१-७. कुसलत्तिक-सप्पच्चयदुकम्
१-७. पटिच्चवारादि
पच्चयचतुक्कम्
१. कुसलं सप्पच्चयं धम्मं पटिच्च कुसलो सप्पच्चयो धम्मो उप्पज्जति हेतुपच्चया। कुसलं सप्पच्चयं धम्मं पटिच्च अब्याकतो सप्पच्चयो धम्मो उप्पज्जति हेतुपच्चया। कुसलं सप्पच्चयं धम्मं पटिच्च कुसलो सप्पच्चयो च अब्याकतो सप्पच्चयो च धम्मा उप्पज्जन्ति हेतुपच्चया। (३)
अकुसलं सप्पच्चयं धम्मं पटिच्च अकुसलो सप्पच्चयो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
अब्याकतं सप्पच्चयं धम्मं पटिच्च अब्याकतो सप्पच्चयो धम्मो उप्पज्जति हेतुपच्चया। (१)
कुसलं सप्पच्चयञ्च अब्याकतं सप्पच्चयञ्च धम्मं पटिच्च अब्याकतो सप्पच्चयो धम्मो उप्पज्जति हेतुपच्चया। (१)
अकुसलं सप्पच्चयञ्च अब्याकतं सप्पच्चयञ्च धम्मं पटिच्च अब्याकतो सप्पच्चयो धम्मो उप्पज्जति हेतुपच्चया। (१)
२. कुसलं सप्पच्चयं धम्मं पटिच्च कुसलो सप्पच्चयो धम्मो उप्पज्जति आरम्मणपच्चया। (१)
अकुसलं सप्पच्चयं धम्मं पटिच्च अकुसलो सप्पच्चयो धम्मो उप्पज्जति आरम्मणपच्चया। (१)
अब्याकतं सप्पच्चयं धम्मं पटिच्च अब्याकतो सप्पच्चयो धम्मो उप्पज्जति आरम्मणपच्चया। (१) (संखित्तम्।)
३. हेतुया नव, आरम्मणे तीणि, अधिपतिया नव…पे॰… अविगते नव (संखित्तं)।
पच्चनीयम्
नहेतुपच्चयो
४. अकुसलं सप्पच्चयं धम्मं पटिच्च अकुसलो सप्पच्चयो धम्मो उप्पज्जति नहेतुपच्चया। (१)
अब्याकतं सप्पच्चयं धम्मं पटिच्च अब्याकतो सप्पच्चयो धम्मो उप्पज्जति नहेतुपच्चया। (१) (संखित्तम्।)
५. नहेतुया द्वे, नआरम्मणे पञ्च, नअधिपतिया नव…पे॰… नोविगते पञ्च (संखित्तं)।
हेतुपच्चया नआरम्मणे पञ्च (संखित्तं)।
नहेतुपच्चया आरम्मणे द्वे (संखित्तं)।
(सहजातवारम्पि…पे॰… सम्पयुत्तवारम्पि पटिच्चवारसदिसम्।)
हेतु-आरम्मणपच्चया
६. कुसलो सप्पच्चयो धम्मो कुसलस्स सप्पच्चयस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
अकुसलो सप्पच्चयो धम्मो अकुसलस्स सप्पच्चयस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
अब्याकतो सप्पच्चयो धम्मो अब्याकतस्स सप्पच्चयस्स धम्मस्स हेतुपच्चयेन पच्चयो। (१)
७. कुसलो सप्पच्चयो धम्मो कुसलस्स सप्पच्चयस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
अकुसलो सप्पच्चयो धम्मो अकुसलस्स सप्पच्चयस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
अब्याकतो सप्पच्चयो धम्मो अब्याकतस्स सप्पच्चयस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं)।
८. हेतुया सत्त, आरम्मणे नव, अधिपतिया दस, अनन्तरे सत्त…पे॰… सहजाते नव…पे॰… उपनिस्सये नव…पे॰… अविगते तेरस (संखित्तं)।
नहेतुया पन्नरस, नआरम्मणे पन्नरस (संखित्तं)।
हेतुपच्चया नआरम्मणे सत्त (संखित्तं)।
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बम्।)
१-८. कुसलत्तिक-सङ्खतदुकम्
१-७. पटिच्चवारादि
पच्चयचतुक्कम्
९. कुसलं सङ्खतं धम्मं पटिच्च कुसलो सङ्खतो धम्मो उप्पज्जति हेतुपच्चया (सप्पच्चयदुकसदिसं)।
१-९. कुसलत्तिक-सनिदस्सनदुकम्
१-७. पटिच्चवारादि
पच्चयचतुक्कम्
१०. कुसलं अनिदस्सनं धम्मं पटिच्च कुसलो अनिदस्सनो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
अकुसलं अनिदस्सनं धम्मं पटिच्च अकुसलो अनिदस्सनो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
अब्याकतं अनिदस्सनं धम्मं पटिच्च अब्याकतो अनिदस्सनो धम्मो उप्पज्जति हेतुपच्चया। (१)
कुसलं अनिदस्सनञ्च अब्याकतं अनिदस्सनञ्च धम्मं पटिच्च अब्याकतो अनिदस्सनो धम्मो उप्पज्जति हेतुपच्चया। (१)
अकुसलं अनिदस्सनञ्च अब्याकतं अनिदस्सनञ्च धम्मं पटिच्च अब्याकतो अनिदस्सनो धम्मो उप्पज्जति हेतुपच्चया। (१)
११. कुसलं अनिदस्सनं धम्मं पटिच्च कुसलो अनिदस्सनो धम्मो उप्पज्जति आरम्मणपच्चया। (१)
अकुसलं अनिदस्सनं धम्मं पटिच्च अकुसलो अनिदस्सनो धम्मो उप्पज्जति आरम्मणपच्चया। (१)
अब्याकतं अनिदस्सनं धम्मं पटिच्च अब्याकतो अनिदस्सनो धम्मो उप्पज्जति आरम्मणपच्चया । (१) (संखित्तम्।)
१२. हेतुया नव, आरम्मणे तीणि…पे॰… अविगते नव (संखित्तं)।
पच्चनीयं –नहेतुपच्चयो
१३. अकुसलं अनिदस्सनं धम्मं पटिच्च अकुसलो अनिदस्सनो धम्मो उप्पज्जति नहेतुपच्चया। (१)
अब्याकतं अनिदस्सनं धम्मं पटिच्च अब्याकतो अनिदस्सनो धम्मो उप्पज्जति नहेतुपच्चया। (१) (संखित्तम्।)
नहेतुया द्वे, नआरम्मणे पञ्च, नअधिपतिया नव…पे॰… नोविगते पञ्च (संखित्तम्। सहजातवारम्पि…पे॰… सम्पयुत्तवारम्पि पटिच्चवारसदिसं)।
हेतु-आरम्मणपच्चया
१४. कुसलो अनिदस्सनो धम्मो कुसलस्स अनिदस्सनस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
अकुसलो अनिदस्सनो धम्मो अकुसलस्स अनिदस्सनस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
अब्याकतो अनिदस्सनो धम्मो अब्याकतस्स अनिदस्सनस्स धम्मस्स हेतुपच्चयेन पच्चयो। (१)
१५. कुसलो अनिदस्सनो धम्मो कुसलस्स अनिदस्सनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
अकुसलो अनिदस्सनो धम्मो अकुसलस्स अनिदस्सनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
अब्याकतो अनिदस्सनो धम्मो अब्याकतस्स अनिदस्सनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं)।
१६. हेतुया सत्त, आरम्मणे नव, अधिपतिया दस, अनन्तरे सत्त…पे॰… उपनिस्सये नव…पे॰… अविगते तेरस (संखित्तं)।
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बम्।)
१-१०. कुसलत्तिक-सप्पटिघदुकम्
१-७. पटिच्चवारादि
पच्चयचतुक्कम्
हेतुपच्चयो
१७. अब्याकतं सप्पटिघं धम्मं पटिच्च अब्याकतो सप्पटिघो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं)।
हेतुया एकं…पे॰… अविगते एकं (संखित्तं)।
(सहजातवारेपि…पे॰… पञ्हावारेपि सब्बत्थ एकम्।)
१८. कुसलं अप्पटिघं धम्मं पटिच्च कुसलो अप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
अकुसलं अप्पटिघं धम्मं पटिच्च अकुसलो अप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
अब्याकतं अप्पटिघं धम्मं पटिच्च अब्याकतो अप्पटिघो धम्मो उप्पज्जति हेतुपच्चया। (१)
कुसलं अप्पटिघञ्च अब्याकतं अप्पटिघञ्च धम्मं पटिच्च अब्याकतो अप्पटिघो धम्मो उप्पज्जति हेतुपच्चया। (१)
अकुसलं अप्पटिघञ्च अब्याकतं अप्पटिघञ्च धम्मं पटिच्च अब्याकतो अप्पटिघो धम्मो उप्पज्जति हेतुपच्चया। (१)
आरम्मणपच्चयो
१९. कुसलं अप्पटिघं धम्मं पटिच्च कुसलो अप्पटिघो धम्मो उप्पज्जति आरम्मणपच्चया। (१)
अकुसलं अप्पटिघं धम्मं पटिच्च अकुसलो अप्पटिघो धम्मो उप्पज्जति आरम्मणपच्चया। (१)
अब्याकतं अप्पटिघं धम्मं पटिच्च अब्याकतो अप्पटिघो धम्मो उप्पज्जति आरम्मणपच्चया । (१) (संखित्तम्।)
२०. हेतुया नव, आरम्मणे तीणि, अधिपतिया नव…पे॰… अविगते नव (संखित्तं)।
पच्चनीयम्
नहेतुपच्चयो
२१. अकुसलं अप्पटिघं धम्मं पटिच्च अकुसलो अप्पटिघो धम्मो उप्पज्जति नहेतुपच्चया। (१)
अब्याकतं अप्पटिघं धम्मं पटिच्च अब्याकतो अप्पटिघो धम्मो उप्पज्जति नहेतुपच्चया। (१) (संखित्तम्।)
२२. नहेतुया द्वे, नआरम्मणे पञ्च, नअधिपतिया नव…पे॰… नोविगते पञ्च (संखित्तम्। सहजातवारम्पि…पे॰… सम्पयुत्तवारम्पि पटिच्चवारसदिसं)।
हेतुपच्चयो
२३. कुसलो अप्पटिघो धम्मो कुसलस्स अप्पटिघस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
अकुसलो अप्पटिघो धम्मो अकुसलस्स अप्पटिघस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
अब्याकतो अप्पटिघो धम्मो अब्याकतस्स अप्पटिघस्स धम्मस्स हेतुपच्चयेन पच्चयो। (१) (संखित्तम्।)
२४. हेतुया सत्त, आरम्मणे नव, अधिपतिया दस…पे॰… अविगते तेरस (संखित्तम्। यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं)।
१-११. कुसलत्तिक-रूपीदुकम्
१-७. पटिच्चवारादि
पच्चयचतुक्कम्
हेतुपच्चयो
२५. अब्याकतं रूपिं धम्मं पटिच्च अब्याकतो रूपी धम्मो उप्पज्जति हेतुपच्चया (संखित्तं)।
हेतुया एकं, आरम्मणे एकं…पे॰… अविगते एकं (संखित्तं)।
(सहजातवारेपि…पे॰… पञ्हावारेपि सब्बत्थ एकम्।)
२६. कुसलं अरूपिं धम्मं पटिच्च कुसलो अरूपी धम्मो उप्पज्जति हेतुपच्चया। (१)
अकुसलं अरूपिं धम्मं पटिच्च अकुसलो अरूपी धम्मो उप्पज्जति हेतुपच्चया। (१)
अब्याकतं अरूपिं धम्मं पटिच्च अब्याकतो अरूपी धम्मो उप्पज्जति हेतुपच्चया। (१) (संखित्तम्।)
२७. हेतुया तीणि, आरम्मणे तीणि…पे॰… अविगते तीणि (संखित्तं)।
नहेतुया द्वे, नअधिपतिया तीणि…पे॰… (संखित्तं)।
(सहजातवारम्पि…पे॰… सम्पयुत्तवारम्पि पटिच्चवारसदिसं)।
हेतु-आरम्मणपच्चया
२८. कुसलो अरूपी धम्मो कुसलस्स अरूपिस्स धम्मस्स हेतुपच्चयेन पच्चयो। (१)
अकुसलो अरूपी धम्मो अकुसलस्स अरूपिस्स धम्मस्स हेतुपच्चयेन पच्चयो। (१)
अब्याकतो अरूपी धम्मो अब्याकतस्स अरूपिस्स धम्मस्स हेतुपच्चयेन पच्चयो। (१)
कुसलो अरूपी धम्मो कुसलस्स अरूपिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
अकुसलो अरूपी धम्मो अकुसलस्स अरूपिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
अब्याकतो अरूपी धम्मो अब्याकतस्स अरूपिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं)।
२९. हेतुया तीणि, आरम्मणे नव, अधिपतिया सत्त…पे॰… अविगते तीणि (संखित्तं)।
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बम्।)
१-१२. कुसलत्तिक-लोकियदुकम्
१-७. पटिच्चवारादि
पच्चयचतुक्कम्
हेतुपच्चयो
३०. कुसलं लोकियं धम्मं पटिच्च कुसलो लोकियो धम्मो उप्पज्जति हेतुपच्चया। कुसलं लोकियं धम्मं पटिच्च अब्याकतो लोकियो धम्मो उप्पज्जति हेतुपच्चया। कुसलं लोकियं धम्मं पटिच्च कुसलो लोकियो च अब्याकतो लोकियो च धम्मा उप्पज्जन्ति हेतुपच्चया। (३)
अकुसलं लोकियं धम्मं पटिच्च अकुसलो लोकियो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
अब्याकतं लोकियं धम्मं पटिच्च अब्याकतो लोकियो धम्मो उप्पज्जति हेतुपच्चया। (१)
कुसलं लोकियञ्च अब्याकतं लोकियञ्च धम्मं पटिच्च अब्याकतो लोकियो धम्मो उप्पज्जति हेतुपच्चया। (१)
अकुसलं लोकियञ्च अब्याकतं लोकियञ्च धम्मं पटिच्च अब्याकतो लोकियो धम्मो उप्पज्जति हेतुपच्चया (१) (संखित्तम्।)
३१. हेतुया नव, आरम्मणे तीणि…पे॰… अविगते नव (संखित्तं)।
पच्चनीयम्
नहेतुपच्चयो
३२. अकुसलं लोकियं धम्मं पटिच्च अकुसलो लोकियो धम्मो उप्पज्जति नहेतुपच्चया। (१)
अब्याकतं लोकियं धम्मं पटिच्च अब्याकतो लोकियो धम्मो उप्पज्जति नहेतुपच्चया। (१) (संखित्तम्।)
३३. नहेतुया द्वे, नआरम्मणे पञ्च, नअधिपतिया नव…पे॰… नोविगते पञ्च (संखित्तम्। सहजातवारम्पि…पे॰… सम्पयुत्तवारम्पि पटिच्चवारसदिसं)।
हेतु-आरम्मणपच्चया
३४. कुसलो लोकियो धम्मो कुसलस्स लोकियस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
अकुसलो लोकियो धम्मो अकुसलस्स लोकियस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
अब्याकतो लोकियो धम्मो अब्याकतस्स लोकियस्स धम्मस्स हेतुपच्चयेन पच्चयो। (१)
३५. कुसलो लोकियो धम्मो कुसलस्स लोकियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
अकुसलो लोकियो धम्मो अकुसलस्स लोकियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
अब्याकतो लोकियो धम्मो अब्याकतस्स लोकियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं)।
३६. हेतुया सत्त, आरम्मणे नव, अधिपतिया नव…पे॰… अविगते तेरस (संखित्तम्। यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं)।
लोकुत्तरपदम्
१-७. पटिच्चवारादि
पच्चयचतुक्कम्
हेतुपच्चयो
३७. कुसलं लोकुत्तरं धम्मं पटिच्च कुसलो लोकुत्तरो धम्मो उप्पज्जति हेतुपच्चया। (१)
अब्याकतं लोकुत्तरं धम्मं पटिच्च अब्याकतो लोकुत्तरो धम्मो उप्पज्जति हेतुपच्चया। (१) (संखित्तम्।)
३८. हेतुया द्वे, आरम्मणे द्वे, अधिपतिया द्वे…पे॰… अविगते द्वे (संखित्तं)।
नअधिपतिया द्वे (संखित्तम्। सहजातवारम्पि…पे॰… सम्पयुत्तवारम्पि पटिच्चवारसदिसं)।
हेतुआरम्मणपच्चयादि
३९. कुसलो लोकुत्तरो धम्मो कुसलस्स लोकुत्तरस्स धम्मस्स हेतुपच्चयेन पच्चयो। (१)
अब्याकतो लोकुत्तरो धम्मो अब्याकतस्स लोकुत्तरस्स धम्मस्स हेतुपच्चयेन पच्चयो। (१)
अब्याकतो लोकुत्तरो धम्मो अब्याकतस्स लोकुत्तरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो। अब्याकतो लोकुत्तरो धम्मो कुसलस्स लोकुत्तरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो। (२)
कुसलो लोकुत्तरो धम्मो कुसलस्स लोकुत्तरस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। (१)
अब्याकतो लोकुत्तरो धम्मो अब्याकतस्स लोकुत्तरस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। अब्याकतो लोकुत्तरो धम्मो कुसलस्स लोकुत्तरस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। (२)
कुसलो लोकुत्तरो धम्मो अब्याकतस्स लोकुत्तरस्स धम्मस्स अनन्तरपच्चयेन पच्चयो। (१)
अब्याकतो लोकुत्तरो धम्मो अब्याकतस्स लोकुत्तरस्स धम्मस्स अनन्तरपच्चयेन पच्चयो। (१) (संखित्तम्।)
४०. हेतुया द्वे, आरम्मणे द्वे, अधिपतिया तीणि, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते द्वे, अञ्ञमञ्ञे द्वे, निस्सये द्वे, उपनिस्सये चत्तारि…पे॰… अविगते द्वे (संखित्तं)।
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बम्।)
१-१३. कुसलत्तिक-केनचिविञ्ञेय्यदुकम्
१-७. पटिच्चवारादि
पच्चयचतुक्कम्
४१. कुसलं केनचि विञ्ञेय्यं धम्मं पटिच्च कुसलो केनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया। कुसलं केनचि विञ्ञेय्यं धम्मं पटिच्च अब्याकतो केनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया। कुसलं केनचि विञ्ञेय्यं धम्मं पटिच्च कुसलो केनचि विञ्ञेय्यो च अब्याकतो केनचि विञ्ञेय्यो च धम्मा उप्पज्जन्ति हेतुपच्चया। (३)
अकुसलं केनचि विञ्ञेय्यं धम्मं पटिच्च अकुसलो केनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
अब्याकतं केनचि विञ्ञेय्यं धम्मं पटिच्च अब्याकतो केनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया। (१)
कुसलं केनचि विञ्ञेय्यञ्च अब्याकतं केनचि विञ्ञेय्यञ्च धम्मं पटिच्च अब्याकतो केनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया। (१)
अकुसलं केनचि विञ्ञेय्यञ्च अब्याकतं केनचि विञ्ञेय्यञ्च धम्मं पटिच्च अब्याकतो केनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया। (१)
४२. कुसलं केनचि विञ्ञेय्यं धम्मं पटिच्च कुसलो केनचि विञ्ञेय्यो धम्मो उप्पज्जति आरम्मणपच्चया। (१)
अकुसलं केनचि विञ्ञेय्यं धम्मं पटिच्च अकुसलो केनचि विञ्ञेय्यो धम्मो उप्पज्जति आरम्मणपच्चया। (१)
अब्याकतं केनचि विञ्ञेय्यं धम्मं पटिच्च अब्याकतो केनचि विञ्ञेय्यो धम्मो उप्पज्जति आरम्मणपच्चया। (१) (संखित्तम्।)
४३. हेतुया नव, आरम्मणे तीणि…पे॰… अविगते नव (संखित्तं)।
पच्चनीयम्
नहेतुपच्चयो
४४. अकुसलं केनचि विञ्ञेय्यं धम्मं पटिच्च अकुसलो केनचि विञ्ञेय्यो धम्मो उप्पज्जति नहेतुपच्चया। (१)
अब्याकतं केनचि विञ्ञेय्यं धम्मं पटिच्च अब्याकतो केनचि विञ्ञेय्यो धम्मो उप्पज्जति नहेतुपच्चया। (१) (संखित्तम्।)
४५. नहेतुया द्वे, नआरम्मणे पञ्च, नअधिपतिया नव…पे॰… नोविगते पञ्च (संखित्तम्। सहजातवारम्पि…पे॰… सम्पयुत्तवारम्पि पटिच्चवारसदिसं)।
हेतुपच्चयो
४६. कुसलो केनचि विञ्ञेय्यो धम्मो कुसलस्स केनचि विञ्ञेय्यस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
अकुसलो केनचि विञ्ञेय्यो धम्मो अकुसलस्स केनचि विञ्ञेय्यस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
अब्याकतो केनचि विञ्ञेय्यो धम्मो अब्याकतस्स केनचि विञ्ञेय्यस्स धम्मस्स हेतुपच्चयेन पच्चयो। (१) (संखित्तम्।)
४७. हेतुया सत्त, आरम्मणे नव…पे॰… अविगते तेरस (संखित्तम्। यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं)।
४८. कुसलं नकेनचि विञ्ञेय्यं धम्मं पटिच्च कुसलो नकेनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया (केनचिविञ्ञेय्यसदिसं)।
कुसलत्तिकचूळन्तरदुकं निट्ठितम्।