७५-१. किलेसदुक-कुसलत्तिकम्
१-७. पटिच्चवारादि
पच्चयचतुक्कम्
हेतुपच्चयो
१. नोकिलेसं कुसलं धम्मं पटिच्च नोकिलेसो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं)।
हेतुया एकं, आरम्मणे एकं…पे॰… अविगते एकं (संखित्तं)।
(सहजातवारेपि…पे॰… पञ्हावारेपि सब्बत्थ एकम्।)
२. किलेसं अकुसलं धम्मं पटिच्च किलेसो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
नोकिलेसं अकुसलं धम्मं पटिच्च नोकिलेसो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
किलेसं अकुसलञ्च नोकिलेसं अकुसलञ्च धम्मं पटिच्च किलेसो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
३. हेतुया नव, आरम्मणे नव (सब्बत्थ नव), अविगते नव (संखित्तं)।
४. किलेसं अकुसलं धम्मं पटिच्च किलेसो अकुसलो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छं पटिच्च विचिकिच्छासहगतो मोहो, उद्धच्चं पटिच्च उद्धच्चसहगतो मोहो (१)।
नोकिलेसं अकुसलं धम्मं पटिच्च किलेसो अकुसलो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
किलेसं अकुसलञ्च नोकिलेसं अकुसलञ्च धम्मं पटिच्च किलेसो अकुसलो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते खन्धे च विचिकिच्छञ्च पटिच्च विचिकिच्छासहगतो मोहो, उद्धच्चसहगते खन्धे च उद्धच्चञ्च पटिच्च उद्धच्चसहगतो मोहो। (१) (संखित्तम्।)
५. नहेतुया तीणि, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं, सहजातवारादि वित्थारेतब्बो)।
६. किलेसो अकुसलो धम्मो किलेसस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं)।
७. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव (मज्झे तीणि सहजाताधिपति), अनन्तरे नव, समनन्तरे नव…पे॰… उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे नव, सम्पयुत्ते नव…पे॰… अविगते नव (संखित्तं)।
नोकिलेसं अब्याकतं धम्मं पटिच्च नोकिलेसो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं)।
८. हेतुया एकं, आरम्मणे एकं…पे॰… अविगते एकं (संखित्तं)।
(सहजातवारेपि…पे॰… पञ्हावारेपि सब्बत्थ एकम्।)
७६-१. संकिलेसिकदुक-कुसलत्तिकम्
१-७. पटिच्चवारादि
पच्चयचतुक्कम्
हेतुपच्चयो
९. संकिलेसिकं कुसलं धम्मं पटिच्च संकिलेसिको कुसलो धम्मो उप्पज्जति हेतुपच्चया। (१)
असंकिलेसिकं कुसलं धम्मं पटिच्च असंकिलेसिको कुसलो धम्मो उप्पज्जति हेतुपच्चया। (१) (संखित्तम्।)
१०. हेतुया द्वे, आरम्मणे द्वे…पे॰… अविगते द्वे (संखित्तम्। लोकियदुककुसलसदिसम्। सहजातवारम्पि…पे॰… पञ्हावारम्पि वित्थारेतब्बं)।
११. संकिलेसिकं अकुसलं धम्मं पटिच्च संकिलेसिको अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं)।
हेतुया एकं, आरम्मणे एकं…पे॰… अविगते एकं (संखित्तं)।
(सहजातवारेपि…पे॰… पञ्हावारेपि सब्बत्थ एकम्।)
१२. संकिलेसिकं अब्याकतं धम्मं पटिच्च संकिलेसिको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया। (१)
असंकिलेसिकं अब्याकतं धम्मं पटिच्च असंकिलेसिको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
संकिलेसिकं अब्याकतञ्च असंकिलेसिकं अब्याकतञ्च धम्मं पटिच्च संकिलेसिको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं)।
१३. हेतुया पञ्च, आरम्मणे द्वे…पे॰… अविगते पञ्च (संखित्तम्। लोकियदुकअब्याकतसदिसम्। सहजातवारेपि…पे॰… पञ्हावारेपि सब्बत्थ वित्थारेतब्बं)।
७७-१. संकिलिट्ठदुक-कुसलत्तिकम्
१. पटिच्चवारादि
पच्चयचतुक्कम्
१४. असंकिलिट्ठं कुसलं धम्मं पटिच्च असंकिलिट्ठो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं)।
हेतुया एकं, आरम्मणे एकं…पे॰… अविगते एकं (संखित्तं)।
(सहजातवारेपि…पे॰… पञ्हावारेपि सब्बत्थ एकम्।)
१५. संकिलिट्ठं अकुसलं धम्मं पटिच्च संकिलिट्ठो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं)।
हेतुया एकं, आरम्मणे एकं…पे॰… अविगते एकं (संखित्तं)।
(सहजातवारेपि…पे॰… पञ्हावारेपि सब्बत्थ एकम्।)
१६. असंकिलिट्ठं अब्याकतं धम्मं पटिच्च असंकिलिट्ठो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं)।
हेतुया एकं, आरम्मणे एकं…पे॰… अविगते एकं (संखित्तं)।
(सहजातवारेपि…पे॰… पञ्हावारेपि सब्बत्थ एकम्।)
७८-१. किलेससम्पयुत्तदुक-कुसलत्तिकम्
१-७. पटिच्चवारादि
पच्चयचतुक्कम्
१७. किलेसविप्पयुत्तं कुसलं धम्मं पटिच्च किलेसविप्पयुत्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं)।
हेतुया एकं, आरम्मणे एकं…पे॰… अविगते एकं (संखित्तं)।
(सहजातवारेपि…पे॰… पञ्हावारेपि सब्बत्थ एकम्।)
१८. किलेससम्पयुत्तं अकुसलं धम्मं पटिच्च किलेससम्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं)।
हेतुया एकं, आरम्मणे एकं…पे॰… अविगते एकं (संखित्तं)।
(सहजातवारेपि…पे॰… पञ्हावारेपि सब्बत्थ एकम्।)
१९. किलेसविप्पयुत्तं अब्याकतं धम्मं पटिच्च किलेसविप्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं)।
हेतुया एकं, आरम्मणे एकं…पे॰… अविगते एकं (संखित्तं)।
(सहजातवारेपि…पे॰… पञ्हावारेपि सब्बत्थ एकम्।)
७९-१. संकिलेससंकिलेसिकदुक-कुसलत्तिकम्
१-७. पटिच्चवारादि
पच्चयचतुक्कम्
२०. संकिलेसिकञ्चेव नो च किलेसं कुसलं धम्मं पटिच्च संकिलेसिको चेव नो च किलेसो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं)।
हेतुया एकं, आरम्मणे एकं…पे॰… अविगते एकं (संखित्तं)।
(सहजातवारेपि…पे॰… पञ्हावारेपि सब्बत्थ एकम्।)
२१. किलेसञ्चेव संकिलेसिकञ्च अकुसलं धम्मं पटिच्च किलेसो चेव संकिलेसिको च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
संकिलेसिकञ्चेव नो च किलेसं अकुसलं धम्मं पटिच्च संकिलेसिको चेव नो च किलेसो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
किलेसञ्चेव संकिलेसिकं अकुसलञ्च संकिलेसिकञ्चेव नो च किलेसं अकुसलञ्च धम्मं पटिच्च किलेसो चेव संकिलेसिको च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
२२. हेतुया नव, आरम्मणे नव…पे॰… अविगते नव (संखित्तं, किलेसदुकअकुसलसदिसम्। सहजातवारेपि…पे॰… पञ्हावारेपि सब्बत्थ वित्थारेतब्बं)।
२३. संकिलेसिकञ्चेव नो च किलेसं अब्याकतं धम्मं पटिच्च संकिलेसिको चेव नो च किलेसो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं)।
हेतुया एकं, आरम्मणे एकं…पे॰… अविगते एकं (संखित्तं)।
(सहजातवारेपि …पे॰… पञ्हावारेपि सब्बत्थ एकम्।)
८०-१. किलेससंकिलिट्ठदुक-कुसलत्तिकम्
१-७. पटिच्चवारादि
पच्चयचतुक्कम्
२४. किलेसञ्चेव संकिलिट्ठञ्च अकुसलं धम्मं पटिच्च किलेसो चेव संकिलिट्ठो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
संकिलिट्ठञ्चेव नो च किलेसं अकुसलं धम्मं पटिच्च संकिलिट्ठो चेव नो च किलेसो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
किलेसञ्चेव संकिलिट्ठं अकुसलञ्च संकिलिट्ठञ्चेव नो च किलेसं अकुसलञ्च धम्मं पटिच्च किलेसो चेव संकिलिट्ठो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
२५. हेतुया नव, आरम्मणे नव…पे॰… अविगते नव (संखित्तम्। किलेसदुकअकुसलसदिसम्। सहजातवारम्पि…पे॰… पञ्हावारम्पि सब्बत्थ वित्थारेतब्बं)।
८१-१. किलेसकिलेससम्पयुत्तदुक-कुसलत्तिकम्
१-७. पटिच्चवारादि
पच्चयचतुक्कम्
२६. किलेसञ्चेव किलेससम्पयुत्तञ्च अकुसलं धम्मं पटिच्च किलेसो चेव किलेससम्पयुत्तो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
किलेससम्पयुत्तञ्चेव नो च किलेसं अकुसलं धम्मं पटिच्च किलेससम्पयुत्तो चेव नो च किलेसो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
किलेसञ्चेव किलेससम्पयुत्तं अकुसलञ्च किलेससम्पयुत्तञ्चेव नो च किलेसं अकुसलञ्च धम्मं पटिच्च किलेसो चेव किलेससम्पयुत्तो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
२७. हेतुया नव, आरम्मणे नव…पे॰… अविगते नव (संखित्तम्। किलेसदुकअकुसलसदिसम्। सहजातवारेपि…पे॰… पञ्हावारेपि सब्बत्थ वित्थारेतब्बं)।
८२-१. किलेसविप्पयुत्तसंकिलेसिकदुक-कुसलत्तिकम्
१-७. पटिच्चवारादि
पच्चयचतुक्कम्
२८. किलेसविप्पयुत्तं संकिलेसिकं कुसलं धम्मं पटिच्च किलेसविप्पयुत्तो संकिलेसिको कुसलो धम्मो उप्पज्जति हेतुपच्चया। (१)
किलेसविप्पयुत्तं असंकिलेसिकं कुसलं धम्मं पटिच्च किलेसविप्पयुत्तो असंकिलेसिको कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं)।
२९. हेतुया द्वे, आरम्मणे द्वे…पे॰… अविगते द्वे (संखित्तम्। लोकियदुककुसलसदिसम्। सहजातवारेपि…पे॰… पञ्हावारेपि वित्थारेतब्बं)।
३०. किलेसविप्पयुत्तं संकिलेसिकं अब्याकतं धम्मं पटिच्च किलेसविप्पयुत्तो संकिलेसिको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया। (१)
किलेसविप्पयुत्तं असंकिलेसिकं अब्याकतं धम्मं पटिच्च किलेसविप्पयुत्तो असंकिलेसिको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
किलेसविप्पयुत्तं संकिलेसिकं अब्याकतञ्च किलेसविप्पयुत्तं असंकिलेसिकं अब्याकतञ्च धम्मं पटिच्च किलेसविप्पयुत्तो संकिलेसिको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया। (१) (संखित्तम्।)
३१. हेतुया पञ्च, आरम्मणे द्वे…पे॰… आसेवने एकं…पे॰… अविगते पञ्च (संखित्तम्। लोकियदुकअब्याकतसदिसम्। सहजातवारेपि…पे॰… पञ्हावारेपि सब्बत्थ वित्थारेतब्बं)।
किलेसगोच्छककुसलत्तिकं निट्ठितम्।