्यं परिक्खारं ओलोकेति, ओलोकेन्तो च पन दिस्वा द्वारपमुखहेट्ठापासादपरिवेणद्वारकोट्ठकरुक्खमूलादिवसेन परिच्छेदं कत्वा ‘‘सचे मं एत्थन्तरे पस्सिस्सन्ति, दट्ठुकामताय गहेत्वा विचरन्तो विय एतेसंयेव दस्सामि; नो चे पस्सिस्सन्ति, हरिस्सामी’’ति परिकप्पेति। तस्स तं आदाय परिकप्पितपरिच्छेदं अतिक्कन्तमत्ते पाराजिकं। सचे उपचारसीमं परिकप्पेति, तदभिमुखोव गच्छन्तो कम्मट्ठानादीनि मनसि करोन्तो वा अञ्ञविहितो वा असतिया उपचारसीमं अतिक्कमति, भण्डदेय्यं। अथापिस्स तं ठानं पत्तस्स चोरो वा हत्थी वा वाळमिगो वा महामेघो वा वुट्ठहति, सो च तम्हा उपद्दवा मुच्चितुकम्यताय सहसा तं ठानं अतिक्कमति, भण्डदेय्यमेव। केचि पनेत्थ ‘‘यस्मा मूलेव थेय्यचित्तेन गहितं, तस्मा न रक्खति, अवहारोयेवा’’ति वदन्ति। अयं ताव महाअट्ठकथानयो। महापच्चरियं पन ‘‘सचेपि सो अन्तोपरिच्छेदे हत्थिं वा अस्सं वा अभिरुहित्वा तं नेव पाजेति, न पाजापेति; परिच्छेदे अतिक्कन्तेपि पाराजिकं नत्थि, भण्डदेय्यमेवा’’ति वुत्तं। तत्र य्वायं ‘‘सचे मं एत्थन्तरे पस्सिस्सन्ति, दट्ठुकामताय गहेत्वा विचरन्तो विय एतेसंयेव दस्सामी’’ति पवत्तो परिकप्पो, अयं ‘‘ओकासपरिकप्पो’’ नाम।
एवमिमेसं द्विन्नम्पि परिकप्पानं वसेन परिकप्पेत्वा गण्हतो अवहारो ‘‘परिकप्पावहारो’’ति वेदितब्बो।
पटिच्छादेत्वा पन अवहरणं पटिच्छन्नावहारो। सो एवं वेदितब्बो – यो भिक्खु मनुस्सानं उय्यानादीसु कीळन्तानं वा पविसन्तानं वा ओमुञ्चित्वा ठपितं अलङ्कारभण्डं दिस्वा ‘‘सचे ओनमित्वा गहेस्सामि, ‘किं समणो गण्हाती’ति मं जानित्वा विहेठेय्यु’’न्ति पंसुना वा पण्णेन वा पटिच्छादेति – ‘‘पच्छा गण्हिस्सामी’’ति, तस्स एत्तावता उद्धारो नत्थीति न ताव अवहारो होति। यदा पन ते मनुस्सा अन्तोगामं पविसितुकामा तं भण्डकं विचिनन्तापि अपस्सित्वा ‘‘इदानि अन्धकारो, स्वे जानिस्सामा’’ति सालया एव गता होन्ति। अथस्स तं उद्धरतो उद्धारे पाराजिकं। ‘‘पटिच्छन्नकालेयेव तं मम सन्तक’’न्ति सकसञ्ञाय वा ‘‘गता दानि ते, छड्डितभण्डं इद’’न्ति पंसुकूलसञ्ञाय वा गण्हन्तस्स पन भण्डदेय्यं। तेसु दुतियदिवसे आगन्त्वा विचिनित्वा अदिस्वा धुरनिक्खेपं कत्वा गतेसुपि गहितं भण्डदेय्यमेव। कस्मा? यस्मा तस्स पयोगेन तेहि न दिट्ठं, यो पन तथारूपं भण्डं दिस्वा यथाठाने ठितंयेव अप्पटिच्छादेत्वा थेय्यचित्तो पादेन अक्कमित्वा कद्दमे वा वालिकाय वा पवेसेति, तस्स पवेसितमत्तेयेव पाराजिकं।
कुसं सङ्कामेत्वा पन अवहरणं ‘‘कुसावहारो’’ति वुच्चति। सोपि एवं वेदितब्बो – यो भिक्खु कुसं पातेत्वा चीवरे भाजियमाने अत्तनो कोट्ठासस्स समीपे ठितं अप्पग्घतरं वा महग्घतरं वा समसमं वा अग्घेन परस्स कोट्ठासं हरितुकामो अत्तनो कोट्ठासे पतितं कुसदण्डकं परस्स कोट्ठासे पातेतुकामो उद्धरति, रक्खति ताव। परस्स कोट्ठासे पातेति, रक्खतेव। यदा पन तस्मिं पतिते परस्स कोट्ठासतो परस्स कुसदण्डकं उद्धरति, उद्धटमत्ते पाराजिको होति। सचे पठमतरं परकोट्ठासतो कुसदण्डकं उद्धरति अत्तनो कोट्ठासे पातेतुकामताय उद्धारे रक्खति , पातने रक्खति। अत्तनो कोट्ठासतो पन अत्तनो कुसदण्डकं उद्धरति, उद्धारेयेव रक्खति। तं उद्धरित्वा परकोट्ठासे पातेन्तस्स हत्थतो मुत्तमत्ते पाराजिकं।
सचे पन द्वीसुपि कोट्ठासेसु पतितदण्डके अदस्सनं गमेति, ततो अवसेसभिक्खूसु गतेसु इतरो ‘‘‘मय्हं, भन्ते, दण्डको न पञ्ञायती’ति। ‘मय्हम्पि, आवुसो, न पञ्ञायती’ति। ‘कतमो पन, भन्ते, मय्हं भागो’ति? ‘अयं तुय्हं भागो’’’ति अत्तनो भागं दस्सेति, तस्मिं विवदित्वा वा अविवदित्वा वा तं गण्हित्वा गते इतरो तस्स भागं उद्धरति, उद्धारे पाराजिकं। सचेपि तेन ‘‘अहं मम भागं तुय्हं न देमि, त्वं पन अत्तनो भागं ञत्वा गण्हा’’ति वुत्ते ‘‘नायं ममा’’ति जानन्तोपि तस्सेव भागं गण्हाति, उद्धारे पाराजिकं। सचे पन इतरो ‘‘अयं तुय्हं भागो, अयं मय्हं भागोति किं इमिना विवादेना’’ति चिन्तेत्वा ‘‘मय्हं वा पत्तो होतु, तुम्हाकं वा, यो वरभागो तं तुम्हे गण्हथा’’ति वदति, दिन्नकं नाम गहितं होति, नत्थेत्थ अवहारो। सचेपि सो विवादभीरुको भिक्खु ‘‘यं तुय्हं रुच्चति, तं गण्हा’’ति वुत्तो अत्तनो पत्तं वरभागं ठपेत्वा लामकंयेव गहेत्वा गच्छति, ततो इतरस्स विचिनितावसेसं गण्हन्तस्सापि अवहारो नत्थेवाति।
अट्ठकथासुपन वुत्तं – ‘‘इमस्मिं ठाने कुससङ्कामनवसेन चीवरभाजनीयमेव एकं आगतं, चतुन्नम्पि पन पच्चयानं उप्पत्तिञ्च भाजनीयञ्च नीहरित्वा दस्सेतब्ब’’न्ति एवञ्च वत्वा चीवरक्खन्धके‘‘पटिग्गण्हातु मे, भन्ते, भगवा सीवेय्यकं दुस्सयुगं; भिक्खुसङ्घस्स च गहपतिचीवरं अनुजानातू’’ति (महाव॰ ३३७) इदं जीवकवत्थुं आदिं कत्वा उप्पन्नचीवरकथा, सेनासनक्खन्धके ‘‘तेन खो पन समयेन राजगहं दुब्भिक्खं होति, मनुस्सा न सक्कोन्ति सङ्घभत्तं कातुं, इच्छन्ति उद्देसभत्तं निमन्तनं सलाकभत्तं पक्खिकं उपोसथिकं पाटिपदिकं कातु’’न्ति (चूळव॰ ३२५) इदं सुत्तमादिं कत्वा पिण्डपातकथा, सेनासनक्खन्धकेयेव ‘‘तेन खो पन समयेन सत्तरसवग्गिया भिक्खू अञ्ञतरं पच्चन्तिमं महाविहारं पटिसङ्खरोन्ति – ‘इध मयं वस्सं वसिस्सामा’ति। अद्दसंसु खो छब्बग्गिया भिक्खू सत्तरसवग्गिये भिक्खू विहारं पटिसङ्खरोन्ते’’ति (चूळव॰ ३१६) इदं छब्बग्गियवत्थुं आदिं कत्वा आगतसेनासनकथा, तदवसाने च सप्पिआदिभेसज्जकथा वित्थारेन कथिता। मयं पन तं सब्बं आगतागतट्ठानेयेव कथयिस्साम; एवं कथने कारणं पुब्बे वुत्तमेव।
कुससङ्कामनवत्थुकथा निट्ठिता।
१३९. इतो परं जन्ताघरवत्थु उत्तानत्थमेव।
१४०. पञ्चसु विघासवत्थूसु ते भिक्खू अनुपसम्पन्नेन कप्पियं कारापेत्वा परिभुञ्जिंसु। विघासं पन गण्हन्तेन खादितावसेसं छड्डितं गहेतब्बं। यदि सक्कोति खादन्ते छड्डापेत्वा गण्हितुं, एतम्पि वट्टति। अत्तगुत्तत्थाय पन परानुद्दयताय च न गहेतब्बं।
१४१. ओदनखादनीयपूवउच्छुतिम्बरूसकभाजनीयवत्थूसु अपरस्स भागं देहीति असन्तं पुग्गलं आह। अमूलकं अग्गहेसीति सामिकेसु देन्तेसु एवं अग्गहेसि। अनापत्ति भिक्खु पाराजिकस्साति सामिकेहि दिन्नं अग्गहेसि; तेनस्स अनापत्ति वुत्ता। आपत्ति सम्पजानमुसावादे पाचित्तियस्साति यो पनानेन सम्पजानमुसावादो वुत्तो, तस्मिं पाचित्तियं आह; परतो तेकटुलयागुवत्थुम्हि विय। गहणे पन अयं विनिच्छयो – सङ्घस्स सन्तकं सम्मतेन वा आणत्तेहि वा आरामिकादीहि दिय्यमानं, गिहीनञ्च सन्तकं सामिकेन वा आणत्तेन वा दिय्यमानं ‘‘अपरस्स भागं देही’’ति वत्वा गण्हतो भण्डदेय्यं। अञ्ञेन दिय्यमानं गण्हन्तो भण्डग्घेन कारेतब्बो। असम्मतेन वा अनाणत्तेन वा दिय्यमाने ‘‘अपरम्पि भागं देही’’ति वत्वा वा कूटवस्सानि गणेत्वा वा गण्हन्तो पत्तचतुक्के विय तस्सुद्धारेयेव भण्डग्घेन कारेतब्बो। इतरेहि दिय्यमानं एवं गण्हतो भण्डदेय्यं। सामिकेन पन ‘‘इमस्स देही’’ति दापितं वा सयं दिन्नं वा सुदिन्नन्ति अयमेत्थ सब्बअट्ठकथाविनिच्छयतो सारो।
१४२-३. ओदनियघरादिवत्थूसु – ओदनियघरं नाम विक्कायिकभत्तपचनघरं। सूनघरं नाम विक्कायिकमंसपचनघरं। पूवघरं नाम विक्कायिकखज्जकपचनघरं। सेसमेत्थ, परिक्खारवत्थूसु च पाकटमेव।
१४४. पीठवत्थुस्मिं – सो भिक्खु परिकप्पेत्वा ‘‘एतं ठानं सम्पत्तं गण्हिस्सामी’’ति सङ्कामेसि। तेनस्स सङ्कामने अवहारो नत्थि। सङ्कामेत्वा पन परिकप्पितोकासतो गहणे पाराजिकं वुत्तं। एवं हरन्तो च यदि पीठके थेय्यचित्तं नत्थि, थविकं अग्घापेत्वा कारेतब्बो। अथ पीठकेपि अत्थि, उभो अग्घापेत्वा कारेतब्बोति। भिसिआदीनि तीणि वत्थूनि पाकटानेव।
१४६. विस्सासग्गाहादीसु तीसु वत्थूसु गहणे अनापत्ति, आहरापेन्तेसु भण्डदेय्यं। पिण्डाय पविट्ठस्स पटिविसो अन्तोउपचारसीमायं ठितस्सेव गहेतुं वट्टति। यदि पन दायका ‘‘बहिउपचारट्ठानम्पि भन्ते, भागं गण्हथ, आगन्त्वा परिभुञ्जिस्सन्ती’’ति वदन्ति, एवं अन्तोगामट्ठानम्पि गहेतुं वट्टति। सेसमेत्थ उत्तानत्थमेव।
१४८-९. सत्तसु अम्बचोरकादिवत्थूसु पंसुकूलसञ्ञाय गहणे अनापत्ति, आहरापेन्तेसु भण्डदेय्यं, थेय्यचित्तेन परिभोगे पाराजिकं। तत्रायं विनिच्छयो – सामिकापि सालया, चोरापि सालया, पंसुकूलसञ्ञाय खादन्तस्स भण्डदेय्यं, थेय्यचित्तेन गण्हतो उद्धारेयेव अवहारो, भण्डं अग्घापेत्वा कारेतब्बो। सामिका सालया, चोरा निरालया, एसेव नयो। सामिका निरालया, चोरा सालया; ‘‘पुन गण्हिस्सामा’’ति किस्मिञ्चिदेव गहनट्ठाने खिपित्वा गता, एसेव नयो। उभोपि निरालया, पंसुकूलसञ्ञाय खादतो अनापत्ति, थेय्यचित्तेन दुक्कटं।
सङ्घस्स अम्बादीसु पन सङ्घारामे जातं वा होतु, आनेत्वा दिन्नं वा पञ्चमासकं वा अतिरेकपञ्चमासकं वा अग्घनकं अवहरन्तस्स पाराजिकं। पच्चन्ते चोरुपद्दवेन गामेसु वुट्ठहन्तेसु भिक्खूपि विहारे छड्डेत्वा ‘‘पुन आवसन्ते जनपदे आगमिस्सामा’’ति सउस्साहाव गच्छन्ति। भिक्खू तादिसं विहारं पत्वा अम्बपक्कादीनि ‘‘छड्डितकानी’’ति पंसुकूलसञ्ञाय परिभुञ्जन्ति, अनापत्ति; थेय्यचित्तेन परिभुञ्जतो अवहारो होति, भण्डं अग्घापेत्वा कारेतब्बो।
महापच्चरियं पन सङ्खेपट्ठकथायञ्च अविसेसेन वुत्तं – ‘‘छड्डितविहारे पन फलाफलं थेय्यचित्तेन परिभुञ्जतो पाराजिकं। कस्मा? आगतानागतानं सन्तकत्ता’’ति। गणसन्तके पन पुग्गलिके च सउस्साहमत्तमेव पमाणं। सचे पन ततो अम्बपक्कादिं कुलसङ्गहणत्थाय देति, कुलदूसकदुक्कटं। थेय्यचित्तेन देन्तो अग्घेन कारेतब्बो। सङ्घिकेपि एसेव नयो। सेनासनत्थाय नियमितं कुलसङ्गहणत्थाय ददतो दुक्कटं, इस्सरवताय थुल्लच्चयं, थेय्यचित्तेन पाराजिकं। नो चे वत्थु पहोति, अग्घेन कारेतब्बो। बहि उपचारसीमाय निसीदित्वा इस्सरवताय परिभुञ्जतो गीवा। घण्टिं पहरित्वा कालं घोसेत्वा ‘‘मय्हं पापुणाती’’ति खादितं सुखादितं। घण्टिं अपहरित्वा कालमेव घोसेत्वा, घण्टिमेव पहरित्वा कालं अघोसेत्वा, घण्टिम्पि अपहरित्वा कालम्पि अघोसेत्वा अञ्ञेसं नत्थिभावं ञत्वा ‘‘मय्हं पापुणाती’’ति खादितम्पि सुखादितमेव। पुप्फारामवत्थुद्वयं पाकटमेव।
१५०. वुत्तवादकवत्थुत्तये वुत्तो वज्जेमीति तया वुत्तो हुत्वा ‘‘तव वचनेन वदामी’’ति अत्थो। अनापत्ति भिक्खु पाराजिकस्साति सामिकेहि दिन्नत्ता अनापत्ति। न च, भिक्खवे, ‘‘वुत्तो वज्जेमी’’ति वत्तब्बोति ‘‘अहं तया वुत्तो हुत्वा तव वचनेन वदामी’’ति एवं अञ्ञो भिक्खु अञ्ञेन भिक्खुना न वत्तब्बोति अत्थो। परिच्छेदं पन कत्वा ‘‘इत्थन्नामं तव वचनेन गण्हिस्सामी’’ति वत्तुं वट्टति। वुत्तो वज्जेहीति मया वुत्तो हुत्वा मम वचनेन वदेहीति अत्थो। सेसं वुत्तनयमेव। इमेसुपि च द्वीसु वत्थूसु परिच्छेदं कत्वा वत्तुं वट्टति। एत्तावता हि उपारम्भा मुत्तो होतीति।
१५१-२. मणिवत्थुत्तयस्स मज्झिमे वत्थुस्मिं – नाहं अकल्लकोति नाहं गिलानोति अत्थो। सेसं पाकटमेव।
१५३. सूकरवत्थुद्वये – किञ्चापि पठमस्स भिक्खुनो छातज्झत्तं दिस्वा कारुञ्ञेन मोचितत्ता अनापत्ति। सामिकेसु पन असम्पटिच्छन्तेसु भण्डदेय्यं, ताव महन्तो वा मतसूकरो आहरित्वा दातब्बो, तदग्घनकं वा भण्डं। सचे पाससामिके कुहिञ्चिपि न पस्सति, पाससामन्ता तदग्घनकं साटकं वा कासावं वा थालकं वा यथा ते आगता पस्सन्ति, ईदिसे ठाने ठपेत्वाव गन्तब्बं, थेय्यचित्तेन पन मोचेन्तस्स पाराजिकमेव। एत्थ च कोचि सूकरो पासं पादेन कड्ढित्वा छिन्नमत्ते पासे ठानाचावनधम्मेन ठानेन ठितो होति चण्डसोते बद्धनावा विय। कोचि अत्तनो धम्मताय ठितो, कोचि निपन्नो, कोचि कूटपासेन बद्धो होति। कूटपासो नाम यस्स अन्ते धनुकं वा अङ्कुसको वा अञ्ञो वा कोचि दण्डको बद्धो होति, यो तत्थ तत्थ रुक्खादीसु लग्गित्वा सूकरस्स गमनं निवारेति। तत्र पासं कड्ढित्वा ठितस्स एकमेव ठानं पासबन्धनं, सो हि पासे मुत्तमत्ते वा छिन्नमत्ते वा पलायति। अत्तनो धम्मताय ठितस्स बन्धनञ्च चत्तारो च पादाति पञ्च ठानानि। निपन्नस्स बन्धनञ्च सयनञ्चाति द्वे ठानानि। कूटपासबद्धस्स यत्थ यत्थ गच्छति, तं तदेव ठानं। तस्मा तं ततो ततो मोचेन्ता दसपि वीसतिपि सतम्पि भिक्खू पाराजिकं आपज्जन्ति। तत्थ तत्थ आगतं दिस्वा एकमेव दासं पलापेन्तो विय।
पुरिमानं पन तिण्णं चतुप्पदकथायं वुत्तनयेन फन्दापनठानाचावनानि वेदितब्बानि। सुनखदट्ठं सूकरं विस्सज्जापेन्तस्सापि कारुञ्ञाधिप्पायेन भण्डदेय्यं, थेय्यचित्तेन पाराजिकं। पासट्ठानं पन सुनखसमीपं वा असम्पत्तं पटिपथं गन्त्वा पठममेव पलापेन्तस्स अवहारो नत्थि। योपि बद्धसूकरस्स घासञ्च पानीयञ्च दत्वा बलं गाहापेत्वा उक्कुट्ठिं करोति – ‘‘उत्रस्तो पलायिस्सती’’ति; सो चे पलायति, पाराजिकं। पासं दुब्बलं कत्वा उक्कुट्ठिसद्देन पलापेन्तस्सापि एसेव नयो।
यो पन घासञ्च पानीयञ्च दत्वा गच्छति, ‘‘बलं गहेत्वा पलायिस्सती’’ति; सो चे पलायति, भण्डदेय्यं। पासं दुब्बलं कत्वा गच्छन्तस्सापि एसेव नयो। पाससन्तिके सत्थं वा अग्गिं वा ठपेति ‘‘छिन्ने वा दड्ढे वा पलायिस्सती’’ति। सूकरो पासं चालेन्तो छिन्ने वा दड्ढे वा पलायति, भण्डदेय्यमेव। पासं यट्ठिया सह पातेति, पच्छा सूकरो तं मद्दन्तो गच्छति , भण्डदेय्यं। सूकरो अदूहलपासाणेहि अक्कन्तो होति, तं पलापेतुकामस्स अदूहलं कारुञ्ञेन उक्खिपतो भण्डदेय्यं, थेय्यचित्तेन पाराजिकं। सचे उक्खित्तमत्ते अगन्त्वा पच्छा गच्छति, भण्डदेय्यमेव। उक्खिपित्वा ठपितं अदूहलं पातेति, पच्छा सूकरो तं मद्दन्तो गच्छति, भण्डदेय्यं। ओपाते पतितसूकरम्पि कारुञ्ञेन उद्धरतो भण्डदेय्यं, थेय्यचित्तेन पाराजिकं। ओपातं पूरेत्वा नासेति, पच्छा सूकरो तं मद्दन्तो गच्छति, भण्डदेय्यं। सूले विद्धं कारुञ्ञेन उद्धरति, भण्डदेय्यं, थेय्यचित्तेन पाराजिकं। सूलं उद्धरित्वा छड्डेति, भण्डदेय्यं।
विहारभूमियं पन पासे वा अदूहलं वा ओड्डेन्ता वारेतब्बा – ‘‘मिगरूपानं पटिसरणट्ठानमेतं, मा इध एवं करोथा’’ति। सचे ‘‘हरापेथ, भन्ते’’ति वदन्ति, हरापेतुं वट्टति। अथ सयं हरन्ति, सुन्दरमेव। अथ नेव हरन्ति, न हरितुं देन्ति, रक्खं याचित्वा हरापेतुं वट्टति। मनुस्सा सस्सरक्खणकाले खेत्तेसु पासे च अदूहलपासाणादीनि च करोन्ति – ‘‘मंसं खादन्ता सस्सानि रक्खिस्सामा’’ति। वीतिवत्ते सस्सकाले तेसु अनालयेसु पक्कन्तेसु तत्थ बद्धं वा पतितं वा मोचेतुं वट्टतीति।
मिगवत्थुद्वयेपि सूकरवत्थूसु वुत्तसदिसोयेव विनिच्छयो।
मच्छवत्थुद्वयेपि एसेव नयो। अयं पन विसेसो – कुमीनमुखं विवरित्वा वा पच्छापुटकं मुञ्चित्वा वा पस्सेन छिद्दं कत्वा वा कुमीनतो मच्छे पोथेत्वा पलापेन्तस्स पाराजिकं। भत्तसित्थानि दस्सेत्वा एवं पलापेन्तस्सापि पाराजिकं। सह कुमीनेन उद्धरतोपि पाराजिकं। केवलं कुमीनमुखं विवरति, पच्छापुटकं मुञ्चति, छिद्दं वा करोति, मच्छा पन अत्तनो धम्मताय पलायन्ति, भण्डदेय्यं। एवं कत्वा भत्तसित्थानि दस्सेति, मच्छा गोचरत्थाय निक्खमित्वा पलायन्ति, भण्डदेय्यमेव। मुखं अविवरित्वा पच्छापुटकं अमुञ्चित्वा पस्सेन छिद्दं अकत्वा केवलं भत्तसित्थानि दस्सेति, मच्छा पन छातज्झत्ता सीसेन पहरित्वा ओकासं कत्वा गोचरत्थाय निक्खमित्वा पलायन्ति, भण्डदेय्यमेव। तुच्छकुमीनस्स मुखं वा विवरति, पच्छापुटकं वा मुञ्चति, छिद्दं वा करोति, आगतागता मच्छा द्वारं पत्ता पुटकछिद्देहि पलायन्ति, भण्डदेय्यमेव। तुच्छकुमीनं गहेत्वा गुम्बे खिपति, भण्डदेय्यमेवाति। याने भण्डं पीठे थविकाय सदिसं।
मंसपेसिवत्थुम्हि – सचे आकासे गण्हाति, गहितट्ठानमेव ठानं। तं छहाकारेहि परिच्छिन्दित्वा ठानाचावनं वेदितब्बं। सेसमेत्थ दारुगोपालकरजकसाटकवत्थूसु च अम्बचोरकादिवत्थूसु वुत्तनयेन विनिच्छिनितब्बं।
१५५. कुम्भिवत्थुस्मिं – यो सप्पितेलादीनि अपादग्घनकानि गहेत्वा ‘‘न पुन एवं करिस्सामी’’ति संवरे ठत्वा दुतियदिवसादीसुपि पुन चित्ते उप्पन्ने एवमेव धुरनिक्खेपं कत्वा परिभुञ्जन्तो सब्बम्पि तं परिभुञ्जति, नेवत्थि पाराजिकं। दुक्कटं वा थुल्लच्चयं वा आपज्जति, भण्डदेय्यं पन होति। अयम्पि भिक्खु एवमेवमकासि। तेन वुत्तं – ‘‘अनापत्ति भिक्खु पाराजिकस्सा’’ति। धुरनिक्खेपं पन अकत्वा ‘‘दिवसे दिवसे परिभुञ्जिस्सामी’’ति थोकं थोकम्पि परिभुञ्जतो यस्मिं दिवसे पादग्घनकं पूरति, तस्मिं पाराजिकं।
संविदावहारवत्थूनि संविदावहारे, मुट्ठिवत्थूनि ओदनियघरादिवत्थूसु द्वे विघासवत्थूनि अम्बचोरकादिवत्थूसु वुत्तविनिच्छयनयेन वेदितब्बानि। द्वे तिणवत्थूनि उत्तानत्थानेव।
१५६. अम्बभाजापनादिवत्थूसु ते भिक्खू एकं गामकावासं परिच्छिन्नभिक्खुकं अगमंसु। तत्थ भिक्खू फलाफलं परिभुञ्जमानापि तेसु आगतेसु ‘‘थेरानं फलानि देथा’’ति कप्पियकारके न अवोचुं। अथ ते भिक्खू ‘‘किं सङ्घिकं अम्हाकं न पापुणाती’’ति घण्टिं पहरित्वा भाजापेत्वा तेसम्पि वस्सग्गेन भागं दत्वा अत्तनापि परिभुञ्जिंसु। तेन नेसं भगवा ‘‘अनापत्ति, भिक्खवे, परिभोगत्थाया’’ति आह। तस्मा इदानिपि यत्थ आवासिका आगन्तुकानं न देन्ति, फलवारे च सम्पत्ते अञ्ञेसं अत्थिभावं दिस्वा चोरिकाय अत्तनाव खादन्ति, तत्थ आगन्तुकेहि घण्टिं पहरित्वा भाजेत्वा परिभुञ्जितुं वट्टति।
यत्थ पन आवासिका रुक्खे रक्खित्वा फलवारे सम्पत्ते भाजेत्वा खादन्ति, चतूसु पच्चयेसु सम्मा उपनेन्ति, अनिस्सरा तत्थ आगन्तुका। येपि रुक्खा चीवरत्थाय नियमेत्वा दिन्ना, तेसुपि आगन्तुका अनिस्सरा। एसेव नयो सेसपच्चयत्थाय नियमेत्वा दिन्नेसुपि।
ये पन तथा अनियमिता, आवासिका च ते रक्खित्वा गोपेत्वा चोरिकाय परिभुञ्जन्ति, न तेसु आवासिकानं कतिकाय ठातब्बं। ये फलपरिभोगत्थाय दिन्ना, आवासिकापि ने रक्खित्वा गोपेत्वा सम्मा उपनेन्ति, तेसुयेव तेसं कतिकाय ठातब्बं। महापच्चरियं पन वुत्तं – ‘‘चतुन्नं पच्चयानं नियमेत्वा दिन्नं थेय्यचित्तेन परिभुञ्जन्तो भण्डं अग्घापेत्वा कारेतब्बो। परिभोगवसेनेव तं भाजेत्वा परिभुञ्जन्तस्स भण्डदेय्यं। यं पनेत्थ सेनासनत्थाय नियमितं, तं परिभोगवसेनेव भाजेत्वा परिभुञ्जन्तस्स थुल्लच्चयञ्च भण्डदेय्यञ्चा’’ति।
ओदिस्स चीवरत्थाय दिन्नं चीवरेयेव उपनेतब्बं। सचे दुब्भिक्खं होति, भिक्खू पिण्डपातेन किलमन्ति, चीवरं पन सुलभं, सङ्घसुट्ठुताय अपलोकनकम्मं कत्वा पिण्डपातेपि उपनेतुं वट्टति। सेनासनेन गिलानपच्चयेन वा किलमन्तेसु सङ्घसुट्ठुताय अपलोकनकम्मं कत्वा तदत्थायपि उपनेतुं वट्टति। ओदिस्स पिण्डपातत्थाय गिलानपच्चयत्थाय च दिन्नेपि एसेव नयो। ओदिस्स सेनासनत्थाय दिन्नं पन गरुभण्डं होति, तं रक्खित्वा गोपेत्वा तदत्थमेव उपनेतब्बं। सचे पन दुब्भिक्खं होति, भिक्खू पिण्डपातेन न यापेन्ति। एत्थ राजरोगचोरभयादीहि अञ्ञत्थ गच्छन्तानं विहारा पलुज्जन्ति, तालनाळिकेरादिके विनासेन्ति, सेनासनपच्चयं पन निस्साय यापेतुं सक्का होति। एवरूपे काले सेनासनं विस्सज्जेत्वापि सेनासनजग्गनत्थाय परिभोगो भगवता अनुञ्ञातो। तस्मा एकं वा द्वे वा वरसेनासनानि ठपेत्वा इतरानि लामककोटिया पिण्डपातत्थाय विस्सज्जेतुं वट्टति। मूलवत्थुच्छेदं पन कत्वा न उपनेतब्बं ।
यो पन आरामो चतुप्पच्चयत्थाय नियमेत्वा दिन्नो, तत्थ अपलोकनकम्मं न कातब्बं। येन पन पच्चयेन ऊनं, तदत्थं उपनेतुं वट्टति। आरामो जग्गितब्बो, वेतनं दत्वापि जग्गापेतुं वट्टति। ये पन वेतनं लभित्वा आरामेयेव गेहं कत्वा वसन्ता रक्खन्ति, ते चे आगतानं भिक्खूनं नाळिकेरं वा तालपक्कं वा देन्ति, यं तेसं सङ्घेन अनुञ्ञातं होति – ‘‘दिवसे दिवसे एत्तकं नाम खादथा’’ति तदेव ते दातुं लभन्ति; ततो उत्तरि तेसं ददन्तानम्पि गहेतुं न वट्टति।
यो पन आरामं केणिया गहेत्वा सङ्घस्स चतुप्पच्चयत्थाय कप्पियभण्डमेव देति, अयं बहुकम्पि दातुं लभति। चेतियस्स पदीपत्थाय वा खण्डफुल्लपटिसङ्खरणत्थाय वा दिन्नो आरामोपि पटिजग्गितब्बो; वेतनं दत्वापि जग्गापेतब्बो। वेतनञ्च पनेत्थ चेतियसन्तकम्पि सङ्घसन्तकम्पि दातुं वट्टति। एतम्पि आरामं वेतनेन तत्थेव वसित्वा रक्खन्तानञ्च केणिया गहेत्वा कप्पियभण्डदायकानञ्च तत्थ जातकफलदानं वुत्तनयेनेव वेदितब्बन्ति।
अम्बपालकादिवत्थूसु – अनापत्ति, भिक्खवे, गोपकस्स दानेति एत्थ कतरं पन गोपकदानं वट्टति, कतरं न वट्टतीति? महासुमत्थेरो ताव आह – ‘‘यं गोपकस्स परिच्छिन्दित्वा दिन्नं होति – ‘एत्तकं दिवसे दिवसे गण्हा’ति तदेव वट्टति; ततो उत्तरि न वट्टती’’ति। महापदुमत्थेरो पनाह – ‘‘किं गोपकानं पण्णं आरोपेत्वा निमित्तसञ्ञं वा कत्वा दिन्नं अत्थि, एतेसं हत्थे विस्सट्ठकस्स एते इस्सरा, तस्मा यं ते देन्ति तं बहुकम्पि वट्टती’’ति। कुरुन्दट्ठकथायं पन वुत्तं – ‘‘मनुस्सानं आरामं वा अञ्ञं वा फलाफलं दारका रक्खन्ति, तेहि दिन्नं वट्टति । आहरापेत्वा पन न गहेतब्बं। सङ्घिके पन चेतियसन्तके च केणिया गहेत्वा रक्खन्तस्सेव दानं वट्टति। वेतनेन रक्खन्तस्स अत्तनो भागमत्तं वट्टती’’ति। महापच्चरियं पन ‘‘यं गिहीनं आरामरक्खका भिक्खूनं देन्ति, एतं वट्टति। भिक्खुसङ्घस्स पन आरामगोपका यं अत्तनो भतिया खण्डेत्वा देन्ति, एतं वट्टति। योपि उपड्ढारामं वा केचिदेव रुक्खे वा भतिं लभित्वा रक्खति, तस्सापि अत्तनो पत्तरुक्खतोयेव दातुं वट्टति। केणिया गहेत्वा रक्खन्तस्स पन सब्बम्पि वट्टती’’ति वुत्तं। एतं पन सब्बं ब्यञ्जनतो नानं, अत्थतो एकमेव; तस्मा अधिप्पायं ञत्वा गहेतब्बं।
दारुवत्थुम्हि – तावकालिको अहं भगवाति तावकालिकचित्तो अहं भगवाति वत्तुकामेन वुत्तं, तावकालिकचित्तोति ‘‘पुन आहरित्वा दस्सामी’’ति एवंचित्तो अहन्ति वुत्तं होति। भगवा ‘‘तावकालिके अनापत्ती’’ति आह।
अयं पनेत्थ पाळिमुत्तकविनिच्छयो – सचे सङ्घो सङ्घिकं कम्मं कारेति उपोसथागारं वा भोजनसालं वा, ततो आपुच्छित्वा तावकालिकं हरितब्बं। यो पन सङ्घिको दब्बसम्भारो अगुत्तो देवे वस्सन्ते तेमेति, आतपेन सुक्खति, तं सब्बम्पि आहरित्वा अत्तनो आवासे कातुं वट्टति। सङ्घो आहरापेन्तो अञ्ञेन वा दब्बसम्भारेन मूलेन वा सञ्ञापेतब्बो। न सक्का चे होति सञ्ञापेतुं, ‘‘सङ्घिकेन, भन्ते, कतं सङ्घिकपरिभोगेन वळञ्जथा’’ति वत्तब्बं। सेनासनस्स पन अयमेव भिक्खु इस्सरो। सचेपि पासाणत्थम्भो वा रुक्खत्थम्भो वा कवाटं वा वातपानं वा नप्पहोति, सङ्घिकं तावकालिकं आहरित्वा पाकतिकं कातुं वट्टति। एस नयो अञ्ञेसुपि दब्बसम्भारेसूति।
उदकवत्थुस्मिं – यदा उदकं दुल्लभं होति, योजनतोपि अड्ढयोजनतोपि आहरीयति, एवरूपे परिग्गहितउदके अवहारो। यतोपि आहरिमतो वा पोक्खरणीआदीसु ठिततो वा केवलं यागुभत्तं सम्पादेन्ति, पानीयपरिभोगञ्च करोन्ति, न अञ्ञं महापरिभोगं, तम्पि थेय्यचित्तेन गण्हतो अवहारो। यतो पन एकं वा द्वे वा घटे गहेत्वा आसनं धोवितुं, बोधिरुक्खे सिञ्चितुं उदकपूजं कातुं, रजनं पचितुं लब्भति, तत्थ सङ्घस्स कतिकवसेनेव पटिपज्जितब्बं। अतिरेकं गण्हन्तो, मत्तिकादीनि वा थेय्यचित्तेन पक्खिपन्तो भण्डं अग्घापेत्वा कारेतब्बो।
सचे आवासिका कतिकवत्तं दळ्हं करोन्ति, अञ्ञेसं भण्डकं धोवितुं वा रजितुं वा न देन्ति, अत्तना पन अञ्ञेसं अपस्सन्तानं गहेत्वा सब्बं करोन्ति, तेसं कतिकाय न ठातब्बं। यत्तकं ते धोवन्ति, तत्तकं धोवितब्बं। सचे सङ्घस्स द्वे तिस्सो पोक्खरणियो वा उदकसोण्डियो वा होन्ति, कतिका च कता ‘‘एत्थ न्हायितब्बं, इतो पानीयं गहेतब्बं, इध सब्बपरिभोगो कातब्बो’’ति। कतिकवत्तेनेव सब्बं कातब्बं। यत्थ कतिका नत्थि, तत्थ सब्बपरिभोगो वट्टतीति।
मत्तिकावत्थुस्मिं – यत्थ मत्तिका दुल्लभा होति, नानप्पकारा वा वण्णमत्तिका आहरित्वा ठपिता, तत्थ थोकापि पञ्चमासकं अग्घति, तस्मा पाराजिकं। सङ्घिके पन कम्मे चेतियकम्मे च निट्ठिते सङ्घं आपुच्छित्वा वा तावकालिकं वा गहेतुं वट्टति। सुधायपि चित्तकम्मवण्णेसुपि एसेव नयो।
तिणवत्थूसु – झापिततिणे ठानाचावनस्स अभावा दुक्कटं, भण्डदेय्यं पन होति। सङ्घो तिणवत्थुं जग्गित्वा सङ्घिकं आवासं छादेति, पुन कदाचि जग्गितुं न सक्कोति, अथञ्ञो एको भिक्खु वत्तसीसेन जग्गति, सङ्घस्सेवेतं। नो चे जग्गति, सङ्घेनेको भिक्खु वत्तब्बो ‘‘जग्गित्वा देही’’ति। सो चे भागं इच्छति, भागं दत्वापि जग्गापेतब्बं। सचे भागं वड्ढेति, दातब्बमेव। वड्ढेतियेव, ‘‘गच्छ जग्गित्वा सब्बं गहेत्वा अत्तनो सन्तकं सेनासनं छादेही’’ति वत्तब्बो। कस्मा? नट्ठे अत्थो नत्थि। ददन्तेहि पन सवत्थुकं न दातब्बं , गरुभण्डं होति; तिणमत्तं पन दातब्बं। तस्मिं चे जग्गित्वा अत्तनो सेनासनं छादेन्ते पुन सङ्घो जग्गितुं पहोति, ‘‘त्वं मा जग्गि, सङ्घो जग्गिस्सती’’ति वत्तब्बोति।
मञ्चादीनि सत्त वत्थूनि पाकटानेव। पाळियं पन अनागतम्पि पासाणत्थम्भं वा रुक्खत्थम्भं वा अञ्ञं वा किञ्चि पादग्घनकं हरन्तस्स पाराजिकमेव। पधानघरादीसु छड्डितपतितानं परिवेणादीनं कुट्टम्पि पाकारम्पि भिन्दित्वा इट्ठकादीनि अवहरन्तस्सापि एसेव नयो। कस्मा? सङ्घिकं नाम कदाचि अज्झावसन्ति, कदाचि न अज्झावसन्ति। पच्चन्ते चोरभयेन जनपदे वुट्ठहन्ते छड्डितविहारादीसु किञ्चि परिक्खारं हरन्तस्सापि एसेव नयो। ये पन ततो तावकालिकं हरन्ति, पुन आवसितेसु च विहारेसु भिक्खू आहरापेन्ति, दातब्बं। सचेपि ततो आहरित्वा सेनासनं कतं होति, तं वा तदग्घनकं वा दातब्बमेव। ‘‘पुन आवसिस्सामा’’ति आलयं अच्छिन्दित्वा वुट्ठितेसु जनपदेसु गणसन्तकं वा पुग्गलिकं वा गहितं होति; ते चे अनुजानन्ति, पटिकम्मेन किच्चं नत्थि। सङ्घिकं पन गरुभण्डं, तस्मा पटिकम्मं कत्तब्बमेव।
१५७. विहारपरिभोगवत्थु उत्तानत्थमेव।
अनुजानामि, भिक्खवे, तावकालिकं हरितुन्ति एत्थ यो भिक्खु सङ्घिकं मञ्चं वा पीठं वा तावकालिकं हरित्वा अत्तनो फासुकट्ठाने एकम्पि द्वेपि मासे सङ्घिकपरिभोगेन परिभुञ्जति, आगतागतानं वुड्ढतरानं देति, नप्पटिबाहति , तस्स तस्मिं नट्ठेपि जिण्णेपि चोरावहटेपि गीवा न होति। वसित्वा पन गच्छन्तेन यथाठाने ठपेतब्बं। यो पन पुग्गलिकपरिभोगेन परिभुञ्जति, आगतागतानं वुड्ढतरानं न देति, तस्मिं नट्ठे तस्स गीवा होति। अञ्ञं पन आवासं हरित्वा परिभुञ्जन्तेन सचे तत्थ वुड्ढतरो आगन्त्वा वुट्ठापेति, ‘‘मया इदं असुकावासतो नाम आहटं, गच्छामि, नं पाकतिकं करोमी’’ति वत्तब्बं। सचे सो भिक्खु ‘‘अहं पाकतिकं करिस्सामी’’ति वदति, तस्स भारं कत्वापि गन्तुं वट्टतीति सङ्खेपट्ठकथायं वुत्तं।
चम्पावत्थुम्हि – तेकटुलयागूति तिलतण्डुलमुग्गेहि वा तिलतण्डुलमासेहि वा तिलतण्डुलकुलत्थेहि वा तिलतण्डुलेहि सद्धिं यंकिञ्चि एकं अपरण्णं पक्खिपित्वा तीहि कता, एतं किर इमेहि तीहि चतुभागउदकसम्भिन्ने खीरे सप्पिमधुसक्करादीहि योजेत्वा करोन्ति।
राजगहवत्थुम्हि – मधुगोळकोति अतिरसकपूवो वुच्चति; ‘‘मधुसीसक’’न्तिपि वदन्ति। सेसमेत्थ वत्थुद्वयेपि ओदनभाजनीयवत्थुस्मिं वुत्तनयेनेव वेदितब्बं।
१५८. अज्जुकवत्थुस्मिं – एतदवोचाति गिलानो हुत्वा अवोच। आयस्मा उपालि आयस्मतो अज्जुकस्स पक्खोति न अगतिगमनवसेन पक्खो, अपि च खो अनापत्तिसञ्ञिताय लज्जीअनुग्गहेन विनयानुग्गहेन च थेरो पक्खोति वेदितब्बो। सेसमेत्थ उत्तानमेव।
१५९. बाराणसीवत्थुस्मिं – चोरेहि उपद्दुतन्ति चोरेहि विलुत्तं। इद्धिया आनेत्वा पासादे ठपेसीति थेरो किर तं कुलं सोकसल्लसमप्पितं आवट्टन्तं विवट्टन्तं दिस्वा तस्स कुलस्स अनुकम्पाय पसादानुरक्खणत्थाय धम्मानुग्गहेन अत्तनो इद्धिया ‘‘तेसंयेव पासादं दारकानं समीपे होतू’’ति अधिट्ठासि। दारका ‘‘अम्हाकं पासादो’’ति सञ्जानित्वा अभिरुहिंसु। ततो थेरो इद्धिं पटिसंहरि, पासादोपि सकट्ठानेयेव अट्ठासि। वोहारवसेन पन वुत्तं ‘‘ते दारके इद्धिया आनेत्वा पासादे ठपेसी’’ति। इद्धिविसयेति ईदिसाय अधिट्ठानिद्धिया अनापत्ति। विकुब्बनिद्धि पन न वट्टति।
१६०-१. अवसाने वत्थुद्वयं उत्तानत्थमेवाति।
समन्तपासादिकाय विनयसंवण्णनाय
दुतियपाराजिकवण्णना निट्ठिता।
तत्रायं अनुसासनी –
दुतियं अदुतियेन, यं जिनेन पकासितं।
पराजितकिलेसेन, पाराजिकमिदं इध॥
सिक्खापदं समं तेन, अञ्ञं किञ्चि न विज्जति।
अनेकनयवोकिण्णं, गम्भीरत्थविनिच्छयं॥
तस्मा वत्थुम्हि ओतिण्णे, भिक्खुना विनयञ्ञुना।
विनयानुग्गहेनेत्थ, करोन्तेन विनिच्छयं॥
पाळिं अट्ठकथञ्चेव, साधिप्पायमसेसतो।
ओगय्ह अप्पमत्तेन, करणीयो विनिच्छयो॥
आपत्तिदस्सनुस्साहो, न कत्तब्बो कुदाचनं।
पस्सिस्सामि अनापत्ति-मिति कयिराथ मानसं॥
पस्सित्वापि च आपत्तिं, अवत्वाव पुनप्पुनं।
वीमंसित्वाथ विञ्ञूहि, संसन्दित्वा च तं वदे॥
कप्पियेपि च वत्थुस्मिं, चित्तस्स लहुवत्तिनो।
वसेन सामञ्ञगुणा, चवन्तीध पुथुज्जना॥
तस्मा परपरिक्खारं, आसीविसमिवोरगं।
अग्गिं विय च सम्पस्सं, नामसेय्य विचक्खणोति॥
पाराजिककण्ड-अट्ठकथाय
पठमो भागो निट्ठितो।
॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
विनयपिटके
पाराजिककण्ड-अट्ठकथा (दुतियो भागो)
३. ततियपाराजिकम्
ततियं तीहि सुद्धेन, यं बुद्धेन विभावितं।
पाराजिकं तस्स दानि, पत्तो संवण्णनाक्कमो॥
यस्मा तस्मा सुविञ्ञेय्यं, यं पुब्बे च पकासितं।
तं वज्जयित्वा अस्सापि, होति संवण्णना अयं॥
पठमपञ्ञत्तिनिदानवण्णना
१६२. तेन समयेन बुद्धो भगवा वेसालियं विहरति महावने कूटागारसालायन्ति एत्थ वेसालियन्ति एवंनामके इत्थिलिङ्गवसेन पवत्तवोहारे नगरे। तञ्हि नगरं तिक्खत्तुं पाकारपरिक्खेपवड्ढनेन विसालीभूतत्ता ‘‘वेसाली’’ति वुच्चति। इदम्पि च नगरं सब्बञ्ञुतप्पत्तेयेव सम्मासम्बुद्धे सब्बाकारेन वेपुल्लं पत्तन्ति वेदितब्बं। एवं गोचरगामं दस्सेत्वा निवासट्ठान माह – ‘‘महावने कूटागारसालाय’’न्ति। तत्थ महावनं नाम सयंजातं अरोपिमं सपरिच्छेदं महन्तं वनं। कपिलवत्थुसामन्ता पन महावनं हिमवन्तेन सह एकाबद्धं अपरिच्छेदं हुत्वा महासमुद्दं आहच्च ठितं। इदं तादिसं न होति, सपरिच्छेदं महन्तं वनन्ति महावनं। कूटागारसाला पन महावनं निस्साय कते आरामे कूटागारं अन्तो कत्वा हंसवट्टकच्छदनेन कता सब्बाकारसम्पन्ना बुद्धस्स भगवतो गन्धकुटि वेदितब्बा।
अनेकपरियायेन असुभकथं कथेतीति अनेकेहि कारणेहि असुभाकारसन्दस्सनप्पवत्तं कायविच्छन्दनियकथं कथेति। सेय्यथिदं – ‘‘अत्थि इमस्मिं काये केसा लोमा…पे॰ … मुत्त’’न्ति। किं वुत्तं होति? भिक्खवे, इमस्मिं ब्याममत्ते कळेवरे सब्बाकारेनपि विचिनन्तो न कोचि किञ्चि मुत्तं वा मणिं वा वेळुरियं वा अगरुं वा चन्दनं वा कुङ्कुमं वा कप्पूरं वा वासचुण्णादीनि वा अणुमत्तम्पि सुचिभावं पस्सति। अथ खो परमदुग्गन्धं जेगुच्छं अस्सिरीकदस्सनं केसलोमादिनानप्पकारं असुचिंयेव पस्सति। तस्मा न एत्थ छन्दो वा रागो वा करणीयो। येपि हि उत्तमङ्गे सिरस्मिं जाता केसा नाम, तेपि असुभा चेव असुचिनो च पटिक्कूला च। सो च नेसं असुभासुचिपटिक्कूलभावो वण्णतोपि सण्ठानतोपि गन्धतोपि आसयतोपि ओकासतोपीति पञ्चहि कारणेहि वेदितब्बो। एवं लोमादीनन्ति। अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे (विसुद्धि॰ १.१८२) वुत्तनयेन वेदितब्बो। इति भगवा एकमेकस्मिं कोट्ठासे पञ्चपञ्चप्पभेदेन अनेकपरियायेन असुभकथं कथेति।
असुभाय वण्णं भासतीति उद्धुमातकादिवसेन असुभमातिकं निक्खिपित्वा पदभाजनीयेन तं विभजन्तो वण्णेन्तो संवण्णेन्तो असुभाय वण्णं भासति। असुभभावनाय वण्णं भासतीति या अयं केसादीसु वा उद्धुमातकादीसु वा अज्झत्तबहिद्धावत्थूसु असुभाकारं गहेत्वा पवत्तस्स चित्तस्स भावना वड्ढना फातिकम्मं, तस्सा असुभभावनाय आनिसंसं दस्सेन्तो वण्णं भासति, गुणं परिकित्तेति। सेय्यथिदं – ‘‘असुभभावनाभियुत्तो, भिक्खवे , भिक्खु केसादीसु वा वत्थूसु उद्धुमातकादीसु वा पञ्चङ्गविप्पहीनं पञ्चङ्गसमन्नागतं तिविधकल्याणं दसलक्खणसम्पन्नं पठमं झानं पटिलभति। सो तं पठमज्झानसङ्खातं चित्तमञ्जूसं निस्साय विपस्सनं वड्ढेत्वा उत्तमत्थं अरहत्तं पापुणाती’’ति।
तत्रिमानि पठमस्स झानस्स दस लक्खणानि – पारिपन्थिकतो चित्तविसुद्धि, मज्झिमस्स समाधिनिमित्तस्स पटिपत्ति, तत्थ चित्तपक्खन्दनं, विसुद्धस्स चित्तस्स अज्झुपेक्खनं, समथप्पटिपन्नस्स अज्झुपेक्खनं, एकत्तुपट्ठानस्स अज्झुपेक्खनं, तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन सम्पहंसना, इन्द्रियानं एकरसट्ठेन तदुपगवीरियवाहनट्ठेन आसेवनट्ठेन सम्पहंसनाति।
तत्रायं पाळि – ‘‘पठमस्स झानस्स को आदि, किं मज्झे, किं परियोसानं? पठमस्स झानस्स पटिपदाविसुद्धि आदि, उपेक्खानुब्रूहना मज्झे, सम्पहंसना परियोसानं। पठमस्स झानस्स पटिपदाविसुद्धि आदि, आदिस्स कति लक्खणानि? आदिस्स तीणि लक्खणानि – यो तस्स परिपन्थो ततो चित्तं विसुज्झति, विसुद्धत्ता चित्तं मज्झिमं समथनिमित्तं पटिपज्जति, पटिपन्नत्ता तत्थ चित्तं पक्खन्दति। यञ्च परिपन्थतो चित्तं विसुज्झति, यञ्च विसुद्धत्ता चित्तं मज्झिमं समथनिमित्तं पटिपज्जति, यञ्च पटिपन्नत्ता तत्थ चित्तं पक्खन्दति। पठमस्स झानस्स पटिपदाविसुद्धि आदि, आदिस्स इमानि तीणि लक्खणानि। तेन वुच्चति – ‘पठमं झानं आदिकल्याणञ्चेव होति तिलक्खणसम्पन्नञ्च’।
‘‘पठमस्स झानस्स उपेक्खानुब्रूहना मज्झे, मज्झस्स कति लक्खणानि? मज्झस्स तीणि लक्खणानि – विसुद्धं चित्तं अज्झुपेक्खति, समथप्पटिपन्नं अज्झुपेक्खति, एकत्तुपट्ठानं अज्झुपेक्खति। यञ्च विसुद्धं चित्तं अज्झुपेक्खति, यञ्च समथप्पटिपन्नं अज्झुपेक्खति , यञ्च एकत्तुपट्ठानं अज्झुपेक्खति। पठमस्स झानस्स उपेक्खानुब्रूहना मज्झे, मज्झस्स इमानि तीणि लक्खणानि। तेन वुच्चति – ‘पठमं झानं मज्झेकल्याणञ्चेव होति तिलक्खणसम्पन्नञ्च’।
‘‘पठमस्स झानस्स सम्पहंसना परियोसानं, परियोसानस्स कति लक्खणानि? परियोसानस्स चत्तारि लक्खणानि – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन सम्पहंसना, इन्द्रियानं एकरसट्ठेन सम्पहंसना, तदुपगवीरियवाहनट्ठेन सम्पहंसना, आसेवनट्ठेन सम्पहंसना। पठमस्स झानस्स सम्पहंसना परियोसानं, परियोसानस्स इमानि चत्तारि लक्खणानि । तेन वुच्चति – ‘पठमं झानं परियोसानकल्याणञ्चेव होति चतुलक्खणसम्पन्नञ्च। ‘‘एवं तिविधत्तगतं चित्तं तिविधकल्याणकं दसलक्खणसम्पन्नं वितक्कसम्पन्नञ्चेव होति विचारसम्पन्नञ्च पीतिसम्पन्नञ्च सुखसम्पन्नञ्च चित्तस्स अधिट्ठानसम्पन्नञ्च सद्धासम्पन्नञ्च वीरियसम्पन्नञ्च सतिसम्पन्नञ्च समाधिसम्पन्नञ्च पञ्ञासम्पन्नञ्चा’’ति (पटि॰ रो॰ १.१५८)।
आदिस्स आदिस्स असुभसमापत्तिया वण्णं भासतीति ‘‘एवम्पि इत्थम्पी’’ति पुनप्पुनं ववत्थानं कत्वा आदिसन्तो असुभसमापत्तिया वण्णं भासति, आनिसंसं कथेति, गुणं परिकित्तेति। सेय्यथिदं – ‘‘असुभसञ्ञापरिचितेन, भिक्खवे, भिक्खुनो चेतसा बहुलं विहरतो मेथुनधम्मसमापत्तिया चित्तं पटिलीयति पटिकुटति पटिवट्टति, न सम्पसारीयति, उपेक्खा वा पाटिकुल्यता वा सण्ठाति। सेय्यथापि, भिक्खवे, कुक्कुटपत्तं वा न्हारुदद्दुलं वा अग्गिम्हि पक्खित्तं पटिलीयति पटिकुटति पटिवट्टति, न सम्पसारीयति; एवमेव खो, भिक्खवे, असुभसञ्ञापरिचितेन भिक्खुनो चेतसा बहुलं विहरतो मेथुनधम्मसमापत्तिया चित्तं पटिलीयति पटिकुटति पटिवट्टति, न सम्पसारीयती’’ति (अ॰ नि॰ ७.४९)।
इच्छामहं, भिक्खवे, अद्धमासं पटिसल्लीयितुन्ति अहं भिक्खवे एकं अद्धमासं पटिसल्लीयितुं निलीयितुं एकोव हुत्वा विहरितुं इच्छामीति अत्थो। नम्हि केनचि उपसङ्कमितब्बो अञ्ञत्र एकेन पिण्डपातनीहारकेनाति यो अत्तना पयुत्तवाचं अकत्वा ममत्थाय सद्धेसु कुलेसु पटियत्तं पिण्डपातं नीहरित्वा मय्हं उपनामेति, तं पिण्डपातनीहारकं एकं भिक्खुं ठपेत्वा नम्हि अञ्ञेन केनचि भिक्खुना वा गहट्ठेन वा उपसङ्कमितब्बोति।
कस्मा पन एवमाहाति? अतीते किर पञ्चसता मिगलुद्दका महतीहि दण्डवागुराहि अरञ्ञं परिक्खिपित्वा हट्ठतुट्ठा एकतोयेव यावजीवं मिगपक्खिघातकम्मेन जीविकं कप्पेत्वा निरये उपपन्ना; ते तत्थ पच्चित्वा पुब्बे कतेन केनचिदेव कुसलकम्मेन मनुस्सेसु उपपन्ना कल्याणूपनिस्सयवसेन सब्बेपि भगवतो सन्तिके पब्बज्जञ्च उपसम्पदञ्च लभिंसु; तेसं ततो मूलाकुसलकम्मतो अविपक्कविपाका अपरापरचेतना तस्मिं अद्धमासब्भन्तरे अत्तूपक्कमेन च परूपक्कमेन च जीवतुपच्छेदाय ओकासमकासि, तं भगवा अद्दस। कम्मविपाको नाम न सक्का केनचि पटिबाहितुं। तेसु च भिक्खूसु पुथुज्जनापि अत्थि सोतापन्नसकदागामीअनागामीखीणासवापि। तत्थ खीणासवा अप्पटिसन्धिका, इतरे अरियसावका नियतगतिका सुगतिपरायणा, पुथुज्जनानं पन गति अनियता। अथ भगवा चिन्तेसि – ‘‘इमे अत्तभावे छन्दरागेन मरणभयभीता न सक्खिस्सन्ति गतिं विसोधेतुं, हन्द नेसं छन्दरागप्पहानाय असुभकथं कथेमि। तं सुत्वा अत्तभावे विगतच्छन्दरागताय गतिविसोधनं कत्वा सग्गे पटिसन्धिं गण्हिस्सन्ति। एवं नेसं मम सन्तिके पब्बज्जा सात्थिका भविस्सती’’ति।
ततो तेसं अनुग्गहाय असुभकथं कथेसि कम्मट्ठानसीसेन, नो मरणवण्णसंवण्णनाधिप्पायेन। कथेत्वा च पनस्स एतदहोसि – ‘‘सचे मं इमं अद्धमासं भिक्खू पस्सिस्सन्ति, ‘अज्ज एको भिक्खु मतो, अज्ज द्वे…पे॰… अज्ज दसा’ति आगन्त्वा आगन्त्वा आरोचेस्सन्ति। अयञ्च कम्मविपाको न सक्का मया वा अञ्ञेन वा पटिबाहितुं। स्वाहं तं सुत्वापि किं करिस्सामि? किं मे अनत्थकेन अनयब्यसनेन सुतेन? हन्दाहं भिक्खूनं अदस्सनं उपगच्छामी’’ति। तस्मा एवमाह – ‘‘इच्छामहं, भिक्खवे, अद्धमासं पतिसल्लीयितुं; नम्हि केनचि उपसङ्कमितब्बो अञ्ञत्र एकेन पिण्डपातनीहारकेना’’ति।
अपरे पनाहु – ‘‘परूपवादविवज्जनत्थं एवं वत्वा पटिसल्लीनो’’ति। परे किर भगवन्तं उपवदिस्सन्ति – ‘‘अयं ‘सब्बञ्ञू, अहं सद्धम्मवरचक्कवत्ती’ति पटिजानमानो अत्तनोपि सावके अञ्ञमञ्ञं घातेन्ते निवारेतुं न सक्कोति। किमञ्ञं सक्खिस्सती’’ति? तत्थ पण्डिता वक्खन्ति – ‘‘भगवा पटिसल्लानमनुयुत्तो नयिमं पवत्तिं जानाति, कोचिस्स आरोचयितापि नत्थि, सचे जानेय्य अद्धा निवारेय्या’’ति। इदं पन इच्छामत्तं, पठममेवेत्थ कारणं। नास्सुधाति एत्थ ‘‘अस्सुधा’’ति पदपूरणमत्ते अवधारणत्थे वा निपातो; नेव कोचि भगवन्तं उपसङ्कमतीति अत्थो।
अनेकेहि वण्णसण्ठानादीहि कारणेहि वोकारो अस्साति अनेकाकारवोकारो; अनेकाकारवोकिण्णो अनेककारणसम्मिस्सोति वुत्तं होति। को सो? असुभभावनानुयोगो, तं अनेकाकारवोकारं असुभभावनानुयोगं अनुयुत्ता विहरन्तीति युत्तपयुत्ता विहरन्ति। अट्टीयन्तीति सकेन कायेन अट्टा दुक्खिता होन्ति । हरायन्तीति लज्जन्ति। जिगुच्छन्तीति सञ्जातजिगुच्छा होन्ति। दहरोति तरुणो। युवाति योब्बनेन समन्नागतो। मण्डनकजातिकोति मण्डनकपकतिको। सीसंन्हातोति सीसेन सद्धिं न्हातो। दहरो युवाति चेत्थ दहरवचनेन पठमयोब्बनभावं दस्सेति। पठमयोब्बने हि सत्ता विसेसेन मण्डनकजातिका होन्ति। सीसंन्हातोति इमिना मण्डनानुयोगकालं। युवापि हि किञ्चि कम्मं कत्वा संकिलिट्ठसरीरो न मण्डनानुयुत्तो होति; सीसंन्हातो पन सो मण्डनमेवानुयुञ्जति। अहिकुणपादीनि दट्ठुम्पि न इच्छति। सो तस्मिं खणे अहिकुणपेन वा कुक्कुरकुणपेन वा मनुस्सकुणपेन वा कण्ठे आसत्तेन केनचिदेव पच्चत्थिकेन आनेत्वा कण्ठे बद्धेन पटिमुक्केन यथा अट्टीयेय्य हरायेय्य जिगुच्छेय्य; एवमेव ते भिक्खू सकेन कायेन अट्टीयन्ता हरायन्ता जिगुच्छन्ता सो विय पुरिसो तं कुणपं विगतच्छन्दरागताय अत्तनो कायं परिच्चजितुकामा हुत्वा सत्थं आदाय अत्तनापि अत्तानं जीविता वोरोपेन्ति। ‘‘त्वं मं जीविता वोरोपेहि; अहं त’’न्ति एवं अञ्ञमञ्ञम्पि जीविता वोरोपेन्ति।
मिगलण्डिकम्पि समणकुत्तकन्ति मिगलण्डिकोति तस्स नामं; समणकुत्तकोति समणवेसधारको। सो किर सिखामत्तं ठपेत्वा सीसं मुण्डेत्वा एकं कासावं निवासेत्वा एकं अंसे कत्वा विहारंयेव उपनिस्साय विघासादभावेन जीवति। तम्पि मिगलण्डिकं समणकुत्तकं उपसङ्कमित्वा एवं वदन्ति। साधूति आयाचनत्थे निपातो। नोति उपयोगबहुवचनं, साधु आवुसो अम्हे जीविता वोरोपेहीति वुत्तं होति। एत्थ च अरिया नेव पाणातिपातं करिंसु न समादपेसुं, न समनुञ्ञा अहेसुं। पुथुज्जना पन सब्बमकंसु। लोहितकन्ति लोहितमक्खितं। येन वग्गुमुदानदीति वग्गुमता लोकस्स पुञ्ञसम्मता नदी। सोपि किर ‘‘तं पापं तत्थ पवाहेस्सामी’’ति सञ्ञाय गतो, नदिया आनुभावेन अप्पमत्तकम्पि पापं पहीनं नाम नत्थि।
१६३. अहुदेव कुक्कुच्चन्ति तेसु किर भिक्खूसु केनचिपि कायविकारो वा वचीविकारो वा न कतो, सब्बे सता सम्पजाना दक्खिणेन पस्सेन निपज्जिंसु। तं अनुस्सरतो तस्स कुक्कुच्चं अहोसियेव। अहु विप्पटिसारोति तस्सेव कुक्कुच्चस्स सभावनियमनत्थमेतं वुत्तं । विप्पटिसारकुक्कुच्चं अहोसि, न विनयकुक्कुच्चन्ति। अलाभा वत मेतिआदि कुक्कुच्चस्स पवत्तिआकारदस्सनत्थं वुत्तं। तत्थ अलाभा वत मेति आयतिं दानि मम हितसुखलाभा नाम नत्थीति अनुत्थुनाति। ‘‘न वत मे लाभा’’तिइमिना पन तमेवत्थं दळ्हं करोति। अयञ्हेत्थ अधिप्पायो – सचेपि कोचि ‘‘लाभा ते’’ति वदेय्य, तं मिच्छा, न वत मे लाभाति। दुल्लद्धं वत मेति कुसलानुभावेन लद्धम्पि इदं मनुस्सत्तं दुल्लद्धं वत मे। न वत मे सुलद्धन्तिइमिना पन तमेवत्थं दळ्हं करोति। अयञ्हेत्थ अधिप्पायो – सचेपि कोचि ‘‘सुलद्धं ते’’ति वदेय्य, तं मिच्छा; न वत मे सुलद्धन्ति। अपुञ्ञं पसुतन्ति अपुञ्ञं उपचितं जनितं वा। कस्माति चे? योहं भिक्खू…पे॰… वोरोपेसिन्ति । तस्सत्थो – यो अहं सीलवन्ते ताय एव सीलवन्तताय कल्याणधम्मे उत्तमधम्मे सेट्ठधम्मे भिक्खू जीविता वोरोपेसिन्ति।
अञ्ञतरा मारकायिकाति नामवसेन अपाकटा एका भुम्मदेवता मिच्छादिट्ठिका मारपक्खिका मारस्सनुवत्तिका ‘‘एवमयं मारधेय्यं मारविसयं नातिक्कमिस्सती’’ति चिन्तेत्वा सब्बाभरणविभूसिता हुत्वा अत्तनो आनुभावं दस्सयमाना अभिज्जमाने उदके पथवीतले चङ्कममाना विय आगन्त्वा मिगलण्डिकं समणकुत्तकं एतदवोच। साधु साधूति सम्पहंसनत्थे निपातो; तस्मा एव द्विवचनं कतं। अतिण्णे तारेसीति संसारतो अतिण्णे इमिना जीवितावोरोपनेन तारेसि परिमोचेसीति। अयं किर एतिस्सा देवताय बालाय दुम्मेधाय लद्धि ‘‘ये न मता, ते संसारतो न मुत्ता। ये मता, ते मुत्ता’’ति। तस्मा संसारमोचकमिलक्खा विय एवंलद्धिका हुत्वा तम्पि तत्थ नियोजेन्ती एवमाह। अथ खो मिगलण्डिको समणकुत्तको ताव भुसं उप्पन्नविप्पटिसारोपि तं देवताय आनुभावं दिस्वा ‘‘अयं देवता एवमाह – अद्धा इमिना अत्थेन एवमेव भवितब्ब’’न्ति निट्ठं गन्त्वा ‘‘लाभा किर मे’’तिआदीनि परिकित्तयन्तो। विहारेन विहारं परिवेणेन परिवेणं उपसङ्कमित्वा एवं वदेतीति तं तं विहारञ्च परिवेणञ्च उपसङ्कमित्वा द्वारं विवरित्वा अन्तो पविसित्वा भिक्खू एवं वदति – ‘‘को अतिण्णो, कं तारेमी’’ति?
होतियेव भयन्ति मरणं पटिच्च चित्तुत्रासो होति। होति छम्भितत्तन्ति हदयमंसं आदिं कत्वा तस्मा सरीरचलनं होति; अतिभयेन थद्धसरीरत्तन्तिपि एके, थम्भितत्तञ्हि छम्भितत्तन्ति वुच्चति। लोमहंसोति उद्धंठितलोमता, खीणासवा पन सत्तसुञ्ञताय सुदिट्ठत्ता मरणकसत्तमेव न पस्सन्ति, तस्मा तेसं सब्बम्पेतं नाहोसीति वेदितब्बं। एकम्पि भिक्खुं द्वेपि…पे॰… सट्ठिम्पि भिक्खू एकाहेन जीविता वोरोपेसीति एवं गणनवसेन सब्बानिपि तानि पञ्च भिक्खुसतानि जीविता वोरोपेसि।
१६४. पटिसल्लाना वुट्ठितोति तेसं पञ्चन्नं भिक्खुसतानं जीवितक्खयपत्तभावं ञत्वा ततो एकीभावतो वुट्ठितो जानन्तोपि अजानन्तो विय कथासमुट्ठापनत्थं आयस्मन्तं आनन्दं आमन्तेसि। किं नु खो आनन्द तनुभूतो विय भिक्खुसङ्घोति आनन्द इतो पुब्बे बहू भिक्खू एकतो उपट्ठानं आगच्छन्ति, उद्देसं परिपुच्छं गण्हन्ति सज्झायन्ति, एकपज्जोतो विय आरामो दिस्सति, इदानि पन अद्धमासमत्तस्स अच्चयेन तनुभूतो विय तनुको मन्दो अप्पको विरळविरळो विय जातो भिक्खुसङ्घो। किन्नु खो कारणं, किं दिसासु पक्कन्ता भिक्खूति?
अथायस्मा आनन्दो कम्मविपाकेन तेसं जीवितक्खयप्पत्तिं असल्लक्खेन्तो असुभकम्मट्ठानानुयोगपच्चया पन सल्लक्खेन्तो ‘‘तथा हि पन भन्ते भगवा’’तिआदिं वत्वा भिक्खूनं अरहत्तप्पत्तिया अञ्ञं कम्मट्ठानं याचन्तो ‘‘साधु भन्ते भगवा’’तिआदिमाह। तस्सत्थो – साधु भन्ते भगवा अञ्ञं कारणं आचिक्खतु, येन भिक्खुसङ्घो अरहत्ते पतिट्ठहेय्य; महासमुद्दं ओरोहणतित्थानि विय हि अञ्ञानिपि दसानुस्सतिदसकसिणचतुधातुववत्थानब्रह्मविहारानापानसतिप्पभेदानि बहूनि निब्बानोरोहणकम्मट्ठानानि सन्ति। तेसु भगवा भिक्खू समस्सासेत्वा अञ्ञतरं कम्मट्ठानं आचिक्खतूति अधिप्पायो।
अथ भगवा तथा कातुकामो थेरं उय्योजेन्तो ‘‘तेनहानन्दा’’तिआदिमाह। तत्थ वेसालिं उपनिस्सायाति वेसालिं उपनिस्साय समन्ता गावुतेपि अद्धयोजनेपि यावतिका भिक्खू विहरन्ति , ते सब्बे सन्निपातेहीति अत्थो। ते सब्बे उपट्ठानसालायं सन्निपातेत्वाति अत्तना गन्तुं युत्तट्ठानं सयं गन्त्वा अञ्ञत्थ दहरभिक्खू पहिणित्वा मुहुत्तेनेव अनवसेसे भिक्खू उपट्ठानसालायं समूहं कत्वा। यस्स दानि भन्ते भगवा कालं मञ्ञतीति एत्थ अयमधिप्पायो – भगवा भिक्खुसङ्घो सन्निपतितो एस कालो भिक्खूनं धम्मकथं कातुं, अनुसासनिं दातुं, इदानि यस्स तुम्हे कालं जानाथ, तं कत्तब्बन्ति।
आनापानस्सतिसमाधिकथा
१६५. अथ खो भगवा…पे॰… भिक्खू आमन्तेसि – अयम्पि खो भिक्खवेति आमन्तेत्वा च पन भिक्खूनं अरहत्तप्पत्तिया पुब्बे आचिक्खितअसुभकम्मट्ठानतो अञ्ञं परियायं आचिक्खन्तो ‘‘आनापानस्सतिसमाधी’’ति आह।
इदानि यस्मा भगवता भिक्खूनं सन्तपणीतकम्मट्ठानदस्सनत्थमेव अयं पाळि वुत्ता, तस्मा अपरिहापेत्वा अत्थयोजनाक्कमं एत्थ वण्णनं करिस्सामि। तत्र ‘‘अयम्पि खो भिक्खवे’’ति इमस्स ताव पदस्स अयं योजना – भिक्खवे न केवलं असुभभावनायेव किलेसप्पहानाय संवत्तति, अपिच अयम्पि खो आनापानस्सतिसमाधि…पे॰… वूपसमेतीति।
अयं पनेत्थ अत्थवण्णना – आनापानस्सतीति अस्सासपस्सासपरिग्गाहिका सति। वुत्तञ्हेतं पटिसम्भिदायं –
‘‘आनन्ति अस्सासो, नो पस्सासो। अपानन्ति पस्सासो, नो अस्सासो। अस्सासवसेन उपट्ठानं सति, पस्सासवसेन उपट्ठानं सति। यो अस्ससति तस्सुपट्ठाति, यो पस्ससति तस्सुपट्ठाती’’ति (पटि॰ म॰ १.१६०)।
समाधीति ताय आनापानपरिग्गाहिकाय सतिया सद्धिं उप्पन्ना चित्तेकग्गता; समाधिसीसेन चायं देसना, न सतिसीसेन। तस्मा आनापानस्सतिया युत्तो समाधि आनापानस्सतिसमाधि, आनापानस्सतियं वा समाधि आनापानस्सतिसमाधीति एवमेत्थ अत्थो वेदितब्बो। भावितोति उप्पादितो वड्ढितो च। बहुलीकतोति पुनप्पुनं कतो। सन्तो चेव पणीतो चाति सन्तो चेव पणीतो चेव, उभयत्थ एवसद्देन नियमो वेदितब्बो। किं वुत्तं होति? अयञ्हि यथा असुभकम्मट्ठानं केवलं पटिवेधवसेन सन्तञ्च पणीतञ्च ओळारिकारम्मणत्ता पन पटिकूलारम्मणत्ता च आरम्मणवसेन नेव सन्तं न पणीतं, न एवं केनचि परियायेन असन्तो वा अप्पणीतो वा, अपिच खो आरम्मणसन्ततायपि सन्तो वूपसन्तो निब्बुतो पटिवेधसङ्खातअङ्गसन्ततायपि आरम्मणप्पणीततायपि पणीतो अतित्तिकरो अङ्गप्पणीततायपीति। तेन वुत्तं – ‘‘सन्तो चेव पणीतो चा’’ति।
असेचनको च सुखो च विहारोति एत्थ पन नास्स सेचनन्ति असेचनको अनासित्तको अब्बोकिण्णो पाटेक्को आवेणिको, नत्थेत्थ परिकम्मेन वा उपचारेन वा सन्तता आदिमनसिकारतो पभुति अत्तनो सभावेनेव सन्तो च पणीतो चाति अत्थो। केचि पन असेचनकोति अनासित्तको ओजवन्तो सभावेनेव मधुरोति वदन्ति। एवमयं असेचनको च अप्पितप्पितक्खणे कायिकचेतसिकसुखप्पटिलाभाय संवत्तनतो सुखो च विहारोति वेदितब्बो।
उप्पन्नुप्पन्नेति अविक्खम्भिते अविक्खम्भिते। पापकेति लामके। अकुसले धम्मेति अकोसल्लसम्भूते धम्मे। ठानसो अन्तरधापेतीति खणेनेव अन्तरधापेति विक्खम्भेति। वूपसमेतीति सुट्ठु उपसमेति, निब्बेधभागियत्ता वा अनुपुब्बेन अरियमग्गवुड्ढिप्पतो समुच्छिन्दति पटिप्पस्सम्भेतीतिपि अत्थो।
सेय्यथापीति ओपम्मनिदस्सनमेतं। गिम्हानं पच्छिमे मासेति आसाळ्हमासे। ऊहतं रजोजल्लन्ति अद्धमासे वातातपसुक्खाय गोमहिंसादिपादप्पहारसम्भिन्नाय पथविया उद्धं हतं ऊहतं आकासे समुट्ठितं रजञ्च रेणुञ्च। महा अकालमेघोति सब्बं नभं अज्झोत्थरित्वा उट्ठितो आसाळ्हजुण्हपक्खे सकलं अद्धमासं वस्सनकमेघो। सो हि असम्पत्ते वस्सकाले उप्पन्नत्ता अकालमेघोति इधाधिप्पेतो। ठानसो अन्तरधापेति वूपसमेतीति खणेनेव अदस्सनं नेति, पथवियं सन्निसीदापेति। एवमेव खोति ओपम्मसम्पटिपादनमेतं। ततो परं वुत्तनयमेव।
इदानि कथं भावितो च भिक्खवे आनापानस्सतिसमाधीति एत्थ कथन्ति आनापानस्सतिसमाधिभावनं नानप्पकारतो वित्थारेतुकम्यतापुच्छा। भावितो च भिक्खवे आनापानस्सतिसमाधीति नानप्पकारतो वित्थारेतुकम्यताय पुट्ठधम्मनिदस्सनं । एस नयो दुतियपदेपि। अयं पनेत्थ सङ्खेपत्थो – भिक्खवे केनपकारेन केनाकारेन केन विधिना भावितो आनापानस्सतिसमाधि केनपकारेन बहुलीकतो सन्तो चेव…पे॰… वूपसमेतीति।
इदानि तमत्थं वित्थारेन्तो ‘‘इध भिक्खवे’’तिआदिमाह। तत्थ इध भिक्खवे भिक्खूति भिक्खवे इमस्मिं सासने भिक्खु। अयञ्हेत्थ इधसद्दो सब्बप्पकारआनापानस्सतिसमाधिनिब्बत्तकस्स पुग्गलस्स सन्निस्सयभूतसासनपरिदीपनो अञ्ञसासनस्स तथाभावपटिसेधनो च। वुत्तञ्हेतं – ‘‘इधेव, भिक्खवे, समणो…पे॰… सुञ्ञा परप्पवादा समणेभि अञ्ञेही’’ति (म॰ नि॰ १.१३९)। तेन वुत्तं – ‘‘इमस्मिं सासने भिक्खू’’ति।
अरञ्ञगतो वा…पे॰… सुञ्ञागारगतो वाति इदमस्स आनापानस्सतिसमाधिभावनानुरूपसेनासनपरिग्गहपरिदीपनं। इमस्स हि भिक्खुनो दीघरत्तं रूपादीसु आरम्मणेसु अनुविसटं चित्तं आनापानस्सतिसमाधिआरम्मणं अभिरुहितुं न इच्छति। कूटगोणयुत्तरथो विय उप्पथमेव धावति। तस्मा सेय्यथापि नाम गोपो कूटधेनुया सब्बं खीरं पिवित्वा वड्ढितं कूटवच्छं दमेतुकामो धेनुतो अपनेत्वा एकमन्ते महन्तं थम्भं निखणित्वा तत्थ योत्तेन बन्धेय्य। अथस्स सो वच्छो इतो चितो च विप्फन्दित्वा पलायितुं असक्कोन्तो तमेव थम्भं उपनिसीदेय्य वा उपनिपज्जेय्य वा; एवमेव इमिनापि भिक्खुना दीघरत्तं रूपारम्मणादिरसपानवड्ढितं दुट्ठचित्तं दमेतुकामेन रूपादिआरम्मणतो अपनेत्वा अरञ्ञं वा…पे॰… सुञ्ञागारं वा पवेसेत्वा तत्थ अस्सासपस्सासथम्भे सतियोत्तेन बन्धितब्बं। एवमस्स तं चित्तं इतो चितो च विप्फन्दित्वापि पुब्बे आचिण्णारम्मणं अलभमानं सतियोत्तं छिन्दित्वा पलायितुं असक्कोन्तं तमेवारम्मणं उपचारप्पनावसेन उपनिसीदति चेव उपनिपज्जति च। तेनाहु पोराणा –
‘‘यथा थम्भे निबन्धेय्य, वच्छं दम्मं नरो इध।
बन्धेय्येवं सकं चित्तं, सतियारम्मणे दळ्ह’’न्ति॥ (विसुद्धि॰ १.२१७; दी॰ नि॰ अट्ठ॰ २.३७४; म॰ नि॰ अट्ठ॰ १.१०७; पटि॰ म॰ अट्ठ॰ २.१.१६३)।
एवमस्सेतं सेनासनं भावनानुरूपं होति। तेन वुत्तं – ‘‘इदमस्स आनापानस्सतिसमआधिभावनानुरूपसेनासनपरिग्गहपरिदीपन’’न्ति।
अथ वा यस्मा इदं कम्मट्ठानप्पभेदे मुद्धभूतं सब्बञ्ञुबुद्धपच्चेकबुद्धबुद्धसावकानं विसेसाधिगमदिट्ठधम्मसुखविहारपदट्ठानं आनापानस्सतिकम्मट्ठानं इत्थिपुरिसहत्थिअस्सादिसद्दसमाकुलं गामन्तं अपरिच्चजित्वा न सुकरं सम्पादेतुं, सद्दकण्टकत्ता झानस्स। अगामके पन अरञ्ञे सुकरं योगावचरेन इदं कम्मट्ठानं परिग्गहेत्वा आनापानचतुत्थज्झानं निब्बत्तेत्वा तदेव च पादकं कत्वा सङ्खारे सम्मसित्वा अग्गफलं अरहत्तं सम्पापुणितुं, तस्मास्स अनुरूपंसेनासनं दस्सेन्तो भगवा ‘‘अरञ्ञगतो वा’’तिआदिमाह।
वत्थुविज्जाचरियो विय हि भगवा, सो यथा वत्थुविज्जाचरियो नगरभूमिं पस्सित्वा सुट्ठु उपपरिक्खित्वा ‘‘एत्थ नगरं मापेथा’’ति उपदिसति, सोत्थिना च नगरे निट्ठिते राजकुलतो महासक्कारं लभति; एवमेव योगावचरस्स अनुरूपसेनासनं उपपरिक्खित्वा एत्थ कम्मट्ठानं अनुयुञ्जितब्बन्ति उपदिसति। ततो तत्थ कम्मट्ठानं अनुयुत्तेन योगिना कमेन अरहत्ते पत्ते ‘‘सम्मासम्बुद्धो वत सो भगवा’’ति महन्तं सक्कारं लभति। अयं पन भिक्खु ‘‘दीपिसदिसो’’ति वुच्चति। यथा हि महादीपिराजा अरञ्ञे तिणगहनं वा वनगहनं वा पब्बतगहनं वा निस्साय निलीयित्वा वनमहिंसगोकण्णसूकरादयो मिगे गण्हाति; एवमेवायं अरञ्ञादीसु कम्मट्ठानं अनुयुञ्जन्तो भिक्खु यथाक्कमेन सोतापत्तिसकदागामिअनागामिअरहत्तमग्गे चेव अरियफलञ्च गण्हातीति वेदितब्बो। तेनाहु पोराणा –
‘‘यथापि दीपिको नाम, निलीयित्वा गण्हती मिगे।
तथेवायं बुद्धपुत्तो, युत्तयोगो विपस्सको।
अरञ्ञं पविसित्वान, गण्हाति फलमुत्तम’’न्ति॥ (मि॰ प॰ ६.१.५)।
तेनस्स परक्कमजवयोग्गभूमिं अरञ्ञसेनासनं दस्सेन्तो भगवा ‘‘अरञ्ञगतो वा’’तिआदिमाह।
तत्थ अरञ्ञगतो वाति अरञ्ञन्ति ‘‘निक्खमित्वा बहि इन्दखीला सब्बमेतं अरञ्ञ’’न्ति (विभ॰ ५२९) च ‘‘आरञ्ञकं नाम सेनासनं पञ्चधनुसतिकं पच्छिम’’न्ति (पारा॰ ६५३) च एवं वुत्तलक्खणेसु अरञ्ञेसु अनुरूपं यंकिञ्चि पविवेकसुखं अरञ्ञं गतो। रुक्खमूलगतो वाति रुक्खसमीपं गतो। सुञ्ञागारगतो वाति सुञ्ञं विवित्तोकासं गतो। एत्थ च ठपेत्वा अरञ्ञञ्च रुक्खमूलञ्च अवसेससत्तविधसेनासनगतोपि सुञ्ञागारगतोति वत्तुं वट्टति। एवमस्स उतुत्तयानुकूलं धातुचरियानुकूलञ्च आनापानस्सतिभावनानुरूपं सेनासनं उपदिसित्वा अलीनानुद्धच्चपक्खिकं सन्तमिरियापथं उपदिसन्तो ‘‘निसीदती’’ति आह। अथस्स निसज्जाय दळ्हभावं अस्सासपस्सासानं पवत्तनसुखतं आरम्मणपरिग्गहूपायञ्च दस्सेन्तो ‘‘पल्लङ्कं आभुजित्वा’’तिआदिमाह।
तत्थ पल्लङ्कन्ति समन्ततो ऊरुबद्धासनं। आभुजित्वाति आबन्धित्वा। उजुं कायं पणिधायाति उपरिमं सरीरं उजुकं ठपेत्वा, अट्ठारस पिट्ठिकण्टके कोटिया कोटिं पटिपादेत्वा। एवञ्हि निसिन्नस्स चम्ममंसन्हारूनि न पणमन्ति। अथस्स या तेसं पणमनप्पच्चया खणे खणे वेदना उप्पज्जेय्युं, ता न उप्पज्जन्ति। तासु अनुप्पज्जमानासु चित्तं एकग्गं होति। कम्मट्ठानं न परिपतति। वुड्ढिं फातिं उपगच्छति।
परिमुखं सतिं उपट्ठपेत्वाति कम्मट्ठानाभिमुखं सतिं ठपयित्वा। अथ वा ‘‘परी’’ति परिग्गहट्ठो; ‘‘मुख’’न्ति निय्यानट्ठो; ‘‘सती’’ति उपट्ठानट्ठो; तेन वुच्चति – ‘‘परिमुखं सतिं उपट्ठपेत्वा’’ति। एवं पटिसम्भिदायं (पटि॰ म॰ १.१६४-१६५) वुत्तनयेनपेत्थ अत्थो दट्ठब्बो। तत्रायं सङ्खेपो – ‘‘परिग्गहितनिय्यानं सतिं कत्वा’’ति। सो सतोव अस्ससतीति सो भिक्खु एवं निसीदित्वा एवञ्च सतिं उपट्ठपेत्वा तं सतिं अविजहन्तो सतोएव अस्ससति, सतो पस्ससति, सतोकारी होतीति वुत्तं होति।
इदानि येहाकारेहि सतोकारी होति, ते दस्सेन्तो ‘‘दीघं वा अस्ससन्तो’’तिआदिमाह। वुत्तञ्हेतं पटिसम्भिदायं – ‘‘सो सतोव अस्ससति, सतो पस्ससती’’ति एतस्सेव विभङ्गे –
‘‘बात्तिंसाय आकारेहि सतोकारी होति। दीघं अस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति। ताय सतिया तेन ञाणेन सतोकारी होति। दीघं पस्सासवसेन…पे॰… पटिनिस्सग्गानुपस्सी अस्सासवसेन पटिनिस्सग्गानुपस्सी पस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति। ताय सतिया तेन ञाणेन सतोकारी होती’’ति (पटि॰ म॰ १.१६५)।
तत्थ दीघं वा अस्ससन्तोति दीघं वा अस्सासं पवत्तेन्तो। ‘‘अस्सासो’’ति बहि निक्खमनवातो। ‘‘पस्सासो’’ति अन्तो पविसनवातो। सुत्तन्तट्ठकथासु पन उप्पटिपाटिया आगतं।
तत्थ सब्बेसम्पि गब्भसेय्यकानं मातुकुच्छितो निक्खमनकाले पठमं अब्भन्तरवातो बहि निक्खमति। पच्छा बाहिरवातो सुखुमं रजं गहेत्वा अब्भन्तरं पविसन्तो तालुं आहच्च निब्बायति। एवं ताव अस्सासपस्सासा वेदितब्बा। या पन तेसं दीघरस्सता, सा अद्धानवसेन वेदितब्बा। यथा हि ओकासद्धानं फरित्वा ठितं उदकं वा वालिका वा ‘‘दीघमुदकं दीघा वालिका, रस्समुदकं रस्सा वालिका’’ति वुच्चति। एवं चुण्णविचुण्णापि अस्सासपस्सासा हत्थिसरीरे अहिसरीरे च तेसं अत्तभावसङ्खातं दीघं अद्धानं सणिकं पूरेत्वा सणिकमेव निक्खमन्ति, तस्मा ‘‘दीघा’’ति वुच्चन्ति। सुनखससादीनं अत्तभावसङ्खातं रस्सं अद्धानं सीघं पूरेत्वा सीघमेव निक्खमन्ति, तस्मा ‘‘रस्सा’’ति वुच्चन्ति। मनुस्सेसु पन केचि हत्थिअहिआदयो विय कालद्धानवसेन दीघं अस्ससन्ति च पस्ससन्ति च। केचि सुनखससादयो विय रस्सं। तस्मा तेसं कालवसेन दीघमद्धानं निक्खमन्ता च पविसन्ता च ते दीघा। इत्तरमद्धानं निक्खमन्ता च पविसन्ता च ‘‘रस्सा’’ति वेदितब्बा। तत्रायं भिक्खु नवहाकारेहि दीघं अस्ससन्तो च पस्ससन्तो च ‘‘दीघं अस्ससामि पस्ससामी’’ति पजानाति। एवं पजानतो चस्स एकेनाकारेन कायानुपस्सनासतिपट्ठानभावना सम्पज्जतीति वेदितब्बा। यथाह पटिसम्भिदायं –
‘‘कथं दीघं अस्ससन्तो ‘दीघं अस्ससामी’ति पजानाति, दीघं पस्ससन्तो ‘दीघं पस्ससामी’ति पजानाति? दीघं अस्सासं अद्धानसङ्खाते अस्ससति, दीघं पस्सासं अद्धानसङ्खाते पस्ससति, दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतिपि पस्ससतिपि। दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतोपि पस्ससतोपि छन्दो उप्पज्जति; छन्दवसेन ततो सुखुमतरं दीघं अस्सासं अद्धानसङ्खाते अस्ससति, छन्दवसेन ततो सुखुमतरं दीघं पस्सासं अद्धानसङ्खाते पस्ससति, छन्दवसेन ततो सुखुमतरं दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतिपि पस्ससतिपि। छन्दवसेन ततो सुखुमतरं दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतोपि पस्ससतोपि पामोज्जं उप्पज्जति; पामोज्जवसेन ततो सुखुमतरं दीघं अस्सासं अद्धानसङ्खाते अस्ससति, पामोज्जवसेन ततो सुखुमतरं दीघं पस्सासं…पे॰… दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतिपि पस्ससतिपि। पामोज्जवसेन ततो सुखुमतरं दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतोपि पस्ससतोपि दीघं अस्सासपस्सासा चित्तं विवत्तति, उपेक्खा सण्ठाति। इमेहि नवहि आकारेहि दीघं अस्सासपस्सासा कायो; उपट्ठानं सति; अनुपस्सना ञाणं; कायो उपट्ठानं, नो सति; सति उपट्ठानञ्चेव सति च। ताय सतिया तेन ञाणेन तं कायं अनुपस्सति। तेन वुच्चति – ‘‘काये कायानुपस्सनासतिपट्ठानभावना’’ति (पटि॰ म॰ १.१६६)।
एसेव नयो रस्सपदेपि। अयं पन विसेसो – ‘‘यथा एत्थ ‘दीघं अस्सासं अद्धानसङ्खाते’ति वुत्तं; एवमिध ‘रस्सं अस्सासं इत्तरसङ्खाते अस्ससती’’ति आगतं। तस्मा तस्स वसेन याव ‘‘तेन वुच्चति काये कायानुपस्सनासतिपट्ठानभावना’’ति ताव योजेतब्बं। एवमयं अद्धानवसेन इत्तरवसेन च इमेहाकारेहि अस्सासपस्सासे पजानन्तो दीघं वा अस्ससन्तो ‘‘दीघं अस्ससामी’’ति पजानाति…पे॰… रस्सं वा पस्ससन्तो ‘‘रस्सं पस्ससामी’’ति पजानातीति वेदितब्बो।
एवं पजानतो चस्स –
‘‘दीघो रस्सो च अस्सासो।
पस्सासोपि च तादिसो।
चत्तारो वण्णा वत्तन्ति।
नासिकग्गेव भिक्खुनो’’ति॥ (विसुद्धि॰ १.२१९; पटि॰ म॰ अट्ठ॰ २.१.१६३)।
सब्बकायप्पटिसंवेदी अस्ससिस्सामि…पे॰… पस्ससिस्सामीति सिक्खतीति सकलस्स अस्सासकायस्स आदिमज्झपरियोसानं विदितं करोन्तो पाकटं करोन्तो ‘‘अस्ससिस्सामी’’ति सिक्खति। सकलस्स पस्सासकायस्स आदिमज्झपरियोसानं विदितं करोन्तो पाकटं करोन्तो ‘‘पस्ससिस्सामी’’ति सिक्खति। एवं विदितं करोन्तो पाकटं करोन्तो ञाणसम्पयुत्तचित्तेन अस्ससति चेव पस्ससति च; तस्मा ‘‘अस्ससिस्सामि पस्ससिस्सामी’’ति सिक्खतीति वुच्चति। एकस्स हि भिक्खुनो चुण्णविचुण्णविसटे अस्सासकाये पस्सासकाये वा आदि पाकटो होति, न मज्झपरियोसानं। सो आदिमेव परिग्गहेतुं सक्कोति, मज्झपरियोसाने किलमति। एकस्स मज्झं पाकटं होति, न आदिपरियोसानं। सो मज्झमेव परिग्गहेतुं सक्कोति, आदिपरियोसाने किलमति। एकस्स परियोसानं पाकटं होति, न आदिमज्झं। सो परियोसानंयेव परिग्गहेतुं सक्कोति, आदिमज्झे किलमति। एकस्स सब्बम्पि पाकटं होति, सो सब्बम्पि परिग्गहेतुं सक्कोति, न कत्थचि किलमति। तादिसेन भवितब्बन्ति दस्सेन्तो आह – ‘‘सब्बकायप्पटिसंवेदी अस्ससिस्सामि…पे॰… पस्ससिस्सामीति सिक्खती’’ति।
तत्थ सिक्खतीति एवं घटति वायमति। यो वा तथाभूतस्स संवरो; अयमेत्थ अधिसीलसिक्खा। यो तथाभूतस्स समाधि; अयं अधिचित्तसिक्खा। या तथाभूतस्स पञ्ञा; अयं अधिपञ्ञासिक्खाति। इमा तिस्सो सिक्खायो तस्मिं आरम्मणे ताय सतिया तेन मनसिकारेन सिक्खति आसेवति भावेति बहुलीकरोतीति एवमेत्थ अत्थो दट्ठब्बो। तत्थ यस्मा पुरिमनये केवलं अस्ससितब्बं पस्ससितब्बमेव च, न अञ्ञं किञ्चि कातब्बं; इतो पट्ठाय पन ञाणुप्पादनादीसु योगो करणीयो। तस्मा तत्थ ‘‘अस्ससामीति पजानाति पस्ससामीति पजानाति’’च्चेव वत्तमानकालवसेन पाळिं वत्वा इतो पट्ठाय कत्तब्बस्स ञाणुप्पादनादिनो आकारस्स दस्सनत्थं ‘‘सब्बकायप्पटिसंवेदी अस्ससिस्सामी’’तिआदिना नयेन अनागतवचनवसेन पाळि आरोपिताति वेदितब्बा।
पस्सम्भयं कायसङ्खारं अस्ससिस्सामि…पे॰… पस्ससिस्सामीति सिक्खतीति ओळारिकं कायसङ्खारं पस्सम्भेन्तो पटिप्पस्सम्भेन्तो निरोधेन्तो वूपसमेन्तो अस्ससिस्सामि पस्ससिस्सामीति सिक्खति।
तत्रेवं ओळारिकसुखुमता च पस्सद्धि च वेदितब्बा। इमस्स हि भिक्खुनो पुब्बे अपरिग्गहितकाले कायो च चित्तञ्च सदरथा होन्ति। ओळारिकानं कायचित्तानं ओळारिकत्ते अवूपसन्ते अस्सासपस्सासापि ओळारिका होन्ति, बलवतरा हुत्वा पवत्तन्ति, नासिका नप्पहोति, मुखेन अस्ससन्तोपि पस्ससन्तोपि तिट्ठति। यदा पनस्स कायोपि चित्तम्पि परिग्गहिता होन्ति, तदा ते सन्ता होन्ति वूपसन्ता। तेसु वूपसन्तेसु अस्सासपस्सासा सुखुमा हुत्वा पवत्तन्ति, ‘‘अत्थि नु खो नत्थी’’ति विचेतब्बाकारप्पत्ता होन्ति। सेय्यथापि पुरिसस्स धावित्वा पब्बता वा ओरोहित्वा महाभारं वा सीसतो ओरोपेत्वा ठितस्स ओळारिका अस्सासपस्सासा होन्ति, नासिका नप्पहोति, मुखेन अस्ससन्तोपि पस्ससन्तोपि तिट्ठति। यदा पनेस तं परिस्समं विनोदेत्वा न्हत्वा च पिवित्वा च अल्लसाटकं हदये कत्वा सीताय छायाय निपन्नो होति, अथस्स ते अस्सासपस्सासा सुखुमा होन्ति, ‘‘अत्थि नु खो नत्थी’’ति विचेतब्बाकारप्पत्ता। एवमेव इमस्स भिक्खुनो पुब्बे अपरिग्गहितकाले कायो च…पे॰… विचेतब्बाकारप्पत्ता होन्ति। तं किस्स हेतु? तथा हिस्स पुब्बे अपरिग्गहितकाले ‘‘ओळारिकोळारिके कायसङ्खारे पस्सम्भेमी’’ति आभोगसमन्नाहारमनसिकारपच्चवेक्खणा नत्थि, परिग्गहितकाले पन अत्थि। तेनस्स अपरिग्गहितकालतो परिग्गहितकाले कायसङ्खारो सुखुमो होति। तेनाहु पोराणा –
‘‘सारद्धे काये चित्ते च, अधिमत्तं पवत्तति।
असारद्धम्हि कायम्हि, सुखुमं सम्पवत्तती’’ति॥ (विसुद्धि॰ १.२२०; पटि॰ म॰ अट्ठ॰ २.१.१६३)।
परिग्गहेपि ओळारिको, पठमज्झानूपचारे सुखुमो; तस्मिम्पि ओळारिको पठमज्झाने सुखुमो। पठमज्झाने च दुतियज्झानूपचारे च ओळारिको, दुतियज्झाने सुखुमो। दुतियज्झाने च ततियज्झानूपचारे च ओळारिको, ततियज्झाने सुखुमो। ततियज्झाने च चतुत्थज्झानूपचारे च ओळारिको, चतुत्थज्झाने अतिसुखुमो अप्पवत्तिमेव पापुणाति। इदं ताव दीघभाणकसंयुत्तभाणकानं मतं।
मज्झिमभाणका पन ‘‘पठमज्झाने ओळारिको, दुतियज्झानूपचारे सुखुमो’’ति एवं हेट्ठिमहेट्ठिमज्झानतो उपरूपरिज्झानूपचारेपि सुखुमतरं इच्छन्ति। सब्बेसंयेव पन मतेन अपरिग्गहितकाले पवत्तकायसङ्खारो परिग्गहितकाले पटिप्पस्सम्भति, परिग्गहितकाले पवत्तकायसङ्खारो पठमज्झानूपचारे…पे॰… चतुत्थज्झानूपचारे पवत्तकायसङ्खारो चतुत्थज्झाने पटिप्पस्सम्भति। अयं ताव समथे नयो।
विपस्सनायं पन अपरिग्गहे पवत्तो कायसङ्खारो ओळारिको, महाभूतपरिग्गहे सुखुमो। सोपि ओळारिको, उपादारूपपरिग्गहे सुखुमो। सोपि ओळारिको, सकलरूपपरिग्गहे सुखुमो। सोपि ओळारिको, अरूपपरिग्गहे सुखुमो। सोपि ओळारिको, रूपारूपपरिग्गहे सुखुमो। सोपि ओळारिको, पच्चयपरिग्गहे सुखुमो। सोपि ओळारिको, सप्पच्चयनामरूपपरिग्गहे सुखुमो। सोपि ओळारिको, लक्खणारम्मणिकविपस्सनाय सुखुमो। सोपि दुब्बलविपस्सनाय ओळारिको, बलवविपस्सनाय सुखुमो। तत्थ पुब्बे वुत्तनयेनेव पुरिमस्स पुरिमस्स पच्छिमेन पच्छिमेन पस्सद्धि वेदितब्बा। एवमेत्थ ओळारिकसुखुमता च पस्सद्धि च वेदितब्बा।
पटिसम्भिदायं पनस्स सद्धिं चोदनासोधनाहि एवमत्थो वुत्तो – ‘‘कथं पस्सम्भयं कायसङ्खारं अस्ससिस्सामि…पे॰… पस्ससिस्सामी’’ति सिक्खति? कतमे कायसङ्खारा? दीघं अस्सासा कायिका एते धम्मा कायप्पटिबद्धा कायसङ्खारा, ते कायसङ्खारे पस्सम्भेन्तो निरोधेन्तो वूपसमेन्तो सिक्खति। दीघं पस्सासा कायिका एते धम्मा…पे॰… रस्सं अस्सासा…पे॰… रस्सं पस्सासा… सब्बकायप्पटिसंवेदी अस्सासा… सब्बकायप्पटिसंवेदी पस्सासा कायिका एते धम्मा कायप्पटिबद्धा कायसङ्खारा, ते कायसङ्खारे पस्सम्भेन्तो निरोधेन्तो वूपसमेन्तो सिक्खति।
यथारूपेहि कायसङ्खारेहि या कायस्स आनमना विनमना सन्नमना पणमना इञ्जना फन्दना चलना कम्पना पस्सम्भयं कायसङ्खारं अस्ससिस्सामीति सिक्खति, पस्सम्भयं कायसङ्खारं पस्ससिस्सामीति सिक्खति।
यथारूपेहि कायसङ्खारेहि या कायस्स न आनमना न विनमना न सन्नमना न पणमना अनिञ्जना अफन्दना अचलना अकम्पना, सन्तं सुखुमं पस्सम्भयं कायसङ्खारं अस्ससिस्सामीति सिक्खति, पस्सम्भयं कायसङ्खारं पस्ससिस्सामीति सिक्खति।
इति किर पस्सम्भयं कायसङ्खारं अस्ससिस्सामीति सिक्खति, पस्सम्भयं कायसङ्खारं पस्ससिस्सामीति सिक्खति। एवं सन्ते वातूपलद्धिया च पभावना न होति, अस्सासपस्सासानञ्च पभावना न होति, आनापानस्सतिया च पभावना न होति, आनापानस्सतिसमाधिस्स च पभावना न न होति, न च नं तं समापत्तिं पण्डिता समापज्जन्तिपि वुट्ठहन्तिपि।
इति किर पस्सम्भयं कायसङ्खारं अस्ससिस्सामि…पे॰… पस्ससिस्सामीति सिक्खति। एवं सन्ते वातूपलद्धिया च पभावना होति, अस्सासपस्सासानञ्च पभावना होति, आनापानस्सतिया च पभावना होति, आनापानस्सतिसमाधिस्स च पभावना होति, तञ्च नं समापत्तिं पण्डिता समापज्जन्तिपि वुट्ठहन्तिपि।
यथा कथं विय? सेय्यथापि कंसे आकोटिते पठमं ओळारिका सद्दा पवत्तन्ति, ओळारिकानं सद्दानं निमित्तं सुग्गहितत्ता सुमनसिकतत्ता सूपधारितत्ता निरुद्धेपि ओळारिके सद्दे अथ पच्छा सुखुमका सद्दा पवत्तन्ति, सुखुमकानं सद्दानं निमित्तं सुग्गहितत्ता सुमनसिकतत्ता सूपधारितत्ता निरुद्धेपि सुखुमके सद्दे अथ पच्छा सुखुमसद्दनिमित्तारम्मणतापि चित्तं पवत्तति; एवमेव पठमं ओळारिका अस्सासपस्सासा पवत्तन्ति, ओळारिकानं अस्सासपस्सासानं निमित्तं सुग्गहितत्ता सुमनसिकतत्ता सूपधारितत्ता निरुद्धेपि ओळारिके अस्सासपस्सासे अथ पच्छा सुखुमका अस्सासपस्सासा पवत्तन्ति, सुखुमकानं अस्सासपस्सासानं निमित्तं सुग्गहितत्ता सुमनसिकतत्ता सूपधारितत्ता निरुद्धेपि सुखुमके अस्सासपस्सासे अथ पच्छा सुखुमअस्सासपस्सासनिमित्तारम्मणतापि चित्तं न विक्खेपं गच्छति।
एवं सन्ते वातूपलद्धिया च पभावना होति, अस्सासपस्सासानञ्च पभावना होति, आनापानस्सतिया च पभावना होति, आनापानस्सतिसमाधिस्स च पभावना होति, तञ्च नं समापत्तिं पण्डिता समापज्जन्तिपि वुट्ठहन्तिपि।
पस्सम्भयं कायसङ्खारन्ति अस्सासपस्सासा कायो, उपट्ठानं सति, अनुपस्सना ञाणं। कायो उपट्ठानं नो सति, सति उपट्ठानञ्चेव सति च, ताय सतिया तेन ञाणेन तं कायं अनुपस्सति। तेन वुच्चति – ‘‘काये कायानुपस्सना सतिपट्ठानभावनाति (पटि॰ म॰ १.१७१)।
अयं तावेत्थ कायानुपस्सनावसेन वुत्तस्स पठमचतुक्कस्स अनुपुब्बपदवण्णना।
यस्मा पनेत्थ इदमेव चतुक्कं आदिकम्मिकस्स कम्मट्ठानवसेन वुत्तं, इतरानि पन तीणि चतुक्कानि एत्थ पत्तज्झानस्स वेदनाचित्तधम्मानुपस्सनावसेन वुत्तानि, तस्मा इदं कम्मट्ठानं भावेत्वा आनापानस्सतिचतुत्थज्झानपदट्ठानाय विपस्सनाय सह पटिसम्भिदाहि अरहत्तं पापुणितुकामेन बुद्धपुत्तेन यं कातब्बं तं सब्बं इधेव ताव आदिकम्मिकस्स कुलपुत्तस्स वसेन आदितो पभुति एवं वेदितब्बं। चतुब्बिधं ताव सीलं विसोधेतब्बं। तत्थ तिविधा विसोधना – अनापज्जनं, आपन्नवुट्ठानं, किलेसेहि च अप्पतिपीळनं। एवं विसुद्धसीलस्स हि भावना सम्पज्जति। यम्पिदं चेतियङ्गणवत्तं बोधियङ्गणवत्तं उपज्झायवत्तं आचरियवत्तं जन्ताघरवत्तं उपोसथागारवत्तं द्वेअसीति खन्धकवत्तानि चुद्दसविधं महावत्तन्ति इमेसं वसेन आभिसमाचारिकसीलं वुच्चति, तम्पि साधुकं परिपूरेतब्बं। यो हि ‘‘अहं सीलं रक्खामि, किं आभिसमाचारिकेन कम्म’’न्ति वदेय्य, तस्स सीलं परिपूरेस्सतीति नेतं ठानं विज्जति। आभिसमाचारिकवत्ते पन परिपूरे सीलं परिपूरति, सीले परिपूरे समाधि गब्भं गण्हाति। वुत्तञ्हेतं भगवता – ‘‘सो वत, भिक्खवे, भिक्खु आभिसमाचारिकं धम्मं अपरिपूरेत्वा ‘सीलानि परिपूरेस्सती’ति नेतं ठानं विज्जती’’ति (अ॰ नि॰ ५.२१) वित्थारेतब्बं। तस्मा तेन यम्पिदं चेतियङ्गणवत्तादि आभिसमाचारिकसीलं वुच्चति, तम्पि साधुकं परिपूरेतब्बं। ततो –
‘‘आवासो च कुलं लाभो, गणो कम्मञ्च पञ्चमं।
अद्धानं ञाति आबाधो, गन्थो इद्धीति ते दसा’’ति॥
एवं वुत्तेसु दससु पलिबोधेसु यो पलिबोधो अत्थि, सो उपच्छिन्दितब्बो।
एवं उपच्छिन्नपलिबोधेन कम्मट्ठानं उग्गहेतब्बं। तम्पि दुविधं होति – सब्बत्थककम्मट्ठानञ्च पारिहारियकम्मट्ठानञ्च। तत्थ सब्बत्थककम्मट्ठानं नाम भिक्खुसङ्घादीसु मेत्ता मरणस्सति च असुभसञ्ञातिपि एके। कम्मट्ठानिकेन हि भिक्खुना पठमं ताव परिच्छिन्दित्वा सीमट्ठकभिक्खुसङ्घे मेत्ता भावेतब्बा; ततो सीमट्ठकदेवतासु, ततो गोचरगामे इस्सरजने, ततो तत्थ मनुस्से उपादाय सब्बसत्तेसु। सो हि भिक्खुसङ्घे मेत्ताय सहवासीनं मुदुचित्ततं जनेति, अथस्स सुखसंवासता होति। सीमट्ठकदेवतासु मेत्ताय मुदुकतचित्ताहि देवताहि धम्मिकाय रक्खाय सुसंविहितारक्खो होति। गोचरगामे इस्सरजने मेत्ताय मुदुकतचित्तसन्तानेहि इस्सरेहि धम्मिकाय रक्खाय सुरक्खितपरिक्खारो होति। तत्थ मनुस्सेसु मेत्ताय पसादितचित्तेहि तेहि अपरिभूतो हुत्वा विचरति। सब्बसत्तेसु मेत्ताय सब्बत्थ अप्पटिहतचारो होति।
मरणस्सतिया पन ‘‘अवस्सं मरितब्ब’’न्ति चिन्तेन्तो अनेसनं पहाय उपरूपरिवड्ढमानसंवेगो अनोलीनवुत्तिको होति। असुभसञ्ञाय दिब्बेसुपि आरम्मणेसु तण्हा नुप्पज्जति। तेनस्सेतं तयं एवं बहूपकारत्ता ‘‘सब्बत्थ अत्थयितब्बं इच्छितब्ब’’न्ति कत्वा अधिप्पेतस्स च योगानुयोगकम्मस्स पदट्ठानत्ता ‘‘सब्बत्थककम्मट्ठान’’न्ति वुच्चति।
अट्ठतिंसारम्मणेसु पन यं यस्स चरितानुकूलं, तं तस्स निच्चं परिहरितब्बत्ता यथावुत्तेनेव नयेन ‘‘पारिहारियकम्मट्ठान’’न्तिपि वुच्चति। इध पन इदमेव आनापानस्स्सातिकम्मट्ठानं ‘‘पारिहारियकम्मट्ठान’’न्ति वुच्चति। अयमेत्थ सङ्खेपो। वित्थारो पन सीलविसोधनकथं पलिबोधुपच्छेदकथञ्च इच्छन्तेन विसुद्धिमग्गतो गहेतब्बो।
एवं विसुद्धसीलेन पन उपच्छिन्नपलिबोधेन च इदं कम्मट्ठानं उग्गण्हन्तेन इमिनाव कम्मट्ठानेन चतुत्थज्झानं निब्बत्तेत्वा विपस्सनं वड्ढेत्वा अरहत्तं पत्तस्स बुद्धपुत्तस्स सन्तिके उग्गहेतब्बं। तं अलभन्तेन अनागामिस्स, तम्पि अलभन्तेन सकदागामिस्स, तम्पि अलभन्तेन सोतापन्नस्स, तम्पि अलभन्तेन आनापानचतुत्थज्झानलाभिस्स, तम्पि अलभन्तेन पाळिया अट्ठकथाय च असम्मूळ्हस्स विनिच्छयाचरियस्स सन्तिके उग्गहेतब्बं। अरहन्तादयो हि अत्तना अधिगतमग्गमेव आचिक्खन्ति। अयं पन गहनपदेसे महाहत्थिपथं नीहरन्तो विय सब्बत्थ असम्मूळ्हो सप्पायासप्पायं परिच्छिन्दित्वा कथेति।
तत्रायं अनुपुब्बिकथा – तेन भिक्खुना सल्लहुकवुत्तिना विनयाचारसम्पन्नेन वुत्तप्पकारमाचरियं उपसङ्कमित्वा वत्तपटिपत्तिया आराधितचित्तस्स तस्स सन्तिके पञ्चसन्धिकं कम्मट्ठानं उग्गहेतब्बं। तत्रिमे पञ्च सन्धयो – उग्गहो, परिपुच्छा, उपट्ठानं, अप्पना, लक्खणन्ति। तत्थ ‘‘उग्गहो’’ नाम कम्मट्ठानस्स उग्गण्हनं, ‘‘परिपुच्छा’’ नाम कम्मट्ठानस्स परिपुच्छना, ‘‘उपट्ठानं’’ नाम कम्मट्ठानस्स उपट्ठानं, ‘‘अप्पना’’ नाम कम्मट्ठानप्पना, ‘‘लक्खणं’’ नाम कम्मट्ठानस्स लक्खणं। ‘‘एवंलक्खणमिदं कम्मट्ठान’’न्ति कम्मट्ठानसभावूपधारणन्ति वुत्तं होति।
एवं पञ्चसन्धिकं कम्मट्ठानं उग्गण्हन्तो अत्तनापि न किलमति, आचरियम्पि न विहेठेति; तस्मा थोकं उद्दिसापेत्वा बहुकालं सज्झायित्वा एवं पञ्चसन्धिकं कम्मट्ठानं उग्गहेत्वा सचे तत्थ सप्पायं होति, तत्थेव वसितब्बं। नो चे तत्थ सप्पायं होति, आचरियं आपुच्छित्वा सचे मन्दपञ्ञो योजनपरमं गन्त्वा, सचे तिक्खपञ्ञो दूरम्पि गन्त्वा अट्ठारससेनासनदोसविवज्जितं, पञ्चसेनासनङ्गसमन्नागतं सेनासनं उपगम्म तत्थ वसन्तेन उपच्छिन्नखुद्दकपलिबोधेन कतभत्तकिच्चेन भत्तसम्मदं पटिविनोदेत्वा रतनत्तयगुणानुस्सरणेन चित्तं सम्पहंसेत्वा आचरियुग्गहतो एकपदम्पि असम्मुस्सन्तेन इदं आनापानस्सतिकम्मट्ठानं मनसिकातब्बं। अयमेत्थ सङ्खेपो। वित्थारो पन इमं कथामग्गं इच्छन्तेन विसुद्धिमग्गतो (विसुद्धि॰ १.५५) गहेतब्बो।
यं पन वुत्तं ‘‘इदं आनापानस्सतिकम्मट्ठानं मनसिकातब्ब’’न्ति तत्रायं मनसिकारविधि –
‘‘गणना अनुबन्धना, फुसना ठपना सल्लक्खणा।
विवट्टना पारिसुद्धि, तेसञ्च पटिपस्सना’’ति॥ (विसुद्धि॰ १.२२३; पटि॰ म॰ अट्ठ॰ २.१.१६३)।
‘‘गणना’’ति गणनायेव। ‘‘अनुबन्धना’’ति अनुवहना। ‘‘फुसना’’ति फुट्ठट्ठानं। ‘‘ठपना’’ति अप्पना। ‘‘सल्लक्खणा’’ति विपस्सना। ‘‘विवट्टना’’ति मग्गो। ‘‘पारिसुद्धी’’ति फलं। ‘‘तेसञ्च पटिपस्सना’’ति पच्चवेक्खणा। तत्थ इमिना आदिकम्मिककुलपुत्तेन पठमं गणनाय इदं कमट्ठानं मनसिकातब्बं। गणेन्तेन च पञ्चन्नं हेट्ठा न ठपेतब्बं, दसन्नं उपरि न नेतब्बं, अन्तरे खण्डं न दस्सेतब्बं। पञ्चन्नं हेट्ठा ठपेन्तस्स हि सम्बाधे ओकासे चित्तुप्पादो विप्फन्दति, सम्बाधे वजे सन्निरुद्धगोगणो विय। दसन्नं उपरि नेन्तस्स गणनानिस्सितोव चित्तुप्पादो होति। अन्तरा खण्डं दस्सेन्तस्स ‘‘सिखाप्पत्तं नु खो मे कम्मट्ठानं, नो’’ति चित्तं विकम्पति। तस्मा एते दोसे वज्जेत्वा गणेतब्बं।
गणेन्तेन च पठमं दन्धगणनाय धञ्ञमापकगणनाय गणेतब्बं। धञ्ञमापको हि नाळिं पूरेत्वा ‘‘एक’’न्ति वत्वा ओकिरति। पुन पूरेन्तो किञ्चि कचवरं दिस्वा तं छड्डेन्तो ‘‘एकं एक’’न्ति वदति। एस नयो ‘‘द्वे द्वे’’तिआदीसु। एवमेव इमिनापि अस्सासपस्सासेसु यो उपट्ठाति तं गहेत्वा ‘‘एकं एक’’न्ति आदिंकत्वा याव ‘‘दस दसा’’ति पवत्तमानं पवत्तमानं उपलक्खेत्वाव गणेतब्बं। तस्सेवं गणयतो निक्खमन्ता च पविसन्ता च अस्सासपस्सासा पाकटा होन्ति।
अथानेन तं दन्धगणनं धञ्ञमापकगणनं पहाय सीघगणनाय गोपालकगणनाय गणेतब्बं । छेको हि गोपालको सक्खरायो उच्छङ्गेन गहेत्वा रज्जुदण्डहत्थो पातोव वजं गन्त्वा गावो पिट्ठियं पहरित्वा पलिघत्थम्भमत्थके निसिन्नो द्वारं पत्तं पत्तंयेव गावं ‘‘एको द्वे’’ति सक्खरं खिपित्वा खिपित्वा गणेति। तियामरत्तिं सम्बाधे ओकासे दुक्खं वुत्थगोगणो निक्खमन्तो अञ्ञमञ्ञं उपनिघंसन्तो वेगेन वेगेन पुञ्जो पुञ्जो हुत्वा निक्खमति। सो वेगेन वेगेन ‘‘तीणि चत्तारि पञ्च दसा’’ति गणेतियेव। एवमिमस्सापि पुरिमनयेन गणयतो अस्सासपस्सासा पाकटा हुत्वा सीघं सीघं पुनप्पुनं सञ्चरन्ति। ततो तेन ‘‘पुनप्पुनं सञ्चरन्ती’’ति ञत्वा अन्तो च बहि च अग्गहेत्वा द्वारप्पत्तं द्वारप्पत्तंयेव गहेत्वा ‘‘एको द्वे तीणि चत्तारि पञ्च , एको द्वे तीणि चत्तारि पञ्च छ, एको द्वे तीणि चत्तारि पञ्च छ सत्त…पे॰… अट्ठ… नव… दसा’’ति सीघं सीघं गणेतब्बमेव। गणनापटिबद्धे हि कम्मट्ठाने गणनाबलेनेव चित्तं एकग्गं होति अरित्तूपत्थम्भनवसेन चण्डसोते नावाठपनमिव।
तस्सेवं सीघं सीघं गणयतो कम्मट्ठानं निरन्तरप्पवत्तं विय हुत्वा उपट्ठाति। अथ ‘‘निरन्तरं पवत्तती’’ति ञत्वा अन्तो च बहि च वातं अपरिग्गहेत्वा पुरिमनयेनेव वेगेन वेगेन गणेतब्बं। अन्तोपविसनवातेन हि सद्धिं चित्तं पवेसयतो अब्भन्तरं वातब्भाहतं मेदपूरितं विय होति, बहिनिक्खमनवातेन सद्धिं चित्तं नीहरतो बहिद्धा पुथुत्तारम्मणे चित्तं विक्खिपति। फुट्ठोकासे पन सतिं ठपेत्वा भावेन्तस्सेव भावना सम्पज्जति। तेन वुत्तं – ‘‘अन्तो च बहि च वातं अपरिग्गहेत्वा पुरिमनयेनेव वेगेन वेगेन गणेतब्ब’’न्ति।
कीव चिरं पनेतं गणेतब्बन्ति? याव विना गणनाय अस्सासपस्सासारम्मणे सति सन्तिट्ठति। बहि विसटवितक्कविच्छेदं कत्वा अस्सासपस्सासारम्मणे सति सण्ठपनत्थंयेव हि गणनाति।
एवं गणनाय मनसिकत्वा अनुबन्धनाय मनसिकातब्बं। अनुबन्धना नाम गणनं पटिसंहरित्वा सतिया निरन्तरं अस्सासपस्सासानं अनुगमनं; तञ्च खो न आदिमज्झपरियोसानानुगमनवसेन। बहिनिक्खमनवातस्स हि नाभि आदि, हदयं मज्झं, नासिकग्गं परियोसानं। अब्भन्तरपविसनवातस्स नासिकग्गं आदि, हदयं मज्झं, नाभि परियोसानं। तञ्चस्स अनुगच्छतो विक्खेपगतं चित्तं सारद्धाय चेव होति इञ्जनाय च। यथाह –
‘‘अस्सासादिमज्झपरियोसानं सतिया अनुगच्छतो अज्झत्तं विक्खेपगतेन चित्तेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च। पस्सासादिमज्झपरियोसानं सतिया अनुगच्छतो बहिद्धा विक्खेपगतेन चित्तेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता चा’’ति (पटि॰ म॰ १.१५७)।
तस्मा अनुबन्धनाय मनसिकरोन्तेन न आदिमज्झपरियोसानवसेन मनसिकातब्बं। अपिच खो फुसनावसेन च ठपनावसेन च मनसिकातब्बं। गणनानुबन्धनावसेन विय हि फुसनाठपनावसेन विसुं मनसिकारो नत्थि। फुट्ठफुट्ठट्ठानेयेव पन गणेन्तो गणनाय च फुसनाय च मनसि करोति। तत्थेव गणनं पटिसंहरित्वा ते सतिया अनुबन्धन्तो अप्पनावसेन च चित्तं ठपेन्तो ‘‘अनुबन्धनाय च फुसनाय च ठपनाय च मनसि करोती’’ति वुच्चति। स्वायमत्थो अट्ठकथायं वुत्तपङ्गुळदोवारिकोपमाहि पटिसम्भिदायं वुत्तककचोपमाय च वेदितब्बो।
तत्रायं पङ्गुळोपमा – ‘‘सेय्यथापि पङ्गुळो दोलाय कीळतं मातापुत्तानं दोलं खिपित्वा तत्थेव दोलत्थम्भमूले निसिन्नो कमेन आगच्छन्तस्स च गच्छन्तस्स च दोलाफलकस्स उभो कोटियो मज्झञ्च पस्सति, न च उभोकोटिमज्झानं दस्सनत्थं ब्यावटो होति। एवमेवायं भिक्खु सतिवसेन उपनिबन्धनत्थम्भमूले ठत्वा अस्सासपस्सासदोलं खिपित्वा तत्थेव निमित्ते सतिया निसिन्नो कमेन आगच्छन्तानञ्च गच्छन्तानञ्च फुट्ठट्ठाने अस्सासपस्सासानं आदिमज्झपरियोसानं सतिया अनुगच्छन्तो तत्थ च चित्तं ठपेन्तो पस्सति, न च तेसं दस्सनत्थं ब्यावटो होति। अयं पङ्गुळोपमा।
अयं पन दोवारिकोपमा – ‘‘सेय्यथापि दोवारिको नगरस्स अन्तो च बहि च पुरिसे ‘को त्वं, कुतो वा आगतो, कुहिं वा गच्छसि, किं वा ते हत्थे’ति न वीमंसति, न हि तस्स ते भारा। द्वारप्पत्तं द्वारप्पत्तंयेव पन वीमंसति; एवमेव इमस्स भिक्खुनो अन्तो पविट्ठवाता च बहि निक्खन्तवाता च न भारा होन्ति, द्वारप्पत्ता द्वारप्पत्तायेव भाराति। अयं दोवारिकोपमा।
ककचोपमा पन आदितोपभुति एवं वेदितब्बा। वुत्तञ्हेतं –
‘‘निमित्तं अस्सासपस्सासा, अनारम्मणमेकचित्तस्स।
अजानतो च तयो धम्मे, भावनानुपलब्भति॥
‘‘निमित्तं अस्सासपस्सासा, अनारम्मणमेकचित्तस्स।
जानतो च तयो धम्मे, भावना उपलब्भती’’ति॥ (पटि॰ म॰ १.१५९)।
कथं इमे तयो धम्मा एकचित्तस्स आरम्मणं न होन्ति, न चिमे तयो धम्मा अविदिता होन्ति, न च चित्तं विक्खेपं गच्छति, पधानञ्च पञ्ञायति, पयोगञ्च साधेति, विसेसमधिगच्छति ? सेय्यथापि रुक्खो समे भूमिभागे निक्खित्तो, तमेनं पुरिसो ककचेन छिन्देय्य, रुक्खे फुट्ठककचदन्तानं वसेन पुरिसस्स सति उपट्ठिता होति, न आगते वा गते वा ककचदन्ते मनसि करोति, न आगता वा गता वा ककचदन्ता अविदिता होन्ति, पधानञ्च पञ्ञायति, पयोगञ्च साधेति।
यथा रुक्खो समे भूमिभागे निक्खित्तो; एवं उपनिबन्धननिमित्तं। यथा ककचदन्ता; एवं अस्सासपस्सासा। यथा रुक्खे फुट्ठककचदन्तानं वसेन पुरिसस्स सति उपट्ठिता होति, न आगते वा गते वा ककचदन्ते मनसि करोति, न आगता वा गता वा ककचदन्ता अविदिता होन्ति, पधानञ्च पञ्ञायति, पयोगञ्च साधेति, एवमेव भिक्खु नासिकग्गे वा मुखनिमित्ते वा सतिं उपट्ठपेत्वा निसिन्नो होति, न आगते वा गते वा अस्सासपस्सासे मनसि करोति, न आगता वा गता वा अस्सासपस्सासा अविदिता होन्ति, पधानञ्च पञ्ञायति, पयोगञ्च साधेति, विसेसमधिगच्छति।
पधानन्ति कतमं पधानं? आरद्धवीरियस्स कायोपि चित्तम्पि कम्मनियं होति – इदं पधानं। कतमो पयोगो? आरद्धवीरियस्स उपक्किलेसा पहीयन्ति, वितक्का वूपसम्मन्ति – अयं पयोगो। कतमो विसेसो? आरद्धवीरियस्स संयोजना पहीयन्ति, अनुसया ब्यन्ती होन्ति – अयं विसेसो। एवं इमे तयो धम्मा एकचित्तस्स आरम्मणा न होन्ति, न चिमे तयो धम्मा अविदिता होन्ति, न च चित्तं विक्खेपं गच्छति, पधानञ्च पञ्ञायति, पयोगञ्च साधेति, विसेसमधिगच्छति।
‘‘आनापानस्सती यस्स, परिपुण्णा सुभाविता।
अनुपुब्बं परिचिता, यथा बुद्धेन देसिता।
सो इमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा’’ति॥ (पटि॰ म॰ १.१६०)।
अयं ककचोपमा। इध पनस्स आगतागतवसेन अमनसिकारमत्तमेव पयोजनन्ति वेदितब्बं। इदं कम्मट्ठानं मनसिकरोतो कस्सचि नचिरेनेव निमित्तञ्च उप्पज्जति, अवसेसज्झानङ्गपटिमण्डिता अप्पनासङ्खाता ठपना च सम्पज्जति। कस्सचि पन गणनावसेनेव मनसिकारकालतोपभुति अनुक्कमतो ओळारिकअस्सासपस्सासनिरोधवसेन कायदरथे वूपसन्ते कायोपि चित्तम्पि लहुकं होति, सरीरं आकासे लङ्घनाकारप्पत्तं विय होति। यथा सारद्धकायस्स मञ्चे वा पीठे वा निसीदतो मञ्चपीठं ओनमति, विकूजति, पच्चत्थरणं वलिं गण्हाति। असारद्धकायस्स पन निसीदतो नेव मञ्चपीठं ओनमति, न विकूजति, न पच्चत्थरणं वलिं गण्हाति, तूलपिचुपूरितं विय मञ्चपीठं होति। कस्मा? यस्मा असारद्धो कायो लहुको होति; एवमेव गणनावसेन मनसिकारकालतोपभुति अनुक्कमतो ओळारिकअस्सासपस्सासनिरोधवसेन कायदरथे वूपसन्ते कायोपि चित्तम्पि लहुकं होति, सरीरं आकासे लङ्घनाकारप्पत्तं विय होति।
तस्स ओळारिके अस्सासपस्सासे निरुद्धे सुखुमअस्सासपस्सासनिमित्तारम्मणं चित्तं पवत्तति, तस्मिम्पि निरुद्धे अपरापरं ततो सुखुमतरसुखुमतमनिमित्तारम्मणं पवत्ततियेव। कथं? यथा पुरिसो महतिया लोहसलाकाय कंसताळं आकोटेय्य, एकप्पहारेन महासद्दो उप्पज्जेय्य, तस्स ओळारिकसद्दारम्मणं चित्तं पवत्तेय्य, निरुद्धे ओळारिके सद्दे अथ पच्छा सुखुमसद्दनिमित्तारम्मणं, तस्मिम्पि निरुद्धे अपरापरं ततो सुखुमतरसुखुमतमसद्दनिमित्तारम्मणं चित्तं पवत्ततेव; एवन्ति वेदितब्बं। वुत्तम्पि चेतं – ‘‘सेय्यथापि कंसे आकोटिते’’ति (पटि॰ म॰ १.१७१) वित्थारो।
यथा हि अञ्ञानि कम्मट्ठानानि उपरूपरि विभूतानि होन्ति, न तथा इदं। इदं पन उपरूपरि भावेन्तस्स भावेन्तस्स सुखुमत्तं गच्छति, उपट्ठानम्पि न उपगच्छति। एवं अनुपट्ठहन्ते पन तस्मिं न तेन भिक्खुना उट्ठायासना चम्मखण्डं पप्फोटेत्वा गन्तब्बं। किं कातब्बं? ‘‘आचरियं पुच्छिस्सामी’’ति वा ‘‘नट्ठं दानि मे कम्मट्ठान’’न्ति वा न वुट्ठातब्बं, इरियापथं विकोपेत्वा गच्छतो हि कम्मट्ठानं नवनवमेव होति। तस्मा यथानिसिन्नेनेव देसतो आहरितब्बं।
तत्रायं आहरणूपायो। तेन हि भिक्खुना कम्मट्ठानस्स अनुपट्ठहनभावं ञत्वा इति पटिसञ्चिक्खितब्बं – ‘‘इमे अस्सासपस्सासा नाम कत्थ अत्थि, कत्थ नत्थि, कस्स वा अत्थि, कस्स वा नत्थी’’ति। अथेवं पटिसञ्चिक्खता ‘‘इमे अन्तोमातुकुच्छियं नत्थि, उदके निमुग्गानं नत्थि, तथा असञ्ञीभूतानं मतानं चतुत्थज्झानसमापन्नानं रूपारूपभवसमङ्गीनं निरोधसमापन्नान’’न्ति ञत्वा एवं अत्तनाव अत्ता पटिचोदेतब्बो – ‘‘ननु त्वं, पण्डित, नेव मातुकुच्छिगतो, न उदके निमुग्गो, न असञ्ञीभूतो, न मतो, न चतुत्थज्झानसमआपन्नो, न रूपारूपभवसमङ्गी, न निरोधसमापन्नो, अत्थियेव ते अस्सासपस्सासा, मन्दपञ्ञताय पन परिग्गहेतुं न सक्कोसी’’ति। अथानेन पकतिफुट्ठवसेनेव चित्तं ठपेत्वा मनसिकारो पवत्तेतब्बो। इमे हि दीघनासिकस्स नासा पुटं घट्टेन्ता पवत्तन्ति, रस्सनासिकस्स उत्तरोट्ठं। तस्मानेन इमं नाम ठानं घट्टेन्तीति निमित्तं पट्ठपेतब्बं। इममेव हि अत्थवसं पटिच्च वुत्तं भगवता – ‘‘नाहं, भिक्खवे, मुट्ठस्सतिस्स असम्पजानस्स आनापानस्सतिभावनं वदामी’’ति (म॰ नि॰ ३.१४९; सं॰ नि॰ ५.९९२)। किञ्चापि हि यंकिञ्चि कम्मट्ठानं सतस्स सम्पजानस्सेव सम्पज्जति, इतो अञ्ञं पन मनसिकरोन्तस्स पाकटं होति। इदं पन आनापानस्सतिकम्मट्ठानं गरुकं गरुकभावनं बुद्धपच्चेकबुद्धबुद्धपुत्तानं महापुरिसानमेव मनसिकारभूमिभूतं, न चेव इत्तरं, न च इत्तरसत्तसमासेवितं। यथा यथा मनसि करीयति, तथा तथा सन्तञ्चेव होति सुखुमञ्च। तस्मा एत्थ बलवती सति च पञ्ञा च इच्छितब्बा।
यथा हि मट्ठसाटकस्स तुन्नकरणकाले सूचिपि सुखुमा इच्छितब्बा, सूचिपासवेधनम्पि ततो सुखुमतरं; एवमेव मट्ठसाटकसदिसस्स इमस्स कम्मट्ठानस्स भावनाकाले सूचिपटिभागा सतिपि सूचिपासवेधनपटिभागा तंसम्पयुत्ता पञ्ञापि बलवती इच्छितब्बा। ताहि च पन सतिपञ्ञाहि समन्नागतेन भिक्खुना न ते अस्सासपस्सासा अञ्ञत्र पकतिफुट्ठोकासा परियेसितब्बा।
यथा पन कस्सको कसिं कसित्वा बलिबद्दे मुञ्चित्वा गोचराभिमुखे कत्वा छायाय निसिन्नो विस्समेय्य, अथस्स ते बलिबद्दा वेगेन अटविं पविसेय्युं। यो होति छेको कस्सको सो पुन ते गहेत्वा योजेतुकामो न तेसं अनुपदं गन्त्वा अटविं आहिण्डति। अथ खो रस्मिञ्च पतोदञ्च गहेत्वा उजुकमेव तेसं निपाततित्थं गन्त्वा निसीदति वा निपज्जति वा। अथ ते गोणे दिवसभागं चरित्वा निपाततित्थं ओतरित्वा न्हत्वा च पिवित्वा च पच्चुत्तरित्वा ठिते दिस्वा रस्मिया बन्धित्वा पतोदेन विज्झन्तो आनेत्वा योजेत्वा पुन कम्मं करोति; एवमेव तेन भिक्खुना न ते अस्सासपस्सासा अञ्ञत्र पकतिफुट्ठोकासा परियेसितब्बा। सतिरस्मिं पन पञ्ञापतोदञ्च गहेत्वा पकतिफुट्ठोकासे चित्तं ठपेत्वा मनसिकारो पवत्तेतब्बो। एवञ्हिस्स मनसिकरोतो नचिरस्सेव ते उपट्ठहन्ति, निपाततित्थे विय गोणा। ततो तेन सतिरस्मिया बन्धित्वा तस्मिंयेव ठाने योजेत्वा पञ्ञापतोदेन विज्झन्तेन पुन कम्मट्ठानं अनुयुञ्जितब्बं; तस्सेवमनुयुञ्जतो नचिरस्सेव निमित्तं उपट्ठाति। तं पनेतं न सब्बेसं एकसदिसं होति ; अपिच खो कस्सचि सुखसम्फस्सं उप्पादयमानो तूलपिचु विय, कप्पासपिचु विय, वातधारा विय च उपट्ठातीति एकच्चे आहु।
अयं पन अट्ठकथाविनिच्छयो – इदञ्हि कस्सचि तारकरूपं विय, मणिगुळिका विय, मुत्तागुळिका विय च कस्सचि खरसम्फस्सं हुत्वा कप्पासट्ठि विय, सारदारुसूचि विय च कस्सचि दीघपामङ्गसुत्तं विय, कुसुमदामं विय, धूमसिखा विय च कस्सचि वित्थत मक्कटकसुत्तं विय, वलाहकपटलं विय, पदुमपुप्फं विय, रथचक्कं विय, चन्दमण्डलं विय, सूरियमण्डलं विय च उपट्ठाति। तञ्च पनेतं यथा सम्बहुलेसु भिक्खूसु सुत्तन्तं सज्झायित्वा निसिन्नेसु एकेन भिक्खुना ‘‘तुम्हाकं कीदिसं हुत्वा इदं सुत्तं उपट्ठाती’’ति वुत्ते एको ‘‘मय्हं महती पब्बतेय्या नदी विय हुत्वा उपट्ठाती’’ति आह। अपरो ‘‘मय्हं एका वनराजि विय’’। अञ्ञो ‘‘मय्हं सीतच्छायो साखासम्पन्नो फलभारभरितरुक्खो विया’’ति। तेसञ्हि तं एकमेव सुत्तं सञ्ञानानताय नानतो उपट्ठाति। एवं एकमेव कम्मट्ठानं सञ्ञानानताय नानतो उपट्ठाति। सञ्ञजञ्हि एतं सञ्ञानिदानं सञ्ञाप्पभवं तस्मा सञ्ञानानताय नानतो उपट्ठातीति वेदितब्बं।
एत्थ च अञ्ञमेव अस्सासारम्मणं चित्तं, अञ्ञं पस्सासारम्मणं, अञ्ञं निमित्तारम्मणं यस्स हि इमे तयो धम्मा नत्थि, तस्स कम्मट्ठानं नेव अप्पनं न उपचारं पापुणाति। यस्स पनिमे तयो धम्मा अत्थि, तस्सेव कम्मट्ठानं अप्पनञ्च उपचारञ्च पापुणाति। वुत्तञ्हेतं –
‘‘निमित्तं अस्सासपस्सासा, अनारम्मणमेकचित्तस्स।
अजानतो च तयो धम्मे, भावनानुपलब्भति॥
‘‘निमित्तं अस्सासपस्सासा, अनारम्मणमेकचित्तस्स।
जानतो च तयो धम्मे, भावना उपलब्भती’’ति॥ (विसुद्धि॰ १.२३१)।
एवं उपट्ठिते पन निमित्ते तेन भिक्खुना आचरियसन्तिकं गन्त्वा आरोचेतब्बं – ‘‘मय्हं, भन्ते, एवरूपं नाम उपट्ठाती’’ति। आचरियेन पन ‘‘एतं निमित्त’’न्ति वा ‘‘न निमित्त’’न्ति वा न वत्तब्बं। ‘‘एवं होति, आवुसो’’ति वत्वा पन ‘‘पुनप्पुनं मनसि करोही’’ति वत्तब्बो। ‘‘निमित्त’’न्ति हि वुत्ते वोसानं आपज्जेय्य; ‘‘न निमित्त’’न्ति वुत्ते निरासो विसीदेय्य। तस्मा तदुभयम्पि अवत्वा मनसिकारेयेव नियोजेतब्बोति। एवं ताव दीघभाणका। मज्झिमभाणका पनाहु – ‘‘निमित्तमिदं, आवुसो, कम्मट्ठानं पुनप्पुनं मनसि करोहि सप्पुरिसाति वत्तब्बो’’ति। अथानेन निमित्तेयेव चित्तं ठपेतब्बं। एवमस्सायं इतो पभुति ठपनावसेन भावना होति। वुत्तञ्हेतं पोराणेहि –
‘‘निमित्ते ठपयं चित्तं, नानाकारं विभावयं।
धीरो अस्सासपस्सासे, सकं चित्तं निबन्धती’’ति॥ (विसुद्धि॰ १.२३२; पटि॰ म॰ अट्ठ॰ २.१.१६३)।
तस्सेवं निमित्तुपट्ठानतो पभुति नीवरणानि विक्खम्भितानेव होन्ति किलेसा सन्निसिन्नाव सति उपट्ठितायेव, चित्तं समाहितमेव। इदञ्हि द्वीहाकारेहि चित्तं समाहितं नाम होहि – उपचारभूमियं वा नीवरणप्पहानेन, पटिलाभभूमियं वा अङ्गपातुभावेन। तत्थ ‘‘उपचारभूमी’’ति उपचारसमाधि; ‘‘पटिलाभभूमी’’ति अप्पनासमाधि। तेसं किं नानाकरणं? उपचारसमाधि कुसलवीथियं जवित्वा भवङ्गं ओतरति, अप्पनासमाधि दिवसभागे अप्पेत्वा निसिन्नस्स दिवसभागम्पि कुसलवीथियं जवति, न भवङ्गं ओतरति। इमेसु द्वीसु समाधीसु निमित्तपातुभावेन उपचारसमाधिना समाहितं चित्तं होति । अथानेन तं निमित्तं नेव वण्णतो मनसिकातब्बं, न लक्खणतो पच्चवेक्खितब्बं। अपिच खो खत्तियमहेसिया चक्कवत्तिगब्भो विय कस्सकेन सालियवगब्भो विय च अप्पमत्तेन रक्खितब्बं; रक्खितं हिस्स फलदं होति।
‘‘निमित्तं रक्खतो लद्ध, परिहानि न विज्जति।
आरक्खम्हि असन्तम्हि, लद्धं लद्धं विनस्सती’’ति॥
तत्रायं रक्खणूपायो – तेन भिक्खुना आवासो, गोचरो, भस्सं, पुग्गलो, भोजनं, उतु, इरियापथोति इमानि सत्त असप्पायानि वज्जेत्वा तानेव सत्त सप्पायानि सेवन्तेन पुनप्पुनं तं निमित्तं मनसिकातब्बं।
एवं सप्पायसेवनेन निमित्तं थिरं कत्वा वुड्ढिं विरूळ्हिं गमयित्वा वत्थुविसदकिरिया, इन्द्रियसमत्तपटिपादनता, निमित्तकुसलता, यस्मिं समये चित्तं सपग्गहेतब्ब तस्मिं समये चित्तपग्गण्हना, यस्मिं समये चित्तं निग्गहेतब्बं तस्मिं समये चित्तनिग्गण्हना, यस्मिं समये चित्तं सम्पहंसेतब्बं तस्मिं समये सम्पहंसेतब्बं तस्मिं समये चित्तसम्पहंसना, यस्मिं समये चित्तं अज्झुपेक्खितब्बं तस्मिं समये चित्तअज्झुपेक्खना, असमाहितपुग्गलपरिवज्जना, समाहितपुग्गलसेवना, तदधिमुत्तताति इमानि दस अप्पनाकोसल्लानि अविजहन्तेन योगो करणीयो।
तस्सेवं अनुयुत्तस्स विहरतो इदानि अप्पना उप्पज्जिस्सतीति भवङ्गं विच्छिन्दित्वा निमित्तारम्मणं मनोद्वारावज्जनं उप्पज्जति। तस्मिञ्च निरुद्धे तदेवारम्मणं गहेत्वा चत्तारि पञ्च वा जवनानि, येसं पठमं परिकम्मं, दुतियं उपचारं, ततियं अनुलोमं, चतुत्थं गोत्रभु , पञ्चमं अप्पनाचित्तं। पठमं वा परिकम्मञ्चेव उपचारञ्च, दुतियं अनुलोमं, ततियं गोत्रभु, चतुत्थं अप्पनाचित्तन्ति वुच्चति। चतुत्थमेव हि पञ्चमं वा अप्पेति, न छट्ठं सत्तमं वा आसन्नभवङ्गपातत्ता।
आभिधम्मिकगोदत्तत्थेरो पनाह – ‘‘आसेवनपच्चयेन कुसला धम्मा बलवन्तो होन्ति; तस्मा छट्ठं सत्तमं वा अप्पेती’’ति। तं अट्ठकथासु पटिक्खित्तं। तत्थ पुब्बभागचित्तानि कामावचरानि होन्ति, अप्पनाचित्तं पन रूपावचरं। एवमनेन पञ्चङ्गविप्पहीनं, पञ्चङ्गसमन्नागतं, दसलक्खणसम्पन्नं, तिविधकल्याणं, पठमज्झानं अधिगतं होति। सो तस्मिंयेवारम्मणे वितक्कादयो वूपसमेत्वा दुतियततियचतुत्थज्झानानि पापुणाति। एत्तावता च ठपनावसेन भावनाय परियोसानप्पत्तो होति। अयमेत्थ सङ्खेपकथा। वित्थारो पन इच्छन्तेन विसुद्धिमग्गतो गहेतब्बो।
एवं पत्तचतुत्थज्झानो पनेत्थ भिक्खु सल्लक्खणाविवट्टनावसेन कम्मट्ठानं वड्ढेत्वा पारिसुद्धिं पत्तुकामो तदेव झानं आवज्जनसमापज्जनअधिट्ठानवुट्ठानपच्चवेक्खणसङ्खातेहि पञ्चहाकारेहि वसिप्पत्तं पगुणं कत्वा अरूपपुब्बङ्गमं वा रूपं, रूपपुब्बङ्गमं वा अरूपन्ति रूपारूपं परिग्गहेत्वा विपस्सनं पट्ठपेति। कथं? सो हि झाना वुट्ठहित्वा झानङ्गानि परिग्गहेत्वा तेसं निस्सयं हदयवत्थुं तं निस्सयानि च भूतानि तेसञ्च निस्सयं सकलम्पि करजकायं पस्सति। ततो ‘‘झानङ्गानि अरूपं, वत्थादीनि रूप’’न्ति रूपारूपं ववत्थपेति।
अथ वा समापत्तितो वुट्ठहित्वा केसादीसु कोट्ठासेसु पथवीधातुआदिवसेन चत्तारि भूतानि तंनिस्सितरूपानि च परिग्गहेत्वा यथापरिग्गहितरूपारम्मणं यथापरिग्गहितरूपवत्थुद्वारारम्मणं वा ससम्पयुत्तधम्मं विञ्ञाणञ्च पस्सति। ततो ‘‘भूतादीनि रूपं ससम्पयुत्तधम्मं विञ्ञाणं अरूप’’न्ति ववत्थपेति।
अथ वा समापत्तितो वुट्ठहित्वा अस्सासपस्सासानं समुदयो करजकायो च चित्तञ्चाति पस्सति। यथा हि कम्मारगग्गरिया धममानाय भस्तञ्च पुरिसस्स च तज्जं वायामं पटिच्च वातो सञ्चरति; एवमेव कायञ्च चित्तञ्च पटिच्च अस्सासपस्सासाति। ततो अस्सासपस्सासे च कायञ्च रूपं, चित्तञ्च तंसम्पयुत्तधम्मे च अरूपन्ति ववत्थपेति।
एवं नामरूपं ववत्थपेत्वा तस्स पच्चयं परियेसति, परियेसन्तो च तं दिस्वा तीसुपि अद्धासु नामरूपस्स पवत्तिं आरब्भ कङ्खं वितरति। वितिण्णकङ्खो कलापसम्मसनवसेन तिलक्खणं आरोपेत्वा उदयब्बयानुपस्सनाय पुब्बभागे उप्पन्ने ओभासादयो दस विपस्सनुपक्किलेसे पहाय उपक्किलेसविमुत्तं पटिपदाञाणं ‘‘मग्गो’’ति ववत्थपेत्वा उदयं पहाय भङ्गानुपस्सनं पत्वा निरन्तरं भङ्गानुपस्सनेन भयतो उपट्ठितेसु सब्बसङ्खारेसु निब्बिन्दन्तो विरज्जन्तो विमुच्चन्तो यथाक्कमं चत्तारो अरियमग्गे पापुणित्वा अरहत्तफले पतिट्ठाय एकूनवीसतिभेदस्स पच्चवेक्खणञाणस्स परियन्तप्पत्तो सदेवकस्स लोकस्स अग्गदक्खिणेय्यो होति। एत्तावता चस्स गणनं आदिं कत्वा विपस्सनापरियोसाना आनापानस्सतिसमाधिभावना च समत्ता होतीति।
अयं सब्बाकारतो पठमचतुक्कवण्णना।
इतरेसु पन तीसु चतुक्केसु यस्मा विसुं कम्मट्ठानभावनानयो नाम नत्थि; तस्मा अनुपदवण्णनानयेनेव नेसं अत्थो वेदितब्बो। पीतिप्पटिसंवेदीति पीतिं पटिसंविदितं करोन्तो पाकटं करोन्तो अस्ससिस्सामि पस्ससिस्सामीति सिक्खति। तत्थ द्वीहाकारेहि पीति पटिसंविदिता होति – आरम्मणतो च असम्मोहतो च।
कथं आरम्मणतो पीति पटिसंविदिता होति? सप्पीतिके द्वे झाने समापज्जति, तस्स समापत्तिक्खणे झानपटिलाभेन आरम्मणतो पीति पटिसंविदिता होति आरम्मणस्स पटिसंविदितत्ता।
कथं असम्मोहतो? सप्पीतिके द्वे झाने समापज्जित्वा वुट्ठाय झानसम्पयुत्तकपीतिं खयतो वयतो सम्मसति, तस्स विपस्सनाक्खणे लक्खणपटिवेधेन असम्मोहतो पीति पटिसंविदिता होति। वुत्तञ्हेतं पटिसम्भिदायं –
‘‘दीघं अस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति। ताय सतिया तेन ञाणेन सा पीति पटिसंविदिता होति। दीघं पस्सासवसेन…पे॰… रस्सं अस्सासवसेन… रस्सं पस्सासवसेन… सब्बकायप्पटिसंवेदी अस्सासवसेन… सब्बकायप्पटिसंवेदी पस्सासवसेन… पस्सम्भयं कायसङ्खारं अस्सासवसेन… पस्सम्भयं कायसङ्खारं पस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति, ताय सतिया तेन ञाणेन सा पीति पटिसंविदिता होति। आवज्जतो सा पीति पटिसंविदिता होति जानतो… पस्सतो… पच्चवेक्खतो… चित्तं अधिट्ठहतो… सद्धाय अधिमुच्चतो… वीरियं पग्गण्हतो… सतिं उपट्ठापयतो… चित्तं समादहतो… पञ्ञाय पजानतो… अभिञ्ञेय्यं अभिजानतो… परिञ्ञेय्यं परिजानतो… पहातब्बं पजहतो… भावेतब्बं भावयतो… सच्छिकातब्बं सच्छिकरोतो सा पीति पटिसंविदिता होति। एवं सा पीति पटिसंविदिता होती’’ति (पटि॰ म॰ १.१७२)।
एतेनेव नयेन अवसेसपदानिपि अत्थतो वेदितब्बानि। इदं पनेत्थ विसेसमत्तं। तिण्णं झानानं वसेन सुखपटिसंवेदिता चतुन्नम्पि वसेन चित्तसङ्खारपटिसंवेदिता वेदितब्बा। ‘‘चित्तसङ्खारो’’ति वेदनादयो द्वे खन्धा। सुखप्पटिसंवेदिपदे चेत्थ विपस्सनाभूमिदस्सनत्थं ‘‘सुखन्ति द्वे सुखानि – कायिकञ्च सुखं चेतसिकञ्चा’’ति पटिसम्भिदायं वुत्तं। पस्सम्भयं चित्तसङ्खारन्ति ओळारिकं ओळारिकं चित्तसङ्खारं पस्सम्भेन्तो, निरोधेन्तोति अत्थो। सो वित्थारतो कायसङ्खारे वुत्तनयेनेव वेदितब्बो। अपिचेत्थ पीतिपदे पीतिसीसेन वेदना वुत्ता। सुखपदे सरूपेनेव वेदना । द्वीसु चित्तसङ्खारपदेसु ‘‘सञ्ञा च वेदना च चेतसिका एते धम्मा चित्तपटिबद्धा चित्तसङ्खारा’’ति (पटि॰ म॰ १.१७४; म॰ नि॰ १.४६३) वचनतो सञ्ञासम्पयुत्ता वेदनाति। एवं वेदनानुपस्सनानयेन इदं चतुक्कं भासितन्ति वेदितब्बं।
ततियचतुक्केपि चतुन्नं झानानं वसेन चित्तपटिसंवेदिता वेदितब्बा। अभिप्पमोदयं चित्तन्ति चित्तं मोदेन्तो पमोदेन्तो हासेन्तो पहासेन्तो अस्ससिस्सामि पस्ससिस्सामीति सिक्खति। तत्थ द्वीहाकारेहि अभिप्पमोदो होति – समाधिवसेन च विपस्सनावसेन च।
कथं समाधिवसेन? सप्पीतिके द्वे झाने समापज्जति, सो समापत्तिक्खणे सम्पयुत्ताय पीतिया चित्तं आमोदेति पमोदेति। कथं विपस्सनावसेन? सप्पीतिके द्वे झाने समापज्जित्वा वुट्ठाय झानसम्पयुत्तकपीतिं खयतो वयतो सम्मसति; एवं विपस्सनाक्खणे झानसम्पयुत्तकपीतिं आरम्मणं कत्वा चित्तं आमोदेति पमोदेति। एवं पटिपन्नो ‘‘अभिप्पमोदयं चित्तं अस्ससिस्सामि पस्ससिस्सामीति सिक्खती’’ति वुच्चति।
समादहं चित्तन्ति पठमज्झानादिवसेन आरम्मणे चित्तं समं आदहन्तो समं ठपेन्तो तानि वा पन झानानि समापज्जित्वा वुट्ठाय झानसम्पयुत्तकचित्तं खयतो वयतो सम्मसतो विपस्सनाक्खणे लक्खणपटिवेधेन उप्पज्जति खणिकचित्तेकग्गता; एवं उप्पन्नाय खणिकचित्तेकग्गताय वसेनपि आरम्मणे चित्तं समं आदहन्तो समं ठपेन्तो ‘‘समादहं चित्तं अस्ससिस्सामि पस्ससिस्सामीति सिक्खती’’ति वुच्चति।
विमोचयं चित्तन्ति पठमज्झानेन नीवरणेहि चित्तं मोचेन्तो विमोचेन्तो, दुतियेन वितक्कविचारेहि, ततियेन पीतिया, चतुत्थेन सुखदुक्खेहि चित्तं मोचेन्तो विमोचेन्तो। तानि वा पन झानानि समापज्जित्वा वुट्ठाय झानसम्पयुत्तकचित्तं खयतो वयतो सम्मसति। सो विपस्सनाक्खणे अनिच्चानुपस्सनाय निच्चसञ्ञातो चित्तं मोचेन्तो विमोचेन्तो, दुक्खानुपस्सनाय सुखसञ्ञातो, अनत्तानुपस्सनाय अत्तसञ्ञातो, निब्बिदानुपस्सनाय नन्दितो, विरागानुपस्सनाय रागतो, निरोधानुपस्सनाय समुदयतो, पटिनिस्सग्गानुपस्सनाय आदानतो चित्तं मोचेन्तो विमोचेन्तो अस्ससति चेव पस्ससति च। तेन वुत्तं – ‘‘विमोचयं चित्तं अस्ससिस्सामि पस्ससिस्सामीति सिक्खती’’ति। एवं चित्तानुपस्सनावसेन इदं चतुक्कं भासितन्ति वेदितब्बं।
चतुत्थचतुक्के पन अनिच्चानुपस्सीति एत्थ ताव अनिच्चं वेदितब्बं, अनिच्चता वेदितब्बा, अनिच्चानुपस्सना वेदितब्बा , अनिच्चानुपस्सी वेदितब्बो। तत्थ ‘‘अनिच्च’’न्ति पञ्चक्खन्धा। कस्मा? उप्पादवयञ्ञथत्तभावा। ‘‘अनिच्चता’’ति तेसञ्ञेव उप्पादवयञ्ञथत्तं हुत्वा अभावो वा निब्बत्तानं तेनेवाकारेन अठत्वा खणभङ्गेन भेदोति अत्थो। ‘‘अनिच्चानुपस्सना’’ति तस्सा अनिच्चताय वसेन रूपादीसु ‘‘अनिच्च’’न्ति अनुपस्सना; ‘‘अनिच्चानुपस्सी’’ति ताय अनुपस्सनाय समन्नागतो; तस्मा एवं भूतो अस्ससन्तो च पस्ससन्तो च इध ‘‘अनिच्चानुपस्सी अस्ससिस्सामि, पस्ससिस्सामीति सिक्खती’’ति वेदितब्बो।
विरागानुपस्सीति एत्थ पन द्वे विरागा – खयविरागो च अच्चन्तविरागो च। तत्थ ‘‘खयविरागो’’ति सङ्खारानं खणभङ्गो; ‘‘अच्चन्तविरागो’’ति निब्बानं; ‘‘विरागानुपस्सना’’ति तदुभयदस्सनवसेन पवत्ता विपस्सना च मग्गो च। ताय दुविधायपि अनुपस्सनाय समन्नागतो हुत्वा अस्ससन्तो च पस्ससन्तो च ‘‘विरागानुपस्सी अस्ससिस्सामि पस्ससिस्सामीति सिक्खती’’ति वेदितब्बो। निरोधानुपस्सीपदेपि एसेव नयो।
पटिनिस्सग्गानुपस्सीति एत्थापि द्वे पटिनिस्सग्गा – परिच्चागपटिनिस्सग्गो च पक्खन्दनपटिनिस्सग्गो च। पटिनिस्सग्गोयेव अनुपस्सना पटिनिस्सग्गानुपस्सना; विपस्सनामग्गानमेतं अधिवचनं। विपस्सना हि तदङ्गवसेन सद्धिं खन्धाभिसङ्खारेहि किलेसे परिच्चजति, सङ्खतदोसदस्सनेन च तब्बिपरीते निब्बाने तन्निन्नताय पक्खन्दतीति परिच्चागपटिनिस्सग्गो चेव पक्खन्दनपटिनिस्सग्गो चाति वुच्चति। मग्गो समुच्छेदवसेन सद्धिं खन्धाभिसङ्खारेहि किलेसे परिच्चजति, आरम्मणकरणेन च निब्बाने पक्खन्दतीति परिच्चागपटिनिस्सग्गो चेव पक्खन्दनपटिनिस्सगो चाति वुच्चति। उभयम्पि पन पुरिमपुरिमञाणानं अनुअनु पस्सनतो अनुपस्सनाति वुच्चति। ताय दुविधाय पटिनिस्सग्गानुपस्सनाय समन्नागतो हुत्वा अस्ससन्तो च पस्ससन्तो च पटिनिसग्गानुपस्सी अस्ससिस्सामि पस्ससिस्सामीति सिक्खतीति वेदितब्बो। एवं भावितोति एवं सोळसहि आकारेहि भावितो। सेसं वुत्तनयमेव।
आनापानस्सतिसमाधिकथा निट्ठिता।
१६७. अथ खो भगवातिआदिम्हि पन अयं सङ्खेपत्थो। एवं भगवा आनापानस्सतिसमाधिकथाय भिक्खू समस्सासेत्वा अथ यं तं ततियपाराजिकपञ्ञत्तिया निदानञ्चेव पकरणञ्च उप्पन्नं भिक्खूनं अञ्ञमञ्ञं जीविता वोरोपनं, एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातेत्वा पटिपुच्छित्वा विगरहित्वा च यस्मा तत्थ अत्तना अत्तानं जीविता वोरोपनं मिगलण्डिकेन च वोरोपापनं पाराजिकवत्थु न होति; तस्मा तं ठपेत्वा पाराजिकस्स वत्थुभूतं अञ्ञमञ्ञं जीविता वोरोपनमेव गहेत्वा पाराजिकं पञ्ञपेन्तो ‘‘यो पन भिक्खु सञ्चिच्च मनुस्सविग्गह’’न्तिआदिमाह। अरियपुग्गलमिस्सकत्ता पनेत्थ ‘‘मोघपुरिसा’’ति अवत्वा ‘‘ते भिक्खू’’ति वुत्तं।
एवं मूलच्छेज्जवसेन दळ्हं कत्वा ततियपाराजिके पञ्ञत्ते अपरम्पि अनुपञ्ञत्तत्थाय मरणवण्णसंवण्णनवत्थु उदपादि, तस्सुप्पत्तिदीपनत्थं ‘‘एवञ्चिदं भगवता’’तिआदि वुत्तं।
१६८. तत्थ पटिबद्धचित्ताति छन्दरागेन पटिबद्धचित्ता; सारत्ता अपेक्खवन्तोति अत्थो। मरणवण्णं संवण्णेमाति जीविते आदीनवं दस्सेत्वा मरणस्स गुणं वण्णेम; आनिसंसं दस्सेमाति। कतकल्याणोतिआदीसु अयं पदत्थो – कल्याणं सुचिकम्मं कतं तयाति त्वं खो असि कतकल्याणो। तथा कुसलं अनवज्जकम्मं कतं तयाति कतकुसलो। मरणकाले सम्पत्ते या सत्तानं उप्पज्जति भयसङ्खाता भीरुता, ततो तायनं रक्खणकम्मं कतं तयाति कतभीरुत्ताणो पापं। लामककम्मं अकतं तयाति अकतपापो। लुद्दं दारुणं दुस्सील्यकम्मं अकतं तयाति अकतलुद्दो। किब्बिसं साहसिककम्मं लोभादिकिलेसुस्सदं अकतं तयाति अकतकिब्बिसो। कस्मा इदं वुच्चति? यस्मा सब्बप्पकारम्पि कतं तया कल्याणं, अकतं तया पापं; तेन तं वदाम – ‘‘किं तुय्हं इमिना रोगाभिभूतत्ता लामकेन पापकेन दुक्खबहुलत्ता दुज्जीवितेन’’। मतं ते जीविता सेय्योति तव मरणं जीविता सुन्दरतरं। कस्मा? यस्मा इतो त्वं कालङ्कतो कतकालो हुत्वा कालं कत्वा मरित्वाति अत्थो। कायस्स भेदा…पे॰… उपपज्जिस्ससि। एवं उपपन्नो च तत्थ दिब्बेहि देवलोके उप्पन्नेहि पञ्चहि कामगुणेहि मनापियरूपादिकेहि पञ्चहि वत्थुकामकोट्ठासेहि समप्पितो समङ्गीभूतो परिचरिस्ससि सम्पयुत्तो समोधानगतो हुत्वा इतो चितो च चरिस्ससि, विचरिस्ससि अभिरमिस्ससि वाति अत्थो।
१६९. असप्पायानीति अहितानि अवुड्ढिकरानि यानि खिप्पमेव जीवितक्खयं पापेन्ति।
पदभाजनीयवण्णना
१७२. सञ्चिच्चाति अयं ‘‘सञ्चिच्च मनुस्सविग्गह’’न्ति मातिकाय वुत्तस्स सञ्चिच्चपदस्स उद्धारो। तत्थ सन्ति उपसग्गो, तेन सद्धिं उस्सुक्कवचनमेतं सञ्चिच्चाति ; तस्स सञ्चेतेत्वा सुट्ठु चेतेत्वाति अत्थो। यस्मा पन यो सञ्चिच्च वोरोपेति, सो जानन्तो सञ्जानन्तो होति, तञ्चस्स वोरोपनं चेच्च अभिवितरित्वा वीतिक्कमो होति। तस्मा ब्यञ्जने आदरं अकत्वा अत्थमेव दस्सेतुं ‘‘जानन्तो सञ्जानन्तो चेच्च अभिवितरित्वा वीतिक्कमो’’ति एवमस्स पदभाजनं वुत्तं। तत्थ जानन्तोति ‘‘पाणो’’ति जानन्तो। सञ्जानन्तोति ‘‘जीविता वोरोपेमी’’ति सञ्जानन्तो; तेनेव पाणजाननाकारेन सद्धिं जानन्तोति अत्थो। चेच्चाति वधकचेतनावसेन चेतेत्वा पकप्पेत्वा। अभिवितरित्वाति उपक्कमवसेन मद्दन्तो निरासङ्कचित्तं पेसेत्वा। वीतिक्कमोति एवं पवत्तस्स यो वीतिक्कमो अयं सञ्चिच्चसद्दस्स सिखाप्पत्तो अत्थोति वुत्तं होति।
इदानि ‘‘मनुस्सविग्गहं जीविता वोरोपेय्या’’ति एत्थ वुत्तं मनुस्सत्तभावं आदितो पट्ठाय दस्सेतुं ‘‘मनुस्सविग्गहो नामा’’तिआदिमाह। तत्थ गब्भसेय्यकानं वसेन सब्बसुखुमअत्तभावदस्सनत्थं ‘‘यं मातुकुच्छिस्मि’’न्ति वुत्तं। पठमं चित्तन्ति पटिसन्धिचित्तं। उप्पन्नन्ति जातं। पठमं विञ्ञाणं पातुभूतन्ति इदं तस्सेव वेवचनं। ‘‘मातुकुच्छिस्मिं पठमं चित्त’’न्ति वचनेन चेत्थ सकलापि पञ्चवोकारपटिसन्धि दस्सिता होति। तस्मा तञ्च पठमं चित्तं तंसम्पयुत्ता च तयो अरूपक्खन्धा तेन सह निब्बत्तञ्च कललरूपन्ति अयं सब्बपठमो मनुस्सविग्गहो। तत्थ ‘‘कललरूप’’न्ति इत्थिपुरिसानं कायवत्थुभावदसकवसेन समतिंस रूपानि, नपुंसकानं कायवत्थुदसकवसेन वीसति। तत्थ इत्थिपुरिसानं कललरूपं जातिउण्णाय एकेन अंसुना उद्धटतेलबिन्दुमत्तं होति अच्छं विप्पसन्नं। वुत्तञ्चेतं अट्ठकथायं –
‘‘तिलतेलस्स यथा बिन्दु, सप्पिमण्डो अनाविलो।
एवंवण्णप्पटिभागं कललन्ति पवुच्चती’’ति॥ (विभ॰ अट्ठ॰ २६ पकिण्णककथा; सं॰ नि॰ अट्ठ॰ १.१.२३५)।
एवं परित्तकं वत्थुं आदिं कत्वा पकतिया वीसवस्ससतायुकस्स सत्तस्स याव मरणकाला एत्थन्तरे अनुपुब्बेन वुड्ढिप्पत्तो अत्तभावो एसो मनुस्सविग्गहो नाम।
जीविता वोरोपेय्याति कललकालेपि तापनमद्दनेहि वा भेसज्जसम्पदानेन वा ततो वा उद्धम्पि तदनुरूपेन उपक्कमेन जीविता वियोजेय्याति अत्थो। यस्मा पन जीविता वोरोपनं नाम अत्थतो जीवितिन्द्रियुपच्छेदनमेव होति, तस्मा एतस्स पदभाजने ‘‘जीवितिन्द्रियं उपच्छिन्दति उपरोधेति सन्ततिं विकोपेती’’ति वुत्तं। तत्थ जीवितिन्द्रियस्स पवेणिघटनं उपच्छिन्दन्तो उपरोधेन्तो च ‘‘जीवितिन्द्रियं उपच्छिन्दति उपरोधेती’’ति वुच्चति। स्वायमत्थो ‘‘सन्ततिं विकोपेती’’तिपदेन दस्सितो। विकोपेतीति वियोजेति।
तत्थ दुविधं जीवितिन्द्रियं – रूपजीवितिन्द्रियं, अरूपजीवितिन्द्रियञ्च। तेसु अरूपजीवितिन्द्रिये उपक्कमो नत्थि, तं वोरोपेतुं न सक्का। रूपजीवितिन्द्रिये पन अत्थि, तं वोरोपेतुं सक्का। तं पन वोरोपेन्तो अरूपजीवितिन्द्रियम्पि वोरोपेति। तेनेव हि सद्धिं तं निरुज्झति तदायत्तवुत्तितो। तं पन वोरोपेन्तो किं अतीतं वोरोपेति, अनागतं, पच्चुप्पन्नन्ति? नेव अतीतं, न अनागतं, तेसु हि एकं निरुद्धं एकं अनुप्पन्नन्ति उभपम्पि असन्तं, असन्तत्ता उपक्कमो नत्थि, उपक्कमस्स नत्थिताय एकम्पि वोरोपेतुं न सक्का। वुत्तम्पि चेतं –
‘‘अतीते चित्तक्खणे जीवित्थ, न जीवति; न जीविस्सति। अनागते चित्तक्खणे जीविस्सति, न जीवित्थ; न जीवति। पच्चुप्पन्ने चित्तक्खणे जीवति, न जीवित्थ; न जीविस्सती’’ति (महानि॰ १०)।
तस्मा यत्थ जीवति तत्थ उपक्कमो युत्तोति पच्चुप्पन्नं वोरोपेति।
पच्चुप्पन्नञ्च नामेतं खणपच्चुप्पन्नं, सन्ततिपच्चुप्पन्नं, अद्धापच्चुप्पन्नन्ति तिविधं। तत्थ ‘‘खणपच्चुप्पन्नं’’ नाम उप्पादजराभङ्गसमङ्गि, तं वोरोपेतुं न सक्का। कस्मा? सयमेव निरुज्झनतो। ‘‘सन्ततिपच्चुप्पन्नं’’ नाम सत्तट्ठजवनवारमत्तं सभागसन्ततिवसेन पवत्तित्वा निरुज्झनकं, याव वा उण्हतो आगन्त्वा ओवरकं पविसित्वा निसिन्नस्स अन्धकारं होति, सीततो वा आगन्त्वा ओवरके निसिन्नस्स याव विसभागउतुपातुभावेन पुरिमको उतु नप्पटिप्पस्सम्भति, एत्थन्तरे ‘‘सन्ततिपच्चुप्पन्न’’न्ति वुच्चति । पटिसन्धितो पन याव चुति, एतं ‘‘अद्धापच्चुप्पन्नं’’ नाम। तदुभयम्पि वोरोपेतुं सक्का। कथं? तस्मिञ्हि उपक्कमे कते लद्धुपक्कमं जीवितनवकं निरुज्झमानं दुब्बलस्स परिहीनवेगस्स सन्तानस्स पच्चयो होति। ततो सन्ततिपच्चुप्पन्नं वा अद्धापच्चुप्पन्नं वा यथापरिच्छिन्नं कालं अपत्वा अन्तराव निरुज्झति । एवं तदुभयम्पि वोरोपेतुं सक्का, तस्मा तदेव सन्धाय ‘‘सन्ततिं विकोपेती’’ति इदं वुत्तन्ति वेदितब्बं।
इमस्स पनत्थस्स आविभावत्थं पाणो वेदितब्बो, पाणातिपातो वेदितब्बो, पाणातिपाति वेदितब्बो, पाणातिपातस्स पयोगो वेदितब्बो। तत्थ ‘‘पाणो’’ति वोहारतो सत्तो, परमत्थतो जीवितिन्द्रियं। जीवितिन्द्रियञ्हि अतिपातेन्तो ‘‘पाणं अतिपातेती’’ति वुच्चति तं वुत्तप्पकारमेव। ‘‘पाणातिपातो’’ति याय चेतनाय जीवितिन्द्रियुपच्छेदकं पयोगं समुट्ठापेति, सा वधकचेतना ‘‘पाणातिपातो’’ति वुच्चति। ‘‘पाणातिपाती’’ति वुत्तचेतनासमङ्गि पुग्गलो दट्ठब्बो। ‘‘पाणातिपातस्स पयोगो’’ति पाणातिपातस्स छपयोगा – साहत्थिको, आणत्तिको, निस्सग्गियो, थावरो, विज्जामयो, इद्धिमयोति।
तत्थ ‘‘साहत्थिको’’ति सयं मारेन्तस्स कायेन वा कायप्पटिबद्धेन वा पहरणं। ‘‘आणत्तिको’’ति अञ्ञं आणापेन्तस्स ‘‘एवं विज्झित्वा वा पहरित्वा वा मारेही’’ति आणापनं। ‘‘निस्सग्गियो’’ति दूरे ठितं मारेतुकामस्स कायेन वा कायप्पटिबद्धेन वा उसुसत्तियन्तपासाणादीनं निस्सज्जनं। ‘‘थावरो’’ति असञ्चारिमेन उपकरणेन मारेतुकामस्स ओपातअपस्सेनउपनिक्खिपनं भेसज्जसंविधानं। ते चत्तारोपि परतो पाळिवण्णनायमेव वित्थारतो आविभविस्सन्ति।
विज्जामयइद्धिमया पन पाळियं अनागता। ते एवं वेदितब्बा। सङ्खेपतो हि मारणत्थं विज्जापरिजप्पनं विज्जामयो पयोगो। अट्ठकथासु पन ‘‘कतमो विज्जामयो पयोगो? आथब्बणिका आथब्बणं पयोजेन्ति; नगरे वा रुद्धे सङ्गामे वा पच्चुपट्ठिते पटिसेनाय पच्चत्थिकेसु पच्चामित्तेसु ईतिं उप्पादेन्ति, उपद्दवं उप्पादेन्ति, रोगं उप्पादेन्ति, पज्जरकं उप्पादेन्ति, सूचिकं करोन्ति, विसूचिकं करोन्ति, पक्खन्दियं करोन्ति। एवं आथब्बणिका आथब्बणं पयोजेन्ति। विज्जाधारा विज्जं परिवत्तेत्वा नगरे वा रुद्धे…पे॰… पक्खन्दियं करोन्ती’’ति एवं विज्जामयं पयोगं दस्सेत्वा आथब्बणिकेहि च विज्जाधरेहि च मारितानं बहूनि वत्थूनि वुत्तानि, किं तेहि! इदञ्हेत्थ लक्खणं मारणाय विज्जापरिजप्पनं विज्जामयो पयोगोति।
कम्मविपाकजाय इद्धिया पयोजनं इद्धिमयो पयोगो। कम्मविपाकजिद्धि च नामेसा नागानं नागिद्धि, सुपण्णानं सुपण्णिद्धि, यक्खानं यक्खिद्धि, देवानं देविद्धि, राजूनं राजिद्धीति बहुविधा। तत्थ दिट्ठदट्ठफुट्ठविसानं नागानं दिस्वा डंसित्वा फुसित्वा च परूपघातकरणे ‘‘नागिद्धि’’ वेदितब्बा। सुपण्णानं महासमुद्दतो द्वत्तिब्यामसतप्पमाणनागुद्धरणे ‘‘सुपण्णिद्धि’’ वेदितब्बा। यक्खा पन नेव आगच्छन्ता न पहरन्ता दिस्सन्ति, तेहि पहटसत्ता पन तस्मिंयेव ठाने मरन्ति, तत्र तेसं ‘‘यक्खिद्धि’’ दट्ठब्बा। वेस्सवणस्स सोतापन्नकालतो पुब्बे नयनावुधेन ओलोकितकुम्भण्डानं मरणे अञ्ञेसञ्च देवानं यथासकं इद्धानुभावे ‘‘देविद्धि’’ वेदितब्बा। रञ्ञो चक्कवत्तिस्स सपरिसस्स आकासगमनादीसु, असोकस्स हेट्ठा उपरि च योजने आणापवत्तनादीसु, पितुरञ्ञो च सीहळनरिन्दस्स दाठाकोटनेन चूळसुमनकुटुम्बियस्समरणे ‘‘राजिद्धि’’ दट्ठब्बाति।
केचि पन ‘‘पुन चपरं, भिक्खवे, समणो वा ब्राह्मणो वा इद्धिमा चेतोवसिप्पत्तो अञ्ञिस्सा कुच्छिगतं गब्भं पापकेन मनसाअनुपेक्खिता होति ‘अहो वतायं कुच्छिगतो गब्भो न सोत्थिना अभिनिक्खमेय्या’ति। एवम्पि भिक्खवे कुलुम्बस्स उपघातो होती’’ति आदिकानि सुत्तानि दस्सेत्वा भावनामयिद्धियापि परूपघातकम्मं वदन्ति; सह परूपघातकरणेन च आदित्तघरूपरिखित्तस्स उदकघटस्स भेदनमिव इद्धिविनासञ्च इच्छन्ति; तं तेसं इच्छामत्तमेव। कस्मा? यस्मा कुसलवेदनावितक्कपरित्तत्तिकेहि न समेति। कथं? अयञ्हि भावनामयिद्धि नाम कुसलत्तिके कुसला चेव अब्याकता च, पाणातिपातो अकुसलो। वेदनात्तिके अदुक्खमसुखसम्पयुत्ता पाणातिपातो दुक्खसम्पयुत्तो। वितक्कत्तिके अवितक्काविचारा, पाणातिपातो सवितक्कसविचारो। परित्तत्तिके महग्गता, पाणातिपातो परित्तोति।
सत्थहारकं वास्स परियेसेय्याति एत्थ हरतीति हारकं। किं हरति? जीवितं। अथ वा हरितब्बन्ति हारकं; उपनिक्खिपितब्बन्ति अत्थो। सत्थञ्च तं हारकञ्चाति सत्थहारकं। अस्साति मनुस्सविग्गहस्स। परियेसेय्याति यथा लभति तथा करेय्य; उपनिक्खिपेय्याति अत्थो। एतेन थावरप्पयोगं दस्सेति। इतरथा हि परियिट्ठमत्तेनेव पाराजिको भवेय्य; न चेतं युत्तं। पाळियं पन सब्बं ब्यञ्जनं अनादियित्वा यं एत्थ थावरप्पयोगसङ्गहितं सत्थं, तदेव दस्सेतुं ‘‘असिं वा…पे॰… रज्जुं वा’’ति पदभाजनं वुत्तं।
तत्थ सत्थन्ति वुत्तावसेसं यंकिञ्चि समुखं वेदितब्बं। लगुळपासाणविसरज्जूनञ्च जीवितविनासनभावतो सत्थसङ्गहो वेदितब्बो। मरणवण्णं वाति एत्थ यस्मा ‘‘किं तुय्हिमिना पापकेन दुज्जीवितेन, यो त्वं न लभसि पणीतानि भोजनानि भुञ्जितु’’न्तिआदिना नयेन जीविते आदीनवं दस्सेन्तोपि ‘‘त्वं खोसि उपासक कतकल्याणो…पे॰… अकतं तया पापं, मतं ते जीविता सेय्यो, इतो त्वं कालङ्कतो परिचरिस्ससि अच्छरापरिवुतो नन्दनवने सुखप्पत्तो विहरिस्ससी’’तिआदिना नयेन मरणे वण्णं भणन्तोपि मरणवण्णमेव संवण्णेति। तस्मा द्विधा भिन्दित्वा पदभाजनं वुत्तं – ‘‘जीविते आदीनवं दस्सेति, मरणे वण्णं भणती’’ति।
मरणाय वा समादपेय्याति मरणत्थाय उपायं गाहापेय्य। सत्थं वा आहराति आदीसु च यम्पि न वुत्तं ‘‘सोब्भे वा नरके वा पपाते वा पपता’’तिआदि, तं सब्बं परतो वुत्तनयत्ता अत्थतो वुत्तमेवाति वेदितब्बं। न हि सक्का सब्बं सरूपेनेव वत्तुं।
इति चित्तमनोति इतिचित्तो इतिमनो; ‘‘मतं ते जीविता सेय्यो’’ति एत्थ वुत्तमरणचित्तो मरणमनोति अत्थो। यस्मा पनेत्थ मनो चित्तसद्दस्स अत्थदीपनत्थं वुत्तो, अत्थतो पनेतं उभयम्पि एकमेव, तस्मा तस्स अत्थतो अभेदं दस्सेतुं ‘‘यं चित्तं तं मनो, यं मनो तं चित्त’’न्ति वुत्तं। इतिसद्दं पन उद्धरित्वापि न ताव अत्थो वुत्तो। चित्तसङ्कप्पोति इमस्मिं पदे अधिकारवसेन इतिसद्दो आहरितब्बो। इदञ्हि ‘‘इतिचित्तसङ्कप्पो’’ति एवं अवुत्तम्पि अधिकारतो वुत्तमेव होतीति वेदितब्बं। तथा हिस्स तमेवअत्थं दस्सेन्तो ‘‘मरणसञ्ञी’’तिआदिमाह। यस्मा चेत्थ ‘‘सङ्कप्पो’’ति नयिदं वितक्कस्स नामं। अथ खो संविदहनमत्तस्सेतं अधिवचनं। तञ्च संविदहनं इमस्मिं अत्थे सञ्ञाचेतनाधिप्पायेहि सङ्गहं गच्छति। तस्मा चित्तो नानप्पकारको सङ्कप्पो अस्साति चित्तसङ्कप्पोति एवमत्थो दट्ठब्बो। तथा हिस्स पदभाजनम्पि सञ्ञाचेतनाधिप्पायवसेन वुत्तं। एत्थ च ‘‘अधिप्पायो’’ति वितक्को वेदितब्बो।
उच्चावचेहि आकारेहीति महन्तामहन्तेहि उपायेहि। तत्थ मरणवण्णसंवण्णने ताव जीविते आदीनवदस्सनवसेन अवचाकारता मरणे वण्णभणनवसेन उच्चाकारता वेदितब्बा। समादपने पन मुट्ठिजाणुनिप्फोटनादीहि मरणसमादपनवसेन उच्चाकारता, एकतो भुञ्जन्तस्स नखे विसं पक्खिपित्वा मरणादिसमादपनवसेन अवचाकारता वेदितब्बा।
सोब्भे वा नरके वा पपाते वाति एत्थ सोब्भो नाम समन्ततो छिन्नतटो गम्भीरो आवाटो। नरको नाम तत्थ तत्थ फलन्तिया भूमिया सयमेव निब्बत्ता महादरी, यत्थ हत्थीपि पतन्ति, चोरापि निलीना तिट्ठन्ति। पपातोति पब्बतन्तरे वा थलन्तरे वा एकतो छिन्नो होति। पुरिमे उपादायाति मेथुनं धम्मं पटिसेवित्वा अदिन्नञ्च आदियित्वा पाराजिकं आपत्तिं आपन्ने पुग्गले उपादाय। सेसं पुब्बे वुत्तनयत्ता उत्तानत्थत्ता च पाकटमेवाति।
१७४. एवं उद्दिट्ठसिक्खापदं पदानुक्कमेन विभजित्वा इदानि यस्मा हेट्ठा पदभाजनीयम्हि सङ्खेपेनेव मनुस्सविग्गहपाराजिकं दस्सितं, न वित्थारेन आपत्तिं आरोपेत्वा तन्ति ठपिता। सङ्खेपदस्सिते च अत्थे न सब्बाकारेनेव भिक्खू नयं गहेतुं सक्कोन्ति, अनागते च पापपुग्गलानम्पि ओकासो होति, तस्मा भिक्खूनञ्च सब्बाकारेन नयग्गहणत्थं अनागते च पापपुग्गलानं ओकासपटिबाहनत्थं पुन ‘‘सामं अधिट्ठाया’’तिआदिना नयेन मातिकं ठपेत्वा वित्थारतो मनुस्सविग्गहपाराजिकं दस्सेन्तो ‘‘सामन्ति सयं हनती’’तिआदिमाह।
तत्रायं अनुत्तानपदवण्णनाय सद्धिं विनिच्छयकथा – कायेनाति हत्थेन वा पादेन वा मुट्ठिना वा जाणुना वा येन केनचि अङ्गपच्चङ्गेन। कायपटिबद्धेनाति कायतो अमोचितेन असिआदिना पहरणेन। निस्सग्गियेनाति कायतो च कायपटिबद्धतो च मोचितेन उसुसत्तिआदिना। एत्तावता साहत्थिको च निस्सग्गियो चाति द्वे पयोगा वुत्ता होन्ति।
तत्थ एकमेको उद्दिस्सानुद्दिस्सभेदतो दुविधो। तत्थ उद्देसिके यं उद्दिस्स पहरति, तस्सेव मरणेन कम्मुना बज्झति। ‘‘यो कोचि मरतू’’ति एवं अनुद्देसिके पहारप्पच्चया यस्स कस्सचि मरणेन कम्मुना बज्झति। उभयथापि च पहरितमत्ते वा मरतु पच्छा वा तेनेव रोगेन, पहरितमत्तेयेव कम्मुना बज्झति। मरणाधिप्पायेन च पहारं दत्वा तेन अमतस्स पुन अञ्ञचित्तेन पहारे दिन्ने पच्छापि यदि पठमप्पहारेनेव मरति, तदा एव कम्मुना बद्धो। अथ दुतियप्पहारेन मरति, नत्थि पाणातिपातो। उभयेहि मतेपि पठमप्पहारेनेव कम्मुना बद्धो। उभयेहि अमते नेवत्थि पाणातिपातो। एस नयो बहूहिपि एकस्स पहारे दिन्ने। तत्रापि हि यस्स पहारेन मरति, तस्सेव कम्मुना बद्धो होतीति।
कम्मापत्तिब्यत्तिभावत्थञ्चेत्थ एळकचतुक्कम्पि वेदितब्बं। यो हि एळकं एकस्मिं ठाने निपन्नं उपधारेति ‘‘रत्तिं आगन्त्वा वधिस्सामी’’ति। एळकस्स च निपन्नोकासे तस्स माता वा पिता वा अरहा वा पण्डुकासावं पारुपित्वा निपन्नो होति। सो रत्तिभागे आगन्त्वा ‘‘एळकं मारेमी’’ति मातरं वा पितरं वा अरहन्तं वा मारेति। ‘‘इमं वत्थुं मारेमी’’ति चेतनाय अत्थिभावतो घातको च होति, अनन्तरियकम्मञ्च फुसति, पाराजिकञ्च आपज्जति । अञ्ञो कोचि आगन्तुको निपन्नो होति , ‘‘एळकं मारेमी’’ति तं मारेति, घातको च होति पाराजिकञ्च आपज्जति, आनन्तरियं न फुसति। यक्खो वा पेतो वा निपन्नो होति, ‘‘एळकं मारेमी’’ति तं मारेति घातकोव होति, न चानन्तरियं फुसति, न च पाराजिकं आपज्जति, थुल्लच्चयं पन होति। अञ्ञो कोचि निपन्नो नत्थि, एळकोव होति तं मारेति, घातको च होति, पाचित्तियञ्च आपज्जति। ‘‘मातापितुअरहन्तानं अञ्ञतरं मारेमी’’ति तेसंयेव अञ्ञतरं मारेति, घातको च होति, आनन्तरियञ्च फुसति, पाराजिकञ्च आपज्जति। ‘‘तेसं अञ्ञतरं मारेस्सामी’’ति अञ्ञं आगन्तुकं मारेति, यक्खं वा पेतं वा मारेति, एळकं वा मारेति, पुब्बे वुत्तनयेन वेदितब्बं। इध पन चेतना दारुणा होतीति।
अञ्ञानिपि एत्थ पलालपुञ्जादिवत्थूनि वेदितब्बानि। यो हि ‘‘लोहितकं असिं वा सत्तिं वा पुच्छिस्सामी’’ति पलालपुञ्जे पवेसेन्तो तत्थ निपन्नं मातरं वा पितरं वा अरहन्तं वा आगन्तुकपुरिसं वा यक्खं वा पेतं वा तिरच्छानगतं वा मारेति, वोहारवसेन ‘‘घातको’’ति वुच्चति, वधकचेतनाय पन अभावतो नेव कम्मं फुसति, न आपत्तिं आपज्जति। यो पन एवं पवेसेन्तो सरीरसम्फस्सं सल्लक्खेत्वा ‘‘सत्तो मञ्ञे अब्भन्तरगतो मरतू’’ति पवेसेत्वा मारेति, तस्स तेसं वत्थूनं अनुरूपेन कम्मबद्धो च आपत्ति च वेदितब्बा। एस नयो तत्थ निदहनत्थं पवेसेन्तस्सापि वनप्पगुम्बादीसु खिपन्तस्सापि।
योपि ‘‘चोरं मारेमी’’ति चोरवेसेन गच्छन्तं पितरं मारेति, आनन्तरियञ्च फुसति, पाराजिको च होति। यो पन परसेनाय अञ्ञञ्च योधं पितरञ्च कम्मं करोन्ते दिस्वा योधस्स उसुं खिपति, ‘‘एतं विज्झित्वा मम पितरं विज्झिस्सती’’ति यथाधिप्पायं गते पितुघातको होति। ‘‘योधे विद्धे मम पिता पलायिस्सती’’ति खिपति, उसु अयथाधिप्पायं गन्त्वा पितरं मारेति, वोहारवसेन ‘‘पितुघातको’’ति वुच्चति; आनन्तरियं पन नत्थीति।
अधिट्ठहित्वाति समीपे ठत्वा। आणापेतीति उद्दिस्स वा अनुद्दिस्स वा आणापेति। तत्थ परसेनाय पच्चुपट्ठिताय अनुद्दिस्सेव ‘‘एवं विज्झ , एवं पहर, एवं घातेही’’ति आणत्ते यत्तके आणत्तो घातेति, तत्तका उभिन्नं पाणातिपाता। सचे तत्थ आणापकस्स मातापितरो होन्ति, आनन्तरियम्पि फुसति। सचे आणत्तस्सेव मातापितरो, सोव आनन्तरियं फुसति। सचे अरहा होति, उभोपि आनन्तरियं फुसन्ति। उद्दिसित्वा पन ‘‘एतं दीघं रस्सं रत्तकञ्चुकं नीलकञ्चुकं हत्थिक्खन्धे निसिन्नं मज्झे निसिन्नं विज्झ पहर घातेही’’ति आणत्ते सचे सो तमेव घातेति, उभिन्नम्पि पाणातिपातो; आनन्तरियवत्थुम्हि च आनन्तरियं। सचे अञ्ञं मारेति, आणापकस्स नत्थि पाणातिपातो। एतेन आणत्तिको पयोगो वुत्तो होति। तत्थ –
वत्थुं कालञ्च ओकासं, आवुधं इरियापथं।
तुलयित्वा पञ्च ठानानि, धारेय्यत्थं विचक्खणो॥
अपरो नयो –
वत्थु कालो च ओकासो, आवुधं इरियापथो।
किरियाविसेसोति इमे, छ आणत्तिनियामका॥
तत्थ ‘‘वत्थू’’ति मारेतब्बो सत्तो। ‘‘कालो’’ति पुब्बण्हसायन्हादिकालो च योब्बनथावरियादिकालो च। ‘‘ओकासो’’ति गामो वा वनं वा गेहद्वारं वा गेहमज्झं वा रथिका वा सिङ्घाटकं वाति एवमादि। ‘‘आवुध’’न्ति असि वा उसु वा सत्ति वाति एवमादि। ‘‘इरियापथो’’ति मारेतब्बस्स गमनं वा निसज्जा वाति एवमादि। ‘‘किरियाविसेसो’’ति विज्झनं वा छेदनं वा भेदनं वा सङ्खमुण्डकं वाति एवमादि।
यदि हि वत्थुं विसंवादेत्वा ‘‘यं मारेही’’ति आणत्तो ततो अञ्ञं मारेति, ‘‘पुरतो पहरित्वा मारेही’’ति वा आणत्तो पच्छतो वा पस्सतो वा अञ्ञस्मिं वा पदेसे पहरित्वा मारेति। आणापकस्स नत्थि कम्मबन्धो; आणत्तस्सेव कम्मबन्धो। अथ वत्थुं अविसंवादेत्वा यथाणत्तिया मारेति, आणापकस्स आणत्तिक्खणे आणत्तस्स च मारणक्खणेति उभयेसम्पि कम्मबन्धो। वत्थुविसेसेन पनेत्थ कम्मविसेसो च आपत्तिविसेसो च होतीति। एवं ताव वत्थुम्हि सङ्केतविसङ्केतता वेदितब्बा।
काले पन यो ‘‘अज्ज स्वे’’ति अनियमेत्वा ‘‘पुब्बण्हे मारेही’’ति आणत्तो यदा कदाचि पुब्बण्हे मारेति, नत्थि विसङ्केतो। यो पन ‘‘अज्ज पुब्बण्हे’’ति वुत्तो मज्झन्हे वा सायन्हे वा स्वे वा पुब्बण्हे मारेति। विसङ्केतो होति, आणापकस्स नत्थि कम्मबन्धो। पुब्बण्हे मारेतुं वायमन्तस्स मज्झन्हे जातेपि एसेव नयो। एतेन नयेन सब्बकालप्पभेदेसु सङ्केतविसङ्केतता वेदितब्बा।
ओकासेपि यो ‘‘एतं गामे ठितं मारेही’’ति अनियमेत्वा आणत्तो तं यत्थ कत्थचि मारेति, नत्थि विसङ्केतो। यो पन ‘‘गामेयेवा’’ति नियमेत्वा आणत्तो वने मारेति, तथा ‘‘वने’’ति आणत्तो गामे मारेति। ‘‘अन्तोगेहद्वारे’’ति आणत्तो गेहमज्झे मारेति, विसङ्केतो। एतेन नयेन सब्बोकासभेदेसु सङ्केतविसङ्केतता वेदितब्बा।
आवुधेपि यो ‘‘असिना वा उसुना वा’’ति अनियमेत्वा ‘‘आवुधेन मारेही’’ति आणत्तो येन केनचि आवुधेन मारेति, नत्थि विसङ्केतो। यो पन ‘‘असिना’’ति वुत्तो उसुना, ‘‘इमिना वा असिना’’ति वुत्तो अञ्ञेन असिना मारेति। एतस्सेव वा असिस्स ‘‘इमाय धाराय मारेही’’ति वुत्तो इतराय वा धाराय तलेन वा तुण्डेन वा थरुना वा मारेति, विसङ्केतो। एतेन नयेन सब्बआवुधभेदेसु सङ्केतविसङ्केतता वेदितब्बा।
इरियापथे पन यो ‘‘एतं गच्छन्तं मारेही’’ति वदति, आणत्तो च नं सचे गच्छन्तं मारेति, नत्थि विसङ्केतो। ‘‘गच्छन्तमेव मारेही’’ति वुत्तो पन सचे निसिन्नं मारेति। ‘‘निसिन्नमेव वा मारेही’’ति वुत्तो गच्छन्तं मारेति, विसङ्केतो होति। एतेन नयेन सब्बइरियापथभेदेसु सङ्केतविसङ्केतता वेदितब्बा।
किरियाविसेसेपि यो ‘‘विज्झित्वा मारेही’’ति वुत्तो विज्झित्वाव मारेति, नत्थि विसङ्केतो। यो पन ‘‘विज्झित्वा मारेही’’ति वुत्तो छिन्दित्वा मारेति, विसङ्केतो। एतेन नयेन सब्बकिरियाविसेसभेदेसु सङ्केतविसङ्केतता वेदितब्बा।
यो पन लिङ्गवसेन ‘‘दीघं रस्सं काळं ओदातं किसं थूलं मारेही’’ति अनियमेत्वा आणापेति, आणत्तो च यंकिञ्चि तादिसं मारेति, नत्थि विसङ्केतो उभिन्नं पाराजिकं। अथ पन सो अत्तानं सन्धाय आणापेति, आणत्तो च ‘‘अयमेव ईदिसो’’ति आणापकमेव मारेति, आणापकस्स दुक्कटं, वधकस्स पाराजिकं। आणापको अत्तानं सन्धाय आणापेति, इतरो अञ्ञं तादिसं मारेति, आणापको मुच्चति, वधकस्सेव पाराजिकं। कस्मा? ओकासस्स अनियमितत्ता। सचे पन अत्तानं सन्धाय आणापेन्तोपि ओकासं नियमेति, ‘‘असुकस्मिं नाम रत्तिट्ठाने वा दिवाट्ठाने वा थेरासने वा नवासने वा मज्झिमासने वा निसिन्नं एवरूपं नाम मारेही’’ति। तत्थ च अञ्ञो निसिन्नो होति, सचे आणत्तो तं मारेति, नेव वधको मुच्चति न आणापको। कस्मा? ओकासस्स नियमितत्ता। सचे पन नियमितोकासतो अञ्ञत्र मारेति, आणापको मुच्चतीति अयं नयो महाअट्ठकथायं सुट्ठु दळ्हं कत्वा वुत्तो। तस्मा एत्थ न अनादरियं कातब्बन्ति।
अधिट्ठायाति मातिकावसेन आणत्तिकपयोगकथा निट्ठिता।
इदानि ये दूतेनाति इमस्स मातिकापदस्स निद्देसदस्सनत्थं ‘‘भिक्खु भिक्खुं आणापेती’’तिआदयो चत्तारो वारा वुत्ता। तेसु सो तं मञ्ञमानोति सो आणत्तो यो आणापकेन ‘‘इत्थन्नामो’’ति अक्खातो, तं मञ्ञमानो तमेव जीविता वोरोपेति, उभिन्नं पाराजिकं। तं मञ्ञमानो अञ्ञन्ति ‘‘यं जीविता वोरोपेही’’ति वुत्तो तं मञ्ञमानो अञ्ञं तादिसं जीविता वोरोपेति, मूलट्ठस्स अनापत्ति। अञ्ञं मञ्ञमानो तन्ति यो आणापकेन वुत्तो, तस्स बलवसहायं समीपे ठितं दिस्वा ‘‘इमस्स बलेनायं गज्जति, इमं ताव जीविता वोरोपेमी’’ति पहरन्तो इतरमेव परिवत्तित्वा तस्मिं ठाने ठितं ‘‘सहायो’’ति मञ्ञमानो जीविता वोरोपेति, उभिन्नं पाराजिकं। अञ्ञं मञ्ञमानो अञ्ञन्ति पुरिमनयेनेव ‘‘इमं तावस्स सहायं जीविता वोरोपेमी’’ति सहायमेव वोरोपेति, तस्सेव पाराजिकं।
दूतपरम्परापदस्स निद्देसवारे इत्थन्नामस्स पावदातिआदीसु एको आचरियो तयो बुद्धरक्खितधम्मरक्खितसङ्घरक्खितनामका अन्तेवासिका दट्ठब्बा। तत्थ भिक्खु भिक्खुं आणापेतीति आचरियो कञ्चि पुग्गलं मारापेतुकामो तमत्थं आचिक्खित्वा बुद्धरक्खितं आणापेति। इत्थन्नामस्स पावदाति गच्छ त्वं, बुद्धरक्खित, एतमत्थं धम्मरक्खितस्स पावद। इत्थन्नामो इत्थन्नामस्स पावदतूति धम्मरक्खितोपि सङ्घरक्खितस्स पावदतु। इत्थन्नामो इत्थन्नामं जीविता वोरोपेतूति एवं तया आणत्तेन धम्मरक्खितेन आणत्तो सङ्घरक्खितो इत्थन्नामं पुग्गलं जीविता वोरोपेतु; सो हि अम्हेसु वीरजातिको पटिबलो इमस्मिं कम्मेति। आपत्ति दुक्कटस्साति एवं आणापेन्तस्स आचरियस्स ताव दुक्कटं। सो इतरस्स आरोचेतीति बुद्धरक्खितो धम्मरक्खितस्स, धम्मरक्खितो च सङ्घरक्खितस्स ‘‘अम्हाकं आचरियो एवं वदति – ‘इत्थन्नामं किर जीविता वोरोपेही’ति। त्वं किर अम्हेसु वीरपुरिसो’’ति आरोचेति; एवं तेसम्पि दुक्कटं। वधको पटिग्गण्हातीति ‘‘साधु वोरोपेस्सामी’’ति सङ्घरक्खितो सम्पटिच्छति। मूलट्ठस्स आपत्ति थुल्लच्चयस्साति सङ्घरक्खितेन पटिग्गहितमत्ते आचरियस्स थुल्लच्चयं। महाजनो हि तेन पापे नियोजितोति। सो तन्ति सो चे सङ्घरक्खितो तं पुग्गलं जीविता वोरोपेति, सब्बेसं चतुन्नम्पि जनानं पाराजिकं। न केवलञ्च चतुन्नं, एतेनूपायेन विसङ्केतं अकत्वा परम्पराय आणापेन्तं समणसतं समणसहस्सं वा होतु सब्बेसं पाराजिकमेव।
विसक्कियदूतपदनिद्देसे सो अञ्ञं आणापेतीति सो आचरियेन आणत्तो बुद्धरक्खितो धम्मरक्खितं अदिस्वा वा अवत्तुकामो वा हुत्वा सङ्घरक्खितमेव उपसङ्कमित्वा ‘‘अम्हाकं आचरियो एवमाह – ‘इत्थन्नामं किर जीविता वोरोपेही’’ति विसङ्केतं करोन्तो आणापेति। विसङ्केतकरणेनेव हि एस ‘‘विसक्कियदूतो’’ति वुच्चति। आपत्ति दुक्कटस्साति आणत्तिया ताव बुद्धरक्खितस्स दुक्कटं। पटिग्गण्हाति आपत्ति दुक्कटस्साति सङ्घरक्खितेन सम्पटिच्छिते मूलट्ठस्सेव दुक्कटन्ति वेदितब्बं। एवं सन्ते पटिग्गहणे आपत्तियेव न सिया, सञ्चरित्त पटिग्गहणमरणाभिनन्दनेसुपि च आपत्ति होति, मरणपटिग्गहणे कथं न सिया तस्मा पटिग्गण्हन्तस्सेवेतं दुक्कटं। तेनेवेत्थ ‘‘मूलट्ठस्सा’’ति न वुत्तं। पुरिमनयेपि चेतं पटिग्गण्हन्तस्स वेदितब्बमेव; ओकासाभावेन पन न वुत्तं। तस्मा यो यो पटिग्गण्हाति, तस्स तस्स तप्पच्चया आपत्तियेवाति अयमेत्थ अम्हाकं खन्ति। यथा चेत्थ एवं अदिन्नादानेपीति।
सचे पन सो तं जीविता वोरोपेति, आणापकस्स च बुद्धरक्खितस्स वोरोपकस्स च सङ्घरक्खितस्साति उभिन्नम्पि पाराजिकं। मूलट्ठस्स पन आचरियस्स विसङ्केतत्ता पाराजिकेन अनापत्ति। धम्मरक्खितस्स अजाननताय सब्बेन सब्बं अनापत्ति। बुद्धरक्खितो पन द्विन्नं सोत्थिभावं कत्वा अत्तना नट्ठोति।
गतपच्चागतदूतनिद्देसे – सो गन्त्वा पुन पच्चागच्छतीति तस्स जीविता वोरोपेतब्बस्स समीपं गन्त्वा सुसंविहितारक्खत्ता तं जीविता वोरोपेतुं असक्कोन्तो आगच्छति। यदा सक्कोसि तदाति किं अज्जेव मारितो मारितो होति, गच्छ यदा सक्कोसि, तदा नं जीविता वोरोपेहीति। आपत्ति दुक्कटस्साति एवं पुन आणत्तियापि दुक्कटमेव होति। सचे पन सो अवस्सं जीविता वोरोपेतब्बो होति, अत्थसाधकचेतना मग्गानन्तरफलसदिसा, तस्मा अयं आणत्तिक्खणेयेव पाराजिको। सचेपि वधको सट्ठिवस्सातिक्कमेन तं वधति, आणापको च अन्तराव कालङ्करोति, हीनाय वा आवत्तति, अस्समणोव हुत्वा कालञ्च करिस्सति, हीनाय वा आवत्तिस्सति। सचे आणापको गिहिकाले मातरं वा पितरं वा अरहन्तं वा सन्धाय एवं आणापेत्वा पब्बजति, तस्मिं पब्बजिते आणत्तो तं मारेति, आणापको गिहिकालेयेव मातुघातको पितुघातको अरहन्तघातको वा होति, तस्मा नेवस्स पब्बज्जा , न उपसम्पदा रुहति। सचेपि मारेतब्बपुग्गलो आणत्तिक्खणे पुथुज्जनो, यदा पन नं आणत्तो मारेति तदा अरहा होति, आणत्ततो वा पहारं लभित्वा दुक्खमूलिकं सद्धं निस्साय विपस्सन्तो अरहत्तं पत्वा तेनेवाबाधेन कालंकरोति, आणापको आणत्तिक्खणेयेव अरहन्तघातको। वधको पन सब्बत्थ उपक्कमकरणक्खणेयेव पाराजिकोति।
इदानि ये सब्बेसुयेव इमेसु दूतवसेन वुत्तमातिकापदेसु सङ्केतविसङ्केतदस्सनत्थम्
वुत्ता तयो वारा, तेसु पठमवारे ताव – यस्मा तं सणिकं वा भणन्तो तस्स वा बधिरताय ‘‘मा घातेही’’ति एतं वचनं न सावेति, तस्मा मूलट्ठो न मुत्तो। दुतियवारे – सावितत्ता मुत्तो। ततियवारे पन तेन च सावितत्ता इतरेन च ‘‘साधू’’ति सम्पटिच्छित्वा ओरतत्ता उभोपि मुत्ताति।
दूतकथा निट्ठिता।
१७५. अरहो रहोसञ्ञीनिद्देसादीसु अरहोति सम्मुखे। रहोति परम्मुखे। तत्थ यो उपट्ठानकाले वेरिभिक्खुम्हि भिक्खूहि सद्धिं आगन्त्वा पुरतो निसिन्नेयेव अन्धकारदोसेन तस्स आगतभावं अजानन्तो ‘‘अहो वत इत्थन्नामो हतो अस्स, चोरापि नाम तं न हनन्ति, सप्पो वा न डंसति, न सत्थं वा विसं वा आहरती’’ति तस्स मरणं अभिनन्दन्तो ईदिसानि वचनानि उल्लपति, अयं अरहो रहोसञ्ञी उल्लपति नाम। सम्मुखेव तस्मिं परम्मुखसञ्ञीति अत्थो। यो पन तं पुरतो निसिन्नं दिस्वा पुन उपट्ठानं कत्वा गतेहि भिक्खूहि सद्धिं गतेपि तस्मिं ‘‘इधेव सो निसिन्नो’’ति सञ्ञी हुत्वा पुरिमनयेनेव उल्लपति, अयं रहो अरहोसञ्ञी उल्लपति नाम। एतेनेवुपायेन अरहो अरहोसञ्ञी च रहो रहोसञ्ञी च वेदितब्बो। चतुन्नम्पि च एतेसं वाचाय वाचाय दुक्कटन्ति वेदितब्बं।
इदानि मरणवण्णसंवण्णनाय विभागदस्सनत्थं वुत्तेसु पञ्चसु कायेन संवण्णनादिमातिकानिद्देसेसु – कायेन विकारं करोतीति यथा सो जानाति ‘‘सत्थं वा आहरित्वा विसं वा खादित्वा रज्जुया वा उब्बन्धित्वा सोब्भादीसु वा पपतित्वा यो मरति सो किर धनं वा लभति, यसं वा लभति, सग्गं वा गच्छतीति अयमत्थो एतेन वुत्तो’’ति तथा हत्थमुद्दादीहि दस्सेति। वाचाय भणतीति तमेवत्थं वाक्यभेदं कत्वा भणति। ततियवारो उभयवसेन वुत्तो। सब्बत्थ संवण्णनाय पयोगे पयोगे दुक्कटं। तस्स दुक्खुप्पत्तियं संवण्णकस्स थुल्लच्चयं। यं उद्दिस्स संवण्णना कता, तस्मिं मते संवण्णनक्खणेयेव संवण्णकस्स पाराजिकं। सो तं न जानाति अञ्ञो ञत्वा ‘‘लद्धो वत मे सुखुप्पत्तिउपायो’’ति ताय संवण्णनाय मरति, अनापत्ति। द्विन्नं उद्दिस्स संवण्णनाय कताय एको ञत्वा मरति, पाराजिकं। द्वेपि मरन्ति, पाराजिकञ्च अकुसलरासि च। एस नयो सम्बहुलेसु। अनुद्दिस्स मरणं संवण्णेन्तो आहिण्डति, यो यो तं संवण्णनं ञत्वा मरति, सब्बो तेन मारितो होति।
दूतेन संवण्णनायं ‘‘असुकं नाम गेहं वा गामं वा गन्त्वा इत्थन्नामस्स एवं मरणवण्णं संवण्णेही’’ति सासने आरोचितमत्ते दुक्कटं। यस्सत्थाय पहितो तस्स दुक्खुप्पत्तिया मूलट्ठस्स थुल्लच्चयं, मरणेन पाराजिकं। दूतो ‘‘ञातो दानि अयं सग्गमग्गो’’ति तस्स अनारोचेत्वा अत्तनो ञातिस्स वा सालोहितस्स वा आरोचेति, तस्मिं मते विसङ्केतो होति, मूलट्ठो मुच्चति। दूतो तथेव चिन्तेत्वा सयं संवण्णनाय वुत्तं कत्वा मरति, विसङ्केतोव। अनुद्दिस्स पन सासने आरोचिते यत्तका दूतस्स संवण्णनाय मरन्ति, तत्तका पाणातिपाता। सचे मातापितरो मरन्ति, आनन्तरियम्पि होति।
१७६. लेखासंवण्णनाय – लेखं छिन्दतीति पण्णे वा पोत्थके वा अक्खरानि लिखति – ‘‘यो सत्थं वा आहरित्वा पपाते वा पपतित्वा अञ्ञेहि वा अग्गिप्पवेसनउदकप्पवेसनादीहि उपायेहि मरति, सो इदञ्चिदञ्च लभती’’ति वा ‘‘तस्स धम्मो होती’’ति वाति। एत्थापि दुक्कटथुल्लच्चया वुत्तनयेनेव वेदितब्बा। उद्दिस्स लिखिते पन यं उद्दिस्स लिखितं तस्सेव मरणेन पाराजिकं। बहू उद्दिस्स लिखिते यत्तका मरन्ति, तत्तका पाणातिपाता। मातापितूनं मरणेन आनन्तरियं। अनुद्दिस्स लिखितेपि एसेव नयो। ‘‘बहू मरन्ती’’ति विप्पटिसारे उप्पन्ने तं पोत्थकं झापेत्वा वा यथा वा अक्खरानि न पञ्ञायन्ति तथा कत्वा मुच्चति। सचे सो परस्स पोत्थको होति, उद्दिस्स लिखितो वा होति अनुद्दिस्स लिखितो वा, गहितट्ठाने ठपेत्वा मुच्चति। सचे मूलेन कीतो होति, पोत्थकस्सामिकानं पोत्थकं, येसं हत्थतो मूलं गहितं, तेसं मूलं दत्वा मुच्चति। सचे सम्बहुला ‘‘मरणवण्णं लिखिस्सामा’’ति एकज्झासया हुत्वा एको तालरुक्खं आरोहित्वा पण्णं छिन्दति, एको आहरति, एको पोत्थकं करोति, एको लिखति, एको सचे कण्टकलेखा होति, मसिं मक्खेति, मसिं मक्खेत्वा तं पोत्थकं सज्जेत्वा सब्बेव सभायं वा आपणे वा यत्थ वा पन लेखादस्सनकोतूहलका बहू सन्निपतन्ति, तत्थ ठपेन्ति। तं वाचेत्वा सचेपि एको मरति, सब्बेसं पाराजिकं। सचे बहुका मरन्ति, वुत्तसदिसोव नयो। विप्पटिसारे पन उप्पन्ने तं पोत्थकं सचेपि मञ्जूसायं गोपेन्ति, अञ्ञो च तं दिस्वा नीहरित्वा पुन बहूनं दस्सेति, नेव मुच्चन्ति। तिट्ठतु मञ्जूसा, सचेपि तं पोत्थकं नदियं वा समुद्दे वा खिपन्ति वा धोवन्ति वा खण्डाखण्डं वा छिन्दन्ति, अग्गिम्हि वा झापेन्ति, याव सङ्घट्टितेपि दुद्धोते वा दुज्झापिते वा पत्ते अक्खरानि पञ्ञायन्ति, ताव न मुच्चन्ति। यथा पन अक्खरानि न पञ्ञायन्ति तथेव कते मुच्चन्तीति।
इदानि थावरपयोगस्स विभागदस्सनत्थं वुत्तेसु ओपातादिमातिकानिद्देसेसु मनुस्सं उद्दिस्स ओपातं खनतीति ‘‘इत्थन्नामो पतित्वा मरिस्सती’’ति कञ्चि मनुस्सं उद्दिसित्वा यत्थ सो एकतो विचरति, तत्थ आवाटं खनति, खनन्तस्स ताव सचेपि जातपथविया खनति, पाणातिपातस्स पयोगत्ता पयोगे पयोगे दुक्कटं। यं उद्दिस्स खनति, तस्स दुक्खुप्पत्तिया थुल्लच्चयं, मरणेन पाराजिकं। अञ्ञस्मिं पतित्वा मते अनापत्ति। सचे अनुद्दिस्स ‘‘यो कोचि मरिस्सती’’ति खतो होति, यत्तका पतित्वा मरन्ति, तत्तका पाणातिपाता। आनन्तरियवत्थूसु च आनन्तरियं थुल्लच्चयपाचित्तियवत्थूसु थुल्लच्चयपाचित्तियानि।
बहू तत्थ चेतना; कतमाय पाराजिकं होतीति? महाअट्ठकथायं ताव वुत्तं – ‘‘आवाटं गम्भीरतो च आयामवित्थारतो च खनित्वा पमाणे ठपेत्वा तच्छेत्वा पुञ्छित्वा पंसुपच्छिं उद्धरन्तस्स सन्निट्ठापिका अत्थसाधकचेतना मग्गानन्तरफलसदिसा। सचेपि वस्ससतस्स अच्चयेन पतित्वा अवस्सं मरणकसत्तो होति, सन्निट्ठापकचेतनायमेव पाराजिक’’न्ति। महापच्चरियं पन सङ्खेपट्ठकथायञ्च – ‘‘इमस्मिं आवाटे पतित्वा मरिस्सतीति एकस्मिम्पि कुद्दालप्पहारे दिन्ने सचे कोचि तत्थ पक्खलितो पतित्वा मरति, पाराजिकमेव। सुत्तन्तिकत्थेरा पन सन्निट्ठापकचेतनं गण्हन्ती’’ति वुत्तं।
एको ‘‘ओपातं खनित्वा असुकं नाम आनेत्वा इध पातेत्वा मारेही’’ति अञ्ञं आणापेति, सो तं पातेत्वा मारेति, उभिन्नं पाराजिकं। अञ्ञं पातेत्वा मारेति, सयं पतित्वा मरति, अञ्ञो अत्तनो धम्मताय पतित्वा मरति, सब्बत्थ विसङ्केतो होति, मूलट्ठो मुच्चति। ‘‘असुको असुकं आनेत्वा इध मारेस्सती’’ति खतेपि एसेव नयो। मरितुकामा इध मरिस्सन्तीति खनति, एकस्स मरणे पाराजिकं। बहुन्नं मरणे अकुसलरासि , मातापितूनं मरणे आनन्तरियं, थुल्लच्चयपाचित्तियवत्थूसु थुल्लच्चयपाचित्तियानि।
‘‘ये केचि मारेतुकामा, ते इध पातेत्वा मारेस्सन्ती’’ति खनति, तत्थ पातेत्वा मारेन्ति , एकस्मिं मते पाराजिकं, बहूसु अकुसलरासि, आनन्तरियादिवत्थूसु आनन्तरियादीनि। इधेव अरहन्तापि सङ्गहं गच्छन्ति। पुरिमनये पन ‘‘तेसं मरितुकामताय पतनं नत्थी’’ति ते न सङ्गय्हन्ति। द्वीसुपि नयेसु अत्तनो धम्मताय पतित्वा मते विसङ्केतो। ‘‘ये केचि अत्तनो वेरिके एत्थ पातेत्वा मारेस्सन्ती’’ति खनति, तत्थ च वेरिका वेरिके पातेत्वा मारेन्ति, एकस्मिं मारिते पाराजिकं, बहूसु अकुसलरासि, मातरि वा पितरि वा अरहन्ते वा वेरिकेहि आनेत्वा तत्थ मारिते आनन्तरियं। अत्तनो धम्मताय पतित्वा मतेसु विसङ्केतो।
यो पन ‘‘मरितुकामा वा अमरितुकामा वा मारेतुकामा वा अमारेतुकामा वा ये केचि एत्थ पतिता वा पातिता वा मरिस्सन्ती’’ति सब्बथापि अनुद्दिस्सेव खनति। यो यो मरति तस्स तस्स मरणेन यथानुरूपं कम्मञ्च फुसति, आपत्तिञ्च आपज्जति। सचे गब्भिनी पतित्वा सगब्भा मरति, द्वे पाणातिपाता। गब्भोयेव विनस्सति, एको। गब्भो न विनस्सति, माता मरति, एकोयेव। चोरेहि अनुबद्धो पतित्वा मरति, ओपातखनकस्सेव पाराजिकं। चोरा तत्थ पातेत्वा मारेन्ति, पाराजिकमेव। तत्थ पतितं बहि नीहरित्वा मारेन्ति, पाराजिकमेव। कस्मा? ओपाते पतितप्पयोगेन गहितत्ता। ओपाततो निक्खमित्वा तेनेव आबाधेन मरति, पाराजिकमेव। बहूनि वस्सानि अतिक्कमित्वा पुन कुपितेन तेनेवाबाधेन मरति, पाराजिकमेव। ओपाते पतनप्पच्चया उप्पन्नरोगेन गिलानस्सेव अञ्ञो रोगो उप्पज्जति, ओपातरोगो बलवतरो होति, तेन मतेपि ओपातखणको न मुच्चति। सचे पच्छा उप्पन्नरोगो बलवा होति, तेन मते मुच्चति। उभोहि मते न मुच्चति। ओपाते ओपपातिकमनुस्सो निब्बत्तित्वा उत्तरितुं असक्कोन्तो मरति, पाराजिकमेव। मनुस्सं उद्दिस्स खते यक्खादीसु पतित्वा मतेसु अनापत्ति। यक्खादयो उद्दिस्स खते मनुस्सादीसु मरन्तेसुपि एसेव नयो। यक्खादयो उद्दिस्स खनन्तस्स पन खननेपि तेसं दुक्खुप्पत्तियम्पि दुक्कटमेव। मरणे वत्थुवसेन थुल्लच्चयं वा पाचित्तियं वा। अनुद्दिस्स खते ओपाते यक्खरूपेन वा पेतरूपेन वा पतति, तिरच्छानरूपेन मरति, पतनरूपं पमाणं, तस्मा थुल्लच्चयन्ति उपतिस्सत्थेरो। मरणरूपं पमाणं, तस्मा पाचित्तियन्ति फुस्सदेवत्थेरो। तिरच्छानरूपेन पतित्वा यक्खपेतरूपेन मतेपि एसेव नयो।
ओपातखनको ओपातं अञ्ञस्स विक्किणाति वा मुधा वा देति, यो यो पतित्वा मरति, तप्पच्चया तस्सेव आपत्ति च कम्मबन्धो च। येन लद्धो सो निद्दोसो। अथ सोपि ‘‘एवं पतिता उत्तरितुं असक्कोन्ता नस्सिस्सन्ति, सुउद्धरा वा न भविस्सन्ती’’ति तं ओपातं गम्भीरतरं वा उत्तानतरं वा दीघतरं वा रस्सतरं वा वित्थततरं वा सम्बाधतरं वा करोति, उभिन्नम्पि आपत्ति च कम्मबन्धो च। बहू मरन्तीति विप्पटिसारे उप्पन्ने ओपातं पंसुना पूरेति, सचे कोचि पंसुम्हि पतित्वा मरति, पूरेत्वापि मूलट्ठो न मुच्चति। देवे वस्सन्ते कद्दमो होति, तत्थ लग्गित्वा मतेपि। रुक्खो वा पतन्तो वातो वा वस्सोदकं वा पंसुं हरति, कन्दमूलत्थं वा पथविं खनन्ता तत्थ आवाटं करोन्ति। तत्थ सचे कोचि लग्गित्वा वा पतित्वा वा मरति, मूलट्ठो न मुच्चति। तस्मिं पन ओकासे महन्तं तळाकं वा पोक्खरणिं वा कारेत्वा चेतियं वा पतिट्ठापेत्वा बोधिं वा रोपेत्वा आवासं वा सकटमग्गं वा कारेत्वा मुच्चति। यदापि थिरं कत्वा पूरिते ओपाते रुक्खादीनं मूलानि मूलेहि संसिब्बितानि होन्ति , जातपथवी जाता, तदापि मुच्चति। सचेपि नदी आगन्त्वा ओपातं हरति, एवम्पि मुच्चतीति। अयं ताव ओपातकथा।
ओपातस्सेव पन अनुलोमेसु पासादीसुपि यो ताव पासं ओड्डेति ‘‘एत्थ बज्झित्वा सत्ता मरिस्सन्ती’’ति अवस्सं बज्झनकसत्तानं वसेन हत्था मुत्तमत्ते पाराजिकानन्तरियथुल्लच्चयपाचित्तियानि वेदितब्बानि। उद्दिस्स कते यं उद्दिस्स ओड्डितो, ततो अञ्ञेसं बन्धने अनापत्ति। पासे मूलेन वा मुधा वा दिन्नेपि मूलट्ठस्सेव कम्मबन्धो। सचे येन लद्धो सो उग्गलितं वा पासं सण्ठपेति, पस्सेन वा गच्छन्ते दिस्वा वतिं कत्वा सम्मुखे पवेसेति, थद्धतरं वा पासयट्ठिं ठपेति, दळ्हतरं वा पासरज्जुं बन्धति, थिरतरं वा खाणुकं वा आकोटेति, उभोपि न मुच्चन्ति। सचे विप्पटिसारे उप्पन्ने पासं उग्गलापेत्वा गच्छति, तं दिस्वा पुन अञ्ञे सण्ठपेन्ति, बद्धा बद्धा मरन्ति, मूलट्ठो न मुच्चति।
सचे पन तेन पासयट्ठि सयं अकता होति, गहितट्ठाने ठपेत्वा मुच्चति। तत्थजातकयट्ठिं छिन्दित्वा मुच्चति। सयं कतयट्ठिं पन गोपेन्तोपि न मुच्चति। यदि हि तं अञ्ञो गण्हित्वा पासं सण्ठपेति, तप्पच्चया मरन्तेसु मूलट्ठो न मुच्चति। सचे तं झापेत्वा अलातं कत्वा छड्डेति, तेन अलातेन पहारं लद्धा मरन्तेसुपि न मुच्चति। सब्बसो पन झापेत्वा वा नासेत्वा वा मुच्चति, पासरज्जुम्पि अञ्ञेहि च वट्टितं गहितट्ठाने ठपेत्वा मुच्चति। रज्जुके लभित्वा सयं वट्टितं उब्बट्टेत्वा वाके लभित्वा वट्टितं हीरं हीरं कत्वा मुच्चति। अरञ्ञतो पन सयं वाके आहरित्वा वट्टितं गोपेन्तोपि न मुच्चति। सब्बसो पन झापेत्वा वा नासेत्वा वा मुच्चति।
अदूहलं सज्जेन्तो चतूसु पादेसु अदूहलमञ्चं ठपेत्वा पासाणे आरोपेति, पयोगे पयोगे दुक्कटं। सब्बसज्जं कत्वा हत्थतो मुत्तमत्ते अवस्सं अज्झोत्थरितब्बकसत्तानं वसेन उद्दिस्सकानुद्दिस्सकानुरूपेन पाराजिकादीनि वेदितब्बानि। अदूहले मूलेन वा मुधा वा दिन्नेपि मूलट्ठस्सेव कम्मबद्धो। सचे येन लद्धं सो पतितं वा उक्खिपति, अञ्ञेपि पासाणे आरोपेत्वा गरुकतरं वा करोति, पस्सेन वा गच्छन्ते दिस्वा वतिं कत्वा अदूहले पवेसेति, उभोपि न मुच्चन्ति। सचेपि विप्पटिसारे उप्पन्ने अदूहलं पातेत्वा गच्छति, तं दिस्वा अञ्ञो सण्ठपेति, मूलट्ठो न मुच्चति। पासाणे पन गहितट्ठाने ठपेत्वा अदूहलपादे च पासयट्ठियं वुत्तनयेन गहितट्ठाने वा ठपेत्वा झापेत्वा वा मुच्चति।
सूलं रोपेन्तस्सापि सब्बसज्जं कत्वा हत्थतो मुत्तमत्ते सूलमुखे पतित्वा अवस्सं मरणकसत्तानं वसेन उद्दिस्सानुद्दिस्सानुरूपतो पाराजिकादीनि वेदितब्बानि। सूले मूलेन वा मुधा वा दिन्नेपि मूलट्ठस्सेव कम्मबद्धो। सचे येन लद्धं सो ‘‘एकप्पहारेनेव मरिस्सन्ती’’ति तिखिणतरं वा करोति, ‘‘दुक्खं मरिस्सन्ती’’ति कुण्ठतरं वा करोति, ‘‘उच्च’’न्ति सल्लक्खेत्वा नीचतरं वा ‘‘नीच’’न्ति सल्लक्खेत्वा उच्चतरं वा पुन रोपेति, वङ्कं वा उजुकं अतिउजुकं वा ईसकं पोणं करोति, उभोपि न मुच्चन्ति। सचे पन ‘‘अट्ठाने ठित’’न्ति अञ्ञस्मिं ठाने ठपेति, तं चे मारणत्थाय आदितो पभुति परियेसित्वा कतं होति, मूलट्ठो न मुच्चति। अपरियेसित्वा पन कतमेव लभित्वा रोपिते मूलट्ठो मुच्चति। विप्पटिसारे उप्पन्ने पासयट्ठियं वुत्तनयेन गहितट्ठाने वा ठपेत्वा झापेत्वा वा मुच्चति।
१७७. अपस्सेने सत्थं वाति एत्थ अपस्सेनं नाम निच्चपरिभोगो मञ्चो वा पीठं वा अपस्सेनफलकं वा दिवाट्ठाने निसीदन्तस्स अपस्सेनकत्थम्भो वा तत्थजातकरुक्खो वा चङ्कमे अपस्साय तिट्ठन्तस्स आलम्बनरुक्खो वा आलम्बनफलकं वा सब्बम्पेतं अपस्सयनीयट्ठेन अपस्सेनं नाम; तस्मिं अपस्सेने यथा अपस्सयन्तं विज्झति वा छिन्दति वा तथा कत्वा वासिफरसुसत्तिआरकण्टकादीनं अञ्ञतरं सत्थं ठपेति, दुक्कटं। धुवपरिभोगट्ठाने निरासङ्कस्स निसीदतो वा निपज्जतो वा अपस्सयन्तस्स वा सत्थसम्फस्सपच्चया दुक्खुप्पत्तिया थुल्लच्चयं, मरणेन पाराजिकं। तं चे अञ्ञोपि तस्स वेरिभिक्खु विहारचारिकं चरन्तो दिस्वा ‘‘इमस्स मञ्ञे मरणत्थाय इदं निखित्तं, साधु सुट्ठु मरतू’’ति अभिनन्दन्तो गच्छति, दुक्कटं। सचे पन सोपि तत्थ ‘‘एवं कते सुकतं भविस्सती’’ति तिखिणतरादिकरणेन किञ्चि कम्मं करोति, तस्सापि पाराजिकं। सचे पन ‘‘अट्ठाने ठित’’न्ति उद्धरित्वा अञ्ञस्मिं ठाने ठपेति तदत्थमेव कत्वा ठपिते मूलट्ठो न मुच्चति। पाकतिकं लभित्वा ठपितं होति, मुच्चति। तं अपनेत्वा अञ्ञं तिखिणतरं ठपेति मूलट्ठो मुच्चतेव।
विसमक्खनेपि याव मरणाभिनन्दने दुक्कटं ताव एसेव नयो। सचे पन सोपि खुद्दकं विसमण्डलन्ति सल्लक्खेत्वा महन्ततरं वा करोति , महन्तं वा ‘‘अतिरेकं होती’’ति खुद्दकं करोति, तनुकं वा बहलं; बहलं वा तनुकं करोति, अग्गिना तापेत्वा हेट्ठा वा उपरि वा सञ्चारेति, तस्सापि पाराजिकं। ‘‘इदं अठाने ठित’’न्ति सब्बमेव तच्छेत्वा पुञ्छित्वा अञ्ञस्मिं ठाने ठपेति, अत्तना भेसज्जानि योजेत्वा कते मूलट्ठो न मुच्चति , अत्तना अकते मुच्चति। सचे पन सो ‘‘इदं विसं अतिपरित्त’’न्ति अञ्ञम्पि आनेत्वा पक्खिपति, यस्स विसेन मरति, तस्स पाराजिकं। सचे उभिन्नम्पि सन्तकेन मरति, उभिन्नम्पि पाराजिकं। ‘‘इदं विसं निब्बिस’’न्ति तं अपनेत्वा अत्तनो विसमेव ठपेति, तस्सेव पाराजिकं मूलट्ठो मुच्चति।
दुब्बलं वा करोतीति मञ्चपीठं अटनिया हेट्ठाभागे छिन्दित्वा विदलेहि वा रज्जुकेहि वा येहि वीतं होति, ते वा छिन्दित्वा अप्पावसेसमेव कत्वा हेट्ठा आवुधं निक्खिपति ‘‘एत्थ पतित्वा मरिस्सती’’ति। अपस्सेनफलकादीनम्पि चङ्कमे आलम्बनरुक्खफलकपरियोसानानं परभागं छिन्दित्वा हेट्ठा आवुधं निक्खिपति, सोब्भादीसु मञ्चं वा पीठं वा अपस्सेनफलकं वा आनेत्वा ठपेति, यथा तत्थ निसिन्नमत्तो वा अपस्सितमत्तो वा पतति, सोब्भादीसु वा सञ्चरणसेतु होति, तं दुब्बलं करोति; एवं करोन्तस्स करणे दुक्कटं। इतरस्स दुक्खुप्पत्तिया थुल्लच्चयं, मरणे पाराजिकं। भिक्खुं आनेत्वा सोब्भादीनं तटे ठपेति ‘‘दिस्वा भयेन कम्पेन्तो पतित्वा मरिस्सती’’ति दुक्कटं। सो तत्थेव पतति, दुक्खुप्पत्तिया थुल्लच्चयं, मरणे पाराजिकं। सयं वा पातेति, अञ्ञेन वा पातापेति, अञ्ञो अवुत्तो वा अत्तनो धम्मताय पातेति, अमनुस्सो पातेति, वातप्पहारेन पतति, अत्तनो धम्मताय पतत्ति, सब्बत्थ मरणे पाराजिकं। कस्मा? तस्स पयोगेन सोब्भादितटे ठितत्ता।
उपनिक्खिपनं नाम समीपे निक्खिपनं। तत्थ ‘‘यो इमिना असिना मतो सो धनं वा लभती’’तिआदिना नयेन मरणवण्णं वा संवण्णेत्वा ‘‘इमिना मरणत्थिका मरन्तु, मारणत्थिका मारेन्तू’’ति वा वत्वा असिं उपनिक्खिपति, तस्स उपनिक्खिपने दुक्कटं। मरितुकामो वा तेन अत्तानं पहरतु , मारेतुकामो वा अञ्ञं पहरतु, उभयथापि परस्स दुक्खुप्पत्तिया उपनिक्खेपकस्स थुल्लच्चयं, मरणे पाराजिकं। अनुद्दिस्स निक्खित्ते बहूनं मरणे अकुसलरासि। पाराजिकादिवत्थूसु पाराजिकादीनि। विप्पटिसारे उप्पन्ने असिं गहितट्ठाने ठपेत्वा मुच्चति। किणित्वा गहितो होति, असिस्सामिकानं असिं, येसं हत्थतो मूलं गहितं, तेसं मूलं दत्वा मुच्चति। सचे लोहपिण्डिं वा फालं वा कुदालं वा गहेत्वा असि कारापितो होति, यं भण्डं गहेत्वा कारितो, तदेव कत्वा मुच्चति। सचे कुदालं गहेत्वा कारितं विनासेत्वा फालं करोति, फालेन पहारं लभित्वा मरन्तेसुपि पाणातिपाततो न मुच्चति। सचे पन लोहं समुट्ठापेत्वा उपनिक्खिपनत्थमेव कारितो होति, अरेन घंसित्वा चुण्णविचुण्णं कत्वा विप्पकिण्णे मुच्चति। सचेपि संवण्णनापोत्थको विय बहूहि एकज्झासयेहि कतो होति, पोत्थके वुत्तनयेनेव कम्मबन्धविनिच्छयो वेदितब्बो। एस नयो सत्तिभेण्डीसु। लगुळे पासयट्ठिसदिसो विनिच्छयो। तथा पासाणे। सत्थे असिसदिसोव। विसं वाति विसं उपनिक्खिपन्तस्स वत्थुवसेन उद्दिस्सानुद्दिस्सानुरूपतो पाराजिकादिवत्थूसु पाराजिकादीनि वेदितब्बानि। किणित्वा ठपिते पुरिमनयेन पटिपाकतिकं कत्वा मुच्चति। सयं भेसज्जेहि योजिते अविसं कत्वा मुच्चति। रज्जुया पासरज्जुसदिसोव विनिच्छयो।
भेसज्जे – यो भिक्खु वेरिभिक्खुस्स पज्जरके वा विसभागरोगे वा उप्पन्ने असप्पायानिपि सप्पिआदीनि सप्पायानीति मरणाधिप्पायो देति, अञ्ञं वा किञ्चि कन्दमूलफलं तस्स एवं भेसज्जदाने दुक्कटं। परस्स दुक्खुप्पत्तियं मरणे च थुल्लच्चयपाराजिकानि, आनन्तरियवत्थुम्हि आनन्तरियन्ति वेदितब्बं।
१७८. रूपूपहारे – उपसंहरतीति परं वा अमनापरूपं तस्स समीपे ठपेति, अत्तना वा यक्खपेतादिवेसं गहेत्वा तिट्ठति, तस्स उपसंहारमत्ते दुक्कटं। परस्स तं रूपं दिस्वा भयुप्पत्तियं थुल्लच्चयं, मरणे पाराजिकं। सचे पन तदेव रूपं एकच्चस्स मनापं होति, अलाभकेन च सुस्सित्वा मरति, विसङ्केतो। मनापियेपि एसेव नयो। तत्थ पन विसेसेन इत्थीनं पुरिसरूपं पुरिसानञ्च इत्थिरूपं मनापं तं अलङ्करित्वा उपसंहरति, दिट्ठमत्तकमेव करोति, अतिचिरं पस्सितुम्पि न देति, इतरो अलाभकेन सुस्सित्वा मरति, पाराजिकं। सचे उत्तसित्वा मरति , विसङ्केतो। अथ पन उत्तसित्वा वा अलाभकेन वाति अविचारेत्वा ‘‘केवलं पस्सित्वा मरिस्सती’’ति उपसंहरति, उत्तसित्वा वा सुस्सित्वा वा मते पाराजिकमेव। एतेनेवूपायेन सद्दूपहारादयोपि वेदितब्बा। केवलञ्हेत्थ अमनुस्ससद्दादयो उत्रासजनका अमनापसद्दा, पुरिसानं इत्थिसद्दमधुरगन्धब्बसद्दादयो चित्तस्सादकरा मनापसद्दा। हिमवन्ते विसरुक्खानं मूलादिगन्धा कुणपगन्धा च अमनापगन्धा, काळानुसारीमूलगन्धादयो मनापगन्धा । पटिकूलमूलरसादयो अमनापरसा, अप्पटिकूलमूलरसादयो मनापरसा। विसफस्समहाकच्छुफस्सादयो अमनापफोट्ठब्बा, चीनपटहंसपुप्फतूलिकफस्सादयो मनापफोट्ठब्बाति वेदितब्बा।
धम्मूपहारे – धम्मोति देसनाधम्मो वेदितब्बो। देसनावसेन वा निरये च सग्गे च विपत्तिसम्पत्तिभेदं धम्मारम्मणमेव। नेरयिकस्साति भिन्नसंवरस्स कतपापस्स निरये निब्बत्तनारहस्स सत्तस्स पञ्चविधबन्धनकम्मकरणादिनिरयकथं कथेति। तं चे सुत्वा सो उत्तसित्वा मरति, कथिकस्स पाराजिकं। सचे पन सो सुत्वापि अत्तनो धम्मताय मरति, अनापत्ति। ‘‘इदं सुत्वा एवरूपं पापं न करिस्सति ओरमिस्सति विरमिस्सती’’ति निरयकथं कथेति, तं सुत्वा इतरो उत्तसित्वा मरति, अनापत्ति। सग्गकथन्ति देवनाटकादीनं नन्दनवनादीनञ्च सम्पत्तिकथं; तं सुत्वा इतरो सग्गाधिमुत्तो सीघं तं सम्पत्तिं पापुणितुकामो सत्थाहरणविसखादनआहारुपच्छेद-अस्सासपस्साससन्निरुन्धनादीहि दुक्खं उप्पादेति, कथिकस्स थुल्लच्चयं, मरति पाराजिकं। सचे पन सो सुत्वापि यावतायुकं ठत्वा अत्तनो धम्मताय मरति, अनापत्ति । ‘‘इमं सुत्वा पुञ्ञानि करिस्सती’’ति कथेति, तं सुत्वा इतरो अधिमुत्तो कालंकरोति, अनापत्ति।
१७९. आचिक्खनायं – पुट्ठो भणतीति ‘‘भन्ते कथं मतो धनं वा लभति सग्गे वा उपपज्जती’’ति एवं पुच्छितो भणति।
अनुसासनियं – अपुट्ठोति एवं अपुच्छितो सामञ्ञेव भणति।
सङ्केतकम्मनिमित्तकम्मानि अदिन्नादानकथायं वुत्तनयेनेव वेदितब्बानि।
एवं नानप्पकारतो आपत्तिभेदं दस्सेत्वा इदानि अनापत्तिभेदं दस्सेन्तो ‘‘अनापत्ति असञ्चिच्चा’’तिआदिमाह। तत्थ असञ्चिच्चाति ‘‘इमिना उपक्कमेन इमं मारेमी’’ति अचेतेत्वा। एवञ्हि अचेतेत्वा कतेन उपक्कमेन परे मतेपि अनापत्ति, वक्खति च ‘‘अनापत्ति भिक्खु असञ्चिच्चा’’ति। अजानन्तस्साति ‘‘इमिना अयं मरिस्सती’’ति अजानन्तस्स उपक्कमेन परे मतेपि अनापत्ति, वक्खति च विसगतपिण्डपातवत्थुस्मिं ‘‘अनापत्ति भिक्खु अजानन्तस्सा’’ति। नमरणाधिप्पायस्साति मरणं अनिच्छन्तस्स। येन हि उपक्कमेन परो मरति, तेन उपक्कमेन तस्मिं मारितेपि नमरणाधिप्पायस्स अनापत्ति। वक्खति च ‘‘अनापत्ति भिक्खु नमरणाधिप्पायस्सा’’ति। उम्मत्तकादयो पुब्बे वुत्तनया एव। इध पन आदिकम्मिका अञ्ञमञ्ञं जीविता वोरोपितभिक्खू, तेसं अनापत्ति। अवसेसानं मरणवण्णसंवण्णनकादीनं आपत्तियेवाति।
पदभाजनीयवण्णना निट्ठिता।
समुट्ठानादीसु – इदं सिक्खापदं तिसमुट्ठानं; कायचित्ततो च वाचाचित्ततो च कायवाचाचित्ततो च समुट्ठाति। किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनं। सचेपि हि सिरिसयनं आरूळ्हो रज्जसम्पत्तिसुखं अनुभवन्तो राजा ‘‘चोरो देव आनीतो’’ति वुत्ते ‘‘गच्छथ नं मारेथा’’ति हसमानोव भणति, दोमनस्सचित्तेनेव भणतीति वेदितब्बो। सुखवोकिण्णत्ता पन अनुप्पबन्धाभावा च दुज्जानमेतं पुथुज्जनेहीति।
विनीतवत्थुवण्णना
१८०. विनीतवत्थुकथासु पठमवत्थुस्मिं – कारुञ्ञेनाति ते भिक्खू तस्स महन्तं गेलञ्ञदुक्खं दिस्वा कारुञ्ञं उप्पादेत्वा ‘‘सीलवा त्वं कतकुसलो, कस्मा मीयमानो भायसि, ननु सीलवतो सग्गो नाम मरणमत्तपटिबद्धोयेवा’’ति एवं मरणत्थिकाव हुत्वा मरणत्थिकभावं अजानन्ता मरणवण्णं संवण्णेसुं। सोपि भिक्खु तेसं संवण्णनाय आहारुपच्छेदं कत्वा अन्तराव कालमकासि। तस्मा आपत्तिं आपन्ना। वोहारवसेन पन वुत्तं ‘‘कारुञ्ञेन मरणवण्णं संवण्णेसु’’न्ति। तस्मा इदानिपि पण्डितेन भिक्खुना गिलानस्स भिक्खुनो एवं मरणवण्णो न संवण्णेतब्बो। सचे हि तस्स संवण्णनं सुत्वा आहारूपच्छेदादिना उपक्कमेन एकजवनवारावसेसेपि आयुस्मिं अन्तरा कालंकरोति, इमिनाव मारितो होति। इमिना पन नयेन अनुसिट्ठि दातब्बा – ‘‘सीलवतो नाम अनच्छरिया मग्गफलुप्पत्ति, तस्मा विहारादीसु आसत्तिं अकत्वा बुद्धगतं धम्मगतं सङ्घगतं कायगतञ्च सतिं उपट्ठपेत्वा मनसिकारे अप्पमादो कातब्बो’’ति। मरणवण्णे च संवण्णितेपि यो ताय संवण्णनाय कञ्चि उपक्कमं अकत्वा अत्तनो धम्मताय यथायुना यथानुसन्धिनाव मरति, तप्पच्चया संवण्णको आपत्तिया न कारेतब्बोति।
दुतियवत्थुस्मिं – न च भिक्खवे अप्पटिवेक्खित्वाति एत्थ कीदिसं आसनं पटिवेक्खितब्बं , कीदिसं न पटिवेक्खितब्बं? यं सुद्धं आसनमेव होति अपच्चत्थरणकं, यञ्च आगन्त्वा ठितानं पस्सतंयेव अत्थरीयति, तं नपच्चवेक्खितब्बं , निसीदितुं वट्टति। यम्पि मनुस्सा सयं हत्थेन अक्कमित्वा ‘‘इध भन्ते निसीदथा’’ति देन्ति, तस्मिम्पि वट्टति। सचेपि पठममेवागन्त्वा निसिन्ना पच्छा उद्धं वा अधो वा सङ्कमन्ति, पच्चवेक्खणकिच्चं नत्थि। यम्पि तनुकेन वत्थेन यथा तलं दिस्सति, एवं पटिच्छन्नं होति, तस्मिम्पि पच्चवेक्खणकिच्चं नत्थि। यं पन पटिकच्चेव पावारकोजवादीहि अत्थतं होति, तं हत्थेन परामसित्वा सल्लक्खेत्वा निसीदितब्बं। महापच्चरियं पन ‘‘घनसाटकेनापि अत्थते यस्मिं वलि न पञ्ञायति, तं नप्पटिवेक्खितब्बन्ति वुत्तं।
मुसलवत्थुस्मिं – असञ्चिच्चोति अवधकचेतनो विरद्धपयोगो हि सो। तेनाह ‘‘असञ्चिच्चो अह’’न्ति। उदुक्खलवत्थु उत्तानमेव। वुड्ढपब्बजितवत्थूसुपठमवत्थुस्मिं ‘‘भिक्खुसङ्घस्स पटिबन्धं मा अकासी’’ति पणामेसि। दुतियवत्थुस्मिं – सङ्घमज्झेपि गणमज्झेपि ‘‘महल्लकत्थेरस्स पुत्तो’’ति वुच्चमानो तेन वचनेन अट्टीयमानो ‘‘मरतु अय’’न्ति पणामेसि। ततियवत्थुस्मिं – तस्स दुक्खुप्पादनेन थुल्लच्चयं।
१८१. ततो परानि तीणि वत्थूनि उत्तानत्थानेव। विसगतपिण्डपातवत्थुस्मिं – साराणीयधम्मपूरको सो भिक्खु अग्गपिण्डं सब्रह्मचारीनं दत्वाव भुञ्जति। तेन वुत्तं ‘‘अग्गकारिकं अदासी’’ति। अग्गकारिकन्ति अग्गकिरियं; पठमं लद्धपिण्डपातं अग्गग्गं वा पणीतपणीतं पिण्डपातन्ति अत्थो। या पन तस्स दानसङ्खाता अग्गकिरिया, सा न सक्का दातुं, पिण्डपातञ्हि सो थेरासनतो पट्ठाय अदासि। ते भिक्खूति ते थेरासनतो पट्ठाय परिभुत्तपिण्डपाता भिक्खू; ते किर सब्बेपि कालमकंसु। सेसमेत्थ उत्तानमेव। अस्सद्धेसु पन मिच्छादिट्ठिकेसु कुलेसु सक्कच्चं पणीतभोजनं लभित्वा अनुपपरिक्खित्वा नेव अत्तना परिभुञ्जितब्बं, न परेसं दातब्बं। यम्पि आभिदोसिकं भत्तं वा खज्जकं वा ततो लभति, तम्पि न परिभुञ्जितब्बं। अपिहितवत्थुम्पि हि सप्पविच्छिकादीहि अधिसयितं छड्डनीयधम्मं तानि कुलानि देन्ति। गन्धहलिद्दादिमक्खितोपि ततो पिण्डपातो न गहेतब्बो। सरीरे रोगट्ठानानि पुञ्छित्वा ठपितभत्तम्पि हि तानि दातब्बं मञ्ञन्तीति।
वीमंसनवत्थुस्मिं – वीमंसमानो द्वे वीमंसति – ‘‘सक्कोति नु खो इमं मारेतुं नो’’ति विसं वा वीमंसति, ‘‘मरेय्य नु खो अयं इमं विसं खादित्वा नो’’ति पुग्गलं वा। उभयथापि वीमंसाधिप्पायेन दिन्ने मरतु वा मा वा थुल्लच्चयं। ‘‘इदं विसं एतं मारेतू’’ति वा ‘‘इदं विसं खादित्वा अयं मरतू’’ति वा एवं दिन्ने पन सचे मरति, पाराजिकं; नो चे, थुल्लच्चयं।
१८२-३. इतो परानि तीणि सिलावत्थूनि तीणि इट्ठकवासिगोपानसीवत्थूनि च उत्तानत्थानेव। न केवलञ्च सिलादीनंयेव वसेन अयं आपत्तानापत्तिभेदो होति, दण्डमुग्गरनिखादनवेमादीनम्पि वसेन होतियेव, तस्मा पाळियं अनागतम्पि आगतनयेनेव वेदितब्बं।
अट्टकवत्थूसु – अट्टकोति वेहासमञ्चो वुच्चति; यं सेतकम्ममालाकम्मलताकम्मादीनं अत्थाय बन्धन्ति। तत्थ आवुसो अत्रट्ठितो बन्धाहीति मरणाधिप्पायो यत्र ठितो पतित्वा खाणुना वा भिज्जेय्य, सोब्भपपातादीसु वा मरेय्य , तादिसं ठानं सन्धायाह। एत्थ च कोचि उपरिठानं नियामेति ‘‘इतो पतित्वा मरिस्सती’’ति, कोचि हेट्ठा ठानं ‘‘इध पतित्वा मरिस्सती’’ति, कोचि उभयम्पि ‘‘इतो इध पतित्वा मरिस्सती’’ति। तत्र यो उपरि नियमितट्ठाना अपतित्वा अञ्ञतो पतति, हेट्ठा नियमितट्ठाने वा अपतित्वा अञ्ञत्थ पतति, उभयनियामे वा यंकिञ्चि एकं विराधेत्वा पतति, तस्मिं मते विसङ्केतत्ता अनापत्ति। विहारच्छादनवत्थुस्मिम्पि एसेव नयो।
अनभिरतिवत्थुस्मिं – सो किर भिक्खु कामवितक्कादीनं समुदाचारं दिस्वा निवारेतुं असक्कोन्तो सासने अनभिरतो गिहिभावाभिमुखो जातो। ततो चिन्तेसि – ‘‘याव सीलभेदं न पापुणामि ताव मरिस्सामी’’ति। अथ तं पब्बतं अभिरुहित्वा पपाते पपतन्तो अञ्ञतरं विलीवकारं ओत्थरित्वा मारेसि। विलीवकारन्ति वेणुकारं। न च भिक्खवे अत्तानं पातेतब्बन्ति न अत्ता पातेतब्बो। विभत्तिब्यत्तयेन पनेतं वुत्तं। एत्थ च न केवलं न पातेतब्बं, अञ्ञेनपि येन केनचि उपक्कमेन अन्तमसो आहारुपच्छेदेनपि न मारेतब्बो। योपि हि गिलानो विज्जमाने भेसज्जे च उपट्ठाकेसु च मरितुकामो आहारं उपच्छिन्दति, दुक्कटमेव। यस्स पन महाआबाधो चिरानुबद्धो, भिक्खू उपट्ठहन्ता किलमन्ति जिगुच्छन्ति ‘‘कदा नु खो गिलानतो मुच्चिस्सामा’’ति अट्टीयन्ति। सचे सो ‘‘अयं अत्तभावो पटिजग्गियमानोपि न तिट्ठति, भिक्खू च किलमन्ती’’ति आहारं उपच्छिन्दति, भेसज्जं न सेवति वट्टति। यो पन ‘‘अयं रोगो खरो, आयुसङ्खारा न तिट्ठन्ति, अयञ्च मे विसेसाधिगमो हत्थप्पत्तो विय दिस्सती’’ति उपच्छिन्दति वट्टतियेव। अगिलानस्सापि उप्पन्नसंवेगस्स ‘‘आहारपरियेसनं नाम पपञ्चो, कम्मट्ठानमेव अनुयुञ्जिस्सामी’’ति कम्मट्ठानसीसेन उपच्छिन्दन्तस्स वट्टति। विसेसाधिगमं ब्याकरित्वा आहारं उपच्छिन्दति, न वट्टति। सभागानञ्हि लज्जीभिक्खूनं कथेतुं वट्टति।
सिलावत्थुस्मिं – दवायाति दवेन हस्सेन; खिड्डायाति अत्थो। सिलाति पासाणो; न केवलञ्च पासाणो, अञ्ञम्पि यंकिञ्चि दारुखण्डं वा इट्ठकाखण्डं वा हत्थेन वा यन्तेन वा पविज्झितुं न वट्टति। चेतियादीनं अत्थाय पासाणादयो हसन्ता हसन्ता पवट्टेन्तिपि खिपन्तिपि उक्खिपन्तिपि कम्मसमयोति वट्टति। अञ्ञम्पि ईदिसं नवकम्मं वा करोन्ता भण्डकं वा धोवन्ता रुक्खं वा धोवनदण्डकं वा उक्खिपित्वा पविज्झन्ति, वट्टति। भत्तविस्सग्गकालादीसु काके वा सोणे वा कट्ठं वा कथलं वा खिपित्वा पलापेति, वट्टति।
१८४. सेदनादिवत्थूनि सब्बानेव उत्तानत्थानि। एत्थ च अहं कुक्कुच्चकोति न गिलानुपट्ठानं न कातब्बं, हितकामताय सब्बं गिलानस्स बलाबलञ्च रुचिञ्च सप्पायासप्पायञ्च उपलक्खेत्वा कातब्बं।
१८५. जारगब्भिनिवत्थुस्मिं – पवुत्थपतिकाति पवासं गतपतिका। गब्भपातनन्ति येन परिभुत्तेन गब्भो पतति, तादिसं भेसज्जं। द्वे पजापतिकवत्थूनि उत्तानत्थानेव। गब्भमद्दनवत्थुस्मिं – ‘‘मद्दित्वा पातेही’’ति वुत्ते अञ्ञेन मद्दापेत्वा पातेति, विसङ्केतं। ‘‘मद्दापेत्वा पातापेही’’ति वुत्तेपि सयं मद्दित्वा पातेति, विसङ्केतमेव। मनुस्सविग्गहे परियायो नाम नत्थि। तस्मा ‘‘गब्भो नाम मद्दिते पतती’’ति वुत्ते सा सयं वा मद्दतु, अञ्ञेन वा मद्दापेत्वा पातेतु, विसङ्केतो नत्थि; पाराजिकमेव तापनवत्थुस्मिम्पि एसेव नयो।
वञ्झित्थिवत्थुस्मिं – वञ्झित्थी नाम या गब्भं न गण्हाति। गब्भं अगण्हनकइत्थी नाम नत्थि, यस्सा पन गहितोपि गब्भो न सण्ठाति, तंयेव सन्धायेतं वुत्तं। उतुसमये किर सब्बित्थियो गब्भं गण्हन्ति। या पनायं ‘‘वञ्झा’’ति वुच्चति, तस्सा कुच्छियं निब्बत्तसत्तानं अकुसलविपाको सम्पापुणाति। ते परित्तकुसलविपाकेन गहितपटिसन्धिका अकुसलविपाकेन अधिभूता विनस्सन्ति। अभिनवपटिसन्धियंयेव हि कम्मानुभावेन द्वीहाकारेहि गब्भो न सण्ठाति – वातेन वा पाणकेहि वा। वातो सोसेत्वा अन्तरधापेति, पाणका खादित्वा। तस्स पन वातस्स पाणकानं वा पटिघाताय भेसज्जे कते गब्भो सण्ठहेय्य; सो भिक्खु तं अकत्वा अञ्ञं खरभेसज्जं अदासि। तेन सा कालमकासि। भगवा भेसज्जस्स कटत्ता दुक्कटं पञ्ञापेसि।
दुतियवत्थुस्मिम्पि एसेव नयो। तस्मा आगतागतस्स परजनस्स भेसज्जं न कातब्बं, करोन्तो दुक्कटं आपज्जति। पञ्चन्नं पन सहधम्मिकानं कातब्बं भिक्खुस्स भिक्खुनिया सिक्खमानाय सामणेरस्स सामणेरियाति। समसीलसद्धापञ्ञानञ्हि एतेसं तीसु सिक्खासु युत्तानं भेसज्जं अकातुं न लब्भति, करोन्तेन च सचे तेसं अत्थि, तेसं सन्तकं गहेत्वा योजेत्वा दातब्बं। सचे नत्थि, अत्तनो सन्तकं कातब्बं। सचे अत्तनोपि नत्थि, भिक्खाचारवत्तेन वा ञातकपवारितट्ठानतो वा परियेसितब्बं। अलभन्तेन गिलानस्स अत्थाय अकतविञ्ञत्तियापि आहरित्वा कातब्बं।
अपरेसम्पि पञ्चन्नं कातुं वट्टति – मातु, पितु, तदुपट्ठाकानं, अत्तनो वेय्यावच्चकरस्स, पण्डुपलासस्साति। पण्डुपलासो नाम यो पब्बज्जापेक्खो याव पत्तचीवरं पटियादियति ताव विहारे वसति। तेसु सचे मातापितरो इस्सरा होन्ति, न पच्चासीसन्ति, अकातुं वट्टति। सचे पन रज्जेपि ठिता पच्चासीसन्ति, अकातुं न वट्टति। भेसज्जं पच्चासीसन्तानं भेसज्जं दातब्बं, योजेतुं अजानन्तानं योजेत्वा दातब्बं। सब्बेसं अत्थाय सहधम्मिकेसु वुत्तनयेनेव परियेसितब्बं। सचे पन मातरं विहारे आनेत्वा जग्गति, सब्बं परिकम्मं अनामसन्तेन कातब्बं। खादनीयं भोजनीयं सहत्था दातब्बं। पिता पन यथा सामणेरो एवं सहत्थेन न्हापनसम्बाहनादीनि कत्वा उपट्ठातब्बो। ये च मातापितरो उपट्ठहन्ति पटिजग्गन्ति, तेसम्पि एवमेव कातब्बं। वेय्यावच्चकरो नाम यो वेतनं गहेत्वा अरञ्ञे दारूनि वा छिन्दति, अञ्ञं वा किञ्चि कम्मं करोति, तस्स रोगे उप्पन्ने याव ञातका न पस्सन्ति ताव भेसज्जं कातब्बं। यो पन भिक्खुनिस्सितकोव हुत्वा सब्बकम्मानि करोति, तस्स भेसज्जं कातब्बमेव। पण्डुपलासेपि सामणेरे विय पटिपज्जितब्बं।
अपरेसम्पि दसन्नं कातुं वट्टति – जेट्ठभातु, कनिट्ठभातु, जेट्ठभगिनिया, कनिट्ठभगिनिया, चूळमातुया, महामातुया, चूळपितुनो, महापितुनो, पितुच्छाय, मातुलस्साति। तेसं पन सब्बेसम्पि करोन्तेन तेसंयेव सन्तकं भेसज्जं गहेत्वा केवलं योजेत्वा दातब्बं। सचे पन नप्पहोन्ति, याचन्ति च ‘‘देथ नो, भन्ते, तुम्हाकं पटिदस्सामा’’ति तावकालिकं दातब्बं। सचेपि न याचन्ति, ‘‘अम्हाकं भेसज्जं अत्थि, तावकालिकं गण्हथा’’ति वत्वा वा ‘‘यदा नेसं भविस्सति तदा दस्सन्ती’’ति आभोगं वा कत्वा दातब्बं। सचे पटिदेन्ति, गहेतब्बं, नो चे देन्ति, न चोदेतब्बा। एते दस ञातके ठपेत्वा अञ्ञेसं न कातब्बं।
एतेसं पुत्तपरम्पराय पन याव सत्तमो कुलपरिवट्टो ताव चत्तारो पच्चये आहरापेन्तस्स अकतविञ्ञत्ति वा भेसज्जं करोन्तस्स वेज्जकम्मं वा कुलदूसकापत्ति वा न होति। सचे भातुजाया भगिनिसामिको वा गिलाना होन्ति, ञातका चे, तेसम्पि वट्टति। अञ्ञातका चे, भातु च भगिनिया च कत्वा दातब्बं, ‘‘तुम्हाकं जग्गनट्ठाने देथा’’ति। अथ वा तेसं पुत्तानं कत्वा दातब्बं, ‘‘तुम्हाकं मातापितूनं देथा’’ति। एतेनुपायेन सब्बपदेसुपि विनिच्छयो वेदितब्बो।
तेसं अत्थाय च सामणेरेहि अरञ्ञतो भेसज्जं आहरापेन्तेन ञातिसामणेरेहि वा आहरापेतब्बं। अत्तनो अत्थाय वा आहरापेत्वा दातब्बं। तेहिपि ‘‘उपज्झायस्स आहरामा’’ति वत्तसीसेन आहरितब्बं। उपज्झायस्स मातापितरो गिलाना विहारं आगच्छन्ति, उपज्झायो च दिसापक्कन्तो होति, सद्धिविहारिकेन उपज्झायस्स सन्तकं भेसज्जं दातब्बं। नो चे अत्थि, अत्तनो भेसज्जं उपज्झायस्स परिच्चजित्वा दातब्बं। अत्तनोपि असन्ते वुत्तनयेन परियेसित्वा उपज्झायस्स सन्तकं कत्वा दातब्बं। उपज्झायेनपि सद्धिविहारिकस्स मातापितूसु एवमेव पटिपज्जितब्बं। एस नयो आचरियन्तेवासिकेसुपि। अञ्ञोपि यो आगन्तुको वा चोरो वा युद्धपराजितो इस्सरो वा ञातकेहि परिच्चत्तो कपणो वा गमियमनुस्सो वा गिलानो हुत्वा विहारं पविसति, सब्बेसं अपच्चासीसन्तेन भेसज्जं कातब्बं।
सद्धं कुलं होति चतूहि पच्चयेहि उपट्ठायकं भिक्खुसङ्घस्स मातापितुट्ठानियं, तत्र चे कोचि गिलानो होति, तस्सत्थाय विस्सासेन ‘‘भेसज्जं कत्वा भन्ते देथा’’ति वदन्ति, नेव दातब्बं न कातब्बं। अथ पन कप्पियं ञत्वा एवं पुच्छन्ति – ‘‘भन्ते, असुकस्स नाम रोगस्स किं भेसज्जं करोन्ती’’ति? ‘‘इदञ्चिदञ्च गहेत्वा करोन्ती’’ति वत्तुं वट्टति। ‘‘भन्ते, मय्हं माता गिलाना, भेसज्जं ताव आचिक्खथा’’ति एवं पुच्छिते पन न आचिक्खितब्बं। अञ्ञमञ्ञं पन कथा कातब्बा – ‘‘आवुसो, असुकस्स नाम भिक्खुनो इमस्मिं रोगे किं भेसज्जं करिंसू’’ति? ‘‘इदञ्चिदञ्च भन्ते’’ति। तं सुत्वा इतरो मातु भेसज्जं करोति, वट्टतेव।
महापदुमत्थेरोपि किर वसभरञ्ञो देविया रोगे उप्पन्ने एकाय इत्थिया आगन्त्वा पुच्छितो ‘‘न जानामी’’ति अवत्वा एवमेव भिक्खूहि सद्धिं समुल्लपेसि। तं सुत्वा तस्सा भेसज्जमकंसु। वूपसन्ते च रोगे तिचीवरेन तीहि च कहापणसतेहि सद्धिं भेसज्जचङ्कोटकं पूरेत्वा आहरित्वा थेरस्स पादमूले ठपेत्वा ‘‘भन्ते, पुप्फपूजं करोथा’’ति आहंसु। थेरो ‘‘आचरियभागो नामाय’’न्ति कप्पियवसेन गाहापेत्वा पुप्फपूजं अकासि। एवं ताव भेसज्जे पटिपज्जितब्बं।
परित्ते पन ‘‘गिलानस्स परित्तं करोथ, भन्ते’’ति वुत्ते न कातब्बं, ‘‘भणथा’’ति वुत्ते पन कातब्बं। सचे पिस्स एवं होति ‘‘मनुस्सा नाम न जानन्ति, अकयिरमाने विप्पटिसारिनो भविस्सन्ती’’ति कातब्बं; ‘‘परित्तोदकं परित्तसुत्तं कत्वा देथा’’ति वुत्तेन पन तेसंयेव उदकं हत्थेन चालेत्वा सुत्तं परिमज्जेत्वा दातब्बं। सचे विहारतो उदकं अत्तनो सन्तकं वा सुत्तं देति, दुक्कटं। मनुस्सा उदकञ्च सुत्तञ्च गहेत्वा निसीदित्वा ‘‘परित्तं भणथा’’ति वदन्ति, कातब्बं। नो चे जानन्ति, आचिक्खितब्बं। भिक्खूनं निसिन्नानं पादेसु उदकं आकिरित्वा सुत्तञ्च ठपेत्वा गच्छन्ति ‘‘परित्तं करोथ, परित्तं भणथा’’ति न पादा अपनेतब्बा। मनुस्सा हि विप्पटिसारिनो होन्ति। अन्तोगामे गिलानस्सत्थाय विहारं पेसेन्ति, ‘‘परित्तं भणन्तू’’ति भणितब्बं। अन्तोगामे राजगेहादीसु रोगे वा उपद्दवे वा उप्पन्ने पक्कोसापेत्वा भणापेन्ति, आटानाटियसुत्तादीनि भणितब्बानि। ‘‘आगन्त्वा गिलानस्स सिक्खापदानि देन्तु, धम्मं कथेन्तु। राजन्तेपुरे वा अमच्चगेहे वा आगन्त्वा सिक्खापदानि देन्तु, धम्मं कथेन्तू’’ति पेसितेपि गन्त्वा सिक्खापदानि दातब्बानि, धम्मो कथेतब्बो। ‘‘मतानं परिवारत्थं आगच्छन्तू’’ति पक्कोसन्ति, न गन्तब्बं। सीवथिकदस्सने असुभदस्सने च मरणस्सतिं पटिलभिस्सामीति कम्मट्ठानसीसेन गन्तुं वट्टति। एवं परित्ते पटिपज्जितब्बं।
पिण्डपाते पन – अनामट्ठपिण्डपातो कस्स दातब्बो, कस्स न दातब्बो? मातापितुनं ताव दातब्बो। सचेपि कहापणग्घनको होति, सद्धादेय्यविनिपातनं नत्थि। मातापितुउपट्ठाकानं वेय्यावच्चकरस्स पण्डुपलासस्साति एतेसम्पि दातब्बो। तत्थ पण्डुपलासस्स थालके पक्खिपित्वापि दातुं वट्टति। तं ठपेत्वा अञ्ञेसं आगारिकानं मातापितुनम्पि न वट्टति। पब्बजितपरिभोगो हि आगारिकानं चेतियट्ठानियो। अपिच अनामट्ठपिण्डपातो नामेस सम्पत्तस्स दामरिकचोरस्सापि इस्सरस्सापि दातब्बो। कस्मा? ते हि अदीयमानेपि ‘‘न देन्ती’’ति आमसित्वा दीयमानेपि ‘‘उच्छिट्ठकं देन्ती’’ति कुज्झन्ति। कुद्धा जीवितापि वोरोपेन्ति, सासनस्सापि अन्तरायं करोन्ति। रज्जं पत्थयमानस्स विचरतो चोरनागस्स वत्थु चेत्थ कथेतब्बं। एवं पिण्डपाते पटिपज्जितब्बं।
पटिसन्थारो पन कस्स कातब्बो, कस्स न कातब्बो? पटिसन्थारो नाम विहारं सम्पत्तस्स यस्स कस्सचि आगन्तुकस्स वा दलिद्दस्स वा चोरस्स वा इस्सरस्स वा कातब्बोयेव। कथं? आगन्तुकं ताव खीणपरिब्बयं विहारं सम्पत्तं दिस्वा पानीयं दातब्बं, पादमक्खनतेलं दातब्बं। काले आगतस्स यागुभत्तं, विकाले आगतस्स सचे तण्डुला अत्थि; तण्डुला दातब्बा। अवेलायं सम्पत्तो ‘‘गच्छाही’’ति न वत्तब्बो। सयनट्ठानं दातब्बं। सब्बं अपच्चासीसन्तेनेव कातब्बं। ‘‘मनुस्सा नाम चतुपच्चयदायका एवं सङ्गहे कयिरमाने पुनप्पुनं पसीदित्वा उपकारं करिस्सन्ती’’ति चित्तं न उप्पादेतब्बं। चोरानं पन सङ्घिकम्पि दातब्बं।
पटिसन्थारानिसंसदीपनत्थञ्च चोरनागवत्थु, भातरा सद्धिं जम्बुदीपगतस्स महानागरञ्ञो वत्थु, पितुराजस्स रज्जे चतुन्नं अमच्चानं वत्थु, अभयचोरवत्थूति एवमादीनि बहूनि वत्थूनि महाअट्ठकथायं वित्थारतो वुत्तानि।
तत्रायं एकवत्थुदीपना – सीहळदीपे किर अभयो नाम चोरो पञ्चसतपरिवारो एकस्मिं ठाने खन्धावारं बन्धित्वा समन्ता तियोजनं उब्बासेत्वा वसति। अनुराधपुरवासिनो कदम्बनदिं न उत्तरन्ति, चेतियगिरिमग्गे जनसञ्चारो उपच्छिन्नो। अथेकदिवसं चोरो ‘‘चेतियगिरिं विलुम्पिस्सामी’’ति अगमासि। आरामिका दिस्वा दीघभाणकअभयत्थेरस्स आरोचेसुं। थेरो ‘‘सप्पिफाणितादीनि अत्थी’’ति पुच्छि। ‘‘अत्थि, भन्ते’’ति। ‘‘चोरानं देथ, तण्डुला अत्थी’’ति? ‘‘अत्थि, भन्ते, सङ्घस्सत्थाय आहटा तण्डुला च पत्तसाकञ्च गोरसो चा’’ति। ‘‘भत्तं सम्पादेत्वा चोरानं देथा’’ति। आरामिका तथा करिंसु। चोरा भत्तं भुञ्जित्वा ‘‘केनायं पटिसन्थारो कतो’’ति पुच्छिंसु। ‘‘अम्हाकं अय्येन अभयत्थेरेना’’ति। चोरा थेरस्स सन्तिकं गन्त्वा वन्दित्वा आहंसु – ‘‘मयं सङ्घस्स च चेतियस्स च सन्तकं अच्छिन्दित्वा गहेस्सामाति आगता, तुम्हाकं पन इमिना पटिसन्थारेनम्ह पसन्ना, अज्ज पट्ठाय विहारे धम्मिका रक्खा अम्हाकं आयत्ता होतु, नागरा आगन्त्वा दानं देन्तु, चेतियं वन्दन्तू’’ति। ततो पट्ठाय च नागरे दानं दातुं आगच्छन्ते नदीतीरेयेव पच्चुग्गन्त्वा रक्खन्ता विहारं नेन्ति, विहारेपि दानं देन्तानं रक्खं कत्वा तिट्ठन्ति। तेपि भिक्खूनं भुत्तावसेसं चोरानं देन्ति। गमनकालेपि ते चोरा नदीतीरं पापेत्वा निवत्तन्ति।
अथेकदिवसं भिक्खुसङ्घे खीयनककथा उप्पन्ना ‘‘थेरो इस्सरवताय सङ्घस्स सन्तकं चोरानं अदासी’’ति। थेरो सन्निपातं कारापेत्वा आह – ‘‘चोरा सङ्घस्स पकतिवट्टञ्च चेतियसन्तकञ्च अच्छिन्दित्वा गण्हिस्सामा’’ति आगमिंसु। अथ नेसं मया एवं न हरिस्सन्तीति एत्तको नाम पटिसन्थारो कतो, तं सब्बम्पि एकतो सम्पिण्डेत्वा अग्घापेथ। तेन कारणेन अविलुत्तं भण्डं एकतो सम्पिण्डेत्वा अग्घापेथाति। ततो सब्बम्पि थेरेन दिन्नकं चेतियघरे एकं वरपोत्थकचित्तत्थरणं न अग्घति। ततो आहंसु – ‘‘थेरेन कतपटिसन्थारो सुकतो चोदेतुं वा सारेतुं वा न लब्भा, गीवा वा अवहारो वा नत्थी’’ति। एवं महानिसंसो पटिसन्थारोति सल्लक्खेत्वा कत्तब्बो पण्डितेन भिक्खुनाति।
१८७. अङ्गुलिपतोदकवत्थुस्मिं – उत्तन्तोति किलमन्तो। अनस्सासकोति निरस्सासो। इमस्मिं पन वत्थुस्मिं याय आपत्तिया भवितब्बं सा ‘‘खुद्दकेसु निदिट्ठा’’ति इध न वुत्ता।
तदनन्तरे वत्थुस्मिं – ओत्थरित्वाति अक्कमित्वा। सो किर तेहि आकड्ढियमानो पतितो। एको तस्स उदरं अभिरुहित्वा निसीदि। सेसापि पन्नरस जना पथवियं अज्झोत्थरित्वा अदूहलपासाणा विय मिगं मारेसुं। यस्मा पन ते कम्माधिप्पाया, न मरणाधिप्पाया; तस्मा पाराजिकं न वुत्तं।
भूतवेज्जकवत्थुस्मिं – यक्खं मारेसीति भूतविज्जाकपाठका यक्खगहितं मोचेतुकामा यक्खं आवाहेत्वा मुञ्चाति वदन्ति। नो चे मुञ्चति, पिट्ठेन वा मत्तिकाय वा रूपं कत्वा हत्थपादादीनि छिन्दन्ति, यं यं तस्स छिज्जति तं तं यक्खस्स छिन्नमेव होति। सीसे छिन्ने यक्खोपि मरति । एवं सोपि मारेसि; तस्मा थुल्लच्चयं वुत्तं। न केवलञ्च यक्खमेव, योपि हि सक्कं देवराजं मारेय्य, सोपि थुल्लच्चयमेव आपज्जति।
वाळयक्खवत्थुस्मिं – वाळयक्खविहारन्ति यस्मिं विहारे वाळो चण्डो यक्खो वसति, तं विहारं। यो हि एवरूपं विहारं अजानन्तो केवलं वसनत्थाय पेसेति, अनापत्ति। यो मरणाधिप्पायो पेसेति, सो इतरस्स मरणेन पाराजिकं, अमरणेन थुल्लच्चयं आपज्जति। यथा च वाळयक्खविहारं; एवं यत्थ वाळसीहब्यग्घादिमिगा वा अजगरकण्हसप्पादयो दीघजातिका वा वसन्ति, तं वाळविहारं पेसेन्तस्सापि आपत्तानापत्तिभेदो वेदितब्बो। अयं पाळिमुत्तकनयो। यथा च भिक्खुं वाळयक्खविहारं पेसेन्तस्स; एवं वाळयक्खम्पि भिक्खुसन्तिकं पेसेन्तस्स आपत्तानापत्तिभेदो वेदितब्बो। एसेव नयो वाळकन्तारादिवत्थूसुपि। केवलञ्हेत्थ यस्मिं कन्तारे वाळमिगा वा दीघजातिका वा अत्थि, सो वाळकन्तारो। यस्मिं चोरा अत्थि, सो चोरकन्तारोति एवं पदत्थमत्तमेव नानं। मनुस्सविग्गहपाराजिकञ्च नामेतं सण्हं, परियायकथाय न मुच्चति; तस्मा यो वदेय्य ‘‘असुकस्मिं नाम ओकासे चोरो निसिन्नो , यो तस्स सीसं छिन्दित्वा आहरति, सो राजतो सक्कारविसेसं लभती’’ति। तस्स चेतं वचनं सुत्वा कोचि नं गन्त्वा मारेति, अयं पाराजिको होतीति।
१८८. तं मञ्ञमानोति आदीसु सो किर भिक्खु अत्तनो वेरिभिक्खुं मारेतुकामो चिन्तेसि – ‘‘इमं मे दिवा मारेन्तस्स न सुकरं भवेय्य सोत्थिना गन्तुं, रत्तिं नं मारेस्सामी’’ति सल्लक्खेत्वा रत्तिं आगम्म बहूनं सयितट्ठाने तं मञ्ञमानो तमेव जीविता वोरोपेसि। अपरो तं मञ्ञमानो अञ्ञं, अपरो अञ्ञं तस्सेव सहायं मञ्ञमानो तं, अपरो अञ्ञं तस्सेव सहायं मञ्ञमानो अञ्ञं तस्स सहायमेव जीविता वोरोपेसि। सब्बेसम्पि पाराजिकमेव।
अमनुस्सगहितवत्थूसु पठमे वत्थुस्मिं ‘‘यक्खं पलापेस्सामी’’ति पहारं अदासि, इतरो ‘‘न दानायं विरज्झितुं समत्थो, मारेस्सामि न’’न्ति । एत्थ च नमरणाधिप्पायस्स अनापत्ति वुत्ताति। न एत्तकेनेव अमनुस्सगहितस्स पहारो दातब्बो, तालपण्णं पन परित्तसुत्तं वा हत्थे वा पादे वा बन्धितब्बं, रतनसुत्तादीनि परित्तानि भणितब्बानि, ‘‘मा सीलवन्तं भिक्खुं विहेठेही’’ति धम्मकथा कातब्बाति। सग्गकथादीनि उत्तानत्थानि। यञ्हेत्थ वत्तब्बं तं वुत्तमेव।
१८९. रुक्खच्छेदनवत्थु अट्टबन्धनवत्थुसदिसं। अयं पन विसेसो – यो रुक्खेन ओत्थतोपि न मरति , सक्का च होति एकेन पस्सेन रुक्खं छेत्वा पथविं वा खनित्वा निक्खमितुं, हत्थे चस्स वासि वा कुठारी वा अत्थि, तेन अपि जीवितं परिच्चजितब्बं, न च रुक्खो वा छिन्दितब्बो, न पथवी वा खणितब्बा। कस्मा? एवं करोन्तो हि पाचित्तियं आपज्जति, बुद्धस्स आणं भञ्जति, न जीवितपरियन्तं सीलं करोति। तस्मा अपि जीवितं परिच्चजितब्बं, न च सीलन्ति परिग्गहेत्वा न एवं कातब्बं। अञ्ञस्स पन भिक्खुनो रुक्खं वा छिन्दित्वा पथविं वा खनित्वा तं नीहरितुं वट्टति। सचे उदुक्खलयन्तकेन रुक्खं पवट्टेत्वा नीहरितब्बो होति, तंयेव रुक्खं छिन्दित्वा उदुक्खलं गहेतब्बन्ति महासुमत्थेरो आह। अञ्ञम्पि छिन्दित्वा गहेतुं वट्टतीति महापदुमत्थेरो। सोब्भादीसु पतितस्सापि निस्सेणिं बन्धित्वा उत्तारणे एसेव नयो। अत्तना भूतगामं छिन्दित्वा निस्सेणी न कातब्बा, अञ्ञेसं कत्वा उद्धरितुं वट्टतीति।
१९०. दायालिम्पनवत्थूसु – दायं आलिम्पेसुन्ति वने अग्गिं अदंसु। एत्थ पन उद्दिस्सानुद्दिस्सवसेन पाराजिकानन्तरियथुल्लच्चयपाचित्तिवत्थूनं अनुरूपतो पाराजिकादीनि अकुसलरासिभावो च पुब्बे वुत्तनयेनेव वेदितब्बो। ‘‘अल्लतिणवनप्पगुम्बादयो डय्हन्तू’’ति आलिम्पेन्तस्स च पाचित्तियं। ‘‘दब्बूपकरणानि विनस्सन्तू’’ति आलिम्पेन्तस्स दुक्कटं। खिड्डाधिप्पायेनापि दुक्कटन्ति सङ्खेपट्ठकथायं वुत्तं। ‘‘यंकिञ्चि अल्लसुक्खं सइन्द्रियानिन्द्रियं डय्हतू’’ति आलिम्पेन्तस्स वत्थुवसेन पाराजिकथुल्लच्चयपाचित्तियदुक्कटानि वेदितब्बानि।
पटग्गिदानं पन परित्तकरणञ्च भगवता अनुञ्ञातं, तस्मा अरञ्ञे वनकम्मिकेहि वा दिन्नं सयं वा उट्ठितं अग्गिं आगच्छन्तं दिस्वा ‘‘तिणकुटियो मा विनस्सन्तू’’ति तस्स अग्गिनो पटिअग्गिं दातुं वट्टति, येन सद्धिं आगच्छन्तो अग्गि एकतो हुत्वा निरुपादानो निब्बाति। परित्तम्पि कातुं वट्टति तिणकुटिकानं समन्ता भूमितच्छनं परिखाखणनं वा, यथा आगतो अग्गि उपादानं अलभित्वा निब्बाति। एतञ्च सब्बं उट्ठितेयेव अग्गिस्मिं कातुं वट्टति। अनुट्ठिते अनुपसम्पन्नेहि कप्पियवोहारेन कारेतब्बं। उदकेन पन निब्बापेन्तेहि अप्पाणकमेव उदकं आसिञ्चितब्बं।
१९१. आघातनवत्थुस्मिं – यथा एकप्पहारवचने; एवं ‘‘द्वीहि पहारेही’’ति आदिवचनेसुपि पाराजिकं वेदितब्बं। ‘‘द्वीही’’ति वुत्ते च एकेन पहारेन मारितेपि खेत्तमेव ओतिण्णत्ता पाराजिकं, तीहि मारिते पन विसङ्केतं। इति यथापरिच्छेदे वा परिच्छेदब्भन्तरे वा अविसङ्केतं, परिच्छेदातिक्कमे पन सब्बत्थ विसङ्केतं होति, आणापको मुच्चति, वधकस्सेव दोसो। यथा च पहारेसु; एवं पुरिसेसुपि ‘‘एको मारेतू’’ति वुत्ते एकेनेव मारिते पाराजिकं, द्वीहि मारिते विसङ्केतं। ‘‘द्वे मारेन्तू’’ति वुत्ते एकेन वा द्वीहि वा मारिते पाराजिकं, तीहि मारिते विसङ्केतन्ति वेदितब्बं। एको सङ्गामे वेगेन धावतो पुरिसस्स सीसं असिना छिन्दति, असीसकं कबन्धं धावति, तमञ्ञो पहरित्वा पातेसि, कस्स पाराजिकन्ति वुत्ते उपड्ढा थेरा ‘‘गमनूपच्छेदकस्सा’’ति आहंसु। आभिधम्मिकगोदत्तत्थेरो ‘‘सीसच्छेदकस्सा’’ति। एवरूपानिपि वत्थूनि इमस्स वत्थुस्स अत्थदीपने वत्तब्बानीति।
१९२. तक्कवत्थुस्मिं – अनियमेत्वा ‘‘तक्कं पायेथा’’ति वुत्ते यं वा तं वा तक्कं पायेत्वा मारिते पाराजिकं। नियमेत्वा पन ‘‘गोतक्कं महिंसतक्कं अजिकातक्क’’न्ति वा, ‘‘सीतं उण्हं धूपितं अधूपित’’न्ति वा वुत्ते यं वुत्तं, ततो अञ्ञं पायेत्वा मारिते विसङ्केतं।
लोणसोवीरकवत्थुस्मिं – लोणसोवीरकं नाम सब्बरसाभिसङ्खतं एकं भेसज्जं। तं किर करोन्ता हरीतकामलकविभीतककसावे सब्बधञ्ञानि सब्बअपरण्णानि सत्तन्नम्पि धञ्ञानं ओदनं कदलिफलादीनि सब्बफलानि वेत्तकेतकखज्जूरिकळीरादयो सब्बकळीरे मच्छमंसखण्डानि अनेकानि च मधुफाणितसिन्धवलोणनिकटुकादीनि भेसज्जानि पक्खिपित्वा कुम्भिमुखं लिम्पित्वा एकं वा द्वे वा तीणि वा संवच्छरानि ठपेन्ति, तं परिपच्चित्वा जम्बुरसवण्णं होति। वातकासकुट्ठपण्डुभगन्दरादीनं सिनिद्धभोजनं भुत्तानञ्च उत्तरपानं भत्तजीरणकभेसज्जं तादिसं नत्थि। तं पनेतं भिक्खूनं पच्छाभत्तम्पि वट्टति, गिलानानं पाकतिकमेव, अगिलानानं पन उदकसम्भिन्नं पानपरिभोगेनाति।
समन्तपासादिकाय विनयसंवण्णनाय
ततियपाराजिकवण्णना निट्ठिता।
४. चतुत्थपाराजिकम्
चतुसच्चविदू सत्था, चतुत्थं यं पकासयि।
पाराजिकं तस्स दानि, पत्तो संवण्णनाक्कमो॥
यस्मा तस्मा सुविञ्ञेय्यं, यं पुब्बे च पकासितं।
तं वज्जयित्वा अस्सापि, होति संवण्णना अयं॥
वग्गुमुदातीरियभिक्खुवत्थुवण्णना
१९३. तेन समयेन बुद्धो भगवा वेसालियं विहरति…पे॰… गिहीनं कम्मन्तं अधिट्ठेमाति गिहीनं खेत्तेसु चेव आरामादीसु च कत्तब्बकिच्चं अधिट्ठाम; ‘‘एवं कातब्बं, एवं न कातब्ब’’न्ति आचिक्खाम चेव अनुसासाम चाति वुत्तं होति। दूतेय्यन्ति दूतकम्मं। उत्तरिमनुस्सधम्मस्साति मनुस्से उत्तिण्णधम्मस्स; मनुस्से अतिक्कमित्वा ब्रह्मत्तं वा निब्बानं वा पापनकधम्मस्साति अत्थो। उत्तरिमनुस्सानं वा सेट्ठपुरिसानं झायीनञ्च अरियानञ्च धम्मस्स। असुको भिक्खूतिआदीसु अत्तना एवं मन्तयित्वा पच्छा गिहीनं भासन्ता ‘‘बुद्धरक्खितो नाम भिक्खु पठमस्स झानस्स लाभी, धम्मरक्खितो दुतियस्सा’’ति एवं नामवसेनेव वण्णं भासिंसूति वेदितब्बो। तत्थ एसोयेव खो आवुसो सेय्योति कम्मन्ताधिट्ठानं दूतेय्यहरणञ्च बहुसपत्तं महासमारम्भं न च समणसारुप्पं। ततो पन उभयतोपि एसो एव सेय्यो पासंसतरो सुन्दरतरो यो अम्हाकं गिहीनं अञ्ञमञ्ञस्स उत्तरिमनुस्सधम्मस्स वण्णो भासितो। किं वुत्तं होति? इरियापथं सण्ठपेत्वा निसिन्नं वा चङ्कमन्तं वा पुच्छन्तानं वा अपुच्छन्तानं वा गिहीनं ‘‘अयं असुको नाम भिक्खु पठमस्स झानस्स लाभी’’ति एवमादिना नयेन यो अम्हाकं अञ्ञेन अञ्ञस्स उत्तरिमनुस्सधम्मस्स वण्णो भासितो भविस्सति, एसो एव सेय्योति। अनागतसम्बन्धे पन असति न एतेहि सो तस्मिं खणे भासितोव यस्मा न युज्जति, तस्मा अनागतसम्बन्धं कत्वा ‘‘यो एवं भासितो भविस्सति, सो एव सेय्यो’’ति एवमेत्थ अत्थो वेदितब्बो। लक्खणं पन सद्दसत्थतो परियेसितब्बं।
१९४. वण्णवा अहेसुन्ति अञ्ञोयेव नेसं अभिनवो सरीरवण्णो उप्पज्जि, तेन वण्णेन वण्णवन्तो अहेसुं। पीणिन्द्रियाति पञ्चहि पसादेहि अभिनिविट्ठोकासस्स परिपुण्णत्ता मनच्छट्ठानं इन्द्रियानं अमिलातभावेन पीणिन्द्रिया। पसन्नमुखवण्णाति किञ्चापि अविसेसेन वण्णवन्तो सरीरवण्णतो पन नेसं मुखवण्णो अधिकतरं पसन्नो; अच्छो अनाविलो परिसुद्धोति अत्थो। विप्पसन्नछविवण्णाति येन च ते महाकणिकारपुप्फादिसदिसेन वण्णेन वण्णवन्तो, तादिसो अञ्ञेसम्पि मनुस्सानं वण्णो अत्थि। यथा पन इमेसं; एवं न तेसं छविवण्णो विप्पसन्नो। तेन वुत्तं – ‘‘विप्पसन्नछविवण्णा’’ति। इतिह ते भिक्खू नेव उद्देसं न परिपुच्छं न कम्मट्ठानं अनुयुञ्जन्ता। अथ खो कुहकताय अभूतगुणसंवण्णनाय लद्धानि पणीतभोजनानि भुञ्जित्वा यथासुखं निद्दारामतं सङ्गणिकारामतञ्च अनुयुञ्जन्ता इमं सरीरसोभं पापुणिंसु, यथा तं बाला भन्तमिगप्पटिभागाति।
वग्गुमुदातीरियाति वग्गुमुदातीरवासिनो। कच्चि भिक्खवे खमनीयन्ति भिक्खवे कच्चि तुम्हाकं इदं चतुचक्कं नवद्वारं सरीरयन्तं खमनीयं सक्का खमितुं सहितुं परिहरितुं न किञ्चि दुक्खं उप्पादेतीति। कच्चि यापनीयन्ति कच्चि सब्बकिच्चेसु यापेतुं गमेतुं सक्का, न किञ्चि अन्तरायं दस्सेतीति। कुच्छि परिकन्तोति कुच्छि परिकन्तितो वरं भवेय्य; ‘‘परिकत्तो’’तिपि पाठो युज्जति। एवं वग्गुमुदातीरिये अनेकपरियायेन विगरहित्वा इदानि यस्मा तेहि कतकम्मं चोरकम्मं होति, तस्मा आयतिं अञ्ञेसम्पि एवरूपस्स कम्मस्स अकरणत्थं अथ खो भगवा भिक्खू आमन्तेसि।
१९५. आमन्तेत्वा च पन ‘‘पञ्चिमे भिक्खवे महाचोरा’’तिआदिमाह। तत्थ सन्तो संविज्जमानाति अत्थि चेव उपलब्भन्ति चाति वुत्तं होति। इधाति इमस्मिं सत्तलोके। एवं होतीति एवं पुब्बभागे इच्छा उप्पज्जति। कुदास्सु नामाहन्ति एत्थ सुइति निपातो; कुदा नामाति अत्थो। सो अपरेन समयेनाति सो पुब्बभागे एवं चिन्तेत्वा अनुक्कमेन परिसं वड्ढेन्तो पन्थदूहनकम्मं पच्चन्तिमगामविलोपन्ति एवमादीनि कत्वा वेपुल्लप्पत्तपरिसो हुत्वा गामेपि अगामे, जनपदेपि अजनपदे करोन्तो हनन्तो घातेन्तो छिन्दन्तो छेदापेन्तो पचन्तो पाचेन्तो।
इति बाहिरकमहाचोरं दस्सेत्वा तेन सदिसे सासने पञ्च महाचोरे दस्सेतुं ‘‘एवमेव खो’’तिआदिमाह। तत्थ पापभिक्खुनोति अञ्ञेसु ठानेसु मूलच्छिन्नो पाराजिकप्पत्तो ‘‘पापभिक्खू’’ति वुच्चति। इध पन पाराजिकं अनापन्नो इच्छाचारे ठितो खुद्दानुखुद्दकानि सिक्खापदानि मद्दित्वा विचरन्तो ‘‘पापभिक्खू’’ति अधिप्पेतो। तस्सापि बाहिरकचोरस्स विय पुब्बभागे एवं होति – ‘‘कुदास्सु नामाहं…पे॰… परिक्खारान’’न्ति। तत्थ सक्कतोति सक्कारप्पत्तो। गरुकतोति गरुकारप्पत्तो। मानितोति मनसा पियायितो। पूजितोति चतुपच्चयाभिहारपूजाय पूजितो। अपचितोति अपचितिप्पत्तो। तत्थ यस्स चत्तारो पच्चये सक्करित्वा सुट्ठु अभिसङ्खते पणीतपणीते कत्वा देन्ति, सो सक्कतो। यस्मिं गरुभावं पच्चुपेत्वा देन्ति, सो गरुकतो। यं मनसा पियायन्ति, सो मानितो। यस्स सब्बम्पेतं करोन्ति, सो पूजितो। यस्स अभिवादनपच्चुट्ठानअञ्जलिकम्मादिवसेन परमनिपच्चकारं करोन्ति, सो अपचितो। इमस्स च पन सब्बम्पि इमं लोकामिसं पत्थयमानस्स एवं होति।
सो अपरेन समयेनाति सो पुब्बभागे एवं चिन्तेत्वा अनुक्कमेन सिक्खाय अतिब्बगारवे उद्धते उन्नळे चपले मुखरे विकिण्णवाचे मुट्ठस्सती असम्पजाने पाकतिन्द्रिये आचरियुपज्झायेहि परिच्चत्तके लाभगरुके पापभिक्खू सङ्गण्हित्वा इरियापथसण्ठपनादीनि कुहकवत्तानि सिक्खापेत्वा ‘‘अयं थेरो असुकस्मिं नाम सेनासने वस्सं उपगम्म वत्तपटिपत्तिं पूरयमानो वस्सं वसित्वा निग्गतो’’ति लोकसम्मतसेनासनसंवण्णनादीहि उपायेहि लोकं परिपाचेतुं पटिबलेहि जातकादीसु कतपरिचयेहि सरसम्पन्नेहि पापभिक्खूहि संवण्णियमानगुणो हुत्वा सतेन वा सहस्सेन वा परिवुतो…पे॰… भेसज्जपरिक्खारानं। अयं भिक्खवे पठमो महाचोरोति अयं सन्धिच्छेदादिचोरको विय न एकं कुलं न द्वे, अथ खो महाजनं वञ्चेत्वा चतुपच्चयगहणतो ‘‘पठमो महाचोरो’’ति वेदितब्बो। ये पन सुत्तन्तिका वा आभिधम्मिका वा विनयधरा वा भिक्खू भिक्खाचारे असम्पज्जमाने पाळिं वाचेन्ता अट्ठकथं कथेन्ता अनुमोदनाय धम्मकथाय इरियापथसम्पत्तिया च लोकं पसादेन्ता जनपदचारिकं चरन्ति सक्कता गरुकता मानिता पूजिता अपचिता, ते ‘‘तन्तिपवेणिघटनका सासनजोतका’’ति वेदितब्बा।
तथागतप्पवेदितन्ति तथागतेन पटिविद्धं पच्चक्खकतं जानापितं वा। अत्तनो दहतीति परिसमज्झे पाळिञ्च अट्ठकथञ्च संसन्दित्वा मधुरेन सरेन पसादनीयं सुत्तन्तं कथेत्वा धम्मकथावसेन अच्छरियब्भुतजातेन विञ्ञूजनेन ‘‘अहो, भन्ते, पाळि च अट्ठकथा च सुपरिसुद्धा, कस्स सन्तिके उग्गण्हित्था’’ति पुच्छितो ‘‘को अम्हादिसे उग्गहापेतुं समत्थो’’ति आचरियं अनुद्दिसित्वा अत्तना पटिविद्धं सयम्भुञाणाधिगतं धम्मविनयं पवेदेति। अयं तथागतेन सतसहस्सकप्पाधिकानि चत्तारि असङ्खेय्यानि पारमियो पूरेत्वा किच्छेन कसिरेन पटिविद्धधम्मत्थेनको दुतियो महाचोरो।
सुद्धं ब्रह्मचारिन्ति खीणासवभिक्खुं। परिसुद्धं ब्रह्मचरियं चरन्तन्ति निरुपक्किलेसं सेट्ठचरियं चरन्तं; अञ्ञम्पि वा अनागामिं आदिं कत्वा याव सीलवन्तं पुथुज्जनं अविप्पटिसारादिवत्थुकं परिसुद्धं ब्रह्मचरियं चरन्तं। अमूलकेन अब्रह्मचरियेन अनुद्धंसेतीति तस्मिं पुग्गले अविज्जमानेन अन्तिमवत्थुना अनुवदति चोदेति; अयं विज्जमानगुणमक्खी अरियगुणत्थेनको ततियो महाचोरो।
गरुभण्डानि गरुपरिक्खारानीति यथा अदिन्नादाने ‘‘चतुरो जना संविधाय गरुभण्डं अवाहरु’’न्ति (परि॰ ४७९) एत्थ पञ्चमासकग्घनकं ‘‘गरुभण्ड’’न्ति वुच्चति, इध पन न एवं। अथ खो ‘‘पञ्चिमानि, भिक्खवे, अविस्सज्जियानि न विस्सज्जेतब्बानि सङ्घेन वा गणेन वा पुग्गलेन वा। विस्सज्जितानिपि अविस्सज्जितानि होन्ति। यो विस्सज्जेय्य, आपत्ति थुल्लच्चयस्स। कतमानि पञ्च? आरामो, आरामवत्थु…पे॰… दारुभण्डं, मत्तिकाभण्ड’’न्ति वचनतो अविस्सज्जितब्बत्ता गरुभण्डानि। ‘‘पञ्चिमानि, भिक्खवे, अवेभङ्गियानि न विभजितब्बानि सङ्घेन वा गणेन वा पुग्गलेन वा। विभत्तानिपि अविभत्तानि होन्ति। यो विभजेय्य, आपत्ति थुल्लच्चयस्स। कतमानि पञ्च? आरामो, आरामवत्थु…पे॰… दारुभण्डं, मत्तिकाभण्ड’’न्ति (चूळव॰ ३२२) वचनतो अवेभङ्गियत्ता साधारणपरिक्खारभावेन गरुपरिक्खारानि। आरामो आरामवत्थूतिआदीसु यं वत्तब्बं तं सब्बं ‘‘पञ्चिमानि, भिक्खवे, अविस्सज्जियानी’’ति खन्धके आगतसुत्तवण्णनायमेव भणिस्साम। तेहि गिही सङ्गण्हातीति तानि दत्वा दत्वा गिहीं सङ्गण्हाति अनुग्गण्हाति। उपलापेतीति ‘‘अहो अम्हाकं अय्यो’’ति एवं लपनके अनुबन्धनके सस्नेहे करोति। अयं अविस्सज्जियं अवेभङ्गियञ्च गरुपरिक्खारं तथाभावतो थेनेत्वा गिहि सङ्गण्हनको चतुत्थो महाचोरो। सो च पनायं इमं गरुभण्डं कुलसङ्गण्हनत्थं विस्सज्जेन्तो कुलदूसकदुक्कटं आपज्जति। पब्बाजनीयकम्मारहो च होति। भिक्खुसङ्घं अभिभवित्वा इस्सरवताय विस्सज्जेन्तो थुल्लच्चयं आपज्जति। थेय्यचित्तेन विस्सज्जेन्तो भण्डं अग्घापेत्वा कारेतब्बोति।
अयं अग्गो महाचोरोति अयं इमेसं चोरानं जेट्ठचोरो; इमिना सदिसो चोरो नाम नत्थि, यो पञ्चिन्द्रियग्गहणातीतं अतिसण्हसुखुमं लोकुत्तरधम्मं थेनेति। किं पन सक्का लोकुत्तरधम्मो हिरञ्ञसुवण्णादीनि विय वञ्चेत्वा थेनेत्वा गहेतुन्ति? न सक्का, तेनेवाह – ‘‘यो असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्लपती’’ति। अयञ्हि अत्तनि असन्तं तं धम्मं केवलं ‘‘अत्थि मय्हं एसो’’ति उल्लपति, न पन सक्कोति ठाना चावेतुं, अत्तनि वा संविज्जमानं कातुं। अथ कस्मा चोरोति वुत्तोति? यस्मा तं उल्लपित्वा असन्तसम्भावनाय उप्पन्ने पच्चये गण्हाति। एवञ्हि गण्हता ते पच्चया सुखुमेन उपायेन वञ्चेत्वा थेनेत्वा गहिता होन्ति। तेनेवाह – ‘‘तं किस्स हेतु? थेय्याय वो भिक्खवे रट्ठपिण्डो भुत्तो’’ति। अयञ्हि एत्थ अत्थो – यं अवोचुम्ह – ‘‘अयं अग्गो महाचोरो, यो असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्लपती’’ति । तं किस्स हेतूति केन कारणेन एतं अवोचुम्हाति चे। ‘‘थेय्याय वो भिक्खवे रट्ठपिण्डो भुत्तो’’ति भिक्खवे यस्मा सो तेन रट्ठपिण्डो थेय्याय थेय्यचित्तेन भुत्तो होति। एत्थ हि वोकारो ‘‘ये हि वो अरिया अरञ्ञवनपत्थानी’’तिआदीसु (म॰ नि॰ १.३५-३६) विय पदपूरणमत्ते निपातो। तस्मा ‘‘तुम्हेहि भुत्तो’’ति एवमस्स अत्थो न दट्ठब्बो।
इदानि तमेवत्थं गाथाहि विभूततरं करोन्तो ‘‘अञ्ञथा सन्त’’न्तिआदिमाह। तत्थ अञ्ञथा सन्तन्ति अपरिसुद्धकायसमाचारादिकेन अञ्ञेनाकारेन सन्तं। अञ्ञथा यो पवेदयेति परिसुद्धकायसमाचारादिकेन अञ्ञेन आकारेन यो पवेदेय्य। ‘‘परमपरिसुद्धो अहं, अत्थि मे अब्भन्तरे लोकुत्तरधम्मो’’ति एवं जानापेय्य। पवेदेत्वा च पन ताय पवेदनाय उप्पन्नं भोजनं अरहा विय भुञ्जति। निकच्च कितवस्सेव भुत्तं थेय्येन तस्स तन्ति निकच्चाति वञ्चेत्वा अञ्ञथा सन्तं अञ्ञथा दस्सेत्वा। अगुम्बअगच्छभूतमेव साखापलासपल्लवादिच्छादनेन गुम्बमिव गच्छमिव च अत्तानं दस्सेत्वा। कितवस्सेवाति वञ्चकस्स केराटिकस्स गुम्बगच्छसञ्ञाय अरञ्ञे आगतागते सकुणे गहेत्वा जीवितकप्पकस्स साकुणिकस्सेव। भुत्तं थेय्येन तस्स तन्ति तस्सापि अनरहन्तस्सेव सतो अरहन्तभावं दस्सेत्वा लद्धभोजनं भुञ्जतो; यं तं भुत्तं तं यथा साकुणिककितवस्स निकच्च वञ्चेत्वा सकुणग्गहणं, एवं मनुस्से वञ्चेत्वा लद्धस्स भोजनस्स भुत्तत्ता थेय्येन भुत्तं नाम होति।
इमं पन अत्थवसं अजानन्ता ये एवं भुञ्जन्ति, कासावकण्ठा…पे॰… निरयं ते उपपज्जरे कासावकण्ठाति कासावेन वेठितकण्ठा। एत्तकमेव अरियद्धजधारणमत्तं, सेसं सामञ्ञं नत्थीति वुत्तं होति। ‘‘भविस्सन्ति खो पनानन्द अनागतमद्धानं गोत्रभुनो कासावकण्ठा’’ति (म॰ नि॰ ३.३८०) एवं वुत्तदुस्सीलानं एतं अधिवचनं। पापधम्माति लामकधम्मा। असञ्ञताति कायादीहि असञ्ञता। पापाति लामकपुग्गला। पापेहि कम्मेहीति तेहि करणकाले आदीनवं अदिस्वा कतेहि परवञ्चनादीहि पापकम्मेहि। निरयं ते उपपज्जरेति निरस्सादं दुग्गतिं ते उपपज्जन्ति; तस्मा सेय्यो अयोगुळोति गाथा। तस्सत्थो – सचायं दुस्सीलो असञ्ञतो इच्छाचारे ठितो कुहनाय लोकं वञ्चको पुग्गलो तत्तं अग्गिसिखूपमं अयोगुळं भुञ्जेय्य अज्झोहरेय्य, तस्स यञ्चेतं रट्ठपिण्डं भुञ्जेय्य, यञ्चेतं अयोगुळं, तेसु द्वीसु अयोगुळोव भुत्तो सेय्यो सुन्दरतरो पणीततरो च भवेय्य, न हि अयोगुळस्स भुत्तत्ता सम्पराये सब्बञ्ञुतञाणेनापि दुज्जानपरिच्छेदं दुक्खं अनुभवति। एवं पटिलद्धस्स पन तस्स रट्ठपिण्डस्स भुत्तत्ता सम्पराये वुत्तप्पकारं दुक्खं अनुभोति, अयञ्हि कोटिप्पत्तो मिच्छाजीवोति।
एवं पापकिरियाय अनादीनवदस्सावीनं आदीनवं दस्सेत्वा ‘‘अथ खो भगवा वग्गुमुदातीरिये भिक्खू अनेकपरियायेन विगरहित्वा दुब्भरताय दुप्पोसताय…पे॰… इमं सिक्खापदं उद्दिसेय्याथा’’ति च वत्वा चतुत्थपाराजिकं पञ्ञपेन्तो ‘‘यो पन भिक्खु अनभिजान’’न्ति आदिमाह।
एवं मूलच्छेज्जवसेन दळ्हं कत्वा चतुत्थपाराजिके पञ्ञत्ते अपरम्पि अनुप्पञ्ञत्तत्थाय अधिमानवत्थु उदपादि। तस्सुप्पत्तिदीपनत्थं एतं वुत्तं – ‘‘एवञ्चिदं भगवता भिक्खूनं सिक्खापदं पञ्ञत्तं होती’’ति।
अधिमानवत्थुवण्णना
१९६. तत्थ अदिट्ठे दिट्ठसञ्ञिनोति अरहत्ते ञाणचक्खुना अदिट्ठेयेव ‘‘दिट्ठं अम्हेहि अरहत्त’’न्ति दिट्ठसञ्ञिनो हुत्वा। एस नयो अप्पत्तादीसु। अयं पन विसेसो – अप्पत्तेति अत्तनो सन्ताने उप्पत्तिवसेन अप्पत्ते। अनधिगतेति मग्गभावनाय अनधिगते; अप्पटिलद्धेतिपि अत्थो। असच्छिकतेति अप्पटिविद्धे पच्चवेक्खणवसेन वा अप्पच्चक्खकते। अधिमानेनाति अधिगतमानेन; ‘‘अधिगता मय’’न्ति एवं उप्पन्नमानेनाति अत्थो, अधिकमानेन वा थद्धमानेनाति अत्थो। अञ्ञं ब्याकरिंसूति अरहत्तं ब्याकरिंसु; ‘‘पत्तं आवुसो अम्हेहि अरहत्तं, कतं करणीय’’न्ति भिक्खूनं आरोचेसुं। तेसं मग्गेन अप्पहीनकिलेसत्ता केवलं समथविपस्सनाबलेन विक्खम्भितकिलेसानं अपरेन समयेन तथारूपपच्चयसमायोगे रागाय चित्तं नमति; रागत्थाय नमतीति अत्थो। एस नयो इतरेसु।
तञ्च खो एतं अब्बोहारिकन्ति तञ्च खो एतं तेसं अञ्ञब्याकरणं अब्बोहारिकं आपत्तिपञ्ञापने वोहारं न गच्छति; आपत्तिया अङ्गं न होतीति अत्थो।
कस्स पनायं अधिमानो उप्पज्जति, कस्स नुप्पज्जतीति? अरियसावकस्स ताव नुप्पज्जति सो हि मग्गफलनिब्बानपहीनकिलेसअवसिट्ठकिलेसपच्चवेक्खणेन सञ्जातसोमनस्सो अरियगुणपटिवेधे निक्कङ्खो। तस्मा सोतापन्नादीनं ‘‘अहं सकदागामी’’तिआदिवसेन अधिमानो नुप्पज्जति। दुस्सीलस्स नुप्पज्जति, सो हि अरियगुणाधिगमे निरासोव। सीलवतोपि परिच्चत्तकम्मट्ठानस्स निद्दारामतादिमनुयुत्तस्स नुप्पज्जति। सुपरिसुद्धसीलस्स पन कम्मट्ठाने अप्पमत्तस्स नामरूपं ववत्थपेत्वा पच्चयपरिग्गहेन वितिण्णकङ्खस्स तिलक्खणं आरोपेत्वा सङ्खारे सम्मसन्तस्स आरद्धविपस्सकस्स उप्पज्जति, उप्पन्नो च सुद्धसमथलाभिं वा सुद्धविपस्सनालाभिं वा अन्तरा ठपेति, सो हि दसपि वीसतिपि तिंसम्पि वस्सानि किलेससमुदाचारं अपस्सित्वा ‘‘अहं सोतापन्नो’’ति वा ‘‘सकदागामी’’ति वा ‘‘अनागामी’’ति वा मञ्ञति। समथविपस्सनालाभिं पन अरहत्तेयेव ठपेति। तस्स हि समाधिबलेन किलेसा विक्खम्भिता, विपस्सनाबलेन सङ्खारा सुपरिग्गहिता, तस्मा सट्ठिम्पि वस्सानि असीतिम्पि वस्सानि वस्ससतम्पि किलेसा न समुदाचरन्ति, खीणासवस्सेव चित्तचारो होति। सो एवं दीघरत्तं किलेससमुदाचारं अपस्सन्तो अन्तरा अठत्वाव ‘‘अरहा अह’’न्ति मञ्ञतीति।
सविभङ्गसिक्खापदवण्णना
१९७. अनभिजानन्ति न अभिजानं। यस्मा पनायं अनभिजानं समुदाचरति, स्वस्स सन्ताने अनुप्पन्नो ञाणेन च असच्छिकतोति अभूतो होति। तेनस्स पदभाजने ‘‘असन्तं अभूतं असंविज्जमान’’न्ति वत्वा ‘‘अजानन्तो अपस्सन्तो’’ति वुत्तं ।
उत्तरिमनुस्सधम्मन्ति उत्तरिमनुस्सानं झायीनञ्चेव अरियानञ्च धम्मं। अत्तुपनायिकन्ति अत्तनि तं उपनेति, अत्तानं वा तत्थ उपनेतीति अत्तुपनायिको, तं अत्तुपनायिकं; एवं कत्वा समुदाचरेय्याति सम्बन्धो। पदभाजने पन यस्मा उत्तरिमनुस्सधम्मो नाम झानं विमोक्खं समाधि समापत्ति ञाणदस्सनं…पे॰… सुञ्ञागारे अभिरतीति एवं झानादयो अनेकधम्मा वुत्ता। तस्मा तेसं सब्बेसं वसेन अत्तुपनायिकभावं दस्सेन्तो ‘‘ते वा कुसले धम्मे अत्तनि उपनेती’’ति बहुवचननिद्देसं अकासि। तत्थ ‘‘एते धम्मा मयि सन्दिस्सन्ती’’ति समुदाचरन्तो अत्तनि उपनेति। ‘‘अहं एतेसु सन्दिस्सामी’’ति समुदाचरन्तो अत्तानं तेसु उपनेतीति वेदितब्बो।
अलमरियञाणदस्सनन्ति एत्थ लोकियलोकुत्तरा पञ्ञा जाननट्ठेन ञाणं, चक्खुना दिट्ठमिव धम्मं पच्चक्खकरणतो दस्सनट्ठेन दस्सनन्ति ञाणदस्सनं। अरियं विसुद्धं उत्तमं ञाणदस्सनन्ति अरियञाणदस्सनं। अलं परियत्तं किलेसविद्धंसनसमत्थं अरियञाणदस्सनमेत्थ, झानादिभेदे उत्तरिमनुस्सधम्मे अलं वा अरियञाणदस्सनमस्साति अलमरियञाणदस्सनो, तं अलमरियञाणदस्सनं उत्तरिमनुस्सधम्मन्ति एवं पदत्थसम्बन्धो वेदितब्बो। तत्थ येन ञाणदस्सनेन सो अलमरियञाणदस्सनोति वुच्चति। तदेव दस्सेतुं ‘‘ञाणन्ति तिस्सो विज्जा, दस्सनन्ति यं ञाणं तं दस्सनं; यं दस्सनं तं ञाण’’न्ति विज्जासीसेन पदभाजनं वुत्तं। महग्गतलोकुत्तरा पनेत्थ सब्बापि पञ्ञा ‘‘ञाण’’न्ति वेदितब्बा।
समुदाचरेय्याति वुत्तप्पकारमेतं उत्तरिमनुस्सधम्मं अत्तुपनायिकं कत्वा आरोचेय्य। इत्थिया वातिआदि पन आरोचेतब्बपुग्गलनिदस्सनं। एतेसञ्हि आरोचिते आरोचितं होति न देवमारब्रह्मानं, नापि पेतयक्खतिरच्छानगतानन्ति। इति जानामि इति पस्सामीति समुदाचरणाकारनिदस्सनमेतं। पदभाजने पनस्स ‘‘जानामहं एते धम्मे, पस्सामहं एते धम्मे’’ति इदं तेसु झानादीसु धम्मेसु जाननपस्सनानं पवत्तिदीपनं, ‘‘अत्थि च मे एते धम्मा’’तिआदि अत्तुपनायिकभावदीपनं ।
१९८. ततो अपरेन समयेनाति आपत्तिपटिजाननसमयदस्सनमेतं। अयं पन आरोचितक्खणेयेव पाराजिकं आपज्जति। आपत्तिं पन आपन्नो यस्मा परेन चोदितो वा अचोदितो वा पटिजानाति; तस्मा ‘‘समनुग्गाहियमानो वा असमनुग्गाहियमानो वा’’ति वुत्तं।
तत्थ समनुग्गाहियमाने ताव – किं ते अधिगतन्ति अधिगमपुच्छा; झानविमोक्खादीसु, सोतापत्तिमग्गादीसु वा किं तया अधिगतन्ति। किन्ति ते अधिगतन्ति उपायपुच्छा। अयञ्हि एत्थाधिप्पायो – किं तया अनिच्चलक्खणं धुरं कत्वा अधिगतं, दुक्खानत्तलक्खणेसु अञ्ञतरं वा? किं वा समाधिवसेन अभिनिविसित्वा, उदाहु विपस्सनावसेन? तथा किं रूपे अभिनिविसित्वा, उदाहु अरूपे? किं वा अज्झत्तं अभिनिविसित्वा, उदाहु बहिद्धाति? कदा ते अधिगतन्ति कालपुच्छा। पुब्बण्हमज्झन्हिकादीसु कतरस्मिं कालेति वुत्तं होति? कत्थ ते अधिगतन्ति ओकासपुच्छा। कतरस्मिं ओकासे, किं रत्तिट्ठाने, दिवाट्ठाने, रुक्खमूले, मण्डपे, कतरस्मिं वा विहारेति वुत्तं होति। कतमे ते किलेसा पहीनाति पहीनकिलेसपुच्छा। कतरमग्गवज्झा तव किलेसा पहीनाति वुत्तं होति। कतमेसं त्वं धम्मानं लाभीति पटिलद्धधम्मपुच्छा। पठममग्गादीसु कतमेसं धम्मानं त्वं लाभीति वुत्तं होति।
तस्मा इदानि चेपि कोचि भिक्खु उत्तरिमनुस्सधम्माधिगमं ब्याकरेय्य, न सो एत्तावताव सक्कातब्बो। इमेसु पन छसु ठानेसु सोधनत्थं वत्तब्बो – ‘‘किं ते अधिगतं, किं झानं, उदाहु विमोक्खादीसु अञ्ञतर’’न्ति? यो हि येन अधिगतो धम्मो, सो तस्स पाकटो होति। सचे ‘‘इदं नाम मे अधिगत’’न्ति वदति, ततो ‘‘किन्ति ते अधिगत’’न्ति पुच्छितब्बो, ‘‘अनिच्चलक्खणादीसु किं धुरं कत्वा अट्ठतिंसाय वा आरम्मणेसु रूपारूपअज्झत्तबहिद्धादिभेदेसु वा धम्मेसु केन मुखेन अभिनिविसित्वा’’ति यो हि यस्साभिनिवेसो, सो तस्स पाकटो होति। सचे ‘‘अयं नाम मे अभिनिवेसो एवं मया अधिगत’’न्ति वदति, ततो ‘‘कदा ते अधिगत’’न्ति पुच्छितब्बो, ‘‘किं पुब्बण्हे, उदाहु मज्झन्हिकादीसु अञ्ञतरस्मिं काले’’ति सब्बेसञ्हि अत्तना अधिगतकालो पाकटो होति। सचे ‘‘असुकस्मिं नाम काले अधिगतन्ति वदति, ततो ‘‘कत्थ ते अधिगत’’न्ति पुच्छितब्बो, ‘‘किं दिवाट्ठाने, उदाहु रत्तिट्ठानादीसु अञ्ञतरस्मिं ओकासे’’ति सब्बेसञ्हि अत्तना अधिगतोकासो पाकटो होति। सचे ‘‘असुकस्मिं नाम मे ओकासे अधिगत’’न्ति वदति, ततो ‘‘कतमे ते किलेसा पहीना’’ति पुच्छितब्बो, ‘‘किं पठममग्गवज्झा, उदाहु दुतियादिमग्गवज्झा’’ति सब्बेसञ्हि अत्तना अधिगतमग्गेन पहीनकिलेसा पाकटा होन्ति। सचे ‘‘इमे नाम मे किलेसा पहीना’’ति वदति, ततो ‘‘कतमेसं त्वं धम्मानं लाभी’’ति पुच्छितब्बो , ‘‘किं सोतापत्तिमग्गस्स, उदाहु सकदागामिमग्गादीसु अञ्ञतरस्सा’’ति सब्बेसं हि अत्तना अधिगतधम्मा पाकटा होन्ति। सचे ‘‘इमेसं नामाहं धम्मानं लाभी’’ति वदति, एत्तावतापिस्स वचनं न सद्धातब्बं, बहुस्सुता हि उग्गहपरिपुच्छाकुसला भिक्खू इमानि छ ठानानि सोधेतुं सक्कोन्ति।
इमस्स पन भिक्खुनो आगमनपटिपदा सोधेतब्बा। यदि आगमनपटिपदा न सुज्झति, ‘‘इमाय पटिपदाय लोकुत्तरधम्मो नाम न लब्भती’’ति अपनेतब्बो। यदि पनस्स आगमनपटिपदा सुज्झति, ‘‘दीघरत्तं तीसु सिक्खासु अप्पमत्तो जागरियमनुयुत्तो चतूसु पच्चयेसु अलग्गो आकासे पाणिसमेन चेतसा विहरती’’ति पञ्ञायति, तस्स भिक्खुनो ब्याकरणं पटिपदाय सद्धिं संसन्दति। ‘‘सेय्यथापि नाम गङ्गोदकं यमुनोदकेन सद्धिं संसन्दति समेति; एवमेव सुपञ्ञत्ता तेन भगवता सावकानं निब्बानगामिनी पटिपदा संसन्दति निब्बानञ्च पटिपदा चा’’ति (दी॰ नि॰ २.२९६) वुत्तसदिसं होति।
अपिच खो न एत्तकेनापि सक्कारो कातब्बो। कस्मा? एकच्चस्स हि पुथुज्जनस्सापि सतो खीणासवपटिपत्तिसदिसा पटिपदा होति, तस्मा सो भिक्खु तेहि तेहि उपायेहि उत्तासेतब्बो। खीणासवस्स नाम असनियापि मत्थके पतमानाय भयं वा छम्भितत्तं वा लोमहंसो वा न होति। सचस्स भयं वा छम्भितत्तं वा लोमहंसो वा उप्पज्जति, ‘‘न त्वं अरहा’’ति अपनेतब्बो। सचे पन अभीरू अच्छम्भी अनुत्रासी हुत्वा सीहो विय निसीदति, अयं भिक्खु सम्पन्नवेय्याकरणो समन्ता राजराजमहामत्तादीहि पेसितं सक्कारं अरहतीति।
पापिच्छोति या सा ‘‘इधेकच्चो दुस्सीलोव समानो सीलवाति मं जनो जानातूति इच्छती’’तिआदिना (विभ॰ ८५१) नयेन वुत्ता पापिच्छा ताय समन्नागतो। इच्छापकतोति ताय पापिकाय इच्छाय अपकतो अभिभूतो पाराजिको हुत्वा।
विसुद्धापेक्खोति अत्तनो विसुद्धिं अपेक्खमानो इच्छमानो पत्थयमानो। अयञ्हि यस्मा पाराजिकं आपन्नो, तस्मा भिक्खुभावे ठत्वा अभब्बो झानादीनि अधिगन्तुं, भिक्खुभावो हिस्स सग्गन्तरायो चेव होति मग्गन्तरायो च। वुत्तञ्हेतं – ‘‘सामञ्ञं दुप्परामट्ठं निरयायुपकड्ढती’’ति (ध॰ प॰ ३११)। अपरम्पि वुत्तं – ‘‘सिथिलो हि परिब्बाजो, भिय्यो आकिरते रज’’न्ति (ध॰ प॰ ३१३)। इच्चस्स भिक्खुभावो विसुद्धि नाम न होति । यस्मा पन गिही वा उपासको वा आरामिको वा सामणेरो वा हुत्वा दानसरणसीलसंवरादीहि सग्गमग्गं वा झानविमोक्खादीहि मोक्खमग्गं वा आराधेतुं भब्बो होति, तस्मास्स गिहिआदिभावो विसुद्धि नाम होति, तस्मा तं विसुद्धिं अपेक्खनतो ‘‘विसुद्धापेक्खो’’ति वुच्चति। तेनेव चस्स पदभाजने ‘‘गिही वा होतुकामो’’तिआदि वुत्तं।
एवं वदेय्याति एवं भणेय्य। कथं? ‘‘अजानमेवं आवुसो अवचं जानामि, अपस्सं पस्सामी’’ति। पदभाजने पन ‘‘एवं वदेय्या’’ति इदं पदं अनुद्धरित्वाव यथा वदन्तो ‘‘अजानमेवं आवुसो अवचं जानामि, अपस्सं पस्सामी’’ति वदति नामाति वुच्चति, तं आकारं दस्सेतुं ‘‘नाहं एते धम्मे जानामी’’तिआदि वुत्तं। तुच्छं मुसा विलपिन्ति अहं वचनत्थविरहतो तुच्छं वञ्चनाधिप्पायतो मुसा विलपिं, अभणिन्ति वुत्तं होति। पदभाजने पनस्स अञ्ञेन पदब्यञ्जनेन अत्थमत्तं दस्सेतुं ‘‘तुच्छकं मया भणित’’न्तिआदि वुत्तं।
पुरिमे उपादायाति पुरिमानि तीणि पाराजिकानि आपन्ने पुग्गले उपादाय। सेसं पुब्बे वुत्तनयत्ता उत्तानत्थत्ता च पाकटमेवाति।
पदभाजनीयवण्णना
१९९. एवं उद्दिट्ठसिक्खापदं पदानुक्कमेन विभजित्वा इदानि यस्मा हेट्ठा पदभाजनीयम्हि ‘‘झानं विमोक्खं समाधि समापत्ति ञाणदस्सनं…पे॰… सुञ्ञागारे अभिरती’’ति एवं संखित्तेनेव उत्तरिमनुस्सधम्मो दस्सितो, न वित्थारेन आपत्तिं आरोपेत्वा तन्ति ठपिता। सङ्खेपदस्सिते च अत्थे न सब्बे सब्बाकारेन नयं गहेतुं सक्कोन्ति, तस्मा सब्बाकारेन नयग्गहणत्थं पुन तदेव पदभाजनं मातिकाठाने ठपेत्वा वित्थारतो उत्तरिमनुस्सधम्मं दस्सेत्वा आपत्तिभेदं दस्सेतुकामो ‘‘झानन्ति पठमं झानं, दुतियं झान’’न्तिआदिमाह। तत्थ पठमज्झानादीहि मेत्ताझानादीनिपि असुभज्झानादीनिपि आनापानस्सतिसमाधिज्झानम्पि लोकियज्झानम्पि लोकुत्तरज्झानम्पि सङ्गहितमेव। तस्मा ‘‘पठमं झानं समापज्जिन्तिपि…पे॰… चतुत्थं ज्झानं, मेत्ताझानं, उपेक्खाझानं असुभज्झानं आनापानस्सतिसमाधिज्झानं , लोकियज्झानं, लोकुत्तरज्झानं समापज्जि’’न्तिपि भणन्तो पाराजिकोव होतीति वेदितब्बो।
सुट्ठु मुत्तो विविधेहि वा किलेसेहि मुत्तोति विमोक्खो। सो पनायं रागदोसमोहेहि सुञ्ञत्ता सुञ्ञतो। रागदोसमोहनिमित्तेहि अनिमित्तत्ता अनिमित्तो। रागदोसमोहपणिधीनं अभावतो अप्पणिहितोति वुच्चति। चित्तं समं आदहति आरम्मणे ठपेतीति समाधि। अरियेहि समापज्जितब्बतो समापत्ति। सेसमेत्थ वुत्तनयमेव। एत्थ च विमोक्खत्तिकेन च समाधित्तिकेन च अरियमग्गोव वुत्तो। समापत्तित्तिकेन पन फलसमापत्ति। तेसु यंकिञ्चि एकम्पि पदं गहेत्वा ‘‘अहं इमस्स लाभीम्ही’’ति भणन्तो पाराजिकोव होति।
तिस्सो विज्जाति पुब्बेनिवासानुस्सति, दिब्बचक्खु, आसवानं खये ञाणन्ति। तत्थ एकिस्सापि नामं गहेत्वा ‘‘अहं इमिस्सा विज्जाय लाभीम्ही’’ति भणन्तो पाराजिको होति। सङ्खेपट्ठकथायं पन ‘‘विज्जानं लाभीम्ही’ति भणन्तोपि ‘तिस्सन्नं विज्जानं लाभीम्ही’ति भणन्तोपि पाराजिको वा’’ति वुत्तं। मग्गभावनापदभाजने वुत्ता सत्ततिंसबोधिपक्खियधम्मा मग्गसम्पयुत्ता लोकुत्तराव इधाधिप्पेता। तस्मा लोकुत्तरानं सतिपट्ठानानं सम्मप्पधानानं इद्धिपादानं इन्द्रियानं बलानं बोज्झङ्गानं अरियस्स अट्ठङ्गिकस्स मग्गस्स लाभीम्हीति वदतो पाराजिकन्ति महाअट्ठकथायं वुत्तं। महापच्चरियादीसु पन ‘‘सतिपट्ठानानं लाभीम्ही’ति एवं एकेककोट्ठासवसेनापि ‘कायानुपस्सनासतिपट्ठानस्स लाभीम्ही’ति एवं तत्थ एकेकधम्मवसेनापि वदतो पाराजिकमेवा’’ति वुत्तं तम्पि समेति। कस्मा? मग्गक्खणुप्पन्नेयेव सन्धाय वुत्तत्ता। फलसच्छिकिरियायपि एकेकफलवसेन पाराजिकं वेदितब्बं।
रागस्स पहानन्तिआदित्तिके किलेसप्पहानमेव वुत्तं। तं पन यस्मा मग्गेन विना नत्थि, ततियमग्गेन हि कामरागदोसानं पहानं, चतुत्थेन मोहस्स, तस्मा ‘‘रागो मे पहीनो’’तिआदीनि वदतोपि पाराजिकं वुत्तं।
रागा चित्तं विनीवरणतातिआदित्तिके लोकुत्तरचित्तमेव वुत्तं। तस्मा ‘‘रागा मे चित्तं विनीवरण’’न्तिआदीनि वदतोपि पाराजिकमेव।
सुञ्ञागारपदभाजने पन यस्मा झानेन अघटेत्वा ‘‘सुञ्ञागारे अभिरमामी’’ति वचनमत्तेन पाराजिकं नाधिप्पेतं, तस्मा ‘‘पठमेन झानेन सुञ्ञागारे अभिरती’’तिआदि वुत्तं। तस्मा यो झानेन घटेत्वा ‘‘इमिना नाम झानेन सुञ्ञागारे अभिरमामी’’ति वदति, अयमेव पाराजिको होतीति वेदितब्बो।
या च ‘‘ञाण’’न्ति इमस्स पदभाजने अम्बट्ठसुत्तादीसु (दी॰ नि॰ १.२५४ आदयो) वुत्तासु अट्ठसु विज्जासु विपस्सनाञाणमनोमयिद्धिइद्धिविधदिब्बसोतचेतोपरियञाणभेदा पञ्च विज्जा न आगता, तासु एका विपस्सनाव पाराजिकवत्थु न होति, सेसा होन्तीति वेदितब्बा। तस्मा ‘‘विपस्सनाय लाभीम्ही’’तिपि ‘‘विपस्सनाञाणस्स लाभीम्ही’’तिपि वदतो पाराजिकं नत्थि। फुस्सदेवत्थेरो पन भणति – ‘‘इतरापि चतस्सो विज्जा ञाणेन अघटिता पाराजिकवत्थू न होन्ति। तस्मा ‘मनोमयस्स लाभीम्हि, इद्धिविधस्स, दिब्बाय सोतधातुया, चेतोपरियस्स लाभीम्ही’ति वदतोपि पाराजिकं नत्थी’’ति। तं तस्स अन्तेवासिकेहेव पटिक्खित्तं – ‘‘आचरियो न आभिधम्मिको भुम्मन्तरं न जानाति, अभिञ्ञा नाम चतुत्थज्झानपादकोव महग्गतधम्मो, झानेनेव इज्झति। तस्मा मनोमयस्स लाभीम्ही’ति वा ‘मनोमयञाणस्स लाभीम्ही’ति वा यथा वा तथा वा वदतु पाराजिकमेवा’’ति। एत्थ च किञ्चापि निब्बानं पाळिया अनागतं, अथ खो ‘‘निब्बानं मे पत्त’’न्ति वा ‘‘सच्छिकत’’न्ति वा वदतो पाराजिकमेव। कस्मा? निब्बानस्स निब्बत्तितलोकुत्तरत्ता। तथा ‘‘चत्तारि सच्चानि पटिविज्झिं पटिविद्धानि मया’’ति वदतोपि पाराजिकमेव। कस्मा? सच्चप्पटिवेधोति हि मग्गस्स परियायवचनं। यस्मा पन ‘‘तिस्सो पटिसम्भिदा कामावचरकुसलतो चतूसु ञाणसम्पयुत्तेसु चित्तुप्पादेसु उप्पज्जन्ति, क्रियतो चतूसु ञाणसम्पयुत्तेसु चित्तुप्पादेसु उप्पज्जन्ति, अत्थपटिसम्भिदा एतेसु चेव उप्पज्जति, चतूसु मग्गेसु चतूसु फलेसु च उप्पज्जती’’ति विभङ्गे (विभ॰ ७४६) वुत्तं। तस्मा ‘‘धम्मपटिसम्भिदाय लाभीम्ही’’ति वा, ‘‘निरुत्ति…पे॰… पटिभानपटिसम्भिदाय लाभीम्ही’’ति वा ‘‘लोकियअत्थपटिसम्भिदाय लाभीम्ही’’ति वा वुत्तेपि पाराजिकं नत्थि। ‘‘पटिसम्भिदानं लाभीम्ही’’ति वुत्ते न ताव सीसं ओतरति। ‘‘लोकुत्तरअत्थपटिसम्भिदाय लाभीम्ही’’ति वुत्ते पन पाराजिकं होति। सङ्खेपट्ठकथायं पन अत्थपटिसम्भिदाप्पत्तोम्हीति अविसेसेनापि वदतो पाराजिकं वुत्तं। कुरुन्दियम्पि ‘‘न मुच्चती’’ति वुत्तं। महाअट्ठकथायं पन ‘‘एत्तावता पाराजिकं नत्थि, एत्तावता सीसं न ओतरति, एत्तावता न पाराजिक’’न्ति विचारितत्ता न सक्का अञ्ञं पमाणं कातुन्ति।
‘‘निरोधसमापत्तिं समापज्जामी’’ति वा ‘‘लाभीम्हाहं तस्सा’’ति वा वदतोपि पाराजिकं नत्थि। कस्मा? निरोधसमापत्तिया नेव लोकियत्ता न लोकुत्तरत्ताति। सचे पनस्स एवं होति – ‘‘निरोधं नाम अनागामी वा खीणासवो वा समापज्जति, तेसं मं अञ्ञतरोति जानिस्सती’’ति ब्याकरोति, सो च नं तथा जानाति, पाराजिकन्ति महापच्चरिसङ्खेपट्ठकथासु वुत्तं। तं वीमंसित्वा गहेतब्बं।
‘‘अतीतभवे कस्सपसम्मासम्बुद्धकाले सोतापन्नोम्ही’’ति वदतोपि पाराजिकं नत्थि। अतीतक्खन्धानञ्हि परामट्ठत्ता सीसं न ओतरतीति। सङ्खेपट्ठकथायं पन ‘‘अतीते अट्ठसमापत्तिलाभीम्ही’’ति वदतो पाराजिकं नत्थि, कुप्पधम्मत्ता इध पन ‘‘अत्थि अकुप्पधम्मत्ताति केचि वदन्ती’’ति वुत्तं। तम्पि तत्थेव ‘‘अतीतत्तभावं सन्धाय कथेन्तस्स पाराजिकं न होति, पच्चुप्पन्नत्तभावं सन्धाय कथेन्तस्सेव होती’’ति पटिक्खित्तं।
सुद्धिकवारकथावण्णना
२००. एवं झानादीनि दस मातिकापदानि वित्थारेत्वा इदानि उत्तरिमनुस्सधम्मं उल्लपन्तो यं सम्पजानमुसावादं भणति, तस्स अङ्गं दस्सेत्वा तस्सेव वित्थारस्स वसेन चक्कपेय्यालं बन्धन्तो उल्लपनाकारञ्च आपत्तिभेदञ्च दस्सेतुं ‘‘तीहाकारेही’’तिआदिमाह। तत्थ सुद्धिकवारो वत्तुकामवारो पच्चयपटिसंयुत्तवारोति तयो महावारा। तेसु सुद्धिकवारे पठमज्झानं आदिं कत्वा याव मोहा चित्तं विनीवरणपदं, ताव एकमेकस्मिं पदे समापज्जिं, समापज्जामि, समापन्नो, लाभीम्हि, वसीम्हि, सच्छिकतं मयाति इमेसु छसु पदेसु एकमेकं पदं तीहाकारेहि, चतूहि, पञ्चहि, छहि, सत्तहाकारेहीति एवं पञ्चक्खत्तुं योजेत्वा सुद्धिकनयो नाम वुत्तो। ततो पठमञ्च झानं, दुतियञ्च झानन्ति एवं पठमज्झानेन सद्धिं एकमेकं पदं घटेन्तेन सब्बपदानि घटेत्वा तेनेव वित्थारेन खण्डचक्कं नाम वुत्तं। तञ्हि पुन आनेत्वा पठमज्झानादीहि न योजितं, तस्मा ‘‘खण्डचक्क’’न्ति वुच्चति। ततो दुतियञ्च झानं, ततियञ्च झानन्ति एवं दुतियज्झानेन सद्धिं एकमेकं पदं घटेत्वा पुन आनेत्वा पठमज्झानेन सद्धिं सम्बन्धित्वा तेनेव वित्थारेन बद्धचक्कं नाम वुत्तं। ततो यथा दुतियज्झानेन सद्धिं, एवं ततियज्झानादीहिपि सद्धिं, एकमेकं पदं घटेत्वा पुन आनेत्वा दुतियज्झानादीहि सद्धिं सम्बन्धित्वा तेनेव वित्थारेन अञ्ञानिपि एकूनतिंस बद्धचक्कानि वत्वा एकमूलकनयो निट्ठापितो। पाठो पन सङ्खेपेन दस्सितो, सो असम्मुय्हन्तेन वित्थारतो वेदितब्बो।
यथा च एकमूलको, एवं दुमूलकादयोपि सब्बमूलकपरियोसाना चतुन्नं सतानं उपरि पञ्चतिंस नया वुत्ता। सेय्यथिदं – द्विमूलका एकूनतिंस, तिमूलका अट्ठवीस, चतुमूलका सत्तवीस; एवं पञ्चमूलकादयोपि एकेकं ऊनं कत्वा याव तिंसमूलका, ताव वेदितब्बा। पाठे पन तेसं नामम्पि सङ्खिपित्वा ‘‘इदं सब्बमूलक’’न्ति तिंसमूलकनयो एको दस्सितो। यस्मा च सुञ्ञागारपदं झानेन अघटितं सीसं न ओतरति, तस्मा तं अनामसित्वा मोहा चित्तं विनीवरणपदपरियोसानायेव सब्बत्थ योजना दस्सिताति वेदितब्बा। एवं पठमज्झानादीनि पटिपाटिया वा उप्पटिपाटिया वा दुतियज्झानादीहि घटेत्वा वा अघटेत्वा वा समापज्जिन्तिआदिना नयेन उल्लपतो मोक्खो नत्थि, पाराजिकं आपज्जतियेवाति।
इमस्स अत्थस्स दस्सनवसेन वुत्ते च पनेतस्मिं सुद्धिकमहावारे अयं सङ्खेपतो अत्थवण्णना – तीहाकारेहीति सम्पजानमुसावादस्स अङ्गभूतेहि तीहि कारणेहि। पुब्बेवस्स होतीति पुब्बभागेयेव अस्स पुग्गलस्स एवं होति ‘‘मुसा भणिस्स’’न्ति। भणन्तस्स होतीति भणमानस्स होति। भणितस्स होतीति भणिते अस्स होति, यं वत्तब्बं तस्मिं वुत्ते होतीति अत्थो। अथ वा भणितस्साति वुत्तवतो निट्ठितवचनस्स होतीति। यो एवं पुब्बभागेपि जानाति, भणन्तोपि जानाति, पच्छापि जानाति, ‘‘मुसा मया भणित’’न्ति सो ‘‘पठमज्झानं समापज्जि’’न्ति भणन्तो पाराजिकं आपज्जतीति अयमेत्थ अत्थो दस्सितो। किञ्चापि दस्सितो, अथ खो अयमेत्थ विसेसो – पुच्छा ताव होति ‘‘‘मुसा भणिस्स’न्ति पुब्बभागो अत्थि, ‘मुसा मया भणित’न्ति पच्छाभागो नत्थि, वुत्तमत्तमेव हि कोचि पमुस्सति, किं तस्स पाराजिकं होति, न होती’’ति? सा एवं अट्ठकथासु विस्सज्जिता – पुब्बभागे ‘‘मुसा भणिस्स’’न्ति च भणन्तस्स ‘‘मुसा भणामी’’ति च जानतो पच्छाभागे ‘‘मुसा मया भणित’’न्ति न सक्का न भवितुं। सचेपि न होति पाराजिकमेव। पुरिममेव हि अङ्गद्वयं पमाणं। यस्सापि पुब्बभागे ‘‘मुसा भणिस्स’’न्ति आभोगो नत्थि, भणन्तो पन ‘‘मुसा भणामी’’ति जानाति, भणितेपि ‘‘मुसा मया भणित’’न्ति जानाति, सो आपत्तिया न कारेतब्बो। पुब्बभागो हि पमाणतरो। तस्मिं असति दवा भणितं वा रवा भणितं वा होती’’ति।
एत्थ च तंञाणता च ञाणसमोधानञ्च परिच्चजितब्बं। तंञाणता परिच्चजितब्बाति येन चित्तेन ‘‘मुसा भणिस्स’’न्ति जानाति, तेनेव ‘‘मुसा भणामी’’ति च ‘‘मुसा मया भणित’’न्ति च जानातीति एवं एकचित्तेनेव तीसु खणेसु जानातीति अयं तंञ्ञणता परिच्चजितब्बा, न हि सक्का तेनेव चित्तेन तं चित्तं जानितुं यथा न सक्का तेनेव असिना सो असि छिन्दितुन्ति। पुरिमं पुरिमं पन चित्तं पच्छिमस्स पच्छिमस्स चित्तस्स तथा उप्पत्तिया पच्चयो हुत्वा निरुज्झति। तेनेतं वुच्चति –
‘‘पमाणं पुब्बभागोव, तस्मिं सति न हेस्सति।
सेसद्वयन्ति नत्थेत, मिति वाचा तिवङ्गिका’’ति॥
‘‘ञाणसमोधानं परिच्चजितब्ब’’न्ति एतानि तीणि चित्तानि एकक्खणे उप्पज्जन्तीति न गहेतब्बानि। इदञ्हि चित्तं नाम –
अनिरुद्धम्हि पठमे, न उप्पज्जति पच्छिमं।
निरन्तरुप्पज्जनतो, एकं विय पकासति॥
इतो परं पन य्वायं ‘‘पठमं झानं समापज्जि’’न्ति सम्पजानमुसा भणति, यस्मा सो ‘‘नत्थि मे पठमं झान’’न्ति एवंदिट्ठिको होति, तस्स हि अत्थेवायं लद्धि। तथा ‘‘नत्थि मे पठमं झान’’न्ति एवमस्स खमति चेव रुच्चति च। एवंसभावमेव चस्स चित्तं ‘‘नत्थि मे पठमं झान’’न्ति। यदा पन मुसा वत्तुकामो होति, तदा तं दिट्ठिं वा दिट्ठिया सह खन्तिं वा दिट्ठिखन्तीहि सद्धिं रुचिं वा, दिट्ठिखन्तिरुचीहि सद्धिं भावं वा विनिधाय निक्खिपित्वा पटिच्छादेत्वा अभूतं कत्वा भणति, तस्मा तेसम्पि वसेन अङ्गभेदं दस्सेतुं ‘‘चतूहाकारेही’’तिआदि वुत्तं। परिवारे च ‘‘अट्ठङ्गिको मुसावादो’’ति (पटि॰ ३२८) वुत्तत्ता तत्थ अधिप्पेताय सञ्ञाय सद्धिं अञ्ञोपि इध ‘‘अट्ठहाकारेही’’ति एको नयो योजेतब्बो।
एत्थ च विनिधाय दिट्ठिन्ति बलवधम्मविनिधानवसेनेतं वुत्तं। विनिधाय खन्तिन्तिआदीनि ततो दुब्बलदुब्बलानं विनिधानवसेन। विनिधाय सञ्ञन्ति इदं पनेत्थ सब्बदुब्बलधम्मविनिधानं। सञ्ञामत्तम्पि नाम अविनिधाय सम्पजानमुसा भासिस्सतीति नेतं ठानं विज्जति। यस्मा पन ‘‘समापज्जिस्सामी’’तिआदिना अनागतवचनेन पाराजिकं न होति, तस्मा ‘‘समापज्जि’’न्तिआदीनि अतीतवत्तमानपदानेव पाठे वुत्तानीति वेदितब्बानि।
२०७. इतो परं सब्बम्पि इमस्मिं सुद्धिकमहावारे उत्तानत्थमेव। न हेत्थ तं अत्थि – यं इमिना विनिच्छयेन न सक्का भवेय्य विञ्ञातुं, ठपेत्वा किलेसप्पहानपदस्स पदभाजने ‘‘रागो मे चत्तो वन्तो’’तिआदीनं पदानं अत्थं। स्वायं वुच्चति – एत्थ हि चत्तोति इदं सकभावपरिच्चजनवसेन वुत्तं। वन्तोति इदं पुन अनादियनभावदस्सनवसेन। मुत्तोति इदं सन्ततितो विमोचनवसेन। पहीनोति इदं मुत्तस्सापि क्वचि अनवट्ठानदस्सनवसेन। पटिनिस्सट्ठोति इदं पुब्बे आदिन्नपुब्बस्स पटिनिस्सग्गदस्सनवसेन। उक्खेटितोति इदं अरियमग्गेन उत्तासितत्ता पुन अनल्लीयनभावदस्सनवसेन। स्वायमत्थो सद्दसत्थतो परियेसितब्बो । समुक्खेटितोति इदं सुट्ठु उत्तासेत्वा अणुसहगतस्सापि पुन अनल्लीयनभावदस्सनवसेन वुत्तन्ति।
सुद्धिकवारकथा निट्ठिता।
वत्तुकामवारकथा
२१५. वत्तुकामवारेपि ‘‘तीहाकारेही’’तिआदीनं अत्थो, वारपेय्यालप्पभेदो च सब्बो इध वुत्तनयेनेव वेदितब्बो। केवलञ्हि यं ‘‘मया विरज्झित्वा अञ्ञं वत्तुकामेन अञ्ञं वुत्तं, तस्मा नत्थि मय्हं आपत्ती’’ति एवं ओकासगवेसकानं पापपुग्गलानं ओकासनिसेधनत्थं वुत्तो। यथेव हि ‘‘बुद्धं पच्चक्खामी’’ति वत्तुकामो ‘‘धम्मं पच्चक्खामी’’तिआदीसु सिक्खापच्चक्खानपदेसु यं वा तं वा वदन्तोपि खेत्ते ओतिण्णत्ता सिक्खापच्चक्खातकोव होति; एवं पठमज्झानादीसु उत्तरिमनुस्सधम्मपदेसु यंकिञ्चि एकं वत्तुकामो ततो अञ्ञं यं वा तं वा वदन्तोपि खेत्ते ओतिण्णत्ता पाराजिकोव होति। सचे यस्स वदति, सो तमत्थं तङ्खणञ्ञेव जानाति। जाननलक्खणञ्चेत्थ सिक्खापच्चक्खाने वुत्तनयेनेव वेदितब्बं।
अयं पन विसेसो – सिक्खापच्चक्खानं हत्थमुद्दाय सीसं न ओतरति। इदं अभूतारोचनं हत्थमुद्दायपि ओतरति। यो हि हत्थविकारादीहिपि अङ्गपच्चङ्गचोपनेहि अभूतं उत्तरिमनुस्सधम्मं विञ्ञत्तिपथे ठितस्स पुग्गलस्स आरोचेति, सो च तमत्थं जानाति, पाराजिकोव होति। अथ पन यस्स आरोचेति, सो न जानाति ‘‘कि अयं भणती’’ति, संसयं वा आपज्जति, चिरं वीमंसित्वा वा पच्छा जानाति, अप्पटिविजानन्तो इच्चेव सङ्ख्यं गच्छति। एवं अप्पटिविजानन्तस्स वुत्ते थुल्लच्चयं होति। यो पन झानादीनि अत्तनो अधिगमवसेन वा उग्गहपरिपुच्छादिवसेन वा न जानाति, केवलं झानन्ति वा विमोक्खोति वा वचनमत्तमेव सुतं होति, सोपि तेन वुत्ते ‘‘झानं किर समापज्जिन्ति एस वदती’’ति यदि एत्तकमत्तम्पि जानाति, जानातिच्चेव सङ्ख्यं गच्छति। तस्स वुत्ते पाराजिकमेव। सेसो एकस्स वा द्विन्नं वा बहूनं वा नियमितानियमितवसेन विसेसो सब्बो सिक्खापच्चक्खानकथायं वुत्तनयेनेव वेदितब्बोति।
वत्तुकामवारकथा निट्ठिता।
पच्चयपटिसंयुत्तवारकथा
२२०. पच्चयपटिसंयुत्तवारेपि – सब्बं वारपेय्यालभेदं पुब्बे आगतपदानञ्च अत्थं वुत्तनयेनेव ञत्वा पाळिक्कमो ताव एवं जानितब्बो। एत्थ हि ‘‘यो ते विहारे वसि, यो ते चीवरं परिभुञ्जि, यो ते पिण्डपातं परिभुञ्जि, यो ते सेनासनं परिभुञ्जि, यो ते गिलानपच्चयभेसज्जपरिक्खारं परिभुञ्जी’’ति इमे पञ्च पच्चत्तवचनवारा, ‘‘येन ते विहारो परिभुत्तो’’तिआदयो पञ्च करणवचनवारा, ‘‘यं त्वं आगम्म विहारं अदासी’’तिआदयो पञ्च उपयोगवचनवारा वुत्ता , तेसं वसेन इध वुत्तेन सुञ्ञागारपदेन सद्धिं पुब्बे वुत्तेसु पठमज्झानादीसु सब्बपदेसु वारपेय्यालभेदो वेदितब्बो। ‘‘यो ते विहारे, येन ते विहारो, यं त्वं आगम्म विहार’’न्ति एवं परियायेन वुत्तत्ता पन ‘‘अह’’न्ति च अवुत्तत्ता पटिविजानन्तस्स वुत्तेपि इध थुल्लच्चयं, अपटिविजानन्तस्स दुक्कटन्ति अयमेत्थ विनिच्छयो।
अनापत्तिभेदकथा
एवं वित्थारवसेन आपत्तिभेदं दस्सेत्वा इदानि अनापत्तिं दस्सेन्तो ‘‘अनापत्ति अधिमानेना’’तिआदिमाह। तत्थ अधिमानेनाति अधिगतमानेन समुदाचरन्तस्स अनापत्ति। अनुल्लपनाधिप्पायस्साति कोहञ्ञे इच्छाचारे अठत्वा अनुल्लपनाधिप्पायस्स सब्रह्मचारीनं सन्तिके अञ्ञं ब्याकरोन्तस्स अनापत्ति। उम्मत्तकादयो पुब्बे वुत्तनयाएव। इध पन आदिकम्मिका वग्गुमुदातीरिया भिक्खू। तेसं अनापत्तीति।
पदभाजनीयवण्णना निट्ठिता।
समुट्ठानादीसु इदं सिक्खापदं तिसमुट्ठानं – हत्थमुद्दाय आरोचेन्तस्स कायचित्ततो, वचीभेदेन आरोचेन्तस्स वाचाचित्ततो, उभयं करोन्तस्स कायवाचाचित्ततो समुट्ठाति। किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, तिवेदनं हसन्तोपि हि सोमनस्सिको उल्लपति भायन्तोपि मज्झत्तोपीति।
विनीतवत्थुवण्णना
२२३. विनीतवत्थूसु – अधिमानवत्थु अनुपञ्ञत्तियं वुत्तनयमेव।
दुतियवत्थुस्मिं – पणिधायाति पत्थनं कत्वा। एवं मं जनो सम्भावेस्सतीति एवं अरञ्ञे वसन्तं मं जनो अरहत्ते वा सेक्खभूमियं वा सम्भावेस्सति, ततो लोकस्स सक्कतो भविस्सामि गरुकतो मानितो पूजितोति। आपत्ति दुक्कटस्साति एवं पणिधाय ‘‘अरञ्ञे वसिस्सामी’’ति गच्छन्तस्स पदवारे पदवारे दुक्कटं। तथा अरञ्ञे कुटिकरणचङ्कमननिसीदननिवासनपावुरणादीसु सब्बकिच्चेसु पयोगे पयोगे दुक्कटं। तस्मा एवं अरञ्ञे न वसितब्बं। एवं वसन्तो हि सम्भावनं लभतु वा मा वा दुक्कटं आपज्जति। यो पन समादिन्नधुतङ्गो ‘‘धुतङ्गं रक्खिस्सामी’’ति वा ‘‘गामन्ते मे वसतो चित्तं विक्खिपति, अरञ्ञं सप्पाय’’न्ति चिन्तेत्वा वा ‘‘अद्धा अरञ्ञे तिण्णं विवेकानं अञ्ञतरं पापुणिस्सामी’’ति वा ‘‘अरञ्ञं पविसित्वा अरहत्तं अपापुणित्वा न निक्खमिस्सामी’’ति वा ‘‘अरञ्ञवासो नाम भगवता पसत्थो, मयि च अरञ्ञे वसन्ते बहू सब्रह्मचारिनो गामन्तं हित्वा आरञ्ञका भविस्सन्ती’’ति वा एवं अनवज्जवासं वसितुकामो होति, तेन वसितब्बं।
ततियवत्थुस्मिम्पि – ‘‘अभिक्कन्तादीनि सण्ठपेत्वा पिण्डाय चरिस्सामी’’ति निवासनपारुपनकिच्चतो पभुति याव भोजनपरियोसानं ताव पयोगे पयोगे दुक्कटं। सम्भावनं लभतु वा मा वा दुक्कटमेव। खन्धकवत्तसेखियवत्तपरिपूरणत्थं पन सब्रह्मचारीनं दिट्ठानुगतिआपज्जनत्थं वा पासादिकेहि अभिक्कमपटिक्कमादीहि पिण्डाय पविसन्तो अनुपवज्जो विञ्ञूनन्ति।
चतुत्थपञ्चमवत्थूसु – ‘‘यो ते विहारे वसी’’ति एत्थ वुत्तनयेनेव ‘‘अह’’न्ति अवुत्तत्ता पाराजिकं नत्थि। अत्तुपनायिकमेव हि समुदाचरन्तस्स पाराजिकं वुत्तं।
पणिधाय चङ्कमीतिआदीनि हेट्ठा वुत्तनयानेव।
संयोजनवत्थुस्मिं – संयोजना पहीनातिपि ‘‘दस संयोजना पहीना’’तिपि ‘‘एकं संयोजनं पहीन’’न्तिपि वदतो किलेसप्पहानमेव आरोचितं होति, तस्मा पाराजिकं।
२२४. रहोवत्थूसु – रहो उल्लपतीति ‘‘रहोगतो अरहा अह’’न्ति वदति, न मनसा चिन्तितमेव करोति। तेनेत्थ दुक्कटं वुत्तं।
विहारवत्थु उपट्ठानवत्थु च वुत्तनयमेव।
२२५. न दुक्करवत्थुस्मिं – तस्स भिक्खुनो अयं लद्धि – ‘‘अरियपुग्गलाव भगवतो सावका’’ति। तेनाह – ‘‘ये खो ते भगवतो सावका ते एवं वदेय्यु’’न्ति। यस्मा चस्स अयमधिप्पायो – ‘‘सीलवता आरद्धविपस्सकेन न दुक्करं अञ्ञं ब्याकातुं, पटिबलो सो अरहत्तं पापुणितु’’न्ति। तस्मा ‘‘अनुल्लपनाधिप्पायो अह’’न्ति आह।
वीरियवत्थुस्मिं आराधनीयोति सक्का आराधेतुं सम्पादेतुं निब्बत्तेतुन्ति अत्थो। सेसं वुत्तनयमेव।
मच्चुवत्थुस्मिं सो भिक्खु ‘‘यस्स विप्पटिसारो उप्पज्जति, सो भायेय्य। मय्हं पन अविप्पटिसारवत्थुकानि परिसुद्धानि सीलानि, स्वाहं किं मरणस्स भायिस्सामी’’ति एतमत्थवसं पटिच्च ‘‘नाहं आवुसो मच्चुनो भायामी’’ति आह। तेनस्स अनापत्ति।
विप्पटिसारवत्थुस्मिम्पि एसेव नयो। ततो परानि तीणि वत्थूनि वीरियवत्थुसदिसानेव।
वेदनावत्थूसुपठमस्मिं ताव सो भिक्खु पटिसङ्खानबलेन अधिवासनखन्तियं ठत्वा ‘‘नावुसो सक्का येन वा तेन वा अधिवासेतु’’न्ति आह। तेनस्स अनापत्ति।
दुतिये पन अत्तुपनायिकं अकत्वा ‘‘नावुसो सक्का पुथुज्जनेना’’ति परियायेन वुत्तत्ता थुल्लच्चयं।
२२६. ब्राह्मणवत्थूसुसो किर ब्राह्मणो न केवलं ‘‘आयन्तु भोन्तो अरहन्तो’’ति आह। यं यं पनस्स वचनं मुखतो निग्गच्छति, सब्बं ‘‘अरहन्तानं आसनानि पञ्ञपेथ, पादोदकं देथ, अरहन्तो पादे धोवन्तू’’ति अरहन्तवादपटिसंयुत्तंयेव। तं पनस्स पसादभञ्ञं सद्धाचरितत्ता अत्तनो सद्धाबलेन समुस्साहितस्स वचनं। तस्मा भगवा ‘‘अनापत्ति, भिक्खवे, पसादभञ्ञे’’ति आह। एवं वुच्चमानेन पन भिक्खुना न हट्ठतुट्ठेनेव पच्चया परिभुञ्जितब्बा, ‘‘अरहत्तसम्पापिकं पटिपदं परिपूरेस्सामी’’ति एवं योगो करणीयोति।
अञ्ञब्याकरणवत्थूनिसंयोजनवत्थुसदिसानेव। अगारवत्थुस्मिं सो भिक्खु गिहिभावे अनत्थिकताय अनपेक्खताय ‘‘अभब्बो खो आवुसो मादिसो’’ति आह, न उल्लपनाधिप्पायेन। तेनस्स अनापत्ति।
२२७. आवटकामवत्थुस्मिं सो भिक्खु वत्थुकामेसु च किलेसकामेसु च लोकियेनेव आदीनवदस्सनेन निरपेक्खो। तस्मा ‘‘आवटा मे आवुसो कामा’’ति आह। तेनस्स अनापत्ति। एत्थ च आवटाति आवारिता निवारिता, पटिक्खित्ताति अत्थो।
अभिरतिवत्थुस्मिं सो भिक्खु सासने अनुक्कण्ठितभावेन उद्देसपरिपुच्छादीसु च अभिरतभावेन ‘‘अभिरतो अहं आवुसो परमाय अभिरतिया’’ति आह, न उल्लपनाधिप्पायेन। तेनस्स अनापत्ति।
पक्कमनवत्थुस्मिं यो इमम्हा आवासा पठमं पक्कमिस्सतीति एवं आवासं वा मण्डपं वा सीमं वा यंकिञ्चि ठानं परिच्छिन्दित्वा कताय कतिकाय यो ‘‘मं अरहाति जानन्तू’’ति तम्हा ठाना पठमं पक्कमति, पाराजिको होति। यो पन आचरियुपज्झायानं वा किच्चेन मातापितूनं वा केनचिदेव करणीयेन भिक्खाचारत्थं वा उद्देसपरिपुच्छानं वा अत्थाय अञ्ञेन वा तादिसेन करणीयेन तं ठानं अतिक्कमित्वा गच्छति, अनापत्ति। सचेपिस्स एवं गतस्स पच्छा इच्छाचारो उप्पज्जति ‘‘न दानाहं तत्थ गमिस्सामि एवं मं अरहाति सम्भावेस्सन्ती’’ति अनापत्तियेव।
योपि केनचिदेव करणीयेन तं ठानं पत्वा सज्झायमनसिकारादिवसेन अञ्ञविहितो वा हुत्वा चोरादीहि वा अनुबद्धो मेघं वा उट्ठितं दिस्वा अनोवस्सकं पविसितुकामो तं ठानं अतिक्कमति, अनापत्ति। यानेन वा इद्धिया वा गच्छन्तोपि पाराजिकं नापज्जति, पदगमनेनेव आपज्जति। तम्पि येहि सह कतिका कता, तेहि सद्धिं अपुब्बंअचरिमं गच्छन्तो नापज्जति। एवं गच्छन्ता हि सब्बेपि अञ्ञमञ्ञं रक्खन्ति। सचेपि मण्डपरुक्खमूलादीसु किञ्चि ठानं परिच्छिन्दित्वा ‘‘यो एत्थ निसीदति वा चङ्कमति वा, तं अरहाति जानिस्साम’’ पुप्फानि वा ठपेत्वा ‘‘यो इमानि गहेत्वा पूजं करिस्सति, तं अरहाति जानिस्सामा’’तिआदिना नयेन कतिका कता होति, तत्रापि इच्छाचारवसेन तथा करोन्तस्स पाराजिकमेव। सचेपि उपासकेन अन्तरामग्गे विहारो वा कतो होति, चीवरादीनि वा ठपितानि होन्ति, ‘‘ये अरहन्तो ते इमस्मिं विहारे वसन्तु, चीवरादीनि च गण्हन्तू’’ति। तत्रापि इच्छाचारवसेन वसन्तस्स वा चीवरादीनि वा गण्हन्तस्स पाराजिकमेव । एतं पन अधम्मिककतिकवत्तं , तस्मा न कातब्बं, अञ्ञं वा एवरूपं ‘‘इमस्मिं तेमासब्भन्तरे सब्बेव आरञ्ञका होन्तु, पिण्डपातिकङ्गादिअवसेसधुतङ्गधरा वा अथ वा सब्बेव खीणासवा होन्तू’’ति एवमादि। नानावेरज्जका हि भिक्खू सन्निपतन्ति। तत्थ केचि दुब्बला अप्पथामा एवरूपं वत्तं अनुपालेतुं न सक्कोन्ति। तस्मा एवरूपम्पि वत्तं न कातब्बं। ‘‘इमं तेमासं सब्बेहेव न उद्दिसितब्बं, न परिपुच्छितब्बं, न पब्बाजेतब्बं, मूगब्बतं गण्हितब्बं, बहि सीमट्ठस्सापि सङ्घलाभो दातब्बो’’ति एवमादिकं पन न कातब्बमेव।
२२८. लक्खणसंयुत्ते य्वायं आयस्मा च लक्खणोति लक्खणत्थेरो वुत्तो, एस जटिलसहस्सस्स अब्भन्तरे एहिभिक्खूपसम्पदाय उपसम्पन्नो आदित्तपरियायावसाने अरहत्तप्पत्तो एको महासावकोति वेदितब्बो। यस्मा पनेस लक्खणसम्पन्नेन सब्बाकारपरिपूरेन ब्रह्मसमेन अत्तभावेन समन्नागतो, तस्मा लक्खणोति सङ्खं गतो। महामोग्गल्लानत्थेरो पन पब्बजितदिवसतो सत्तमे दिवसे अरहत्तप्पत्तो दुतियो अग्गसावको।
सितं पात्वाकासीति मन्दहसितं पातुअकासि, पकासयि दस्सेसीति वुत्तं होति। किं पन दिस्वा थेरो सितं पात्वाकासीति? उपरि पाळियं आगतं अट्ठिकसङ्खलिकं एकं पेतलोके निब्बत्तं सत्तं दिस्वा, तञ्च खो दिब्बेन चक्खुना, न पसादचक्खुना। पसादचक्खुस्स हि एते अत्तभावा न आपाथं आगच्छन्ति। एवरूपं पन अत्तभावं दिस्वा कारुञ्ञे कातब्बे कस्मा सितं पात्वाकासीति? अत्तनो च बुद्धञाणस्स च सम्पत्तिसमनुस्सरणतो। तञ्हि दिस्वा थेरो ‘‘अदिट्ठसच्चेन नाम पुग्गलेन पटिलभितब्बा एवरूपा अत्तभावा मुत्तो अहं, लाभा वत मे, सुलद्धं वत मे’’ति अत्तनो च सम्पत्तिं अनुस्सरित्वा ‘‘अहो बुद्धस्स भगवतो ञाणसम्पत्ति, यो ‘कम्मविपाको, भिक्खवे, अचिन्तेय्यो; न चिन्तेतब्बो’ति (अ॰ नि॰ ४.७७) देसेसि, पच्चक्खं वत कत्वा बुद्धा देसेन्ति, सुप्पटिविद्धा बुद्धानं धम्मधातू’’ति एवं बुद्धञाणसम्पत्तिञ्च सरित्वा सितं पात्वाकासीति। यस्मा पन खीणासवा नाम न अकारणा सितं पातुकरोन्ति, तस्मा तं लक्खणत्थेरो पुच्छि – ‘‘को नु खो आवुसो मोग्गल्लान हेतु, को पच्चयो सितस्स पातुकम्माया’’ति। थेरो पन यस्मा येहि अयं उपपत्ति सामं अदिट्ठा, ते दुस्सद्धापया होन्ति, तस्मा भगवन्तं सक्खिं कत्वा ब्याकातुकामताय ‘‘अकालो खो, आवुसो’’तिआदिमाह । ततो भगवतो सन्तिके पुट्ठो ‘‘इधाहं आवुसो’’तिआदिना नयेन ब्याकासि।
तत्थ अट्ठिकसङ्खलिकन्ति सेतं निम्मंसलोहितं अट्ठिसङ्घातं। गिज्झापि काकापि कुललापीति एतेपि यक्खगिज्झा चेव यक्खकाका च यक्खकुलला च पच्चेतब्बा। पाकतिकानं पन गिज्झादीनं आपाथम्पि एतं रूपं नागच्छति। अनुपतित्वा अनुपतित्वाति अनुबन्धित्वा अनुबन्धित्वा। वितुडेन्तीति विनिविज्झित्वा गच्छन्ति। वितुदेन्तीति वा पाठो, असिधारूपमेहि तिखिणेहि लोहतुण्डेहि विज्झन्तीति अत्थो। सा सुदं अट्टस्सरं करोतीति एत्थ सुदन्ति निपातो, सा अट्ठिकसङ्खलिका अट्टस्सरं आतुरस्सरं करोतीति अत्थो। अकुसलविपाकानुभवनत्थं किर योजनप्पमाणापि तादिसा अत्तभावा निब्बत्तन्ति, पसादुस्सदा च होन्ति पक्कगण्डसदिसा; तस्मा सा अट्ठिकसङ्खलिका बलववेदनातुरा तादिसं सरमकासीति। एवञ्च पन वत्वा पुन आयस्मा महामोग्गल्लानो ‘‘वट्टगामिकसत्ता नाम एवरूपा अत्तभावा न मुच्चन्ती’’ति सत्तेसु कारुञ्ञं पटिच्च उप्पन्नं धम्मसंवेगं दस्सेन्तो ‘‘तस्स मय्हं आवुसो एतदहोसि; अच्छरियं वत भो’’तिआदिमाह।
भिक्खू उज्झायन्तीति येसं सा पेतूपपत्ति अप्पच्चक्खा, ते उज्झायन्ति । भगवा पन थेरस्सानुभावं पकासेन्तो ‘‘चक्खुभूता वत भिक्खवे सावका विहरन्ती’’तिआदिमाह। तत्थ चक्खु भूतं जातं उप्पन्नं तेसन्ति चक्खुभूता; भूतचक्खुका उप्पन्नचक्खुका, चक्खुं उप्पादेत्वा, विहरन्तीति अत्थो। दुतियपदेपि एसेव नयो। यत्र हि नामाति एत्थ यत्राति कारणवचनं। तत्रायमत्थयोजना; यस्मा नाम सावकोपि एवरूपं ञस्सति वा दक्खति वा सक्खिं वा करिस्सति, तस्मा अवोचुम्ह – ‘‘चक्खुभूता वत भिक्खवे सावका विहरन्ति, ञाणभूता वत भिक्खवे सावका विहरन्ती’’ति।
पुब्बेव मे सो भिक्खवे सत्तो दिट्ठोति बोधिमण्डे सब्बञ्ञुतञाणप्पटिवेधेन अप्पमाणेसु चक्कवाळेसु अप्पमाणे सत्तनिकाये भवगतियोनिठितिनिवासे च पच्चक्खं करोन्तेन मया पुब्बेव सो सत्तो दिट्ठोति वदति।
गोघातकोति गावो वधित्वा वधित्वा अट्ठितो मंसं मोचेत्वा विक्किणित्वा जीविककप्पनकसत्तो। तस्सेव कम्मस्स विपाकावसेसेनाति तस्स नानाचेतनाहि आयूहितस्स अपरापरियकम्मस्स। तत्र हि याय चेतनाय नरके पटिसन्धि जनिता, तस्सा विपाके परिक्खीणे अवसेसकम्मं वा कम्मनिमित्तं वा आरम्मणं कत्वा पुन पेतादीसु पटिसन्धि निब्बत्तति, तस्मा सा पटिसन्धि कम्मसभागताय वा आरम्मणसभागताय वा ‘‘तस्सेव कम्मस्स विपाकावसेसो’’ति वुच्चति। अयञ्च सत्तो एवं उपपन्नो। तेनाह – ‘‘तस्सेव कम्मस्स विपाकावसेसेना’’ति। तस्स किर नरका चवनकाले निम्मंसकतानं गुन्नं अट्ठिरासि एव निमित्तं अहोसि। सो पटिच्छन्नम्पि तं कम्मं विञ्ञूनं पाकटं विय करोन्तो अट्ठिसङ्खलिकपेतो जातो।
२२९. मंसपेसिवत्थुस्मिं गोघातकोति गोमंसपेसियो कत्वा सुक्खापेत्वा वल्लूरविक्कयेन अनेकानि वस्सानि जीविकं कप्पेसि। तेनस्स नरका चवनकाले मंसपेसियेव निमित्तं अहोसि। सो मंसपेसिपेतो जातो।
मंसपिण्डवत्थुस्मिं सो साकुणिको सकुणे गहेत्वा विक्किणनकाले निप्पक्खचम्मे मंसपिण्डमत्ते कत्वा विक्किणन्तो जीविकं कप्पेसि। तेनस्स नरका चवनकाले मंसपिण्डोव निमित्तं अहोसि। सो मंसपिण्डपेतो जातो।
निच्छविवत्थुस्मिं तस्स ओरब्भिकस्स एळके वधित्वा निच्चम्मे कत्वा कप्पितजीविकस्स पुरिमनयेनेव निच्चम्मं एळकसरीरं निमित्तमहोसि। सो निच्छविपेतो जातो।
असिलोमवत्थुस्मिं सो सूकरिको दीघरत्तं निवापपुट्ठे सूकरे असिना वधित्वा वधित्वा दीघरत्तं जीविकं कप्पेसि। तेनस्स उक्खित्तासिकभावोव निमित्तं अहोसि। तस्मा असिलोमपेतो जातो।
सत्तिलोमवत्थुस्मिं सो मागविको एकं मिगञ्च सत्तिञ्च गहेत्वा वनं गन्त्वा तस्स मिगस्स समीपं आगतागते मिगे सत्तिया विज्झित्वा मारेसि, तस्स सत्तिया विज्झनकभावोयेव निमित्तं अहोसि। तस्मा सत्तिलोमपेतो जातो।
उसुलोमवत्थुस्मिं कारणिकोति राजापराधिके अनेकाहि कारणाहि पीळेत्वा अवसाने कण्डेन विज्झित्वा मारणकपुरिसो। सो किर असुकस्मिं पदेसे विद्धो मरतीति ञत्वाव विज्झति। तस्सेवं जीविकं कप्पेत्वा नरके उप्पन्नस्स ततो पक्कावसेसेन इधूपपत्तिकाले उसुना विज्झनभावोयेव निमित्तं अहोसि। तस्मा उसुलोमपेतो जातो।
सूचिलोमवत्थुस्मिं सारथीति अस्सदमको। गोदमकोतिपि कुरुन्दट्ठकथायंवुत्तं। तस्स पतोदसूचिया विज्झनभावोयेव निमित्तं अहोसि। तस्मा सूचिलोमपेतो जातो।
दुतियसूचिलोमवत्थुस्मिं सूचकोति पेसुञ्ञकारको । सो किर मनुस्से अञ्ञमञ्ञञ्च भिन्दि। राजकुले च ‘‘इमस्स इमं नाम अत्थि, इमिना इदं नाम कत’’न्ति सूचेत्वा सूचेत्वा अनयब्यसनं पापेसि। तस्मा यथानेन सूचेत्वा मनुस्सा भिन्ना, तथा सूचीहि भेदनदुक्खं पच्चनुभोतुं कम्ममेव निमित्तं कत्वा सूचिलोमपेतो जातो।
अण्डभारितवत्थुस्मिं गामकूटोति विनिच्छयामच्चो। तस्स कम्मसभागताय कुम्भमत्ता महाघटप्पमाणा अण्डा अहेसुं। सो हि यस्मा रहो पटिच्छन्न ठाने लञ्जं गहेत्वा कूटविनिच्छयेन पाकटं दोसं करोन्तो सामिके अस्सामिके अकासि। तस्मास्स रहस्सं अङ्गं पाकटं निब्बत्तं। यस्मा दण्डं पट्ठपेन्तो परेसं असय्हं भारं आरोपेसि, तस्मास्स रहस्सङ्गं असय्हभारो हुत्वा निब्बत्तं। यस्मा यस्मिं ठाने ठितेन समेन भवितब्बं, तस्मिं ठत्वा विसमो अहोसि, तस्मास्स रहस्सङ्गे विसमा निसज्जा अहोसीति।
पारदारिकवत्थुस्मिं सो सत्तो परस्स रक्खितं गोपितं सस्सामिकं फस्सं फुसन्तो मीळ्हसुखेन कामसुखेन चित्तं रमयित्वा कम्मसभागताय गूथफस्सं फुसन्तो दुक्खमनुभवितुं तत्थ निब्बत्तो। दुट्ठब्राह्मणवत्थु पाकटमेव।
२३०. निच्छवित्थिवत्थुस्मिं यस्मा मातुगामो नाम अत्तनो फस्से अनिस्सरो, सा च तं सामिकस्स सन्तकं फस्सं थेनेत्वा परेसं अभिरतिं उप्पादेसि, तस्मा कम्मसभागताय सुखसम्फस्सा धंसित्वा दुक्खसम्फस्सं अनुभवितुं निच्छवित्थी हुत्वा उपपन्ना।
मङ्गुलित्थिवत्थुस्मिं मङ्गुलिन्ति विरूपं दुद्दसिकं बीभच्छं, सा किर इक्खणिकाकम्मं यक्खदासिकम्मं करोन्ती ‘‘इमिना च इमिना च एवं बलिकम्मे कते अयं नाम तुम्हाकं वड्ढि भविस्सती’’ति महाजनस्स गन्धपुप्फादीनि वञ्चनाय गहेत्वा महाजनं दुद्दिट्ठिं मिच्छादिट्ठिं गण्हापेसि, तस्मा ताय कम्मसभागताय गन्धपुप्फादीनं थेनितत्ता दुग्गन्धा दुद्दस्सनस्स गाहितत्ता दुद्दसिका विरूपा बीभच्छा हुत्वा निब्बत्ता।
ओकिलिनिवत्थुस्मिं उप्पक्कं ओकिलिनिं ओकिरिनिन्ति सा किर अङ्गारचितके निपन्ना विप्फन्दमाना विपरिवत्तमाना पच्चति, तस्मा उप्पक्का चेव होति खरेन अग्गिना पक्कसरीरा; ओकिलिनी च किलिन्नसरीरा बिन्दुबिन्दूनि हिस्सा सरीरतो पग्घरन्ति। ओकिरिनी च अङ्गारसम्परिकिण्णा, तस्सा हि हेट्ठतोपि किंसुकपुप्फवण्णा अङ्गारा, उभयपस्सेसुपि , आकासतोपिस्सा उपरि अङ्गारा पतन्ति, तेन वुत्तं – ‘‘उप्पक्कं ओकिलिनिं ओकिरिनि’’न्ति। सा इस्सापकता सपत्तिं अङ्गारकटाहेन ओकिरीति तस्सा किर कलिङ्गरञ्ञो एका नाटकिनी अङ्गारकटाहं समीपे ठपेत्वा गत्ततो उदकञ्च पुञ्छति, पाणिना च सेदं करोति। राजापि ताय सद्धिं कथञ्च करोति, परितुट्ठाकारञ्च दस्सेति। अग्गमहेसी तं असहमाना इस्सापकता हुत्वा अचिरपक्कन्तस्स रञ्ञो तं अङ्गारकटाहं गहेत्वा तस्सा उपरि अङ्गारे ओकिरि। सा तं कम्मं कत्वा तादिसंयेव विपाकं पच्चनुभवितुं पेतलोके निब्बत्ता।
चोरघातकवत्थुस्मिं सो रञ्ञो आणाय दीघरत्तं चोरानं सीसानि छिन्दित्वा पेतलोके निब्बत्तन्तो असीसकं कबन्धं हुत्वा निब्बत्ति।
भिक्खुवत्थुस्मिं पापभिक्खूति लामकभिक्खु। सो किर लोकस्स सद्धादेय्ये चत्तारो पच्चये परिभुञ्जित्वा कायवचीद्वारेहि असं यतो भिन्नाजीवो चित्तकेळिं कीळन्तो विचरि। ततो एकं बुद्धन्तरं निरये पच्चित्वा पेतलोके निब्बत्तन्तो भिक्खुसदिसेनेव अत्तभावेन निब्बत्ति। भिक्खुनी-सिक्खमाना-सामणेर-सामणेरीवत्थूसुपि अयमेव विनिच्छयो।
२३१. तपोदावत्थुस्मिं अच्छोदकोति पसन्नोदको। सीतोदकोति सीतलउदको। सातोदकोति मधुरोदको। सेतकोति परिसुद्धो निस्सेवालपणककद्दमो। सुप्पतित्थोति सुन्दरेहि तित्थेहि उपपन्नो। रमणीयोति रतिजनको। चक्कमत्तानीति रथचक्कप्पमाणानि। कुथिता सन्दतीति तत्रा सन्तत्ता हुत्वा सन्दति। यतायं भिक्खवेति यतो अयं भिक्खवे। सो दहोति सो रहदो। कुतो पनायं सन्दतीति? वेभारपब्बतस्स किर हेट्ठा भुम्मट्ठकनागानं पञ्चयोजनसतिकं नागभवनं देवलोकसदिसं मणिमयेन तलेन आरामुय्यानेहि च समन्नागतं; तत्थ नागानं कीळनट्ठाने सो उदकदहो, ततो अयं तपोदा सन्दति। द्विन्नं महानिरयानं अन्तरिकाय आगच्छतीति राजगहनगरं किर आविञ्जेत्वा महापेतलोको, तत्थ द्विन्नं महालोहकुम्भिनिरयानं अन्तरेन अयं तपोदा आगच्छति, तस्मा कुथिता सन्दतीति।
युद्धवत्थुस्मिं नन्दी चरतीति विजयभेरी आहिण्डति। राजा आवुसो लिच्छवीहीति थेरो किर अत्तनो दिवाट्ठाने च रत्तिट्ठाने च निसीदित्वा ‘‘लिच्छवयो कतहत्था कतूपासना, राजा च तेहि सद्धिं सम्पहारं देती’’ति आवज्जेन्तो दिब्बेन चक्खुना राजानं पराजितं पलायमानं अद्दस। ततो भिक्खू आमन्तेत्वा ‘‘राजा आवुसो तुम्हाकं उपट्ठाको लिच्छवीहि पभग्गो’’ति आह। सच्चं, भिक्खवे, मोग्गल्लानो आहाति पराजिककाले आवज्जित्वा यं दिट्ठं तं भणन्तो सच्चं आह।
२३२. नागोगाहवत्थुस्मिं सप्पिनिकायाति एवंनामिकाय। आनेञ्जं समाधिन्ति अनेजं अचलं कायवाचाविप्फन्दविरहितं चतुत्थज्झानसमाधिं। नागानन्ति हत्थीनं। ओगय्ह उत्तरन्तानन्ति ओगय्ह ओगाहेत्वा पुन उत्तरन्तानं। ते किर गम्भीरं उदकं ओतरित्वा तत्थ न्हत्वा च पिवित्वा च सोण्डाय उदकं गहेत्वा अञ्ञमञ्ञं आलोलेन्ता उत्तरन्ति, तेसं एवं ओगय्ह उत्तरन्तानन्ति वुत्तं होति। कोञ्चं करोन्तानन्ति नदीतीरे ठत्वा सोण्डं मुखे पक्खिपित्वा कोञ्चनादं करोन्तानं। सद्दं अस्सोसिन्ति तं कोञ्चनादसद्दं अस्सोसिं। अत्थेसो, भिक्खवे, समाधि सो च खो अपरिसुद्धोति अत्थि एसो समाधि मोग्गल्लानस्स, सो च खो परिसुद्धो न होति। थेरो किर पब्बजिततो सत्तमे दिवसे तदहुअरहत्तप्पत्तो अट्ठसु समापत्तीसु पञ्चहाकारेहि अनाचिण्णवसीभावो समाधिपरिपन्थके धम्मे न सुट्ठु परिसोधेत्वा आवज्जनसमापज्जनाधिट्ठानवुट्ठानपच्चवेक्खणानं सञ्ञामत्तकमेव कत्वा चतुत्थज्झानं अप्पेत्वा निसिन्नो, झानङ्गेहि वुट्ठाय नागानं सद्दं सुत्वा ‘‘अन्तोसमापत्तियं अस्सोसि’’न्ति एवंसञ्ञी अहोसि। तेन वुत्तं – ‘‘अत्थेसो, भिक्खवे, समाधि; सो च खो अपरिसुद्धो’’ति।
सोभितवत्थुस्मिं अहं, आवुसो, पञ्च कप्पसतानि अनुस्सरामीति एकावज्जनेन अनुस्सरामीति आह। इतरथा हि अनच्छरियं अरियसावकानं पटिपाटिया नानावज्जनेन तस्स तस्स अतीते निवासस्स अनुस्सरणन्ति न भिक्खू उज्झायेय्युं। यस्मा पनेस ‘‘एकावज्जनेन अनुस्सरामी’’ति आह, तस्मा भिक्खू उज्झायिंसु। अत्थेसा, भिक्खवे, सोभितस्स, सा च खो एकायेव जातीति यं सोभितो जातिं अनुस्सरामीति आह, अत्थेसा जाति सोभितस्स, सा च खो एकायेव अनन्तरा न उप्पटिपाटिया अनुस्सरिताति अधिप्पायो।
कथं पनायं एतं अनुस्सरीति? अयं किर पञ्चन्नं कप्पसतानं उपरि तित्थायतने
पब्बजित्वा असञ्ञसमापत्तिं निब्बत्तेत्वा अपरिहीनज्झानो कालं कत्वा असञ्ञभवे निब्बत्ति। तत्थ यावतायुकं ठत्वा अवसाने मनुस्सलोके उप्पन्नो सासने पब्बजित्वा तिस्सो विज्जा सच्छाकासि। सो पुब्बेनिवासं अनुस्सरमानो इमस्मिं अत्तभावे पटिसन्धिं दिस्वा ततो परं ततिये अत्तभावे चुतिमेव अद्दस। अथ उभिन्नमन्तरा अचित्तकं अत्तभावं अनुस्सरितुं असक्कोन्तो नयतो सल्लक्खेसि – ‘‘अद्धाअहं असञ्ञभवे निब्बत्तो’’ति। एवं सल्लक्खेन्तेन पनानेन दुक्करं कतं, सतधा भिन्नस्स वालस्स कोटिया कोटि पटिविद्धा, आकासे पदं दस्सितं। तस्मा नं भगवा इमस्मिंयेव वत्थुस्मिं एतदग्गे ठपेसि – ‘‘एतदग्गं भिक्खवे, मम सावकानं भिक्खूनं पुब्बेनिवासं अनुस्सरन्तानं यदिदं सोभितो’’ति (अ॰ नि॰ १.२१९, २२७)।
विनीतवत्थुवण्णना निट्ठिता।
निगमनवण्णना
२३३. उद्दिट्ठा खो आयस्मन्तो चत्तारो पाराजिका धम्माति इदं इध उद्दिट्ठपाराजिकपरिदीपनमेव। समोधानेत्वा पन सब्बानेव चतुवीसति पाराजिकानि वेदितब्बानि। कतमानि चतुवीसति? पाळियं आगतानि ताव भिक्खूनं चत्तारि, भिक्खुनीनं असाधारणानि चत्तारीति अट्ठ। एकादस अभब्बपुग्गला, तेसु पण्डकतिरच्छानगतउभतोब्यञ्जनका, तयो वत्थुविपन्ना अहेतुकपटिसन्धिका, तेसं सग्गो अवारितो मग्गो पन वारितो, अभब्बा हि ते मग्गप्पटिलाभाय वत्थुविपन्नत्ताति। पब्बज्जापि नेसं पटिक्खित्ता, तस्मा तेपि पाराजिका। थेय्यसंवासको, तित्थियपक्कन्तको, मातुघातको, पितुघातको, अरहन्तघातको, भिक्खुनीदूसको, लोहितुप्पादको, सङ्घभेदकोति इमे अट्ठ अत्तनो किरियाय विपन्नत्ता अभब्बट्ठानं पत्ताति पाराजिकाव। तेसु थेय्यसंवासको, तित्थियपक्कन्तको, भिक्खुनीदूसकोति इमेसं तिण्णं सग्गो अवारितो मग्गो पन वारितोव। इतरेसं पञ्चन्नं उभयम्पि वारितं। ते हि अनन्तरभवे नरके निब्बत्तनकसत्ता। इति इमे च एकादस, पुरिमा च अट्ठाति एकूनवीसति। ते गिहिलिङ्गे रुचिं उप्पादेत्वा गिहिनिवासननिवत्थाय भिक्खुनिया सद्धिं वीसति। सा हि अज्झाचारवीतिक्कमं अकत्वापि एत्तावताव अस्समणीति इमानि ताव वीसति पाराजिकानि।
अपरानिपि – लम्बी, मुदुपिट्ठिको, परस्स अङ्गजातं मुखेन गण्हाति, परस्स अङ्गजाते अभिनिसीदतीति इमेसं चतुन्नं वसेन चत्तारि अनुलोमपाराजिकानीति वदन्ति। एतानि हि यस्मा उभिन्नं रागवसेन सदिसभावूपगतानं धम्मो ‘‘मेथुनधम्मो’’ति वुच्चति। तस्मा एतेन परियायेन मेथुनधम्मं अप्पटिसेवित्वायेव केवलं मग्गेन मग्गप्पवेसनवसेन आपज्जितब्बत्ता मेथुनधम्मपाराजिकस्स अनुलोमेन्तीति अनुलोमपाराजिकानीति वुच्चन्ति। इति इमानि च चत्तारि पुरिमानि च वीसतीति समोधानेत्वा सब्बानेव चतुवीसति पाराजिकानि वेदितब्बानि।
न लभति भिक्खूहि सद्धिं संवासन्ति उपोसथ-पवारण-पातिमोक्खुद्देस-सङ्घकम्मप्पभेदं भिक्खूहि सद्धिं संवासं न लभति। यथा पुरे तथा पच्छाति यथा पुब्बे गिहिकाले अनुपसम्पन्नकाले च पच्छा पाराजिकं आपन्नोपि तथेव असंवासो होति। नत्थि तस्स भिक्खूहि सद्धिं उपोसथपवारणपातिमोक्खुद्देससङ्घकम्मप्पभेदो संवासोति भिक्खूहि सद्धिं संवासं न लभति। तत्थायस्मन्ते पुच्छामीति तेसु चतूसु पाराजिकेसु आयस्मन्ते ‘‘कच्चित्थ परिसुद्धा’’ति पुच्छामि। कच्चित्थाति कच्चि एत्थ; एतेसु चतूसु पाराजिकेसु कच्चि परिसुद्धाति अत्थो। अथ वा कच्चित्थ परिसुद्धाति कच्चि परिसुद्धा अत्थ, भवथाति अत्थो। सेसं सब्बत्थ उत्तानत्थमेवाति।
समन्तपासादिकाय विनयसंवण्णनाय
चतुत्थपाराजिकवण्णना निट्ठिता।