११. उपादानगोच्छकम्
६९. उपादानदुकम्
१. पटिच्चवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
१. उपादानं धम्मं पटिच्च उपादानो धम्मो उप्पज्जति हेतुपच्चया – दिट्ठुपादानं पटिच्च कामुपादानं, कामुपादानं पटिच्च दिट्ठुपादानं , सीलब्बतुपादानं पटिच्च कामुपादानं, कामुपादानं पटिच्च सीलब्बतुपादानं, अत्तवादुपादानं पटिच्च कामुपादानं, कामुपादानं पटिच्च अत्तवादुपादानम्। (१)
उपादानं धम्मं पटिच्च नोउपादानो धम्मो उप्पज्जति हेतुपच्चया – उपादाने पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपम्। (२)
उपादानं धम्मं पटिच्च उपादानो च नोउपादानो च धम्मा उप्पज्जन्ति हेतुपच्चया – दिट्ठुपादानं पटिच्च कामुपादानं सम्पयुत्तका च खन्धा चित्तसमुट्ठानञ्च रूपं, कामुपादानं…पे॰… (सब्बं चक्कं कातब्बं)। (३)
२. नोउपादानं धम्मं पटिच्च नोउपादानो धम्मो उप्पज्जति हेतुपच्चया – नोउपादानं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे नोउपादानं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं…पे॰… द्वे खन्धे…पे॰… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपम्। (१)
नोउपादानं धम्मं पटिच्च उपादानो धम्मो उप्पज्जति हेतुपच्चया – नोउपादाने खन्धे पटिच्च उपादाना। (२)
नोउपादानं धम्मं पटिच्च उपादानो च नोउपादानो च धम्मा उप्पज्जन्ति हेतुपच्चया – नोउपादानं एकं खन्धं पटिच्च तयो खन्धा उपादाना च चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा उपादाना च चित्तसमुट्ठानञ्च रूपम्। (३)
३. उपादानञ्च नोउपादानञ्च धम्मं पटिच्च उपादानो धम्मो उप्पज्जति हेतुपच्चया – दिट्ठुपादानञ्च सम्पयुत्तके च खन्धे पटिच्च कामुपादानं (सब्बे चक्का कातब्बा)। (१)
उपादानञ्च नोउपादानञ्च धम्मं पटिच्च नोउपादानो धम्मो उप्पज्जति हेतुपच्चया – नोउपादानं एकं खन्धञ्च उपादानञ्च पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे च…पे॰… उपादानञ्च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (२)
उपादानञ्च नोउपादानञ्च धम्मं पटिच्च उपादानो च नोउपादानो च धम्मा उप्पज्जन्ति हेतुपच्चया – नोउपादानं एकं खन्धञ्च दिट्ठुपादानञ्च पटिच्च तयो खन्धा कामुपादानञ्च चित्तसमुट्ठानं रूपं, द्वे खन्धे च…पे॰… (चक्कं कातब्बं)। (३)
आरम्मणपच्चयो
४. उपादानं धम्मं पटिच्च उपादानो धम्मो उप्पज्जति आरम्मणपच्चया (नवपि पञ्हा कातब्बा, रूपं छड्डेतब्बं)।
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
५. हेतुया नव, आरम्मणे नव, अधिपतिया नव (सब्बत्थ नव), विपाके एकं…पे॰… अविगते नव।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
नहेतुपच्चयो
६. नोउपादानं धम्मं पटिच्च नोउपादानो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नोउपादानं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं; बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं…पे॰… विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
नआरम्मणपच्चयादि
७. उपादानं धम्मं पटिच्च नोउपादानो धम्मो उप्पज्जति नआरम्मणपच्चया – उपादाने पटिच्च चित्तसमुट्ठानं रूपम्। (१)
नोउपादानं धम्मं पटिच्च नोउपादानो धम्मो उप्पज्जति नआरम्मणपच्चया – नोउपादाने खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे नोउपादाने खन्धे पटिच्च कटत्तारूपं, खन्धे पटिच्च वत्थु, एकं महाभूतं…पे॰… (याव असञ्ञसत्ता)। (१)
उपादानञ्च नोउपादानं च धम्मं पटिच्च नोउपादानो धम्मो उप्पज्जति नआरम्मणपच्चया – उपादाने च सम्पयुत्तके च खन्धे पटिच्च चित्तसमुट्ठानं रूपं, उपादाने च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (१)
नअधिपतिपच्चया… नअनन्तरपच्चया…पे॰… नउपनिस्सयपच्चया।
नपुरेजातपच्चयो
८. उपादानं धम्मं पटिच्च उपादानो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे अत्तवादुपादानं पटिच्च कामुपादानं, कामुपादानं पटिच्च अत्तवादुपादानम्। (१)
उपादानं धम्मं पटिच्च नोउपादानो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे उपादाने पटिच्च सम्पयुत्तका खन्धा, उपादाने पटिच्च चित्तसमुट्ठानं रूपं (संखित्तं, नवपि पञ्हा अरूपे द्वे उपादाना)।
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
९. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि…पे॰… नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि।
३. पच्चयानुलोमपच्चनीयम्
१०. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया नव…पे॰… नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि।
४. पच्चयपच्चनीयानुलोमम्
११. नहेतुपच्चया आरम्मणे एकं (सब्बत्थ एकं), मग्गे एकं…पे॰… अविगते एकम्।
२. सहजातवारो
(सहजातवारो पटिच्चवारसदिसो विभजन्तेन दिट्ठुपादानं ‘‘सहजातं कामुपादान’’न्ति कातब्बम्।)
३. पच्चयवारो
१-४. पच्चयानुलोमादि
हेतुपच्चयो
१२. उपादानं धम्मं पच्चया उपादानो धम्मो उप्पज्जति हेतुपच्चया – दिट्ठुपादानं पच्चया कामुपादानं… तीणि (पटिच्चसदिसा)।
नोउपादानं धम्मं पच्चया नोउपादानो धम्मो उप्पज्जति हेतुपच्चया – नोउपादानं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… खन्धे पच्चया वत्थु…पे॰… (याव अज्झत्तिका महाभूता) वत्थुं पच्चया नोउपादाना खन्धा। (१)
नोउपादानं धम्मं पच्चया उपादानो धम्मो उप्पज्जति हेतुपच्चया – नोउपादाने खन्धे पच्चया उपादाना, वत्थुं पच्चया उपादाना। (२)
नोउपादानं धम्मं पच्चया उपादानो च नोउपादानो च धम्मा उप्पज्जन्ति हेतुपच्चया – नोउपादानं एकं खन्धं पच्चया तयो खन्धा उपादाना च चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… वत्थुं पच्चया उपादाना, महाभूते पच्चया चित्तसमुट्ठानं रूपं, वत्थुं पच्चया उपादाना सम्पयुत्तका च खन्धा। (३)
१३. उपादानञ्च नोउपादानञ्च धम्मं पच्चया उपादानो धम्मो उप्पज्जति हेतुपच्चया – दिट्ठुपादानञ्च सम्पयुत्तके च खन्धे पच्चया कामुपादानं, कामुपादानञ्च सम्पयुत्तके च खन्धे पच्चया दिट्ठुपादानं (चक्कं कातब्बं)। दिट्ठुपादानञ्च वत्थुञ्च पच्चया कामुपादानं (चक्कं कातब्बं)। (१)
उपादानञ्च नोउपादानञ्च धम्मं पच्चया नोउपादानो धम्मो उप्पज्जति हेतुपच्चया – नोउपादानं एकं खन्धञ्च उपादानञ्च पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे च…पे॰… (चक्कं कातब्बं)। उपादाने च महाभूते च पच्चया चित्तसमुट्ठानं रूपं, उपादानञ्च वत्थुञ्च पच्चया नोउपादाना खन्धा। (२)
उपादानञ्च नोउपादानञ्च धम्मं पच्चया उपादानो च नोउपादानो च धम्मा उप्पज्जन्ति हेतुपच्चया – नोउपादानं एकं खन्धञ्च दिट्ठुपादानञ्च पच्चया तयो खन्धा कामुपादानं चित्तसमुट्ठानञ्च रूपं…पे॰… (चक्कं)। दिट्ठुपादानञ्च वत्थुञ्च पच्चया कामुपादानं सम्पयुत्तका च खन्धा…पे॰… (चक्कं)। (३)
आरम्मणपच्चया… (आरम्मणे नोउपादानमूलके पञ्चायतनञ्च वत्थुञ्च कातब्बा)।
हेतुया नव, आरम्मणे नव, अधिपतिया नव (सब्बत्थ नव), विपाके एकं…पे॰… अविगते नव।
अनुलोमम्।
१४. नोउपादानं धम्मं पच्चया नोउपादानो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नोउपादानं एकं खन्धं पच्चया…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰… (याव असञ्ञसत्ता) चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया अहेतुका नोउपादाना खन्धा, विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो।
नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि…पे॰… नपुरेजाते नव…पे॰… नकम्मे तीणि, नविपाके नव (पटिच्चसदिसं)…पे॰… नोविगते तीणि।
पच्चनीयम्।
४. निस्सयवारो
(एवं इतरे द्वे गणनापि निस्सयवारोपि कातब्बो।)
५. संसट्ठवारो
१-४. पच्चयानुलोमादि
हेतुपच्चयो
१५. उपादानं धम्मं संसट्ठो उपादानो धम्मो उप्पज्जति हेतुपच्चया – दिट्ठुपादानं संसट्ठं कामुपादानं, कामुपादानं संसट्ठं दिट्ठुपादानं (चक्कम्। एवं नवपि पञ्हा कातब्बा)।
हेतुया नव, आरम्मणे नव, अधिपतिया नव (सब्बत्थ नव), विपाके एकं…पे॰… विगते नव, अविगते नव।
अनुलोमम्।
१६. नोउपादानं धम्मं संसट्ठो नोउपादानो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नोउपादानं एकं खन्धं संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰… विचिकिच्छासहगते उद्धच्चसहगते खन्धे संसट्ठो विचिकिच्छासहगतो उद्धच्चसहगतो मोहो।
नहेतुया एकं, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते नव।
पच्चनीयम्।
६. सम्पयुत्तवारो
(एवं इतरे द्वे गणनापि सम्पयुत्तवारोपि कातब्बो।)
७. पञ्हावारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
१७. उपादानो धम्मो उपादानस्स धम्मस्स हेतुपच्चयेन पच्चयो – उपादाना हेतू सम्पयुत्तकानं उपादानानं हेतुपच्चयेन पच्चयो। (मूलं कातब्बं) उपादाना हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। (मूलं कातब्बं) उपादाना हेतू सम्पयुत्तकानं खन्धानं उपादानानञ्च चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो। (३)
१८. नोउपादानो धम्मो नोउपादानस्स धम्मस्स हेतुपच्चयेन पच्चयो – नोउपादाना हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (१)
नोउपादानो धम्मो उपादानस्स धम्मस्स हेतुपच्चयेन पच्चयो – नोउपादाना हेतू सम्पयुत्तकानं उपादानानं हेतुपच्चयेन पच्चयो। (मूलं कातब्बं) नोउपादाना हेतू सम्पयुत्तकानं खन्धानं उपादानानञ्च चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो। (३)
१९. उपादानो च नोउपादानो च धम्मा उपादानस्स धम्मस्स हेतुपच्चयेन पच्चयो – उपादाना च नोउपादाना च हेतू सम्पयुत्तकानं उपादानानं हेतुपच्चयेन पच्चयो। (मूलं कातब्बं) उपादाना च नोउपादाना च हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। (मूलं कातब्बं) उपादाना च नोउपादाना च हेतू सम्पयुत्तकानं खन्धानं उपादानानञ्च चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो। (३)
आरम्मणपच्चयो
२०. उपादानो धम्मो उपादानस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – उपादाने आरब्भ उपादाना उप्पज्जन्ति… तीणि (आरब्भ कातब्बा)।
नोउपादानो धम्मो नोउपादानस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं…पे॰… उपोसथकम्मं कत्वा तं पच्चवेक्खति अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति; विचिकिच्छा…पे॰… उद्धच्चं…पे॰… दोमनस्सं उप्पज्जति; पुब्बे सुचिण्णानि…पे॰… झाना वुट्ठहित्वा झानं पच्चवेक्खति, अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, फलं…पे॰… निब्बानं पच्चवेक्खन्ति; निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। अरिया नोउपादाने पहीने किलेसे …पे॰… विक्खम्भिते किलेसे पच्चवेक्खन्ति, पुब्बे समुदाचिण्णे…पे॰… चक्खुं…पे॰… वत्थुं नोउपादाने खन्धे अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। चेतोपरियञाणेन नोउपादानचित्तसमङ्गिस्स चित्तं जानाति, आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स…पे॰… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स…पे॰… रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे॰… नोउपादाना खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (१)
नोउपादानो धम्मो उपादानस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं कत्वा तं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति; पुब्बे सुचिण्णानि…पे॰… झाना…पे॰… चक्खुं…पे॰… वत्थुं नोउपादाने खन्धे अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति। (२)
नोउपादानो धम्मो उपादानस्स च नोउपादानस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं कत्वा…पे॰… पुब्बे सुचिण्णानि …पे॰… झाना वुट्ठहित्वा झानं…पे॰… चक्खुं…पे॰… वत्थुं नोउपादाने खन्धे अस्सादेति अभिनन्दति, तं आरब्भ उपादाना च सम्पयुत्तका च खन्धा उप्पज्जन्ति। (३)
उपादानो च नोउपादानो च धम्मा उपादानस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (आरब्भ कातब्बा)।
अधिपतिपच्चयो
२१. उपादानो धम्मो उपादानस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – उपादाने गरुं कत्वा उपादाना उप्पज्जन्ति… तीणि (आरम्मणाधिपतियेव)।
२२. नोउपादानो धम्मो नोउपादानस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं दत्वा सीलं…पे॰… उपोसथकम्मं…पे॰… पुब्बे…पे॰… झाना वुट्ठहित्वा झानं गरुं कत्वा पच्चवेक्खति, अस्सादेति अभिनन्दति, अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति…पे॰… फलस्स अधिपतिपच्चयेन पच्चयो; चक्खुं…पे॰… वत्थुं नोउपादाने खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। सहजाताधिपति – नोउपादानाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (१)
नोउपादानो धम्मो उपादानस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं कत्वा तं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति; पुब्बे…पे॰… झाना…पे॰… चक्खुं…पे॰… वत्थुं नोउपादाने खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। सहजाताधिपति – नोउपादानाधिपति सम्पयुत्तकानं उपादानानं अधिपतिपच्चयेन पच्चयो। (२)
नोउपादानो धम्मो उपादानस्स च नोउपादानस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति , सहजाताधिपति। आरम्मणाधिपति – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं…पे॰… पुब्बे…पे॰… झानं…पे॰… चक्खुं…पे॰… वत्थुं नोउपादाने खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा उपादाना च सम्पयुत्तका च खन्धा उप्पज्जन्ति। सहजाताधिपति – नोउपादानाधिपति सम्पयुत्तकानं खन्धानं उपादानानञ्च चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो। (३)
उपादानो च नोउपादानो च धम्मा उपादानस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि… आरम्मणाधिपति… तीणि (आरब्भ कातब्बा, आरम्मणाधिपतियेव)।
अनन्तरपच्चयादि
२३. उपादानो धम्मो उपादानस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा उपादाना पच्छिमानं पच्छिमानं उपादानानं अनन्तरपच्चयेन पच्चयो। (मूलं कातब्बं) पुरिमा पुरिमा उपादाना पच्छिमानं पच्छिमानं नोउपादानानं खन्धानं अनन्तरपच्चयेन पच्चयो; उपादानं वुट्ठानस्स अनन्तरपच्चयेन पच्चयो। (मूलं कातब्बं) पुरिमा पुरिमा उपादाना पच्छिमानं पच्छिमानं उपादानानं सम्पयुत्तकानञ्च खन्धानं अनन्तरपच्चयेन पच्चयो। (३)
२४. नोउपादानो धम्मो नोउपादानस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा नोउपादाना खन्धा पच्छिमानं पच्छिमानं नोउपादानानं खन्धानं अनन्तरपच्चयेन पच्चयो; अनुलोमं गोत्रभुस्स…पे॰… फलसमापत्तिया अनन्तरपच्चयेन पच्चयो। (१)
नोउपादानो धम्मो उपादानस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा नोउपादाना खन्धा पच्छिमानं पच्छिमानं उपादानानं खन्धानं अनन्तरपच्चयेन पच्चयो; आवज्जना उपादानानं अनन्तरपच्चयेन पच्चयो। (२)
नोउपादानो धम्मो उपादानस्स च नोउपादानस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा नोउपादाना खन्धा पच्छिमानं पच्छिमानं उपादानानं सम्पयुत्तकानञ्च खन्धानं अनन्तरपच्चयेन पच्चयो; आवज्जना उपादानानं सम्पयुत्तकानञ्च खन्धानं अनन्तरपच्चयेन पच्चयो। (३)
२५. उपादानो च नोउपादानो च धम्मा उपादानस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा उपादाना च सम्पयुत्तका च खन्धा पच्छिमानं पच्छिमानं उपादानानं अनन्तरपच्चयेन पच्चयो। (मूलं कातब्बं) पुरिमा पुरिमा उपादाना च सम्पयुत्तका च खन्धा पच्छिमानं पच्छिमानं नोउपादानानं खन्धानं अनन्तरपच्चयेन पच्चयो; उपादाना च सम्पयुत्तका च खन्धा वुट्ठानस्स अनन्तरपच्चयेन पच्चयो। (मूलं कातब्बं) पुरिमा पुरिमा उपादाना च सम्पयुत्तका च खन्धा पच्छिमानं पच्छिमानं उपादानानं सम्पयुत्तकानञ्च खन्धानं अनन्तरपच्चयेन पच्चयो। (३)
समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो (पटिच्चसदिसं)… अञ्ञमञ्ञपच्चयेन पच्चयो (पटिच्चसदिसं)… निस्सयपच्चयेन पच्चयो (पच्चयसदिसं)।
उपनिस्सयपच्चयो
२६. उपादानो धम्मो उपादानस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो …पे॰…। पकतूपनिस्सयो – उपादाना उपादानानं उपनिस्सयपच्चयेन पच्चयो… तीणि।
२७. नोउपादानो धम्मो नोउपादानस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे॰… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; सीलं…पे॰… पञ्ञं… रागं…पे॰… पत्थनं… कायिकं सुखं…पे॰… सेनासनं उपनिस्साय दानं देति…पे॰… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; पाणं हनति…पे॰… सङ्घं भिन्दति, सद्धा…पे॰… सेनासनं सद्धाय…पे॰… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। (१)
नोउपादानो धम्मो उपादानस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो। पकतूपनिस्सयो – सद्धं उपनिस्साय मानं जप्पेति, दिट्ठिं गण्हाति; सीलं…पे॰… सेनासनं उपनिस्साय अदिन्नं…पे॰… मुसा…पे॰… पिसुणं…पे॰… सम्फं…पे॰… सन्धिं…पे॰… निल्लोपं…पे॰… एकागारिकं…पे॰… परिपन्थे…पे॰… परदारं…पे॰… गामघातं…पे॰… निगमघातं करोति; सद्धा…पे॰… सेनासनं उपादानानं उपनिस्सयपच्चयेन पच्चयो। (मूलं कातब्बं) सद्धं उपनिस्साय मानं जप्पेति, दिट्ठिं गण्हाति; सीलं…पे॰… सेनासनं उपनिस्साय अदिन्नं आदियति, मुसा…पे॰… पिसुणं…पे॰… सम्फं…पे॰… सन्धिं…पे॰… निल्लोपं…पे॰… एकागारिकं…पे॰… परिपन्थे…पे॰… परदारं…पे॰… गामघातं…पे॰… निगमघातं करोति; सद्धा…पे॰… सेनासनं उपादानानं सम्पयुत्तकानञ्च खन्धानं उपनिस्सयपच्चयेन पच्चयो। (३)
उपादानो च नोउपादानो च धम्मा उपादानस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो… तीणि।
पुरेजातपच्चयो
२८. नोउपादानो धम्मो नोउपादानस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे॰…। वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे॰… कायायतनं कायविञ्ञाणस्स…पे॰… वत्थु नोउपादानानं खन्धानं पुरेजातपच्चयेन पच्चयो। (१)
नोउपादानो धम्मो उपादानस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति। वत्थुपुरेजातं – वत्थु उपादानानं पुरेजातपच्चयेन पच्चयो। (२)
नोउपादानो धम्मो उपादानस्स च नोउपादानस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अस्सादेति अभिनन्दति, तं आरब्भ उपादाना च सम्पयुत्तका च खन्धा उप्पज्जन्ति। वत्थुपुरेजातं – वत्थु उपादानानं सम्पयुत्तकानञ्च खन्धानं पुरेजातपच्चयेन पच्चयो। (३)
पच्छाजातासेवनपच्चया
२९. उपादानो धम्मो नोउपादानस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं)। (१)
नोउपादानो धम्मो नोउपादानस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं)। (१)
उपादानो च नोउपादानो च धम्मा नोउपादानस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं)। (१) …आसेवनपच्चयेन पच्चयो।
कम्मपच्चयो
३०. नोउपादानो धम्मो नोउपादानस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – नोउपादाना चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – नोउपादाना चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (१)
नोउपादानो धम्मो उपादानस्स धम्मस्स कम्मपच्चयेन पच्चयो – नोउपादाना चेतना सम्पयुत्तकानं उपादानानं कम्मपच्चयेन पच्चयो। (२)
नोउपादानो धम्मो उपादानस्स च नोउपादानस्स च धम्मस्स कम्मपच्चयेन पच्चयो – नोउपादाना चेतना सम्पयुत्तकानं खन्धानं उपादानानञ्च चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो। (३)
विपाकपच्चयादि
३१. नोउपादानो धम्मो नोउपादानस्स धम्मस्स विपाकपच्चयेन पच्चयो – विपाको नोउपादानो एको खन्धो…पे॰… एकम्।
नोउपादानो धम्मो नोउपादानस्स धम्मस्स आहारपच्चयेन पच्चयो… तीणि (एकोयेव कबळीकारो आहारो)… इन्द्रियपच्चयेन पच्चयो… तीणि (रूपजीवितिन्द्रियं एकंयेव)… झानपच्चयेन पच्चयो… तीणि।
उपादानो धम्मो उपादानस्स धम्मस्स मग्गपच्चयेन पच्चयो – उपादानानि मग्गङ्गानि सम्पयुत्तकानं उपादानानं मग्गपच्चयेन पच्चयो (इमिना कारणेन नव पञ्हा कातब्बा)… सम्पयुत्तपच्चयेन पच्चयो… नव।
विप्पयुत्तपच्चयो
३२. उपादानो धम्मो नोउपादानस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – उपादाना चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो। पच्छाजातं – पच्छाजाता उपादाना पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (१)
नोउपादानो धम्मो नोउपादानस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं (संखित्तं)। (१)
नोउपादानो धम्मो उपादानस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – वत्थु उपादानानं विप्पयुत्तपच्चयेन पच्चयो। (२)
नोउपादानो धम्मो उपादानस्स च नोउपादानस्स च धम्मस्स विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – वत्थु उपादानानं सम्पयुत्तकानञ्च खन्धानं विप्पयुत्तपच्चयेन पच्चयो। (३)
३३. उपादानो च नोउपादानो च धम्मा नोउपादानस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – उपादाना च सम्पयुत्तका च खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता – उपादाना च सम्पयुत्तका च खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (१)
अत्थिपच्चयो
३४. उपादानो धम्मो उपादानस्स धम्मस्स अत्थिपच्चयेन पच्चयो – दिट्ठुपादानं कामुपादानस्स अत्थिपच्चयेन पच्चयो (चक्कं)। (१)
उपादानो धम्मो नोउपादानस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – उपादाना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो। पच्छाजाता – उपादाना पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो। (२)
उपादानो धम्मो उपादानस्स च नोउपादानस्स च धम्मस्स अत्थिपच्चयेन पच्चयो (संखित्तं, पटिच्चसदिसं)। (३)
३५. नोउपादानो धम्मो नोउपादानस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं, वित्थारेतब्बं)। (१)
नोउपादानो धम्मो उपादानस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातं (सहजातसदिसं)। पुरेजातं (पुरेजातसदिसं)। (२)
नोउपादानो धम्मो उपादानस्स च नोउपादानस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं (संखित्तं, सहजातसदिसं सहजातं विभजितब्बं, पुरेजातसदिसं पुरेजातं)। (३)
३६. उपादानो च नोउपादानो च धम्मा उपादानस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातं – दिट्ठुपादानञ्च सम्पयुत्तका च खन्धा कामुपादानस्स अत्थिपच्चयेन पच्चयो (चक्कं)। सहजातं – दिट्ठुपादानञ्च वत्थु च कामुपादानस्स अत्थिपच्चयेन पच्चयो (चक्कं)। (१)
उपादानो च नोउपादानो च धम्मा नोउपादानस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियम्। सहजातो – नोउपादानो एको खन्धो च उपादाना च तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च…पे॰…। सहजाता – उपादाना च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो। सहजाता – उपादाना च वत्थु च नोउपादानानं खन्धानं अत्थिपच्चयेन पच्चयो। पच्छाजाता – उपादाना च सम्पयुत्तका च खन्धा पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – उपादाना च सम्पयुत्तका च खन्धा कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – उपादाना च सम्पयुत्तका च खन्धा रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (२)
उपादानो च नोउपादानो च धम्मा उपादानस्स च नोउपादानस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – नोउपादानो एको खन्धो च दिट्ठुपादानञ्च तिण्णन्नं खन्धानं कामुपादानस्स च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च…पे॰… (चक्कं)। सहजातं – दिट्ठुपादानञ्च वत्थु च कामुपादानस्स सम्पयुत्तकानञ्च खन्धानं अत्थिपच्चयेन पच्चयो (चक्कं)। (३)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
३७. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव , उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि , आसेवने नव, कम्मे तीणि, विपाके एकं, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव।
अनुलोमम्।
२. पच्चनीयुद्धारो
३८. उपादानो धम्मो उपादानस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (१)
उपादानो धम्मो नोउपादानस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो। (२)
उपादानो धम्मो उपादानस्स च नोउपादानस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (३)
३९. नोउपादानो धम्मो नोउपादानस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो। (१)
नोउपादानो धम्मो उपादानस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो। (२)
नोउपादानो धम्मो उपादानस्स च नोउपादानस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो । (३)
४०. उपादानो च नोउपादानो च धम्मा उपादानस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (१)
उपादानो च नोउपादानो च धम्मा नोउपादानस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो। (२)
उपादानो च नोउपादानो च धम्मा उपादानस्स च नोउपादानस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (३)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
४१. नहेतुया नव, नआरम्मणे नव (सब्बत्थ नव), नोअविगते नव।
३. पच्चयानुलोमपच्चनीयम्
४२. हेतुपच्चया नआरम्मणे नव, नअधिपतिया नव…पे॰… नअञ्ञमञ्ञे तीणि, नउपनिस्सये नव (सब्बत्थ नव), नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया नव, नोविगते नव।
४. पच्चयपच्चनीयानुलोमम्
४३. नहेतुपच्चया आरम्मणे नव, अधिपतिया नव (अनुलोममातिका कातब्बा)…पे॰… अविगते नव।
उपादानदुकं निट्ठितम्।
७०. उपादानियदुकम्
१-७. पटिच्चवारादि
४४. उपादानियं धम्मं पटिच्च उपादानियो धम्मो उप्पज्जति हेतुपच्चया – उपादानियं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे॰… (यथा लोकियदुकं, एवं कातब्बम्। निन्नानाकरणं)।
उपादानियदुकं निट्ठितम्।
७१. उपादानसम्पयुत्तदुकम्
१. पटिच्चवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
४५. उपादानसम्पयुत्तं धम्मं पटिच्च उपादानसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – उपादानसम्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)
उपादानसम्पयुत्तं धम्मं पटिच्च उपादानविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – उपादानसम्पयुत्ते खन्धे पटिच्च चित्तसमुट्ठानं रूपं, दिट्ठिगतविप्पयुत्तलोभसहगते खन्धे पटिच्च लोभो चित्तसमुट्ठानञ्च रूपम्। (२)
उपादानसम्पयुत्तं धम्मं पटिच्च उपादानसम्पयुत्तो च उपादानविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – उपादानसम्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… दिट्ठिगतविप्पयुत्तलोभसहगतं एकं खन्धं पटिच्च तयो खन्धा लोभो च चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰…। (३)
४६. उपादानविप्पयुत्तं धम्मं पटिच्च उपादानविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – उपादानविप्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… दिट्ठिगतविप्पयुत्तं लोभं पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे उपादानविप्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं…पे॰… द्वे खन्धे…पे॰… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे॰…। (१)
उपादानविप्पयुत्तं धम्मं पटिच्च उपादानसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – दिट्ठिगतविप्पयुत्तं लोभं पटिच्च सम्पयुत्तका खन्धा। (२)
उपादानविप्पयुत्तं धम्मं पटिच्च उपादानसम्पयुत्तो च उपादानविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – दिट्ठिगतविप्पयुत्तं लोभं पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपम्। (३)
४७. उपादानसम्पयुत्तञ्च उपादानविप्पयुत्तञ्च धम्मं पटिच्च उपादानसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – दिट्ठिगतविप्पयुत्तलोभसहगतं एकं खन्धञ्च लोभञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च…पे॰…। (१)
उपादानसम्पयुत्तञ्च उपादानविप्पयुत्तञ्च धम्मं पटिच्च उपादानविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – उपादानसम्पयुत्ते खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं, दिट्ठिगतविप्पयुत्तलोभसहगते खन्धे च लोभञ्च पटिच्च चित्तसमुट्ठानं रूपम्। (२)
उपादानसम्पयुत्तञ्च उपादानविप्पयुत्तञ्च धम्मं पटिच्च उपादानसम्पयुत्तो च उपादानविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – दिट्ठिगतविप्पयुत्तलोभसहगतं एकं खन्धञ्च लोभञ्च पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे च…पे॰…। (३)
आरम्मणपच्चयो
४८. उपादानसम्पयुत्तं धम्मं पटिच्च उपादानसम्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया – उपादानसम्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)
उपादानसम्पयुत्तं धम्मं पटिच्च उपादानविप्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया – दिट्ठिगतविप्पयुत्तलोभसहगते खन्धे पटिच्च लोभो। (२)
उपादानसम्पयुत्तं धम्मं पटिच्च उपादानसम्पयुत्तो च उपादानविप्पयुत्तो च धम्मा उप्पज्जन्ति आरम्मणपच्चया – दिट्ठिगतविप्पयुत्तलोभसहगतं एकं खन्धं पटिच्च तयो खन्धा लोभो च…पे॰… द्वे खन्धे…पे॰…। (३)
४९. उपादानविप्पयुत्तं धम्मं पटिच्च उपादानविप्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया – उपादानविप्पयुत्तं एकं खन्धं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… वत्थुं पटिच्च खन्धा। (१)
उपादानविप्पयुत्तं धम्मं पटिच्च उपादानसम्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया – दिट्ठिगतविप्पयुत्तं लोभं पटिच्च सम्पयुत्तका खन्धा। (२)
उपादानसम्पयुत्तञ्च उपादानविप्पयुत्तञ्च धम्मं पटिच्च उपादानसम्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया – दिट्ठिगतविप्पयुत्तलोभसहगतं एकं खन्धञ्च लोभञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च…पे॰…। (३) (संखित्तम्।)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
५०. हेतुया नव, आरम्मणे छ, अधिपतिया नव, अनन्तरे छ, समनन्तरे छ, सहजाते नव, अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये छ, पुरेजाते छ, आसेवने छ, कम्मे नव, विपाके एकं, आहारे नव (सब्बत्थ नव), मग्गे नव, सम्पयुत्ते छ, विप्पयुत्ते नव, अत्थिया नव, नत्थिया छ, विगते छ, अविगते नव।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
नहेतुपच्चयो
५१. उपादानविप्पयुत्तं धम्मं पटिच्च उपादानविप्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं उपादानविप्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰… (याव असञ्ञसत्ता) विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
नआरम्मणपच्चयादि
५२. उपादानसम्पयुत्तं धम्मं पटिच्च उपादानविप्पयुत्तो धम्मो उप्पज्जति नआरम्मणपच्चया – उपादानसम्पयुत्ते खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। (१)
उपादानविप्पयुत्तं धम्मं पटिच्च उपादानविप्पयुत्तो धम्मो उप्पज्जति नआरम्मणपच्चया – उपादानविप्पयुत्ते खन्धे पटिच्च चित्तसमुट्ठानं रूपं, दिट्ठिगतविप्पयुत्तं लोभं पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰… (याव असञ्ञसत्ता)। (१)
उपादानसम्पयुत्तञ्च उपादानविप्पयुत्तञ्च धम्मं पटिच्च उपादानविप्पयुत्तो धम्मो उप्पज्जति नआरम्मणपच्चया – उपादानसम्पयुत्ते खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं, दिट्ठिगतविप्पयुत्तलोभसहगते खन्धे च लोभञ्च पटिच्च चित्तसमुट्ठानं रूपम्। (१)
नअधिपतिपच्चया… नअनन्तरपच्चया… नसमनन्तरपच्चया… नउपनिस्सयपच्चया।
नपुरेजातपच्चयादि
५३. उपादानसम्पयुत्तं धम्मं पटिच्च उपादानसम्पयुत्तो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे उपादानसम्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)
उपादानसम्पयुत्तं धम्मं पटिच्च उपादानविप्पयुत्तो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे दिट्ठिगतविप्पयुत्तलोभसहगते खन्धे पटिच्च लोभो, उपादानसम्पयुत्ते खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। (२)
उपादानसम्पयुत्तं धम्मं पटिच्च उपादानसम्पयुत्तो च उपादानविप्पयुत्तो च धम्मा उप्पज्जन्ति नपुरेजातपच्चया – अरूपे दिट्ठिगतविप्पयुत्तलोभसहगतं एकं खन्धं पटिच्च तयो खन्धा लोभो च…पे॰… द्वे खन्धे…पे॰…। (३)
५४. उपादानविप्पयुत्तं धम्मं पटिच्च उपादानविप्पयुत्तो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे उपादानविप्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… उपादानविप्पयुत्ते खन्धे पटिच्च चित्तसमुट्ठानं रूपं, दिट्ठिगतविप्पयुत्तं लोभं पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰… (याव असञ्ञसत्ता)। (१)
उपादानविप्पयुत्तं धम्मं पटिच्च उपादानसम्पयुत्तो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे दिट्ठिगतविप्पयुत्तं लोभं पटिच्च सम्पयुत्तका खन्धा। (२)
उपादानसम्पयुत्तञ्च उपादानविप्पयुत्तञ्च धम्मं पटिच्च उपादानसम्पयुत्तो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे दिट्ठिगतविप्पयुत्तलोभसहगतं एकं खन्धञ्च लोभञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च…पे॰…। (१)
उपादानसम्पयुत्तञ्च उपादानविप्पयुत्तञ्च धम्मं पटिच्च उपादानविप्पयुत्तो धम्मो उप्पज्जति नपुरेजातपच्चया – उपादानसम्पयुत्ते खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं, दिट्ठिगतविप्पयुत्तलोभसहगते खन्धे च लोभञ्च पटिच्च चित्तसमुट्ठानं रूपम्। (२)
नपच्छाजातपच्चया… नआसेवनपच्चया।
नकम्मपच्चयो
५५. उपादानसम्पयुत्तं धम्मं पटिच्च उपादानसम्पयुत्तो धम्मो उप्पज्जति नकम्मपच्चया – उपादानसम्पयुत्ते खन्धे पटिच्च सम्पयुत्तका चेतना। (१)
उपादानविप्पयुत्तं धम्मं पटिच्च उपादानविप्पयुत्तो धम्मो उप्पज्जति नकम्मपच्चया – उपादानविप्पयुत्ते खन्धे पटिच्च सम्पयुत्तका चेतना; बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं…पे॰…। (१)
उपादानविप्पयुत्तं धम्मं पटिच्च उपादानसम्पयुत्तो धम्मो उप्पज्जति नकम्मपच्चया – दिट्ठिगतविप्पयुत्तं लोभं पटिच्च सम्पयुत्तका चेतना। (२)
उपादानसम्पयुत्तञ्च उपादानविप्पयुत्तञ्च धम्मं पटिच्च उपादानसम्पयुत्तो धम्मो उप्पज्जति नकम्मपच्चया – दिट्ठिगतविप्पयुत्तलोभसहगते खन्धे च लोभञ्च पटिच्च सम्पयुत्तका चेतना। (१) (संखित्तम्।)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
५६. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि।
२. सहजातवारो
(इतरे द्वे गणनापि कातब्बा। सहजातवारो पटिच्चवारसदिसो।)
३. पच्चयवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
५७. उपादानसम्पयुत्तं धम्मं पच्चया उपादानसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि (पटिच्चसदिसं)।
उपादानविप्पयुत्तं धम्मं पच्चया उपादानविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – उपादानविप्पयुत्तं एकं खन्धं पच्चया…पे॰… (याव अज्झत्तिका महाभूता) वत्थुं पच्चया उपादानविप्पयुत्ता खन्धा, वत्थुं पच्चया दिट्ठिगतविप्पयुत्तो लोभो। (१)
उपादानविप्पयुत्तं धम्मं पच्चया उपादानसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया उपादानसम्पयुत्ता खन्धा, दिट्ठिगतविप्पयुत्तं लोभं पच्चया सम्पयुत्तका खन्धा। (२)
उपादानविप्पयुत्तं धम्मं पच्चया उपादानसम्पयुत्तो च उपादानविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं पच्चया उपादानसम्पयुत्तका खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं; दिट्ठिगतविप्पयुत्तं लोभं पच्चया सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं, वत्थुं पच्चया दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च। (३)
५८. उपादानसम्पयुत्तञ्च उपादानविप्पयुत्तञ्च धम्मं पच्चया उपादानसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – उपादानसम्पयुत्तं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च…पे॰… दिट्ठिगतविप्पयुत्तलोभसहगतं एकं खन्धञ्च लोभञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च…पे॰…। (१)
उपादानसम्पयुत्तञ्च उपादानविप्पयुत्तञ्च धम्मं पच्चया उपादानविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – उपादानसम्पयुत्ते खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं, दिट्ठिगतविप्पयुत्तलोभसहगते खन्धे च लोभञ्च पच्चया चित्तसमुट्ठानं रूपं, दिट्ठिगतविप्पयुत्तलोभसहगते खन्धे च वत्थुञ्च पच्चया लोभो। (२)
उपादानसम्पयुत्तञ्च उपादानविप्पयुत्तञ्च धम्मं पच्चया उपादानसम्पयुत्तो च उपादानविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – उपादानसम्पयुत्तं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च…पे॰… उपादानसम्पयुत्ते खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं; दिट्ठिगतविप्पयुत्तलोभसहगतं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा लोभो च…पे॰… द्वे खन्धे च…पे॰…। (३) (संखित्तम्। आरम्मणपच्चयम्हि पञ्च विञ्ञाणा कातब्बा।)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
५९. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव (सब्बत्थ नव), विपाके एकं…पे॰… अविगते नव।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
नहेतुपच्चयो
६०. उपादानविप्पयुत्तं धम्मं पच्चया उपादानविप्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं उपादानविप्पयुत्तं एकं खन्धं पच्चया…पे॰… (याव असञ्ञसत्ता ) चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणं…पे॰… वत्थुं पच्चया अहेतुका उपादानविप्पयुत्ता खन्धा, विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो (संखित्तं)।
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
६१. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि।
४. निस्सयवारो
(एवं इतरे द्वे गणनापि निस्सयवारोपि कातब्बो।)
५. संसट्ठवारो
१-४. पच्चयानुलोमादि
६२. उपादानसम्पयुत्तं धम्मं संसट्ठो उपादानसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – उपादानसम्पयुत्तं एकं खन्धं संसट्ठा… तीणि।
उपादानविप्पयुत्तं धम्मं संसट्ठो उपादानविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया (पटिच्चसदिसं, अरूपंयेव कातब्बं)।
उपादानविप्पयुत्तं धम्मं संसट्ठो उपादानसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया (पटिच्चसदिसं, अरूपंयेव कातब्बं)।
उपादानसम्पयुत्तञ्च उपादानविप्पयुत्तञ्च धम्मं संसट्ठो उपादानसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया (पटिच्चसदिसं, अरूपंयेव कातब्बं)।
हेतुया छ, आरम्मणे छ, अधिपतिया छ (सब्बत्थ छ), विपाके एकं…पे॰… अविगते छ।
अनुलोमम्।
उपादानविप्पयुत्तं धम्मं संसट्ठो उपादानविप्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं)।
नहेतुया एकं, नअधिपतिया छ, नपुरेजाते छ, नपच्छाजाते छ, नआसेवने छ, नकम्मे चत्तारि, नविपाके छ, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते छ।
पच्चनीयम्।
६. सम्पयुत्तवारो
(एवं इतरे द्वे गणनापि सम्पयुत्तवारोपि कातब्बो।)
७. पञ्हावारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
६३. उपादानसम्पयुत्तो धम्मो उपादानसम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो – उपादानसम्पयुत्ता हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो। (१)
उपादानसम्पयुत्तो धम्मो उपादानविप्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो – उपादानसम्पयुत्ता हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो; दिट्ठिगतविप्पयुत्तलोभसहगता हेतू दिट्ठिगतविप्पयुत्तलोभस्स चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। (मूलं कातब्बं) उपादानसम्पयुत्ता हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; दिट्ठिगतविप्पयुत्तलोभसहगता हेतू सम्पयुत्तकानं खन्धानं लोभस्स च चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। (३)
६४. उपादानविप्पयुत्तो धम्मो उपादानविप्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो – उपादानविप्पयुत्ता हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; दिट्ठिगतविप्पयुत्तो लोभो चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (मूलं कातब्बं) दिट्ठिगतविप्पयुत्तो लोभो सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो। (मूलं कातब्बं) दिट्ठिगतविप्पयुत्तो लोभो सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। (३)
६५. उपादानसम्पयुत्तो च उपादानविप्पयुत्तो च धम्मा उपादानसम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो – दिट्ठिगतविप्पयुत्तलोभसहगतो मोहो च लोभो च सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो। (मूलं कातब्बं) दिट्ठिगतविप्पयुत्तलोभसहगतो मोहो च लोभो च चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो। (२)
उपादानसम्पयुत्तो च उपादानविप्पयुत्तो च धम्मा उपादानसम्पयुत्तस्स च उपादानविप्पयुत्तस्स च धम्मस्स हेतुपच्चयेन पच्चयो – दिट्ठिगतविप्पयुत्तलोभसहगतो मोहो च लोभो च सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। (३)
आरम्मणपच्चयो
६६. उपादानसम्पयुत्तो धम्मो उपादानसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – उपादानसम्पयुत्ते खन्धे आरब्भ उपादानसम्पयुत्ता खन्धा उप्पज्जन्ति। (मूलं कातब्बं) उपादानसम्पयुत्ते खन्धे आरब्भ उपादानविप्पयुत्ता खन्धा च लोभो च उप्पज्जन्ति। (मूलं कातब्बं) उपादानसम्पयुत्ते खन्धे आरब्भ दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च उप्पज्जन्ति। (३)
६७. उपादानविप्पयुत्तो धम्मो उपादानविप्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं…पे॰… पुब्बे सुचिण्णानि…पे॰… झाना वुट्ठहित्वा झानं पच्चवेक्खति, अस्सादेति अभिनन्दति, तं आरब्भ दिट्ठिगतविप्पयुत्तो रागो…पे॰… विचिकिच्छा…पे॰… उद्धच्चं उप्पज्जति, झाने परिहीने विप्पटिसारिस्स दोमनस्सं उप्पज्जति। अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, फलं…पे॰… निब्बानं पच्चवेक्खन्ति। निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। अरिया उपादानविप्पयुत्ते पहीने किलेसे…पे॰… विक्खम्भिते किलेसे…पे॰… पुब्बे समुदाचिण्णे किलेसे…पे॰… चक्खुं…पे॰… वत्थुं उपादानविप्पयुत्ते खन्धे च लोभञ्च अनिच्चतो…पे॰… विपस्सति, अस्सादेति अभिनन्दति, तं आरब्भ दिट्ठिगतविप्पयुत्तो रागो…पे॰… विचिकिच्छा…पे॰… उद्धच्चं…पे॰… दोमनस्सं उप्पज्जति…पे॰… (सब्बं परिपुण्णं), दिब्बेन चक्खुना… (याव कायविञ्ञाणं), उपादानविप्पयुत्ता खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (१)
उपादानविप्पयुत्तो धम्मो उपादानसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं …पे॰… झानं…पे॰… चक्खुं…पे॰… वत्थुं उपादानविप्पयुत्ते खन्धे च लोभञ्च अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति। (२)
उपादानविप्पयुत्तो धम्मो उपादानसम्पयुत्तस्स च उपादानविप्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – चक्खुं…पे॰… वत्थुं उपादानविप्पयुत्ते खन्धे च लोभञ्च आरब्भ दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च उप्पज्जन्ति। (३)
६८. उपादानसम्पयुत्तो च उपादानविप्पयुत्तो च धम्मा उपादानसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दिट्ठिगतविप्पयुत्तलोभसहगते खन्धे च लोभञ्च आरब्भ उपादानसम्पयुत्ता खन्धा उप्पज्जन्ति। (मूलं कातब्बं) दिट्ठिगतविप्पयुत्तलोभसहगते खन्धे च लोभञ्च आरब्भ उपादानविप्पयुत्ता खन्धा च लोभो च उप्पज्जन्ति। (मूलं कातब्बं) दिट्ठिगतविप्पयुत्तलोभसहगते खन्धे च लोभञ्च आरब्भ दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च उप्पज्जन्ति। (३)
अधिपतिपच्चयो
६९. उपादानसम्पयुत्तो धम्मो उपादानसम्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – उपादानसम्पयुत्ते खन्धे गरुं कत्वा उपादानसम्पयुत्ता खन्धा उप्पज्जन्ति। सहजाताधिपति – उपादानसम्पयुत्ताधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो। (मूलं कातब्बं) आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – उपादानसम्पयुत्ते खन्धे गरुं कत्वा दिट्ठिगतविप्पयुत्तो लोभो उप्पज्जति। सहजाताधिपति – उपादानसम्पयुत्ताधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो; दिट्ठिगतविप्पयुत्तलोभसहगताधिपति लोभस्स च चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (मूलं कातब्बं) आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – उपादानसम्पयुत्ते खन्धे गरुं कत्वा दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च उप्पज्जन्ति। सहजाताधिपति – उपादानसम्पयुत्ताधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो; दिट्ठिगतविप्पयुत्तलोभसहगताधिपति सम्पयुत्तकानं खन्धानं लोभस्स च चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (३)
७०. उपादानविप्पयुत्तो धम्मो उपादानविप्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं…पे॰… सीलं…पे॰… झाना वुट्ठहित्वा झानं गरुं कत्वा पच्चवेक्खति, अस्सादेति अभिनन्दति, तं गरुं कत्वा दिट्ठिगतविप्पयुत्तो रागो उप्पज्जति…पे॰… अरिया मग्गा वुट्ठहित्वा…पे॰… फलस्स अधिपतिपच्चयेन पच्चयो; चक्खुं…पे॰… वत्थुं उपादानविप्पयुत्ते खन्धे च लोभञ्च गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा दिट्ठिगतविप्पयुत्तो रागो उप्पज्जति। सहजाताधिपति – उपादानविप्पयुत्ताधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (१)
उपादानविप्पयुत्तो धम्मो उपादानसम्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – दानं…पे॰… झानं…पे॰… चक्खुं…पे॰… वत्थुं उपादानविप्पयुत्ते खन्धे च लोभञ्च गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। (२)
उपादानविप्पयुत्तो धम्मो उपादानसम्पयुत्तस्स च उपादानविप्पयुत्तस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – चक्खुं…पे॰… वत्थुं उपादानविप्पयुत्ते खन्धे च लोभञ्च गरुं कत्वा दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च उप्पज्जन्ति। (३)
७१. उपादानसम्पयुत्तो च उपादानविप्पयुत्तो च धम्मा उपादानसम्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – दिट्ठिगतविप्पयुत्तलोभसहगते खन्धे च लोभञ्च गरुं कत्वा उपादानसम्पयुत्ता खन्धा उप्पज्जन्ति। (मूलं कातब्बं) दिट्ठिगतविप्पयुत्तलोभसहगते खन्धे च लोभञ्च गरुं कत्वा दिट्ठिगतविप्पयुत्तो लोभो उप्पज्जति। (मूलं कातब्बं) दिट्ठिगतविप्पयुत्तलोभसहगते खन्धे च लोभञ्च गरुं कत्वा दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च उप्पज्जन्ति। (३)
अनन्तरपच्चयो
७२. उपादानसम्पयुत्तो धम्मो उपादानसम्पयुत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा उपादानसम्पयुत्ता खन्धा पच्छिमानं पच्छिमानं उपादानसम्पयुत्तकानं खन्धानं अनन्तरपच्चयेन पच्चयो। (मूलं कातब्बं) पुरिमा पुरिमा दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा पच्छिमस्स पच्छिमस्स दिट्ठिगतविप्पयुत्तस्स लोभस्स अनन्तरपच्चयेन पच्चयो; उपादानसम्पयुत्ता खन्धा वुट्ठानस्स अनन्तरपच्चयेन पच्चयो। (मूलं कातब्बं) पुरिमा पुरिमा दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा पच्छिमानं पच्छिमानं दिट्ठिगतविप्पयुत्तलोभसहगतानं खन्धानं लोभस्स च अनन्तरपच्चयेन पच्चयो। (३)
७३. उपादानविप्पयुत्तो धम्मो उपादानविप्पयुत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमो पुरिमो दिट्ठिगतविप्पयुत्तो लोभो पच्छिमस्स पच्छिमस्स दिट्ठिगतविप्पयुत्तस्स लोभस्स अनन्तरपच्चयेन पच्चयो; पुरिमा पुरिमा उपादानविप्पयुत्ता खन्धा पच्छिमानं पच्छिमानं उपादानविप्पयुत्तानं खन्धानं अनन्तरपच्चयेन पच्चयो; दिट्ठिगतविप्पयुत्तो लोभो वुट्ठानस्स अनन्तरपच्चयेन पच्चयो; अनुलोमं गोत्रभुस्स…पे॰… फलसमापत्तिया अनन्तरपच्चयेन पच्चयो। (मूलं कातब्बं) पुरिमो पुरिमो दिट्ठिगतविप्पयुत्तो लोभो पच्छिमानं पच्छिमानं दिट्ठिगतविप्पयुत्तलोभसहगतानं खन्धानं अनन्तरपच्चयेन पच्चयो। आवज्जना उपादानसम्पयुत्तकानं खन्धानं अनन्तरपच्चयेन पच्चयो। (मूलं कातब्बं) पुरिमो पुरिमो दिट्ठिगतविप्पयुत्तो लोभो पच्छिमानं पच्छिमानं दिट्ठिगतविप्पयुत्तलोभसहगतानं खन्धानं लोभस्स च अनन्तरपच्चयेन पच्चयो; आवज्जना दिट्ठिगतविप्पयुत्तलोभसहगतानं खन्धानं लोभस्स च अनन्तरपच्चयेन पच्चयो। (३)
७४. उपादानसम्पयुत्तो च उपादानविप्पयुत्तो च धम्मा उपादानसम्पयुत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च पच्छिमानं पच्छिमानं दिट्ठिगतविप्पयुत्तलोभसहगतानं खन्धानं अनन्तरपच्चयेन पच्चयो। (मूलं कातब्बं) पुरिमा पुरिमा दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च पच्छिमस्स पच्छिमस्स दिट्ठिगतविप्पयुत्तस्स लोभस्स अनन्तरपच्चयेन पच्चयो; दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च वुट्ठानस्स अनन्तरपच्चयेन पच्चयो। (मूलं कातब्बं) पुरिमा पुरिमा दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च पच्छिमानं पच्छिमानं दिट्ठिगतविप्पयुत्तलोभसहगतानं खन्धानं लोभस्स च अनन्तरपच्चयेन पच्चयो। (३)
समनन्तरपच्चयादि
७५. उपादानसम्पयुत्तो धम्मो उपादानसम्पयुत्तस्स धम्मस्स समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… (पटिच्चसदिसं) नव… अञ्ञमञ्ञपच्चयेन पच्चयो… (पटिच्चसदिसं) छ… निस्सयपच्चयेन पच्चयो… (पच्चयवारसदिसं) नव।
उपनिस्सयपच्चयो
७६. उपादानसम्पयुत्तो धम्मो उपादानसम्पयुत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – उपादानसम्पयुत्ता खन्धा उपादानसम्पयुत्तकानं खन्धानं उपनिस्सयपच्चयेन पच्चयो। (मूलं कातब्बं) उपादानसम्पयुत्ता खन्धा उपादानविप्पयुत्तकानं खन्धानं लोभस्स च उपनिस्सयपच्चयेन पच्चयो। (मूलं कातब्बं) उपादानसम्पयुत्ता खन्धा दिट्ठिगतविप्पयुत्तलोभसहगतानं खन्धानं लोभस्स च उपनिस्सयपच्चयेन पच्चयो। (३)
७७. उपादानविप्पयुत्तो धम्मो उपादानविप्पयुत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे॰… समापत्तिं उप्पादेति, मानं जप्पेति, सीलं…पे॰… पञ्ञं… उपादानविप्पयुत्तं रागं… मानं… पत्थनं…पे॰… सेनासनं उपनिस्साय दानं देति…पे॰… सङ्घं भिन्दति; सद्धा…पे॰… सेनासनं सद्धाय…पे॰… पञ्ञाय उपादानविप्पयुत्तस्स रागस्स… मानस्स… पत्थनाय… कायिकस्स सुखस्स…पे॰… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। (१)
उपादानविप्पयुत्तो धम्मो उपादानसम्पयुत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – (तीणि उपनिस्सया) सद्धं उपनिस्साय मानं जप्पेति, दिट्ठिं गण्हाति, सीलं…पे॰… पञ्ञं… उपादानविप्पयुत्तं रागं… मानं… पत्थनं… सेनासनं उपनिस्साय अदिन्नं…पे॰… मुसा…पे॰… पिसुणं…पे॰… सम्फं…पे॰… सन्धिं…पे॰… निल्लोपं…पे॰… एकागारिकं…पे॰… परिपन्थे…पे॰… परदारं…पे॰… गामघातं…पे॰… निगमघातं करोति । सद्धा…पे॰… सेनासनं उपादानसम्पयुत्तस्स रागस्स… मोहस्स… मानस्स… दिट्ठिया… पत्थनाय उपनिस्सयपच्चयेन पच्चयो। (२)
उपादानविप्पयुत्तो धम्मो उपादानसम्पयुत्तस्स च उपादानविप्पयुत्तस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सद्धं उपनिस्साय मानं जप्पेति, सीलं…पे॰… पञ्ञं… उपादानविप्पयुत्तं रागं…पे॰… सेनासनं उपनिस्साय अदिन्नं आदियति…पे॰… गामघातं करोति… निगमघातं करोति…। सद्धा…पे॰… सेनासनं दिट्ठिगतविप्पयुत्तलोभसहगतानं खन्धानं लोभस्स च उपनिस्सयपच्चयेन पच्चयो। (३)
७८. उपादानसम्पयुत्तो च उपादानविप्पयुत्तो च धम्मा उपादानसम्पयुत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च उपादानसम्पयुत्तकानं खन्धानं उपनिस्सयपच्चयेन पच्चयो। (मूलं कातब्बं) दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च उपादानविप्पयुत्तकानं खन्धानं लोभस्स च उपनिस्सयपच्चयेन पच्चयो। (मूलं कातब्बं) दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च दिट्ठिगतविप्पयुत्तलोभसहगतानं खन्धानं लोभस्स च उपनिस्सयपच्चयेन पच्चयो। (३)
पुरेजातपच्चयो
७९. उपादानविप्पयुत्तो धम्मो उपादानविप्पयुत्तस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं…पे॰…। वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे॰… कायायतनं…पे॰… वत्थु उपादानविप्पयुत्तकानं खन्धानं लोभस्स च पुरेजातपच्चयेन पच्चयो। (१)
उपादानविप्पयुत्तो धम्मो उपादानसम्पयुत्तस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अस्सादेति अभिनन्दति , तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति। वत्थुपुरेजातं – वत्थु उपादानसम्पयुत्तकानं खन्धानं पुरेजातपच्चयेन पच्चयो। (२)
उपादानविप्पयुत्तो धम्मो उपादानसम्पयुत्तस्स च उपादानविप्पयुत्तस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं आरब्भ दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च उप्पज्जन्ति। वत्थुपुरेजातं – वत्थु दिट्ठिगतविप्पयुत्तलोभसहगतानं खन्धानं लोभस्स च पुरेजातपच्चयेन पच्चयो। (३)
पच्छाजातासेवनपच्चया
८०. उपादानसम्पयुत्तो धम्मो उपादानविप्पयुत्तस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं)। (१)
उपादानविप्पयुत्तो धम्मो उपादानविप्पयुत्तस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं)। (१)
उपादानसम्पयुत्तो च उपादानविप्पयुत्तो च धम्मा उपादानविप्पयुत्तस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो। (संखित्तम्।) (१) …आसेवनपच्चयेन पच्चयो।
कम्म-विपाकपच्चया
८१. उपादानसम्पयुत्तो धम्मो उपादानसम्पयुत्तस्स धम्मस्स कम्मपच्चयेन पच्चयो – उपादानसम्पयुत्ता चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो। (१)
उपादानसम्पयुत्तो धम्मो उपादानविप्पयुत्तस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – उपादानसम्पयुत्ता चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो; दिट्ठिगतविप्पयुत्तलोभसहगता चेतना लोभस्स चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो। नानाक्खणिका – उपादानसम्पयुत्ता चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (२)
उपादानसम्पयुत्तो धम्मो उपादानसम्पयुत्तस्स च उपादानविप्पयुत्तस्स च धम्मस्स कम्मपच्चयेन पच्चयो – उपादानसम्पयुत्ता चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; दिट्ठिगतविप्पयुत्तलोभसहगता चेतना सम्पयुत्तकानं खन्धानं लोभस्स च चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो। (३)
८२. उपादानविप्पयुत्तो धम्मो उपादानविप्पयुत्तस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – उपादानविप्पयुत्ता चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – उपादानविप्पयुत्ता चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (१)
उपादानविप्पयुत्तो धम्मो उपादानविप्पयुत्तस्स धम्मस्स विपाकपच्चयेन पच्चयो – विपाको उपादानविप्पयुत्तो एको…पे॰… एकम्।
आहारपच्चयादि
८३. उपादानसम्पयुत्तो धम्मो उपादानसम्पयुत्तस्स धम्मस्स आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो… झानपच्चयेन पच्चयो… मग्गपच्चयेन पच्चयो (इमेसु चतूसुपि यथा कम्मपच्चये दिट्ठिगतविप्पयुत्तो लोभो दस्सितो एवं दस्सेतब्बो। चत्तारि चत्तारि पञ्हा)… सम्पयुत्तपच्चयेन पच्चयो… छ।
विप्पयुत्तपच्चयो
८४. उपादानसम्पयुत्तो धम्मो उपादानविप्पयुत्तस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं)। (१)
उपादानविप्पयुत्तो धम्मो उपादानविप्पयुत्तस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं (संखित्तं)। (१)
उपादानविप्पयुत्तो धम्मो उपादानसम्पयुत्तस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – वत्थु उपादानसम्पयुत्तकानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो। (२)
उपादानविप्पयुत्तो धम्मो उपादानसम्पयुत्तस्स च उपादानविप्पयुत्तस्स च धम्मस्स विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – वत्थु दिट्ठिगतविप्पयुत्तलोभसहगतानं खन्धानं लोभस्स च विप्पयुत्तपच्चयेन पच्चयो। (३)
उपादानसम्पयुत्तो च उपादानविप्पयुत्तो च धम्मा उपादानविप्पयुत्तस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता…पे॰…।
अत्थिपच्चयादि
८५. उपादानसम्पयुत्तो धम्मो उपादानसम्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो… एकं (पटिच्चसदिसं)। (१)
उपादानसम्पयुत्तो धम्मो उपादानविप्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं , पच्छाजातं (संखित्तं)। (२)
उपादानसम्पयुत्तो धम्मो उपादानसम्पयुत्तस्स च उपादानविप्पयुत्तस्स च धम्मस्स अत्थिपच्चयेन पच्चयो (पटिच्चसदिसं)। (३)
८६. उपादानविप्पयुत्तो धम्मो उपादानविप्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं)। (१)
उपादानविप्पयुत्तो धम्मो उपादानसम्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं (संखित्तं)। (२)
उपादानविप्पयुत्तो धम्मो उपादानसम्पयुत्तस्स च उपादानविप्पयुत्तस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं (इमेसु सहजातं सहजातसदिसं, पुरेजातं पुरेजातसदिसं)। (३)
८७. उपादानसम्पयुत्तो च उपादानविप्पयुत्तो च धम्मा उपादानसम्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – उपादानसम्पयुत्तो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च…पे॰…। सहजातो – दिट्ठिगतविप्पयुत्तलोभसहगतो एको खन्धो च लोभो च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च…पे॰…। (१)
उपादानसम्पयुत्तो च उपादानविप्पयुत्तो च धम्मा उपादानविप्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियम्। सहजाता – उपादानसम्पयुत्ता खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो। सहजाता – दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो। सहजाता – दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च वत्थु च लोभस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (२)
उपादानसम्पयुत्तो च उपादानविप्पयुत्तो च धम्मा उपादानसम्पयुत्तस्स च उपादानविप्पयुत्तस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – दिट्ठिगतविप्पयुत्तलोभसहगतो एको खन्धो च लोभो च तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च…पे॰…। सहजातो – दिट्ठिगतविप्पयुत्तलोभसहगतो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं लोभस्स च अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च…पे॰…। (३)
नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो।
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
८८. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव , कम्मे चत्तारि, विपाके एकं, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे चत्तारि, सम्पयुत्ते छ, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव।
पच्चनीयुद्धारो
८९. उपादानसम्पयुत्तो धम्मो उपादानसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (१)
उपादानसम्पयुत्तो धम्मो उपादानविप्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (२)
उपादानसम्पयुत्तो धम्मो उपादानसम्पयुत्तस्स च उपादानविप्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (३)
९०. उपादानविप्पयुत्तो धम्मो उपादानविप्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो … पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो। (१)
उपादानविप्पयुत्तो धम्मो उपादानसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो। (२)
उपादानविप्पयुत्तो धम्मो उपादानसम्पयुत्तस्स च उपादानविप्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो। (३)
९१. उपादानसम्पयुत्तो च उपादानविप्पयुत्तो च धम्मा उपादानसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (१)
उपादानसम्पयुत्तो च उपादानविप्पयुत्तो च धम्मा उपादानविप्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो। (२)
उपादानसम्पयुत्तो च उपादानविप्पयुत्तो च धम्मा उपादानसम्पयुत्तस्स च उपादानविप्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (३)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
९२. नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव (सब्बत्थ नव), नोअविगते नव।
३. पच्चयानुलोमपच्चनीयम्
९३. हेतुपच्चया नआरम्मणे नव, नअधिपतिया नव, नअनन्तरे नव, नसमनन्तरे नव, नअञ्ञमञ्ञे तीणि, नउपनिस्सये नव (सब्बत्थ नव), नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया नव, नोविगते नव।
४. पच्चयपच्चनीयानुलोमम्
९४. नहेतुपच्चया आरम्मणे नव, अधिपतिया नव (अनुलोममातिका)…पे॰… अविगते नव।
उपादानसम्पयुत्तदुकं निट्ठितम्।
७२. उपादानउपादानियदुकम्
१. पटिच्चवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
९५. उपादानञ्चेव उपादानियञ्च धम्मं पटिच्च उपादानो चेव उपादानियो च धम्मो उप्पज्जति हेतुपच्चया – दिट्ठुपादानं पटिच्च कामुपादानं, कामुपादानं पटिच्च दिट्ठुपादानं (चक्कं)। (१)
उपादानञ्चेव उपादानियञ्च धम्मं पटिच्च उपादानियो चेव नो च उपादानो धम्मो उप्पज्जति हेतुपच्चया – उपादाने पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपम्। (१)
उपादानञ्चेव उपादानियञ्च धम्मं पटिच्च उपादानो चेव उपादानियो च उपादानियो चेव नो च उपादानो च धम्मा उप्पज्जन्ति हेतुपच्चया – दिट्ठुपादानं पटिच्च कामुपादानं सम्पयुत्तका च खन्धा चित्तसमुट्ठानानञ्च रूपं (चक्कं)। (३)
९६. उपादानियञ्चेव नो च उपादानं धम्मं पटिच्च उपादानियो चेव नो च उपादानो धम्मो उप्पज्जति हेतुपच्चया – उपादानियञ्चेव नो च उपादानं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… (याव अज्झत्तिका महाभूता)। (१)
उपादानियञ्चेव नो च उपादानं धम्मं पटिच्च उपादानो चेव उपादानियो च धम्मो उप्पज्जति हेतुपच्चया – उपादानिये चेव नो च उपादाने खन्धे पटिच्च उपादाना। (२)
उपादानियञ्चेव नो च उपादानं धम्मं पटिच्च उपादानो चेव उपादानियो च उपादानियो चेव नो च उपादानो च धम्मा उप्पज्जन्ति हेतुपच्चया – उपादानियञ्चेव नो च उपादानं एकं खन्धं पटिच्च तयो खन्धा उपादाना च चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰…। (३)
९७. उपादानञ्चेव उपादानियञ्च उपादानियञ्चेव नो च उपादानञ्च धम्मं पटिच्च उपादानो चेव उपादानियो च धम्मो उप्पज्जति हेतुपच्चया – दिट्ठुपादानञ्च सम्पयुत्तके च खन्धे पटिच्च कामुपादानं (चक्कं)। (१)
उपादानञ्चेव उपादानियञ्च उपादानियञ्चेव नो च उपादानञ्च धम्मं पटिच्च उपादानियो चेव नो च उपादानो धम्मो उप्पज्जति हेतुपच्चया – उपादानियञ्चेव नो च उपादानं एकं खन्धञ्च उपादाने च पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे च…पे॰… उपादाने च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (२)
उपादानञ्चेव उपादानियञ्च उपादानियञ्चेव नो च उपादानञ्च धम्मं पटिच्च उपादानो चेव उपादानियो च उपादानियो चेव नो च उपादानो च धम्मा उप्पज्जन्ति हेतुपच्चया – उपादानियञ्चेव नो च उपादानं एकं खन्धञ्च दिट्ठुपादानञ्च पटिच्च तयो खन्धा कामुपादानञ्च चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे च…पे॰… (चक्कं)। (३)
२-६. सहजात-पच्चय-निस्सय-संसट्ठ-सम्पयुत्तवारो
(यथा उपादानदुकं एवं पटिच्चवारोपि सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि कातब्बा, निन्नानाकरणा, आमसनं नानाकरणम्।)
७. पञ्हावारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
९८. उपादानो चेव उपादानियो च धम्मो उपादानस्स चेव उपादानियस्स च धम्मस्स हेतुपच्चयेन पच्चयो – उपादाना चेव उपादानिया च हेतू सम्पयुत्तकानं उपादानानं हेतुपच्चयेन पच्चयो। (१)
उपादानो चेव उपादानियो च धम्मो उपादानियस्स चेव नो च उपादानस्स धम्मस्स हेतुपच्चयेन पच्चयो – उपादाना चेव उपादानिया च हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो (उपादानदुकसदिसा निन्नाना, नव पञ्हा)।
आरम्मणपच्चयो
९९. उपादानो चेव उपादानियो च धम्मो उपादानस्स चेव उपादानियस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – उपादाने आरब्भ उपादाना उप्पज्जन्ति… तीणि।
उपादानियो चेव नो च उपादानो धम्मो उपादानियस्स चेव नो च उपादानस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे॰… झाना वुट्ठहित्वा झानं पच्चवेक्खति, अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति, विचिकिच्छा उद्धच्चं दोमनस्सं उप्पज्जति; अरिया गोत्रभुं पच्चवेक्खन्ति, वोदानं पच्चवेक्खन्ति, पहीने किलेसे…पे॰… विक्खम्भिते किलेसे…पे॰… पुब्बे समुदाचिण्णे…पे॰… चक्खुं…पे॰… वत्थुं…पे॰… (संखित्तं) अनागतंसञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो। (१)
उपादानियो चेव नो च उपादानो धम्मो उपादानस्स चेव उपादानियस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं, इतरे द्वे उपादानदुकसदिसा)। (३)
उपादानो चेव उपादानियो च उपादानियो चेव नो च उपादानो च धम्मा उपादानस्स चेव उपादानियस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (हेट्ठा अधिपति तीणि, उपादानदुकसदिसा)।
अधिपतिपच्चयो
१००. उपादानियो चेव नो च उपादानो धम्मो उपादानियस्स चेव नो च उपादानस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं…पे॰… झाना वुट्ठहित्वा झानं गरुं कत्वा पच्चवेक्खति, अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति; सेक्खा गोत्रभुं गरुं कत्वा…पे॰… वोदानं…पे॰… चक्खुं…पे॰… वत्थुं उपादानिये चेव नो च उपादाने खन्धे गरुं कत्वा उपादानिया चेव नो च उपादाना खन्धा उप्पज्जन्ति। सहजाताधिपति – उपादानिया चेव नो च उपादानाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो (अवसेसा द्वेपि आरम्मणाधिपति सहजाताधिपतिपि उपादानदुकसदिसा)। (३)
(घटना अधिपति तीणि, उपादानदुकसदिसा। सब्बे पच्चया उपादानदुकसदिसा। उपादानिये लोकुत्तरं नत्थि, पच्चनीयम्पि इतरे द्वे गणनापि उपादानदुकसदिसम्।)
उपादानउपादानियदुकं निट्ठितम्।
७३. उपादानउपादानसम्पयुत्तदुकम्
१. पटिच्चवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
१०१. उपादानञ्चेव उपादानसम्पयुत्तञ्च धम्मं पटिच्च उपादानो चेव उपादानसम्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया – दिट्ठुपादानं पटिच्च कामुपादानं (चक्कं कातब्बं)। (१)
उपादानञ्चेव उपादानसम्पयुत्तञ्च धम्मं पटिच्च उपादानसम्पयुत्तो चेव नो च उपादानो धम्मो उप्पज्जति हेतुपच्चया – उपादाने पटिच्च सम्पयुत्तका खन्धा। (२)
उपादानञ्चेव उपादानसम्पयुत्तञ्च धम्मं पटिच्च उपादानो चेव उपादानसम्पयुत्तो च उपादानसम्पयुत्तो चेव नो च उपादानो च धम्मा उप्पज्जन्ति हेतुपच्चया – दिट्ठुपादानं पटिच्च कामुपादानं सम्पयुत्तका च खन्धा (चक्कं)। (३)
२-६. सहजात-पच्चय-निस्सय-संसट्ठ-सम्पयुत्तवारो
उपादानसम्पयुत्तञ्चेव नो च उपादानं धम्मं पटिच्च…पे॰…। (संखित्तम्। आमसनं नानाकरणं उपादानदुकसदिसं नव पञ्हा। रूपं नत्थि। एवं सब्बेपि वारा वित्थारेतब्बा। अरूपंयेव।)
७. पञ्हावारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
१०२. उपादानो चेव उपादानसम्पयुत्तो च धम्मो उपादानस्स चेव उपादानसम्पयुत्तस्स च धम्मस्स हेतुपच्चयेन पच्चयो – उपादाना चेव उपादानसम्पयुत्ता च हेतू सम्पयुत्तकानं उपादानानं हेतुपच्चयेन पच्चयो। (मूलं पुच्छितब्बं) उपादाना चेव उपादानसम्पयुत्ता च हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो। (मूलं पुच्छितब्बं) उपादाना चेव उपादानसम्पयुत्ता च हेतू सम्पयुत्तकानं खन्धानं उपादानानञ्च हेतुपच्चयेन पच्चयो। (३)
१०३. उपादानसम्पयुत्तो चेव नो च उपादानो धम्मो उपादानसम्पयुत्तस्स चेव नो च उपादानस्स धम्मस्स हेतुपच्चयेन पच्चयो – उपादानसम्पयुत्ता चेव नो च उपादाना हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो। (मूलं पुच्छितब्बं) उपादानसम्पयुत्ता चेव नो च उपादाना हेतू सम्पयुत्तकानं उपादानानं हेतुपच्चयेन पच्चयो। (मूलं पुच्छितब्बं) उपादानसम्पयुत्ता चेव नो च उपादाना हेतू सम्पयुत्तकानं खन्धानं उपादानानञ्च हेतुपच्चयेन पच्चयो। (३)
१०४. उपादानो चेव उपादानसम्पयुत्तो च उपादानसम्पयुत्तो चेव नो च उपादानो च धम्मा उपादानस्स चेव उपादानसम्पयुत्तस्स च धम्मस्स हेतुपच्चयेन पच्चयो – उपादाना चेव उपादानसम्पयुत्ता च उपादानसम्पयुत्ता चेव नो च उपादाना च हेतू सम्पयुत्तकानं उपादानानं हेतुपच्चयेन पच्चयो। (मूलं पुच्छितब्बं) उपादाना चेव उपादानसम्पयुत्ता च उपादानसम्पयुत्ता चेव नो च उपादाना च हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो। (मूलं पुच्छितब्बं) उपादाना चेव उपादानसम्पयुत्ता च उपादानसम्पयुत्ता चेव नो च उपादाना च हेतू सम्पयुत्तकानं खन्धानं उपादानानञ्च हेतुपच्चयेन पच्चयो। (३)
आरम्मणपच्चयो
१०५. उपादानो चेव उपादानसम्पयुत्तो च धम्मो उपादानस्स चेव उपादानसम्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – उपादाने आरब्भ उपादाना उप्पज्जन्ति। (मूलं पुच्छितब्बं) उपादाने आरब्भ उपादानसम्पयुत्ता चेव नो च उपादाना खन्धा उप्पज्जन्ति। (मूलं पुच्छितब्बं) उपादाने आरब्भ उपादाना च सम्पयुत्तका च खन्धा उप्पज्जन्ति। (३)
उपादानसम्पयुत्तो चेव नो च उपादानो धम्मो उपादानसम्पयुत्तस्स चेव नो च उपादानस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – उपादानसम्पयुत्ते चेव नो च उपादाने खन्धे आरब्भ उपादानसम्पयुत्ता चेव नो च उपादाना खन्धा उप्पज्जन्ति (तीणिपि कातब्बा, घटने तीणिपि कातब्बा)।
अधिपतिपच्चयो
१०६. उपादानो चेव उपादानसम्पयुत्तो च धम्मो उपादानस्स चेव उपादानसम्पयुत्तस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि। (३)
उपादानसम्पयुत्तो चेव नो च उपादानो धम्मो उपादानसम्पयुत्तस्स चेव नो च उपादानस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति (तीणिपि, तीसुपि द्वेपि अधिपति कातब्बा, घटनाधिपतिपि तीणि)।
अनन्तरपच्चयो
१०७. उपादानो चेव उपादानसम्पयुत्तो च धम्मो उपादानस्स चेव उपादानसम्पयुत्तस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा उपादाना चेव उपादानसम्पयुत्ता च खन्धा पच्छिमानं पच्छिमानं उपादानानं अनन्तरपच्चयेन पच्चयो (एवं नवपि पञ्हा कातब्बा, आवज्जनापि वुट्ठानम्पि नत्थि)।
समनन्तरपच्चयादि
१०८. उपादानो चेव उपादानसम्पयुत्तो च धम्मो उपादानस्स चेव उपादानसम्पयुत्तस्स च धम्मस्स समनन्तरपच्चयेन पच्चयो… नव… सहजातपच्चयेन पच्चयो… नव… अञ्ञमञ्ञपच्चयेन पच्चयो… नव… निस्सयपच्चयेन पच्चयो… नव।
उपनिस्सयपच्चयो
१०९. उपादानो चेव उपादानसम्पयुत्तो च धम्मो उपादानस्स चेव उपादानसम्पयुत्तस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो…पे॰… तीणि।
उपादानसम्पयुत्तो चेव नो च उपादानो धम्मो उपादानसम्पयुत्तस्स चेव नो च उपादानस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – उपादानसम्पयुत्ता चेव नो च उपादाना खन्धा उपादानसम्पयुत्तकानञ्चेव नो च उपादानानं खन्धानं उपनिस्सयपच्चयेन पच्चयो (तीणि घटनुपनिस्सयेपि तीणि)… आसेवनपच्चयेन पच्चयो… नव।
कम्मपच्चयादि
११०. उपादानसम्पयुत्तो चेव नो च उपादानो धम्मो उपादानसम्पयुत्तस्स चेव नो च उपादानस्स धम्मस्स कम्मपच्चयेन पच्चयो… तीणि… आहारपच्चयेन पच्चयो… तीणि… इन्द्रियपच्चयेन पच्चयो… तीणि… झानपच्चयेन पच्चयो… तीणि… मग्गपच्चयेन पच्चयो… नव… सम्पयुत्तपच्चयेन पच्चयो… नव… अत्थिपच्चयेन पच्चयो… नव… नत्थिपच्चयेन पच्चयो… नव… विगतपच्चयेन पच्चयो… नव… अविगतपच्चयेन पच्चयो… नव।
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
१११. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव।
पच्चनीयुद्धारो
११२. उपादानो चेव उपादानसम्पयुत्तो च धम्मो उपादानस्स चेव उपादानसम्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (१)
उपादानो चेव उपादानसम्पयुत्तो च धम्मो उपादानसम्पयुत्तस्स चेव नो च उपादानस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (२)
उपादानो चेव उपादानसम्पयुत्तो च धम्मो उपादानस्स चेव उपादानसम्पयुत्तस्स च उपादानसम्पयुत्तस्स चेव नो च उपादानस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (एवं नवपि कातब्बा, एकेकस्स मूले तीणि तीणि पञ्हा)।
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
११३. नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव (सब्बत्थ नव), नोअविगते नव।
३. पच्चयानुलोमपच्चनीयम्
११४. हेतुपच्चया नआरम्मणे नव, नअधिपतिया नव, नअनन्तरे नव, नसमनन्तरे नव, नउपनिस्सये नव (सब्बत्थ नव), नमग्गे नव, नसम्पयुत्ते नव, नोनत्थिया नव, नोविगते नव।
४. पच्चयपच्चनीयानुलोमम्
११५. नहेतुपच्चया आरम्मणे नव, अधिपतिया नव…पे॰… (अनुलोममातिका कातब्बा)।
उपादानउपादानसम्पयुत्तदुकं निट्ठितम्।
७४. उपादानविप्पयुत्तउपादानियदुकम्
१. पटिच्चवारो
१-४. पच्चयानुलोमादि
हेतुपच्चयो
११६. उपादानविप्पयुत्तं उपादानियं धम्मं पटिच्च उपादानविप्पयुत्तो उपादानियो धम्मो उप्पज्जति हेतुपच्चया – उपादानविप्पयुत्तं उपादानियं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… एकं महाभूतं…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपम्। (१)
उपादानविप्पयुत्तं अनुपादानियं धम्मं पटिच्च उपादानविप्पयुत्तो अनुपादानियो धम्मो उप्पज्जति हेतुपच्चया – उपादानविप्पयुत्तं अनुपादानियं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)
उपादानविप्पयुत्तं अनुपादानियं धम्मं पटिच्च उपादानविप्पयुत्तो उपादानियो धम्मो उप्पज्जति हेतुपच्चया – उपादानविप्पयुत्ते अनुपादानिये खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। (२)
उपादानविप्पयुत्तं अनुपादानियं धम्मं पटिच्च उपादानविप्पयुत्तो उपादानियो च उपादानविप्पयुत्तो अनुपादानियो च धम्मा उप्पज्जन्ति हेतुपच्चया – उपादानविप्पयुत्तं अनुपादानियं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰…। (३)
उपादानविप्पयुत्तं उपादानियञ्च उपादानविप्पयुत्तं अनुपादानियञ्च धम्मं पटिच्च उपादानविप्पयुत्तो उपादानियो धम्मो उप्पज्जति हेतुपच्चया – उपादानविप्पयुत्ते अनुपादानिये खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (१)
हेतुया पञ्च, आरम्मणे द्वे…पे॰… अविगते पञ्च।
(इमं दुकं चूळन्तरदुके लोकियदुकसदिसं, निन्नानाकरणम्।)
उपादानविप्पयुत्तउपादानियदुकं निट्ठितम्।
उपादानगोच्छकं निट्ठितम्।
ततियो भागो निट्ठितो।