१०. महन्तरदुकम्
५५. सारम्मणदुकम्
१. पटिच्चवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
१. सारम्मणं धम्मं पटिच्च सारम्मणो धम्मो उप्पज्जति हेतुपच्चया – सारम्मणं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
सारम्मणं धम्मं पटिच्च अनारम्मणो धम्मो उप्पज्जति हेतुपच्चया – सारम्मणे खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰…। (२)
सारम्मणं धम्मं पटिच्च सारम्मणो च अनारम्मणो च धम्मा उप्पज्जन्ति हेतुपच्चया – सारम्मणं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (३)
२. अनारम्मणं धम्मं पटिच्च अनारम्मणो धम्मो उप्पज्जति हेतुपच्चया – एकं महाभूतं…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपम्। (१)
अनारम्मणं धम्मं पटिच्च सारम्मणो धम्मो उप्पज्जति हेतुपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च सारम्मणा खन्धा। (२)
अनारम्मणं धम्मं पटिच्च सारम्मणो च अनारम्मणो च धम्मो उप्पज्जन्ति हेतुपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च सारम्मणा खन्धा, महाभूते पटिच्च कटत्तारूपम्। (३)
३. सारम्मणञ्च अनारम्मणञ्च धम्मं पटिच्च सारम्मणो धम्मो उप्पज्जति हेतुपच्चया – पटिसन्धिक्खणे सारम्मणं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च…पे॰…। (१)
सारम्मणञ्च अनारम्मणञ्च धम्मं पटिच्च अनारम्मणो धम्मो उप्पज्जति हेतुपच्चया – सारम्मणे खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰…। (२)
सारम्मणञ्च अनारम्मणञ्च धम्मं पटिच्च सारम्मणो च अनारम्मणो च धम्मा उप्पज्जन्ति हेतुपच्चया – पटिसन्धिक्खणे सारम्मणं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च…पे॰… सारम्मणे खन्धे च महाभूते च पटिच्च कटत्तारूपम्। (३)
आरम्मणपच्चयो
४. सारम्मणं धम्मं पटिच्च सारम्मणो धम्मो उप्पज्जति आरम्मणपच्चया – सारम्मणं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…।
अनारम्मणं धम्मं पटिच्च सारम्मणो धम्मो उप्पज्जति आरम्मणपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च सारम्मणा खन्धा।
सारम्मणञ्च अनारम्मणञ्च धम्मं पटिच्च सारम्मणो धम्मो उप्पज्जति आरम्मणपच्चया – पटिसन्धिक्खणे सारम्मणं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च…पे॰… (संखित्तं)।
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
५. हेतुया नव, आरम्मणे तीणि, अधिपतिया पञ्च, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते नव, अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये तीणि, पुरेजाते एकं, आसेवने एकं, कम्मे नव, विपाके नव, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते तीणि, विप्पयुत्ते नव, अत्थिया नव, नत्थिया तीणि, विगते तीणि, अविगते नव।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
नहेतुपच्चयो
६. सारम्मणं धम्मं पटिच्च सारम्मणो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं सारम्मणं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰… विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
सारम्मणं धम्मं पटिच्च अनारम्मणो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुके सारम्मणे खन्धे पटिच्च चित्तसमुट्ठानं रूपं; अहेतुकपटिसन्धिक्खणे…पे॰…। (२)
सारम्मणं धम्मं पटिच्च सारम्मणो च अनारम्मणो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं सारम्मणं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰…। (३)
७. अनारम्मणं धम्मं पटिच्च अनारम्मणो धम्मो उप्पज्जति नहेतुपच्चया – एकं महाभूतं…पे॰… असञ्ञसत्तानं एकं महाभूतं…पे॰…। (१)
अनारम्मणं धम्मं पटिच्च सारम्मणो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे वत्थुं पटिच्च सारम्मणा खन्धा। (२)
अनारम्मणं धम्मं पटिच्च सारम्मणो च अनारम्मणो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे वत्थुं पटिच्च सारम्मणा खन्धा, महाभूते पटिच्च कटत्तारूपम्। (३)
८. सारम्मणञ्च अनारम्मणञ्च धम्मं पटिच्च सारम्मणो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे सारम्मणं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च…पे॰…। (१)
सारम्मणञ्च अनारम्मणञ्च धम्मं पटिच्च अनारम्मणो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुके सारम्मणे खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; अहेतुकपटिसन्धिक्खणे…पे॰…। (२)
सारम्मणञ्च अनारम्मणञ्च धम्मं पटिच्च सारम्मणो च अनारम्मणो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे सारम्मणं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च…पे॰… सारम्मणे खन्धे च महाभूते च पटिच्च कटत्तारूपम्। (३)
नआरम्मणपच्चयो
९. सारम्मणं धम्मं पटिच्च अनारम्मणो धम्मो उप्पज्जति नआरम्मणपच्चया – सारम्मणे खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰…। (१)
अनारम्मणं धम्मं पटिच्च अनारम्मणो धम्मो उप्पज्जति नआरम्मणपच्चया (याव असञ्ञसत्ता)। (१)
सारम्मणञ्च अनारम्मणञ्च धम्मं पटिच्च अनारम्मणो धम्मो उप्पज्जति नआरम्मणपच्चया – सारम्मणे खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰… (संखित्तं)। (१)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
१०. नहेतुया नव, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे द्वे, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने द्वे, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि।
३. पच्चयानुलोमपच्चनीयम्
११. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया नव…पे॰… नकम्मे एकं…पे॰… नविप्पयुत्ते एकं (संखित्तं)।
४. पच्चयपच्चनीयानुलोमम्
१२. नहेतुपच्चया आरम्मणे तीणि…पे॰… सहजाते नव…पे॰… मग्गे एकं…पे॰… अविगते नव।
२. सहजातवारो
(सहजातवारोपि पटिच्चवारसदिसो।)
३. पच्चयवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
१३. सारम्मणं धम्मं पच्चया सारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि (पटिच्चसदिसा)।
१४. अनारम्मणं धम्मं पच्चया अनारम्मणो धम्मो उप्पज्जति हेतुपच्चया – एकं महाभूतं…पे॰… महाभूते पच्चया चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपम्। (१)
अनारम्मणं धम्मं पच्चया सारम्मणो धम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया सारम्मणा खन्धा; पटिसन्धिक्खणे वत्थुं पच्चया सारम्मणा खन्धा। (२)
अनारम्मणं धम्मं पच्चया सारम्मणो च अनारम्मणो च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं पच्चया सारम्मणा खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे …पे॰…। (३)
१५. सारम्मणञ्च अनारम्मणञ्च धम्मं पच्चया सारम्मणो धम्मो उप्पज्जति हेतुपच्चया – सारम्मणं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
सारम्मणञ्च अनारम्मणञ्च धम्मं पच्चया अनारम्मणो धम्मो उप्पज्जति हेतुपच्चया – सारम्मणे खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰…। (२)
सारम्मणञ्च अनारम्मणञ्च धम्मं पच्चया सारम्मणो च अनारम्मणो च धम्मा उप्पज्जन्ति हेतुपच्चया – सारम्मणं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च…पे॰… सारम्मणे खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰…। (३)
आरम्मणपच्चयो
१६. सारम्मणं धम्मं पच्चया सारम्मणो धम्मो उप्पज्जति आरम्मणपच्चया – सारम्मणं एकं खन्धं पच्चया तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
अनारम्मणं धम्मं पच्चया सारम्मणो धम्मो उप्पज्जति आरम्मणपच्चया – चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया सारम्मणा खन्धा; पटिसन्धिक्खणे…पे॰…। (१)
सारम्मणञ्च अनारम्मणञ्च धम्मं पच्चया सारम्मणो धम्मो उप्पज्जति आरम्मणपच्चया – चक्खुविञ्ञाणसहगतं एकं खन्धञ्च चक्खायतनञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च…पे॰… कायविञ्ञाणसहगतं…पे॰… सारम्मणं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च…पे॰… पटिसन्धिक्खणे…पे॰… (संखित्तं)। (१)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
१७. हेतुया नव, आरम्मणे तीणि, अधिपतिया नव, अनन्तरे तीणि, समनन्तरे तीणि , सहजाते नव, अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये तीणि, पुरेजाते तीणि, आसेवने तीणि, कम्मे नव, विपाके नव, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते तीणि, विप्पयुत्ते नव, अत्थिया नव, नत्थिया तीणि, विगते तीणि, अविगते नव।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
नहेतुपच्चयो
१८. सारम्मणं धम्मं पच्चया सारम्मणो धम्मो उप्पज्जति नहेतुपच्चया… तीणि (पटिच्चवारसदिसं)।
अनारम्मणं धम्मं पच्चया अनारम्मणो धम्मो उप्पज्जति नहेतुपच्चया – एकं महाभूतं…पे॰… असञ्ञसत्तानं एकं महाभूतं…पे॰…। (१)
अनारम्मणं धम्मं पच्चया सारम्मणो धम्मो उप्पज्जति नहेतुपच्चया – चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया अहेतुका सारम्मणा खन्धा; पटिसन्धिक्खणे…पे॰… वत्थुं पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (२)
अनारम्मणं धम्मं पच्चया सारम्मणो च अनारम्मणो च धम्मा उप्पज्जन्ति नहेतुपच्चया – वत्थुं पच्चया अहेतुका सारम्मणा खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰…। (३)
१९. सारम्मणञ्च अनारम्मणञ्च धम्मं पच्चया सारम्मणो धम्मो उप्पज्जति नहेतुपच्चया – चक्खुविञ्ञाणसहगतं एकं खन्धञ्च चक्खायतनञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च…पे॰… कायविञ्ञाणसहगतं…पे॰… अहेतुकं सारम्मणं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰… विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
सारम्मणञ्च अनारम्मणञ्च धम्मं पच्चया अनारम्मणो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुके सारम्मणे खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰…। (२)
सारम्मणञ्च अनारम्मणञ्च धम्मं पच्चया सारम्मणो च अनारम्मणो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं सारम्मणं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च…पे॰… अहेतुके सारम्मणे खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं; अहेतुकपटिसन्धिक्खणे अहेतुकं सारम्मणं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च…पे॰… अहेतुके सारम्मणे खन्धे च महाभूते च पच्चया कटत्तारूपं…पे॰… (संखित्तं)। (३)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
२०. नहेतुया नव, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने चत्तारि, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि।
३. पच्चयानुलोमपच्चनीयम्
२१. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया नव…पे॰… नकम्मे एकं…पे॰… नविप्पयुत्ते एकं (संखित्तं)।
४. पच्चयपच्चनीयानुलोमम्
२२. नहेतुपच्चया आरम्मणे तीणि, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते नव…पे॰… मग्गे तीणि…पे॰… अविगते नव।
४. निस्सयवारो
(निस्सयवारो पच्चयवारसदिसो।)
५. संसट्ठवारो
१-४. पच्चयानुलोमादि
२३. सारम्मणं धम्मं संसट्ठो सारम्मणो धम्मो उप्पज्जति हेतुपच्चया – सारम्मणं एकं खन्धं संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे संसट्ठा द्वे खन्धा; पटिसन्धिक्खणे…पे॰…।
२४. हेतुया एकं, आरम्मणे एकं, अधिपतिया एकं (सब्बत्थ एकं), अविगते एकम्।
अनुलोमम्।
२५. सारम्मणं धम्मं संसट्ठो सारम्मणो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं सारम्मणं एकं खन्धं संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे…पे॰… विचिकिच्छासहगते उद्धच्चसहगते खन्धे संसट्ठो विचिकिच्छासहगतो उद्धच्चसहगतो मोहो (संखित्तं)।
२६. नहेतुया एकं, नअधिपतिया एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नविपाके एकं, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते एकम्।
पच्चनीयम्।
६. सम्पयुत्तवारो
(एवं इतरे द्वे गणनापि सम्पयुत्तवारापि कातब्बा।)
७. पञ्हावारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
२७. सारम्मणो धम्मो सारम्मणस्स धम्मस्स हेतुपच्चयेन पच्चयो – सारम्मणा हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (१)
सारम्मणो धम्मो अनारम्मणस्स धम्मस्स हेतुपच्चयेन पच्चयो – सारम्मणा हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (२)
सारम्मणो धम्मो सारम्मणस्स च अनारम्मणस्स च धम्मस्स हेतुपच्चयेन पच्चयो – सारम्मणा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (३)
आरम्मणपच्चयो
२८. सारम्मणो धम्मो सारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं कत्वा तं पच्चवेक्खति अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति…पे॰… दोमनस्सं उप्पज्जति; पुब्बे सुचिण्णानि…पे॰… झाना…पे॰… अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, फलं पच्चवेक्खन्ति, पहीने किलेसे…पे॰… विक्खम्भिते किलेसे…पे॰… पुब्बे समुदाचिण्णे किलेसे जानन्ति, सारम्मणे खन्धे अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; चेतोपरियञाणेन सारम्मणचित्तसमङ्गिस्स चित्तं जानाति, आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स…पे॰… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स…पे॰… सारम्मणा खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (१)
२९. अनारम्मणो धम्मो सारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया निब्बानं पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स , फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो; चक्खुं…पे॰… वत्थुं अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे॰… अनारम्मणा खन्धा इद्धिविधञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (१)
अधिपतिपच्चयो
३०. सारम्मणो धम्मो सारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति, पुब्बे सुचिण्णानि…पे॰… झाना वुट्ठहित्वा झानं…पे॰… अरिया मग्गा वुट्ठहित्वा मग्गं गरुं…पे॰… फलं गरुं…पे॰… सारम्मणे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति । सहजाताधिपति – सारम्मणाधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो। (१)
सारम्मणो धम्मो अनारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। सहजाताधिपति – सारम्मणाधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो। (२)
सारम्मणो धम्मो सारम्मणस्स च अनारम्मणस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो। सहजाताधिपति – सारम्मणाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (३)
३१. अनारम्मणो धम्मो सारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – अरिया निब्बानं गरुं कत्वा पच्चवेक्खन्ति; निब्बानं गोत्रभुस्स , वोदानस्स, मग्गस्स, फलस्स, अधिपतिपच्चयेन पच्चयो; चक्खुं…पे॰… वत्थुं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। (१)
अनन्तरपच्चयादि
३२. सारम्मणो धम्मो सारम्मणस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सारम्मणा…पे॰… फलसमापत्तिया अनन्तरपच्चयेन पच्चयो… समनन्तरपच्चयेन पच्चयो… एकं… सहजातपच्चयेन पच्चयो… सत्त (पटिच्चवारे सहजातसदिसा)… अञ्ञमञ्ञपच्चयेन पच्चयो… छ (पटिच्चवारे अञ्ञमञ्ञसदिसं)… निस्सयपच्चयेन पच्चयो… सत्त (पच्चयवारे निस्सयसदिसो)।
उपनिस्सयपच्चयो
३३. सारम्मणो धम्मो सारम्मणस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे॰… मानं जप्पेति, दिट्ठिं गण्हाति। सीलं…पे॰… पञ्ञं, रागं…पे॰… पत्थनं, कायिकं सुखं… कायिकं दुक्खं उपनिस्साय दानं देति…पे॰… समापत्तिं उप्पादेति, पाणं हनति…पे॰… सङ्घं भिन्दति। सद्धा…पे॰… पञ्ञा, रागो…पे॰… पत्थना, कायिकं सुखं… कायिकं दुक्खं सद्धाय…पे॰… पञ्ञाय, रागस्स…पे॰… पत्थनाय, कायिकस्स सुखस्स, कायिकस्स दुक्खस्स, मग्गस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। (१)
अनारम्मणो धम्मो सारम्मणस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – उतुं, भोजनं , सेनासनं उपनिस्साय दानं देति…पे॰… समापत्तिं उप्पादेति, पाणं हनति…पे॰… सङ्घं भिन्दति। उतु… भोजनं… सेनासनं सद्धाय…पे॰… पत्थनाय, कायिकस्स सुखस्स, कायिकस्स दुक्खस्स, मग्गस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। (१)
पुरेजातपच्चयो
३४. अनारम्मणो धम्मो सारम्मणस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति , दिब्बाय सोतधातुया सद्दं सुणाति। रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे॰…। वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे॰… कायायतनं कायविञ्ञाणस्स…पे॰… वत्थु सारम्मणानं खन्धानं पुरेजातपच्चयेन पच्चयो। (१)
पच्छाजातासेवनपच्चया
३५. सारम्मणो धम्मो अनारम्मणस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो… एकम्।
सारम्मणो धम्मो सारम्मणस्स धम्मस्स आसेवनपच्चयेन पच्चयो… एकम्।
कम्मपच्चयो
३६. सारम्मणो धम्मो सारम्मणस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका । सहजाता – सारम्मणा चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – सारम्मणा चेतना विपाकानं खन्धानं कम्मपच्चयेन पच्चयो। (१)
सारम्मणो धम्मो अनारम्मणस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता , नानाक्खणिका। सहजाता – सारम्मणा चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – सारम्मणा चेतना कटत्तारूपानं कम्मपच्चयेन पच्चयो। (२)
सारम्मणो धम्मो सारम्मणस्स च अनारम्मणस्स च धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – सारम्मणा चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – सारम्मणा चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (३)
विपाक-आहारपच्चया
३७. सारम्मणो धम्मो सारम्मणस्स धम्मस्स विपाकपच्चयेन पच्चयो… तीणि।
सारम्मणो धम्मो सारम्मणस्स धम्मस्स आहारपच्चयेन पच्चयो… तीणि।
अनारम्मणो धम्मो अनारम्मणस्स धम्मस्स आहारपच्चयेन पच्चयो – कबळीकारो आहारो इमस्स कायस्स आहारपच्चयेन पच्चयो। (१)
इन्द्रियपच्चयो
३८. सारम्मणो धम्मो सारम्मणस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो… तीणि।
अनारम्मणो धम्मो अनारम्मणस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – रूपजीवितिन्द्रियं कटत्तारूपानं इन्द्रियपच्चयेन पच्चयो। (१)
अनारम्मणो धम्मो सारम्मणस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – चक्खुन्द्रियं चक्खुविञ्ञाणस्स…पे॰… कायिन्द्रियं कायविञ्ञाणस्स इन्द्रियपच्चयेन पच्चयो। (१)
सारम्मणो च अनारम्मणो च धम्मा सारम्मणस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – चक्खुन्द्रियञ्च चक्खुविञ्ञाणञ्च चक्खुविञ्ञाणसहगतानं खन्धानं इन्द्रियपच्चयेन पच्चयो…पे॰… कायिन्द्रियञ्च कायविञ्ञाणञ्च कायविञ्ञाणसहगतानं खन्धानं इन्द्रियपच्चयेन पच्चयो। (१)
झानपच्चयादि
३९. सारम्मणो धम्मो सारम्मणस्स धम्मस्स झानपच्चयेन पच्चयो… तीणि, मग्गपच्चयेन पच्चयो… तीणि, सम्पयुत्तपच्चयेन पच्चयो… एकम्।
विप्पयुत्तपच्चयो
४०. सारम्मणो धम्मो अनारम्मणस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं)। (१)
अनारम्मणो धम्मो सारम्मणस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातं – पटिसन्धिक्खणे वत्थु सारम्मणानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं चक्खायतनं चक्खुविञ्ञाणस्स…पे॰… कायायतनं कायविञ्ञाणस्स विप्पयुत्तपच्चयेन पच्चयो; वत्थु सारम्मणानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो। (१)
अत्थिपच्चयो
४१. सारम्मणो धम्मो सारम्मणस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सारम्मणो एको खन्धो तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
सारम्मणो धम्मो अनारम्मणस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं)। (२)
सारम्मणो धम्मो सारम्मणस्स च अनारम्मणस्स च धम्मस्स अत्थिपच्चयेन पच्चयो (पटिच्चसदिसं)। (३)
४२. अनारम्मणो धम्मो अनारम्मणस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, आहारं, इन्द्रियम्। सहजातं – एकं महाभूतं…पे॰… (याव असञ्ञसत्ता)। (१)
अनारम्मणो धम्मो सारम्मणस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातं – पटिसन्धिक्खणे वत्थु सारम्मणानं खन्धानं अत्थिपच्चयेन पच्चयो। पुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे॰… चक्खायतनं चक्खुविञ्ञाणस्स…पे॰… कायायतनं कायविञ्ञाणस्स…पे॰… वत्थु सारम्मणानं खन्धानं अत्थिपच्चयेन पच्चयो। (२)
४३. सारम्मणो च अनारम्मणो च धम्मा सारम्मणस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – चक्खुविञ्ञाणसहगतो एको खन्धो च चक्खायतनञ्च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च…पे॰… कायविञ्ञाणसहगतो एको खन्धो च कायायतनञ्च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च…पे॰… सारम्मणो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
सारम्मणो च अनारम्मणो च धम्मा अनारम्मणस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं, आहारं, इन्द्रियम्। सहजाता – सारम्मणा खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। पच्छाजाता – सारम्मणा खन्धा च कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – सारम्मणा खन्धा च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (२)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
४४. हेतुया तीणि, आरम्मणे द्वे, अधिपतिया चत्तारि, अनन्तरे एकं, समनन्तरे एकं, सहजाते सत्त, अञ्ञमञ्ञे छ, निस्सये सत्त, उपनिस्सये द्वे, पुरेजाते एकं, पच्छाजाते एकं, आसेवने एकं, कम्मे तीणि, विपाके तीणि, आहारे चत्तारि, इन्द्रिये छ, झाने तीणि, मग्गे तीणि, सम्पयुत्ते एकं, विप्पयुत्ते द्वे, अत्थिया सत्त, नत्थिया एकं, विगते एकं, अविगते सत्त।
पच्चनीयुद्धारो
४५. सारम्मणो धम्मो सारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (१)
सारम्मणो धम्मो अनारम्मणस्स धम्मस्स सहजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (२)
सारम्मणो धम्मो सारम्मणस्स च अनारम्मणस्स च धम्मस्स सहजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (३)
४६. अनारम्मणो धम्मो अनारम्मणस्स धम्मस्स सहजातपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो। (१)
अनारम्मणो धम्मो सारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो। (२)
सारम्मणो च अनारम्मणो च धम्मा सारम्मणस्स धम्मस्स सहजातं, पुरेजातम्। (१)
सारम्मणो च अनारम्मणो च धम्मा अनारम्मणस्स धम्मस्स सहजातं, पच्छाजातं, आहारं, इन्द्रियम्। (२)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
४७. नहेतुया सत्त, नआरम्मणे सत्त…पे॰… नसमनन्तरे सत्त, नसहजाते छ, न अञ्ञमञ्ञे छ, ननिस्सये छ, नउपनिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त…पे॰… नमग्गे सत्त, नसम्पयुत्ते छ, नविप्पयुत्ते पञ्च, नोअत्थिया चत्तारि, नोनत्थिया सत्त, नोविगते सत्त, नोअविगते चत्तारि।
३. पच्चयानुलोमपच्चनीयम्
४८. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया…पे॰… नसमनन्तरे तीणि, नअञ्ञमञ्ञे एकं, नउपनिस्सये तीणि…पे॰… नमग्गे तीणि, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया तीणि, नोविगते तीणि।
४. पच्चयपच्चनीयानुलोमम्
४९. नहेतुपच्चया आरम्मणे द्वे, अधिपतिया चत्तारि, अनन्तरे एकं (अनुलोममातिका कातब्बा)…पे॰… अविगते सत्त।
सारम्मणदुकं निट्ठितम्।
५६. चित्तदुकम्
१. पटिच्चवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
५०. चित्तं धम्मं पटिच्च नोचित्तो धम्मो उप्पज्जति हेतुपच्चया – चित्तं पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे चित्तं पटिच्च सम्पयुत्तका खन्धा कटत्ता च रूपम्। (१)
नोचित्तं धम्मं पटिच्च नोचित्तो धम्मो उप्पज्जति हेतुपच्चया – नोचित्तं एकं खन्धं पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे पटिच्च एको खन्धो चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे…पे॰… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं पटिच्च…पे॰…। (१)
नोचित्तं धम्मं पटिच्च चित्तो धम्मो उप्पज्जति हेतुपच्चया – नोचित्ते खन्धे पटिच्च चित्तं; पटिसन्धिक्खणे नोचित्ते खन्धे पटिच्च चित्तं; पटिसन्धिक्खणे वत्थुं पटिच्च चित्तम्। (२)
नोचित्तं धम्मं पटिच्च चित्तो च नोचित्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – नोचित्तं एकं खन्धं पटिच्च द्वे खन्धा चित्तञ्च चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे॰… पटिसन्धिक्खणे नोचित्तं एकं खन्धं पटिच्च द्वे खन्धा चित्तञ्च कटत्ता च रूपं, द्वे खन्धे पटिच्च एको खन्धो चित्तञ्च कटत्ता च रूपं; पटिसन्धिक्खणे वत्थुं पटिच्च चित्तञ्च सम्पयुत्तका च खन्धा। (३)
चित्तञ्च नोचित्तञ्च धम्मं पटिच्च नोचित्तो धम्मो उप्पज्जति हेतुपच्चया – नोचित्तं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे च…पे॰… चित्तञ्च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे नोचित्तं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा कटत्ता च रूपं, द्वे खन्धे…पे॰… पटिसन्धिक्खणे चित्तञ्च वत्थुञ्च पटिच्च नोचित्ता खन्धा; पटिसन्धिक्खणे चित्तञ्च महाभूते च पटिच्च कटत्तारूपम्। (१)
आरम्मणपच्चयो
५१. चित्तं धम्मं पटिच्च नोचित्तो धम्मो उप्पज्जति आरम्मणपच्चया – चित्तं पटिच्च सम्पयुत्तका खन्धा; पटिसन्धिक्खणे…पे॰…। (१)
नोचित्तं धम्मं पटिच्च नोचित्तो धम्मो उप्पज्जति आरम्मणपच्चया – नोचित्तं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… पटिसन्धिक्खणे वत्थुं पटिच्च खन्धा। (१)
नोचित्तं धम्मं पटिच्च चित्तो धम्मो उप्पज्जति आरम्मणपच्चया – नोचित्ते खन्धे पटिच्च चित्तं; पटिसन्धिक्खणे नोचित्ते खन्धे पटिच्च चित्तं; पटिसन्धिक्खणे वत्थुं पटिच्च चित्तम्। (२)
नोचित्तं धम्मं पटिच्च चित्तो च नोचित्तो च धम्मा उप्पज्जन्ति आरम्मणपच्चया – नोचित्तं एकं खन्धं पटिच्च द्वे खन्धा चित्तञ्च, द्वे खन्धे पटिच्च…पे॰… पटिसन्धिक्खणे नोचित्तं एकं खन्धं पटिच्च द्वे खन्धा चित्तञ्च, द्वे खन्धे…पे॰… पटिसन्धिक्खणे वत्थुं पटिच्च चित्तञ्च सम्पयुत्तका च खन्धा। (३)
चित्तञ्च नोचित्तञ्च धम्मं पटिच्च नोचित्तो धम्मो उप्पज्जति आरम्मणपच्चया – नोचित्तं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा, द्वे खन्धे च…पे॰… पटिसन्धिक्खणे…पे॰… पटिसन्धिक्खणे चित्तञ्च वत्थुञ्च पटिच्च नोचित्ता खन्धा। (१) (संखित्तं)।
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
५२. हेतुया पञ्च, आरम्मणे पञ्च, अधिपतिया पञ्च, अनन्तरे पञ्च, समनन्तरे पञ्च, सहजाते पञ्च, अञ्ञमञ्ञे पञ्च, निस्सये पञ्च, उपनिस्सये पञ्च, पुरेजाते पञ्च, आसेवने पञ्च, कम्मे पञ्च, विपाके पञ्च, आहारे पञ्च, इन्द्रिये पञ्च, झाने पञ्च, मग्गे पञ्च, सम्पयुत्ते पञ्च, विप्पयुत्ते पञ्च, अत्थिया पञ्च, नत्थिया पञ्च, विगते पञ्च, अविगते पञ्च।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
नहेतुपच्चयो
५३. चित्तं धम्मं पटिच्च नोचित्तो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं चित्तं पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं; अहेतुकपटिसन्धिक्खणे चित्तं…पे॰… विचिकिच्छासहगतं उद्धच्चसहगतं चित्तं पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
नोचित्तं धम्मं पटिच्च नोचित्तो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नोचित्तं एकं खन्धं पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे …पे॰… (याव असञ्ञसत्ता) विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
नोचित्तं धम्मं पटिच्च चित्तो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुके नोचित्ते खन्धे पटिच्च चित्तं; अहेतुकपटिसन्धिक्खणे नोचित्ते खन्धे पटिच्च चित्तं; अहेतुकपटिसन्धिक्खणे वत्थुं पटिच्च चित्तम्। (२)
नोचित्तं धम्मं पटिच्च चित्तो च नोचित्तो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं नोचित्तं एकं खन्धं पटिच्च द्वे खन्धा चित्तञ्च चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰… अहेतुकपटिसन्धिक्खणे वत्थुं पटिच्च चित्तञ्च सम्पयुत्तका च खन्धा। (३)
चित्तञ्च नोचित्तञ्च धम्मं पटिच्च नोचित्तो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नोचित्तं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे च…पे॰… अहेतुकपटिसन्धिक्खणे नोचित्तं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा कटत्ता च रूपं, द्वे खन्धे च…पे॰… अहेतुकपटिसन्धिक्खणे चित्तञ्च वत्थुञ्च पटिच्च नोचित्ता खन्धा, विचिकिच्छासहगतं उद्धच्चसहगतं चित्तञ्च सम्पयुत्तके च खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
नआरम्मणपच्चयो
५४. चित्तं धम्मं पटिच्च नोचित्तो धम्मो उप्पज्जति नआरम्मणपच्चया – चित्तं पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰…। (१)
नोचित्तं धम्मं पटिच्च नोचित्तो धम्मो उप्पज्जति नआरम्मणपच्चया – नोचित्ते खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰… (याव असञ्ञसत्ता)। (२)
चित्तञ्च नोचित्तञ्च धम्मं पटिच्च नोचित्तो धम्मो उप्पज्जति नआरम्मणपच्चया – चित्तञ्च सम्पयुत्तके च खन्धे पटिच्च चित्तसमुट्ठानं रूपं, चित्तञ्च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे चित्तञ्च सम्पयुत्तके च खन्धे पटिच्च कटत्तारूपं, चित्तञ्च महाभूते च पटिच्च कटत्तारूपम्। (१)
नअधिपतिपच्चयादि
५५. चित्तं धम्मं पटिच्च नोचित्तो धम्मो उप्पज्जति नअधिपतिपच्चया … पञ्च… नअनन्तरपच्चया…पे॰… नउपनिस्सयपच्चया… तीणि।
नपुरेजातपच्चयादि
५६. चित्तं धम्मं पटिच्च नोचित्तो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे चित्तं पटिच्च सम्पयुत्तका खन्धा, चित्तं पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे चित्तं पटिच्च सम्पयुत्तका खन्धा कटत्ता च रूपम्। (१)
नोचित्तं धम्मं पटिच्च नोचित्तो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे नोचित्तं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे…पे॰… नोचित्ते खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰… (याव असञ्ञसत्ता)। (१)
नोचित्तं धम्मं पटिच्च चित्तो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे नोचित्ते खन्धे पटिच्च चित्तं; पटिसन्धिक्खणे… वत्थुं पटिच्च चित्तम्। (२)
नोचित्तं धम्मं पटिच्च चित्तो च नोचित्तो च धम्मा उप्पज्जन्ति नपुरेजातपच्चया – अरूपे नोचित्तं एकं खन्धं पटिच्च द्वे खन्धा चित्तञ्च, द्वे खन्धे…पे॰… पटिसन्धिक्खणे वत्थुं पटिच्च चित्तञ्च सम्पयुत्तका च खन्धा। (३)
चित्तञ्च नोचित्तञ्च धम्मं पटिच्च नोचित्तो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे नोचित्तं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा, द्वे खन्धे च…पे॰… नोचित्ते खन्धे च चित्तञ्च पटिच्च चित्तसमुट्ठानं रूपं, चित्तञ्च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे चित्तञ्च वत्थुञ्च पटिच्च नोचित्ता खन्धा; पटिसन्धिक्खणे चित्तञ्च सम्पयुत्तके च खन्धे पटिच्च कटत्तारूपं, चित्तञ्च महाभूते च पटिच्च कटत्तारूपम्। (१)
नपच्छाजातपच्चया… नआसेवनपच्चया…।
नकम्मपच्चयो
५७. चित्तं धम्मं पटिच्च नोचित्तो धम्मो उप्पज्जति नकम्मपच्चया – चित्तं पटिच्च सम्पयुत्तका चेतना। (१)
नोचित्तं धम्मं पटिच्च नोचित्तो धम्मो उप्पज्जति नकम्मपच्चया – नोचित्ते खन्धे पटिच्च सम्पयुत्तका चेतना; बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं…पे॰…। (१)
चित्तञ्च नोचित्तञ्च धम्मं पटिच्च नोचित्तो धम्मो उप्पज्जति नकम्मपच्चया – नोचित्ते खन्धे च चित्तञ्च पटिच्च सम्पयुत्तका चेतना (संखित्तं)। (१)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
५८. नहेतुया पञ्च, नआरम्मणे तीणि, नअधिपतिया पञ्च, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते पञ्च, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे तीणि, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने पञ्च, नमग्गे पञ्च, नसम्पयुत्ते तीणि, नविप्पयुत्ते पञ्च, नोनत्थिया तीणि, नोविगते तीणि।
३. पच्चयानुलोमपच्चनीयम्
५९. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया पञ्च (संखित्तं)।
४. पच्चयपच्चनीयानुलोमम्
६०. नहेतुपच्चया आरम्मणे पञ्च, अनन्तरे पञ्च (सब्बत्थ पञ्च), मग्गे तीणि…पे॰… अविगते पञ्च।
२. सहजातवारो
(सहजातवारो पटिच्चवारसदिसो।)
३. पच्चयवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
६१. चित्तं धम्मं पच्चया नोचित्तो धम्मो उप्पज्जति हेतुपच्चया – चित्तं पच्चया सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे…पे॰…। (१)
नोचित्तं धम्मं पच्चया नोचित्तो धम्मो उप्पज्जति हेतुपच्चया – नोचित्तं एकं खन्धं पच्चया द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… (याव महाभूता), वत्थुं पच्चया नोचित्ता खन्धा। (१)
नोचित्तं धम्मं पच्चया चित्तो धम्मो उप्पज्जति हेतुपच्चया – नोचित्ते खन्धे पच्चया चित्तं, वत्थुं पच्चया चित्तं; पटिसन्धिक्खणे नोचित्ते खन्धे पच्चया चित्तं, पटिसन्धिक्खणे वत्थुं पच्चया चित्तम्। (२)
नोचित्तं धम्मं पच्चया चित्तो च नोचित्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – नोचित्तं एकं खन्धं पच्चया द्वे खन्धा चित्तञ्च चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे॰… वत्थुं पच्चया चित्तञ्च सम्पयुत्तका च खन्धा; पटिसन्धिक्खणे नोचित्तं एकं खन्धं पच्चया द्वे खन्धा चित्तञ्च कटत्ता च रूपं, द्वे खन्धे…पे॰… पटिसन्धिक्खणे वत्थुं पच्चया चित्तञ्च सम्पयुत्तका च खन्धा। (३)
चित्तञ्च नोचित्तञ्च धम्मं पच्चया नोचित्तो धम्मो उप्पज्जति हेतुपच्चया – नोचित्तं एकं खन्धञ्च चित्तञ्च पच्चया द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे च…पे॰… चित्तञ्च महाभूते च पच्चया चित्तसमुट्ठानं रूपं, चित्तञ्च वत्थुञ्च पच्चया नोचित्ता खन्धा, पटिसन्धिक्खणे नोचित्तं एकं खन्धञ्च चित्तञ्च पच्चया द्वे खन्धा कटत्ता च रूपं, द्वे खन्धे च…पे॰… पटिसन्धिक्खणे चित्तञ्च महाभूते च पच्चया कटत्तारूपं; पटिसन्धिक्खणे चित्तञ्च वत्थुञ्च पच्चया नोचित्ता खन्धा। (१)
आरम्मणपच्चयो
६२. चित्तं धम्मं पच्चया नोचित्तो धम्मो उप्पज्जति आरम्मणपच्चया… एकं (पटिच्चवारसदिसं)।
नोचित्तं धम्मं पच्चया नोचित्तो धम्मो उप्पज्जति आरम्मणपच्चया – नोचित्तं एकं खन्धं पच्चया द्वे खन्धा, द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… पटिसन्धिक्खणे वत्थुं पच्चया खन्धा, चक्खायतनं पच्चया चक्खुविञ्ञाणसहगता खन्धा…पे॰… कायायतनं पच्चया कायविञ्ञाणसहगता खन्धा, वत्थुं पच्चया नोचित्ता खन्धा। (१)
नोचित्तं धम्मं पच्चया चित्तो धम्मो उप्पज्जति आरम्मणपच्चया – नोचित्ते खन्धे पच्चया चित्तं, वत्थुं पच्चया चित्तं; पटिसन्धिक्खणे नोचित्ते खन्धे पच्चया चित्तं, पटिसन्धिक्खणे वत्थुं पच्चया चित्तं, चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणम्। (२)
नोचित्तं धम्मं पच्चया चित्तो च नोचित्तो च धम्मा उप्पज्जन्ति आरम्मणपच्चया – नोचित्तं एकं खन्धं पच्चया द्वे खन्धा चित्तञ्च, द्वे खन्धे…पे॰… वत्थुं पच्चया चित्तञ्च सम्पयुत्तका च खन्धा; पटिसन्धिक्खणे…पे॰… पटिसन्धिक्खणे वत्थुं पच्चया चित्तञ्च सम्पयुत्तका च खन्धा, चक्खायतनं पच्चया चक्खुविञ्ञाणं सम्पयुत्तका च खन्धा…पे॰… कायायतनं पच्चया कायविञ्ञाणं सम्पयुत्तका च खन्धा। (३)
चित्तञ्च नोचित्तञ्च धम्मं पच्चया नोचित्तो धम्मो उप्पज्जति आरम्मणपच्चया – नोचित्तं एकं खन्धञ्च चित्तञ्च पच्चया द्वे खन्धा, द्वे खन्धे च…पे॰… चित्तञ्च वत्थुञ्च पच्चया नोचित्ता खन्धा, पटिसन्धिक्खणे…पे॰… पटिसन्धिक्खणे चित्तञ्च वत्थुञ्च पच्चया नोचित्ता खन्धा, चक्खायतनञ्च चक्खुविञ्ञाणञ्च पच्चया चक्खुविञ्ञाणसहगता खन्धा…पे॰… कायायतनं च…पे॰… (संखित्तं)। (१)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
६३. हेतुया पञ्च, आरम्मणे पञ्च, अधिपतिया पञ्च (सब्बत्थ पञ्च), अविगते पञ्च।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
नहेतुपच्चयो
६४. चित्तं धम्मं पच्चया नोचित्तो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं चित्तं पच्चया सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं; अहेतुकपटिसन्धिक्खणे…पे॰… विचिकिच्छासहगतं उद्धच्चसहगतं चित्तं पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
६५. नोचित्तं धम्मं पच्चया नोचित्तो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नोचित्तं एकं खन्धं पच्चया द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰… (याव असञ्ञसत्ता), चक्खायतनं पच्चया चक्खुविञ्ञाणसहगता खन्धा…पे॰… कायायतनं पच्चया कायविञ्ञाणसहगता खन्धा, वत्थुं पच्चया अहेतुका नोचित्ते खन्धा विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
नोचित्तं धम्मं पच्चया चित्तो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुके नोचित्ते खन्धे पच्चया चित्तं, वत्थुं पच्चया चित्तं; अहेतुकपटिसन्धिक्खणे…पे॰… अहेतुकपटिसन्धिक्खणे वत्थुं पच्चया चित्तं, चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणम्। (२)
नोचित्तं धम्मं पच्चया चित्तो च नोचित्तो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं नोचित्तं एकं खन्धं पच्चया द्वे खन्धा चित्तञ्च चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे॰… वत्थुं पच्चया चित्तञ्च सम्पयुत्तका च खन्धा; अहेतुकपटिसन्धिक्खणे…पे॰… अहेतुकपटिसन्धिक्खणे वत्थुं पच्चया चित्तञ्च सम्पयुत्तका च खन्धा, चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणम्। (३)
चित्तञ्च नोचित्तञ्च धम्मं पच्चया नोचित्तो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नोचित्तं एकं खन्धञ्च चित्तञ्च पच्चया द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे च…पे॰… चित्तञ्च वत्थुञ्च पच्चया नोचित्ता खन्धा; अहेतुकपटिसन्धिक्खणे…पे॰… अहेतुकपटिसन्धिक्खणे चित्तञ्च वत्थुञ्च पच्चया नोचित्ता खन्धा, चक्खायतनञ्च चक्खुविञ्ञाणञ्च पच्चया चक्खुविञ्ञाणसहगता खन्धा…पे॰… कायायतनं च…पे॰… विचिकिच्छासहगते उद्धच्चसहगते खन्धे च चित्तञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१) (संखित्तम्।)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
६६. नहेतुया पञ्च, नआरम्मणे तीणि, नअधिपतिया पञ्च, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते पञ्च, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे तीणि, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने पञ्च, नमग्गे पञ्च, नसम्पयुत्ते तीणि, नविप्पयुत्ते पञ्च, नोनत्थिया तीणि, नोविगते तीणि।
३. पच्चयानुलोमपच्चनीयम्
६७. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया पञ्च (संखित्तं)।
४. पच्चयपच्चनीयानुलोमम्
६८. नहेतुपच्चया आरम्मणे पञ्च, अनन्तरे पञ्च (सब्बत्थ पञ्च), मग्गे तीणि…पे॰… अविगते पञ्च।
४. निस्सयवारो
(निस्सयवारो पच्चयवारसदिसो।)
५. संसट्ठवारो
१-४. पच्चयानुलोमादि
हेतुपच्चयो
६९. चित्तं धम्मं संसट्ठो नोचित्तो धम्मो उप्पज्जति हेतुपच्चया – चित्तं संसट्ठा सम्पयुत्तका खन्धा; पटिसन्धिक्खणे…पे॰…। (१)
नोचित्तं धम्मं संसट्ठो नोचित्तो धम्मो उप्पज्जति हेतुपच्चया – नोचित्तं एकं खन्धं संसट्ठा द्वे खन्धा, द्वे खन्धे संसट्ठो एको खन्धो; पटिसन्धिक्खणे…पे॰…। (१)
नोचित्तं धम्मं संसट्ठो चित्तो धम्मो उप्पज्जति हेतुपच्चया – नोचित्ते खन्धे संसट्ठं चित्तं; पटिसन्धिक्खणे…पे॰…। (२)
नोचित्तं धम्मं संसट्ठो चित्तो च नोचित्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – नोचित्तं एकं खन्धं संसट्ठा द्वे खन्धा चित्तञ्च, द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (३)
चित्तञ्च नोचित्तञ्च धम्मं संसट्ठो नोचित्तो धम्मो उप्पज्जति हेतुपच्चया – नोचित्तं एकं खन्धञ्च चित्तञ्च संसट्ठा द्वे खन्धा, द्वे खन्धे च…पे॰… पटिसन्धिक्खणे…पे॰… (संखित्तं)।
हेतुया पञ्च, आरम्मणे पञ्च, अधिपतिया पञ्च (सब्बत्थ पञ्च), अविगते पञ्च (संखित्तं)।
नहेतुया पञ्च, नअधिपतिया पञ्च, नपुरेजाते पञ्च, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे तीणि, नविपाके पञ्च, नझाने पञ्च, नमग्गे पञ्च, नविप्पयुत्ते पञ्च।
६. सम्पयुत्तवारो
(एवं इतरे द्वे गणनापि सम्पयुत्तवारोपि सब्बे कातब्बा।)
७. पञ्हावारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
७०. नोचित्तो धम्मो नोचित्तस्स धम्मस्स हेतुपच्चयेन पच्चयो – नोचित्ता हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (१)
नोचित्तो धम्मो चित्तस्स धम्मस्स हेतुपच्चयेन पच्चयो – नोचित्ता हेतू चित्तस्स हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (२)
नोचित्तो धम्मो चित्तस्स च नोचित्तस्स च धम्मस्स हेतुपच्चयेन पच्चयो – नोचित्ता हेतू सम्पयुत्तकानं खन्धानं चित्तस्स च चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (३)
आरम्मणपच्चयो
७१. चित्तो धम्मो चित्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – चित्तं आरब्भ चित्तं उप्पज्जति। (मूलं कातब्बं) चित्तं आरब्भ नोचित्ता खन्धा उप्पज्जन्ति। (मूलं कातब्बं) चित्तं आरब्भ चित्तञ्च सम्पयुत्तका च खन्धा उप्पज्जन्ति। (३)
७२. नोचित्तो धम्मो नोचित्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं…पे॰… उपोसथकम्मं कत्वा तं पच्चवेक्खति अस्सादेति अभिनन्दति , तं आरब्भ रागो उप्पज्जति…पे॰… दोमनस्सं उप्पज्जति, पुब्बे सुचिण्णानि…पे॰… झाना वुट्ठहित्वा झानं…पे॰… अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, फलं पच्चवेक्खन्ति, निब्बानं पच्चवेक्खन्ति। निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो; अरिया नोचित्ते पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे पच्चवेक्खन्ति, पुब्बे समुदाचिण्णे किलेसे जानन्ति, चक्खुं…पे॰… वत्थुं नोचित्ते खन्धे अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। चेतोपरियञाणेन नोचित्तसमङ्गिस्स चित्तं जानाति, आकासानञ्चायतनं…पे॰… आकिञ्चञ्ञायतनं…पे॰… रूपायतनं चक्खुविञ्ञाणसहगतानं खन्धानं…पे॰… फोट्ठब्बायतनं कायविञ्ञाणसहगतानं खन्धानं…पे॰… नोचित्ता खन्धा इद्धिविधञाणस्स , चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (१)
नोचित्तो धम्मो चित्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा…पे॰… (पठमगमनसदिसं निन्नानाकरणं, इमं नानं) रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे॰… नोचित्ता खन्धा इद्धिविधञाणस्स…पे॰… आवज्जनाय आरम्मणपच्चयेन पच्चयो। (२)
नोचित्तो धम्मो चित्तस्स च नोचित्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा…पे॰… (पठमगमनसदिसं निन्नानाकरणं, इमं नानं), रूपायतनं चक्खुविञ्ञाणस्स सम्पयुत्तकानञ्च खन्धानं…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स सम्पयुत्तकानञ्च खन्धानं…पे॰… नोचित्ता खन्धा इद्धिविधञाणस्स…पे॰… आवज्जनाय आरम्मणपच्चयेन पच्चयो। (३)
चित्तो च नोचित्तो च धम्मा चित्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – चित्तञ्च सम्पयुत्तके च खन्धे आरब्भ चित्तं उप्पज्जति… तीणि।
अधिपतिपच्चयो
७३. चित्तो धम्मो चित्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – चित्तं गरुं कत्वा चित्तं उप्पज्जति। (१)
चित्तो धम्मो नोचित्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – चित्तं गरुं कत्वा नोचित्ता खन्धा उप्पज्जन्ति। सहजाताधिपति – चित्ताधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (२)
चित्तो धम्मो चित्तस्स च नोचित्तस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – चित्तं गरुं कत्वा चित्तञ्च सम्पयुत्तका च खन्धा उप्पज्जन्ति। (३)
७४. नोचित्तो धम्मो नोचित्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति, पुब्बे…पे॰… झाना…पे॰… अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति। फलं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, अधिपतिपच्चयेन पच्चयो; चक्खुं…पे॰… वत्थुं नोचित्ते खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। सहजाताधिपति – नोचित्ताधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (१)
नोचित्तो धम्मो चित्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो (द्वेपि गमना पठमगमनसदिसं निन्नानाकरणम्। आरम्मणाधिपति सहजाताधिपति कातब्बा)। (२)
चित्तो च नोचित्तो च धम्मा चित्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… आरम्मणाधिपति (तीणिपि गरुकारम्मणा कातब्बा, आरम्मणाधिपतियेव)।
अनन्तरपच्चयादि
७५. चित्तो धम्मो चित्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमं पुरिमं चित्तं पच्छिमस्स पच्छिमस्स चित्तस्स अनन्तरपच्चयेन पच्चयो। (१)
चित्तो धम्मो नोचित्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमं पुरिमं चित्तं पच्छिमानं पच्छिमानं नोचित्तानं खन्धानं अनन्तरपच्चयेन पच्चयो; चित्तं वुट्ठानस्स अनन्तरपच्चयेन पच्चयो। (२)
चित्तो धम्मो चित्तस्स च नोचित्तस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमं पुरिमं चित्तं पच्छिमस्स पच्छिमस्स चित्तस्स सम्पयुत्तकानञ्च खन्धानं अनन्तरपच्चयेन पच्चयो। (३)
७६. नोचित्तो धम्मो नोचित्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा नोचित्ता खन्धा…पे॰… फलसमापत्तिया अनन्तरपच्चयेन पच्चयो (इमे द्वे पूरेतुकामेन कातब्बा, पुरिमगमनसदिसं)।
चित्तो च नोचित्तो च धम्मा चित्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमं पुरिमं चित्तञ्च सम्पयुत्तका च खन्धा पच्छिमस्स पच्छिमस्स चित्तस्स अनन्तरपच्चयेन पच्चयो। (मूलं पुच्छितब्बं) पुरिमं पुरिमं चित्तञ्च सम्पयुत्तका च खन्धा पच्छिमानं पच्छिमानं नोचित्तानं खन्धानं अनन्तरपच्चयेन पच्चयो – चित्तञ्च सम्पयुत्तका च खन्धा वुट्ठानस्स अनन्तरपच्चयेन पच्चयो। (मूलं पुच्छितब्बं) पुरिमं पुरिमं चित्तञ्च सम्पयुत्तका च खन्धा पच्छिमस्स पच्छिमस्स चित्तस्स सम्पयुत्तकानञ्च खन्धानं अनन्तरपच्चयेन पच्चयो। (३)
समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… अञ्ञमञ्ञपच्चयेन पच्चयो (पटिच्चवारसदिसा)… निस्सयपच्चयेन पच्चयो… पञ्च (पच्चयवारसदिसा)।
उपनिस्सयपच्चयो
७७. चित्तो धम्मो चित्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – चित्तं चित्तस्स उपनिस्सयपच्चयेन पच्चयो… तीणि।
नोचित्तो धम्मो नोचित्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे॰… मानं जप्पेति, दिट्ठिं गण्हाति; सीलं…पे॰… सेनासनं उपनिस्साय दानं देति …पे॰… सङ्घं भिन्दति; सद्धा…पे॰… सेनासनं सद्धाय…पे॰… मग्गस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। (१)
नोचित्तो धम्मो चित्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो (इमे द्वेपि पूरेतुकामेन सब्बत्थ कातब्बा, पठमगमनसदिसं निन्नानाकरणं)।
चित्तो च नोचित्तो च धम्मा चित्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – चित्तञ्च सम्पयुत्तका च खन्धा चित्तस्स उपनिस्सयपच्चयेन पच्चयो… तीणि।
पुरेजातपच्चयो
७८. नोचित्तो धम्मो नोचित्तस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। रूपायतनं चक्खुविञ्ञाणसहगतानं खन्धानं…पे॰… फोट्ठब्बायतनं कायविञ्ञाणसहगतानं खन्धानं पुरेजातपच्चयेन पच्चयो। वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणसहगतानं खन्धानं…पे॰… कायायतनं…पे॰… वत्थु नोचित्तानं खन्धानं पुरेजातपच्चयेन पच्चयो। (१)
नोचित्तो धम्मो चित्तस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे॰…। वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स …पे॰… कायायतनं कायविञ्ञाणस्स…पे॰… वत्थु चित्तस्स पुरेजातपच्चयेन पच्चयो। (२)
नोचित्तो धम्मो चित्तस्स च नोचित्तस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। रूपायतनं चक्खुविञ्ञाणस्स च सम्पयुत्तकानञ्च खन्धानं…पे॰… फोट्ठब्बायतनं…पे॰…। वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स सम्पयुत्तकानञ्च खन्धानं पुरेजातपच्चयेन पच्चयो…पे॰… कायायतनं कायविञ्ञाणस्स सम्पयुत्तकानञ्च खन्धानं…पे॰… वत्थु चित्तस्स च सम्पयुत्तकानञ्च खन्धानं पुरेजातपच्चयेन पच्चयो। (३)
पच्छाजातासेवनपच्चया
७९. चित्तो धम्मो नोचित्तस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं)। (१)
नोचित्तो धम्मो नोचित्तस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं)। (१)
चित्तो च नोचित्तो च धम्मा नोचित्तस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं)। (१)
चित्तो धम्मो चित्तस्स धम्मस्स आसेवनपच्चयेन पच्चयो… नव।
कम्मपच्चयो
८०. नोचित्तो धम्मो नोचित्तस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – नोचित्ता चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – नोचित्ता चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (१)
नोचित्तो धम्मो चित्तस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – नोचित्ता चेतना चित्तस्स कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – नोचित्ता चेतना विपाकस्स चित्तस्स कम्मपच्चयेन पच्चयो। (२)
नोचित्तो धम्मो चित्तस्स च नोचित्तस्स च धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका । सहजाता – नोचित्ता चेतना सम्पयुत्तकानं खन्धानं चित्तस्स च चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – नोचित्ता चेतना विपाकानं खन्धानं चित्तस्स च कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (३)
विपाकपच्चयादि
८१. चित्तो धम्मो नोचित्तस्स धम्मस्स विपाकपच्चयेन पच्चयो… पञ्च… आहारपच्चयेन पच्चयो… पञ्च… इन्द्रियपच्चयेन पच्चयो… पञ्च। नोचित्तो धम्मो नोचित्तस्स धम्मस्स झानपच्चयेन पच्चयो… तीणि… मग्गपच्चयेन पच्चयो… तीणि… सम्पयुत्तपच्चयेन पच्चयो… पञ्च।
विप्पयुत्तपच्चयो
८२. चित्तो धम्मो नोचित्तस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं)। (१)
नोचित्तो धम्मो नोचित्तस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातम्। सहजाता – नोचित्ता खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो; पटिसन्धिक्खणे नोचित्ता खन्धा कटत्तारूपानं…पे॰… नोचित्ता खन्धा वत्थुस्स विप्पयुत्तपच्चयेन पच्चयो; वत्थु खन्धानं विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – चक्खायतनं चक्खुविञ्ञाणसहगतानं खन्धानं…पे॰… कायायतनं कायविञ्ञाणसहगतानं खन्धानं…पे॰… वत्थु नोचित्तानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता – नोचित्ता खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (१)
नोचित्तो धम्मो चित्तस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातं – पटिसन्धिक्खणे वत्थु चित्तस्स विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे॰… कायायतनं कायविञ्ञाणस्स…पे॰… वत्थु चित्तस्स विप्पयुत्तपच्चयेन पच्चयो। (२)
नोचित्तो धम्मो चित्तस्स च नोचित्तस्स च धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातं – पटिसन्धिक्खणे वत्थु चित्तस्स सम्पयुत्तकानञ्च खन्धानं विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स सम्पयुत्तकानञ्च खन्धानं विप्पयुत्तपच्चयेन पच्चयो…पे॰… कायायतनं कायविञ्ञाणस्स सम्पयुत्तकानञ्च खन्धानं…पे॰… वत्थु चित्तस्स च सम्पयुत्तकानञ्च खन्धानं विप्पयुत्तपच्चयेन पच्चयो। (३)
चित्तो च नोचित्तो च धम्मा नोचित्तस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं)। (१)
अत्थिपच्चयो
८३. चित्तो धम्मो नोचित्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं)। (१)
नोचित्तो धम्मो नोचित्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं)। (१)
नोचित्तो धम्मो चित्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजाता – नोचित्ता खन्धा चित्तस्स अत्थिपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰… पटिसन्धिक्खणे वत्थु चित्तस्स अत्थिपच्चयेन पच्चयो। पुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्चतो…पे॰… (पुरेजातसदिसं, संखित्तं)। (२)
नोचित्तो धम्मो चित्तस्स च नोचित्तस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – नोचित्तो एको खन्धो द्विन्नं खन्धानं चित्तस्स च चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो; पटिसन्धिक्खणे नोचित्तो एको खन्धो…पे॰… पटिसन्धिक्खणे वत्थु चित्तस्स सम्पयुत्तकानञ्च खन्धानं अत्थिपच्चयेन पच्चयो। पुरेजातं – चक्खुं…पे॰… वत्थुं…पे॰… (पुरेजातसदिसं, संखित्तं)। (३)
८४. चित्तो च नोचित्तो च धम्मा नोचित्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियम्। सहजातो – नोचित्तो एको खन्धो च चित्तञ्च द्विन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो; द्वे खन्धा च…पे॰…। सहजातं – चित्तञ्च वत्थुञ्च नोचित्तानं खन्धानं अत्थिपच्चयेन पच्चयो (पटिसन्धिक्खणेपि द्वे)। सहजातं – चित्तञ्च सम्पयुत्तका च खन्धा चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो। सहजातं – चित्तञ्च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो (पटिसन्धिक्खणेपि द्वे)। पच्छाजातं – चित्तञ्च सम्पयुत्तका च खन्धा पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजातं – चित्तञ्च सम्पयुत्तका च खन्धा कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजातं – चित्तञ्च सम्पयुत्तका च खन्धा रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (१)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
८५. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते पञ्च, अञ्ञमञ्ञे पञ्च, निस्सये पञ्च, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव , कम्मे तीणि, विपाके पञ्च, आहारे पञ्च, इन्द्रिये पञ्च, झाने तीणि, मग्गे तीणि, सम्पयुत्ते पञ्च, विप्पयुत्ते पञ्च, अत्थिया पञ्च, नत्थिया नव, विगते नव, अविगते पञ्च।
पच्चनीयुद्धारो
८६. चित्तो धम्मो चित्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (१)
चित्तो धम्मो नोचित्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो। (२)
चित्तो धम्मो चित्तस्स च नोचित्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (३)
८७. नोचित्तो धम्मो नोचित्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो। (१)
नोचित्तो धम्मो चित्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (२)
नोचित्तो धम्मो चित्तस्स च नोचित्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (३)
८८. चित्तो च नोचित्तो च धम्मा चित्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (१)
चित्तो च नोचित्तो च धम्मा नोचित्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो। (२)
चित्तो च नोचित्तो च धम्मा चित्तस्स च नोचित्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (३)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
८९. नहेतुया नव, नआरम्मणे नव (सब्बत्थ नव), नोअविगते नव।
३. पच्चयानुलोमपच्चनीयम्
९०. हेतुपच्चया नआरम्मणे तीणि…पे॰… नसमनन्तरे तीणि, नअञ्ञमञ्ञे एकं, नउपनिस्सये तीणि (सब्बत्थ तीणि), नमग्गे तीणि, नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
४. पच्चयपच्चनीयानुलोमम्
९१. नहेतुपच्चया आरम्मणे नव, अधिपतिया नव (अनुलोममातिका कातब्बा)।
चित्तदुकं निट्ठितम्।
५७. चेतसिकदुकम्
१. पटिच्चवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
९२. चेतसिकं धम्मं पटिच्च चेतसिको धम्मो उप्पज्जति हेतुपच्चया – चेतसिकं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे पटिच्च एको खन्धो; पटिसन्धिक्खणे…पे॰…। (१)
चेतसिकं धम्मं पटिच्च अचेतसिको धम्मो उप्पज्जति हेतुपच्चया – चेतसिके खन्धे पटिच्च चित्तञ्च चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे चेतसिके खन्धे पटिच्च चित्तञ्च कटत्ता च रूपम्। (२)
चेतसिकं धम्मं पटिच्च चेतसिको च अचेतसिको च धम्मा उप्पज्जन्ति हेतुपच्चया – चेतसिकं एकं खन्धं पटिच्च द्वे खन्धा चित्तञ्च चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (३)
९३. अचेतसिकं धम्मं पटिच्च अचेतसिको धम्मो उप्पज्जति हेतुपच्चया – चित्तं पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे चित्तं पटिच्च कटत्तारूपं, चित्तं पटिच्च वत्थु, वत्थुं पटिच्च चित्तं, एकं महाभूतं…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपम्। (१)
अचेतसिकं धम्मं पटिच्च चेतसिको धम्मो उप्पज्जति हेतुपच्चया – चित्तं पटिच्च सम्पयुत्तका खन्धा; पटिसन्धिक्खणे चित्तं…पे॰… पटिसन्धिक्खणे वत्थुं पटिच्च चेतसिका खन्धा। (२)
अचेतसिकं धम्मं पटिच्च चेतसिको च अचेतसिको च धम्मा उप्पज्जन्ति हेतुपच्चया – चित्तं पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे चित्तं…पे॰… पटिसन्धिक्खणे वत्थुं पटिच्च चित्तञ्च सम्पयुत्तका च खन्धा। (३)
९४. चेतसिकञ्च अचेतसिकञ्च धम्मं पटिच्च चेतसिको धम्मो उप्पज्जति हेतुपच्चया – चेतसिकं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा, द्वे खन्धे च…पे॰… पटिसन्धिक्खणे चेतसिकं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा, द्वे खन्धे च…पे॰… पटिसन्धिक्खणे चेतसिकं एकं खन्धञ्च वत्थुञ्च पटिच्च द्वे खन्धा, द्वे खन्धे च…पे॰…। (१)
चेतसिकञ्च अचेतसिकञ्च धम्मं पटिच्च अचेतसिको धम्मो उप्पज्जति हेतुपच्चया – चेतसिके खन्धे च चित्तञ्च पटिच्च चित्तसमुट्ठानं रूपं, चेतसिके खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे चेतसिके खन्धे च चित्तञ्च पटिच्च कटत्तारूपं, पटिसन्धिक्खणे चेतसिके खन्धे च महाभूते च पटिच्च कटत्तारूपं, पटिसन्धिक्खणे चेतसिके खन्धे च वत्थुञ्च पटिच्च चित्तम्। (२)
चेतसिकञ्च अचेतसिकञ्च धम्मं पटिच्च चेतसिको च अचेतसिको च धम्मा उप्पज्जन्ति हेतुपच्चया – चेतसिकं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे च…पे॰… पटिसन्धिक्खणे चेतसिकं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा कटत्ता च रूपं, द्वे खन्धे च…पे॰… पटिसन्धिक्खणे चेतसिकं एकं खन्धञ्च वत्थुञ्च पटिच्च द्वे खन्धा चित्तञ्च, द्वे खन्धे च वत्थुञ्च पटिच्च एको खन्धो चित्तञ्च। (३)
आरम्मणपच्चयो
९५. चेतसिकं धम्मं पटिच्च चेतसिको धम्मो उप्पज्जति आरम्मणपच्चया – चेतसिकं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
चेतसिकं धम्मं पटिच्च अचेतसिको धम्मो उप्पज्जति आरम्मणपच्चया – चेतसिके खन्धे पटिच्च चित्तं; पटिसन्धिक्खणे…पे॰…। (२)
चेतसिकं धम्मं पटिच्च चेतसिको च अचेतसिको च धम्मा उप्पज्जन्ति आरम्मणपच्चया – चेतसिकं एकं खन्धं पटिच्च द्वे खन्धा चित्तञ्च, द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (३)
९६. अचेतसिकं धम्मं पटिच्च अचेतसिको धम्मो उप्पज्जति आरम्मणपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च चित्तम्। (१)
अचेतसिकं धम्मं पटिच्च चेतसिको धम्मो उप्पज्जति आरम्मणपच्चया – चित्तं पटिच्च सम्पयुत्तका खन्धा; पटिसन्धिक्खणे चित्तं पटिच्च सम्पयुत्तका खन्धा, पटिसन्धिक्खणे वत्थुं पटिच्च चेतसिका खन्धा। (२)
अचेतसिकं धम्मं पटिच्च चेतसिको च अचेतसिको च धम्मा उप्पज्जन्ति आरम्मणपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च चित्तञ्च सम्पयुत्तका च खन्धा। (३)
चेतसिकञ्च अचेतसिकञ्च धम्मं पटिच्च चेतसिको धम्मो उप्पज्जति आरम्मणपच्चया – चेतसिकं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा, द्वे खन्धे च…पे॰… पटिसन्धिक्खणे चेतसिकं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा, द्वे खन्धे च…पे॰… पटिसन्धिक्खणे चेतसिकं एकं खन्धञ्च वत्थुञ्च पटिच्च द्वे खन्धा, द्वे खन्धे च…पे॰…। (१)
चेतसिकञ्च अचेतसिकञ्च धम्मं पटिच्च अचेतसिको धम्मो उप्पज्जति आरम्मणपच्चया – पटिसन्धिक्खणे चेतसिके खन्धे च वत्थुञ्च पटिच्च चित्तम्। (२)
चेतसिकञ्च अचेतसिकञ्च धम्मं पटिच्च चेतसिको च अचेतसिको च धम्मा उप्पज्जन्ति आरम्मणपच्चया – पटिसन्धिक्खणे चेतसिकं एकं खन्धञ्च वत्थुञ्च पटिच्च द्वे खन्धा चित्तञ्च, द्वे खन्धे च…पे॰…। (३)
अधिपतिपच्चयो
९७. चेतसिकं धम्मं पटिच्च चेतसिको धम्मो उप्पज्जति अधिपतिपच्चया (संखित्तं)।
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
९८. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते पञ्च, आसेवने पञ्च, कम्मे नव (सब्बत्थ नव), अविगते नव।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
नहेतुपच्चयो
९९. चेतसिकं धम्मं पटिच्च चेतसिको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं चेतसिकं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰… विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
चेतसिकं धम्मं पटिच्च अचेतसिको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुके चेतसिके खन्धे पटिच्च चित्तञ्च चित्तसमुट्ठानञ्च रूपं; अहेतुकपटिसन्धिक्खणे…पे॰…। (२)
चेतसिकं धम्मं पटिच्च चेतसिको च अचेतसिको च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं चेतसिकं एकं खन्धं पटिच्च द्वे खन्धा चित्तञ्च चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे …पे॰…। (३)
१००. अचेतसिकं धम्मं पटिच्च अचेतसिको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं चित्तं पटिच्च चित्तसमुट्ठानं रूपं; अहेतुकपटिसन्धिक्खणे चित्तं पटिच्च कटत्तारूपं, चित्तं पटिच्च वत्थु, वत्थुं पटिच्च चित्तं, एकं महाभूतं…पे॰… असञ्ञसत्तानं एकं महाभूतं…पे॰…। (१)
अचेतसिकं धम्मं पटिच्च चेतसिको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं चित्तं पटिच्च सम्पयुत्तका खन्धा; अहेतुकपटिसन्धिक्खणे चित्तं पटिच्च सम्पयुत्तका खन्धा, अहेतुकपटिसन्धिक्खणे वत्थुं पटिच्च चेतसिका खन्धा, विचिकिच्छासहगतं उद्धच्चसहगतं चित्तं पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (२)
अचेतसिकं धम्मं पटिच्च चेतसिको च अचेतसिको च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं चित्तं पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं; अहेतुकपटिसन्धिक्खणे चित्तं पटिच्च सम्पयुत्तका खन्धा कटत्ता च रूपं, अहेतुकपटिसन्धिक्खणे वत्थुं पटिच्च चित्तञ्च सम्पयुत्तका च खन्धा। (३)
१०१. चेतसिकञ्च अचेतसिकञ्च धम्मं पटिच्च चेतसिको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं चेतसिकं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा, द्वे खन्धे च…पे॰… अहेतुकपटिसन्धिक्खणे चेतसिकं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा, द्वे खन्धे च…पे॰… अहेतुकपटिसन्धिक्खणे चेतसिकं एकं खन्धञ्च वत्थुञ्च पटिच्च द्वे खन्धा, द्वे खन्धे च…पे॰… विचिकिच्छासहगते उद्धच्चसहगते खन्धे च चित्तञ्च पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
चेतसिकञ्च अचेतसिकञ्च धम्मं पटिच्च अचेतसिको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुके चेतसिके खन्धे च चित्तञ्च पटिच्च चित्तसमुट्ठानं रूपं, अहेतुके चेतसिके खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; अहेतुकपटिसन्धिक्खणे चेतसिके खन्धे च चित्तञ्च पटिच्च कटत्तारूपं, अहेतुकपटिसन्धिक्खणे चेतसिके खन्धे च महाभूते च पटिच्च कटत्तारूपं, अहेतुकपटिसन्धिक्खणे चेतसिके खन्धे च वत्थुञ्च पटिच्च चित्तम्। (२)
चेतसिकञ्च अचेतसिकञ्च धम्मं पटिच्च चेतसिको च अचेतसिको च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं चेतसिकं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं; अहेतुकपटिसन्धिक्खणे चेतसिकं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा कटत्ता च रूपं, अहेतुकपटिसन्धिक्खणे चेतसिकं एकं खन्धञ्च वत्थुञ्च पटिच्च द्वे खन्धा चित्तञ्च, द्वे खन्धे च…पे॰…। (३)
नआरम्मणपच्चयो
१०२. चेतसिकं धम्मं पटिच्च अचेतसिको धम्मो उप्पज्जति नआरम्मणपच्चया – चेतसिके खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰…। (१)
अचेतसिकं धम्मं पटिच्च अचेतसिको धम्मो उप्पज्जति नआरम्मणपच्चया – चित्तं पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे …पे॰… (याव असञ्ञसत्ता)। (१)
चेतसिकञ्च अचेतसिकञ्च धम्मं पटिच्च अचेतसिको धम्मो उप्पज्जति नआरम्मणपच्चया – चेतसिके खन्धे च चित्तञ्च पटिच्च चित्तसमुट्ठानं रूपं, चेतसिके खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं (पटिसन्धिक्खणे द्वेपि कातब्बा, संखित्तं)।
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
१०३. नहेतुया नव, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने छ, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि।
३. पच्चयानुलोमपच्चनीयम्
१०४. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया नव (संखित्तं)।
४. पच्चयपच्चनीयानुलोमम्
१०५. नहेतुपच्चया आरम्मणे नव, अनन्तरे नव…पे॰… पुरेजाते पञ्च, आसेवने पञ्च, कम्मे नव (सब्बत्थ नव), मग्गे तीणि…पे॰… अविगते नव।
२. सहजातवारो
(सहजातवारोपि पटिच्चवारसदिसो।)
३. पच्चयवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
१०६. चेतसिकं धम्मं पच्चया चेतसिको धम्मो उप्पज्जति हेतुपच्चया… तीणि (पटिच्चसदिसा)।
अचेतसिकं धम्मं पच्चया अचेतसिको धम्मो उप्पज्जति हेतुपच्चया – चित्तं पच्चया चित्तसमुट्ठानं रूपं, वत्थुं पच्चया चित्तं; पटिसन्धिक्खणे चित्तं पच्चया कटत्तारूपं, चित्तं पच्चया वत्थु, वत्थुं पच्चया चित्तं, एकं महाभूतं…पे॰…। (१)
अचेतसिकं धम्मं पच्चया चेतसिको धम्मो उप्पज्जति हेतुपच्चया – चित्तं पच्चया सम्पयुत्तका खन्धा, वत्थुं पच्चया चेतसिका खन्धा (पटिसन्धिक्खणे द्वेपि कातब्बा)। (२)
अचेतसिकं धम्मं पच्चया चेतसिको च अचेतसिको च धम्मा उप्पज्जन्ति हेतुपच्चया – चित्तं पच्चया सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं, वत्थुं पच्चया चित्तञ्च सम्पयुत्तका च खन्धा (पटिसन्धिक्खणे द्वेपि कातब्बा)। (३)
१०७. चेतसिकञ्च अचेतसिकञ्च धम्मं पच्चया चेतसिको धम्मो उप्पज्जति हेतुपच्चया – चेतसिकं एकं खन्धञ्च चित्तञ्च पच्चया द्वे खन्धा, द्वे खन्धे च…पे॰… चेतसिकं एकं खन्धञ्च वत्थुञ्च पच्चया द्वे खन्धा, द्वे खन्धे च…पे॰… (पटिसन्धिक्खणे द्वेपि कातब्बा)। (१)
चेतसिकञ्च अचेतसिकञ्च धम्मं पच्चया अचेतसिको धम्मो उप्पज्जति हेतुपच्चया – चेतसिके खन्धे च चित्तञ्च पच्चया चित्तसमुट्ठानं रूपं, चेतसिके खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं, चेतसिके खन्धे च वत्थुञ्च पच्चया चित्तं (पटिसन्धिक्खणे तीणिपि कातब्बा)। (२)
चेतसिकञ्च अचेतसिकञ्च धम्मं पच्चया चेतसिको च अचेतसिको च धम्मा उप्पज्जन्ति हेतुपच्चया – चेतसिकं एकं खन्धञ्च चित्तञ्च पच्चया द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे च…पे॰… चेतसिकं एकं खन्धञ्च वत्थुञ्च पच्चया द्वे खन्धा चित्तञ्च, द्वे खन्धे च…पे॰… (पटिसन्धिक्खणे द्वेपि कातब्बा)। (३)
आरम्मणपच्चयो
१०८. चेतसिकं धम्मं पच्चया चेतसिको धम्मो उप्पज्जति आरम्मणपच्चया… तीणि (पटिच्चसदिसा)।
अचेतसिकं धम्मं पच्चया अचेतसिको धम्मो उप्पज्जति आरम्मणपच्चया – चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया चित्तं; पटिसन्धिक्खणे…पे॰…। (१)
अचेतसिकं धम्मं पच्चया चेतसिको धम्मो उप्पज्जति आरम्मणपच्चया – चक्खायतनं पच्चया चक्खुविञ्ञाणसहगता खन्धा…पे॰… कायायतनं पच्चया…पे॰… चित्तं पच्चया सम्पयुत्तका खन्धा, वत्थुं पच्चया चेतसिका खन्धा (पटिसन्धिक्खणे द्वेपि कातब्बा)। (२)
अचेतसिकं धम्मं पच्चया चेतसिको च अचेतसिको च धम्मा उप्पज्जन्ति आरम्मणपच्चया – चक्खायतनं पच्चया चक्खुविञ्ञाणं सम्पयुत्तका च खन्धा…पे॰… कायायतनं पच्चया…पे॰… वत्थुं पच्चया चित्तं सम्पयुत्तका च खन्धा (पटिसन्धिक्खणे एकं)। (३)
१०९. चेतसिकञ्च अचेतसिकञ्च धम्मं पच्चया चेतसिको धम्मो उप्पज्जति आरम्मणपच्चया – चक्खुविञ्ञाणसहगतं एकं खन्धञ्च चक्खुविञ्ञाणञ्च पच्चया द्वे खन्धा, द्वे खन्धे च…पे॰… चक्खुविञ्ञाणसहगतं एकं खन्धञ्च चक्खायतनञ्च पच्चया द्वे खन्धा, द्वे खन्धे च…पे॰… कायविञ्ञाणसहगतं…पे॰… चेतसिकं एकं खन्धञ्च चित्तञ्च पच्चया द्वे खन्धा, द्वे खन्धे च…पे॰… चेतसिकं एकं खन्धञ्च वत्थुञ्च पच्चया द्वे खन्धा, द्वे खन्धे च…पे॰… (पटिसन्धिक्खणे द्वे)। (१)
चेतसिकञ्च अचेतसिकञ्च धम्मं पच्चया अचेतसिको धम्मो उप्पज्जति आरम्मणपच्चया – चक्खुविञ्ञाणसहगते खन्धे च चक्खायतनञ्च पच्चया चक्खुविञ्ञाणं…पे॰… कायविञ्ञाणसहगते…पे॰… चेतसिके खन्धे च वत्थुञ्च पच्चया चित्तं (पटिसन्धिक्खणे एकं)। (२)
चेतसिकञ्च अचेतसिकञ्च धम्मं पच्चया चेतसिको च अचेतसिको च धम्मा उप्पज्जन्ति आरम्मणपच्चया – चक्खुविञ्ञाणसहगतं एकं खन्धञ्च चक्खायतनञ्च पच्चया द्वे खन्धा चक्खुविञ्ञाणञ्च, द्वे खन्धे च…पे॰… चेतसिकं एकं खन्धञ्च वत्थुञ्च पच्चया द्वे खन्धा चित्तञ्च, द्वे खन्धे च…पे॰… (पटिसन्धिक्खणे एकं, संखित्तं)। (३)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
११०. हेतुया नव, आरम्मणे नव, अधिपतिया नव (सब्बत्थ नव), पुरेजाते नव, आसेवने नव…पे॰… अविगते नव।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
नहेतुपच्चयो
१११. चेतसिकं धम्मं पच्चया चेतसिको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं चेतसिकं (संखित्तं)।
(नव पञ्हा पञ्चविञ्ञाणम्पि यथा आरम्मणपच्चया एवं कातब्बं, तीसुयेव मोहो। सब्बे पञ्हा पवत्तिपटिसन्धिया कातब्बा असम्मोहन्तेन।)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
११२. नहेतुया नव, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि , नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने नव, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि।
३. पच्चयानुलोमपच्चनीयम्
११३. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया नव (संखित्तं)।
४. पच्चयपच्चनीयानुलोमम्
११४. नहेतुपच्चया आरम्मणे नव, अनन्तरे नव (सब्बत्थ नव), मग्गे तीणि…पे॰… अविगते नव।
४. निस्सयवारो
(निस्सयवारो पच्चयवारसदिसो।)
५. संसट्ठवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
११५. चेतसिकं धम्मं संसट्ठो चेतसिको धम्मो उप्पज्जति हेतुपच्चया – चेतसिकं एकं खन्धं संसट्ठा द्वे खन्धा, द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
चेतसिकं धम्मं संसट्ठो अचेतसिको धम्मो उप्पज्जति हेतुपच्चया – चेतसिको खन्धे संसट्ठं चित्तं; पटिसन्धिक्खणे…पे॰…। (२)
चेतसिकं धम्मं संसट्ठो चेतसिको च अचेतसिको च धम्मा उप्पज्जन्ति हेतुपच्चया – चेतसिकं एकं खन्धं संसट्ठा द्वे खन्धा चित्तञ्च, द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (३)
अचेतसिकं धम्मं संसट्ठो चेतसिको धम्मो उप्पज्जति हेतुपच्चया – चित्तं संसट्ठा सम्पयुत्तका खन्धा; पटिसन्धिक्खणे…पे॰…। (१)
चेतसिकञ्च अचेतसिकञ्च धम्मं संसट्ठो चेतसिको धम्मो उप्पज्जति हेतुपच्चया – चेतसिकं एकं खन्धञ्च चित्तञ्च संसट्ठा द्वे खन्धा, द्वे खन्धे च…पे॰… पटिसन्धिक्खणे…पे॰…। (१) (संखित्तं)।
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
११६. हेतुया पञ्च, आरम्मणे पञ्च, अधिपतिया पञ्च (सब्बत्थ पञ्च), अविगते पञ्च।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
११७. चेतसिकं धम्मं संसट्ठो चेतसिको धम्मो उप्पज्जति नहेतुपच्चया (एवं पञ्चपि पञ्हा कातब्बा, तीणियेव मोहो। संखित्तं)।
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
११८. नहेतुया पञ्च, नअधिपतिया पञ्च, नपुरेजाते पञ्च, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे तीणि, नविपाके पञ्च, नझाने पञ्च, नमग्गे पञ्च, नविप्पयुत्ते पञ्च।
६. सम्पयुत्तवारो
(एवं इतरे द्वे गणनापि सम्पयुत्तवारोपि कातब्बो।)
७. पञ्हावारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
११९. चेतसिको धम्मो चेतसिकस्स धम्मस्स हेतुपच्चयेन पच्चयो – चेतसिका हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (१)
चेतसिको धम्मो अचेतसिकस्स धम्मस्स हेतुपच्चयेन पच्चयो – चेतसिका हेतू चित्तस्स चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (२)
चेतसिको धम्मो चेतसिकस्स च अचेतसिकस्स च धम्मस्स हेतुपच्चयेन पच्चयो – चेतसिका हेतू सम्पयुत्तकानं खन्धानं चित्तस्स च चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (३)
आरम्मणपच्चयो
१२०. चेतसिको धम्मो चेतसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – चेतसिके खन्धे आरब्भ चेतसिका खन्धा उप्पजन्ति। (मूलं पुच्छितब्बं) चेतसिके खन्धे आरब्भ चित्तं उप्पज्जति। (मूलं पुच्छितब्बं) चेतसिके खन्धे आरब्भ चेतसिका खन्धा च चित्तञ्च उप्पज्जन्ति । (३)
१२१. अचेतसिको धम्मो अचेतसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया मग्गा वुट्ठहित्वा…पे॰… फलं पच्चवेक्खन्ति, निब्बानं पच्चवेक्खन्ति। निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो; चक्खुं…पे॰… वत्थुं अचेतसिके खन्धे अनिच्चतो…पे॰… विपस्सति अस्सादेति अभिनन्दति , तं आरब्भ चित्तं उप्पज्जति। दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। चेतोपरियञाणेन अचेतसिकचित्तसमङ्गिस्स चित्तं जानाति, आकासानञ्चायतनं…पे॰… आकिञ्चञ्ञायतनं…पे॰… रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे॰… अचेतसिका खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (१)
अचेतसिको धम्मो चेतसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया मग्गा वुट्ठहित्वा…पे॰… निब्बानं पच्चवेक्खन्ति (पठमगमनसदिसं); चक्खुं…पे॰… वत्थुं अचेतसिके खन्धे अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। चेतोपरियञाणेन अचेतसिकचित्तसमङ्गिस्स चित्तं जानाति, आकासानञ्चायतनं…पे॰… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स…पे॰… रूपायतनं चक्खुविञ्ञाणसहगतानं खन्धानं…पे॰… फोट्ठब्बायतनं कायविञ्ञाणसहगतानं खन्धानं…पे॰… अचेतसिका खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (२)
अचेतसिको धम्मो चेतसिकस्स च अचेतसिकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया मग्गा वुट्ठहित्वा…पे॰… निब्बानं पच्चवेक्खन्ति (पठमगमनसदिसं); चक्खुं…पे॰… वत्थुं अचेतसिके खन्धे अनिच्चतो…पे॰… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ चित्तञ्च सम्पयुत्तका च खन्धा उप्पज्जन्ति। दिब्बेन चक्खुना रूपं पस्सति…पे॰… रूपायतनं चक्खुविञ्ञाणस्स सम्पयुत्तकानञ्च खन्धानं आरम्मणपच्चयेन पच्चयो…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स सम्पयुत्तकानञ्च खन्धानं…पे॰… अचेतसिका खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (३)
१२२. चेतसिको च अचेतसिको च धम्मा चेतसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – चेतसिके खन्धे च चित्तञ्च आरब्भ चेतसिका खन्धा उप्पज्जन्ति। (मूलं पुच्छितब्बं) चेतसिके खन्धे च चित्तञ्च आरब्भ चित्तं उप्पज्जति। (मूलं पुच्छितब्बं) चेतसिके खन्धे च चित्तञ्च आरब्भ चेतसिका खन्धा च चित्तञ्च उप्पज्जन्ति। (३)
अधिपतिपच्चयो
१२३. चेतसिको धम्मो चेतसिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – चेतसिके खन्धे गरुं कत्वा चेतसिका खन्धा उप्पज्जन्ति। सहजाताधिपति – चेतसिकाधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो। (मूलं पुच्छितब्बं) आरम्मणाधिपति – चेतसिके खन्धे गरुं कत्वा चित्तं उप्पज्जति। सहजाताधिपति – चेतसिकाधिपति चित्तस्स चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (मूलं पुच्छितब्बं ) आरम्मणाधिपति – चेतसिके खन्धे गरुं कत्वा चेतसिका खन्धा च चित्तञ्च उप्पज्जन्ति। सहजाताधिपति – चेतसिकाधिपति सम्पयुत्तकानं खन्धानं चित्तस्स च चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (३)
१२४. अचेतसिको धम्मो अचेतसिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – अरिया मग्गा वुट्ठहित्वा…पे॰… निब्बानं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स। मग्गस्स, फलस्स अधिपतिपच्चयेन पच्चयो; चक्खुं …पे॰… वत्थुं अचेतसिके खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा चित्तं उप्पज्जति। सहजाताधिपति – अचेतसिकाधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो। (१)
अचेतसिको धम्मो चेतसिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – अरिया मग्गा वुट्ठहित्वा…पे॰… निब्बानं गरुं कत्वा…पे॰… (पठमगमनसदिसं); चक्खुं…पे॰… वत्थुं अचेतसिके खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। सहजाताधिपति – अचेतसिकाधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो। (२)
अचेतसिको धम्मो चेतसिकस्स च अचेतसिकस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – अरिया मग्गा वुट्ठहित्वा…पे॰… निब्बानं…पे॰… (पठमगमनं) अचेतसिके खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा चेतसिका खन्धा च चित्तञ्च उप्पज्जन्ति। सहजाताधिपति – अचेतसिकाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (३)
चेतसिको च अचेतसिको च धम्मा चेतसिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (आरम्मणाधिपतियेव)।
अनन्तरपच्चयादि
१२५. चेतसिको धम्मो चेतसिकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा चेतसिका खन्धा पच्छिमानं पच्छिमानं चेतसिकानं खन्धानं अनन्तरपच्चयेन पच्चयो। (मूलं पुच्छितब्बं) पुरिमा पुरिमा चेतसिका खन्धा पच्छिमस्स पच्छिमस्स चित्तस्स अनन्तरपच्चयेन पच्चयो। (मूलं पुच्छितब्बं) पुरिमा पुरिमा चेतसिका खन्धा पच्छिमानं पच्छिमानं चेतसिकानं खन्धानं चित्तस्स च अनन्तरपच्चयेन पच्चयो। (३)
१२६. अचेतसिको धम्मो अचेतसिकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमं पुरिमं चित्तं पच्छिमस्स पच्छिमस्स चित्तस्स अनन्तरपच्चयेन पच्चयो; अनुलोमं गोत्रभुस्स…पे॰… फलसमापत्तिया अनन्तरपच्चयेन पच्चयो। (१)
अचेतसिको धम्मो चेतसिकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो (एवं तीणि कातब्बानि, पठमगमनसदिसम्। पूरित्वा कातब्बं, निन्नानाकरणं)।
चेतसिको च अचेतसिको च धम्मा चेतसिकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… तीणि (आवज्जनापि वुट्ठानम्पि नत्थि)।
समनन्तरपच्चयेन पच्चयो… नव, सहजातपच्चयेन पच्चयो… नव (पटिच्चवारसदिसं) , अञ्ञमञ्ञपच्चयेन पच्चयो… नव (पटिच्चवारसदिसं), निस्सयपच्चयेन पच्चयो… नव (पच्चयवारसदिसं)।
उपनिस्सयपच्चयो
१२७. चेतसिको धम्मो चेतसिकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – चेतसिका खन्धा चेतसिकानं खन्धानं उपनिस्सयपच्चयेन पच्चयो। (मूलं पुच्छितब्बं, तीणि उपनिस्सया) चेतसिका खन्धा चित्तस्स उपनिस्सयपच्चयेन पच्चयो। (मूलं पुच्छितब्बं, तीणि उपनिस्सया) चेतसिका खन्धा चेतसिकानं खन्धानं चित्तस्स च उपनिस्सयपच्चयेन पच्चयो। (३)
१२८. अचेतसिको धम्मो अचेतसिकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – उतुं… भोजनं… सेनासनं चित्तं उपनिस्साय दानं देति…पे॰… सङ्घं भिन्दति; उतुं… भोजनं… सेनासनं चित्तं सद्धाय…पे॰… पञ्ञाय… रागस्स…पे॰… पत्थनाय कायिकस्स सुखस्स, कायिकस्स दुक्खस्स, मग्गस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। (१)
अचेतसिको धम्मो चेतसिकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – उतुं… भोजनं… सेनासनं चित्तं उपनिस्साय दानं देति…पे॰… (तीणि, पठमगमनसदिसं निन्नानाकरणं)।
चेतसिको च अचेतसिको च धम्मा चेतसिकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… तीणि।
पुरेजातपच्चयो
१२९. अचेतसिको धम्मो अचेतसिकस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं , वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्चतो…पे॰… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ चित्तं उप्पज्जति। दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे॰…। वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे॰… कायायतनं कायविञ्ञाणस्स…पे॰… वत्थु चित्तस्स पुरेजातपच्चयेन पच्चयो। (१)
अचेतसिको धम्मो चेतसिकस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। रूपायतनं चक्खुविञ्ञाणसहगतानं खन्धानं…पे॰… फोट्ठब्बायतनं कायविञ्ञाणसहगतानं खन्धानं…पे॰…। वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणसहगतानं खन्धानं…पे॰… कायायतनं…पे॰… वत्थु चेतसिकानं खन्धानं पुरेजातपच्चयेन पच्चयो। (२)
अचेतसिको धम्मो चेतसिकस्स च अचेतसिकस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्चतो…पे॰… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ चित्तञ्च सम्पयुत्तका च खन्धा उप्पज्जन्ति। दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। रूपायतनं चक्खुविञ्ञाणस्स सम्पयुत्तकानञ्च खन्धानं…पे॰… फोट्ठब्बायतनं…पे॰…। वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स सम्पयुत्तकानञ्च खन्धानं…पे॰… कायायतनं…पे॰… वत्थु चित्तस्स सम्पयुत्तकानञ्च खन्धानं पुरेजातपच्चयेन पच्चयो। (३)
पच्छाजातासेवनपच्चया
१३०. चेतसिको धम्मो अचेतसिकस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं)।
अचेतसिको धम्मो अचेतसिकस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं)।
चेतसिको च अचेतसिको च धम्मा अचेतसिकस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं)।
चेतसिको धम्मो चेतसिकस्स धम्मस्स आसेवनपच्चयेन पच्चयो (संखित्तं)।
कम्मपच्चयो
१३१. चेतसिको धम्मो चेतसिकस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – चेतसिका चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – चेतसिका चेतना विपाकानं खन्धानं कम्मपच्चयेन पच्चयो। (१)
चेतसिको धम्मो अचेतसिकस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – चेतसिका चेतना चित्तस्स चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – चेतसिका चेतना विपाकस्स चित्तस्स कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (२)
चेतसिको धम्मो चेतसिकस्स च अचेतसिकस्स च धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – चेतसिका चेतना सम्पयुत्तकानं खन्धानं चित्तस्स च चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – चेतसिका चेतना विपाकानं खन्धानं चित्तस्स कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (३)
विपाकपच्चयादि
१३२. चेतसिको धम्मो चेतसिकस्स धम्मस्स विपाकपच्चयेन पच्चयो… नव… आहारपच्चयेन पच्चयो… नव… इन्द्रियपच्चयेन पच्चयो… नव… झानपच्चयेन पच्चयो… तीणि… मग्गपच्चयेन पच्चयो… तीणि… सम्पयुत्तपच्चयेन पच्चयो… पञ्च।
विप्पयुत्तपच्चयो
१३३. चेतसिको धम्मो अचेतसिकस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं)। (१)
अचेतसिको धम्मो अचेतसिकस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातम्। सहजातं – चित्तं चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो; पटिसन्धिक्खणे चित्तं कटत्तारूपानं विप्पयुत्तपच्चयेन पच्चयो; चित्तं वत्थुस्स विप्पयुत्तपच्चयेन पच्चयो; वत्थु चित्तस्स विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स विप्पयुत्तपच्चयेन पच्चयो…पे॰… कायायतनं कायविञ्ञाणस्स…पे॰… वत्थु चित्तस्स विप्पयुत्तपच्चयेन पच्चयो। पच्छाजातं – चित्तं पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (१)
अचेतसिको धम्मो चेतसिकस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातं – पटिसन्धिक्खणे वत्थु चेतसिकानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – चक्खायतनं चक्खुविञ्ञाणसहगतानं खन्धानं…पे॰… कायायतनं कायविञ्ञाणसहगतानं खन्धानं…पे॰… वत्थु चेतसिकानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो। (२)
अचेतसिको धम्मो चेतसिकस्स च अचेतसिकस्स च धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातं – पटिसन्धिक्खणे वत्थु चेतसिकानं खन्धानं चित्तस्स च विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स सम्पयुत्तकानञ्च खन्धानं…पे॰… कायायतनं कायविञ्ञाणस्स सम्पयुत्तकानञ्च खन्धानं…पे॰… वत्थु चित्तस्स सम्पयुत्तकानञ्च खन्धानं विप्पयुत्तपच्चयेन पच्चयो। (३)
चेतसिको च अचेतसिको च धम्मा अचेतसिकस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं)।
अत्थिपच्चयो
१३४. चेतसिको धम्मो चेतसिकस्स धम्मस्स अत्थिपच्चयेन पच्चयो… एकं (पटिच्चवारसदिसं)।
चेतसिको धम्मो अचेतसिकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं)। (२)
चेतसिको धम्मो चेतसिकस्स च अचेतसिकस्स च धम्मस्स अत्थिपच्चयेन पच्चयो… एकं (पटिच्चवारसदिसं)। (३)
१३५. अचेतसिको धम्मो अचेतसिकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं)। (१)
अचेतसिको धम्मो चेतसिकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातं – चित्तं चेतसिकानं खन्धानं अत्थिपच्चयेन पच्चयो; पटिसन्धिक्खणे चित्तं…पे॰… पटिसन्धिक्खणे वत्थु चेतसिकानं खन्धानं अत्थिपच्चयेन पच्चयो। पुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्चतो…पे॰… (पुरेजातसदिसं निन्नानाकरणं)। (२)
अचेतसिको धम्मो चेतसिकस्स च अचेतसिकस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातं – चित्तं सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो; पटिसन्धिक्खणे चित्तं…पे॰… पटिसन्धिक्खणे वत्थु चेतसिकानं खन्धानं चित्तस्स च अत्थिपच्चयेन पच्चयो। पुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्चतो…पे॰… (पुरेजातसदिसं निन्नानं)। (३)
१३६. चेतसिको च अचेतसिको च धम्मा चेतसिकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – चक्खुविञ्ञाणसहगतो एको खन्धो च चक्खायतनञ्च द्विन्नं खन्धानं…पे॰… कायविञ्ञाणसहगतो…पे॰… चेतसिको एको खन्धो च वत्थु च द्विन्नं खन्धानं अत्थिपच्चयेन पच्चयो; द्वे खन्धा च…पे॰…। सहजातो – चेतसिको एको खन्धो च चित्तञ्च द्विन्नं खन्धानं अत्थिपच्चयेन पच्चयो; द्वे खन्धा च…पे॰… (पटिसन्धिक्खणे) द्वेपि कातब्बा। (१)
चेतसिको च अचेतसिको च धम्मा अचेतसिकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियम्। सहजाता – चक्खुविञ्ञाणसहगता खन्धा च चक्खायतनञ्च चक्खुविञ्ञाणस्स…पे॰… कायविञ्ञाणस्स…पे॰… चेतसिका खन्धा च चित्तञ्च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो; चेतसिका खन्धा च चित्तञ्च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो। सहजाता – चेतसिका खन्धा च वत्थु च चित्तस्स अत्थिपच्चयेन पच्चयो (पटिसन्धिक्खणे तीणिपि कातब्बा)। पच्छाजाता – चेतसिका खन्धा च चित्तञ्च पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – चेतसिका खन्धा च चित्तञ्च कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – चेतसिका खन्धा च चित्तञ्च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (२)
चेतसिको च अचेतसिको च धम्मा चेतसिकस्स च अचेतसिकस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – चक्खुविञ्ञाणसहगतो एको खन्धो च चक्खायतनञ्च द्विन्नं खन्धानं चक्खुविञ्ञाणस्स च अत्थिपच्चयेन पच्चयो…पे॰… कायविञ्ञाणसहगतो एको खन्धो च कायायतनञ्च द्विन्नं खन्धानं कायविञ्ञाणस्स च अत्थिपच्चयेन पच्चयो; द्वे खन्धा च…पे॰…। सहजातो – चेतसिको एको खन्धो च वत्थु च द्विन्नं खन्धानं चित्तस्स च अत्थिपच्चयेन पच्चयो; द्वे खन्धा च…पे॰… (पटिसन्धिया द्वे कातब्बा)। (३)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
१३७. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे नव, इन्द्रिये नव, झाने तीणि, मग्गे तीणि, सम्पयुत्ते पञ्च, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव।
अनुलोमम्।
पच्चनीयुद्धारो
१३८. चेतसिको धम्मो चेतसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो … सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (१)
चेतसिको धम्मो अचेतसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (२)
चेतसिको धम्मो चेतसिकस्स च अचेतसिकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (३)
१३९. अचेतसिको धम्मो अचेतसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो। (१)
अचेतसिको धम्मो चेतसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो। (२)
अचेतसिको धम्मो चेतसिकस्स च अचेतसिकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो। (३)
१४०. चेतसिको च अचेतसिको च धम्मा चेतसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (१)
चेतसिको च अचेतसिको च धम्मा अचेतसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो। (२)
चेतसिको च अचेतसिको च धम्मा चेतसिकस्स च अचेतसिकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (३)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
१४१. नहेतुया नव, नआरम्मणे नव (सब्बत्थ नव), नोअविगते नव।
३. पच्चयानुलोमपच्चनीयम्
१४२. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे एकं, नउपनिस्सये तीणि (सब्बत्थ तीणि), नमग्गे तीणि, नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
४. पच्चयपच्चनीयानुलोमम्
१४३. नहेतुपच्चया आरम्मणे नव, अधिपतिया नव (अनुलोममातिका कातब्बा)…पे॰… अविगते नव।
चेतसिकदुकं निट्ठितम्।
५८. चित्तसम्पयुत्तदुकम्
१. पटिच्चवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
१४४. चित्तसम्पयुत्तं धम्मं पटिच्च चित्तसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – चित्तसम्पयुत्तं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे पटिच्च एको खन्धो; पटिसन्धिक्खणे…पे॰…। (१)
चित्तसम्पयुत्तं धम्मं पटिच्च चित्तविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – चित्तसम्पयुत्ते खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰…। (२)
चित्तसम्पयुत्तं धम्मं पटिच्च चित्तसम्पयुत्तो च चित्तविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – चित्तसम्पयुत्तं एकं खन्धं पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (३)
१४५. चित्तविप्पयुत्तं धम्मं पटिच्च चित्तविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – एकं महाभूतं…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं…पे॰… पटिसन्धिक्खणे…पे॰… एकं महाभूतं…पे॰… महाभूते पटिच्च कटत्तारूपं उपादारूपम्। (१)
चित्तविप्पयुत्तं धम्मं पटिच्च चित्तसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च चित्तसम्पयुत्तका खन्धा। (२)
चित्तविप्पयुत्तं धम्मं पटिच्च चित्तसम्पयुत्तो च चित्तविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च चित्तसम्पयुत्तका खन्धा, महाभूते पटिच्च कटत्तारूपम्। (३)
१४६. चित्तसम्पयुत्तञ्च चित्तविप्पयुत्तञ्च धम्मं पटिच्च चित्तसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – पटिसन्धिक्खणे चित्तसम्पयुत्तं एकं खन्धञ्च वत्थुञ्च पटिच्च द्वे खन्धा, द्वे खन्धे च…पे॰…। (१)
चित्तसम्पयुत्तञ्च चित्तविप्पयुत्तञ्च धम्मं पटिच्च चित्तविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – चित्तसम्पयुत्ते खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे चित्तसम्पयुत्ते खन्धे च महाभूते च पटिच्च कटत्तारूपम्। (२)
चित्तसम्पयुत्तञ्च चित्तविप्पयुत्तञ्च धम्मं पटिच्च चित्तसम्पयुत्तो च चित्तविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – पटिसन्धिक्खणे चित्तसम्पयुत्तं एकं खन्धञ्च वत्थुञ्च पटिच्च द्वे खन्धा, द्वे खन्धे च…पे॰… चित्तसम्पयुत्ते खन्धे च महाभूते च पटिच्च कटत्तारूपम्। (३)
आरम्मणपच्चयो
१४७. चित्तसम्पयुत्तं धम्मं पटिच्च चित्तसम्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया – चित्तसम्पयुत्तं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
चित्तविप्पयुत्तं धम्मं पटिच्च चित्तसम्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च चित्तसम्पयुत्तका खन्धा। (१)
चित्तसम्पयुत्तञ्च चित्तविप्पयुत्तञ्च धम्मं पटिच्च चित्तसम्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया – पटिसन्धिक्खणे चित्तसम्पयुत्तं एकं खन्धञ्च वत्थुञ्च पटिच्च द्वे खन्धा, द्वे खन्धे च…पे॰… (संखित्तं)। (१)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
१४८. हेतुया नव, आरम्मणे तीणि, अधिपतिया पञ्च, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते नव, अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये तीणि, पुरेजाते एकं, आसेवने एकं, कम्मे नव, विपाके नव, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते तीणि, विप्पयुत्ते नव, अत्थिया नव, नत्थिया तीणि, विगते तीणि, अविगते नव।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
नहेतुपच्चयो
१४९. चित्तसम्पयुत्तं धम्मं पटिच्च चित्तसम्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं चित्तसम्पयुत्तं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰… विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
(एवं नवपि पञ्हा कातब्बा। अहेतुकन्ति सब्बत्थ नियामेतब्बं, एकंयेव मोहं मूलपदे।)
नआरम्मणपच्चयो
१५०. चित्तसम्पयुत्तं धम्मं पटिच्च चित्तविप्पयुत्तो धम्मो उप्पज्जति नआरम्मणपच्चया – चित्तसम्पयुत्ते खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰…। (१)
चित्तविप्पयुत्तं धम्मं पटिच्च चित्तविप्पयुत्तो धम्मो उप्पज्जति नआरम्मणपच्चया – एकं महाभूतं…पे॰… (याव असञ्ञसत्ता)। (१)
चित्तसम्पयुत्तञ्च चित्तविप्पयुत्तञ्च धम्मं पटिच्च चित्तविप्पयुत्तो धम्मो उप्पज्जति नआरम्मणपच्चया – चित्तसम्पयुत्ते खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे एकं (संखित्तं)। (१)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
१५१. नहेतुया नव, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे द्वे, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने द्वे, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि।
३. पच्चयानुलोमपच्चनीयम्
१५२. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया नव…पे॰… नकम्मे एकं, नविपाके पञ्च, नसम्पयुत्ते तीणि, नविप्पयुत्ते एकं, नोनत्थिया तीणि, नोविगते तीणि।
४. पच्चयपच्चनीयानुलोमम्
१५३. नहेतुपच्चया आरम्मणे तीणि, अनन्तरे तीणि, समनन्तरे तीणि…पे॰… अञ्ञमञ्ञे छ…पे॰… पुरेजाते एकं, आसेवने एकं, कम्मे नव…पे॰… मग्गे एकं…पे॰… अविगते नव।
२. सहजातवारो
(सहजातवारो पटिच्चवारसदिसो।)
३. पच्चयवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
१५४. चित्तसम्पयुत्तं धम्मं पच्चया चित्तसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि (पटिच्चसदिसा)।
चित्तविप्पयुत्तं धम्मं पच्चया चित्तविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… एकं (पटिच्चसदिसं)। (१)
चित्तविप्पयुत्तं धम्मं पच्चया चित्तसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया चित्तसम्पयुत्तका खन्धा; पटिसन्धिक्खणे…पे॰…। (२)
चित्तविप्पयुत्तं धम्मं पच्चया चित्तसम्पयुत्तो च चित्तविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं पच्चया चित्तसम्पयुत्तका खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰…। (३)
१५५. चित्तसम्पयुत्तञ्च चित्तविप्पयुत्तञ्च धम्मं पच्चया चित्तसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – चित्तसम्पयुत्तं एकं खन्धञ्च वत्थुञ्च पच्चया द्वे खन्धा, द्वे खन्धे च…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
चित्तसम्पयुत्तञ्च चित्तविप्पयुत्तञ्च धम्मं पच्चया चित्तविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – चित्तसम्पयुत्ते खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰…। (२)
चित्तसम्पयुत्तञ्च चित्तविप्पयुत्तञ्च धम्मं पच्चया चित्तसम्पयुत्तो च चित्तविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – चित्तसम्पयुत्तं एकं खन्धञ्च वत्थुञ्च पच्चया द्वे खन्धा, द्वे खन्धे च…पे॰… चित्तसम्पयुत्ते खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰…। (३)
आरम्मणपच्चयो
१५६. चित्तसम्पयुत्तं धम्मं पच्चया चित्तसम्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया… एकं (पटिच्चसदिसं)। (१)
चित्तविप्पयुत्तं धम्मं पच्चया चित्तसम्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया – चक्खायतनं पच्चया चक्खुविञ्ञाणसहगता खन्धा…पे॰… कायायतनं पच्चया कायविञ्ञाणसहगता खन्धा…पे॰… वत्थुं पच्चया चित्तसम्पयुत्तका खन्धा; पटिसन्धिक्खणे…पे॰…। (१)
चित्तसम्पयुत्तञ्च चित्तविप्पयुत्तञ्च धम्मं पच्चया चित्तसम्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया – चक्खुविञ्ञाणसहगतं एकं खन्धञ्च चक्खायतनञ्च पच्चया द्वे खन्धा, द्वे खन्धे च…पे॰… कायविञ्ञाणसहगतं एकं खन्धञ्च कायायतनञ्च पच्चया द्वे खन्धा, द्वे खन्धे च…पे॰… चित्तसम्पयुत्तं एकं खन्धञ्च वत्थुञ्च पच्चया द्वे खन्धा, द्वे खन्धे च…पे॰… पटिसन्धिक्खणे…पे॰… (संखित्तं)। (१)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
१५७. हेतुया नव, आरम्मणे तीणि, अधिपतिया नव, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते नव, अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये तीणि, पुरेजाते तीणि, आसेवने तीणि, कम्मे नव…पे॰… अविगते नव।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
नहेतुपच्चयो
१५८. चित्तसम्पयुत्तं धम्मं पच्चया चित्तसम्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया… तीणि (पटिच्चसदिसा)।
चित्तविप्पयुत्तं धम्मं पच्चया चित्तविप्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया – एकं महाभूतं…पे॰… (याव असञ्ञसत्ता)। (१)
चित्तविप्पयुत्तं धम्मं पच्चया चित्तसम्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया – चक्खायतनं पच्चया चक्खुविञ्ञाणसहगता खन्धा…पे॰… कायायतनं…पे॰… वत्थुं पच्चया अहेतुका चित्तसम्पयुत्तका खन्धा; पटिसन्धिक्खणे…पे॰… वत्थुं पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (२)
चित्तविप्पयुत्तं धम्मं पच्चया चित्तसम्पयुत्तो च चित्तविप्पयुत्तो च धम्मा उप्पज्जन्ति नहेतुपच्चया – वत्थुं पच्चया अहेतुका चित्तसम्पयुत्तका खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰…। (३)
चित्तसम्पयुत्तञ्च चित्तविप्पयुत्तञ्च धम्मं पच्चया चित्तसम्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया – चक्खुविञ्ञाणसहगतं एकं खन्धञ्च चक्खायतनञ्च पच्चया द्वे खन्धा, द्वे खन्धे च…पे॰… कायविञ्ञाणसहगतं एकं खन्धञ्च कायायतनञ्च पच्चया द्वे खन्धा, द्वे खन्धे च…पे॰… अहेतुकं चित्तसम्पयुत्तं एकं खन्धञ्च वत्थुञ्च पच्चया द्वे खन्धा, द्वे खन्धे च…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰… विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (एवं द्वे पञ्हा पवत्तिपटिसन्धि कातब्बा। संखित्तम्।)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
१५९. नहेतुया नव, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव , नपच्छाजाते नव , नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने चत्तारि, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि।
३. पच्चयानुलोमपच्चनीयम्
१६०. हेतुपच्चया नआरम्मणे तीणि…पे॰… नकम्मे तीणि…पे॰… नविप्पयुत्ते एकं, नोनत्थिया तीणि, नोविगते तीणि।
४. पच्चयपच्चनीयानुलोमम्
१६१. नहेतुपच्चया आरम्मणे तीणि…पे॰… मग्गे तीणि…पे॰… अविगते नव।
४. निस्सयवारो
(निस्सयवारो पच्चयवारसदिसो।)
५. संसट्ठवारो
१-४. पच्चयानुलोमादि
१६२. चित्तसम्पयुत्तं धम्मं संसट्ठो चित्तसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – चित्तसम्पयुत्तं एकं खन्धं संसट्ठा द्वे खन्धा, द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…।
हेतुया एकं, आरम्मणे एकं, अधिपतिया एकं (सब्बत्थ एकं), अविगते एकम्।
नहेतुया एकं, नअधिपतिया एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नविपाके एकं, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते एकम्।
६. सम्पयुत्तवारो
(एवं इतरे द्वे गणनापि सम्पयुत्तवारोपि कातब्बो।)
७. पञ्हावारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
१६३. चित्तसम्पयुत्तो धम्मो चित्तसम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो – चित्तसम्पयुत्ता हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (१)
चित्तसम्पयुत्तो धम्मो चित्तविप्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो – चित्तसम्पयुत्ता हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (२)
चित्तसम्पयुत्तो धम्मो चित्तसम्पयुत्तस्स च चित्तविप्पयुत्तस्स च धम्मस्स हेतुपच्चयेन पच्चयो – चित्तसम्पयुत्ता हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (३)
आरम्मणपच्चयो
१६४. चित्तसम्पयुत्तो धम्मो चित्तसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं कत्वा तं पच्चवेक्खति अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति…पे॰… दोमनस्सं उप्पज्जति; पुब्बे सुचिण्णानि…पे॰… झाना वुट्ठहित्वा झानं…पे॰… अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, फलं पच्चवेक्खन्ति। पहीने किलेसे…पे॰… विक्खम्भिते किलेसे पच्चवेक्खन्ति। पुब्बे समुदाचिण्णे किलेसे जानन्ति। चित्तसम्पयुत्ते खन्धे अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति। चेतोपरियञाणेन चित्तसम्पयुत्तसमङ्गिस्स चित्तं जानन्ति। आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स…पे॰… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स…पे॰… चित्तसम्पयुत्ता खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स , यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (१)
१६५. चित्तविप्पयुत्तो धम्मो चित्तसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया निब्बानं पच्चवेक्खन्ति। निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो; चक्खुं…पे॰… वत्थुं चित्तविप्पयुत्ते खन्धे अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। रूपायतनं चक्खुविञ्ञाणसहगतानं खन्धानं…पे॰… फोट्ठब्बायतनं…पे॰… चित्तविप्पयुत्ता खन्धा इद्धिविधञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (१)
अधिपतिपच्चयो
१६६. चित्तसम्पयुत्तो धम्मो चित्तसम्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। पुब्बे…पे॰… झाना…पे॰… अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति, फलं गरुं कत्वा पच्चवेक्खन्ति, चित्तसम्पयुत्ते खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। सहजाताधिपति – चित्तसम्पयुत्ताधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो। (१)
चित्तसम्पयुत्तो धम्मो चित्तविप्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। सहजाताधिपति – चित्तसम्पयुत्ताधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो। (२)
चित्तसम्पयुत्तो धम्मो चित्तसम्पयुत्तस्स च चित्तविप्पयुत्तस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो। सहजाताधिपति – चित्तसम्पयुत्ताधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (३)
१६७. चित्तविप्पयुत्तो धम्मो चित्तसम्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – अरिया निब्बानं गरुं कत्वा पच्चवेक्खन्ति। निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, अधिपतिपच्चयेन पच्चयो; चक्खुं…पे॰… वत्थुं चित्तविप्पयुत्ते खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। (१)
अनन्तरपच्चयादि
१६८. चित्तसम्पयुत्तो धम्मो चित्तसम्पयुत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा चित्तसम्पयुत्ता खन्धा…पे॰… फलसमापत्तिया अनन्तरपच्चयेन पच्चयो… समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… सत्त (पटिच्चसदिसा, पञ्हाघटना नत्थि)… अञ्ञमञ्ञपच्चयेन पच्चयो… छ (पटिच्चसदिसा)… निस्सयपच्चयेन पच्चयो… सत्त (पच्चयवारसदिसा, पञ्हाघटना नत्थि)।
उपनिस्सयपच्चयो
१६९. चित्तसम्पयुत्तो धम्मो चित्तसम्पयुत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो …पे॰…। पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे॰… मानं जप्पेति, दिट्ठिं गण्हाति; सीलं…पे॰… पत्थनं कायिकं सुखं… कायिकं दुक्खं उपनिस्साय दानं देति…पे॰… पाणं हनति…पे॰… सङ्घं भिन्दति; सद्धा…पे॰… कायिकं दुक्खं सद्धाय…पे॰… मग्गस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। (१)
चित्तविप्पयुत्तो धम्मो चित्तसम्पयुत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – उतुं… भोजनं… सेनासनं उपनिस्साय दानं देति…पे॰… सङ्घं भिन्दति; उतु… भोजनं… सेनासनं सद्धाय…पे॰… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। (१)
पुरेजातपच्चयो
१७०. चित्तविप्पयुत्तो धम्मो चित्तसम्पयुत्तस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। रूपायतनं चक्खुविञ्ञाणसहगतानं खन्धानं…पे॰… फोट्ठब्बायतनं…पे॰…। वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणसहगतानं खन्धानं…पे॰… कायायतनं…पे॰… वत्थु चित्तसम्पयुत्तकानं खन्धानं पुरेजातपच्चयेन पच्चयो। (१)
पच्छाजातासेवनपच्चया
१७१. चित्तसम्पयुत्तो धम्मो चित्तविप्पयुत्तस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं) एकं, आसेवनपच्चयेन पच्चयो … एकम्।
कम्मपच्चयो
१७२. चित्तसम्पयुत्तो धम्मो चित्तसम्पयुत्तस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – चित्तसम्पयुत्ता चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – चित्तसम्पयुत्ता चेतना विपाकानं खन्धानं कम्मपच्चयेन पच्चयो। (१)
चित्तसम्पयुत्तो धम्मो चित्तविप्पयुत्तस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – चित्तसम्पयुत्ता चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – चित्तसम्पयुत्ता चेतना कटत्तारूपानं कम्मपच्चयेन पच्चयो। (२)
चित्तसम्पयुत्तो धम्मो चित्तसम्पयुत्तस्स च चित्तविप्पयुत्तस्स च धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – चित्तसम्पयुत्ता चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – चित्तसम्पयुत्ता चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (३)
विपाकाहारपच्चया
१७३. चित्तसम्पयुत्तो धम्मो चित्तसम्पयुत्तस्स धम्मस्स विपाकपच्चयेन पच्चयो… तीणि।
चित्तसम्पयुत्तो धम्मो चित्तसम्पयुत्तस्स धम्मस्स आहारपच्चयेन पच्चयो… तीणि।
चित्तविप्पयुत्तो धम्मो चित्तविप्पयुत्तस्स धम्मस्स आहारपच्चयेन पच्चयो – कबळीकारो आहारो इमस्स कायस्स आहारपच्चयेन पच्चयो। (१)
इन्द्रियपच्चयादि
१७४. चित्तसम्पयुत्तो धम्मो चित्तसम्पयुत्तस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो… तीणि।
चित्तविप्पयुत्तो धम्मो चित्तविप्पयुत्तस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – रूपजीवितिन्द्रियं कटत्तारूपानं इन्द्रियपच्चयेन पच्चयो। (१)
चित्तविप्पयुत्तो धम्मो चित्तसम्पयुत्तस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – चक्खुन्द्रियं चक्खुविञ्ञाणसहगतानं खन्धानं इन्द्रियपच्चयेन पच्चयो…पे॰… कायिन्द्रियं…पे॰…। (२)
चित्तसम्पयुत्तो च चित्तविप्पयुत्तो च धम्मा चित्तसम्पयुत्तस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – चक्खुन्द्रियञ्च उपेक्खिन्द्रियञ्च चक्खुविञ्ञाणसहगतानं खन्धानं इन्द्रियपच्चयेन पच्चयो …पे॰… कायिन्द्रियञ्च सुखिन्द्रियञ्च…पे॰… कायिन्द्रियञ्च दुक्खिन्द्रियञ्च कायविञ्ञाणसहगतानं खन्धानं इन्द्रियपच्चयेन पच्चयो। (१)
झानपच्चयेन पच्चयो… तीणि… मग्गपच्चयेन पच्चयो… तीणि… सम्पयुत्तपच्चयेन पच्चयो… एकम्।
विप्पयुत्तपच्चयो
१७५. चित्तसम्पयुत्तो धम्मो चित्तविप्पयुत्तस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं)। (१)
चित्तविप्पयुत्तो धम्मो चित्तसम्पयुत्तस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातं – पटिसन्धिक्खणे वत्थु चित्तसम्पयुत्तकानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – चक्खायतनं चक्खुविञ्ञाणसहगतानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो…पे॰… कायायतनं …पे॰… वत्थु चित्तसम्पयुत्तकानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो। (१)
अत्थिपच्चयो
१७६. चित्तसम्पयुत्तो धम्मो चित्तसम्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो… एकं (पटिच्चसदिसं)। (१)
चित्तसम्पयुत्तो धम्मो चित्तविप्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं)। (२)
चित्तसम्पयुत्तो धम्मो चित्तसम्पयुत्तस्स च चित्तविप्पयुत्तस्स च धम्मस्स अत्थिपच्चयेन पच्चयो (पटिच्चसदिसं)। (३)
१७७. चित्तविप्पयुत्तो धम्मो चित्तविप्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, आहारं, इन्द्रियं (संखित्तं)। (१)
चित्तविप्पयुत्तो धम्मो चित्तसम्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातं – पटिसन्धिक्खणे वत्थु चित्तसम्पयुत्तकानं खन्धानं अत्थिपच्चयेन पच्चयो। पुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्चतो…पे॰… (पुरेजातसदिसं)। (२)
१७८. चित्तसम्पयुत्तो च चित्तविप्पयुत्तो च धम्मा चित्तसम्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – चक्खुविञ्ञाणसहगतो एको खन्धो च चक्खायतनञ्च द्विन्नं खन्धानं…पे॰… कायविञ्ञाणसहगतो एको खन्धो च कायायतनञ्च द्विन्नं खन्धानं…पे॰… चित्तसम्पयुत्तो एको खन्धो च वत्थु च द्विन्नं खन्धानं…पे॰… द्वे खन्धा च…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
चित्तसम्पयुत्तो च चित्तविप्पयुत्तो च धम्मा चित्तविप्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं, आहारं, इन्द्रियम्। सहजाता – चित्तसम्पयुत्ता खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। पच्छाजाता – चित्तसम्पयुत्तका खन्धा च कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – चित्तसम्पयुत्तका खन्धा च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (२)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
१७९. हेतुया तीणि, आरम्मणे द्वे, अधिपतिया चत्तारि, अनन्तरे एकं, समनन्तरे एकं, सहजाते सत्त, अञ्ञमञ्ञे छ, निस्सये सत्त, उपनिस्सये द्वे, पुरेजाते एकं, पच्छाजाते एकं, आसेवने एकं, कम्मे तीणि, विपाके तीणि, आहारे चत्तारि, इन्द्रिये छ , झाने तीणि, मग्गे तीणि, सम्पयुत्ते एकं, विप्पयुत्ते द्वे, अत्थिया सत्त, नत्थिया एकं, विगते एकं, अविगते सत्त।
अनुलोमम्।
पच्चनीयुद्धारो
१८०. चित्तसम्पयुत्तो धम्मो चित्तसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (१)
चित्तसम्पयुत्तो धम्मो चित्तविप्पयुत्तस्स धम्मस्स सहजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (२)
चित्तसम्पयुत्तो धम्मो चित्तसम्पयुत्तस्स च चित्तविप्पयुत्तस्स च धम्मस्स सहजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (३)
१८१. चित्तविप्पयुत्तो धम्मो चित्तविप्पयुत्तस्स धम्मस्स सहजातपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो। (१)
चित्तविप्पयुत्तो धम्मो चित्तसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो। (२)
चित्तसम्पयुत्तो च चित्तविप्पयुत्तो च धम्मा चित्तसम्पयुत्तस्स धम्मस्स सहजातं, पुरेजातम्। (१)
चित्तसम्पयुत्तो च चित्तविप्पयुत्तो च धम्मा चित्तविप्पयुत्तस्स सहजातं, पच्छाजातं, आहारं, इन्द्रियम्। (२)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
१८२. नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नसहजाते छ, नअञ्ञमञ्ञे छ, ननिस्सये छ, नउपनिस्सये सत्त, नपुरेजाते सत्त (सब्बत्थ सत्त), नसम्पयुत्ते छ, नविप्पयुत्ते पञ्च, नोअत्थिया चत्तारि, नोनत्थिया सत्त, नोविगते सत्त, नोअविगते चत्तारि।
३. पच्चयानुलोमपच्चनीयम्
१८३. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे एकं, नउपनिस्सये तीणि (सब्बत्थ तीणि), नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया तीणि, नोविगते तीणि।
४. पच्चयपच्चनीयानुलोमम्
१८४. नहेतुपच्चया आरम्मणे द्वे, अधिपतिया चत्तारि (अनुलोममातिका कातब्बा)…पे॰… अविगते सत्त।
चित्तसम्पयुत्तदुकं निट्ठितम्।
५९. चित्तसंसट्ठदुकम्
१. पटिच्चवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
१८५. चित्तसंसट्ठं धम्मं पटिच्च चित्तसंसट्ठो धम्मो उप्पज्जति हेतुपच्चया – चित्तसंसट्ठं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
चित्तसंसट्ठं धम्मं पटिच्च चित्तविसंसट्ठो धम्मो उप्पज्जति हेतुपच्चया – चित्तसंसट्ठे खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰…। (२)
(चित्तसंसट्ठदुकं यथा चित्तसम्पयुत्तदुकं एवं कातब्बं, निन्नानाकरणम्।)
चित्तसंसट्ठदुकं निट्ठितम्।
६०. चित्तसमुट्ठानदुकम्
१. पटिच्चवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
१८६. चित्तसमुट्ठानं धम्मं पटिच्च चित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया – चित्तसमुट्ठानं एकं खन्धं पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे॰… पटिसन्धिक्खणे चित्तसमुट्ठानं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे…पे॰… एकं महाभूतं…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं उपादारूपम्। (१)
चित्तसमुट्ठानं धम्मं पटिच्च नोचित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया – चित्तसमुट्ठाने खन्धे पटिच्च चित्तं; पटिसन्धिक्खणे चित्तसमुट्ठाने खन्धे पटिच्च चित्तं कटत्ता च रूपम्। (२)
चित्तसमुट्ठानं धम्मं पटिच्च चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा उप्पज्जन्ति हेतुपच्चया – चित्तसमुट्ठानं एकं खन्धं पटिच्च द्वे खन्धा चित्तञ्च चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे॰… पटिसन्धिक्खणे चित्तसमुट्ठानं एकं खन्धं पटिच्च द्वे खन्धा चित्तञ्च कटत्ता च रूपं, द्वे खन्धे…पे॰…। (३)
१८७. नोचित्तसमुट्ठानं धम्मं पटिच्च नोचित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया – पटिसन्धिक्खणे चित्तं पटिच्च कटत्तारूपं; चित्तं पटिच्च वत्थु, वत्थुं पटिच्च चित्तं, एकं महाभूतं…पे॰… महाभूते पटिच्च कटत्तारूपं उपादारूपम्। (१)
नोचित्तसमुट्ठानं धम्मं पटिच्च चित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया – चित्तं पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे चित्तं पटिच्च सम्पयुत्तका खन्धा, पटिसन्धिक्खणे वत्थुं पटिच्च चित्तसमुट्ठाना खन्धा। (२)
नोचित्तसमुट्ठानं धम्मं पटिच्च चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा उप्पज्जन्ति हेतुपच्चया – पटिसन्धिक्खणे चित्तं पटिच्च सम्पयुत्तका खन्धा कटत्ता च रूपं; पटिसन्धिक्खणे वत्थुं पटिच्च चित्तं सम्पयुत्तका च खन्धा। (३)
१८८. चित्तसमुट्ठानञ्च नोचित्तसमुट्ठानञ्च धम्मं पटिच्च चित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया – चित्तसमुट्ठानं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे च…पे॰… पटिसन्धिक्खणे चित्तसमुट्ठानं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा, द्वे खन्धे च…पे॰… पटिसन्धिक्खणे चित्तसमुट्ठानं एकं खन्धञ्च वत्थुञ्च पटिच्च द्वे खन्धा, द्वे खन्धे च…पे॰…। (१)
चित्तसमुट्ठानञ्च नोचित्तसमुट्ठानञ्च धम्मं पटिच्च नोचित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया – पटिसन्धिक्खणे चित्तसमुट्ठाने खन्धे च चित्तञ्च पटिच्च कटत्तारूपं; पटिसन्धिक्खणे चित्तसमुट्ठाने खन्धे च महाभूते च पटिच्च कटत्तारूपं, पटिसन्धिक्खणे चित्तसमुट्ठाने खन्धे च वत्थुञ्च पटिच्च चित्तम्। (२)
चित्तसमुट्ठानञ्च नोचित्तसमुट्ठानञ्च धम्मं पटिच्च चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा उप्पज्जन्ति हेतुपच्चया – पटिसन्धिक्खणे चित्तसमुट्ठानं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा कटत्ता च रूपं, द्वे खन्धे च…पे॰… पटिसन्धिक्खणे चित्तसमुट्ठानं एकं खन्धञ्च वत्थुञ्च पटिच्च द्वे खन्धा चित्तञ्च, द्वे खन्धे च…पे॰…। (३)
आरम्मणपच्चयो
१८९. चित्तसमुट्ठानं धम्मं पटिच्च चित्तसमुट्ठानो धम्मो उप्पज्जति आरम्मणपच्चया – चित्तसमुट्ठानं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
चित्तसमुट्ठानं धम्मं पटिच्च नोचित्तसमुट्ठानो धम्मो उप्पज्जति आरम्मणपच्चया – चित्तसमुट्ठाने खन्धे पटिच्च चित्तं; पटिसन्धिक्खणे…पे॰…। (२)
चित्तसमुट्ठानं धम्मं पटिच्च चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा उप्पज्जन्ति आरम्मणपच्चया – चित्तसमुट्ठानं एकं खन्धं पटिच्च द्वे खन्धा चित्तञ्च , द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (३)
१९०. नोचित्तसमुट्ठानं धम्मं पटिच्च नोचित्तसमुट्ठानो धम्मो उप्पज्जति आरम्मणपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च चित्तम्। (१)
नोचित्तसमुट्ठानं धम्मं पटिच्च चित्तसमुट्ठानो धम्मो उप्पज्जति आरम्मणपच्चया – चित्तं पटिच्च सम्पयुत्तका खन्धा; पटिसन्धिक्खणे चित्तं पटिच्च सम्पयुत्तका खन्धा; पटिसन्धिक्खणे वत्थुं पटिच्च चित्तसमुट्ठाना खन्धा। (२)
नोचित्तसमुट्ठानं धम्मं पटिच्च चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा उप्पज्जन्ति आरम्मणपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च चित्तं सम्पयुत्तका च खन्धा। (३)
१९१. चित्तसमुट्ठानञ्च नोचित्तसमुट्ठानञ्च धम्मं पटिच्च चित्तसमुट्ठानो धम्मो उप्पज्जति आरम्मणपच्चया – चित्तसमुट्ठानं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा, द्वे खन्धे…पे॰… पटिसन्धिक्खणे चित्तसमुट्ठानं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा, द्वे खन्धे…पे॰… पटिसन्धिक्खणे चित्तसमुट्ठानं एकं खन्धञ्च वत्थुञ्च पटिच्च द्वे खन्धा, द्वे खन्धे…पे॰…। (१)
चित्तसमुट्ठानञ्च नोचित्तसमुट्ठानञ्च धम्मं पटिच्च नोचित्तसमुट्ठानो धम्मो उप्पज्जति आरम्मणपच्चया – पटिसन्धिक्खणे चित्तसमुट्ठाने खन्धे च वत्थुञ्च पटिच्च चित्तम्। (२)
चित्तसमुट्ठानञ्च नोचित्तसमुट्ठानञ्च धम्मं पटिच्च चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा उप्पज्जन्ति आरम्मणपच्चया – पटिसन्धिक्खणे चित्तसमुट्ठानं एकं खन्धञ्च वत्थुञ्च पटिच्च द्वे खन्धा चित्तञ्च, द्वे खन्धे…पे॰…। (३)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
१९२. हेतुया नव, आरम्मणे नव, अधिपतिया पञ्च, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते पञ्च, आसेवने पञ्च, कम्मे नव, विपाके नव, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते नव (सब्बत्थ नव), अविगते नव।
अनुलोमम्।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
नहेतुपच्चयो
१९३. चित्तसमुट्ठानं धम्मं पटिच्च चित्तसमुट्ठानो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं चित्तसमुट्ठानं एकं खन्धं पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे चित्तसमुट्ठानं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे…पे॰… चित्तसमुट्ठानं एकं महाभूतं…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं उपादारूपं, विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
चित्तसमुट्ठानं धम्मं पटिच्च नोचित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया – अहेतुके चित्तसमुट्ठाने खन्धे पटिच्च चित्तं; अहेतुकपटिसन्धिक्खणे चित्तसमुट्ठाने खन्धे पटिच्च चित्तं कटत्ता च रूपम्। (२)
चित्तसमुट्ठानं धम्मं पटिच्च चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं चित्तसमुट्ठानं एकं खन्धं पटिच्च द्वे खन्धा चित्तञ्च चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰…। (३)
१९४. नोचित्तसमुट्ठानं धम्मं पटिच्च नोचित्तसमुट्ठानो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे चित्तं पटिच्च कटत्तारूपं, चित्तं पटिच्च वत्थु, वत्थुं पटिच्च चित्तं, एकं महाभूतं…पे॰… (याव असञ्ञसत्ता कातब्बा)। (१)
नोचित्तसमुट्ठानं धम्मं पटिच्च चित्तसमुट्ठानो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं चित्तं पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं; अहेतुकपटिसन्धिक्खणे चित्तं…पे॰… अहेतुकपटिसन्धिक्खणे वत्थुं पटिच्च चित्तसमुट्ठाना खन्धा, विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (२)
नोचित्तसमुट्ठानं धम्मं पटिच्च चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे चित्तं पटिच्च सम्पयुत्तका खन्धा कटत्ता च रूपं; अहेतुकपटिसन्धिक्खणे वत्थुं पटिच्च चित्तं सम्पयुत्तका खन्धा च। (३)
१९५. चित्तसमुट्ठानञ्च नोचित्तसमुट्ठानञ्च धम्मं पटिच्च चित्तसमुट्ठानो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं चित्तसमुट्ठानं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे चित्तसमुट्ठानं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा, द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे चित्तसमुट्ठानं एकं खन्धञ्च वत्थुञ्च पटिच्च द्वे खन्धा, द्वे खन्धे…पे॰… विचिकिच्छासहगते उद्धच्चसहगते खन्धे च चित्तञ्च पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
चित्तसमुट्ठानञ्च नोचित्तसमुट्ठानञ्च धम्मं पटिच्च नोचित्तसमुट्ठानो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे चित्तसमुट्ठाने खन्धे च चित्तञ्च पटिच्च कटत्तारूपं; अहेतुकपटिसन्धिक्खणे चित्तसमुट्ठाने खन्धे च महाभूते च पटिच्च कटत्तारूपं, अहेतुकपटिसन्धिक्खणे चित्तसमुट्ठाने खन्धे च वत्थुञ्च पटिच्च चित्तम्। (२)
चित्तसमुट्ठानञ्च नोचित्तसमुट्ठानञ्च धम्मं पटिच्च चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे चित्तसमुट्ठानं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा कटत्ता च रूपं, द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे चित्तसमुट्ठानं एकं खन्धञ्च वत्थुञ्च पटिच्च द्वे खन्धा चित्तञ्च, द्वे खन्धे…पे॰…। (३)
नआरम्मणपच्चयो
१९६. चित्तसमुट्ठानं धम्मं पटिच्च चित्तसमुट्ठानो धम्मो उप्पज्जति नआरम्मणपच्चया – चित्तसमुट्ठाने खन्धे पटिच्च चित्तसमुट्ठानं रूपं, चित्तसमुट्ठानं एकं महाभूतं…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं, उपादारूपम्। (१)
चित्तसमुट्ठानं धम्मं पटिच्च नोचित्तसमुट्ठानो धम्मो उप्पज्जति नआरम्मणपच्चया – पटिसन्धिक्खणे चित्तसमुट्ठाने खन्धे पटिच्च कटत्तारूपम्। (२)
१९७. नोचित्तसमुट्ठानं धम्मं पटिच्च नोचित्तसमुट्ठानो धम्मो उप्पज्जति नआरम्मणपच्चया – पटिसन्धिक्खणे चित्तं पटिच्च कटत्तारूपं, चित्तं पटिच्च वत्थु, एकं महाभूतं…पे॰… (याव असञ्ञसत्ता)। (१)
नोचित्तसमुट्ठानं धम्मं पटिच्च चित्तसमुट्ठानो धम्मो उप्पज्जति नआरम्मणपच्चया – चित्तं पटिच्च चित्तसमुट्ठानं रूपम्। (२)
चित्तसमुट्ठानञ्च नोचित्तसमुट्ठानञ्च धम्मं पटिच्च चित्तसमुट्ठानो धम्मो उप्पज्जति नआरम्मणपच्चया – चित्तसमुट्ठाने खन्धे च चित्तञ्च पटिच्च चित्तसमुट्ठानं रूपं, चित्तञ्च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (१)
चित्तसमुट्ठानञ्च नोचित्तसमुट्ठानञ्च धम्मं पटिच्च नोचित्तसमुट्ठानो धम्मो उप्पज्जति नआरम्मणपच्चया – पटिसन्धिक्खणे चित्तसमुट्ठाने खन्धे च चित्तञ्च पटिच्च कटत्तारूपं; पटिसन्धिक्खणे चित्तसमुट्ठाने खन्धे च महाभूते च पटिच्च कटत्तारूपं (संखित्तं)। (२)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
१९८. नहेतुया नव, नआरम्मणे छ, नअधिपतिया नव, नअनन्तरे छ, नसमनन्तरे छ, नअञ्ञमञ्ञे छ, नउपनिस्सये छ, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने छ, नमग्गे नव, नसम्पयुत्ते छ, नविप्पयुत्ते छ, नोनत्थिया छ, नोविगते छ।
३. पच्चयानुलोमपच्चनीयम्
१९९. हेतुपच्चया नआरम्मणे छ, नअधिपतिया नव…पे॰… नकम्मे तीणि, नविपाके पञ्च, नसम्पयुत्ते छ, नविप्पयुत्ते पञ्च, नोनत्थिया छ, नोविगते छ।
४. पच्चयपच्चनीयानुलोमम्
२००. नहेतुपच्चया आरम्मणे नव, अनन्तरे नव, समनन्तरे नव…पे॰… पुरेजाते पञ्च, आसेवने पञ्च…पे॰… झाने नव, मग्गे तीणि…पे॰… अविगते नव।
२. सहजातवारो
(सहजातवारो पटिच्चवारसदिसो।)
३. पच्चयवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
२०१. चित्तसमुट्ठानं धम्मं पच्चया चित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया… तीणि (पटिच्चवारसदिसं)।
नोचित्तसमुट्ठानं धम्मं पच्चया नोचित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया चित्तं; पटिसन्धिक्खणे…पे॰… (पटिच्चवारसदिसा)। (१)
नोचित्तसमुट्ठानं धम्मं पच्चया चित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया – चित्तं पच्चया सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं, वत्थुं पच्चया चित्तसमुट्ठाना खन्धा (पटिसन्धिक्खणे द्वेपि कातब्बा)। (१)
नोचित्तसमुट्ठानं धम्मं पच्चया चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं पच्चया चित्तं सम्पयुत्तका च खन्धा; पटिसन्धिक्खणे द्वे (पटिच्चवारसदिसं)। (३)
२०२. चित्तसमुट्ठानञ्च नोचित्तसमुट्ठानञ्च धम्मं पच्चया चित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया – चित्तसमुट्ठानं एकं खन्धञ्च चित्तञ्च पच्चया द्वे खन्धा, द्वे खन्धे…पे॰… चित्तसमुट्ठानं एकं खन्धञ्च वत्थुञ्च पच्चया द्वे खन्धा, द्वे खन्धे…पे॰… (पटिसन्धिक्खणे द्वेपि पटिच्चवारसदिसा)। (१)
चित्तसमुट्ठानञ्च नोचित्तसमुट्ठानञ्च धम्मं पच्चया नोचित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया – चित्तसमुट्ठाने खन्धे च वत्थुञ्च पच्चया चित्तं (पटिसन्धिक्खणे तीणिपि कातब्बा पटिच्चवारसदिसा)। (२)
चित्तसमुट्ठानञ्च नोचित्तसमुट्ठानञ्च धम्मं पच्चया चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा उप्पज्जन्ति हेतुपच्चया – चित्तसमुट्ठानं एकं खन्धञ्च वत्थुञ्च पच्चया द्वे खन्धा चित्तञ्च, द्वे खन्धे…पे॰… (पटिसन्धिक्खणे द्वेपि कातब्बा पटिच्चवारसदिसा)। (३)
आरम्मणपच्चयो
२०३. चित्तसमुट्ठानं धम्मं पच्चया चित्तसमुट्ठानो धम्मो उप्पज्जति आरम्मणपच्चया… तीणि (पटिच्चवारसदिसा)।
नोचित्तसमुट्ठानं धम्मं पच्चया नोचित्तसमुट्ठानो धम्मो उप्पज्जति आरम्मणपच्चया – चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणं…पे॰… वत्थुं पच्चया चित्तम्। (१)
नोचित्तसमुट्ठानं धम्मं पच्चया चित्तसमुट्ठानो धम्मो उप्पज्जति आरम्मणपच्चया – चक्खायतनं पच्चया चक्खुविञ्ञाणसहगता खन्धा…पे॰… कायायतनं पच्चया कायविञ्ञाणसहगता खन्धा, चित्तं पच्चया सम्पयुत्तका खन्धा, वत्थुं पच्चया चित्तसमुट्ठाना खन्धा (पटिसन्धिक्खणे द्वेपि)। (२)
नोचित्तसमुट्ठानं धम्मं पच्चया चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा उप्पज्जन्ति आरम्मणपच्चया – चक्खायतनं पच्चया चक्खुविञ्ञाणं सम्पयुत्तका च खन्धा…पे॰… कायायतनं…पे॰… वत्थुं पच्चया चित्तं सम्पयुत्तका च खन्धा; पटिसन्धिक्खणे…पे॰…। (३)
२०४. चित्तसमुट्ठानञ्च नोचित्तसमुट्ठानञ्च धम्मं पच्चया चित्तसमुट्ठानो धम्मो उप्पज्जति आरम्मणपच्चया – चित्तसमुट्ठानं एकं खन्धञ्च चित्तञ्च पच्चया द्वे खन्धा, द्वे खन्धे …पे॰… चित्तसमुट्ठानं एकं खन्धञ्च वत्थुञ्च पच्चया द्वे खन्धा, द्वे खन्धे…पे॰… (पटिसन्धिक्खणे द्वेपि कातब्बा)। (१)
चित्तसमुट्ठानञ्च नोचित्तसमुट्ठानञ्च धम्मं पच्चया नोचित्तसमुट्ठानो धम्मो उप्पज्जति आरम्मणपच्चया – चक्खुविञ्ञाणसहगते खन्धे च चक्खायतनञ्च पच्चया चक्खुविञ्ञाणं…पे॰… कायविञ्ञाणसहगते…पे॰… चित्तसमुट्ठाने खन्धे च वत्थुञ्च पच्चया चित्तं; पटिसन्धिक्खणे…पे॰…। (२)
चित्तसमुट्ठानञ्च नोचित्तसमुट्ठानञ्च धम्मं पच्चया चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा उप्पज्जन्ति आरम्मणपच्चया – चक्खुविञ्ञाणसहगतं एकं खन्धञ्च चक्खायतनञ्च पच्चया द्वे खन्धा चक्खुविञ्ञाणञ्च, द्वे खन्धे…पे॰… कायविञ्ञाणसहगतं…पे॰… चित्तसमुट्ठानं एकं खन्धञ्च वत्थुञ्च पच्चया द्वे खन्धा चित्तञ्च, द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (३) (संखित्तं)।
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
२०५. हेतुया नव, आरम्मणे नव, अधिपतिया नव (सब्बत्थ नव), अविगते नव।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
नहेतुपच्चयो
२०६. चित्तसमुट्ठानं धम्मं पच्चया चित्तसमुट्ठानो धम्मो उप्पज्जति नहेतुपच्चया। (सब्बे नवपि पञ्हा कातब्बा, पटिच्चवारसदिसा। पञ्चविञ्ञाणम्पि कातब्बम्। तीणियेव मोहो।)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
२०७. नहेतुया नव, नआरम्मणे छ, नअधिपतिया नव, नअनन्तरे छ, नसमनन्तरे छ, नअञ्ञमञ्ञे छ, नउपनिस्सये छ, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि , नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने नव, नमग्गे नव, नसम्पयुत्ते छ, नविप्पयुत्ते छ, नोनत्थिया छ, नोविगते छ।
४. निस्सयवारो
(एवं इतरे द्वे गणनापि निस्सयवारोपि कातब्बो।)
५. संसट्ठवारो
१-४. पच्चयानुलोमादि
२०८. चित्तसमुट्ठानं धम्मं संसट्ठो चित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया – चित्तसमुट्ठानं एकं खन्धं संसट्ठा द्वे खन्धा, द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
चित्तसमुट्ठानं धम्मं संसट्ठो नोचित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया – चित्तसमुट्ठाने खन्धे संसट्ठं चित्तं; पटिसन्धिक्खणे…पे॰…। (२)
चित्तसमुट्ठानं धम्मं संसट्ठो चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा उप्पज्जन्ति हेतुपच्चया – चित्तसमुट्ठानं एकं खन्धं संसट्ठा द्वे खन्धा चित्तञ्च, द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (३)
२०९. नोचित्तसमुट्ठानं धम्मं संसट्ठो चित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया – चित्तसंसट्ठा सम्पयुत्तका खन्धा; पटिसन्धिक्खणे…पे॰…। (१)
चित्तसमुट्ठानञ्च नोचित्तसमुट्ठानञ्च धम्मं संसट्ठो चित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया – चित्तसमुट्ठानं एकं खन्धञ्च चित्तञ्च संसट्ठा द्वे खन्धा, द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… (संखित्तं)। (१)
हेतुया पञ्च, आरम्मणे पञ्च (सब्बत्थ पञ्च), अविगते पञ्च।
चित्तसमुट्ठानं धम्मं संसट्ठो चित्तसमुट्ठानो धम्मो उप्पज्जति नहेतुपच्चया (पञ्च पञ्हा कातब्बा। तीणि। मोहो)।
नहेतुया पञ्च, नअधिपतिया पञ्च, नपुरेजाते पञ्च, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे तीणि, नविपाके पञ्च, नझाने पञ्च, नमग्गे पञ्च, नविप्पयुत्ते पञ्च।
६. सम्पयुत्तवारो
(एवं इतरे द्वे गणनापि सम्पयुत्तवारोपि कातब्बो।)
७. पञ्हावारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
२१०. चित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स धम्मस्स हेतुपच्चयेन पच्चयो – चित्तसमुट्ठाना हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (१)
चित्तसमुट्ठानो धम्मो नोचित्तसमुट्ठानस्स धम्मस्स हेतुपच्चयेन पच्चयो – चित्तसमुट्ठाना हेतू चित्तस्स हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे चित्तसमुट्ठाना हेतू चित्तस्स कटत्ता च रूपानं हेतुपच्चयेन पच्चयो। (२)
चित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स च नोचित्तसमुट्ठानस्स च धम्मस्स हेतुपच्चयेन पच्चयो – चित्तसमुट्ठाना हेतू सम्पयुत्तकानं खन्धानं चित्तस्स च चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (३)
आरम्मणपच्चयो
२११. चित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – चित्तसमुट्ठाने खन्धे आरब्भ चित्तसमुट्ठाना खन्धा उप्पज्जन्ति। (मूलं कातब्बं) चित्तसमुट्ठाने खन्धे आरब्भ चित्तं उप्पज्जति। (मूलं कातब्बं) चित्तसमुट्ठाने खन्धे आरब्भ चित्तसमुट्ठाना खन्धा च चित्तञ्च उप्पज्जन्ति। (३)
२१२. नोचित्तसमुट्ठानो धम्मो नोचित्तसमुट्ठानस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, फलं…पे॰… निब्बानं पच्चवेक्खन्ति। निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो; चक्खुं…पे॰… वत्थुं नोचित्तसमुट्ठाने खन्धे अनिच्चतो…पे॰… विपस्सति, अस्सादेति अभिनन्दति, तं आरब्भ चित्तं उप्पज्जति। दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। चेतोपरियञाणेन नोचित्तसमुट्ठानचित्तसमङ्गिस्स चित्तं जानाति, आकासानञ्चायतनं…पे॰… आकिञ्चञ्ञायतनं…पे॰… रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं…पे॰… नोचित्तसमुट्ठाना खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (१)
नोचित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया मग्गा…पे॰… निब्बानं पच्चवेक्खन्ति (पठमगमनसदिसं); चक्खुं…पे॰… वत्थुं नोचित्तसमुट्ठाने खन्धे अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति…पे॰… रूपायतनं चक्खुविञ्ञाणसहगतानं खन्धानं…पे॰… फोट्ठब्बायतनं…पे॰… नोचित्तसमुट्ठाना खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, अनागतंसञाणस्स , आवज्जनाय आरम्मणपच्चयेन पच्चयो। (२)
नोचित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स च नोचित्तसमुट्ठानस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया मग्गा…पे॰… निब्बानं पच्चवेक्खन्ति (पठमगमनसदिसं), नोचित्तसमुट्ठाने खन्धे अनिच्चतो…पे॰… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ चित्तञ्च सम्पयुत्तका च खन्धा उप्पज्जन्ति। दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। रूपायतनं चक्खुविञ्ञाणस्स सम्पयुत्तकानञ्च खन्धानं…पे॰… फोट्ठब्बायतनं…पे॰… नोचित्तसमुट्ठाना खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (३)
चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा चित्तसमुट्ठानस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (आरब्भ कातब्बा)।
अधिपतिपच्चयो
२१३. चित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – चित्तसमुट्ठाने खन्धे गरुं कत्वा चित्तसमुट्ठाना खन्धा उप्पज्जन्ति। सहजाताधिपति – चित्तसमुट्ठानाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो (तीणिपि आरम्मणाधिपति, सहजाताधिपतिपि कातब्बा)। (३)
नोचित्तसमुट्ठानो धम्मो नोचित्तसमुट्ठानस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति – अरिया मग्गा…पे॰… निब्बानं गरुं कत्वा…पे॰… नोचित्तसमुट्ठाने खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा चित्तं उप्पज्जति। (१)
नोचित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – अरिया मग्गा…पे॰… निब्बानं गरुं कत्वा पच्चवेक्खन्ति…पे॰… नोचित्तसमुट्ठाने खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। सहजाताधिपति – नोचित्तसमुट्ठानाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (२)
नोचित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स च नोचित्तसमुट्ठानस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – अरिया मग्गा…पे॰… निब्बानं गरुं कत्वा पच्चवेक्खन्ति…पे॰… नोचित्तसमुट्ठाने खन्धे गरुं कत्वा…पे॰… चित्तञ्च सम्पयुत्तका च खन्धा उप्पज्जन्ति। (३)
चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा चित्तसमुट्ठानस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (आरम्मणाधिपतियेव)।
अनन्तर-समनन्तरपच्चया
२१४. चित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… तीणि (वुट्ठानं नत्थि)।
नोचित्तसमुट्ठानो धम्मो नोचित्तसमुट्ठानस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमं पुरिमं चित्तं पच्छिमस्स पच्छिमस्स…पे॰… निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो (इतरे द्वे गणना, इमस्स सदिसायेव कातब्बा)।
चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा चित्तसमुट्ठानस्स धम्मस्स अनन्तरपच्चयेन पच्चयो (तीणि कातब्बा, वुट्ठानं नत्थि)… समनन्तरपच्चयेन पच्चयो।
सहजातपच्चयादि
२१५. चित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स धम्मस्स सहजातपच्चयेन पच्चयो (पटिच्चवारसदिसं)… अञ्ञमञ्ञपच्चयेन पच्चयो (पटिच्चवारसदिसं)… निस्सयपच्चयेन पच्चयो (पच्चयवारसदिसं)।
उपनिस्सयपच्चयो
२१६. चित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – (तीणि पञ्हा कातब्बा)। (३)
नोचित्तसमुट्ठानो धम्मो नोचित्तसमुट्ठानस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – उतुं… भोजनं… सेनासनं चित्तं उपनिस्साय दानं देति…पे॰… सङ्घं भिन्दति; उतु… भोजनं… सेनासनं चित्तं चित्तस्स उपनिस्सयपच्चयेन पच्चयो। (१)
नोचित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – उतुं… भोजनं… सेनासनं चित्तं उपनिस्साय दानं देति…पे॰… सङ्घं भिन्दति; उतु… भोजनं… सेनासनं चित्तं सद्धाय…पे॰… मग्गस्स फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। (२)
नोचित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स च नोचित्तसमुट्ठानस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो , पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – उतुं… भोजनं… सेनासनं चित्तं उपनिस्साय दानं देति…पे॰… सङ्घं भिन्दति; उतु… भोजनं… सेनासनं चित्तं चित्तसमुट्ठानानं खन्धानं चित्तस्स च उपनिस्सयपच्चयेन पच्चयो। (३)
चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा चित्तसमुट्ठानस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो… तीणि।
पुरेजातपच्चयो
२१७. चित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स धम्मस्स पुरेजातपच्चयेन पच्चयो। आरम्मणपुरेजातं – चित्तसमुट्ठाने रूपे…पे॰… फोट्ठब्बे अनिच्चतो…पे॰… विपस्सति…पे॰… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। रूपायतनं चक्खुविञ्ञाणसहगतानं खन्धानं पुरेजातपच्चयेन पच्चयो…पे॰… फोट्ठब्बायतनं कायविञ्ञाणसहगतानं खन्धानं पुरेजातपच्चयेन पच्चयो। (१)
चित्तसमुट्ठानो धम्मो नोचित्तसमुट्ठानस्स धम्मस्स पुरेजातपच्चयेन पच्चयो। आरम्मणपुरेजातं – चित्तसमुट्ठाने रूपे…पे॰… फोट्ठब्बे अनिच्चतो…पे॰… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ चित्तं उप्पज्जति। दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो। (२)
चित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स च नोचित्तसमुट्ठानस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो। आरम्मणपुरेजातं – चित्तसमुट्ठाने रूपे…पे॰… फोट्ठब्बे अनिच्चतो…पे॰… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ चित्तञ्च सम्पयुत्तका च खन्धा उप्पज्जन्ति। दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। रूपायतनं चक्खुविञ्ञाणस्स सम्पयुत्तकानञ्च खन्धानं पुरेजातपच्चयेन पच्चयो…पे॰… फोट्ठब्बायतनं…पे॰…। (३)
२१८. नोचित्तसमुट्ठानो धम्मो नोचित्तसमुट्ठानस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… कायं, रूपे…पे॰… फोट्ठब्बे वत्थुं अनिच्चतो…पे॰… तं आरब्भ चित्तं उप्पज्जति। दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं …पे॰…। वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे॰… कायायतनं…पे॰… वत्थु चित्तस्स पुरेजातपच्चयेन पच्चयो। (१)
नोचित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति। दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। रूपायतनं चक्खुविञ्ञाणसहगतानं खन्धानं…पे॰… फोट्ठब्बायतनं…पे॰…। वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणसहगतानं खन्धानं…पे॰… कायायतनं…पे॰… वत्थु चित्तसमुट्ठानानं खन्धानं पुरेजातपच्चयेन पच्चयो। (२)
नोचित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स च नोचित्तसमुट्ठानस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्चतो…पे॰… तं आरब्भ चित्तञ्च सम्पयुत्तका च खन्धा उप्पज्जन्ति। दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। रूपायतनं चक्खुविञ्ञाणस्स सम्पयुत्तकानञ्च खन्धानं…पे॰… फोट्ठब्बायतनं…पे॰…। वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स सम्पयुत्तकानञ्च खन्धानं…पे॰… कायायतनं…पे॰… वत्थु चित्तस्स सम्पयुत्तकानञ्च खन्धानं पुरेजातपच्चयेन पच्चयो। (३)
२१९. चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा चित्तसमुट्ठानस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। चित्तसमुट्ठानं रूपायतनञ्च चक्खायतनञ्च चक्खुविञ्ञाणसहगतानं खन्धानं …पे॰… चित्तसमुट्ठानं फोट्ठब्बायतनञ्च कायायतनञ्च कायविञ्ञाणसहगतानं खन्धानं पुरेजातपच्चयेन पच्चयो; चित्तसमुट्ठानं रूपायतनञ्च वत्थु च चित्तसमुट्ठानानं खन्धानं पुरेजातपच्चयेन पच्चयो…पे॰… चित्तसमुट्ठानं फोट्ठब्बायतनञ्च वत्थु च…पे॰…। (१)
चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा नोचित्तसमुट्ठानस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। चित्तसमुट्ठानं रूपायतनञ्च चक्खायतनञ्च चक्खुविञ्ञाणस्स…पे॰… चित्तसमुट्ठानं फोट्ठब्बायतनञ्च कायायतनञ्च कायविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो; चित्तसमुट्ठानं रूपायतनञ्च वत्थु च चित्तस्स पुरेजातपच्चयेन पच्चयो…पे॰… चित्तसमुट्ठानं फोट्ठब्बायतनञ्च वत्थु च…पे॰…। (२)
चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा चित्तसमुट्ठानस्स च नोचित्तसमुट्ठानस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। चित्तसमुट्ठानं रूपायतनञ्च चक्खायतनञ्च चक्खुविञ्ञाणस्स सम्पयुत्तकानञ्च खन्धानं पुरेजातपच्चयेन पच्चयो…पे॰… चित्तसमुट्ठानं फोट्ठब्बायतनं च…पे॰… चित्तसमुट्ठानं रूपायतनञ्च वत्थु च चित्तस्स सम्पयुत्तकानञ्च खन्धानं पुरेजातपच्चयेन पच्चयो…पे॰… चित्तसमुट्ठानं फोट्ठब्बायतनञ्च वत्थु च…पे॰…। (३)
पच्छाजातासेवनपच्चया
२२०. चित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता चित्तसमुट्ठाना खन्धा पुरेजातस्स इमस्स चित्तसमुट्ठानस्स कायस्स पच्छाजातपच्चयेन पच्चयो (इमिनाकारेनेव पच्छाजातो वित्थारेतब्बो)… आसेवनपच्चयेन पच्चयो… नव।
कम्म-विपाकपच्चया
२२१. चित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – चित्तसमुट्ठाना चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – चित्तसमुट्ठाना चेतना विपाकानं खन्धानं कम्मपच्चयेन पच्चयो। (१)
चित्तसमुट्ठानो धम्मो नोचित्तसमुट्ठानस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – चित्तसमुट्ठाना चेतना चित्तस्स कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – चित्तसमुट्ठाना चेतना विपाकस्स चित्तस्स कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (२)
चित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स च नोचित्तसमुट्ठानस्स च धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – चित्तसमुट्ठाना चेतना सम्पयुत्तकानं खन्धानं चित्तस्स च चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – चित्तसमुट्ठाना चेतना विपाकानं खन्धानं चित्तस्स च कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (३)
चित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स धम्मस्स विपाकपच्चयेन पच्चयो… नव।
आहारपच्चयो
२२२. चित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स धम्मस्स आहारपच्चयेन पच्चयो – चित्तसमुट्ठाना आहारा सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (मूलं कातब्बं) चित्तसमुट्ठाना आहारा चित्तस्स आहारपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰… चित्तसमुट्ठानो कबळीकारो आहारो इमस्स नोचित्तसमुट्ठानस्स कायस्स आहारपच्चयेन पच्चयो। (मूलं कातब्बं) चित्तसमुट्ठाना आहारा सम्पयुत्तकानं खन्धानं चित्तस्स च चित्तसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (३)
२२३. नोचित्तसमुट्ठानो धम्मो नोचित्तसमुट्ठानस्स धम्मस्स आहारपच्चयेन पच्चयो – पटिसन्धिक्खणे नोचित्तसमुट्ठाना आहारा कटत्तारूपानं आहारपच्चयेन पच्चयो; नोचित्तसमुट्ठानो कबळीकारो आहारो इमस्स नोचित्तसमुट्ठानस्स कायस्स आहारपच्चयेन पच्चयो। (मूलं कातब्बं) नोचित्तसमुट्ठाना आहारा सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (मूलं कातब्बं) पटिसन्धिक्खणे नोचित्तसमुट्ठाना आहारा सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं आहारपच्चयेन पच्चयो। (३)
२२४. चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा चित्तसमुट्ठानस्स धम्मस्स आहारपच्चयेन पच्चयो – चित्तसमुट्ठाना च नोचित्तसमुट्ठाना च आहारा सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (मूलं कातब्बं) पटिसन्धिक्खणे चित्तसमुट्ठाना च नोचित्तसमुट्ठाना च आहारा कटत्तारूपानं आहारपच्चयेन पच्चयो; चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च कबळीकारो आहारो इमस्स नोचित्तसमुट्ठानस्स कायस्स आहारपच्चयेन पच्चयो। (मूलं कातब्बं) पटिसन्धिक्खणे चित्तसमुट्ठाना च नोचित्तसमुट्ठाना च आहारा सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं आहारपच्चयेन पच्चयो। (३)
इन्द्रियपच्चयादि
२२५. चित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो… तीणि।
नोचित्तसमुट्ठानो धम्मो नोचित्तसमुट्ठानस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – पटिसन्धिक्खणे नोचित्तसमुट्ठाना इन्द्रिया कटत्तारूपानं इन्द्रियपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰… चक्खुन्द्रियं चक्खुविञ्ञाणस्स…पे॰… कायिन्द्रियं कायविञ्ञाणस्स…पे॰… रूपजीवितिन्द्रियं कटत्तारूपानं इन्द्रियपच्चयेन पच्चयो। (मूलं कातब्बं) नोचित्तसमुट्ठाना इन्द्रिया सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं इन्द्रियपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰… चक्खुन्द्रियं चक्खुविञ्ञाणसहगतानं खन्धानं…पे॰… कायिन्द्रियं…पे॰…। (मूलं कातब्बं) पटिसन्धिक्खणे नोचित्तसमुट्ठाना इन्द्रिया सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं इन्द्रियपच्चयेन पच्चयो; चक्खुन्द्रियं चक्खुविञ्ञाणस्स चक्खुविञ्ञाणसहगतानञ्च खन्धानं…पे॰… कायिन्द्रियं…पे॰…। (३)
२२६. चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा चित्तसमुट्ठानस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – चित्तसमुट्ठाना च नोचित्तसमुट्ठाना च इन्द्रिया सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं इन्द्रियपच्चयेन पच्चयो ; पटिसन्धिक्खणे…पे॰… चक्खुन्द्रियञ्च उपेक्खिन्द्रियञ्च चक्खुविञ्ञाणसहगतानं खन्धानं…पे॰… कायिन्द्रियञ्च सुखिन्द्रियञ्च…पे॰… कायिन्द्रियञ्च दुक्खिन्द्रियञ्च कायविञ्ञाणसहगतानं खन्धानं इन्द्रियपच्चयेन पच्चयो। (मूलं कातब्बं) पटिसन्धिक्खणे चित्तसमुट्ठाना च नोचित्तसमुट्ठाना च इन्द्रिया कटत्तारूपानं इन्द्रियपच्चयेन पच्चयो; चक्खुन्द्रियञ्च उपेक्खिन्द्रियञ्च चक्खुविञ्ञाणस्स …पे॰… कायिन्द्रियञ्च…पे॰…। (मूलं कातब्बं) पटिसन्धिक्खणे चित्तसमुट्ठाना च नोचित्तसमुट्ठाना च इन्द्रिया सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं इन्द्रियपच्चयेन पच्चयो; चक्खुन्द्रियञ्च उपेक्खिन्द्रियञ्च चक्खुविञ्ञाणस्स सम्पयुत्तकानञ्च खन्धानं इन्द्रियपच्चयेन पच्चयो; कायिन्द्रियं च…पे॰…। (३)
झानपच्चयेन पच्चयो… तीणि… मग्गपच्चयेन पच्चयो… तीणि… सम्पयुत्तपच्चयेन पच्चयो… पञ्च…पे॰…।
विप्पयुत्तपच्चयो
२२७. चित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं)। (१)
चित्तसमुट्ठानो धम्मो नोचित्तसमुट्ठानस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजातं – पटिसन्धिक्खणे (संखित्तं)। (२)
चित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स च नोचित्तसमुट्ठानस्स च धम्मस्स विप्पयुत्तपच्चयेन पच्चयो… पच्छाजातं (संखित्तं)। (३)
२२८. नोचित्तसमुट्ठानो धम्मो नोचित्तसमुट्ठानस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातम्। सहजातं – पटिसन्धिक्खणे चित्तं कटत्ता रूपानं विप्पयुत्तपच्चयेन पच्चयो, चित्तं वत्थुस्स विप्पयुत्तपच्चयेन पच्चयो, वत्थु चित्तस्स विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे॰… कायायतनं कायविञ्ञाणस्स…पे॰… वत्थु चित्तस्स विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता – नोचित्तसमुट्ठाना खन्धा पुरेजातस्स इमस्स नोचित्तसमुट्ठानस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (१)
नोचित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं (संखित्तं)। (२)
नोचित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स च नोचित्तसमुट्ठानस्स च धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं (संखित्तं)। (३)
२२९. चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा चित्तसमुट्ठानस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं)। (१)
चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा नोचित्तसमुट्ठानस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं)। (२)
चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा चित्तसमुट्ठानस्स च नोचित्तसमुट्ठानस्स च धम्मस्स विप्पयुत्तपच्चयेन पच्चयो… पच्छाजातं (संखित्तं)। (३)
अत्थिपच्चयादि
२३०. चित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं (संखित्तं)। (१)
चित्तसमुट्ठानो धम्मो नोचित्तसमुट्ठानस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं (संखित्तं)। (२)
चित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स च नोचित्तसमुट्ठानस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं (संखित्तं)। (३)
नोचित्तसमुट्ठानो धम्मो नोचित्तसमुट्ठानस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं)। (१)
नोचित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं (संखित्तं)। (२)
नोचित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स च नोचित्तसमुट्ठानस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं (संखित्तं) । (३)
२३१. चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा चित्तसमुट्ठानस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातम्। सहजातो – चक्खुविञ्ञाणसहगतो एको खन्धो…पे॰… (संखित्तं)। (१)
चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा नोचित्तसमुट्ठानस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियम्। सहजाता – चक्खुविञ्ञाणसहगता खन्धा च चक्खायतनञ्च चक्खुविञ्ञाणस्स अत्थिपच्चयेन पच्चयो…पे॰… कायविञ्ञाणसहगता…पे॰…। सहजाता – चित्तसमुट्ठाना…पे॰… (पच्चयवारसदिसं पटिसन्धिपि पवत्तिपि कातब्बा सब्बेसम्पि पञ्हानम्।) पच्छाजाता – चित्तसमुट्ठाना खन्धा च चित्तञ्च पुरेजातस्स इमस्स नोचित्तसमुट्ठानस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – चित्तसमुट्ठाना खन्धा च चित्तञ्च कबळीकारो आहारो च इमस्स नोचित्तसमुट्ठानस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – चित्तसमुट्ठाना खन्धा च चित्तञ्च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (२)
चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा चित्तसमुट्ठानस्स च नोचित्तसमुट्ठानस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातम्। सहजातो – चक्खुविञ्ञाणसहगतो…पे॰… (संखित्तं)। (३)
नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो।
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
२३२. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते नव, पच्छाजाते नव, आसेवने नव, कम्मे तीणि, विपाके नव (सब्बत्थ नव), इन्द्रिये नव, झाने तीणि, मग्गे तीणि, सम्पयुत्ते पञ्च, विप्पयुत्ते नव…पे॰… अविगते नव।
अनुलोमम्।
पच्चनीयुद्धारो
२३३. चित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (१)
चित्तसमुट्ठानो धम्मो नोचित्तसमुट्ठानस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो। (२)
चित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स च नोचित्तसमुट्ठानस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (३)
२३४. नोचित्तसमुट्ठानो धम्मो नोचित्तसमुट्ठानस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो। (१)
नोचित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो। (२)
नोचित्तसमुट्ठानो धम्मो चित्तसमुट्ठानस्स च नोचित्तसमुट्ठानस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो। (३)
२३५. चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा चित्तसमुट्ठानस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो। (१)
चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा नोचित्तसमुट्ठानस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो। (२)
चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा चित्तसमुट्ठानस्स च नोचित्तसमुट्ठानस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो। (३)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
२३६. नहेतुया नव, नआरम्मणे नव (सब्बत्थ नव), नोअविगते नव।
३. पच्चयानुलोमपच्चनीयम्
२३७. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे द्वे, नउपनिस्सये तीणि…पे॰… नमग्गे तीणि, नसम्पयुत्ते द्वे, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
४. पच्चयपच्चनीयानुलोमम्
२३८. नहेतुपच्चया आरम्मणे नव, अधिपतिया नव (अनुलोमगणना कातब्बा)…पे॰… अविगते नव।
चित्तसमुट्ठानदुकं निट्ठितम्।
६१. चित्तसहभूदुकम्
१. पटिच्चवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
२३९. चित्तसहभुं धम्मं पटिच्च चित्तसहभू धम्मो उप्पज्जति हेतुपच्चया – चित्तसहभुं एकं खन्धं पटिच्च द्वे खन्धा चित्तसहभु चित्तसमुट्ठानञ्च रूपं , द्वे खन्धे…पे॰… पटिसन्धिक्खणे चित्तसहभुं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे…पे॰…। (१)
चित्तसहभुं धम्मं पटिच्च नोचित्तसहभू धम्मो उप्पज्जति हेतुपच्चया – चित्तसहभू खन्धे पटिच्च चित्तं नोचित्तसहभु चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे चित्तसहभू खन्धे पटिच्च चित्तं कटत्ता च रूपम्। (२)
चित्तसहभुं धम्मं पटिच्च चित्तसहभू च नोचित्तसहभू च धम्मा उप्पज्जन्ति हेतुपच्चया – चित्तसहभुं एकं खन्धं पटिच्च द्वे खन्धा चित्तञ्च चित्तसहभु च नोचित्तसहभु च चित्तसमुट्ठानं रूपं, द्वे खन्धे…पे॰… पटिसन्धिक्खणे चित्तसहभुं एकं खन्धं पटिच्च द्वे खन्धा चित्तञ्च कटत्ता च रूपं, द्वे खन्धे…पे॰…। (३)
२४०. नोचित्तसहभुं धम्मं पटिच्च नोचित्तसहभू धम्मो उप्पज्जति हेतुपच्चया – चित्तं पटिच्च नोचित्तसहभु चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे चित्तं पटिच्च कटत्तारूपं, चित्तं पटिच्च वत्थु, वत्थुं पटिच्च चित्तं, एकं महाभूतं…पे॰… महाभूते पटिच्च नोचित्तसहभु चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपम्। (१)
नोचित्तसहभुं धम्मं पटिच्च चित्तसहभू धम्मो उप्पज्जति हेतुपच्चया – चित्तं पटिच्च सम्पयुत्तका खन्धा चित्तसहभु चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे चित्तं पटिच्च सम्पयुत्तका खन्धा, पटिसन्धिक्खणे वत्थुं पटिच्च चित्तसहभू खन्धा, महाभूते पटिच्च चित्तसहभु चित्तसमुट्ठानं रूपं उपादारूपम्। (२)
नोचित्तसहभुं धम्मं पटिच्च चित्तसहभू च नोचित्तसहभू च धम्मा उप्पज्जन्ति हेतुपच्चया – चित्तं पटिच्च सम्पयुत्तका खन्धा चित्तसहभु च नोचित्तसहभु च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे चित्तं पटिच्च सम्पयुत्तका खन्धा कटत्ता च रूपं, पटिसन्धिक्खणे वत्थुं पटिच्च चित्तञ्च सम्पयुत्तका च खन्धा, महाभूते पटिच्च चित्तसहभु च नोचित्तसहभु च चित्तसमुट्ठानं रूपं उपादारूपम्। (३)
२४१. चित्तसहभुञ्च नोचित्तसहभुञ्च धम्मं पटिच्च चित्तसहभू धम्मो उप्पज्जति हेतुपच्चया – चित्तसहभुं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा चित्तसहभु चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे च…पे॰… पटिसन्धिक्खणे चित्तसहभुं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा, द्वे खन्धे च…पे॰… पटिसन्धिक्खणे चित्तसहभुं एकं खन्धञ्च वत्थुञ्च पटिच्च द्वे खन्धा, द्वे खन्धे च…पे॰… चित्तसहभू खन्धे च महाभूते च पटिच्च चित्तसहभु चित्तसमुट्ठानं रूपं उपादारूपम्। (१)
चित्तसहभुञ्च नोचित्तसहभुञ्च धम्मं पटिच्च नोचित्तसहभू धम्मो उप्पज्जति हेतुपच्चया – चित्तसहभू खन्धे च चित्तञ्च पटिच्च नोचित्तसहभु चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे चित्तसहभू खन्धे च चित्तञ्च पटिच्च कटत्तारूपं, पटिसन्धिक्खणे चित्तसहभू खन्धे च वत्थुञ्च पटिच्च चित्तं, चित्तसहभू खन्धे च महाभूते च पटिच्च नोचित्तसहभु चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपम्। (२)
चित्तसहभुञ्च नोचित्तसहभुञ्च धम्मं पटिच्च चित्तसहभू च नोचित्तसहभू च धम्मा उप्पज्जन्ति हेतुपच्चया – चित्तसहभुं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा चित्तसहभु च नोचित्तसहभु च चित्तसमुट्ठानं रूपं, द्वे खन्धे च…पे॰… पटिसन्धिक्खणे चित्तसहभुं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा कटत्ता च रूपं, द्वे खन्धे च…पे॰… पटिसन्धिक्खणे चित्तसहभुं एक खन्धञ्च वत्थुञ्च पटिच्च द्वे खन्धा चित्तञ्च, द्वे खन्धे च…पे॰… चित्तसहभू खन्धे च महाभूते च पटिच्च कटत्तारूपं उपादारूपं (संखित्तं)। (३)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
२४२. हेतुया नव, आरम्मणे नव (अरूपं सब्बं उद्धरितब्बम्। चित्तसमुट्ठानदुकसदिसम्।) अधिपतिया नव (महाभूता छसुपि पञ्हेसु कातब्बा, अधिपतिया तीसु नत्थि।) अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते पञ्च, आसेवने पञ्च, कम्मे नव (सब्बत्थ नव), अविगते नव।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
नहेतुपच्चयो
२४३. चित्तसहभुं धम्मं पटिच्च चित्तसहभू धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं चित्तसहभुं एकं खन्धं पटिच्च द्वे खन्धा चित्तसहभु चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰… विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (एवं नवपि पञ्हा कातब्बा। ‘‘अहेतुक’’न्ति नियामेतब्बम्। यथा अनुलोमे लब्भति एवं कातब्बम्। तीणि मोहो यथा चित्तसमुट्ठानदुके एवमेव कातब्बा।)
नकम्मपच्चयो
२४४. चित्तसहभुं धम्मं पटिच्च चित्तसहभू धम्मो उप्पज्जति नकम्मपच्चया – चित्तसहभू खन्धे पटिच्च चित्तसहभू चेतना।
नोचित्तसहभुं धम्मं पटिच्च नोचित्तसहभू धम्मो उप्पज्जति नकम्मपच्चया – बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं…पे॰…।
नोचित्तसहभुं धम्मं पटिच्च चित्तसहभू धम्मो उप्पज्जति नकम्मपच्चया – चित्तं पटिच्च सम्पयुत्तका चेतना।
चित्तसहभुञ्च नोचित्तसहभुञ्च धम्मं पटिच्च चित्तसहभू धम्मो उप्पज्जति नकम्मपच्चया – चित्तसहभू खन्धे च चित्तञ्च पटिच्च सम्पयुत्तका चेतना।
नझानपच्चयो
२४५. चित्तसहभुं धम्मं पटिच्च चित्तसहभू धम्मो उप्पज्जति नझानपच्चया – पञ्चविञ्ञाणसहगतं…पे॰…।
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
२४६. नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव, नअनन्तरे नव, नसमनन्तरे नव, नअञ्ञमञ्ञे नव, नउपनिस्सये नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने छ, नमग्गे नव, नसम्पयुत्ते नव, नविप्पयुत्ते छ, नोनत्थिया नव, नोविगते नव (एवं इतरे द्वेपि गणना कातब्बा)।
२. सहजातवारो
(सहजातवारोपि पटिच्चवारसदिसो।)
३. पच्चयवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
२४७. चित्तसहभुं धम्मं पच्चया चित्तसहभू धम्मो उप्पज्जति हेतुपच्चया… तीणि (पटिच्चसदिसा)।
नोचित्तसहभुं धम्मं पच्चया नोचित्तसहभू धम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया चित्तं, चित्तं पच्चया नोचित्तसहभु चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰… (पटिच्चवारसदिसं, सब्बे महाभूता)। (१)
नोचित्तसहभुं धम्मं पच्चया चित्तसहभू धम्मो उप्पज्जति हेतुपच्चया – चित्तं पच्चया सम्पयुत्तका खन्धा चित्तसहभु चित्तसमुट्ठानञ्च रूपं, वत्थुं पच्चया चित्तसहभू खन्धा; पटिसन्धिक्खणे…पे॰… (सब्बे महाभूता पटिच्चसदिसं)। (२)
नोचित्तसहभुं धम्मं पच्चया चित्तसहभू च नोचित्तसहभू च धम्मा उप्पज्जन्ति हेतुपच्चया – चित्तं पच्चया सम्पयुत्तका खन्धा चित्तसहभु च नोचित्तसहभु च चित्तसमुट्ठानं रूपं, वत्थुं पच्चया चित्तञ्च सम्पयुत्तका च खन्धा; पटिसन्धिक्खणे…पे॰… (पटिच्चसदिसं, सब्बे महाभूता)। (३)
२४८. चित्तसहभुञ्च नोचित्तसहभुञ्च धम्मं पच्चया चित्तसहभू धम्मो उप्पज्जति हेतुपच्चया – चित्तसहभुं एकं खन्धञ्च चित्तञ्च पच्चया द्वे खन्धा चित्तसहभु चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे च…पे॰… चित्तसहभुं एकं खन्धञ्च वत्थुञ्च पच्चया द्वे खन्धा, द्वे खन्धे च…पे॰… पटिसन्धिक्खणे…पे॰… (पटिच्चसदिसं, सब्बे महाभूता)। (१)
चित्तसहभुञ्च नोचित्तसहभुञ्च धम्मं पच्चया नोचित्तसहभू धम्मो उप्पज्जति हेतुपच्चया – चित्तसहभू खन्धे च चित्तञ्च पच्चया नोचित्तसहभु चित्तसमुट्ठानं रूपं, चित्तसहभू खन्धे च वत्थुञ्च पच्चया चित्तम्। चित्तसहभू खन्धे च महाभूते च पच्चया नोचित्तसहभु चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰… (पटिच्चसदिसं, सब्बे महाभूता)। (२)
चित्तसहभुञ्च नोचित्तसहभुञ्च धम्मं पच्चया चित्तसहभू च नोचित्तसहभू च धम्मा उप्पज्जन्ति हेतुपच्चया – चित्तसहभुं एकं खन्धञ्च चित्तञ्च पच्चया द्वे खन्धा चित्तसहभु च नोचित्तसहभु च चित्तसमुट्ठानं रूपं, चित्तसहभुं एकं खन्धञ्च वत्थुञ्च पच्चया द्वे खन्धा चित्तञ्च, द्वे खन्धे च…पे॰… पटिसन्धिक्खणे…पे॰… (पटिच्चसदिसं, सब्बे महाभूता)। (३)
आरम्मणपच्चयो
२४९. चित्तसहभुं धम्मं पच्चया चित्तसहभू धम्मो उप्पज्जति आरम्मणपच्चया… तीणि (पटिच्चसदिसं)।
नोचित्तसहभुं धम्मं पच्चया नोचित्तसहभू धम्मो उप्पज्जति आरम्मणपच्चया…पे॰… चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं…पे॰…। (इमं चित्तसमुट्ठानदुकं पच्चयवारे आरम्मणसदिसम्। छन्नम्पि इमेसं पञ्चविञ्ञाणमूला कातब्बा। संखित्तम्।)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
२५०. हेतुया नव, आरम्मणे नव, अधिपतिया नव (सब्बत्थ नव), अविगते नव।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
नहेतुपच्चयो
२५१. चित्तसहभुं धम्मं पच्चया चित्तसहभू धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं चित्तसहभुं एकं खन्धं…पे॰…। (संखित्तम्। सब्बं कातब्बम्। पच्चयवारस्स पञ्चविञ्ञाणं छन्नम्पि मूला कातब्बा। सब्बे महाभूते तीणियेव मोहो। संखित्तम्।)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
२५२. नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव, नअनन्तरे नव, नसमनन्तरे नव, नअञ्ञमञ्ञे नव, नउपनिस्सये नव, नपुरेजाते नव , नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने नव, नमग्गे नव, नसम्पयुत्ते नव, नविप्पयुत्ते छ, नोनत्थिया नव, नोविगते नव।
३. पच्चयानुलोमपच्चनीयम्
२५३. हेतुपच्चया नआरम्मणे नव (सब्बत्थ नव), नकम्मे तीणि , नविपाके नव, नसम्पयुत्ते नव, नविप्पयुत्ते पञ्च, नोनत्थिया नव, नोविगते नव।
४. पच्चयपच्चनीयानुलोमम्
२५४. नहेतुपच्चया आरम्मणे नव, अनन्तरे नव (सब्बत्थ नव), मग्गे तीणि…पे॰… अविगते नव।
४. निस्सयवारो
(निस्सयवारो पच्चयवारसदिसो।)
५. संसट्ठवारो
१-४. पच्चयानुलोमादि
२५५. चित्तसहभुं धम्मं संसट्ठो चित्तसहभू धम्मो उप्पज्जति हेतुपच्चया – चित्तसहभुं एकं खन्धं संसट्ठा द्वे खन्धा, द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
चित्तसहभुं धम्मं संसट्ठो नोचित्तसहभू धम्मो उप्पज्जति हेतुपच्चया – चित्तसहभू खन्धे संसट्ठं चित्तं; पटिसन्धिक्खणे…पे॰…। (२)
चित्तसहभुं धम्मं संसट्ठो चित्तसहभू च नोचित्तसहभू च धम्मा उप्पज्जन्ति हेतुपच्चया – चित्तसहभुं एकं खन्धं संसट्ठा द्वे खन्धा चित्तञ्च, द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (३)
२५६. नोचित्तसहभुं धम्मं संसट्ठो चित्तसहभू धम्मो उप्पज्जति हेतुपच्चया – चित्तं संसट्ठा सम्पयुत्तका खन्धा; पटिसन्धिक्खणे…पे॰…। (१)
चित्तसहभुञ्च नोचित्तसहभुञ्च धम्मं संसट्ठो चित्तसहभू धम्मो उप्पज्जति हेतुपच्चया – चित्तसहभुं एकं खन्धञ्च चित्तञ्च संसट्ठा द्वे खन्धा, द्वे खन्धे च…पे॰… पटिसन्धिक्खणे…पे॰… (संखित्तं)। (२)
हेतुया पञ्च, आरम्मणे पञ्च (सब्बत्थ पञ्च), अविगते पञ्च।
अनुलोमम्।
नहेतुया पञ्च (तीणि, मोहो), नअधिपतिया पञ्च, नपुरेजाते पञ्च, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे तीणि, नविपाके पञ्च, नझाने पञ्च, नमग्गे पञ्च, नविप्पयुत्ते पञ्च।
६. सम्पयुत्तवारो
(इतरे द्वे गणनापि सम्पयुत्तवारोपि सब्बं कातब्बम्।)
७. पञ्हावारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
२५७. चित्तसहभू धम्मो चित्तसहभुस्स धम्मस्स हेतुपच्चयेन पच्चयो – चित्तसहभू हेतू सम्पयुत्तकानं खन्धानं चित्तसहभूनं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (१)
चित्तसहभू धम्मो नोचित्तसहभुस्स धम्मस्स हेतुपच्चयेन पच्चयो – चित्तसहभू हेतू चित्तस्स नोचित्तसहभूनं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे चित्तसहभू हेतू चित्तस्स कटत्ता च रूपानं हेतुपच्चयेन पच्चयो। (२)
चित्तसहभू धम्मो चित्तसहभुस्स च नोचित्तसहभुस्स च धम्मस्स हेतुपच्चयेन पच्चयो; चित्तसहभू हेतू सम्पयुत्तकानं खन्धानं चित्तस्स च चित्तसहभूनञ्च नोचित्तसहभूनञ्च चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो। (३)
आरम्मणपच्चयो
२५८. चित्तसहभू धम्मो चित्तसहभुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव (चित्तसमुट्ठानदुकसदिसं, निन्नानाकरणं)।
अधिपतिपच्चयो
२५९. चित्तसहभू धम्मो चित्तसहभुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि (आरम्मणाधिपतिपि सहजाताधिपतिपि कातब्बा)।
नोचित्तसहभू धम्मो नोचित्तसहभुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि (आरम्मणाधिपतिपि सहजाताधिपतिपि इमेसम्पि तिण्णं कातब्बा। नवपि पञ्हा चित्तसमुट्ठानदुकसदिसा। अन्ते तीणि आरम्मणाधिपतियेव)।
अनन्तरपच्चयादि
२६०. चित्तसहभू धम्मो चित्तसहभुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… नव (चित्तसमुट्ठानदुकसदिसं, निन्नानाकरणं)… समनन्तरपच्चयेन पच्चयो… नव (पटिच्चसदिसा) … सहजातपच्चयेन पच्चयो… नव (पटिच्चसदिसा)… अञ्ञमञ्ञपच्चयेन पच्चयो… नव (पटिच्चसदिसा)… निस्सयपच्चयेन पच्चयो… नव (पच्चयवारसदिसा)… उपनिस्सयपच्चयेन पच्चयो… नव (चित्तसमुट्ठानदुकसदिसा)।
पुरेजातपच्चयो
२६१. नोचित्तसहभू धम्मो नोचित्तसहभुस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं… तीणि (नोचित्तसहभू मूलंयेव लब्भति, चित्तसमुट्ठानदुकसदिसा। तीणिपि निन्नानाकरणं)।
पच्छाजातासेवनपच्चया
२६२. चित्तसहभू धम्मो नोचित्तसहभुस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता चित्तसहभू खन्धा पुरेजातस्स इमस्स नोचित्तसहभुस्स कायस्स पच्छाजातपच्चयेन पच्चयो। (१)
नोचित्तसहभू धम्मो नोचित्तसहभुस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो…पे॰…। (१)
चित्तसहभू च नोचित्तसहभू च धम्मा नोचित्तसहभुस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं)… आसेवनपच्चयेन पच्चयो… नव।
कम्मपच्चयो
२६३. चित्तसहभू धम्मो चित्तसहभुस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – चित्तसहभू चेतना सम्पयुत्तकानं खन्धानं चित्तसहभूनं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – चित्तसहभू चेतना विपाकानं चित्तसहभूनं खन्धानं कम्मपच्चयेन पच्चयो। (१)
चित्तसहभू धम्मो नोचित्तसहभुस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका । सहजाता – चित्तसहभू चेतना चित्तस्स नोचित्तसहभूनं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – चित्तसहभू चेतना विपाकस्स चित्तस्स कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (२)
चित्तसहभू धम्मो चित्तसहभुस्स च नोचित्तसहभुस्स च धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – चित्तसहभू चेतना सम्पयुत्तकानं खन्धानं चित्तस्स च चित्तसहभूनञ्च नोचित्तसहभूनञ्च चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – चित्तसहभू चेतना विपाकानं खन्धानं चित्तस्स कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (३)
विपाकपच्चयादि
२६४. चित्तसहभू धम्मो चित्तसहभुस्स धम्मस्स विपाकपच्चयेन पच्चयो (चित्तसमुट्ठानदुकसदिसं)… आहारपच्चयेन पच्चयो… नव (चित्तसमुट्ठानदुकसदिसा। इमम्पि एकं कबळीकारआहारसदिसं)। चित्तसहभू धम्मो चित्तसहभुस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो… नव (चित्तसमुट्ठानदुकसदिसं, निन्नानाकरणं)… झानपच्चयेन पच्चयो… तीणि… मग्गपच्चयेन पच्चयो… तीणि… सम्पयुत्तपच्चयेन पच्चयो… पञ्च।
विप्पयुत्तपच्चयो
२६५. चित्तसहभू धम्मो चित्तसहभुस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो। सहजाता – चित्तसहभू खन्धा चित्तसहभूनं चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो। (१)
चित्तसहभू धम्मो नोचित्तसहभुस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – चित्तसहभू खन्धा नोचित्तसहभूनं चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। पच्छाजाता – चित्तसहभू खन्धा पुरेजातस्स इमस्स नोचित्तसहभुस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (२)
चित्तसहभू धम्मो चित्तसहभुस्स च नोचित्तसहभुस्स च धम्मस्स विप्पयुत्तपच्चयेन पच्चयो । सहजाता – चित्तसहभू खन्धा चित्तसहभूनञ्च नोचित्तसहभूनञ्च चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो। (३)
२६६. नोचित्तसहभू धम्मो नोचित्तसहभुस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातम्। सहजातं – चित्तं नोचित्तसहभूनं चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो; पटिसन्धिक्खणे चित्तं कटत्तारूपानं विप्पयुत्तपच्चयेन पच्चयो; चित्तं वत्थुस्स विप्पयुत्तपच्चयेन पच्चयो; वत्थु चित्तस्स विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स विप्पयुत्तपच्चयेन पच्चयो…पे॰… कायायतनं…पे॰… वत्थु चित्तस्स विप्पयुत्तपच्चयेन पच्चयो। पच्छाजातं – चित्तं पुरेजातस्स इमस्स नोचित्तसहभुस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (१)
नोचित्तसहभू धम्मो चित्तसहभुस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातं – चित्तं चित्तसहभूनं चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – चक्खायतनं चक्खुविञ्ञाणसहगतानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो…पे॰… कायायतनं…पे॰… वत्थु चित्तसहभूनं खन्धानं विप्पयुत्तपच्चयेन पच्चयो। (२)
नोचित्तसहभू धम्मो चित्तसहभुस्स च नोचित्तसहभुस्स च धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातं – चित्तं चित्तसहभूनञ्च नोचित्तसहभूनञ्च चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स सम्पयुत्तकानञ्च रूपानं विप्पयुत्तपच्चयेन पच्चयो…पे॰… कायायतनं…पे॰… वत्थु चित्तस्स सम्पयुत्तकानञ्च खन्धानं विप्पयुत्तपच्चयेन पच्चयो। (३)
२६७. चित्तसहभू च नोचित्तसहभू च धम्मा चित्तसहभुस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो। सहजाता – चित्तसहभू खन्धा च चित्तञ्च चित्तसहभूनं चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो। (१)
चित्तसहभू च नोचित्तसहभू च धम्मा नोचित्तसहभुस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – चित्तसहभू खन्धा च चित्तञ्च नोचित्तसहभूनं चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो; पटिसन्धिक्खणे …पे॰…। पच्छाजाता – चित्तसहभू खन्धा च चित्तञ्च पुरेजातस्स इमस्स नोचित्तसहभुस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (२)
चित्तसहभू च नोचित्तसहभू च धम्मा चित्तसहभुस्स च नोचित्तसहभुस्स च धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – चित्तसहभू खन्धा च चित्तञ्च चित्तसहभूनञ्च नोचित्तसहभूनञ्च चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो। (३)
अत्थिपच्चयो
२६८. चित्तसहभू धम्मो चित्तसहभुस्स धम्मस्स अत्थिपच्चयेन पच्चयो – चित्तसहभू एको खन्धो…पे॰… (पटिच्चसदिसं)। (१)
चित्तसहभू धम्मो नोचित्तसहभुस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं)। (२)
चित्तसहभू धम्मो चित्तसहभुस्स च नोचित्तसहभुस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – चित्तसहभू एको खन्धो…पे॰… (पटिच्चसदिसं)। (३)
नोचित्तसहभू धम्मो नोचित्तसहभुस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं)। (१)
नोचित्तसहभू धम्मो चित्तसहभुस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं (संखित्तम्। (२)
नोचित्तसहभू धम्मो चित्तसहभुस्स च नोचित्तसहभुस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं (संखित्तं)। (३)
२६९. चित्तसहभू च नोचित्तसहभू च धम्मा चित्तसहभुस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – चक्खुविञ्ञाणसहगतो एको खन्धो च चक्खायतनञ्च चक्खुविञ्ञाणञ्च द्विन्नं खन्धानं…पे॰… द्वे खन्धा च…पे॰… (सब्बं पटिसन्धियं कातब्बं, सहजातं पुरेजातम्पि)। (१)
चित्तसहभू च नोचित्तसहभू च धम्मा नोचित्तसहभुस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियम्। सहजाता – चक्खुविञ्ञाणसहगता खन्धा चक्खायतनञ्च चक्खुविञ्ञाणस्स अत्थिपच्चयेन पच्चयो…पे॰… कायविञ्ञाणसहगता…पे॰… चित्तसहभू खन्धा च चित्तञ्च नोचित्तसहभूनं चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो। सहजाता – चित्तसहभू खन्धा च वत्थु च चित्तस्स अत्थिपच्चयेन पच्चयो। सहजाता – चित्तसहभू खन्धा च महाभूता च नोचित्तसहभूनं चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो (पटिसन्धिक्खणे तीणिपि कातब्बा)। पच्छाजाता – चित्तसहभू खन्धा च चित्तञ्च पुरेजातस्स इमस्स नोचित्तसहभुस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – चित्तसहभू खन्धा च कबळीकारो आहारो च इमस्स नोचित्तसहभुस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – चित्तसहभू खन्धा च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (२)
चित्तसहभू च नोचित्तसहभू च धम्मा चित्तसहभुस्स च नोचित्तसहभुस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – चक्खुविञ्ञाणसहगतो एको खन्धो च चक्खायतनं च…पे॰… (पच्चयवारसदिसं)। (३)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
२७०. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे नव, इन्द्रिये नव, झाने तीणि, मग्गे तीणि, सम्पयुत्ते पञ्च, विप्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव।
अनुलोमम्।
पच्चनीयुद्धारो
२७१. चित्तसहभू धम्मो चित्तसहभुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (१)
चित्तसहभू धम्मो नोचित्तसहभुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (२)
चित्तसहभू धम्मो चित्तसहभुस्स च नोचित्तसहभुस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (३)
२७२. नोचित्तसहभू धम्मो नोचित्तसहभुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो। (१)
नोचित्तसहभू धम्मो चित्तसहभुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो। (२)
नोचित्तसहभू धम्मो चित्तसहभुस्स च नोचित्तसहभुस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो … सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो। (३)
२७३. चित्तसहभू च नोचित्तसहभू च धम्मा चित्तसहभुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (१)
चित्तसहभू च नोचित्तसहभू च धम्मा नोचित्तसहभुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो। (२)
चित्तसहभू च नोचित्तसहभू च धम्मा चित्तसहभुस्स च नोचित्तसहभुस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (३)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
२७४. नहेतुया नव, नआरम्मणे नव (सब्बत्थ नव), नोअविगते नव।
३. पच्चयानुलोमपच्चनीयम्
२७५. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि (सब्बत्थ तीणि), नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
४. पच्चयपच्चनीयानुलोमम्
२७६. नहेतुपच्चया आरम्मणे नव, अधिपतिया नव (अनुलोममातिका कातब्बा)।
चित्तसहभूदुकं निट्ठितम्।
६२. चित्तानुपरिवत्तिदुकम्
१. पटिच्चवारो
२७७. चित्तानुपरिवत्तिं धम्मं पटिच्च चित्तानुपरिवत्ति धम्मो उप्पज्जति हेतुपच्चया – चित्तानुपरिवत्तिं एकं खन्धं पटिच्च द्वे खन्धा चित्तानुपरिवत्तिं चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… (यथा चित्तसहभूदुकं एवं इमं दुकं कातब्बं, निन्नानाकरणं)।
चित्तानुपरिवत्तिदुकं निट्ठितम्।
६३. चित्तसंसट्ठसमुट्ठानदुकम्
१. पटिच्चवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
२७८. चित्तसंसट्ठसमुट्ठानं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया – चित्तसंसट्ठसमुट्ठानं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे पटिच्च एको खन्धो; पटिसन्धिक्खणे…पे॰…। (१)
चित्तसंसट्ठसमुट्ठानं धम्मं पटिच्च नोचित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया – चित्तसंसट्ठसमुट्ठाने खन्धे पटिच्च चित्तं चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे चित्तसंसट्ठसमुट्ठाने खन्धे पटिच्च चित्तं कटत्ता च रूपम्। (२)
चित्तसंसट्ठसमुट्ठानं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानो च नोचित्तसंसट्ठसमुट्ठानो च धम्मा उप्पज्जन्ति हेतुपच्चया – चित्तसंसट्ठसमुट्ठानं एकं खन्धं पटिच्च द्वे खन्धा चित्तञ्च चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (३)
२७९. नोचित्तसंसट्ठसमुट्ठानं धम्मं पटिच्च नोचित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया – चित्तं पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे चित्तं पटिच्च कटत्तारूपं, चित्तं पटिच्च वत्थु, वत्थुं पटिच्च चित्तं, एकं महाभूतं…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपम्। (१)
नोचित्तसंसट्ठसमुट्ठानं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया – चित्तं पटिच्च सम्पयुत्तका खन्धा; पटिसन्धिक्खणे चित्तं पटिच्च सम्पयुत्तका खन्धा, पटिसन्धिक्खणे वत्थुं पटिच्च चित्तसंसट्ठसमुट्ठाना खन्धा। (२)
नोचित्तसंसट्ठसमुट्ठानं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानो च नोचित्तसंसट्ठसमुट्ठानो च धम्मा उप्पज्जन्ति हेतुपच्चया – चित्तं पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे चित्तं पटिच्च सम्पयुत्तका खन्धा कटत्ता च रूपं, पटिसन्धिक्खणे वत्थुं पटिच्च चित्तं सम्पयुत्तका च खन्धा। (३)
२८०. चित्तसंसट्ठसमुट्ठानञ्च नोचित्तसंसट्ठसमुट्ठानञ्च धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया – चित्तसंसट्ठसमुट्ठानं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा, द्वे खन्धे…पे॰… पटिसन्धिक्खणे चित्तसंसट्ठसमुट्ठानं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा, द्वे खन्धे…पे॰… पटिसन्धिक्खणे चित्तसंसट्ठसमुट्ठानं एकं खन्धञ्च वत्थुञ्च पटिच्च द्वे खन्धा, द्वे खन्धे…पे॰…। (१)
चित्तसंसट्ठसमुट्ठानञ्च नोचित्तसंसट्ठसमुट्ठानञ्च धम्मं पटिच्च नोचित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया – चित्तसंसट्ठसमुट्ठाने खन्धे च चित्तञ्च पटिच्च चित्तसमुट्ठानं रूपं, चित्तसंसट्ठसमुट्ठाने खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे चित्तसंसट्ठसमुट्ठाने खन्धे च चित्तञ्च पटिच्च कटत्तारूपं, पटिसन्धिक्खणे चित्तसंसट्ठसमुट्ठाने खन्धे च महाभूते च पटिच्च कटत्तारूपं, पटिसन्धिक्खणे चित्तसंसट्ठसमुट्ठाने खन्धे च वत्थुञ्च पटिच्च चित्तम्। (२)
चित्तसंसट्ठसमुट्ठानञ्च नोचित्तसंसट्ठसमुट्ठानञ्च धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानो च नोचित्तसंसट्ठसमुट्ठानो च धम्मा उप्पज्जन्ति हेतुपच्चया – चित्तसंसट्ठसमुट्ठानं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे॰… पटिसन्धिक्खणे चित्तसंसट्ठसमुट्ठानं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा कटत्ता च रूपं, द्वे खन्धे…पे॰… पटिसन्धिक्खणे चित्तसंसट्ठसमुट्ठानं एकं खन्धञ्च वत्थुञ्च पटिच्च द्वे खन्धा चित्तञ्च, द्वे खन्धे…पे॰… (संखित्तं)। (३)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
२८१. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते पञ्च, आसेवने पञ्च , कम्मे नव, विपाके नव (सब्बत्थ नव), अविगते नव।
अनुलोमम्।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
नहेतुपच्चयो
२८२. चित्तसंसट्ठसमुट्ठानं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं चित्तसंसट्ठसमुट्ठानं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰… विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
चित्तसंसट्ठसमुट्ठानं धम्मं पटिच्च नोचित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुके चित्तसंसट्ठसमुट्ठाने खन्धे पटिच्च चित्तं चित्तसमुट्ठानञ्च रूपं; अहेतुकपटिसन्धिक्खणे…पे॰…। (२)
चित्तसंसट्ठसमुट्ठानं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानो च नोचित्तसंसट्ठसमुट्ठानो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं चित्तसंसट्ठसमुट्ठानं एकं खन्धं पटिच्च द्वे खन्धा चित्तञ्च चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰…। (३)
२८३. नोचित्तसंसट्ठसमुट्ठानं धम्मं पटिच्च नोचित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं चित्तं पटिच्च चित्तसमुट्ठानं रूपं; अहेतुकपटिसन्धिक्खणे चित्तं पटिच्च कटत्तारूपं, चित्तं पटिच्च वत्थु, वत्थुं पटिच्च चित्तं, एकं महाभूतं…पे॰… (याव असञ्ञसत्ता)। (१)
नोचित्तसंसट्ठसमुट्ठानं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं चित्तं पटिच्च सम्पयुत्तका खन्धा; अहेतुकपटिसन्धिक्खणे चित्तं पटिच्च सम्पयुत्तका खन्धा, अहेतुकपटिसन्धिक्खणे वत्थुं पटिच्च चित्तसंसट्ठसमुट्ठाना खन्धा, विचिकिच्छासहगतं उद्धच्चसहगतं चित्तं पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (२)
नोचित्तसंसट्ठसमुट्ठानं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानो च नोचित्तसंसट्ठसमुट्ठानो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं चित्तं पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं; अहेतुकपटिसन्धिक्खणे चित्तं पटिच्च सम्पयुत्तका खन्धा कटत्ता च रूपं, अहेतुकपटिसन्धिक्खणे वत्थुं पटिच्च चित्तं सम्पयुत्तका च खन्धा। (३)
२८४. चित्तसंसट्ठसमुट्ठानञ्च नोचित्तसंसट्ठसमुट्ठानञ्च धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं चित्तसंसट्ठसमुट्ठानं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा, द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे चित्तसंसट्ठसमुट्ठानं एकं खन्धञ्च चितञ्च…पे॰… अहेतुकपटिसन्धिक्खणे चित्तसंसट्ठसमुट्ठानं एकं खन्धञ्च वत्थुञ्च पटिच्च द्वे खन्धा, द्वे खन्धे…पे॰… विचिकिच्छासहगते उद्धच्चसहगते खन्धे च चित्तञ्च पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
चित्तसंसट्ठसमुट्ठानञ्च नोचित्तसंसट्ठसमुट्ठानञ्च धम्मं पटिच्च नोचित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुके चित्तसंसट्ठसमुट्ठाने खन्धे च चित्तञ्च पटिच्च चित्तसमुट्ठानं रूपं, अहेतुके चित्तसंसट्ठसमुट्ठाने खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं ; अहेतुकपटिसन्धिक्खणे चित्तसंसट्ठसमुट्ठाने खन्धे च चित्तञ्च पटिच्च कटत्तारूपं, अहेतुकपटिसन्धिक्खणे चित्तसंसट्ठसमुट्ठाने खन्धे च महाभूते च पटिच्च कटत्तारूपं, अहेतुकपटिसन्धिक्खणे चित्तसंसट्ठसमुट्ठाने खन्धे च वत्थुञ्च पटिच्च चित्तम्। (२)
चित्तसंसट्ठसमुट्ठानञ्च नोचित्तसंसट्ठसमुट्ठानञ्च धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानो च नोचित्तसंसट्ठसमुट्ठानो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं चित्तसंसट्ठसमुट्ठानं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे॰… (अहेतुकपटिसन्धिक्खणे द्वेपि कातब्बा)। (३)
नआरम्मणपच्चयो
२८५. चित्तसंसट्ठसमुट्ठानं धम्मं पटिच्च नोचित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति नआरम्मणपच्चया – चित्तसंसट्ठसमुट्ठाने खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰…। (१)
नोचित्तसंसट्ठसमुट्ठानं धम्मं पटिच्च नोचित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति नआरम्मणपच्चया – चित्तं पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे चित्तं पटिच्च कटत्तारूपं, चित्तं पटिच्च वत्थु, एकं महाभूतं…पे॰… (याव असञ्ञसत्ता)। (१)
चित्तसंसट्ठसमुट्ठानञ्च नोचित्तसंसट्ठसमुट्ठानञ्च धम्मं पटिच्च नोचित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति नआरम्मणपच्चया – चित्तसंसट्ठसमुट्ठाने खन्धे च चित्तञ्च पटिच्च चित्तसमुट्ठानं रूपं, चित्तसंसट्ठसमुट्ठाने खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं (पटिसन्धिक्खणे द्वे, संखित्तं)। (१)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
२८६. नहेतुया नव, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने छ, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि।
३. पच्चयानुलोमपच्चनीयम्
२८७. हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
४. पच्चयपच्चनीयानुलोमम्
२८८. नहेतुपच्चया आरम्मणे नव, अनन्तरे नव (संखित्तं)।
२. सहजातवारो
(सहजातवारो पटिच्चवारसदिसो।)
३. पच्चयवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
२८९. चित्तसंसट्ठसमुट्ठानं धम्मं पच्चया चित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं) तीणि (पटिच्चवारसदिसा)।
नोचित्तसंसट्ठसमुट्ठानं धम्मं पच्चया नोचित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया – चित्तं पच्चया चित्तसमुट्ठानं रूपं, वत्थुं पच्चया चित्तं; पटिसन्धिक्खणे…पे॰… (याव महाभूता)। (१)
नोचित्तसंसट्ठसमुट्ठानं धम्मं पच्चया चित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया – चित्तं पच्चया सम्पयुत्तका खन्धा, वत्थुं पच्चया चित्तसंसट्ठसमुट्ठाना खन्धा (पटिसन्धिक्खणे द्वेपि कातब्बा) तीणि। (३)
२९०. चित्तसंसट्ठसमुट्ठानञ्च नोचित्तसंसट्ठसमुट्ठानञ्च धम्मं पच्चया चित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया – चित्तसंसट्ठसमुट्ठानं एकं खन्धञ्च चित्तञ्च पच्चया द्वे खन्धा, द्वे खन्धे च…पे॰… चित्तसंसट्ठसमुट्ठानं एकं खन्धञ्च वत्थुञ्च पच्चया द्वे खन्धा, द्वे खन्धे च…पे॰… (पटिसन्धिक्खणे द्वेपि कातब्बा)। (१)
चित्तसंसट्ठसमुट्ठानञ्च नोचित्तसंसट्ठसमुट्ठानञ्च धम्मं पच्चया नोचित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया – चित्तसंसट्ठसमुट्ठाने खन्धे च चित्तञ्च पच्चया नोचित्तसंसट्ठसमुट्ठानं रूपं, चित्तसंसट्ठसमुट्ठाने खन्धे च महाभूते च पच्चया नोचित्तसंसट्ठसमुट्ठानं रूपं, चित्तसंसट्ठसमुट्ठाने खन्धे च वत्थुञ्च पच्चया चित्तं (पटिसन्धिक्खणे तीणिपि कातब्बा)। (२)
चित्तसंसट्ठसमुट्ठानञ्च नोचित्तसंसट्ठसमुट्ठानञ्च धम्मं पच्चया चित्तसंसट्ठसमुट्ठानो च नोचित्तसंसट्ठसमुट्ठानो च धम्मा उप्पज्जन्ति हेतुपच्चया – चित्तसंसट्ठसमुट्ठानं एकं खन्धञ्च चित्तञ्च पच्चया द्वे खन्धा चित्तसंसट्ठसमुट्ठानञ्च रूपं, द्वे खन्धे…पे॰… चित्तसंसट्ठसमुट्ठानं एकं खन्धञ्च वत्थुञ्च पच्चया द्वे खन्धा चित्तञ्च, द्वे खन्धे…पे॰… (पटिसन्धिक्खणे द्वेपि कातब्बा)। (३)
आरम्मणपच्चयो
२९१. चित्तसंसट्ठसमुट्ठानं धम्मं पच्चया चित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति आरम्मणपच्चया… तीणि (पटिच्चसदिसा)।
नोचित्तसंसट्ठसमुट्ठानं धम्मं पच्चया नोचित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति आरम्मणपच्चया – चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं…पे॰… वत्थुं पच्चया चित्तं; पटिसन्धिक्खणे…पे॰…। (१)
नोचित्तसंसट्ठसमुट्ठानं धम्मं पच्चया चित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति आरम्मणपच्चया – चक्खायतनं पच्चया चक्खुविञ्ञाणसहगता खन्धा…पे॰… कायायतनं…पे॰… चित्तं पच्चया सम्पयुत्तका खन्धा, वत्थुं पच्चया चित्तसंसट्ठसमुट्ठाना खन्धा (पटिसन्धिक्खणे द्वेपि कातब्बा)। (२)
नोचित्तसंसट्ठसमुट्ठानं धम्मं पच्चया चित्तसंसट्ठसमुट्ठानो च नोचित्तसंसट्ठसमुट्ठानो च धम्मा उप्पज्जन्ति आरम्मणपच्चया – चक्खायतनं पच्चया चक्खुविञ्ञाणं सम्पयुत्तका च खन्धा…पे॰… कायायतनं…पे॰… वत्थुं पच्चया चित्तं सम्पयुत्तका च खन्धा (पटिसन्धिक्खणे एकं कातब्बं)। (३)
२९२. चित्तसंसट्ठसमुट्ठानञ्च नोचित्तसंसट्ठसमुट्ठानञ्च धम्मं पच्चया चित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति आरम्मणपच्चया – चक्खुविञ्ञाणसहगतं एकं खन्धञ्च चक्खायतनञ्च चक्खुविञ्ञाणञ्च पच्चया द्वे खन्धा, द्वे खन्धे…पे॰… कायविञ्ञाणसहगतं…पे॰… चित्तसंसट्ठसमुट्ठानं एकं खन्धञ्च चित्तञ्च पच्चया द्वे खन्धा, द्वे खन्धे…पे॰… चित्तसंसट्ठसमुट्ठानं एकं खन्धञ्च वत्थुञ्च पच्चया द्वे खन्धा, द्वे खन्धे…पे॰… (पटिसन्धिक्खणे द्वे कातब्बा)। (१)
चित्तसंसट्ठसमुट्ठानञ्च नोचित्तसंसट्ठसमुट्ठानञ्च धम्मं पच्चया नोचित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति आरम्मणपच्चया – चक्खुविञ्ञाणसहगते खन्धे च चक्खायतनञ्च पच्चया चक्खुविञ्ञाणं …पे॰… कायविञ्ञाणसहगते…पे॰… चित्तसंसट्ठसमुट्ठाने खन्धे च वत्थुञ्च पच्चया चित्तं (पटिसन्धिक्खणे एकं कातब्बं)। (२)
चित्तसंसट्ठसमुट्ठानञ्च नोचित्तसंसट्ठसमुट्ठानञ्च धम्मं पच्चया चित्तसंसट्ठसमुट्ठानो च नोचित्तसंसट्ठसमुट्ठानो च धम्मा उप्पज्जन्ति आरम्मणपच्चया – चित्तसंसट्ठसमुट्ठानं एकं खन्धञ्च वत्थुञ्च पच्चया द्वे खन्धा चित्तञ्च, द्वे खन्धे…पे॰… (पटिसन्धिक्खणे एकं कातब्बं, संखित्तं)। (३)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
२९३. हेतुया नव, आरम्मणे नव, अधिपतिया नव (सब्बत्थ नव), अविगते नव।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
२९४. चित्तसंसट्ठसमुट्ठानं धम्मं पच्चया चित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति नहेतुपच्चया (एवं नव पञ्हा कातब्बा। पच्चयवारे पञ्चविञ्ञाणम्पि कातब्बं, तीणियेव मोहो)।
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
२९५. नहेतुया नव, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव , नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने नव, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि।
४. निस्सयवारो
(एवं इतरे द्वे गणनापि निस्सयवारोपि कातब्बो।)
५. संसट्ठवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
२९६. चित्तसंसट्ठसमुट्ठानं धम्मं संसट्ठो चित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया – चित्तसंसट्ठसमुट्ठानं एकं खन्धं संसट्ठा द्वे खन्धा, द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
चित्तसंसट्ठसमुट्ठानं धम्मं संसट्ठो नोचित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया – चित्तसंसट्ठसमुट्ठाने खन्धे संसट्ठं चित्तं; पटिसन्धिक्खणे…पे॰…। (२)
चित्तसंसट्ठसमुट्ठानं धम्मं संसट्ठो चित्तसंसट्ठसमुट्ठानो च नोचित्तसंसट्ठसमुट्ठानो च धम्मा उप्पज्जन्ति हेतुपच्चया – चित्तसंसट्ठसमुट्ठानं एकं खन्धं संसट्ठा द्वे खन्धा चित्तञ्च, द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (३)
नोचित्तसंसट्ठसमुट्ठानं धम्मं संसट्ठो चित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया – चित्तं संसट्ठा सम्पयुत्तका खन्धा; पटिसन्धिक्खणे…पे॰…। (१)
चित्तसंसट्ठसमुट्ठानञ्च नोचित्तसंसट्ठसमुट्ठानञ्च धम्मं संसट्ठो चित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया – चित्तसंसट्ठसमुट्ठानं एकं खन्धञ्च चित्तञ्च संसट्ठा द्वे खन्धा, द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (१) (संखित्तम्।)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
२९७. हेतुया पञ्च, आरम्मणे पञ्च, अधिपतिया पञ्च (सब्बत्थ पञ्च), अविगते पञ्च।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
२९८. चित्तसंसट्ठसमुट्ठानं धम्मं संसट्ठो चित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति नहेतुपच्चया (संखित्तम्। तीणियेव मोहो)।
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
२९९. नहेतुया पञ्च, नअधिपतिया पञ्च, नपुरेजाते पञ्च, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे तीणि, नविपाके पञ्च, नझाने पञ्च, नमग्गे पञ्च, नविप्पयुत्ते पञ्च।
६. सम्पयुत्तवारो
(एवं इतरे द्वे गणनापि सम्पयुत्तवारोपि कातब्बो।)
७. पञ्हावारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
३००. चित्तसंसट्ठसमुट्ठानो धम्मो चित्तसंसट्ठसमुट्ठानस्स धम्मस्स हेतुपच्चयेन पच्चयो – चित्तसंसट्ठसमुट्ठाना हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (मूलं कातब्बं) चित्तसंसट्ठसमुट्ठाना हेतू चित्तस्स चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (मूलं कातब्बं) चित्तसंसट्ठसमुट्ठाना हेतू सम्पयुत्तकानं खन्धानं चित्तस्स च चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (३)
आरम्मणपच्चयो
३०१. चित्तसंसट्ठसमुट्ठानो धम्मो चित्तसंसट्ठसमुट्ठानस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – चित्तसंसट्ठसमुट्ठाने खन्धे आरब्भ चित्तसंसट्ठसमुट्ठाना खन्धा उप्पज्जन्ति। (मूलं कातब्बं) चित्तसंसट्ठसमुट्ठाने खन्धे आरब्भ चित्तं उप्पज्जति। (मूलं कातब्बं) चित्तसंसट्ठसमुट्ठाने खन्धे आरब्भ चित्तञ्च सम्पयुत्तका च खन्धा उप्पज्जन्ति। (३)
नोचित्तसंसट्ठसमुट्ठानो धम्मो नोचित्तसंसट्ठसमुट्ठानस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति…पे॰… निब्बानं पच्चवेक्खन्ति। निब्बानं गोत्रभुस्स…पे॰…। (संखित्तम्। यथा चित्तसहभूदुके आरम्मणं एवं कातब्बं, निन्नानाकरणम्। नवपि पञ्हा।)
अधिपतिपच्चयो
३०२. चित्तसंसट्ठसमुट्ठानो धम्मो चित्तसंसट्ठसमुट्ठानस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि (द्वेपि अधिपती कातब्बा)। (३)
नोचित्तसंसट्ठसमुट्ठानो धम्मो नोचित्तसंसट्ठसमुट्ठानस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि (द्वेपि अधिपति कातब्बा)। (३)
चित्तसंसट्ठसमुट्ठानो च नोचित्तसंसट्ठसमुट्ठानो च धम्मा चित्तसंसट्ठसमुट्ठानस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति। (एकायेव अधिपति कातब्बा, नवपि पञ्हा। यथा चित्तसहभूदुकं, एवं कातब्बं, निन्नानाकरणं)।
अनन्तरपच्चयादि
३०३. चित्तसंसट्ठसमुट्ठानो धम्मो चित्तसंसट्ठसमुट्ठानस्स धम्मस्स अनन्तरपच्चयेन पच्चयो (नवपि पञ्हा चित्तसहभूदुकसदिसा)… समनन्तरपच्चयेन पच्चयो… नव… सहजातपच्चयेन पच्चयो… नव (पटिच्चसदिसा)… अञ्ञमञ्ञपच्चयेन पच्चयो… नव (पटिच्चसदिसा)… निस्सयपच्चयेन पच्चयो… नव (पच्चयसदिसा)… उपनिस्सयपच्चयेन पच्चयो (नवपि पञ्हा चित्तसहभूदुकसदिसा, निन्नानाकरणं)।
पुरेजातपच्चयादि
३०४. नोचित्तसंसट्ठसमुट्ठानो धम्मो नोचित्तसंसट्ठसमुट्ठानस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं… तीणि (चित्तसहभूदुकसदिसा, निन्नानाकरणं)।
चित्तसंसट्ठसमुट्ठानो धम्मो नोचित्तसंसट्ठसमुट्ठानस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (चित्तसहभूदुकसदिसा , निन्नानाकरणम्। तीणिपि पच्छाजाता। द्वे। एकमूलानं एका घटना)… आसेवनपच्चयेन पच्चयो… नव।
कम्मपच्चयादि
३०५. चित्तसंसट्ठसमुट्ठानो धम्मो चित्तसंसट्ठसमुट्ठानस्स धम्मस्स कम्मपच्चयेन पच्चयो… तीणि (चित्तसहभूदुकसदिसा निन्नानाकरणा। तीणिपि सहजाता, नानाक्खणिका)… विपाकपच्चयेन पच्चयो… नव… आहारपच्चयेन पच्चयो… नव (चित्तसहभूगमनसदिसा, एकंयेव कबळीकारं आहारं)… इन्द्रियपच्चयेन पच्चयो… नव… झानपच्चयेन पच्चयो… तीणि… मग्गपच्चयेन पच्चयो… तीणि… सम्पयुत्तपच्चयेन पच्चयो… पञ्च।
विप्पयुत्तपच्चयो
३०६. चित्तसंसट्ठसमुट्ठानो धम्मो नोचित्तसंसट्ठसमुट्ठानस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं)। (१)
नोचित्तसंसट्ठसमुट्ठानो धम्मो नोचित्तसंसट्ठसमुट्ठानस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं (संखित्तं)। (१)
नोचित्तसंसट्ठसमुट्ठानो धम्मो चित्तसंसट्ठसमुट्ठानस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातं – पटिसन्धिक्खणे वत्थु चित्तसंसट्ठसमुट्ठानानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – चक्खायतनं चक्खुविञ्ञाणसहगतानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो…पे॰… कायायतनं…पे॰… वत्थु चित्तसंसट्ठसमुट्ठानानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो। (२)
नोचित्तसंसट्ठसमुट्ठानो धम्मो चित्तसंसट्ठसमुट्ठानस्स च नोचित्तसंसट्ठसमुट्ठानस्स च धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातं – पटिसन्धिक्खणे वत्थु चित्तस्स सम्पयुत्तकानञ्च खन्धानं विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स सम्पयुत्तकानञ्च खन्धानं विप्पयुत्तपच्चयेन पच्चयो…पे॰… कायायतनं…पे॰… वत्थु चित्तस्स सम्पयुत्तकानञ्च खन्धानं विप्पयुत्तपच्चयेन पच्चयो। (३)
चित्तसंसट्ठसमुट्ठानो च नोचित्तसंसट्ठसमुट्ठानो च धम्मा नोचित्तसंसट्ठसमुट्ठानस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं)।
अत्थिपच्चयो
३०७. चित्तसंसट्ठसमुट्ठानो धम्मो चित्तसंसट्ठसमुट्ठानस्स धम्मस्स अत्थिपच्चयेन पच्चयो (पटिच्चसदिसा)। चित्तसंसट्ठसमुट्ठानो धम्मो नोचित्तसंसट्ठसमुट्ठानस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं)। चित्तसंसट्ठसमुट्ठानो धम्मो चित्तसंसट्ठसमुट्ठानस्स च नोचित्तसंसट्ठसमुट्ठानस्स च धम्मस्स अत्थिपच्चयेन पच्चयो (पटिच्चसदिसा)। (३)
नोचित्तसंसट्ठसमुट्ठानो धम्मो नोचित्तसंसट्ठसमुट्ठानस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (पुरेजातसदिसं पुरेजातं कातब्बम्। सब्बं संखित्तम्। वित्थारेतब्बं)। (१)
नोचित्तसंसट्ठसमुट्ठानो धम्मो चित्तसंसट्ठसमुट्ठानस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातं – चित्तं सम्पयुत्तकानं खन्धानं अत्थिपच्चयेन पच्चयो; पटिसन्धिक्खणे चित्तं सम्पयुत्तकानं खन्धानं अत्थिपच्चयेन पच्चयो, पटिसन्धिक्खणे वत्थु चित्तसंसट्ठसमुट्ठानानं खन्धानं अत्थिपच्चयेन पच्चयो। पुरेजातं (पुरेजातसदिसं, निन्नानाकरणं)। (२)
नोचित्तसंसट्ठसमुट्ठानो धम्मो चित्तसंसट्ठसमुट्ठानस्स च नोचित्तसंसट्ठसमुट्ठानस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातं – चित्तं सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो; पटिसन्धिक्खणे चित्तं सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं अत्थिपच्चयेन पच्चयो, पटिसन्धिक्खणे वत्थु चित्तस्स सम्पयुत्तकानञ्च खन्धानं अत्थिपच्चयेन पच्चयो। पुरेजातं (पुरेजातसदिसं)। (३)
३०८. चित्तसंसट्ठसमुट्ठानो च नोचित्तसंसट्ठसमुट्ठानो च धम्मा चित्तसंसट्ठसमुट्ठानस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – चक्खुविञ्ञाणसहगतो एको खन्धो च चक्खुविञ्ञाणञ्च द्विन्नं खन्धानं…पे॰… द्वे खन्धा च…पे॰… चक्खुविञ्ञाणसहगतो एको खन्धो च चक्खायतनञ्च द्विन्नं खन्धानं…पे॰… द्वे खन्धा च…पे॰… कायविञ्ञाणसहगतो…पे॰… चित्तसंसट्ठसमुट्ठानो एको खन्धो च चित्तञ्च द्विन्नं खन्धानं अत्थिपच्चयेन पच्चयो, द्वे खन्धा च…पे॰… चित्तसंसट्ठसमुट्ठानो एको खन्धो च वत्थु च द्विन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च…पे॰… (पटिसन्धिक्खणे द्वेपि कातब्बा)। (१)
चित्तसंसट्ठसमुट्ठानो च नोचित्तसंसट्ठसमुट्ठानो च धम्मा नोचित्तसंसट्ठसमुट्ठानस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियम्। सहजाता – चक्खुविञ्ञाणसहगता खन्धा च चक्खायतनञ्च चक्खुविञ्ञाणस्स अत्थिपच्चयेन पच्चयो…पे॰… कायविञ्ञाणसहगता…पे॰… चित्तसंसट्ठसमुट्ठाना खन्धा च चित्तञ्च चित्तसंसट्ठसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो, चित्तसंसट्ठसमुट्ठाना खन्धा च महाभूता च चित्तसंसट्ठसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो, चित्तसंसट्ठसमुट्ठाना खन्धा च वत्थु च चित्तस्स अत्थिपच्चयेन पच्चयो (पटिसन्धिक्खणे तीणि कातब्बा)। पच्छाजाता – चित्तसंसट्ठसमुट्ठाना खन्धा च चित्तञ्च पुरेजातस्स इमस्स नोचित्तसंसट्ठसमुट्ठानस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – चित्तसंसट्ठसमुट्ठाना खन्धा च चित्तञ्च कबळीकारो आहारो च इमस्स नोचित्तसंसट्ठसमुट्ठानस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – चित्तसंसट्ठसमुट्ठाना खन्धा च चित्तञ्च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (२)
चित्तसंसट्ठसमुट्ठानो च नोचित्तसंसट्ठसमुट्ठानो च धम्मा चित्तसंसट्ठसमुट्ठानस्स च नोचित्तसंसट्ठसमुट्ठानस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – चक्खुविञ्ञाणसहगतो एको खन्धो च चक्खायतनञ्च द्विन्नं खन्धानं चक्खुविञ्ञाणस्स च अत्थिपच्चयेन पच्चयो, द्वे खन्धा च…पे॰… कायविञ्ञाणसहगतो…पे॰…। सहजातो – चित्तसंसट्ठसमुट्ठानो एको खन्धो च चित्तञ्च द्विन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो, द्वे खन्धा च…पे॰… चित्तसंसट्ठसमुट्ठानो एको खन्धो च वत्थु च द्विन्नं खन्धानं चित्तस्स च अत्थिपच्चयेन पच्चयो, द्वे खन्धा च…पे॰… (पटिसन्धिक्खणे द्वेपि कातब्बा)। (३)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
३०९. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे नव, इन्द्रिये नव, झाने तीणि, मग्गे तीणि, सम्पयुत्ते पञ्च, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव।
अनुलोमम्।
पच्चनीयुद्धारो
३१०. चित्तसंसट्ठसमुट्ठानो धम्मो चित्तसंसट्ठसमुट्ठानस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (१)
चित्तसंसट्ठसमुट्ठानो धम्मो नोचित्तसंसट्ठसमुट्ठानस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (२)
चित्तसंसट्ठसमुट्ठानो धम्मो चित्तसंसट्ठसमुट्ठानस्स च नोचित्तसंसट्ठसमुट्ठानस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (३)
३११. नोचित्तसंसट्ठसमुट्ठानो धम्मो नोचित्तसंसट्ठसमुट्ठानस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो। (१)
नोचित्तसंसट्ठसमुट्ठानो धम्मो चित्तसंसट्ठसमुट्ठानस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो। (२)
नोचित्तसंसट्ठसमुट्ठानो धम्मो चित्तसंसट्ठसमुट्ठानस्स च नोचित्तसंसट्ठसमुट्ठानस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो। (३)
३१२. चित्तसंसट्ठसमुट्ठानो च नोचित्तसंसट्ठसमुट्ठानो च धम्मा चित्तसंसट्ठसमुट्ठानस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (१)
चित्तसंसट्ठसमुट्ठानो च नोचित्तसंसट्ठसमुट्ठानो च धम्मा नोचित्तसंसट्ठसमुट्ठानस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो। (२)
चित्तसंसट्ठसमुट्ठानो च नोचित्तसंसट्ठसमुट्ठानो च धम्मा चित्तसंसट्ठसमुट्ठानस्स च नोचित्तसंसट्ठसमुट्ठानस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (३)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
३१३. नहेतुया नव, नआरम्मणे नव (सब्बत्थ नव), नोअविगते नव।
३. पच्चयानुलोमपच्चनीयम्
३१४. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे एकं, नउपनिस्सये तीणि (सब्बत्थ तीणि), नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि , नोनत्थिया तीणि, नोविगते तीणि।
४. पच्चयपच्चनीयानुलोमम्
३१५. नहेतुपच्चया आरम्मणे नव, अधिपतिया नव (सब्बत्थ नव, अनुलोममातिका)।
चित्तसंसट्ठसमुट्ठानदुकं निट्ठितम्।
६४. चित्तसंसट्ठसमुट्ठानसहभूदुकम्
१. पटिच्चवारो
हेतुपच्चयो
३१६. चित्तसंसट्ठसमुट्ठानसहभुं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानसहभू धम्मो उप्पज्जति हेतुपच्चया – चित्तसंसट्ठसमुट्ठानसहभुं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… (यथा चित्तसंसट्ठसमुट्ठानदुकं, एवं इमम्पि दुकं, निन्नानाकरणं)।
चित्तसंसट्ठसमुट्ठानसहभूदुकं निट्ठितम्।
६५. चित्तसंसट्ठसमुट्ठानानुपरिवत्तिदुकम्
१. पटिच्चवारो
हेतुपच्चयो
३१७. चित्तसंसट्ठसमुट्ठानानुपरिवत्तिं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानानुपरिवत्ति धम्मो उप्पज्जति हेतुपच्चया – चित्तसंसट्ठसमुट्ठानानुपरिवत्तिं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… (यथा चित्तसंसट्ठसमुट्ठानदुकसदिसं, निन्नानाकरणं)।
चित्तसंसट्ठसमुट्ठानानुपरिवत्तिदुकं निट्ठितम्।
६६. अज्झत्तिकदुकम्
१. पटिच्चवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
३१८. अज्झत्तिकं धम्मं पटिच्च अज्झत्तिको धम्मो उप्पज्जति हेतुपच्चया – पटिसन्धिक्खणे चित्तं पटिच्च अज्झत्तिकं कटत्तारूपम्। (१)
अज्झत्तिकं धम्मं पटिच्च बाहिरो धम्मो उप्पज्जति हेतुपच्चया – चित्तं पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे चित्तं पटिच्च सम्पयुत्तका खन्धा बाहिरं कटत्ता च रूपम्। (२)
अज्झत्तिकं धम्मं पटिच्च अज्झत्तिको च बाहिरो च धम्मा उप्पज्जन्ति हेतुपच्चया – पटिसन्धिक्खणे चित्तं पटिच्च सम्पयुत्तका खन्धा अज्झत्तिकञ्च बाहिरञ्च कटत्तारूपम्। (३)
३१९. बाहिरं धम्मं पटिच्च बाहिरो धम्मो उप्पज्जति हेतुपच्चया – बाहिरं एकं खन्धं पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे॰… पटिसन्धिक्खणे बाहिरं एकं खन्धं पटिच्च द्वे खन्धा बाहिरं कटत्ता च रूपं, द्वे खन्धे…पे॰… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपम्। (१)
बाहिरं धम्मं पटिच्च अज्झत्तिको धम्मो उप्पज्जति हेतुपच्चया – बाहिरे खन्धे पटिच्च चित्तं; पटिसन्धिक्खणे बाहिरे खन्धे पटिच्च चित्तं अज्झत्तिकं कटत्ता च रूपं, पटिसन्धिक्खणे बाहिरं वत्थुं पटिच्च चित्तम्। (२)
बाहिरं धम्मं पटिच्च अज्झत्तिको च बाहिरो च धम्मा उप्पज्जन्ति हेतुपच्चया – बाहिरं एकं खन्धं पटिच्च द्वे खन्धा चित्तञ्च चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे॰… पटिसन्धिक्खणे बाहिरं एकं खन्धं पटिच्च द्वे खन्धा चित्तञ्च अज्झत्तिकञ्च बाहिरञ्च कटत्तारूपं , द्वे खन्धे…पे॰… पटिसन्धिक्खणे वत्थुं पटिच्च चित्तं सम्पयुत्तका च खन्धा। (३)
३२०. अज्झत्तिकञ्च बाहिरञ्च धम्मं पटिच्च अज्झत्तिको धम्मो उप्पज्जति हेतुपच्चया – पटिसन्धिक्खणे चित्तञ्च सम्पयुत्तके च खन्धे पटिच्च अज्झत्तिकं कटत्तारूपम्। (१)
अज्झत्तिकञ्च बाहिरञ्च धम्मं पटिच्च बाहिरो धम्मो उप्पज्जति हेतुपच्चया – बाहिरं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे च…पे॰… चित्तञ्च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे बाहिरं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा बाहिरं कटत्ता च रूपं, द्वे खन्धे च…पे॰… चित्तञ्च महाभूते च पटिच्च बाहिरं कटत्तारूपं, पटिसन्धिक्खणे चित्तञ्च वत्थुञ्च पटिच्च बाहिरा खन्धा। (२)
अज्झत्तिकञ्च बाहिरञ्च धम्मं पटिच्च अज्झत्तिको च बाहिरो च धम्मा उप्पज्जन्ति हेतुपच्चया – पटिसन्धिक्खणे बाहिरं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा अज्झत्तिकञ्च बाहिरञ्च कटत्तारूपं, द्वे खन्धे च…पे॰…। (३)
आरम्मणपच्चयो
३२१. अज्झत्तिकं धम्मं पटिच्च बाहिरो धम्मो उप्पज्जति आरम्मणपच्चया – चित्तं पटिच्च सम्पयुत्तका खन्धा; पटिसन्धिक्खणे चित्तं पटिच्च सम्पयुत्तका खन्धा। (१)
बाहिरं धम्मं पटिच्च बाहिरो धम्मो उप्पज्जति आरम्मणपच्चया – बाहिरं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… वत्थुं पटिच्च खन्धा। (१)
बाहिरं धम्मं पटिच्च अज्झत्तिको धम्मो उप्पज्जति आरम्मणपच्चया – बाहिरे खन्धे पटिच्च चित्तं; पटिसन्धिक्खणे बाहिरे खन्धे पटिच्च चित्तं, पटिसन्धिक्खणे वत्थुं पटिच्च चित्तम्। (२)
बाहिरं धम्मं पटिच्च अज्झत्तिको च बाहिरो च धम्मा उप्पज्जन्ति आरम्मणपच्चया – बाहिरं एकं खन्धं पटिच्च द्वे खन्धा चित्तञ्च, द्वे खन्धे…पे॰… पटिसन्धिक्खणे बाहिरं एकं खन्धं पटिच्च द्वे खन्धा चित्तञ्च, द्वे खन्धे…पे॰… पटिसन्धिक्खणे वत्थुं पटिच्च चित्तं सम्पयुत्तका च खन्धा। (३)
अज्झत्तिकञ्च बाहिरञ्च धम्मं पटिच्च बाहिरो धम्मो उप्पज्जति आरम्मणपच्चया – बाहिरं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा, द्वे खन्धे च…पे॰… पटिसन्धिक्खणे बाहिरं एकं खन्धं चित्तञ्च पटिच्च द्वे खन्धा, द्वे खन्धे च…पे॰… पटिसन्धिक्खणे बाहिरं एकं खन्धञ्च चित्तञ्च वत्थुञ्च पटिच्च द्वे खन्धा, द्वे खन्धे च…पे॰… (संखित्तं)। (१)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
३२२. हेतुया नव, आरम्मणे पञ्च, अधिपतिया पञ्च, अनन्तरे पञ्च, समनन्तरे पञ्च, सहजाते नव, अञ्ञमञ्ञे पञ्च, निस्सये नव, उपनिस्सये पञ्च, पुरेजाते पञ्च, आसेवने पञ्च, कम्मे नव, विपाके नव (सब्बत्थ नव), सम्पयुत्ते पञ्च, विप्पयुत्ते नव, अत्थिया नव, नत्थिया पञ्च, विगते पञ्च, अविगते नव।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
नहेतुपच्चयो
३२३. अज्झत्तिकं धम्मं पटिच्च अज्झत्तिको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे चित्तं पटिच्च अज्झत्तिकं कटत्तारूपम्। (१)
अज्झत्तिकं धम्मं पटिच्च बाहिरो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं चित्तं पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं; अहेतुकपटिसन्धिक्खणे चित्तं पटिच्च सम्पयुत्तका खन्धा बाहिरं कटत्ता च रूपं, विचिकिच्छासहगतं उद्धच्चसहगतं चित्तं पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (२)
अज्झत्तिकं धम्मं पटिच्च अज्झत्तिको च बाहिरो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे चित्तं पटिच्च सम्पयुत्तका खन्धा अज्झत्तिकञ्च बाहिरञ्च कटत्तारूपम्। (३)
३२४. बाहिरं धम्मं पटिच्च बाहिरो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं बाहिरं एकं खन्धं पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे …पे॰… (याव असञ्ञसत्ता) विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो । (१)
बाहिरं धम्मं पटिच्च अज्झत्तिको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुके बाहिरे खन्धे पटिच्च चित्तं; अहेतुकपटिसन्धिक्खणे बाहिरे खन्धे पटिच्च चित्तं अज्झत्तिकं कटत्ता च रूपं, अहेतुकपटिसन्धिक्खणे वत्थुं पटिच्च चित्तम्। (२)
बाहिरं धम्मं पटिच्च अज्झत्तिको च बाहिरो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं बाहिरं एकं खन्धं पटिच्च द्वे खन्धा चित्तञ्च चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे …पे॰… अहेतुकपटिसन्धिक्खणे बाहिरं एकं खन्धं पटिच्च द्वे खन्धा चित्तञ्च अज्झत्तिकञ्च बाहिरञ्च कटत्तारूपं, अहेतुकपटिसन्धिक्खणे वत्थुं पटिच्च चित्तं सम्पयुत्तका च खन्धा। (३)
३२५. अज्झत्तिकञ्च बाहिरञ्च धम्मं पटिच्च अज्झत्तिको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे चित्तञ्च सम्पयुत्तके च खन्धे पटिच्च अज्झत्तिकं कटत्तारूपम्। (१)
अज्झत्तिकञ्च बाहिरञ्च धम्मं पटिच्च बाहिरो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं बाहिरं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे॰… अहेतुकं चित्तञ्च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; अहेतुकपटिसन्धिक्खणे बाहिरं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा बाहिरं कटत्ता च रूपं; अहेतुकपटिसन्धिक्खणे चित्तञ्च महाभूते च पटिच्च बाहिरं कटत्तारूपं, अहेतुकपटिसन्धिक्खणे चित्तञ्च वत्थुञ्च पटिच्च बाहिरा खन्धा, विचिकिच्छासहगते उद्धच्चसहगते खन्धे च चित्तञ्च पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (२)
अज्झत्तिकञ्च बाहिरञ्च धम्मं पटिच्च अज्झत्तिको च बाहिरो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे बाहिरं एकं खन्धञ्च चित्तञ्च पटिच्च द्वे खन्धा अज्झत्तिकञ्च बाहिरञ्च कटत्तारूपं, द्वे खन्धे च…पे॰…। (३)
नआरम्मणपच्चयो
३२६. अज्झत्तिकं धम्मं पटिच्च अज्झत्तिको धम्मो उप्पज्जति नआरम्मणपच्चया – पटिसन्धिक्खणे चित्तं पटिच्च अज्झत्तिकं कटत्तारूपम्। (१)
अज्झत्तिकं धम्मं पटिच्च बाहिरो धम्मो उप्पज्जति नआरम्मणपच्चया – चित्तं पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे चित्तं पटिच्च बाहिरं कटत्तारूपम्। (२)
अज्झत्तिकं धम्मं पटिच्च अज्झत्तिको च बाहिरो च धम्मा उप्पज्जन्ति नआरम्मणपच्चया; पटिसन्धिक्खणे चित्तं पटिच्च अज्झत्तिकञ्च बाहिरञ्च कटत्तारूपम्। (३)
बाहिरं धम्मं पटिच्च बाहिरो धम्मो उप्पज्जति नआरम्मणपच्चया – बाहिरे खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे बाहिरे खन्धे पटिच्च बाहिरं कटत्तारूपं, बाहिरे खन्धे पटिच्च वत्थु, एकं महाभूतं…पे॰… (याव असञ्ञसत्ता)। (१)
बाहिरं धम्मं पटिच्च अज्झत्तिको धम्मो उप्पज्जति नआरम्मणपच्चया – पटिसन्धिक्खणे बाहिरे खन्धे पटिच्च अज्झत्तिकं कटत्तारूपम्। (२)
बाहिरं धम्मं पटिच्च अज्झत्तिको च बाहिरो च धम्मा उप्पज्जन्ति नआरम्मणपच्चया – पटिसन्धिक्खणे बाहिरे खन्धे पटिच्च अज्झत्तिकञ्च बाहिरञ्च कटत्तारूपम्। (३)
३२७. अज्झत्तिकञ्च बाहिरञ्च धम्मं पटिच्च अज्झत्तिको धम्मो उप्पज्जति नआरम्मणपच्चया – पटिसन्धिक्खणे चित्तञ्च सम्पयुत्तके च खन्धे पटिच्च अज्झत्तिकं कटत्तारूपम्। (१)
अज्झत्तिकञ्च बाहिरञ्च धम्मं पटिच्च बाहिरो धम्मो उप्पज्जति नआरम्मणपच्चया – बाहिरे खन्धे च चित्तञ्च पटिच्च चित्तसमुट्ठानं रूपं, चित्तञ्च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं (पटिसन्धिक्खणे द्वे कातब्बा)।
अज्झत्तिकञ्च बाहिरञ्च धम्मं पटिच्च अज्झत्तिको च बाहिरो च धम्मा उप्पज्जन्ति नआरम्मणपच्चया – पटिसन्धिक्खणे चित्तञ्च सम्पयुत्तके च खन्धे पटिच्च अज्झत्तिकञ्च बाहिरञ्च कटत्तारूपं (संखित्तं)। (३)
नझानपच्चयो
३२८. अज्झत्तिकं धम्मं पटिच्च बाहिरो धम्मो उप्पज्जति नझानपच्चया – चक्खुविञ्ञाणं पटिच्च सम्पयुत्तका खन्धा…पे॰… कायविञ्ञाणं…पे॰…।
बाहिरं धम्मं पटिच्च बाहिरो धम्मो उप्पज्जति नझानपच्चया – चक्खुविञ्ञाणसहगतं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे…पे॰… कायविञ्ञाणसहगतं…पे॰… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं…पे॰…। बाहिरं धम्मं पटिच्च अज्झत्तिको धम्मो उप्पज्जति नझानपच्चया – चक्खुविञ्ञाणसहगते खन्धे पटिच्च चक्खुविञ्ञाणं…पे॰… कायविञ्ञाणसहगते खन्धे पटिच्च कायविञ्ञाणम्। बाहिरं धम्मं पटिच्च अज्झत्तिको च बाहिरो च धम्मा उप्पज्जन्ति नझानपच्चया – चक्खुविञ्ञाणसहगतं एकं खन्धं पटिच्च द्वे खन्धा चक्खुविञ्ञाणञ्च, द्वे खन्धे…पे॰… कायविञ्ञाणसहगतं एकं खन्धं…पे॰…। (३)
अज्झत्तिकञ्च बाहिरञ्च धम्मं पटिच्च बाहिरो धम्मो उप्पज्जति नझानपच्चया – चक्खुविञ्ञाणसहगतं एकं खन्धञ्च चक्खुविञ्ञाणञ्च पटिच्च द्वे खन्धा, द्वे खन्धे…पे॰… कायविञ्ञाणं (चक्कं)।
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
३२९. नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव, नअनन्तरे नव (सब्बत्थ नव), नकम्मे तीणि, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने पञ्च, नमग्गे नव, नसम्पयुत्ते नव, नविप्पयुत्ते पञ्च, नोनत्थिया नव, नोविगते नव।
३. पच्चयानुलोमपच्चनीयम्
३३०. हेतुपच्चया नआरम्मणे नव, नअधिपतिया नव (संखित्तं)।
४. पच्चयपच्चनीयानुलोमम्
३३१. नहेतुपच्चया आरम्मणे पञ्च, अनन्तरे पञ्च, समनन्तरे पञ्च, सहजाते नव…पे॰… मग्गे तीणि (संखित्तं)।
२. सहजातवारो
(सहजातवारोपि पटिच्चवारसदिसो।)
३. पच्चयवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
३३२. अज्झत्तिकं धम्मं पच्चया अज्झत्तिको धम्मो उप्पज्जति हेतुपच्चया… तीणि (पटिच्चसदिसा)।
बाहिरं धम्मं पच्चया बाहिरो धम्मो उप्पज्जति हेतुपच्चया – बाहिरं एकं खन्धं पच्चया द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे॰… (पटिसन्धिक्खणे द्वेपि कातब्बा, याव अज्झत्तिका महाभूता) वत्थुं पच्चया बाहिरा खन्धा। बाहिरं धम्मं पच्चया अज्झत्तिको धम्मो उप्पज्जति हेतुपच्चया – बाहिरे खन्धे पच्चया चित्तं, वत्थुं पच्चया चित्तं (पटिसन्धिक्खणे द्वेपि कातब्बा)। बाहिरं धम्मं पच्चया अज्झत्तिको च बाहिरो च धम्मा उप्पज्जन्ति हेतुपच्चया – बाहिरं एकं खन्धं पच्चया द्वे खन्धा चित्तञ्च चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे॰… वत्थुं पच्चया चित्तं सम्पयुत्तका च खन्धा (पटिसन्धिक्खणे द्वेपि कातब्बा)। (३)
३३३. अज्झत्तिकञ्च बाहिरञ्च धम्मं पच्चया अज्झत्तिको धम्मो उप्पज्जति हेतुपच्चया – पटिसन्धिक्खणे चित्तञ्च सम्पयुत्तके च खन्धे पच्चया अज्झत्तिकं कटत्तारूपम्। अज्झत्तिकञ्च बाहिरञ्च धम्मं पच्चया बाहिरो धम्मो उप्पज्जति हेतुपच्चया – बाहिरं एकं खन्धञ्च चित्तञ्च पच्चया द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे॰… चित्तञ्च महाभूते च पच्चया चित्तसमुट्ठानं रूपं, चित्तञ्च वत्थुञ्च पच्चया बाहिरा खन्धा (पटिसन्धिक्खणे तीणिपि कातब्बा)। अज्झत्तिकञ्च बाहिरञ्च धम्मं पच्चया अज्झत्तिको च बाहिरो च धम्मा उप्पज्जन्ति हेतुपच्चया – पटिसन्धिक्खणे बाहिरं एकं खन्धञ्च चित्तञ्च पच्चया द्वे खन्धा अज्झत्तिकञ्च बाहिरञ्च कटत्तारूपं, द्वे खन्धे…पे॰…। (३)
आरम्मणपच्चयो
३३४. अज्झत्तिकं धम्मं पच्चया अज्झत्तिको धम्मो उप्पज्जति आरम्मणपच्चया – चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं …पे॰…। अज्झत्तिकं धम्मं पच्चया बाहिरो धम्मो उप्पज्जति आरम्मणपच्चया – चक्खायतनञ्च चक्खुविञ्ञाणञ्च पच्चया चक्खुविञ्ञाणसहगता खन्धा…पे॰… कायायतनञ्च…पे॰… चित्तं पच्चया सम्पयुत्तका खन्धा; पटिसन्धिक्खणे…पे॰…। अज्झत्तिकं धम्मं पच्चया अज्झत्तिको च बाहिरो च धम्मा उप्पज्जन्ति आरम्मणपच्चया – चक्खायतनं पच्चया चक्खुविञ्ञाणं सम्पयुत्तका च खन्धा…पे॰… कायायतनं…पे॰…। (३)
बाहिरं धम्मं पच्चया बाहिरो धम्मो उप्पज्जति आरम्मणपच्चया – बाहिरं एकं खन्धं पच्चया द्वे खन्धा, द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… वत्थुं पच्चया बाहिरा खन्धा। बाहिरं धम्मं पच्चया अज्झत्तिको धम्मो उप्पज्जति आरम्मणपच्चया – बाहिरे खन्धे पच्चया चित्तं, वत्थुं पच्चया चित्तं (पटिसन्धिक्खणे द्वेपि कातब्बा)। बाहिरं धम्मं पच्चया अज्झत्तिको च बाहिरो च धम्मा उप्पज्जन्ति आरम्मणपच्चया – वत्थुं पच्चया चित्तञ्च सम्पयुत्तका च खन्धा (पटिसन्धिक्खणे एकं कातब्बं)। (३)
३३५. अज्झत्तिकञ्च बाहिरञ्च धम्मं पच्चया अज्झत्तिको धम्मो उप्पज्जति आरम्मणपच्चया – चक्खुविञ्ञाणसहगते खन्धे च चक्खायतनञ्च पच्चया चक्खुविञ्ञाणं…पे॰… कायविञ्ञाणसहगते…पे॰…।
अज्झत्तिकञ्च बाहिरञ्च धम्मं पच्चया बाहिरो धम्मो उप्पज्जति आरम्मणपच्चया – चक्खुविञ्ञाणसहगतं एकं खन्धञ्च चक्खायतनञ्च चक्खुविञ्ञाणञ्च पच्चया द्वे खन्धा, द्वे खन्धे…पे॰… कायविञ्ञाणसहगतं…पे॰… बाहिरं एकं खन्धञ्च चित्तञ्च पच्चया द्वे खन्धा, द्वे खन्धे…पे॰… चित्तञ्च वत्थुञ्च पच्चया बाहिरा खन्धा (पटिसन्धिक्खणे द्वेपि कातब्बा)। अज्झत्तिकञ्च बाहिरञ्च धम्मं पच्चया अज्झत्तिको च बाहिरो च धम्मा उप्पज्जन्ति आरम्मणपच्चया – चक्खुविञ्ञाणसहगतं एकं खन्धञ्च चक्खायतनञ्च पच्चया द्वे खन्धा चक्खुविञ्ञाणञ्च, द्वे खन्धे…पे॰… (संखित्तं)। (३)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
३३६. हेतुया नव, आरम्मणे नव, अधिपतिया पञ्च, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव (सब्बत्थ नव), अविगते नव।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
नहेतुपच्चयो
३३७. अज्झत्तिकं धम्मं पच्चया अज्झत्तिको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे चित्तं पच्चया अज्झत्तिकं कटत्तारूपं, चक्खायतनं पच्चया चक्खुविञ्ञाणम्। (संखित्तम्। एवं नवपि पञ्हा कातब्बा। पञ्चविञ्ञाणम्पि पवेसेत्वा तीणियेव मोहो।)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
३३८. नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव, नअनन्तरे नव, नसमनन्तरे नव, नअञ्ञमञ्ञे नव, नउपनिस्सये नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने नव, नमग्गे नव, नसम्पयुत्ते नव, नविप्पयुत्ते पञ्च, नोनत्थिया नव, नोविगते नव।
४. निस्सयवारो
(एवं इतरे द्वे गणनापि निस्सयवारोपि कातब्बो।)
५. संसट्ठवारो
१-४. पच्चयानुलोमादि
३३९. अज्झत्तिकं धम्मं संसट्ठो बाहिरो धम्मो उप्पज्जति हेतुपच्चया – चित्तं संसट्ठा सम्पयुत्तका खन्धा; पटिसन्धिक्खणे चित्तं संसट्ठा सम्पयुत्तका खन्धा। (१)
बाहिरं धम्मं संसट्ठो बाहिरो धम्मो उप्पज्जति हेतुपच्चया – बाहिरं एकं खन्धं संसट्ठा द्वे खन्धा, द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। बाहिरं धम्मं संसट्ठो अज्झत्तिको धम्मो उप्पज्जति हेतुपच्चया – बाहिरे खन्धे संसट्ठं चित्तं; पटिसन्धिक्खणे…पे॰…। बाहिरं धम्मं संसट्ठो अज्झत्तिको च बाहिरो च धम्मा उप्पज्जन्ति हेतुपच्चया – बाहिरं एकं खन्धं संसट्ठा द्वे खन्धा चित्तञ्च, द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (३)
अज्झत्तिकञ्च बाहिरञ्च धम्मं संसट्ठो बाहिरो धम्मो उप्पज्जति हेतुपच्चया – बाहिरं एकं खन्धञ्च चित्तञ्च संसट्ठा द्वे खन्धा, द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… (संखित्तं)। हेतुया पञ्च, आरम्मणे पञ्च, अधिपतिया पञ्च (सब्बत्थ पञ्च), अविगते पञ्च (अनुलोमं)।
अज्झत्तिकं धम्मं संसट्ठो बाहिरो धम्मो उप्पज्जति नहेतुपच्चया (एवं पञ्च कातब्बा, तीणियेव मोहो)।
नहेतुया पञ्च, नअधिपतिया पञ्च, नपुरेजाते पञ्च, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे तीणि, नविपाके पञ्च, नझाने पञ्च, नमग्गे पञ्च, नविप्पयुत्ते पञ्च (पच्चनीयं)।
६. सम्पयुत्तवारो
(एवं इतरे द्वे गणनापि सम्पयुत्तवारोपि कातब्बो।)
७. पञ्हावारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
३४०. बाहिरो धम्मो बाहिरस्स धम्मस्स हेतुपच्चयेन पच्चयो – बाहिरा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो – पटिसन्धिक्खणे बाहिरा हेतू सम्पयुत्तकानं खन्धानं बाहिरानञ्च कटत्तारूपानं हेतुपच्चयेन पच्चयो। (१)
बाहिरो धम्मो अज्झत्तिकस्स धम्मस्स हेतुपच्चयेन पच्चयो – बाहिरा हेतू चित्तस्स हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे बाहिरा हेतू चित्तस्स अज्झत्तिकानञ्च कटत्तारूपानं हेतुपच्चयेन पच्चयो। (२)
बाहिरो धम्मो अज्झत्तिकस्स च बाहिरस्स च धम्मस्स हेतुपच्चयेन पच्चयो – बाहिरा हेतू सम्पयुत्तकानं खन्धानं चित्तस्स च चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे बाहिरा हेतू सम्पयुत्तकानं खन्धानं चित्तस्स च अज्झत्तिकानञ्च बाहिरानञ्च कटत्तारूपानं हेतुपच्चयेन पच्चयो। (३)
आरम्मणपच्चयो
३४१. अज्झत्तिको धम्मो अज्झत्तिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – चित्तं आरब्भ चित्तं उप्पज्जति। (मूलं पुच्छितब्बं) चित्तं आरब्भ बाहिरा खन्धा उप्पज्जन्ति। (मूलं पुच्छितब्बं) चित्तं आरब्भ चित्तञ्च सम्पयुत्तका च खन्धा उप्पज्जन्ति। (३)
बाहिरो धम्मो बाहिरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं कत्वा तं पच्चवेक्खति अस्सादेति अभिनन्दति, तं आरब्भ रागो…पे॰… दोमनस्सं उप्पज्जति; पुब्बे सुचिण्णानि पच्चवेक्खति, झाना वुट्ठहित्वा झानं…पे॰… अरिया मग्गा वुट्ठहित्वा मग्गं…पे॰… फलं…पे॰… निब्बानं पच्चवेक्खन्ति… निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। अरिया बाहिरे पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे…पे॰… पुब्बे समुदाचिण्णे किलेसे जानन्ति, रूपे…पे॰… वत्थुं बाहिरे खन्धे अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। चेतोपरियञाणेन बाहिरचित्तसमङ्गिस्स चित्तं जानाति, आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स…पे॰… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स…पे॰… रूपायतनं चक्खुविञ्ञाणसहगतानं खन्धानं आरम्मणपच्चयेन पच्चयो…पे॰… फोट्ठब्बायतनं…पे॰… बाहिरा खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स , पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (१)
बाहिरो धम्मो अज्झत्तिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं कत्वा तं पच्चवेक्खति अस्सादेति अभिनन्दति, तं आरब्भ चित्तं उप्पज्जति। पुब्बे सुचिण्णानि…पे॰… झानं…पे॰… (संखित्तं, सब्बं कातब्बं) पुब्बे समुदाचिण्णे…पे॰… रूपे…पे॰… वत्थुं बाहिरे खन्धे अनिच्चतो…पे॰… विपस्सति, अस्सादेति अभिनन्दति, तं आरब्भ चित्तं उप्पज्जति। दिब्बेन चक्खुना रूपं पस्सति…पे॰… रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं…पे॰… बाहिरा खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (३)
बाहिरो धम्मो अज्झत्तिकस्स च बाहिरस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं कत्वा तं पच्चवेक्खति अस्सादेति अभिनन्दति, तं आरब्भ चित्तञ्च सम्पयुत्तका च खन्धा उप्पज्जन्ति (संखित्तं, सब्बं कातब्बं)। बाहिरे खन्धे अनिच्चतो…पे॰… विपस्सति, अस्सादेति अभिनन्दति, तं आरब्भ चित्तञ्च सम्पयुत्तका च खन्धा उप्पज्जन्ति। दिब्बेन चक्खुना रूपं पस्सति…पे॰… रूपायतनं चक्खुविञ्ञाणस्स च सम्पयुत्तकानञ्च खन्धानं…पे॰… फोट्ठब्बायतनं…पे॰… बाहिरा खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (३)
अज्झत्तिको च बाहिरो च धम्मा अज्झत्तिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
अधिपतिपच्चयो
३४२. अज्झत्तिको धम्मो अज्झत्तिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – चित्तं गरुं कत्वा चित्तं उप्पज्जति। (१)
अज्झत्तिको धम्मो बाहिरस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – चित्तं गरुं कत्वा बाहिरा खन्धा उप्पज्जन्ति। सहजाताधिपति – चित्ताधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (मूलं) आरम्मणाधिपति – अज्झत्तिकं चित्तं गरुं कत्वा चित्तञ्च सम्पयुत्तका च खन्धा उप्पज्जन्ति। (३)
बाहिरो धम्मो बाहिरस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं दत्वा…पे॰… तीणि (द्वे अधिपती तिण्णम्पि कातब्बा)। (३)
अज्झत्तिको च बाहिरो च धम्मा अज्झत्तिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि (तिण्णम्पि एकायेव अधिपति)।
अनन्तरपच्चयादि
३४३. अज्झत्तिको धम्मो अज्झत्तिकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमं पुरिमं चित्तं पच्छिमस्स पच्छिमस्स चित्तस्स अनन्तरपच्चयेन पच्चयो… तीणि।
बाहिरो धम्मो बाहिरस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा बाहिरा खन्धा पच्छिमानं पच्छिमानं खन्धानं अनन्तरपच्चयेन पच्चयो; अनुलोमं गोत्रभुस्स…पे॰… तीणि (तिण्णम्पि एकसदिसा)।
अज्झत्तिको च बाहिरो च धम्मा अज्झत्तिकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… तीणि , समनन्तरपच्चयेन पच्चयो… नव, सहजातपच्चयेन पच्चयो… नव (पटिच्चसदिसा), अञ्ञमञ्ञपच्चयेन पच्चयो… पञ्च (पटिच्चसदिसा), निस्सयपच्चयेन पच्चयो… नव, (पच्चयवारसदिसा)।
उपनिस्सयपच्चयो
३४४. अज्झत्तिको धम्मो अज्झत्तिकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – चित्तं चित्तस्स उपनिस्सयपच्चयेन पच्चयो… तीणि।
बाहिरो धम्मो बाहिरस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे॰… मानं जप्पेति, दिट्ठिं गण्हाति; सीलं…पे॰… सेनासनं उपनिस्साय दानं देति…पे॰… सङ्घं भिन्दति; सद्धा…पे॰… सेनासनं सद्धाय…पे॰… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो, (तीणिपि पूरेत्वा कातब्बा, चित्तस्साति कातब्बा, सम्पयुत्तकानञ्चाति कातब्बा)।
अज्झत्तिको च बाहिरो च धम्मा अज्झत्तिकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… तीणि।
पुरेजातपच्चयो
३४५. अज्झत्तिको धम्मो अज्झत्तिकस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं …पे॰… कायं अनिच्चतो…पे॰… विपस्सति, अस्सादेति अभिनन्दति, तं आरब्भ चित्तं उप्पज्जति। वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे॰… कायायतनं कायविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो । (१)
अज्झत्तिको धम्मो बाहिरस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… कायं अनिच्चतो…पे॰… विपस्सति, अस्सादेति…पे॰… दोमनस्सं उप्पज्जति। वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणसहगतानं खन्धानं…पे॰… कायायतनं कायविञ्ञाणसहगतानं खन्धानं पुरेजातपच्चयेन पच्चयो। (२)
अज्झत्तिको धम्मो अज्झत्तिकस्स च बाहिरस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… कायं अनिच्चतो…पे॰… विपस्सति, तं आरब्भ चित्तञ्च सम्पयुत्तका खन्धा च उप्पज्जन्ति। वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स सम्पयुत्तकानञ्च खन्धानं…पे॰… कायायतनं कायविञ्ञाणस्स सम्पयुत्तकानञ्च खन्धानं पुरेजातपच्चयेन पच्चयो। (३)
३४६. बाहिरो धम्मो बाहिरस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – रूपे…पे॰… फोट्ठब्बे… वत्थुं अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। वत्थुपुरेजातं – वत्थु बाहिरानं खन्धानं पुरेजातपच्चयेन पच्चयो। (१)
बाहिरो धम्मो अज्झत्तिकस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – रूपे…पे॰… फोट्ठब्बे… वत्थुं अनिच्चतो…पे॰… तं आरब्भ चित्तं उप्पज्जति। दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। वत्थुपुरेजातं – वत्थु चित्तस्स पुरेजातपच्चयेन पच्चयो। (२)
बाहिरो धम्मो अज्झत्तिकस्स च बाहिरस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – रूपे…पे॰… फोट्ठब्बे… वत्थुं अनिच्चतो…पे॰… तं आरब्भ चित्तञ्च सम्पयुत्तका खन्धा च उप्पज्जन्ति। दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। वत्थुपुरेजातं – वत्थु चित्तस्स सम्पयुत्तकानञ्च खन्धानं पुरेजातपच्चयेन पच्चयो। (३)
३४७. अज्झत्तिको च बाहिरो च धम्मा अज्झत्तिकस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। चक्खायतनञ्च वत्थु च चित्तस्स…पे॰… कायायतनञ्च वत्थु च चित्तस्स पुरेजातपच्चयेन पच्चयो; रूपायतनञ्च चक्खायतनञ्च चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनञ्च कायायतनञ्च कायविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो। (१)
अज्झत्तिको च बाहिरो च धम्मा बाहिरस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। चक्खायतनञ्च वत्थु च बाहिरानं खन्धानं पुरेजातपच्चयेन पच्चयो…पे॰… कायायतनञ्च वत्थु च बाहिरानं खन्धानं पुरेजातपच्चयेन पच्चयो; रूपायतनञ्च चक्खायतनञ्च चक्खुविञ्ञाणसहगतानं खन्धानं पुरेजातपच्चयेन पच्चयो…पे॰… फोट्ठब्बायतनञ्च कायायतनञ्च कायविञ्ञाणसहगतानं खन्धानं पुरेजातपच्चयेन पच्चयो। (२)
अज्झत्तिको च बाहिरो च धम्मा अज्झत्तिकस्स च बाहिरस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। चक्खायतनञ्च वत्थु च चित्तस्स सम्पयुत्तकानञ्च खन्धानं पुरेजातपच्चयेन पच्चयो…पे॰… कायायतनञ्च वत्थु च…पे॰… रूपायतनञ्च चक्खायतनञ्च चक्खुविञ्ञाणस्स सम्पयुत्तकानञ्च खन्धानं पुरेजातपच्चयेन पच्चयो…पे॰… फोट्ठब्बायतनञ्च…पे॰…। (३)
पच्छाजातासेवनपच्चया
३४८. अज्झत्तिको धम्मो अज्झत्तिकस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता अज्झत्तिका खन्धा पुरेजातस्स इमस्स अज्झत्तिकस्स कायस्स पच्छाजातपच्चयेन पच्चयो। (मूलं कातब्बं) पच्छाजाता अज्झत्तिका खन्धा पुरेजातस्स इमस्स बाहिरस्स कायस्स पच्छाजातपच्चयेन पच्चयो। (मूलं कातब्बं) पच्छाजाता अज्झत्तिका खन्धा पुरेजातस्स इमस्स अज्झत्तिकस्स च बाहिरस्स च कायस्स पच्छाजातपच्चयेन पच्चयो (एवं नवपि पञ्हा कातब्बा), आसेवनपच्चयेन पच्चयो (नव पञ्हा कातब्बा)।
कम्म-विपाकपच्चया
३४९. बाहिरो धम्मो बाहिरस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – बाहिरा चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – बाहिरा चेतना विपाकानं बाहिरानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (१)
बाहिरो धम्मो अज्झत्तिकस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – बाहिरा चेतना चित्तस्स कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – बाहिरा चेतना विपाकस्स चित्तस्स अज्झत्तिकानञ्च कटत्तारूपानं कम्मपच्चयेन पच्चयो। (२)
बाहिरो धम्मो अज्झत्तिकस्स च बाहिरस्स च धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – बाहिरा चेतना सम्पयुत्तकानं खन्धानं चित्तस्स च चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – बाहिरा चेतना विपाकानं खन्धानं चित्तस्स च अज्झत्तिकानञ्च बाहिरानञ्च कटत्तारूपानं कम्मपच्चयेन पच्चयो। (३) विपाकपच्चयेन पच्चयो… नव।
आहारपच्चयो
३५०. अज्झत्तिको धम्मो अज्झत्तिकस्स धम्मस्स आहारपच्चयेन पच्चयो – पटिसन्धिक्खणे अज्झत्तिका आहारा अज्झत्तिकानं कटत्तारूपानं आहारपच्चयेन पच्चयो। (१)
अज्झत्तिको धम्मो बाहिरस्स धम्मस्स आहारपच्चयेन पच्चयो – अज्झत्तिका आहारा सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो; पटिसन्धिक्खणे अज्झत्तिका आहारा सम्पयुत्तकानं खन्धानं बाहिरानञ्च कटत्तारूपानं आहारपच्चयेन पच्चयो। (मूलं कातब्बं) पटिसन्धिक्खणे अज्झत्तिका आहारा सम्पयुत्तकानं खन्धानं अज्झत्तिकानञ्च बाहिरानञ्च कटत्तारूपानं आहारपच्चयेन पच्चयो। (३)
३५१. बाहिरो धम्मो बाहिरस्स धम्मस्स आहारपच्चयेन पच्चयो – बाहिरा आहारा सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰… बाहिरो कबळीकारो आहारो बाहिरस्स कायस्स आहारपच्चयेन पच्चयो। (१)
बाहिरो धम्मो अज्झत्तिकस्स धम्मस्स आहारपच्चयेन पच्चयो – बाहिरा आहारा चित्तस्स आहारपच्चयेन पच्चयो; पटिसन्धिक्खणे बाहिरा आहारा चित्तस्स अज्झत्तिकानञ्च कटत्तारूपानं आहारपच्चयेन पच्चयो; बाहिरो कबळीकारो आहारो अज्झत्तिकस्स कायस्स आहारपच्चयेन पच्चयो। (२)
बाहिरो धम्मो अज्झत्तिकस्स च बाहिरस्स च धम्मस्स आहारपच्चयेन पच्चयो – बाहिरा आहारा सम्पयुत्तकानं खन्धानं चित्तस्स च चित्तसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो; पटिसन्धिक्खणे बाहिरा आहारा सम्पयुत्तकानं खन्धानं चित्तस्स च अज्झत्तिकानञ्च बाहिरानञ्च कटत्तारूपानं आहारपच्चयेन पच्चयो; बाहिरो कबळीकारो आहारो अज्झत्तिकस्स च बाहिरस्स च कायस्स आहारपच्चयेन पच्चयो। (३)
३५२. अज्झत्तिको च बाहिरो च धम्मा अज्झत्तिकस्स धम्मस्स आहारपच्चयेन पच्चयो – पटिसन्धिक्खणे अज्झत्तिका च बाहिरा च आहारा अज्झत्तिकानं कटत्तारूपानं आहारपच्चयेन पच्चयो। (१)
अज्झत्तिको च बाहिरो च धम्मा बाहिरस्स धम्मस्स आहारपच्चयेन पच्चयो – अज्झत्तिका च बाहिरा च आहारा सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो; पटिसन्धिक्खणे अज्झत्तिका च बाहिरा च आहारा सम्पयुत्तकानं खन्धानं बाहिरानञ्च कटत्तारूपानं आहारपच्चयेन पच्चयो। (२)
अज्झत्तिको च बाहिरो च धम्मा अज्झत्तिकस्स च बाहिरस्स च धम्मस्स आहारपच्चयेन पच्चयो – पटिसन्धिक्खणे अज्झत्तिका च बाहिरा च आहारा सम्पयुत्तकानं खन्धानं अज्झत्तिकानञ्च बाहिरानञ्च कटत्तारूपानं आहारपच्चयेन पच्चयो। (३)
इन्द्रियपच्चयो
३५३. अज्झत्तिको धम्मो अज्झत्तिकस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – पटिसन्धिक्खणे अज्झत्तिका इन्द्रिया अज्झत्तिकानं कटत्तारूपानं इन्द्रियपच्चयेन पच्चयो, चक्खुन्द्रियं चक्खुविञ्ञाणस्स…पे॰… कायिन्द्रियं कायविञ्ञाणस्स इन्द्रियपच्चयेन पच्चयो। (१)
अज्झत्तिको धम्मो बाहिरस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – अज्झत्तिका इन्द्रिया सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं इन्द्रियपच्चयेन पच्चयो; पटिसन्धिक्खणे अज्झत्तिका इन्द्रिया सम्पयुत्तकानं खन्धानं बाहिरानञ्च कटत्तारूपानं इन्द्रियपच्चयेन पच्चयो, चक्खुन्द्रियं चक्खुविञ्ञाणसहगतानं खन्धानं…पे॰… कायिन्द्रियं कायविञ्ञाणसहगतानं खन्धानं इन्द्रियपच्चयेन पच्चयो। (२)
अज्झत्तिको धम्मो अज्झत्तिकस्स च बाहिरस्स च धम्मस्स इन्द्रियपच्चयेन पच्चयो – पटिसन्धिक्खणे अज्झत्तिका इन्द्रिया सम्पयुत्तकानं खन्धानं अज्झत्तिकानञ्च बाहिरानञ्च कटत्तारूपानं इन्द्रियपच्चयेन पच्चयो, चक्खुन्द्रियं चक्खुविञ्ञाणस्स सम्पयुत्तकानञ्च खन्धानं…पे॰… कायिन्द्रियं कायविञ्ञाणस्स सम्पयुत्तकानञ्च खन्धानं इन्द्रियपच्चयेन पच्चयो। (३)
३५४. बाहिरो धम्मो बाहिरस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – बाहिरा इन्द्रिया सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं इन्द्रियपच्चयेन पच्चयो; पटिसन्धिक्खणे बाहिरा इन्द्रिया सम्पयुत्तकानं खन्धानं बाहिरानञ्च कटत्तारूपानं इन्द्रियपच्चयेन पच्चयो , रूपजीवितिन्द्रियं बाहिरानं कटत्तारूपानं इन्द्रियपच्चयेन पच्चयो। (१)
बाहिरो धम्मो अज्झत्तिकस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – बाहिरा इन्द्रिया चित्तस्स इन्द्रियपच्चयेन पच्चयो; पटिसन्धिक्खणे बाहिरा इन्द्रिया चित्तस्स अज्झत्तिकानञ्च कटत्तारूपानं इन्द्रियपच्चयेन पच्चयो, रूपजीवितिन्द्रियं अज्झत्तिकानं कटत्तारूपानं इन्द्रियपच्चयेन पच्चयो। (२)
बाहिरो धम्मो अज्झत्तिकस्स च बाहिरस्स च धम्मस्स इन्द्रियपच्चयेन पच्चयो – बाहिरा इन्द्रिया सम्पयुत्तकानं खन्धानं चित्तस्स च चित्तसमुट्ठानानञ्च रूपानं इन्द्रियपच्चयेन पच्चयो; पटिसन्धिक्खणे बाहिरा इन्द्रिया सम्पयुत्तकानं खन्धानं चित्तस्स च अज्झत्तिकानञ्च बाहिरानञ्च कटत्तारूपानं इन्द्रियपच्चयेन पच्चयो, रूपजीवितिन्द्रियं अज्झत्तिकानञ्च बाहिरानञ्च कटत्तारूपानं इन्द्रियपच्चयेन पच्चयो। (३)
३५५. अज्झत्तिको च बाहिरो च धम्मा अज्झत्तिकस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – पटिसन्धिक्खणे अज्झत्तिका च बाहिरा च इन्द्रिया अज्झत्तिकानं कटत्तारूपानं इन्द्रियपच्चयेन पच्चयो, चक्खुन्द्रियञ्च उपेक्खिन्द्रियञ्च चक्खुविञ्ञाणस्स इन्द्रियपच्चयेन पच्चयो…पे॰… कायिन्द्रियञ्च सुखिन्द्रियं च…पे॰… कायिन्द्रियञ्च दुक्खिन्द्रियञ्च कायविञ्ञाणस्स इन्द्रियपच्चयेन पच्चयो। (१)
अज्झत्तिको च बाहिरो च धम्मा बाहिरस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – अज्झत्तिका च बाहिरा च इन्द्रिया सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं इन्द्रियपच्चयेन पच्चयो; पटिसन्धिक्खणे अज्झत्तिका च बाहिरा च इन्द्रिया सम्पयुत्तकानं खन्धानं बाहिरानञ्च कटत्तारूपानं इन्द्रियपच्चयेन पच्चयो, चक्खुन्द्रियञ्च उपेक्खिन्द्रियञ्च चक्खुविञ्ञाणसहगतानं खन्धानं इन्द्रियपच्चयेन पच्चयो…पे॰… कायिन्द्रियञ्च सुखिन्द्रियञ्च…पे॰… कायिन्द्रियञ्च दुक्खिन्द्रियञ्च कायविञ्ञाणसहगतानं खन्धानं इन्द्रियपच्चयेन पच्चयो। (२)
अज्झत्तिको च बाहिरो च धम्मा अज्झत्तिकस्स च बाहिरस्स च धम्मस्स इन्द्रियपच्चयेन पच्चयो – पटिसन्धिक्खणे अज्झत्तिका च बाहिरा च इन्द्रिया सम्पयुत्तकानं खन्धानं अज्झत्तिकानञ्च बाहिरानञ्च कटत्तारूपानं इन्द्रियपच्चयेन पच्चयो, चक्खुन्द्रियञ्च उपेक्खिन्द्रियञ्च चक्खुविञ्ञाणस्स सम्पयुत्तकानञ्च खन्धानं इन्द्रियपच्चयेन पच्चयो… कायिन्द्रियञ्च…पे॰…। (३)
झानपच्चयादि
३५६. बाहिरो धम्मो बाहिरस्स धम्मस्स झानपच्चयेन पच्चयो… तीणि… मग्गपच्चयेन पच्चयो… तीणि… सम्पयुत्तपच्चयेन पच्चयो… पञ्च।
विप्पयुत्तपच्चयो
३५७. अज्झत्तिको धम्मो अज्झत्तिकस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातम्। सहजातं – पटिसन्धिक्खणे चित्तं अज्झत्तिकानं कटत्तारूपानं विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे॰… कायायतनं कायविञ्ञाणस्स विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता – अज्झत्तिका खन्धा पुरेजातस्स इमस्स अज्झत्तिकस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (१)
अज्झत्तिको धम्मो बाहिरस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातम्। सहजाता – अज्झत्तिका खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। पुरेजातं – चक्खायतनं चक्खुविञ्ञाणसहगतानं खन्धानं…पे॰… कायायतनं कायविञ्ञाणसहगतानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता – अज्झत्तिका खन्धा पुरेजातस्स इमस्स बाहिरस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (२)
अज्झत्तिको धम्मो अज्झत्तिकस्स च बाहिरस्स च धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातम्। सहजाता – पटिसन्धिक्खणे अज्झत्तिका खन्धा अज्झत्तिकानञ्च बाहिरानञ्च कटत्तारूपानं विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स सम्पयुत्तकानञ्च खन्धानं…पे॰… कायायतनं कायविञ्ञाणस्स सम्पयुत्तकानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता – अज्झत्तिका खन्धा पुरेजातस्स इमस्स अज्झत्तिकस्स च बाहिरस्स च कायस्स विप्पयुत्तपच्चयेन पच्चयो। (३)
३५८. बाहिरो धम्मो बाहिरस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातम्। सहजाता – बाहिरा खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰… खन्धा वत्थुस्स विप्पयुत्तपच्चयेन पच्चयो; वत्थु खन्धानं विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – वत्थु बाहिरानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता – बाहिरा खन्धा पुरेजातस्स इमस्स बाहिरस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (१)
बाहिरो धम्मो अज्झत्तिकस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातम्। सहजाता – पटिसन्धिक्खणे बाहिरा खन्धा अज्झत्तिकानं कटत्तारूपानं विप्पयुत्तपच्चयेन पच्चयो; पटिसन्धिक्खणे वत्थु चित्तस्स विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – वत्थु चित्तस्स विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता – बाहिरा खन्धा पुरेजातस्स इमस्स अज्झत्तिकस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (२)
बाहिरो धम्मो अज्झत्तिकस्स च बाहिरस्स च धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं (संखित्तं)। (३)
३५९. अज्झत्तिको च बाहिरो च धम्मा अज्झत्तिकस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – पटिसन्धिक्खणे अज्झत्तिका च बाहिरा च खन्धा अज्झत्तिकानं कटत्तारूपानं विप्पयुत्तपच्चयेन पच्चयो। पच्छाजातं – पच्छाजाता…पे॰… (संखित्तं)। (१)
अज्झत्तिको च बाहिरो च धम्मा बाहिरस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं)। (२)
अज्झत्तिको च बाहिरो च धम्मा अज्झत्तिकस्स च बाहिरस्स च धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – पटिसन्धिक्खणे अज्झत्तिका च बाहिरा च खन्धा…पे॰… (संखित्तं)। (३)
अत्थिपच्चयादि
३६०. अज्झत्तिको धम्मो अज्झत्तिकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातम्। सहजाता – पटिसन्धिक्खणे चित्तं अज्झत्तिकानं कटत्तारूपानं अत्थिपच्चयेन पच्चयो। पुरेजातं – चक्खुं…पे॰… कायं अनिच्चतो…पे॰… (पुरेजातसदिसं, निन्नानाकरणं)। पच्छाजातं (पच्छाजातसदिसं कातब्बं)। (१)
अज्झत्तिको धम्मो बाहिरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातम्। सहजातं – सहजाता अज्झत्तिका खन्धा सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो (संखित्तं)। (२)
(इध अत्थि सब्बट्ठाने सहजातं पच्चयवारसदिसम्। पुरेजातं पुरेजातसदिसम्। पच्छाजातं पच्छाजातसदिसं कातब्बं, निन्नानाकरणं)।
अज्झत्तिको धम्मो अज्झत्तिकस्स च बाहिरस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं (संखित्तं)। (३)
३६१. बाहिरो धम्मो बाहिरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (सब्बं वित्थारेतब्बं)। (१)
बाहिरो धम्मो अज्झत्तिकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं)। (२)
बाहिरो धम्मो अज्झत्तिकस्स च बाहिरस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं)। (३)
३६२. अज्झत्तिको च बाहिरो च धम्मा अज्झत्तिकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियम्। सहजाता – चक्खुविञ्ञाणसहगता खन्धा च चक्खायतनञ्च चक्खुविञ्ञाणसहगता खन्धा च चक्खायतनञ्च चक्खुविञ्ञाणस्स अत्थिपच्चयेन पच्चयो…पे॰… कायविञ्ञाणसहगता खन्धा च…पे॰… पटिसन्धिक्खणे अज्झत्तिका च बाहिरा च खन्धा अज्झत्तिकानं कटत्तारूपानं अत्थिपच्चयेन पच्चयो। पुरेजातं – चक्खायतनञ्च वत्थु च चित्तस्स अत्थिपच्चयेन पच्चयो…पे॰… कायायतनञ्च वत्थु च चित्तस्स अत्थिपच्चयेन पच्चयो; रूपायतनञ्च चक्खायतनञ्च चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनञ्च कायायतनञ्च कायविञ्ञाणस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – अज्झत्तिका च बाहिरा च खन्धा पुरेजातस्स इमस्स अज्झत्तिकस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – अज्झत्तिका च बाहिरा च खन्धा कबळीकारो आहारो च इमस्स अज्झत्तिकस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – अज्झत्तिका च बाहिरा च खन्धा रूपजीवितिन्द्रियञ्च अज्झत्तिकानं कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (१)
अज्झत्तिको च बाहिरो च धम्मा बाहिरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियम्। सहजातो – चक्खुविञ्ञाणसहगतो एको खन्धो च चक्खायतनञ्च चक्खुविञ्ञाणञ्च द्विन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे॰… (सहजातपच्चयवारसदिसं निन्नानाकरणं, पठमगमनसदिसंयेव। सब्बे पदा पठमघटनानयेन विभजितब्बा)। (२)
अज्झत्तिको च बाहिरो च धम्मा अज्झत्तिकस्स च बाहिरस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं , इन्द्रियम्। सहजातो – चक्खुविञ्ञाणसहगतो एको खन्धो च चक्खायतनञ्च द्विन्नं खन्धानं चक्खुविञ्ञाणस्स च अत्थिपच्चयेन पच्चयो (संखित्तम्। सब्बे पदा विभजितब्बा पठमघटनानयेन)। (३)
नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो।
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
३६३. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे पञ्च, निस्सये नव, उपनिस्सये नव, पुरेजाते नव, पच्छाजाते नव, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे नव, इन्द्रिये नव, झाने तीणि, मग्गे तीणि, सम्पयुत्ते पञ्च, विप्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव।
अनुलोमम्।
पच्चनीयुद्धारो
३६४. अज्झत्तिको धम्मो अज्झत्तिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो। (१)
अज्झत्तिको धम्मो बाहिरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो। (२)
अज्झत्तिको धम्मो अज्झत्तिकस्स च बाहिरस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो। (३)
३६५. बाहिरो धम्मो बाहिरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो। (१)
बाहिरो धम्मो अज्झत्तिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो। (२)
बाहिरो धम्मो अज्झत्तिकस्स च बाहिरस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (३)
३६६. अज्झत्तिको च बाहिरो च धम्मा अज्झत्तिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो … सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो। (१)
अज्झत्तिको च बाहिरो च धम्मा बाहिरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो। (२)
अज्झत्तिको च बाहिरो च धम्मा अज्झत्तिकस्स च बाहिरस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो। (३)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
३६७. नहेतुया नव, नआरम्मणे नव (सब्बत्थ नव), नोअविगते नव।
३. पच्चयानुलोमपच्चनीयम्
३६८. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि (सब्बत्थ तीणि), नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
४. पच्चयपच्चनीयानुलोमम्
३६९. नहेतुपच्चया आरम्मणे नव, अधिपतिया नव (अनुलोममातिका कातब्बा)…पे॰… अविगते नव।
अज्झत्तिकदुकं निट्ठितम्।
६७. उपादादुकम्
१. पटिच्चवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
३७०. उपादा धम्मं पटिच्च नोउपादा धम्मो उप्पज्जति हेतुपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च नोउपादा खन्धा। (१)
नोउपादा धम्मं पटिच्च नोउपादा धम्मो उप्पज्जति हेतुपच्चया – नोउपादा एकं खन्धं पटिच्च तयो खन्धा नोउपादा च चित्तसमुट्ठानं रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे नोउपादा एकं खन्धं पटिच्च तयो खन्धा नोउपादा च कटत्तारूपं…पे॰… द्वे खन्धे…पे॰… एकं महाभूतं…पे॰… द्वे महाभूते पटिच्च द्वे महाभूता। (१)
नोउपादा धम्मं पटिच्च उपादा धम्मो उप्पज्जति हेतुपच्चया – नोउपादा खन्धे पटिच्च उपादा चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰… महाभूते पटिच्च उपादा चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपम्। (२)
नोउपादा धम्मं पटिच्च उपादा च नोउपादा च धम्मा उप्पज्जन्ति हेतुपच्चया – नोउपादा एकं खन्धं पटिच्च तयो खन्धा उपादा च नोउपादा च चित्तसमुट्ठानं रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (३)
उपादा च नोउपादा च धम्मं पटिच्च नोउपादा धम्मो उप्पज्जति हेतुपच्चया – पटिसन्धिक्खणे नोउपादा एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा, द्वे खन्धे च…पे॰…। (१)
आरम्मणपच्चयो
३७१. उपादा धम्मं पटिच्च नोउपादा धम्मो उप्पज्जति आरम्मणपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च नोउपादा खन्धा। (१)
नोउपादा धम्मं पटिच्च नोउपादा धम्मो उप्पज्जति आरम्मणपच्चया – नोउपादा एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
उपादा च नोउपादा च धम्मं पटिच्च नोउपादा धम्मो उप्पज्जति आरम्मणपच्चया – पटिसन्धिक्खणे नोउपादा एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च…पे॰…। (१)
अधिपतिपच्चयादि
३७२. नोउपादा धम्मं पटिच्च नोउपादा धम्मो उप्पज्जति अधिपतिपच्चया – नोउपादा एकं खन्धं पटिच्च तयो खन्धा नोउपादा च चित्तसमुट्ठानं रूपं…पे॰… द्वे खन्धे…पे॰…। (१)
नोउपादा धम्मं पटिच्च उपादा धम्मो उप्पज्जति अधिपतिपच्चया – नोउपादा खन्धे पटिच्च उपादा चित्तसमुट्ठानं रूपं, महाभूते पटिच्च उपादा चित्तसमुट्ठानं रूपम्। (२)
नोउपादा धम्मं पटिच्च उपादा च नोउपादा च धम्मा उप्पज्जन्ति अधिपतिपच्चया – नोउपादा एकं खन्धं पटिच्च तयो खन्धा उपादा च नोउपादा च चित्तसमुट्ठानं रूपं…पे॰… द्वे खन्धे…पे॰…। (३)
अनन्तरपच्चया तीणि, समनन्तरपच्चया तीणि, सहजातपच्चया पञ्च।
अञ्ञमञ्ञपच्चयो
३७३. उपादा धम्मं पटिच्च नोउपादा धम्मो उप्पज्जति अञ्ञमञ्ञपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च नोउपादा खन्धा। (१)
नोउपादा धम्मं पटिच्च नोउपादा धम्मो उप्पज्जति अञ्ञमञ्ञपच्चया – नोउपादा एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… एकं महाभूतं…पे॰… असञ्ञसत्तानं एकं महाभूतं पटिच्च…पे॰… द्वे महाभूते पटिच्च द्वे महाभूता। (१)
नोउपादा धम्मं पटिच्च उपादा धम्मो उप्पज्जति अञ्ञमञ्ञपच्चया – पटिसन्धिक्खणे नोउपादा खन्धे पटिच्च वत्थु। (२)
नोउपादा धम्मं पटिच्च उपादा च नोउपादा च धम्मा उप्पज्जन्ति अञ्ञमञ्ञपच्चया – पटिसन्धिक्खणे नोउपादा एकं खन्धं पटिच्च तयो खन्धा वत्थु च…पे॰… द्वे खन्धे…पे॰…। (३)
उपादा च नोउपादा च धम्मं पटिच्च नोउपादा धम्मो उप्पज्जति अञ्ञमञ्ञपच्चया – पटिसन्धिक्खणे नोउपादा एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च…पे॰… (संखित्तं)। (१)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
३७४. हेतुया पञ्च, आरम्मणे तीणि, अधिपतिया तीणि, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते पञ्च, अञ्ञमञ्ञे पञ्च, निस्सये पञ्च, उपनिस्सये तीणि, पुरेजाते एकं, आसेवने एकं, कम्मे पञ्च, विपाके पञ्च (सब्बत्थ पञ्च), सम्पयुत्ते तीणि, विप्पयुत्ते पञ्च, अत्थिया पञ्च, नत्थिया तीणि, विगते तीणि, अविगते पञ्च।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
नहेतुपच्चयो
३७५. उपादा धम्मं पटिच्च नोउपादा धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे वत्थुं पटिच्च नोउपादा खन्धा। (१)
नोउपादा धम्मं पटिच्च नोउपादा धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नोउपादा एकं खन्धं पटिच्च तयो खन्धा नोउपादा च चित्तसमुट्ठानं रूपं…पे॰… द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰… एकं महाभूतं…पे॰… असञ्ञसत्तानं एकं महाभूतं पटिच्च तयो महाभूता…पे॰… द्वे महाभूते पटिच्च द्वे महाभूता, विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
नोउपादा धम्मं पटिच्च उपादा धम्मो उप्पज्जति नहेतुपच्चया – अहेतुके नोउपादा खन्धे पटिच्च उपादा चित्तसमुट्ठानं रूपं; अहेतुकपटिसन्धिक्खणे…पे॰… महाभूते पटिच्च उपादा चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं…पे॰… (याव असञ्ञसत्ता) । (२)
नोउपादा धम्मं पटिच्च उपादा च नोउपादा च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं नोउपादा एकं खन्धं पटिच्च तयो खन्धा उपादा च नोउपादा च चित्तसमुट्ठानं रूपं…पे॰… द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰…। (३)
उपादा च नोउपादा च धम्मं पटिच्च नोउपादा धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे नोउपादा एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च…पे॰…। (१)
नआरम्मणपच्चयादि
३७६. नोउपादा धम्मं पटिच्च नोउपादा धम्मो उप्पज्जति नआरम्मणपच्चया – नोउपादा खन्धे पटिच्च नोउपादा चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰… एकं महाभूतं…पे॰… (याव असञ्ञसत्ता) द्वे महाभूते पटिच्च द्वे महाभूता। (१)
नोउपादा धम्मं पटिच्च उपादा धम्मो उप्पज्जति नआरम्मणपच्चया – नोउपादा खन्धे पटिच्च उपादा चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰… महाभूते पटिच्च उपादा चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं (याव असञ्ञसत्ता)। (२)
नोउपादा धम्मं पटिच्च उपादा च नोउपादा च धम्मा उप्पज्जन्ति नआरम्मणपच्चया – नोउपादा खन्धे पटिच्च उपादा च नोउपादा च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰…। (३)
नअधिपतिपच्चया पञ्च, नअनन्तरपच्चया तीणि…पे॰… नउपनिस्सयपच्चया पञ्च, नपुरेजातपच्चया पञ्च, नपच्छाजातपच्चया पञ्च, नआसेवनपच्चया पञ्च।
नकम्मपच्चयो
३७७. नोउपादा धम्मं पटिच्च नोउपादा धम्मो उप्पज्जति नकम्मपच्चया – नोउपादा खन्धे पटिच्च सम्पयुत्तका चेतना; बाहिरं आहारसमुट्ठानं उतुसमुट्ठानं…पे॰… द्वे महाभूते पटिच्च द्वे महाभूता। (१)
नोउपादा धम्मं पटिच्च उपादा धम्मो उप्पज्जति नकम्मपच्चया – बाहिरे आहारसमुट्ठाने उतुसमुट्ठाने महाभूते पटिच्च उपादारूपम्। (२)
नोउपादा धम्मं पटिच्च उपादा च नोउपादा च धम्मा उप्पज्जन्ति नकम्मपच्चया – बाहिरं आहारसमुट्ठानं उतुसमुट्ठानं एकं महाभूतं पटिच्च तयो महाभूता उपादा च रूपं…पे॰… द्वे महाभूते…पे॰…। (३)
नविपाकपच्चयो
३७८. नोउपादा धम्मं पटिच्च नोउपादा धम्मो उप्पज्जति नविपाकपच्चया – नोउपादा एकं खन्धं पटिच्च तयो खन्धा नोउपादा च चित्तसमुट्ठानं रूपं…पे॰… द्वे खन्धे…पे॰… एकं महाभूतं…पे॰… (याव असञ्ञसत्ता, एवं तीणि नोउपादामूलके)।
नआहारपच्चयो
३७९. नोउपादा धम्मं पटिच्च नोउपादा धम्मो उप्पज्जति नआहारपच्चया – बाहिरं उतुसमुट्ठानं असञ्ञसत्तानं एकं महाभूतं…पे॰… द्वे महाभूते पटिच्च द्वे महाभूता। (१)
नोउपादा धम्मं पटिच्च उपादा धम्मो उप्पज्जति नआहारपच्चया – बाहिरं उतुसमुट्ठानं असञ्ञसत्तानं महाभूते पटिच्च उपादारूपम्। (२)
नोउपादा धम्मं पटिच्च उपादा च नोउपादा च धम्मा उप्पज्जन्ति नआहारपच्चया – बाहिरं उतुसमुट्ठानं असञ्ञसत्तानं एकं महाभूतं पटिच्च तयो महाभूता उपादा च रूपं…पे॰… द्वे महाभूते…पे॰…। (३)
नइन्द्रियपच्चयो
३८०. नोउपादा धम्मं पटिच्च नोउपादा धम्मो उप्पज्जति नइन्द्रियपच्चया – बाहिरं आहारसमुट्ठानं उतुसमुट्ठानं एकं महाभूतं…पे॰…। (१)
नोउपादा धम्मं पटिच्च उपादा धम्मो उप्पज्जति नइन्द्रियपच्चया – बाहिरे आहारसमुट्ठाने उतुसमुट्ठाने असञ्ञसत्तानं महाभूते पटिच्च रूपजीवितिन्द्रियम्।
नोउपादा धम्मं पटिच्च उपादा च नोउपादा च धम्मा उप्पज्जन्ति नइन्द्रियपच्चया – बाहिरं आहारसमुट्ठानं उतुसमुट्ठानं एकं महाभूतं…पे॰…। (३)
नझानपच्चयादि
३८१. नोउपादा धम्मं पटिच्च नोउपादा धम्मो उप्पज्जति नझानपच्चया – पञ्चविञ्ञाणसहगतं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… बाहिरं आहारसमुट्ठानं उतुसमुट्ठानं असञ्ञसत्तानं…पे॰… द्वे महाभूते पटिच्च द्वे महाभूता। (१)
नोउपादा धम्मं पटिच्च उपादा धम्मो उप्पज्जति नझानपच्चया – बाहिरे आहारसमुट्ठाने उतुसमुट्ठाने असञ्ञसत्तानं महाभूते पटिच्च उपादा कटत्तारूपम्। (२)
नोउपादा धम्मं पटिच्च उपादा च नोउपादा च धम्मा उप्पज्जन्ति नझानपच्चया – बाहिरं आहारसमुट्ठानं उतुसमुट्ठानं असञ्ञसत्तानं एकं महाभूतं पटिच्च तयो महाभूता…पे॰… द्वे महाभूते…पे॰… महाभूते पटिच्च उपादा कटत्तारूपं उपादारूपम्। (३)
उपादा धम्मं पटिच्च नोउपादा धम्मो उप्पज्जति नमग्गपच्चया पञ्च… नसम्पयुत्तपच्चया… तीणि।
नविप्पयुत्तपच्चयादि
३८२. नोउपादा धम्मं पटिच्च नोउपादा धम्मो उप्पज्जति नविप्पयुत्तपच्चया – अरूपे नोउपादा एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… बाहिरं आहारसमुट्ठानं उतुसमुट्ठानं असञ्ञसत्तानं एकं महाभूतं…पे॰…। (१)
नोउपादा धम्मं पटिच्च उपादा धम्मो उप्पज्जति नविप्पयुत्तपच्चया – बाहिरे आहारसमुट्ठाने उतुसमुट्ठाने असञ्ञसत्तानं महाभूते पटिच्च उपादा कटत्तारूपं, उपादारूपम्। (२)
नोउपादा धम्मं पटिच्च उपादा च नोउपादा च धम्मा उप्पज्जन्ति नविप्पयुत्तपच्चया – बाहिरं आहारसमुट्ठानं उतुसमुट्ठानं एकं महाभूतं पटिच्च तयो महाभूता उपादा च रूपं…पे॰… द्वे महाभूते पटिच्च द्वे महाभूता उपादा च रूपं, असञ्ञसत्तानं एकं महाभूतं पटिच्च तयो महाभूता कटत्ता च रूपं उपादारूपं…पे॰… द्वे महाभूते पटिच्च द्वे महाभूता कटत्ता च रूपं उपादारूपं… नोनत्थिपच्चया… नोविगतपच्चया। (३)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
३८३. नहेतुया पञ्च, नआरम्मणे तीणि, नअधिपतिया पञ्च, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते पञ्च, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे पञ्च, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
३. पच्चयानुलोमपच्चनीयम्
३८४. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया पञ्च…पे॰… नकम्मे एकं, नविपाके तीणि…पे॰… नसम्पयुत्ते तीणि, नविप्पयुत्ते एकं, नोनत्थिया तीणि, नोविगते तीणि।
४. पच्चयपच्चनीयानुलोमम्
३८५. नहेतुपच्चया आरम्मणे तीणि, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते पञ्च, अञ्ञमञ्ञे पञ्च, निस्सये पञ्च, उपनिस्सये तीणि, पुरेजाते एकं, आसेवने एकं…पे॰… मग्गे एकं…पे॰… अविगते पञ्च।
२. सहजातवारो
(सहजातवारो पटिच्चवारसदिसो।)
३. पच्चयवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
३८६. उपादा धम्मं पच्चया नोउपादा धम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया नोउपादा खन्धा; पटिसन्धिक्खणे…पे॰…। (१)
नोउपादा धम्मं पच्चया नोउपादा धम्मो उप्पज्जति हेतुपच्चया… तीणि (नोउपादामूलके तीणिपि पटिच्चसदिसा, निन्नानाकरणा)। (३)
उपादा च नोउपादा च धम्मं पच्चया नोउपादा धम्मो उप्पज्जति हेतुपच्चया – नोउपादा एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
आरम्मणपच्चयो
३८७. उपादा धम्मं पच्चया नोउपादा धम्मो उप्पज्जति आरम्मणपच्चया – चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया नोउपादा खन्धा; पटिसन्धिक्खणे…पे॰…। (१)
नोउपादा धम्मं पच्चया नोउपादा धम्मो उप्पज्जति आरम्मणपच्चया… एकं (पटिच्चसदिसं)। (१)
उपादा धम्मञ्च नोउपादा धम्मञ्च धम्मं पच्चया नोउपादा धम्मो उप्पज्जति आरम्मणपच्चया – चक्खुविञ्ञाणसहगतं एकं खन्धञ्च चक्खायतनञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च…पे॰… कायविञ्ञाणसहगतं…पे॰… नोउपादा एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च…पे॰… पटिसन्धिक्खणे…पे॰… (संखित्तं)। (१)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
३८८. हेतुया पञ्च, आरम्मणे तीणि, अधिपतिया पञ्च, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते पञ्च, अञ्ञमञ्ञे पञ्च, निस्सये पञ्च, उपनिस्सये तीणि, पुरेजाते तीणि, आसेवने तीणि, कम्मे पञ्च…पे॰… अविगते पञ्च (एवं गणेतब्बं)।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
नहेतुपच्चयादि
३८९. उपादा धम्मं पच्चया नोउपादा धम्मो उप्पज्जति नहेतुपच्चया – चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया अहेतुका नोउपादा खन्धा; अहेतुकपटिसन्धिक्खणे…पे॰… वत्थुं पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
नोउपादा धम्मं पच्चया नोउपादा धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नोउपादा एकं खन्धं पच्चया तयो खन्धा नोउपादा च चित्तसमुट्ठानं रूपं…पे॰… द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰… एकं महाभूतं…पे॰… (याव असञ्ञसत्ता) विचिकिच्छासहगते उद्धच्चसहगते खन्धे पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो (तीणिपि पटिच्चसदिसा, निन्नानाकरणा)। (३)
उपादा च नोउपादा च धम्मं पच्चया नोउपादा धम्मो उप्पज्जति नहेतुपच्चया – चक्खुविञ्ञाणसहगतं एकं खन्धञ्च चक्खायतनञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च…पे॰… कायविञ्ञाणसहगतं…पे॰… अहेतुकं नोउपादा एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च…पे॰… पटिसन्धिक्खणे…पे॰… विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
नआरम्मणपच्चया तीणि, नआसेवनपच्चया पञ्च।
नकम्मपच्चयादि
३९०. उपादा धम्मं पच्चया नोउपादा धम्मो उप्पज्जति नकम्मपच्चया – वत्थुं पच्चया नोउपादा चेतना। (१)
नोउपादा धम्मं पच्चया नोउपादा धम्मो उप्पज्जति नकम्मपच्चया – नोउपादा खन्धे पच्चया सम्पयुत्तका चेतना; बाहिरं आहारसमुट्ठानं उतुसमुट्ठानं…पे॰… द्वे महाभूते पच्चया द्वे महाभूता। (१)
नोउपादा धम्मं पच्चया उपादा धम्मो उप्पज्जति नकम्मपच्चया – बाहिरे आहारसमुट्ठाने उतुसमुट्ठाने महाभूते पच्चया उपादारूपम्। (२)
नोउपादा धम्मं पच्चया उपादा च नोउपादा च धम्मा उप्पज्जन्ति नकम्मपच्चया – बाहिरं आहारसमुट्ठानं उतुसमुट्ठानं एकं महाभूतं पच्चया तयो महाभूता उपादा च रूपं…पे॰… द्वे महाभूते…पे॰…। (३)
उपादा च नोउपादा च धम्मं पच्चया नोउपादा धम्मो उप्पज्जति नकम्मपच्चया – नोउपादा खन्धे च वत्थुञ्च पच्चया नोउपादा चेतना। (१)
नविपाकपच्चया पञ्च, नआहारपच्चया तीणि, नइन्द्रियपच्चया तीणि।
नझानपच्चयादि
३९१. उपादा धम्मं पच्चया नोउपादा धम्मो उप्पज्जति नझानपच्चया – चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणम्। (१)
नोउपादा धम्मं पच्चया नोउपादा धम्मो उप्पज्जति नझानपच्चया – पञ्चविञ्ञाणसहगतं एकं खन्धं पच्चया तयो खन्धा…पे॰… द्वे खन्धे…पे॰… बाहिरं आहारसमुट्ठानं उतुसमुट्ठानं असञ्ञसत्तानं…पे॰… द्वे महाभूते पच्चया द्वे महाभूता। (१)
नोउपादा धम्मं पच्चया उपादा धम्मो उप्पज्जति नझानपच्चया – बाहिरे आहारसमुट्ठाने उतुसमुट्ठाने असञ्ञसत्तानं महाभूते पच्चया उपादा कटत्तारूपम्। (२)
नोउपादा धम्मं पच्चया उपादा च नोउपादा च धम्मा उप्पज्जन्ति नझानपच्चया – बाहिरं आहारसमुट्ठानं उतुसमुट्ठानं असञ्ञसत्तानं एकं महाभूतं पच्चया तयो महाभूता उपादा च कटत्तारूपं…पे॰… द्वे…पे॰…। (३)
उपादा च नोउपादा च धम्मं पच्चया नोउपादा धम्मो उप्पज्जति नझानपच्चया – चक्खुविञ्ञाणसहगतं एकं खन्धञ्च चक्खायतनञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च…पे॰…। (१)
नमग्गपच्चया पञ्च, नसम्पयुत्तपच्चया तीणि, नविप्पयुत्तपच्चया तीणि, नोनत्थिपच्चया तीणि, नोविगतपच्चया तीणि।
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
३९२. नहेतुया पञ्च, नआरम्मणे तीणि, नअधिपतिया पञ्च…पे॰… नकम्मे पञ्च, नविपाके पञ्च, नआहारे तीणि, नइन्द्रिये तीणि, नझाने पञ्च, नमग्गे पञ्च, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
४. निस्सयवारो
(एवं इतरे द्वे गणनापि निस्सयवारोपि कातब्बो।)
५. संसट्ठवारो
१-४. पच्चयानुलोमादि
३९३. नोउपादा धम्मं संसट्ठो नोउपादा धम्मो उप्पज्जति हेतुपच्चया – नोउपादा एकं खन्धं संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे संसट्ठा द्वे खन्धा; पटिसन्धिक्खणे…पे॰… (संखित्तं)।
हेतुया एकं, आरम्मणे एकं, अधिपतिया एकं (सब्बत्थ एकं), अविगते एकम्।
अनुलोमम्।
नोउपादा धम्मं संसट्ठो नोउपादा धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नोउपादा एकं खन्धं संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰… विचिकिच्छासहगते उद्धच्चसहगते खन्धे संसट्ठो विचिकिच्छासहगतो उद्धच्चसहगतो मोहो (संखित्तं)।
नहेतुया एकं, नअधिपतिया एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नविपाके एकं, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते एकम्।
पच्चनीयम्।
६. सम्पयुत्तवारो
(इतरे द्वे गणनापि सम्पयुत्तवारोपि कातब्बो।)
७. पञ्हावारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
३९४. नोउपादा धम्मो नोउपादा धम्मस्स हेतुपच्चयेन पच्चयो – नोउपादा हेतू सम्पयुत्तकानं खन्धानं नोउपादा च चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (१)
नोउपादा धम्मो उपादा धम्मस्स हेतुपच्चयेन पच्चयो – नोउपादा हेतू उपादा चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (२)
नोउपादा धम्मो उपादा च नोउपादा च धम्मस्स हेतुपच्चयेन पच्चयो – नोउपादा हेतू सम्पयुत्तकानं खन्धानं उपादा च नोउपादा च चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (३)
आरम्मणपच्चयो
३९५. उपादा धम्मो नोउपादा धम्मस्स आरम्मणपच्चयेन पच्चयो – चक्खुं…पे॰… कायं… रूपे…पे॰… रसे वत्थुं अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। रूपायतनं चक्खुविञ्ञाणस्स…पे॰… रसायतनं जिव्हाविञ्ञाणस्स आरम्मणपच्चयेन पच्चयो, उपादा खन्धा इद्धिविधञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (१)
नोउपादा धम्मो नोउपादा धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे॰… सीलं …पे॰… उपोसथकम्मं कत्वा तं पच्चवेक्खति, अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति…पे॰… दोमनस्सं उप्पज्जति; पुब्बे…पे॰… झाना…पे॰… अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, फलं…पे॰… निब्बानं…पे॰… निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। अरिया पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे…पे॰… पुब्बे…पे॰… फोट्ठब्बे नोउपादा खन्धे अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; चेतोपरियञाणेन नोउपादाचित्तसमङ्गिस्स चित्तं जानाति , आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स…पे॰… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स आरम्मणपच्चयेन पच्चयो; नोउपादा खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (१)
अधिपतिपच्चयो
३९६. उपादा धम्मो नोउपादा धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – चक्खुं…पे॰… कायं… रूपे…पे॰… रसे वत्थुं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। (१)
नोउपादा धम्मो नोउपादा धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। पुब्बे सुचिण्णानि…पे॰… झाना वुट्ठहित्वा झानं…पे॰… अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा…पे॰… फलं…पे॰… निब्बानं गरुं कत्वा पच्चवेक्खन्ति। निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स अधिपतिपच्चयेन पच्चयो; फोट्ठब्बे नोउपादा खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। सहजाताधिपति – नोउपादाधिपति सम्पयुत्तकानं खन्धानं नोउपादा च चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो। (१)
नोउपादा धम्मो उपादा धम्मस्स अधिपतिपच्चयेन पच्चयो। सहजाताधिपति – नोउपादाधिपति उपादा चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो। (२)
नोउपादा धम्मो उपादा च नोउपादा च धम्मस्स अधिपतिपच्चयेन पच्चयो। सहजाताधिपति – नोउपादाधिपति सम्पयुत्तकानं खन्धानं उपादा च नोउपादा च चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो। (३)
अनन्तरपच्चयादि
३९७. नोउपादा धम्मो नोउपादा धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा नोउपादा खन्धा पच्छिमानं पच्छिमानं नोउपादा खन्धानं अनन्तरपच्चयेन पच्चयो; अनुलोमं गोत्रभुस्स…पे॰… फलसमापत्तिया अनन्तरपच्चयेन पच्चयो। (१)
समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो (पटिच्चसदिसं)… अञ्ञमञ्ञपच्चयेन पच्चयो (पटिच्चसदिसं)… निस्सयपच्चयेन पच्चयो (पच्चयवारे निस्सयसदिसं)।
उपनिस्सयपच्चयो
३९८. उपादा धम्मो नोउपादा धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – चक्खुसम्पदं…पे॰… कायसम्पदं… वण्णसम्पदं… सद्दसम्पदं… गन्धसम्पदं… रससम्पदं… भोजनं उपनिस्साय दानं देति…पे॰… सङ्घं भिन्दति, चक्खुसम्पदा…पे॰… कायसम्पदा… वण्णसम्पदा… सद्दसम्पदा… गन्धसम्पदा… रससम्पदा… भोजनं सद्धाय…पे॰… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। (१)
नोउपादा धम्मो नोउपादा धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो , अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे॰… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; सीलं…पे॰… पञ्ञं… रागं …पे॰… पत्थनं… कायिकं सुखं… कायिकं दुक्खं… उतुं… सेनासनं उपनिस्साय दानं देति…पे॰… सङ्घं भिन्दति; सद्धा…पे॰… सेनासनं सद्धाय…पे॰… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। (१)
पुरेजातपच्चयो
३९९. उपादा धम्मो नोउपादा धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। रूपायतनं चक्खुविञ्ञाणस्स…पे॰… रसायतनं जिव्हाविञ्ञाणस्स…पे॰…। वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे॰… कायायतनं…पे॰… वत्थु नोउपादा खन्धानं पुरेजातपच्चयेन पच्चयो। (१)
नोउपादा धम्मो नोउपादा धम्मस्स पुरेजातपच्चयेन पच्चयो। आरम्मणपुरेजातं – फोट्ठब्बे अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; फोट्ठब्बायतनं कायविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो। (१)
उपादा च नोउपादा च धम्मा नोउपादा धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। फोट्ठब्बायतनञ्च कायायतनञ्च कायविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो; फोट्ठब्बायतनञ्च वत्थु च नोउपादा खन्धानं पुरेजातपच्चयेन पच्चयो। (१)
पच्छाजातासेवनपच्चया
४००. नोउपादा धम्मो नोउपादा धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता नोउपादा खन्धा पुरेजातस्स इमस्स नोउपादा कायस्स पच्छाजातपच्चयेन पच्चयो। (मूलं पुच्छितब्बं) पच्छाजाता नोउपादा खन्धा पुरेजातस्स इमस्स उपादा कायस्स पच्छाजातपच्चयेन पच्चयो। (मूलं पुच्छितब्बं) पच्छाजाता नोउपादा खन्धा पुरेजातस्स इमस्स उपादा कायस्स च नोउपादा कायस्स च पच्छाजातपच्चयेन पच्चयो। (३)
आसेवनपच्चयेन पच्चयो… एकम्।
कम्मपच्चयो
४०१. नोउपादा धम्मो नोउपादा धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – नोउपादा चेतना सम्पयुत्तकानं खन्धानं नोउपादा च चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – नोउपादा चेतना विपाकानं खन्धानं नोउपादा च कटत्तारूपानं कम्मपच्चयेन पच्चयो। (१)
नोउपादा धम्मो उपादा धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – नोउपादा चेतना उपादा चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – नोउपादा चेतना उपादा कटत्तारूपानं कम्मपच्चयेन पच्चयो। (२)
नोउपादा धम्मो उपादा च नोउपादा च धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – नोउपादा चेतना सम्पयुत्तकानं खन्धानं उपादा च नोउपादा च चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – नोउपादा चेतना विपाकानं खन्धानं उपादा च नोउपादा च कटत्तारूपानं कम्मपच्चयेन पच्चयो। (३)
विपाकपच्चयो
४०२. नोउपादा धम्मो नोउपादा धम्मस्स विपाकपच्चयेन पच्चयो – विपाको नोउपादा एको खन्धो तिण्णन्नं खन्धानं…पे॰… द्वे खन्धा…पे॰… पटिसन्धिक्खणे…पे॰… तीणि।
आहारपच्चयो
४०३. उपादा धम्मो उपादा धम्मस्स आहारपच्चयेन पच्चयो – कबळीकारो आहारो इमस्स उपादा कायस्स आहारपच्चयेन पच्चयो। (मूलं पुच्छितब्बं) कबळीकारो आहारो इमस्स नोउपादा कायस्स आहारपच्चयेन पच्चयो। (मूलं पुच्छितब्बं) कबळीकारो आहारो इमस्स उपादा कायस्स च नोउपादा कायस्स च आहारपच्चयेन पच्चयो। (३)
नोउपादा धम्मो नोउपादा धम्मस्स आहारपच्चयेन पच्चयो – नोउपादा आहारा सम्पयुत्तकानं खन्धानं नोउपादा च चित्तसमुट्ठानानं रूपानं आहारपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰… (नोउपादामूलके तीणि, पटिसन्धिक्खणे तीणिपि कातब्बा)। (३)
इन्द्रियपच्चयो
४०४. उपादा धम्मो उपादा धम्मस्स इन्द्रियपच्चयेन पच्चयो – रूपजीवितिन्द्रियं उपादा कटत्तारूपानं इन्द्रियपच्चयेन पच्चयो। (मूलं कातब्बं) चक्खुन्द्रियं चक्खुविञ्ञाणस्स…पे॰… कायिन्द्रियं कायविञ्ञाणस्स रूपजीवितिन्द्रियं नोउपादा कटत्तारूपानं इन्द्रियपच्चयेन पच्चयो। (मूलं कातब्बं) रूपजीवितिन्द्रियं उपादा च नोउपादा च कटत्तारूपानं इन्द्रियपच्चयेन पच्चयो। (३)
नोउपादा धम्मो नोउपादा धम्मस्स इन्द्रियपच्चयेन पच्चयो… तीणि; पटिसन्धिक्खणे…पे॰…।
उपादा च नोउपादा च धम्मा नोउपादा धम्मस्स इन्द्रियपच्चयेन पच्चयो – चक्खुन्द्रियञ्च चक्खुविञ्ञाणञ्च चक्खुविञ्ञाणसहगतानं खन्धानं इन्द्रियपच्चयेन पच्चयो…पे॰… कायिन्द्रियञ्च…पे॰…।
झानपच्चयादि
४०५. नो उपादा धम्मो नोउपादा धम्मस्स झानपच्चयेन पच्चयो… तीणि, मग्गपच्चयेन पच्चयो… तीणि; पटिसन्धिक्खणे…पे॰… सम्पयुत्तपच्चयेन पच्चयो… एकम्।
विप्पयुत्तपच्चयो
४०६. उपादा धम्मो नोउपादा धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातं – पटिसन्धिक्खणे वत्थु नोउपादा खन्धानं विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे॰… कायायतनं…पे॰… वत्थु नोउपादा खन्धानं विप्पयुत्तपच्चयेन पच्चयो। (१)
नोउपादा धम्मो नोउपादा धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – नोउपादा खन्धा नोउपादा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो; पटिसन्धिक्खणे नोउपादा खन्धा नोउपादा कटत्तारूपानं विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता – नोउपादा खन्धा पुरेजातस्स इमस्स नोउपादा कायस्स विप्पयुत्तपच्चयेन पच्चयो । (१)
नोउपादा धम्मो उपादा धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – नोउपादा खन्धा उपादा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। पच्छाजाता – नोउपादा खन्धा पुरेजातस्स इमस्स उपादा कायस्स विप्पयुत्तपच्चयेन पच्चयो। (२)
नोउपादा धम्मो उपादा धम्मस्स च नोउपादा धम्मस्स च विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – नोउपादा खन्धा उपादा च नोउपादा च चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। पच्छाजाता – नोउपादा खन्धा पुरेजातस्स इमस्स उपादा कायस्स च नोउपादा कायस्स च विप्पयुत्तपच्चयेन पच्चयो। (३)
अत्थिपच्चयो
४०७. उपादा धम्मो उपादा धम्मस्स अत्थिपच्चयेन पच्चयो – आहारं, इन्द्रियम्। कबळीकारो आहारो इमस्स उपादा कायस्स अत्थिपच्चयेन पच्चयो; रूपजीवितिन्द्रियं उपादा कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (१)
उपादा धम्मो नोउपादा धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, आहारं, इन्द्रियम्। सहजातं – पटिसन्धिक्खणे वत्थु नोउपादा खन्धानं अत्थिपच्चयेन पच्चयो। पुरेजातं – चक्खुं अनिच्चतो…पे॰… (संखित्तम्। पुरेजातसदिसं निन्नानाकरणं)। कबळीकारो आहारो इमस्स नोउपादा कायस्स अत्थिपच्चयेन पच्चयो; रूपजीवितिन्द्रियं नोउपादा कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (२)
उपादा धम्मो उपादा धम्मस्स च नोउपादा धम्मस्स च अत्थिपच्चयेन पच्चयो – आहारं, इन्द्रियम्। कबळीकारो आहारो इमस्स उपादा कायस्स च नोउपादा कायस्स च अत्थिपच्चयेन पच्चयो; रूपजीवितिन्द्रियं उपादा च नोउपादा च कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (३)
४०८. नोउपादा धम्मो नोउपादा धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातम्। सहजातो – नोउपादा एको खन्धो तिण्णन्नं खन्धानं नोउपादा च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा…पे॰… पटिसन्धिक्खणे…पे॰… एकं महाभूतं तिण्णन्नं महाभूतानं अत्थिपच्चयेन पच्चयो …पे॰… द्वे महाभूता द्विन्नं महाभूतानं अत्थिपच्चयेन पच्चयो (याव असञ्ञसत्ता)। पुरेजातं – फोट्ठब्बे अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति। फोट्ठब्बायतनं कायविञ्ञाणस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – नोउपादा खन्धा पुरेजातस्स इमस्स नोउपादा कायस्स अत्थिपच्चयेन पच्चयो। (१)
नोउपादा धम्मो उपादा धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – नोउपादा खन्धा उपादा चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। पच्छाजाता – नोउपादा खन्धा पुरेजातस्स इमस्स उपादा कायस्स अत्थिपच्चयेन पच्चयो। (२)
नोउपादा धम्मो उपादा च नोउपादा च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजातो – नोउपादा एको खन्धो तिण्णन्नं खन्धानं उपादा च नोउपादा च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो; द्वे खन्धा…पे॰… पटिसन्धिक्खणे…पे॰…। पच्छाजाता – नोउपादा खन्धा पुरेजातस्स इमस्स उपादा कायस्स च नोउपादा कायस्स च अत्थिपच्चयेन पच्चयो। (३)
४०९. उपादा च नोउपादा च धम्मा उपादा धम्मस्स अत्थिपच्चयेन पच्चयो – पच्छाजातं, आहारं, इन्द्रियम्। पच्छाजाता – नोउपादा खन्धा च कबळीकारो आहारो च इमस्स उपादा कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – नोउपादा खन्धा च रूपजीवितिन्द्रियञ्च उपादा कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (१)
उपादा च नोउपादा च धम्मा नोउपादा धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियम्। सहजातो – चक्खुविञ्ञाणसहगतो एको खन्धो च चक्खायतनञ्च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च…पे॰… नोउपादा एको खन्धो च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च…पे॰… पटिसन्धिक्खणे नोउपादा एको खन्धो च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च…पे॰…। पुरेजातं – फोट्ठब्बायतनञ्च कायायतनञ्च कायविञ्ञाणस्स अत्थिपच्चयेन पच्चयो। फोट्ठब्बायतनञ्च वत्थु च नोउपादा खन्धानं अत्थिपच्चयेन पच्चयो। पच्छाजाता – नोउपादा खन्धा च कबळीकारो आहारो च इमस्स नोउपादा कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – नोउपादा खन्धा च रूपजीवितिन्द्रियञ्च नोउपादा कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (२)
उपादा च नोउपादा च धम्मा उपादा धम्मस्स च नोउपादा धम्मस्स च अत्थिपच्चयेन पच्चयो – पच्छाजातं, आहारं, इन्द्रियम्। पच्छाजाता – नोउपादा खन्धा च कबळीकारो आहारो च इमस्स उपादा कायस्स च नोउपादा कायस्स च अत्थिपच्चयेन पच्चयो। पच्छाजाता – नोउपादा खन्धा च रूपजीवितिन्द्रियञ्च उपादा च नोउपादा च कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (३)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
४१०. हेतुया तीणि, आरम्मणे द्वे, अधिपतिया चत्तारि, अनन्तरे एकं, समनन्तरे एकं , सहजाते पञ्च, अञ्ञमञ्ञे पञ्च, निस्सये पञ्च, उपनिस्सये द्वे, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने एकं, कम्मे तीणि, विपाके तीणि, आहारे छ, इन्द्रिये सत्त, झाने तीणि, मग्गे तीणि, सम्पयुत्ते एकं, विप्पयुत्ते चत्तारि, अत्थिया नव, नत्थिया एकं, विगते एकं, अविगते नव।
अनुलोमम्।
पच्चनीयुद्धारो
४११. उपादा धम्मो उपादा धम्मस्स आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो। (१)
उपादा धम्मो नोउपादा धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो। (२)
उपादा धम्मो उपादा धम्मस्स च नोउपादा धम्मस्स च आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो। (३)
४१२. नोउपादा धम्मो नोउपादा धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (१)
नोउपादा धम्मो उपादा धम्मस्स सहजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (२)
नोउपादा धम्मो उपादा धम्मस्स च नोउपादा धम्मस्स च सहजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (३)
उपादा च नोउपादा च धम्मा उपादा धम्मस्स पच्छाजातं, आहारं, इन्द्रियम्। (१)
उपादा च नोउपादा च धम्मा नोउपादा धम्मस्स सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियम्। (२)
उपादा च नोउपादा च धम्मा उपादा धम्मस्स च नोउपादा धम्मस्स च पच्छाजातं, आहारं, इन्द्रियम्। (३)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
४१३. नहेतुया नव, नआरम्मणे नव (सब्बत्थ नव), नसम्पयुत्ते नव, नविप्पयुत्ते छ, नोअत्थिया चत्तारि, नोनत्थिया नव, नोविगते नव, नोअविगते चत्तारि।
३. पच्चयानुलोमपच्चनीयम्
४१४. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि (सब्बत्थ तीणि), नसम्पयुत्ते तीणि, नविप्पयुत्ते एकं, नोनत्थिया तीणि, नोविगते तीणि।
४. पच्चयपच्चनीयानुलोमम्
४१५. नहेतुपच्चया आरम्मणे द्वे, अधिपतिया चत्तारि…पे॰… (अनुलोममातिका वित्थारेतब्बा)…पे॰… अविगते नव।
उपादादुकं निट्ठितम्।
६८. उपादिन्नदुकम्
१. पटिच्चवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
४१६. उपादिन्नं धम्मं पटिच्च उपादिन्नो धम्मो उप्पज्जति हेतुपच्चया – उपादिन्नं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे उपादिन्नं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं…पे॰… द्वे खन्धे…पे॰… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे॰… महाभूते पटिच्च कटत्तारूपं उपादारूपम्। (१)
उपादिन्नं धम्मं पटिच्च अनुपादिन्नो धम्मो उप्पज्जति हेतुपच्चया – उपादिन्ने खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। (२)
उपादिन्नं धम्मं पटिच्च उपादिन्नो च अनुपादिन्नो च धम्मा उप्पज्जन्ति हेतुपच्चया – उपादिन्नं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰…। (३)
अनुपादिन्नं धम्मं पटिच्च अनुपादिन्नो धम्मो उप्पज्जति हेतुपच्चया – अनुपादिन्नं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… एकं महाभूतं पटिच्च…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं उपादारूपम्। (१)
उपादिन्नञ्च अनुपादिन्नञ्च धम्मं पटिच्च अनुपादिन्नो धम्मो उप्पज्जति हेतुपच्चया – उपादिन्ने खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (१)
आरम्मणपच्चयो
४१७. उपादिन्नं धम्मं पटिच्च उपादिन्नो धम्मो उप्पज्जति आरम्मणपच्चया – उपादिन्नं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… वत्थुं पटिच्च खन्धा। (१)
अनुपादिन्नं धम्मं पटिच्च अनुपादिन्नो धम्मो उप्पज्जति आरम्मणपच्चया – अनुपादिन्नं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)
अधिपतिपच्चयो
४१८. अनुपादिन्नं धम्मं पटिच्च अनुपादिन्नो धम्मो उप्पज्जति अधिपतिपच्चया – अनुपादिन्नं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… एकं महाभूतं पटिच्च…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं उपादारूपं (संखित्तं)।
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
४१९. हेतुया पञ्च, आरम्मणे द्वे, अधिपतिया एकं, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते पञ्च, अञ्ञमञ्ञे द्वे, निस्सये पञ्च, उपनिस्सये द्वे, पुरेजाते द्वे, आसेवने एकं , कम्मे पञ्च, विपाके पञ्च, आहारे पञ्च, इन्द्रिये पञ्च, झाने पञ्च, मग्गे पञ्च, सम्पयुत्ते द्वे, विप्पयुत्ते पञ्च, अत्थिया पञ्च, नत्थिया द्वे, विगते द्वे, अविगते पञ्च।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
नहेतुपच्चयो
४२०. उपादिन्नं धम्मं पटिच्च उपादिन्नो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं उपादिन्नं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे उपादिन्नं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं…पे॰… द्वे खन्धे…पे॰… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं पटिच्च…पे॰… महाभूते पटिच्च कटत्तारूपं उपादारूपं, असञ्ञसत्तानं एकं महाभूतं पटिच्च…पे॰… महाभूते पटिच्च कटत्तारूपं उपादारूपम्। (१)
उपादिन्नं धम्मं पटिच्च अनुपादिन्नो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुके उपादिन्ने खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। (२)
उपादिन्नं धम्मं पटिच्च उपादिन्नो च अनुपादिन्नो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं उपादिन्नं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰…। (३)
४२१. अनुपादिन्नं धम्मं पटिच्च अनुपादिन्नो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं अनुपादिन्नं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… एकं महाभूतं…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं उपादारूपम्। बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं एकं महाभूतं…पे॰… महाभूते पटिच्च उपादारूपम्। विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
उपादिन्नञ्च अनुपादिन्नञ्च धम्मं पटिच्च अनुपादिन्नो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुके उपादिन्ने खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (१)
नआरम्मणपच्चयो
४२२. उपादिन्नं धम्मं पटिच्च उपादिन्नो धम्मो उप्पज्जति नआरम्मणपच्चया – पटिसन्धिक्खणे उपादिन्ने खन्धे पटिच्च कटत्तारूपं, खन्धे पटिच्च वत्थु, एकं महाभूतं…पे॰… महाभूते पटिच्च कटत्तारूपं उपादारूपम्। असञ्ञसत्तानं एकं महाभूतं…पे॰… महाभूते पटिच्च कटत्तारूपं उपादारूपम्। (१)
उपादिन्नं धम्मं पटिच्च अनुपादिन्नो धम्मो उप्पज्जति नआरम्मणपच्चया – उपादिन्ने खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। (२)
अनुपादिन्नं धम्मं पटिच्च अनुपादिन्नो धम्मो उप्पज्जति नआरम्मणपच्चया – अनुपादिन्ने खन्धे पटिच्च चित्तसमुट्ठानं रूपं, एकं महाभूतं…पे॰… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं एकं महाभूतं…पे॰… महाभूते पटिच्च उपादारूपम्। (१)
उपादिन्नञ्च अनुपादिन्नञ्च धम्मं पटिच्च अनुपादिन्नो धम्मो उप्पज्जति नआरम्मणपच्चया – उपादिन्ने खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (१)
नअधिपतिपच्चयादि
४२३. उपादिन्नं धम्मं पटिच्च उपादिन्नो धम्मो उप्पज्जति नअधिपतिपच्चया… नअनन्तरपच्चया… नसमनन्तरपच्चया… नअञ्ञमञ्ञपच्चया… नउपनिस्सयपच्चया।
नपुरेजातपच्चयादि
४२४. उपादिन्नं धम्मं पटिच्च उपादिन्नो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे उपादिन्नं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे उपादिन्नं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं…पे॰… द्वे खन्धे…पे॰… (याव असञ्ञसत्ता)। (१)
उपादिन्नं धम्मं पटिच्च अनुपादिन्नो धम्मो उप्पज्जति नपुरेजातपच्चया – उपादिन्ने खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। (२)
अनुपादिन्नं धम्मं पटिच्च अनुपादिन्नो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे अनुपादिन्नं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… अनुपादिन्ने खन्धे पटिच्च चित्तसमुट्ठानं रूपं, एकं महाभूतं…पे॰… (याव असञ्ञसत्ता)। (१)
उपादिन्नञ्च अनुपादिन्नञ्च धम्मं पटिच्च अनुपादिन्नो धम्मो उप्पज्जति नपुरेजातपच्चया – उपादिन्ने खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं… नपच्छाजातपच्चया… नआसेवनपच्चया। (१)
नकम्मपच्चयो
४२५. अनुपादिन्नं धम्मं पटिच्च अनुपादिन्नो धम्मो उप्पज्जति नकम्मपच्चया – अनुपादिन्ने खन्धे पटिच्च अनुपादिन्ना चेतना… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं…पे॰… महाभूते पटिच्च उपादारूपम्। (१)
नविपाकपच्चयो
४२६. उपादिन्नं धम्मं पटिच्च उपादिन्नो धम्मो उप्पज्जति नविपाकपच्चया – असञ्ञसत्तानं एकं महाभूतं…पे॰… महाभूते पटिच्च कटत्तारूपं उपादारूपम्। (१)
अनुपादिन्नं धम्मं पटिच्च अनुपादिन्नो धम्मो उप्पज्जति नविपाकपच्चया – अनुपादिन्नं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… एकं महाभूतं…पे॰… (याव उतुसमुट्ठानं)।
नआहारपच्चयो
४२७. उपादिन्नं धम्मं पटिच्च उपादिन्नो धम्मो उप्पज्जति नआहारपच्चया – असञ्ञसत्तानं एकं महाभूतं…पे॰…। (१)
अनुपादिन्नं धम्मं पटिच्च अनुपादिन्नो धम्मो उप्पज्जति नआहारपच्चया – बाहिरं… उतुसमुट्ठानं…पे॰…। (१)
नइन्द्रियपच्चयो
४२८. उपादिन्नं धम्मं पटिच्च उपादिन्नो धम्मो उप्पज्जति नइन्द्रियपच्चया – असञ्ञसत्तानं महाभूते पटिच्च रूपजीवितिन्द्रियम्। (१)
अनुपादिन्नं धम्मं पटिच्च अनुपादिन्नो धम्मो उप्पज्जति नइन्द्रियपच्चया – बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं…पे॰…। (१)
नझानपच्चयादि
४२९. उपादिन्नं धम्मं पटिच्च उपादिन्नो धम्मो उप्पज्जति नझानपच्चया – पञ्चविञ्ञाणसहगतं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… असञ्ञसत्तानं…पे॰…।
अनुपादिन्नं धम्मं पटिच्च अनुपादिन्नो धम्मो उप्पज्जति नझानपच्चया – बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं…पे॰…।
उपादिन्नं धम्मं पटिच्च उपादिन्नो धम्मो उप्पज्जति नमग्गपच्चया (नहेतुसदिसं, मोहो नत्थि)… नसम्पयुत्तपच्चया।
नविप्पयुत्तपच्चयादि
४३०. उपादिन्नं धम्मं पटिच्च उपादिन्नो धम्मो उप्पज्जति नविप्पयुत्तपच्चया – अरूपे उपादिन्नं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… असञ्ञसत्तानं एकं महाभूतं पटिच्च…पे॰…।
अनुपादिन्नं धम्मं पटिच्च अनुपादिन्नो धम्मो उप्पज्जति नविप्पयुत्तपच्चया – अरूपे अनुपादिन्नं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… बाहिरं … आहारसमुट्ठानं… उतुसमुट्ठानं…पे॰… नोनत्थिपच्चया… नोविगतपच्चया।
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
४३१. नहेतुया पञ्च, नआरम्मणे चत्तारि, नअधिपतिया पञ्च, नअनन्तरे चत्तारि, नसमनन्तरे चत्तारि, नअञ्ञमञ्ञे चत्तारि, नउपनिस्सये चत्तारि, नपुरेजाते चत्तारि, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे एकं, नविपाके द्वे, नआहारे द्वे, नइन्द्रिये द्वे, नझाने द्वे, नमग्गे पञ्च, नसम्पयुत्ते चत्तारि, नविप्पयुत्ते द्वे, नोनत्थिया चत्तारि, नोविगते चत्तारि।
३. पच्चयानुलोमपच्चनीयम्
४३२. हेतुपच्चया नआरम्मणे चत्तारि, नअधिपतिया पञ्च…पे॰… नपुरेजाते चत्तारि, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे एकं, नविपाके एकं…पे॰… नसम्पयुत्ते चत्तारि, नविप्पयुत्ते द्वे, नोनत्थिया चत्तारि, नोविगते चत्तारि।
४. पच्चयपच्चनीयानुलोमम्
४३३. नहेतुपच्चया आरम्मणे द्वे, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते पञ्च, अञ्ञमञ्ञे द्वे, निस्सये पञ्च, उपनिस्सये द्वे, पुरेजाते द्वे, आसेवने एकं, कम्मे पञ्च, विपाके पञ्च…पे॰… मग्गे एकं, सम्पयुत्ते द्वे…पे॰… अविगते पञ्च।
२. सहजातवारो
(सहजातवारो पटिच्चवारसदिसो।)
३. पच्चयवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
४३४. उपादिन्नं धम्मं पच्चया उपादिन्नो धम्मो उप्पज्जति हेतुपच्चया – उपादिन्नं एकं खन्धं पच्चया तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे उपादिन्नं एकं खन्धं पच्चया तयो खन्धा कटत्ता च रूपं…पे॰… द्वे खन्धे…पे॰… खन्धे पच्चया वत्थु, वत्थुं पच्चया खन्धा, एकं महाभूतं…पे॰… महाभूते पच्चया कटत्तारूपं उपादारूपं, वत्थुं पच्चया उपादिन्ना खन्धा। (१)
उपादिन्नं धम्मं पच्चया अनुपादिन्नो धम्मो उप्पज्जति हेतुपच्चया – उपादिन्ने खन्धे पच्चया चित्तसमुट्ठानं रूपं, वत्थुं पच्चया अनुपादिन्ना खन्धा। (२)
उपादिन्नं धम्मं पच्चया उपादिन्नो च अनुपादिन्नो च धम्मा उप्पज्जन्ति हेतुपच्चया – उपादिन्नं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰…। (३)
अनुपादिन्नं धम्मं पच्चया अनुपादिन्नो धम्मो उप्पज्जति हेतुपच्चया – अनुपादिन्नं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… एकं महाभूतं…पे॰… महाभूते पच्चया चित्तसमुट्ठानं रूपं उपादारूपम्। (१)
उपादिन्नञ्च अनुपादिन्नञ्च धम्मं पच्चया अनुपादिन्नो धम्मो उप्पज्जति हेतुपच्चया – उपादिन्ने खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं, अनुपादिन्नं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च…पे॰…। (१)
आरम्मणपच्चयो
४३५. उपादिन्नं धम्मं पच्चया उपादिन्नो धम्मो उप्पज्जति आरम्मणपच्चया – उपादिन्नं एकं खन्धं पच्चया तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… वत्थुं पच्चया खन्धा, चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं…पे॰… वत्थुं पच्चया उपादिन्ना खन्धा। (१)
उपादिन्नं धम्मं पच्चया अनुपादिन्नो धम्मो उप्पज्जति आरम्मणपच्चया – वत्थुं पच्चया अनुपादिन्ना खन्धा। (२)
अनुपादिन्नं धम्मं पच्चया अनुपादिन्नो धम्मो उप्पज्जति आरम्मणपच्चया – अनुपादिन्नं एकं खन्धं पच्चया तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)
उपादिन्नञ्च अनुपादिन्नञ्च धम्मं पच्चया अनुपादिन्नो धम्मो उप्पज्जति आरम्मणपच्चया – अनुपादिन्नं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च…पे॰…। (१)
अधिपतिपच्चयो
४३६. उपादिन्नं धम्मं पच्चया अनुपादिन्नो धम्मो उप्पज्जति अधिपतिपच्चया – वत्थुं पच्चया अनुपादिन्ना खन्धा। (१)
अनुपादिन्नं धम्मं पच्चया अनुपादिन्नो धम्मो उप्पज्जति अधिपतिपच्चया – अनुपादिन्नं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… एकं महाभूतं…पे॰… महाभूते पच्चया चित्तसमुट्ठानं रूपं उपादारूपम्। (१)
उपादिन्नञ्च अनुपादिन्नञ्च धम्मं पच्चया अनुपादिन्नो धम्मो उप्पज्जति अधिपतिपच्चया – अनुपादिन्नं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च…पे॰…। (१) (संखित्तम्।)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
४३७. हेतुया पञ्च, आरम्मणे चत्तारि, अधिपतिया तीणि, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते पञ्च, अञ्ञमञ्ञे चत्तारि, निस्सये पञ्च, उपनिस्सये चत्तारि, पुरेजाते चत्तारि , आसेवने तीणि, कम्मे पञ्च, विपाके पञ्च…पे॰… अविगते पञ्च।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
नहेतुपच्चयो
४३८. उपादिन्नं धम्मं पच्चया उपादिन्नो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं उपादिन्नं एकं खन्धं पच्चया तयो खन्धा…पे॰… द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰… खन्धे पच्चया वत्थु, वत्थुं पच्चया खन्धा, एकं महाभूतं…पे॰… महाभूते पच्चया कटत्तारूपं उपादारूपं, असञ्ञसत्तानं एकं महाभूतं…पे॰… चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं…पे॰… वत्थुं पच्चया अहेतुका उपादिन्ना खन्धा। (१)
उपादिन्नं धम्मं पच्चया अनुपादिन्नो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुके उपादिन्ने खन्धे पच्चया चित्तसमुट्ठानं रूपं, वत्थुं पच्चया अहेतुका अनुपादिन्ना खन्धा, वत्थुं पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (२)
उपादिन्नं धम्मं पच्चया उपादिन्नो च अनुपादिन्नो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं उपादिन्नं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰…। (३)
४३९. अनुपादिन्नं धम्मं पच्चया अनुपादिन्नो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं अनुपादिन्नं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… एकं महाभूतं…पे॰… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं…पे॰… विचिकिच्छासहगते उद्धच्चसहगते खन्धे पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
उपादिन्नञ्च अनुपादिन्नञ्च धम्मं पच्चया अनुपादिन्नो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुके उपादिन्ने खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं, अहेतुकं अनुपादिन्नं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च…पे॰… विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१) (संखित्तम्।)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
४४०. नहेतुया पञ्च, नआरम्मणे चत्तारि, नअधिपतिया पञ्च, नअनन्तरे चत्तारि, नसमनन्तरे चत्तारि, नअञ्ञमञ्ञे चत्तारि, नउपनिस्सये चत्तारि, नपुरेजाते चत्तारि, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे तीणि, नविपाके चत्तारि, नआहारे द्वे, नइन्द्रिये द्वे, नझाने द्वे, नमग्गे पञ्च, नसम्पयुत्ते चत्तारि, नविप्पयुत्ते द्वे, नोनत्थिया चत्तारि, नोविगते चत्तारि।
३. पच्चयानुलोमपच्चनीयम्
४४१. हेतुपच्चया नआरम्मणे चत्तारि, नअधिपतिया पञ्च…पे॰… नपुरेजाते चत्तारि , नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे तीणि, नविपाके तीणि…पे॰… नसम्पयुत्ते चत्तारि, नविप्पयुत्ते द्वे, नोनत्थिया चत्तारि, नोविगते चत्तारि।
४. पच्चयपच्चनीयानुलोमम्
४४२. नहेतुपच्चया आरम्मणे चत्तारि, अनन्तरे चत्तारि…पे॰… मग्गे तीणि…पे॰… अविगते पञ्च।
४. निस्सयवारो
(निस्सयवारो पच्चयवारसदिसो।)
५. संसट्ठवारो
१-४. पच्चयानुलोमादि
४४३. उपादिन्नं धम्मं संसट्ठो उपादिन्नो धम्मो उप्पज्जति हेतुपच्चया – उपादिन्नं एकं खन्धं संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…।
अनुपादिन्नं धम्मं संसट्ठो अनुपादिन्नो धम्मो उप्पज्जति हेतुपच्चया – अनुपादिन्नं एकं खन्धं संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)
हेतुया द्वे, आरम्मणे द्वे, अधिपतिया एकं, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते द्वे, अञ्ञमञ्ञे द्वे, निस्सये द्वे, उपनिस्सये द्वे, पुरेजाते द्वे, आसेवने एकं, कम्मे द्वे, विपाके द्वे…पे॰… अविगते द्वे।
अनुलोमम्।
४४४. उपादिन्नं धम्मं संसट्ठो उपादिन्नो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं उपादिन्नं एकं खन्धं संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰…। (१)
अनुपादिन्नं धम्मं संसट्ठो अनुपादिन्नो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं अनुपादिन्नं एकं खन्धं संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे…पे॰… विचिकिच्छासहगते उद्धच्चसहगते खन्धे संसट्ठो विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
नहेतुया द्वे, नअधिपतिया द्वे, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे एकं, नविपाके एकं, नझाने एकं, नमग्गे द्वे, नविप्पयुत्ते द्वे।
पच्चनीयम्।
६. सम्पयुत्तवारो
(एवं इतरे द्वे गणनापि सम्पयुत्तवारोपि कातब्बा।)
७. पञ्हावारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
४४५. उपादिन्नो धम्मो उपादिन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो – उपादिन्ना हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे उपादिन्ना हेतू सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं हेतुपच्चयेन पच्चयो। (१)
उपादिन्नो धम्मो अनुपादिन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो – उपादिन्ना हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो। (२)
उपादिन्नो धम्मो उपादिन्नस्स च अनुपादिन्नस्स च धम्मस्स हेतुपच्चयेन पच्चयो – उपादिन्ना हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। (३)
अनुपादिन्नो धम्मो अनुपादिन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो – अनुपादिन्ना हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। (१)
आरम्मणपच्चयो
४४६. उपादिन्नो धम्मो उपादिन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – चक्खुं…पे॰… कायं उपादिन्ने रूपे… गन्धे… रसे… फोट्ठब्बे… वत्थुं उपादिन्ने खन्धे अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; कुसलाकुसले निरुद्धे विपाको तदारम्मणता उप्पज्जति, उपादिन्नं रूपायतनं चक्खुविञ्ञाणस्स…पे॰… उपादिन्नं गन्धायतनं घानविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स आरम्मणपच्चयेन पच्चयो। (१)
उपादिन्नो धम्मो अनुपादिन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – चक्खुं…पे॰… कायं उपादिन्ने रूपे… गन्धे… रसे… फोट्ठब्बे… वत्थुं उपादिन्ने खन्धे अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना उपादिन्नं रूपं पस्सति। चेतोपरियञाणेन उपादिन्नचित्तसमङ्गिस्स चित्तं जानाति, उपादिन्ना खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (२)
४४७. अनुपादिन्नो धम्मो अनुपादिन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं …पे॰… सीलं…पे॰… उपोसथकम्मं कत्वा तं पच्चवेक्खति अस्सादेति अभिनन्दति, तं आरब्भ रागो…पे॰… दोमनस्सं उप्पज्जति; पुब्बे सुचिण्णानि…पे॰… झाना…पे॰… अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, फलं…पे॰… निब्बानं…पे॰… निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। अरिया पहीने किलेसे…पे॰… विक्खम्भिते किलेसे…पे॰… पुब्बे…पे॰… अनुपादिन्ने रूपे… सद्दे… गन्धे… रसे… फोट्ठब्बे अनुपादिन्ने खन्धे अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना अनुपादिन्नं रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। चेतोपरियञाणेन अनुपादिन्नचित्तसमङ्गिस्स चित्तं जानाति, आकासानञ्चायतनं…पे॰… आकिञ्चञ्ञायतनं…पे॰… अनुपादिन्ना खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (१)
अनुपादिन्नो धम्मो उपादिन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अनुपादिन्ने रूपे… सद्दे… गन्धे… रसे… फोट्ठब्बे अनुपादिन्ने खन्धे अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; कुसलाकुसले निरुद्धे विपाको तदारम्मणता उप्पज्जति, आकासानञ्चायतनकुसलं विञ्ञाणञ्चायतनविपाकस्स…पे॰… आकिञ्चञ्ञायतनकुसलं…पे॰… अनुपादिन्नं रूपायतनं चक्खुविञ्ञाणस्स…पे॰… सद्दायतनं…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स आरम्मणपच्चयेन पच्चयो। (२)
अधिपतिपच्चयो
४४८. उपादिन्नो धम्मो अनुपादिन्नस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – चक्खुं…पे॰… कायं उपादिन्ने रूपे… गन्धे… रसे… फोट्ठब्बे… वत्थुं उपादिन्ने खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। (१)
अनुपादिन्नो धम्मो अनुपादिन्नस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति, पुब्बे…पे॰… झाना…पे॰… अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति, फलं…पे॰… निब्बानं गरुं कत्वा पच्चवेक्खन्ति। निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, अधिपतिपच्चयेन पच्चयो; अनुपादिन्ने रूपे… सद्दे… गन्धे… रसे… फोट्ठब्बे अनुपादिन्ने खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति , दिट्ठि उप्पज्जति। सहजाताधिपति – अनुपादिन्नाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (१)
अनन्तरपच्चयो
४४९. उपादिन्नो धम्मो उपादिन्नस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा उपादिन्ना खन्धा पच्छिमानं पच्छिमानं उपादिन्नानं खन्धानं अनन्तरपच्चयेन पच्चयो। पञ्चविञ्ञाणं विपाकमनोधातुया अनन्तरपच्चयेन पच्चयो। विपाकमनोधातु विपाकमनोविञ्ञाणधातुया अनन्तरपच्चयेन पच्चयो। (१)
उपादिन्नो धम्मो अनुपादिन्नस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – भवङ्गं आवज्जनाय, विपाकमनोविञ्ञाणधातु किरियमनोविञ्ञाणधातुया अनन्तरपच्चयेन पच्चयो। (२)
४५०. अनुपादिन्नो धम्मो अनुपादिन्नस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा अनुपादिन्ना खन्धा पच्छिमानं पच्छिमानं अनुपादिन्नानं खन्धानं अनन्तरपच्चयेन पच्चयो, अनुलोमं गोत्रभुस्स…पे॰… फलसमापत्तिया अनन्तरपच्चयेन पच्चयो। (१)
अनुपादिन्नो धम्मो उपादिन्नस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – आवज्जना पञ्चन्नं विञ्ञाणानं…पे॰… अनुपादिन्ना खन्धा वुट्ठानस्स अनन्तरपच्चयेन पच्चयो… समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… पञ्च (पटिच्चसदिसा)… अञ्ञमञ्ञपच्चयेन पच्चयो… द्वे (पटिच्चसदिसा)… निस्सयपच्चयेन पच्चयो (पच्चयवारे निस्सयसदिसा) पञ्च।
उपनिस्सयपच्चयो
४५१. उपादिन्नो धम्मो उपादिन्नस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – कायिकं सुखं कायिकस्स सुखस्स… कायिकस्स दुक्खस्स उपनिस्सयपच्चयेन पच्चयो; कायिकं दुक्खं… उपादिन्नं उतु… भोजनं कायिकस्स सुखस्स… कायिकस्स दुक्खस्स उपनिस्सयपच्चयेन पच्चयो; कायिकं सुखं… कायिकं दुक्खं… उतु… भोजनं… कायिकस्स सुखस्स… कायिकस्स दुक्खस्स उपनिस्सयपच्चयेन पच्चयो। (१)
उपादिन्नो धम्मो अनुपादिन्नस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – कायिकं सुखं उपनिस्साय दानं देति…पे॰… सङ्घं भिन्दति; कायिकं दुक्खं… उपादिन्नं उतुं… भोजनं उपनिस्साय दानं देति…पे॰… समापत्तिं उप्पादेति; पाणं हनति…पे॰… सङ्घं भिन्दति; कायिकं सुखं… कायिकं दुक्खं… उतु… भोजनं सद्धाय…पे॰… पत्थनाय मग्गस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। (२)
४५२. अनुपादिन्नो धम्मो अनुपादिन्नस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति, मानं जप्पेति, दिट्ठिं गण्हाति; सीलं…पे॰… पत्थनं… उतुं… भोजनं… सेनासनं उपनिस्साय दानं देति…पे॰… सङ्घं भिन्दति; सद्धा…पे॰… पत्थना… उतु… भोजनं… सेनासनं सद्धाय…पे॰… पत्थनाय मग्गस्स , फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। (१)
अनुपादिन्नो धम्मो उपादिन्नस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सद्धं उपनिस्साय अत्तानं आतापेति परितापेति, परियिट्ठिमूलकं दुक्खं पच्चनुभोति; सीलं…पे॰… पत्थनं… उतुं… भोजनं… सेनासनं उपनिस्साय अत्तानं आतापेति परितापेति, परियिट्ठिमूलकं दुक्खं पच्चनुभोति; सद्धा…पे॰… सेनासनं कायिकस्स सुखस्स… कायिकस्स दुक्खस्स उपनिस्सयपच्चयेन पच्चयो। कुसलाकुसलं कम्मं विपाकस्स उपनिस्सयपच्चयेन पच्चयो। (२)
पुरेजातपच्चयो
४५३. उपादिन्नो धम्मो उपादिन्नस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… कायं उपादिन्ने रूपे… गन्धे… रसे… फोट्ठब्बे… वत्थुं अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; कुसलाकुसले निरुद्धे विपाको तदारम्मणता उप्पज्जति, उपादिन्नं रूपायतनं चक्खुविञ्ञाणस्स…पे॰… गन्धायतनं…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे॰…। वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे॰… कायायतनं कायविञ्ञाणस्स…पे॰… वत्थु उपादिन्नानं खन्धानं पुरेजातपच्चयेन पच्चयो। (१)
उपादिन्नो धम्मो अनुपादिन्नस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… कायं, उपादिन्ने रूपे… गन्धे… रसे… फोट्ठब्बे वत्थुं अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना उपादिन्नं रूपं पस्सति। वत्थुपुरेजातं – वत्थु अनुपादिन्नानं खन्धानं पुरेजातपच्चयेन पच्चयो। (२)
४५४. अनुपादिन्नो धम्मो अनुपादिन्नस्स धम्मस्स पुरेजातपच्चयेन पच्चयो। आरम्मणपुरेजातं – अनुपादिन्ने रूपे… सद्दे… गन्धे… रसे… फोट्ठब्बे अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना अनुपादिन्नं रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। (१)
अनुपादिन्नो धम्मो उपादिन्नस्स धम्मस्स पुरेजातपच्चयेन पच्चयो। आरम्मणपुरेजातं – अनुपादिन्ने रूपे… सद्दे… गन्धे… रसे… फोट्ठब्बे अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; कुसलाकुसले निरुद्धे विपाको तदारम्मणता उप्पज्जति, अनुपादिन्नं रूपायतनं चक्खुविञ्ञाणस्स…पे॰… सद्दायतनं…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो। (२)
उपादिन्नो च अनुपादिन्नो च धम्मा उपादिन्नस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। अनुपादिन्नं रूपायतनञ्च चक्खायतनञ्च चक्खुविञ्ञाणस्स…पे॰… सद्दायतनञ्च सोतायतनञ्च…पे॰… फोट्ठब्बायतनञ्च कायायतनञ्च कायविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो; अनुपादिन्नं रूपायतनञ्च वत्थु च…पे॰… फोट्ठब्बायतनञ्च वत्थु च उपादिन्नानं खन्धानं पुरेजातपच्चयेन पच्चयो। (१)
उपादिन्नो च अनुपादिन्नो च धम्मा अनुपादिन्नस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। अनुपादिन्नं रूपायतनञ्च वत्थु च…पे॰… फोट्ठब्बायतनञ्च वत्थु च अनुपादिन्नानं खन्धानं पुरेजातपच्चयेन पच्चयो। (२)
पच्छाजातासेवनपच्चया
४५५. उपादिन्नो धम्मो उपादिन्नस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता उपादिन्ना खन्धा पुरेजातस्स इमस्स उपादिन्नस्स कायस्स पच्छाजातपच्चयेन पच्चयो। (१)
उपादिन्नो धम्मो अनुपादिन्नस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता उपादिन्ना खन्धा पुरेजातस्स इमस्स अनुपादिन्नस्स कायस्स पच्छाजातपच्चयेन पच्चयो। (२)
उपादिन्नो धम्मो उपादिन्नस्स च अनुपादिन्नस्स च धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं)। (३)
अनुपादिन्नो धम्मो अनुपादिन्नस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं)। (१)
अनुपादिन्नो धम्मो उपादिन्नस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं)। (२)
अनुपादिन्नो धम्मो उपादिन्नस्स च अनुपादिन्नस्स च धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं)। (३)
४५६. अनुपादिन्नो धम्मो अनुपादिन्नस्स धम्मस्स आसेवनपच्चयेन पच्चयो… एकं (संखित्तं)।
कम्मपच्चयो
४५७. उपादिन्नो धम्मो उपादिन्नस्स धम्मस्स कम्मपच्चयेन पच्चयो – उपादिन्ना चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे उपादिन्ना चेतना सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (१)
उपादिन्नो धम्मो अनुपादिन्नस्स धम्मस्स कम्मपच्चयेन पच्चयो – उपादिन्ना चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो। (२)
उपादिन्नो धम्मो उपादिन्नस्स च अनुपादिन्नस्स च धम्मस्स कम्मपच्चयेन पच्चयो – उपादिन्ना चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो। (३)
अनुपादिन्नो धम्मो अनुपादिन्नस्स धम्मस्स कम्मपच्चयेन पच्चयो – अनुपादिन्ना चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो। (१)
अनुपादिन्नो धम्मो उपादिन्नस्स धम्मस्स कम्मपच्चयेन पच्चयो। नानाक्खणिका – अनुपादिन्ना चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (२)
विपाकपच्चयो
४५८. उपादिन्नो धम्मो उपादिन्नस्स धम्मस्स विपाकपच्चयेन पच्चयो – उपादिन्नो एको खन्धो (संखित्तम्। उपादिन्नमूलके तीणि। )।
अनुपादिन्नो धम्मो अनुपादिन्नस्स धम्मस्स विपाकपच्चयेन पच्चयो – विपाको अनुपादिन्नो एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं विपाकपच्चयेन पच्चयो…पे॰… द्वे खन्धा…पे॰…। (१)
आहारपच्चयो
४५९. उपादिन्नो धम्मो उपादिन्नस्स धम्मस्स आहारपच्चयेन पच्चयो – उपादिन्ना आहारा सम्पयुत्तकानं खन्धानं आहारपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰… उपादिन्नो कबळीकारो आहारो इमस्स उपादिन्नस्स कायस्स आहारपच्चयेन पच्चयो। (१)
उपादिन्नो धम्मो अनुपादिन्नस्स धम्मस्स आहारपच्चयेन पच्चयो – उपादिन्ना आहारा चित्तसमुट्ठानानं रूपानं आहारपच्चयेन पच्चयो; उपादिन्नो कबळीकारो आहारो इमस्स अनुपादिन्नस्स कायस्स आहारपच्चयेन पच्चयो। (२)
उपादिन्नो धम्मो उपादिन्नस्स च अनुपादिन्नस्स च धम्मस्स आहारपच्चयेन पच्चयो – उपादिन्ना आहारा सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो; उपादिन्नो कबळीकारो आहारो इमस्स उपादिन्नस्स च अनुपादिन्नस्स च कायस्स आहारपच्चयेन पच्चयो। (३)
४६०. अनुपादिन्नो धम्मो अनुपादिन्नस्स धम्मस्स आहारपच्चयेन पच्चयो – अनुपादिन्ना आहारा सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो; अनुपादिन्नो कबळीकारो आहारो इमस्स अनुपादिन्नस्स कायस्स आहारपच्चयेन पच्चयो। (१)
अनुपादिन्नो धम्मो उपादिन्नस्स धम्मस्स आहारपच्चयेन पच्चयो – अनुपादिन्नो कबळीकारो आहारो इमस्स उपादिन्नस्स कायस्स आहारपच्चयेन पच्चयो। (२)
अनुपादिन्नो धम्मो उपादिन्नस्स च अनुपादिन्नस्स च धम्मस्स आहारपच्चयेन पच्चयो – अनुपादिन्नो कबळीकारो आहारो इमस्स उपादिन्नस्स च अनुपादिन्नस्स च कायस्स आहारपच्चयेन पच्चयो। (३)
उपादिन्नो च अनुपादिन्नो च धम्मा उपादिन्नस्स धम्मस्स आहारपच्चयेन पच्चयो – उपादिन्नो च अनुपादिन्नो च कबळीकारो आहारो इमस्स उपादिन्नस्स कायस्स आहारपच्चयेन पच्चयो। (१)
उपादिन्नो च अनुपादिन्नो च धम्मा अनुपादिन्नस्स धम्मस्स आहारपच्चयेन पच्चयो – उपादिन्नो च अनुपादिन्नो च कबळीकारो आहारो इमस्स अनुपादिन्नस्स कायस्स आहारपच्चयेन पच्चयो । (२)
उपादिन्नो च अनुपादिन्नो च धम्मा उपादिन्नस्स च अनुपादिन्नस्स च धम्मस्स आहारपच्चयेन पच्चयो – उपादिन्नो च अनुपादिन्नो च कबळीकारो आहारो इमस्स उपादिन्नस्स च अनुपादिन्नस्स च कायस्स आहारपच्चयेन पच्चयो। (३)
इन्द्रियपच्चयादि
४६१. उपादिन्नो धम्मो उपादिन्नस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – उपादिन्ना इन्द्रिया सम्पयुत्तकानं खन्धानं इन्द्रियपच्चयेन पच्चयो। (१)
पटिसन्धिक्खणे उपादिन्ना इन्द्रिया सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं इन्द्रियपच्चयेन पच्चयो; चक्खुन्द्रियं चक्खुविञ्ञाणस्स…पे॰… कायिन्द्रियं कायविञ्ञाणस्स…पे॰… रूपजीवितिन्द्रियं कटत्तारूपानं इन्द्रियपच्चयेन पच्चयो। (२)
उपादिन्नो धम्मो अनुपादिन्नस्स धम्मस्स…पे॰… (उपादिन्नमूलके तीणि, पठमस्सेव रूपजीवितिन्द्रियं, इतरेसु नत्थि)। (३)
अनुपादिन्नो धम्मो अनुपादिन्नस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – अनुपादिन्ना इन्द्रिया सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं इन्द्रियपच्चयेन पच्चयो। (१)
उपादिन्नो धम्मो उपादिन्नस्स धम्मस्स झानपच्चयेन पच्चयो… चत्तारि, मग्गपच्चयेन पच्चयो… चत्तारि, सम्पयुत्तपच्चयेन पच्चयो… द्वे।
विप्पयुत्तपच्चयो
४६२. उपादिन्नो धम्मो उपादिन्नस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातम्। सहजातं – पटिसन्धिक्खणे उपादिन्ना खन्धा कटत्तारूपानं विप्पयुत्तपच्चयेन पच्चयो, खन्धा वत्थुस्स विप्पयुत्तपच्चयेन पच्चयो, वत्थु खन्धानं विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे॰… कायायतनं कायविञ्ञाणस्स…पे॰… वत्थु उपादिन्नानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता – उपादिन्ना खन्धा पुरेजातस्स इमस्स उपादिन्नस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (१)
उपादिन्नो धम्मो अनुपादिन्नस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातम्। सहजाता – उपादिन्ना खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – वत्थु अनुपादिन्नानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता – उपादिन्ना खन्धा पुरेजातस्स इमस्स अनुपादिन्नस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (२)
उपादिन्नो धम्मो उपादिन्नस्स च अनुपादिन्नस्स च धम्मस्स विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता – उपादिन्ना खन्धा पुरेजातस्स इमस्स उपादिन्नस्स च अनुपादिन्नस्स च कायस्स विप्पयुत्तपच्चयेन पच्चयो। (३)
४६३. अनुपादिन्नो धम्मो अनुपादिन्नस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – अनुपादिन्ना खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता – अनुपादिन्ना खन्धा पुरेजातस्स इमस्स अनुपादिन्नस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (१)
अनुपादिन्नो धम्मो उपादिन्नस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता – अनुपादिन्ना खन्धा पुरेजातस्स इमस्स उपादिन्नस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (२)
अनुपादिन्नो धम्मो उपादिन्नस्स च अनुपादिन्नस्स च धम्मस्स विप्पयुत्तपच्चयेन पच्चयो । पच्छाजाता – अनुपादिन्ना खन्धा पुरेजातस्स इमस्स उपादिन्नस्स च अनुपादिन्नस्स च कायस्स विप्पयुत्तपच्चयेन पच्चयो। (३)
अत्थिपच्चयादि
४६४. उपादिन्नो धम्मो उपादिन्नस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तम्। यथा निक्खित्तपदानि विभजितब्बानि परिपुण्णानि)। (१)
उपादिन्नो धम्मो अनुपादिन्नस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं (संखित्तं, यथा निक्खित्तपदानि वित्थारेतब्बानि। (२)
उपादिन्नो धम्मो उपादिन्नस्स च अनुपादिन्नस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं, आहारं (संखित्तं, यथा निक्खित्तपदानि वित्थारेतब्बानि)। (३)
अनुपादिन्नो धम्मो अनुपादिन्नस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं (संखित्तं, यथा निक्खित्तपदानि विभजितब्बानि)। (१)
अनुपादिन्नो धम्मो उपादिन्नस्स धम्मस्स अत्थिपच्चयेन पच्चयो – पुरेजातं, पच्छाजातं, आहारम्। पुरेजातं – अनुपादिन्ने रूपे… सद्दे… गन्धे… रसे… फोट्ठब्बे अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति ; कुसलाकुसले निरुद्धे विपाको तदारम्मणता उप्पज्जति, अनुपादिन्नं रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे॰…। पच्छाजाता – अनुपादिन्ना खन्धा पुरेजातस्स इमस्स उपादिन्नस्स कायस्स अत्थिपच्चयेन पच्चयो; अनुपादिन्नो कबळीकारो आहारो इमस्स उपादिन्नस्स कायस्स अत्थिपच्चयेन पच्चयो। (२)
अनुपादिन्नो धम्मो उपादिन्नस्स च अनुपादिन्नस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – पच्छाजातं, आहारम्। पच्छाजाता – अनुपादिन्ना खन्धा पुरेजातस्स इमस्स उपादिन्नस्स च अनुपादिन्नस्स च कायस्स अत्थिपच्चयेन पच्चयो; अनुपादिन्नो कबळीकारो आहारो इमस्स उपादिन्नस्स च अनुपादिन्नस्स च कायस्स अत्थिपच्चयेन पच्चयो। (३)
४६५. उपादिन्नो च अनुपादिन्नो च धम्मा उपादिन्नस्स धम्मस्स अत्थिपच्चयेन पच्चयो – पुरेजातं, पच्छाजातं, आहारं, इन्द्रियम्। पुरेजातं – अनुपादिन्नं रूपायतनञ्च चक्खायतनञ्च चक्खुविञ्ञाणस्स…पे॰… अनुपादिन्नं फोट्ठब्बायतनञ्च कायायतनञ्च कायविञ्ञाणस्स अत्थिपच्चयेन पच्चयो; अनुपादिन्नं रूपायतनञ्च वत्थु च…पे॰… फोट्ठब्बायतनञ्च वत्थु च उपादिन्नानं खन्धानं अत्थिपच्चयेन पच्चयो। पच्छाजाता – उपादिन्ना खन्धा च अनुपादिन्नो कबळीकारो आहारो च इमस्स उपादिन्नस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – अनुपादिन्ना खन्धा च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (१)
उपादिन्नो च अनुपादिन्नो च धम्मा अनुपादिन्नस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारम्। सहजाता – उपादिन्ना खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो। सहजातो – अनुपादिन्नो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च…पे॰…। पुरेजातं – अनुपादिन्नं रूपायतनञ्च वत्थु च अनुपादिन्नानं खन्धानं अत्थिपच्चयेन पच्चयो…पे॰… फोट्ठब्बायतनञ्च वत्थु च अनुपादिन्नानं खन्धानं अत्थिपच्चयेन पच्चयो। पच्छाजाता – उपादिन्ना खन्धा च अनुपादिन्नो कबळीकारो आहारो च इमस्स अनुपादिन्नस्स कायस्स अत्थिपच्चयेन पच्चयो। (२)
उपादिन्नो च अनुपादिन्नो च धम्मा उपादिन्नस्स च अनुपादिन्नस्स च धम्मस्स अत्थिपच्चयेन पच्चयो। आहारं – उपादिन्नो च अनुपादिन्नो च कबळीकारो आहारो इमस्स उपादिन्नस्स च अनुपादिन्नस्स च कायस्स अत्थिपच्चयेन पच्चयो। (३)
नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो।
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
४६६. हेतुया चत्तारि, आरम्मणे चत्तारि, अधिपतिया द्वे, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते पञ्च, अञ्ञमञ्ञे द्वे, निस्सये पञ्च, उपनिस्सये चत्तारि, पुरेजाते छ, पच्छाजाते छ, आसेवने एकं, कम्मे पञ्च, विपाके चत्तारि, आहारे नव, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे चत्तारि, सम्पयुत्ते द्वे, विप्पयुत्ते छ, अत्थिया नव, नत्थिया चत्तारि, विगते चत्तारि, अविगते नव।
पच्चनीयुद्धारो
४६७. उपादिन्नो धम्मो उपादिन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो। (१)
उपादिन्नो धम्मो अनुपादिन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो। (२)
उपादिन्नो धम्मो उपादिन्नस्स च अनुपादिन्नस्स च धम्मस्स सहजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो। (३)
४६८. अनुपादिन्नो धम्मो अनुपादिन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो। (१)
अनुपादिन्नो धम्मो उपादिन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो। (२)
अनुपादिन्नो धम्मो उपादिन्नस्स च अनुपादिन्नस्स च धम्मस्स पच्छाजातपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो। (३)
उपादिन्नो च अनुपादिन्नो च धम्मा उपादिन्नस्स धम्मस्स पुरेजातं, पच्छाजातं, आहारं, इन्द्रियम्। (१)
उपादिन्नो च अनुपादिन्नो च धम्मा अनुपादिन्नस्स धम्मस्स सहजातं, पुरेजातं, पच्छाजातं, आहारम्। (२)
उपादिन्नो च अनुपादिन्नो च धम्मा उपादिन्नस्स च अनुपादिन्नस्स च धम्मस्स आहारपच्चयेन पच्चयो। (३)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
४६९. नहेतुया नव, नआरम्मणे नव (सब्बत्थ नव), नआहारे अट्ठ…पे॰… नसम्पयुत्ते नव, नविप्पयुत्ते नव, नोअत्थिया चत्तारि, नोनत्थिया नव, नोविगते नव, नोअविगते चत्तारि।
३. पच्चयानुलोमपच्चनीयम्
४७०. हेतुपच्चया नआरम्मणे चत्तारि…पे॰… नअञ्ञमञ्ञे तीणि, नउपनिस्सये चत्तारि, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया चत्तारि, नोविगते चत्तारि।
४. पच्चयपच्चनीयानुलोमम्
४७१. नहेतुपच्चया आरम्मणे चत्तारि, अधिपतिया द्वे (अनुलोममातिका कातब्बा)…पे॰… अविगते नव।
उपादिन्नदुकं निट्ठितम्।
महन्तरदुकं निट्ठितम्।