०८. नीवरणगोच्छकम्

८. नीवरणगोच्छकम्
४४. नीवरणदुकम्
१. पटिच्चवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो

हेतुपच्चयो

१. नीवरणं धम्मं पटिच्च नीवरणो धम्मो उप्पज्जति हेतुपच्चया – कामच्छन्दनीवरणं पटिच्च थिनमिद्धनीवरणं [थीनमिद्धनीवरणं (स्या॰)] उद्धच्चनीवरणं अविज्जानीवरणं, कामच्छन्दनीवरणं पटिच्च उद्धच्चनीवरणं अविज्जानीवरणं, ब्यापादनीवरणं पटिच्च थिनमिद्धनीवरणं उद्धच्चनीवरणं अविज्जानीवरणं, ब्यापादनीवरणं पटिच्च उद्धच्चनीवरणं अविज्जानीवरणं, ब्यापादनीवरणं पटिच्च थिनमिद्धनीवरणं उद्धच्चनीवरणं कुक्कुच्चनीवरणं अविज्जानीवरणं, ब्यापादनीवरणं पटिच्च उद्धच्चनीवरणं कुक्कुच्चनीवरणं अविज्जानीवरणं, विचिकिच्छानीवरणं पटिच्च उद्धच्चनीवरणं, उद्धच्चनीवरणं पटिच्च अविज्जानीवरणम्। (१)
नीवरणं धम्मं पटिच्च नोनीवरणो धम्मो उप्पज्जति हेतुपच्चया – नीवरणे पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपम्। (२)
नीवरणं धम्मं पटिच्च नीवरणो च नोनीवरणो च धम्मा उप्पज्जन्ति हेतुपच्चया – कामच्छन्दनीवरणं पटिच्च थिनमिद्धनीवरणं उद्धच्चनीवरणं अविज्जानीवरणं सम्पयुत्तका च खन्धा चित्तसमुट्ठानञ्च रूपं (चक्कं)। (३)
२. नोनीवरणं धम्मं पटिच्च नोनीवरणो धम्मो उप्पज्जति हेतुपच्चया – नोनीवरणं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
नोनीवरणं धम्मं पटिच्च नीवरणो धम्मो उप्पज्जति हेतुपच्चया – नोनीवरणे खन्धे पटिच्च नीवरणा। (२)
नोनीवरणं धम्मं पटिच्च नीवरणो च नोनीवरणो च धम्मा उप्पज्जन्ति हेतुपच्चया – नोनीवरणं एकं खन्धं पटिच्च तयो खन्धा नीवरणा च चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰…। (३)
३. नीवरणञ्च नोनीवरणञ्च धम्मं पटिच्च नीवरणो धम्मो उप्पज्जति हेतुपच्चया – कामच्छन्दनीवरणञ्च सम्पयुत्तके च खन्धे पटिच्च थिनमिद्धनीवरणं उद्धच्चनीवरणं अविज्जानीवरणं (चक्कं)। (१)
नीवरणञ्च नोनीवरणञ्च धम्मं पटिच्च नोनीवरणो धम्मो उप्पज्जति हेतुपच्चया – नोनीवरणं एकं खन्धञ्च नीवरणञ्च पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे च…पे॰… नीवरणे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (२)
नीवरणञ्च नोनीवरणञ्च धम्मं पटिच्च नीवरणो च नोनीवरणो च धम्मा उप्पज्जन्ति हेतुपच्चया – नोनीवरणं एकं खन्धञ्च कामच्छन्दनीवरणञ्च पटिच्च तयो खन्धा थिनमिद्धनीवरणं उद्धच्चनीवरणं अविज्जानीवरणं…पे॰… द्वे खन्धे च…पे॰… (चक्कम्। संखित्तं)। (३)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो

सुद्धम्

४. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव (सब्बत्थ नव), विपाके एकं, आहारे नव…पे॰… अविगते नव।
अनुलोमम्।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो

नहेतुपच्चयो

५. नीवरणं धम्मं पटिच्च नीवरणो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छानीवरणं पटिच्च अविज्जानीवरणं, उद्धच्चनीवरणं पटिच्च अविज्जानीवरणम्। (१)
नोनीवरणं धम्मं पटिच्च नोनीवरणो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नोनीवरणं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰… (याव असञ्ञसत्ता)। (१)
नोनीवरणं धम्मं पटिच्च नीवरणो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च अविज्जानीवरणम्। (२)
६. नीवरणञ्च नोनीवरणञ्च धम्मं पटिच्च नीवरणो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छानीवरणञ्च सम्पयुत्तके च खन्धे पटिच्च अविज्जानीवरणं, उद्धच्चनीवरणञ्च सम्पयुत्तके च खन्धे पटिच्च अविज्जानीवरणम्। (१)

नआरम्मणपच्चयादि

७. नीवरणं धम्मं पटिच्च नोनीवरणो धम्मो उप्पज्जति नआरम्मणपच्चया – नीवरणे पटिच्च चित्तसमुट्ठानं रूपम्। (१)
नोनीवरणं धम्मं पटिच्च नोनीवरणो धम्मो उप्पज्जति नआरम्मणपच्चया – नोनीवरणे खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰… (याव असञ्ञसत्ता)। (१)
नीवरणञ्च नोनीवरणञ्च धम्मं पटिच्च नोनीवरणो धम्मो उप्पज्जति नआरम्मणपच्चया – नीवरणे च सम्पयुत्तके च खन्धे पटिच्च चित्तसमुट्ठानं रूपं (संखित्तं)… नअधिपतिपच्चया… नअनन्तरपच्चया… नसमनन्तरपच्चया… नअञ्ञमञ्ञपच्चया… नउपनिस्सयपच्चया।

नपुरेजातपच्चयो

८. नीवरणं धम्मं पटिच्च नीवरणो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे कामच्छन्दनीवरणं पटिच्च थिनमिद्धनीवरणं उद्धच्चनीवरणं अविज्जानीवरणं, अरूपे कामच्छन्दनीवरणं पटिच्च उद्धच्चनीवरणं अविज्जानीवरणं, अरूपे विचिकिच्छानीवरणं पटिच्च उद्धच्चनीवरणं अविज्जानीवरणं, अरूपे उद्धच्चनीवरणं पटिच्च अविज्जानीवरणम्। (१)
नीवरणं धम्मं पटिच्च नोनीवरणो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे नीवरणे पटिच्च सम्पयुत्तका खन्धा, नीवरणे पटिच्च चित्तसमुट्ठानं रूपम्। (अवसेसा पञ्हा सब्बे वित्थारेतब्बा। अरूपं पठमं कातब्बं, रूपं पच्छा यथा लभति।)
९. नीवरणञ्च नोनीवरणञ्च धम्मं पटिच्च नीवरणो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे नोनीवरणे खन्धे च कामच्छन्दनीवरणञ्च पटिच्च थिनमिद्धनीवरणं उद्धच्चनीवरणं (चक्कं)। (१)
नीवरणञ्च नोनीवरणञ्च धम्मं पटिच्च नोनीवरणो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे नोनीवरणं एकं खन्धञ्च नीवरणे च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च…पे॰… नीवरणे च सम्पयुत्तके च खन्धे पटिच्च चित्तसमुट्ठानं रूपं, नीवरणे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (२)
नीवरणञ्च नोनीवरणञ्च धम्मं पटिच्च नीवरणो च नोनीवरणो च धम्मा उप्पज्जन्ति नपुरेजातपच्चया – अरूपे नोनीवरणं एकं खन्धञ्च कामच्छन्दनीवरणञ्च पटिच्च तयो खन्धा थिनमिद्धनीवरणं उद्धच्चनीवरणं अविज्जानीवरणं (चक्कम्। संखित्तं)। (३)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो

सुद्धम्

१०. नहेतुया चत्तारि, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि।
३. पच्चयानुलोमपच्चनीयम्
११. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया नव (संखित्तं)।
४. पच्चयपच्चनीयानुलोमम्
१२. नहेतुपच्चया आरम्मणे चत्तारि…पे॰… मग्गे तीणि…पे॰… अविगते चत्तारि।
२. सहजातवारो
(सहजातवारोपि एवं वित्थारेतब्बो)।
३. पच्चयवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो

हेतुपच्चयो

१३. नीवरणं धम्मं पच्चया नीवरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
नोनीवरणं धम्मं पच्चया नोनीवरणो धम्मो उप्पज्जति हेतुपच्चया – नोनीवरणं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… (याव अज्झत्तिका महाभूता), वत्थुं पच्चया नोनीवरणा खन्धा। (१)
नोनीवरणं धम्मं पच्चया नीवरणो धम्मो उप्पज्जति हेतुपच्चया – नोनीवरणे खन्धे पच्चया नीवरणा, वत्थुं पच्चया नीवरणा। (२)
नोनीवरणं धम्मं पच्चया नीवरणो च नोनीवरणो च धम्मा उप्पज्जन्ति हेतुपच्चया – नोनीवरणं एकं खन्धं पच्चया तयो खन्धा नीवरणा च चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… वत्थुं पच्चया नीवरणा, महाभूते पच्चया चित्तसमुट्ठानं रूपं, वत्थुं पच्चया नीवरणा च सम्पयुत्तका च खन्धा। (३)
१४. नीवरणञ्च नोनीवरणञ्च धम्मं पच्चया नीवरणो धम्मो उप्पज्जति हेतुपच्चया – कामच्छन्दनीवरणञ्च सम्पयुत्तके च खन्धे पच्चया थिनमिद्धनीवरणं उद्धच्चनीवरणं अविज्जानीवरणं (चक्कं)। कामच्छन्दनीवरणञ्च वत्थुञ्च पच्चया थिनमिद्धनीवरणं उद्धच्चनीवरणं अविज्जानीवरणं (चक्कं)। (१)
नीवरणञ्च नोनीवरणञ्च धम्मं पच्चया नोनीवरणो धम्मो उप्पज्जति हेतुपच्चया – नोनीवरणं एकं खन्धञ्च नीवरणञ्च पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… नीवरणञ्च वत्थुञ्च पच्चया सम्पयुत्तका खन्धा, नीवरणञ्च सम्पयुत्तके च खन्धे पच्चया चित्तसमुट्ठानं रूपं, नीवरणे च महाभूते च पच्चया चित्तसमुट्ठानं रूपम्। (२)
नीवरणञ्च नोनीवरणञ्च धम्मं पच्चया नीवरणो च नोनीवरणो च धम्मा उप्पज्जन्ति हेतुपच्चया – नोनीवरणं एकं खन्धञ्च कामच्छन्दनीवरणञ्च पच्चया तयो खन्धा थिनमिद्धनीवरणं उद्धच्चनीवरणं अविज्जानीवरणं…पे॰… द्वे खन्धे …पे॰… (चक्कं)। कामच्छन्दनीवरणञ्च वत्थुञ्च पच्चया थिनमिद्धनीवरणं उद्धच्चनीवरणं अविज्जानीवरणं सम्पयुत्तका च खन्धा (चक्कम्। संखित्तं)। (३)
१. पच्चयानुलोमम्

२. सङ्ख्यावारो

१५. हेतुया नव, आरम्मणे नव (सब्बत्थ नव), विपाके एकं…पे॰… अविगते नव।
अनुलोमम्।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो

नहेतुपच्चयो

१६. नीवरणं धम्मं पच्चया नीवरणो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छानीवरणं पच्चया अविज्जानीवरणं, उद्धच्चनीवरणं पच्चया अविज्जानीवरणम्। (१)
नोनीवरणं धम्मं पच्चया नोनीवरणो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नोनीवरणं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… (याव असञ्ञसत्ता) चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया अहेतुका नोनीवरणा खन्धा। (१)
नोनीवरणं धम्मं पच्चया नीवरणो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पच्चया अविज्जानीवरणं, वत्थुं पच्चया अविज्जानीवरणम्। (२)
१७. नीवरणञ्च नोनीवरणञ्च धम्मं पच्चया नीवरणो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छानीवरणञ्च सम्पयुत्तके च खन्धे पच्चया अविज्जानीवरणं, उद्धच्चनीवरणञ्च सम्पयुत्तके च खन्धे पच्चया अविज्जानीवरणं, विचिकिच्छानीवरणञ्च वत्थुञ्च पच्चया अविज्जानीवरणं, उद्धच्चनीवरणञ्च वत्थुञ्च पच्चया अविज्जानीवरणं (संखित्तं)। (१)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो

सुद्धम्

१८. नहेतुया चत्तारि, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि।
३. पच्चयानुलोमपच्चनीयम्
१९. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया नव (संखित्तं)।
४. पच्चयपच्चनीयानुलोमम्
२०. नहेतुपच्चया आरम्मणे चत्तारि, अनन्तरे चत्तारि, समनन्तरे चत्तारि…पे॰… मग्गे तीणि, अविगते चत्तारि।
५. संसट्ठवारो

१-४. पच्चयचतुक्कम्

२१. नीवरणं धम्मं संसट्ठो नीवरणो धम्मो उप्पज्जति हेतुपच्चया – कामच्छन्दनीवरणं संसट्ठं थिनमिद्धनीवरणं उद्धच्चनीवरणं अविज्जानीवरणं (चक्कम्। सब्बं नीवरणं वित्थारेतब्बं)।
२२. हेतुया नव, आरम्मणे नव (सब्बत्थ नव), विपाके एकं…पे॰… अविगते नव।
अनुलोमम्।
२३. नीवरणं धम्मं संसट्ठो नीवरणो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छानीवरणं संसट्ठं अविज्जानीवरणं, उद्धच्चनीवरणं संसट्ठं अविज्जानीवरणं (संखित्तं)।
२४. नहेतुया चत्तारि, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते नव।
पच्चनीयम्।
६. सम्पयुत्तवारो
(एवं इतरे द्वे गणनापि सम्पयुत्तवारोपि कातब्बो।)
७. पञ्हावारो
१. पच्चयानुलोमम्
१. विभङ्गवारो

हेतुपच्चयो

२५. नीवरणो धम्मो नीवरणस्स धम्मस्स हेतुपच्चयेन पच्चयो – नीवरणा हेतू सम्पयुत्तकानं नीवरणानं हेतुपच्चयेन पच्चयो। (१)
नीवरणो धम्मो नोनीवरणस्स धम्मस्स हेतुपच्चयेन पच्चयो – नीवरणा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। (२)
नीवरणो धम्मो नीवरणस्स च नोनीवरणस्स च धम्मस्स हेतुपच्चयेन पच्चयो – नीवरणा हेतू सम्पयुत्तकानं खन्धानं नीवरणानञ्च चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। (३)
नोनीवरणो धम्मो नोनीवरणस्स धम्मस्स हेतुपच्चयेन पच्चयो – नोनीवरणा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (१)

आरम्मणपच्चयो

२६. नीवरणो धम्मो नीवरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – नीवरणे आरब्भ नीवरणा उप्पज्जन्ति। (मूलं पुच्छितब्बं) नीवरणे आरब्भ नोनीवरणा खन्धा उप्पज्जन्ति। (मूलं कातब्बं) नीवरणे आरब्भ नीवरणा च सम्पयुत्तका च खन्धा उप्पज्जन्ति। (३)
२७. नोनीवरणो धम्मो नोनीवरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं कत्वा तं पच्चवेक्खति, पुब्बे सुचिण्णानि…पे॰… झाना वुट्ठहित्वा झानं…पे॰… अरिया मग्गा वुट्ठहित्वा मग्गं…पे॰… फलं…पे॰… निब्बानं…पे॰… निब्बानं गोत्रभुस्स, वोदानस्स , मग्गस्स, फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो; अरिया नोनीवरणे पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे…पे॰… पुब्बे समुदाचिण्णे…पे॰… चक्खुं…पे॰… वत्थुं नोनीवरणे खन्धे अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। चेतोपरियञाणेन नोनीवरणचित्तसमङ्गिस्स चित्तं जानाति, आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स…पे॰… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स…पे॰… रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे॰… नोनीवरणा खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (१)
नोनीवरणो धम्मो नीवरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं…पे॰… पुब्बे सुचिण्णानि…पे॰… झाना…पे॰… चक्खुं…पे॰… वत्थुं नोनीवरणे खन्धे अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि …पे॰… विचिकिच्छा…पे॰… उद्धच्चं…पे॰… दोमनस्सं उप्पज्जति। (२)
नोनीवरणो धम्मो नीवरणस्स च नोनीवरणस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं…पे॰… पुब्बे सुचिण्णानि…पे॰… झाना…पे॰… चक्खुं…पे॰… वत्थुं नोनीवरणे खन्धे अस्सादेति अभिनन्दति, तं आरब्भ नीवरणा च सम्पयुत्तका च खन्धा उप्पज्जन्ति। (३)
नीवरणो च नोनीवरणो च धम्मा नीवरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (आरब्भ कातब्बा)।

अधिपतिपच्चयो

२८. नीवरणो धम्मो नीवरणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – नीवरणे गरुं कत्वा नीवरणा उप्पज्जन्ति… तीणि (आरम्मणसदिसं)। (३)
२९. नोनीवरणो धम्मो नोनीवरणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति, पुब्बे सुचिण्णानि…पे॰… झाना…पे॰… अरिया मग्गा वुट्ठहित्वा मग्गं…पे॰… फलं…पे॰… निब्बानं…पे॰… निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स अधिपतिपच्चयेन पच्चयो; चक्खुं…पे॰… वत्थुं नोनीवरणे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। सहजाताधिपति – नोनीवरणाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (१)
नोनीवरणो धम्मो नीवरणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति । आरम्मणाधिपति – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं…पे॰… पुब्बे…पे॰… झाना…पे॰… चक्खुं…पे॰… वत्थुं नोनीवरणे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। सहजाताधिपति – नोनीवरणाधिपति सम्पयुत्तकानं नीवरणानं अधिपतिपच्चयेन पच्चयो। (२)
नोनीवरणो धम्मो नीवरणस्स च नोनीवरणस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं…पे॰… पुब्बे…पे॰… झाना…पे॰… चक्खुं…पे॰… वत्थुं नोनीवरणे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा नीवरणा च सम्पयुत्तका च खन्धा उप्पज्जन्ति। सहजाताधिपति – नोनीवरणाधिपति सम्पयुत्तकानं खन्धानं नीवरणानञ्च चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (३)
नीवरणो च नोनीवरणो च धम्मा नीवरणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (आरम्मणाधिपतियेव)।

अनन्तरपच्चयो

३०. नीवरणो धम्मो नीवरणस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा नीवरणा पच्छिमानं पच्छिमानं नीवरणानं अनन्तरपच्चयेन पच्चयो। (मूलं पुच्छितब्बं) पुरिमा पुरिमा नीवरणा पच्छिमानं पच्छिमानं नोनीवरणानं खन्धानं अनन्तरपच्चयेन पच्चयो; नीवरणा वुट्ठानस्स अनन्तरपच्चयेन पच्चयो। (मूलं पुच्छितब्बं) पुरिमा पुरिमा नीवरणा पच्छिमानं पच्छिमानं नीवरणानं सम्पयुत्तकानञ्च खन्धानं अनन्तरपच्चयेन पच्चयो। (३)
३१. नोनीवरणो धम्मो नोनीवरणस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा नोनीवरणा खन्धा पच्छिमानं पच्छिमानं नोनीवरणानं खन्धानं अनन्तरपच्चयेन पच्चयो…पे॰… निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो। (मूलं पुच्छितब्बं ) पुरिमा पुरिमा नोनीवरणा खन्धा पच्छिमानं पच्छिमानं नीवरणानं अनन्तरपच्चयेन पच्चयो; आवज्जना नीवरणानं अनन्तरपच्चयेन पच्चयो। (मूलं पुच्छितब्बं) पुरिमा पुरिमा नोनीवरणा खन्धा पच्छिमानं पच्छिमानं नीवरणानं सम्पयुत्तकानञ्च खन्धानं अनन्तरपच्चयेन पच्चयो; आवज्जना नीवरणानं सम्पयुत्तकानञ्च खन्धानं अनन्तरपच्चयेन पच्चयो। (३)
३२. नीवरणो च नोनीवरणो च धम्मा नीवरणस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा नीवरणा च सम्पयुत्तका च खन्धा पच्छिमानं पच्छिमानं नीवरणानं अनन्तरपच्चयेन पच्चयो। (मूलं पुच्छितब्बं) पुरिमा पुरिमा नीवरणा च सम्पयुत्तका च खन्धा पच्छिमानं पच्छिमानं नोनीवरणानं खन्धानं अनन्तरपच्चयेन पच्चयो; नीवरणा च सम्पयुत्तका च खन्धा वुट्ठानस्स अनन्तरपच्चयेन पच्चयो। (मूलं पुच्छितब्बं) पुरिमा पुरिमा नीवरणा च सम्पयुत्तका च खन्धा पच्छिमानं पच्छिमानं नीवरणानञ्च सम्पयुत्तकानञ्च खन्धानं अनन्तरपच्चयेन पच्चयो। (३)

समनन्तरपच्चयादि

३३. नीवरणो धम्मो नीवरणस्स धम्मस्स समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… अञ्ञमञ्ञपच्चयेन पच्चयो… निस्सयपच्चयेन पच्चयो।

उपनिस्सयपच्चयो

३४. नीवरणो धम्मो नीवरणस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – नीवरणानि नीवरणानं उपनिस्सयपच्चयेन पच्चयो… तीणि।
३५. नोनीवरणो धम्मो नोनीवरणस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे॰… सीलं…पे॰… उपोसथकम्मं…पे॰… झानं उप्पादेति, विपस्सनं…पे॰… मग्गं…पे॰… अभिञ्ञं…पे॰… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; सीलं…पे॰… पञ्ञं…पे॰… मानं… दिट्ठिं… पत्थनं… कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं उपनिस्साय दानं देति…पे॰… सङ्घं भिन्दति; सद्धा …पे॰… सेनासनं सद्धाय…पे॰… पञ्ञाय, रागस्स…पे॰… पत्थनाय, कायिकस्स सुखस्स, कायिकस्स दुक्खस्स, मग्गस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। (१)
नोनीवरणो धम्मो नीवरणस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो (तीणि उपनिस्सया)। पकतूपनिस्सयो – सद्धं उपनिस्साय मानं जप्पेति, दिट्ठिं गण्हाति; सीलं…पे॰… सेनासनं उपनिस्साय पाणं हनति…पे॰… सङ्घं भिन्दति; सद्धा…पे॰… सेनासनं रागस्स…पे॰… पत्थनाय उपनिस्सयपच्चयेन पच्चयो। (२)
नोनीवरणो धम्मो नीवरणस्स च नोनीवरणस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सद्धं उपनिस्साय मानं जप्पेति, दिट्ठिं गण्हाति; सीलं…पे॰… सेनासनं उपनिस्साय पाणं हनति…पे॰… सङ्घं भिन्दति; सद्धा…पे॰… सेनासनं नीवरणानं सम्पयुत्तकानञ्च खन्धानं उपनिस्सयपच्चयेन पच्चयो। (३)
नीवरणो च नोनीवरणो च धम्मा नीवरणस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – नीवरणा च सम्पयुत्तका च खन्धा नीवरणानं उपनिस्सयपच्चयेन पच्चयो… तीणि।

पुरेजातपच्चयो

३६. नोनीवरणो धम्मो नोनीवरणस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति…पे॰… तीणि (पुरेजातं आरम्मणसदिसं कुसलाकुसलस्स विभजितब्बं)।

पच्छाजात-आसेवनपच्चया

३७. नीवरणो धम्मो नोनीवरणस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो… तीणि… आसेवनपच्चयेन पच्चयो… नव।

कम्मपच्चयो

३८. नोनीवरणो धम्मो नोनीवरणस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – नोनीवरणा चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – नोनीवरणा चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (मूलं पुच्छितब्बं) नोनीवरणा चेतना सम्पयुत्तकानं नीवरणानं कम्मपच्चयेन पच्चयो। (मूलं पुच्छितब्बं) नोनीवरणा चेतना सम्पयुत्तकानं खन्धानं नीवरणानञ्च चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो। (३)

विपाकपच्चयादि

३९. नोनीवरणो धम्मो नोनीवरणस्स धम्मस्स विपाकपच्चयेन पच्चयो… एकं… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो… झानपच्चयेन पच्चयो… मग्गपच्चयेन पच्चयो… सम्पयुत्तपच्चयेन पच्चयो।

विप्पयुत्तपच्चयो

४०. नीवरणो धम्मो नोनीवरणस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (एवं अवसेसा चत्तारि पञ्हा कातब्बा)।

अत्थिपच्चयो

४१. नीवरणो धम्मो नीवरणस्स धम्मस्स अत्थिपच्चयेन पच्चयो – कामच्छन्दनीवरणं थिनमिद्धनीवरणस्स उद्धच्चनीवरणस्स अविज्जानीवरणस्स अत्थिपच्चयेन पच्चयो (चक्कं)। (१)
नीवरणो धम्मो नोनीवरणस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं (एवं नीवरणमूले तीणि )। (३)
४२. नोनीवरणो धम्मो नोनीवरणस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं)। (१)
नोनीवरणो धम्मो नीवरणस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं (संखित्तं)। (२)
नोनीवरणो धम्मो नीवरणस्स च नोनीवरणस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं (संखित्तं) (३)
४३. नीवरणो च नोनीवरणो च धम्मा नीवरणस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातं – कामच्छन्दनीवरणञ्च सम्पयुत्तका च खन्धा थिनमिद्धनीवरणस्स उद्धच्चनीवरणस्स अविज्जानीवरणस्स अत्थिपच्चयेन पच्चयो; कामच्छन्दनीवरणञ्च वत्थु च थिनमिद्धनीवरणस्स उद्धच्चनीवरणस्स अविज्जानीवरणस्स अत्थिपच्चयेन पच्चयो। (१)
नीवरणो च नोनीवरणो च धम्मा नोनीवरणस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियम्। सहजातो – नोनीवरणो एको खन्धो च नीवरणा च तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा…पे॰… नीवरणा च वत्थु च नोनीवरणानं खन्धानं अत्थिपच्चयेन पच्चयो; नीवरणा च सम्पयुत्तका च खन्धा चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो ; नीवरणा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो। पच्छाजाता – नीवरणा च सम्पयुत्तका च खन्धा पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – नीवरणा च सम्पयुत्तका खन्धा च कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – नीवरणा च सम्पयुत्तका खन्धा च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (२)
नीवरणो च नोनीवरणो च धम्मा नीवरणस्स च नोनीवरणस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – नोनीवरणो एको खन्धो च कामच्छन्दनीवरणञ्च तिण्णन्नं खन्धानं थिनमिद्धनीवरणस्स उद्धच्चनीवरणस्स अविज्जानीवरणस्स च चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो; द्वे खन्धा च…पे॰… कामच्छन्दनीवरणञ्च वत्थु च थिनमिद्धनीवरणस्स उद्धच्चनीवरणस्स अविज्जानीवरणस्स च सम्पयुत्तकानञ्च खन्धानं अत्थिपच्चयेन पच्चयो (चक्कं)। (३)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो

सुद्धम्

४४. हेतुया चत्तारि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके एकं, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव।
अनुलोमम्।

पच्चनीयुद्धारो

४५. नीवरणो धम्मो नीवरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (१)
नीवरणो धम्मो नोनीवरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो। (२)
नीवरणो धम्मो नीवरणस्स च नोनीवरणस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (३)
४६. नोनीवरणो धम्मो नोनीवरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो। (१)
नोनीवरणो धम्मो नीवरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो। (२)
नोनीवरणो धम्मो नीवरणस्स च नोनीवरणस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो। (३)
४७. नीवरणो च नोनीवरणो च धम्मा नीवरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (१)
नीवरणो च नोनीवरणो च धम्मा नोनीवरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो। (२)
नीवरणो च नोनीवरणो च धम्मा नीवरणस्स च नोनीवरणस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (३)
२. पच्चयपच्चनीयम्

२. सङ्ख्यावारो

४८. नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव (सब्बत्थ नव), नोविगते नव, नोअविगते नव।
३. पच्चयानुलोमपच्चनीयम्

हेतुदुकम्

४९. हेतुपच्चया नआरम्मणे चत्तारि…पे॰… नसमनन्तरे चत्तारि, नअञ्ञमञ्ञे द्वे, नउपनिस्सये चत्तारि…पे॰… नमग्गे चत्तारि, नसम्पयुत्ते द्वे, नविप्पयुत्ते चत्तारि, नोनत्थिया चत्तारि, नोविगते चत्तारि।
४. पच्चयपच्चनीयानुलोमम्
५०. नहेतुपच्चया आरम्मणे नव, अधिपतिया नव (अनुलोममातिका)…पे॰… अविगते नव।
नीवरणदुकं निट्ठितम्।
४५. नीवरणियदुकम्
१. पटिच्चवारो
५१. नीवरणियं धम्मं पटिच्च नीवरणियो धम्मो उप्पज्जति हेतुपच्चया…पे॰… (नीवरणियदुकं यथा लोकियदुकं एवं कातब्बं निन्नानाकरणं)।
द्विक्खत्तुं कामच्छन्देन, चतुक्खत्तुं पटिघेन च।
उद्धच्चं विचिकिच्छा च, उभोपेते सकिं सकिम्।
नीवरणानं नीवरणेहि, अट्ठविधं पयोजनं॥
(नीवरणदुकस्स मातिका इध कता।)
नीवरणियदुकं निट्ठितम्।
४६. नीवरणसम्पयुत्तदुकम्
१. पटिच्चवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो

हेतुपच्चयो

५२. नीवरणसम्पयुत्तं धम्मं पटिच्च नीवरणसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – नीवरणसम्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)
नीवरणसम्पयुत्तं धम्मं पटिच्च नीवरणविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – नीवरणसम्पयुत्ते खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। (२)
नीवरणसम्पयुत्तं धम्मं पटिच्च नीवरणसम्पयुत्तो च नीवरणविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – नीवरणसम्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰…। (३)
५३. नीवरणविप्पयुत्तं धम्मं पटिच्च नीवरणविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – नीवरणविप्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… (याव अज्झत्तिका महाभूता)। (१)
नीवरणसम्पयुत्तञ्च नीवरणविप्पयुत्तञ्च धम्मं पटिच्च नीवरणविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – नीवरणसम्पयुत्ते खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं (संखित्तं)।
१. पच्चयानुलोमम्

२. सङ्ख्यावारो

५४. हेतुया पञ्च, आरम्मणे द्वे, अधिपतिया पञ्च…पे॰… नत्थिया द्वे…पे॰… अविगते पञ्च।
अनुलोमम्।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो

नहेतुपच्चयो

५५. नीवरणसम्पयुत्तं धम्मं पटिच्च नीवरणसम्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च अविज्जानीवरणम्। (१)
नीवरणविप्पयुत्तं धम्मं पटिच्च नीवरणविप्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नीवरणविप्पयुत्तं…पे॰… (याव असञ्ञसत्ता। संखित्तं)।
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो

सुद्धम्

५६. नहेतुया द्वे, नआरम्मणे तीणि, नअधिपतिया पञ्च, नअनन्तरे नसमनन्तरे नअञ्ञमञ्ञे नउपनिस्सये तीणि, नपुरेजाते चत्तारि, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे द्वे, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि।
३. पच्चयानुलोमपच्चनीयम्

हेतुदुकम्

५७. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया पञ्च, नपुरेजाते चत्तारि…पे॰… नकम्मे द्वे, नविपाके पञ्च, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि।
४. पच्चयपच्चनीयानुलोमम्
५८. नहेतुपच्चया आरम्मणे द्वे…पे॰… मग्गे एकं…पे॰… अविगते द्वे।
२. सहजातवारो
(सहजातवारोपि एवं कातब्बो।)
३. पच्चयवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो

हेतुपच्चयो

५९. नीवरणसम्पयुत्तं धम्मं पच्चया नीवरणसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
नीवरणविप्पयुत्तं धम्मं पच्चया नीवरणविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – नीवरणविप्पयुत्तं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं …पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… एकं महाभूतं…पे॰… वत्थुं पच्चया नीवरणविप्पयुत्ता खन्धा। (१)
नीवरणविप्पयुत्तं धम्मं पच्चया नीवरणसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया नीवरणसम्पयुत्ता खन्धा। (२)
नीवरणविप्पयुत्तं धम्मं पच्चया नीवरणसम्पयुत्तो च नीवरणविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं पच्चया नीवरणसम्पयुत्ता खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपम्। (३)
६०. नीवरणसम्पयुत्तञ्च नीवरणविप्पयुत्तञ्च धम्मं पच्चया नीवरणसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – नीवरणसम्पयुत्तं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)
नीवरणसम्पयुत्तञ्च नीवरणविप्पयुत्तञ्च धम्मं पच्चया नीवरणविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – नीवरणसम्पयुत्ते खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपम्। (२)
नीवरणसम्पयुत्तञ्च नीवरणविप्पयुत्तञ्च धम्मं पच्चया नीवरणसम्पयुत्तो च नीवरणविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – नीवरणसम्पयुत्तं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे…पे॰… नीवरणसम्पयुत्ते खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं (संखित्तं)। (३)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो

सुद्धम्

६१. हेतुया नव, आरम्मणे चत्तारि, अधिपतिया नव, अनन्तरे चत्तारि…पे॰… विपाके एकं…पे॰… अविगते नव।
अनुलोमम्।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो

नहेतुपच्चयो

६२. नीवरणसम्पयुत्तं धम्मं पच्चया नीवरणसम्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पच्चया अविज्जानीवरणम्। (१)
नीवरणविप्पयुत्तं धम्मं पच्चया नीवरणविप्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नीवरणविप्पयुत्तं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… (याव असञ्ञसत्ता), चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया अहेतुका नीवरणविप्पयुत्ता खन्धा। (१)
नीवरणविप्पयुत्तं धम्मं पच्चया नीवरणसम्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया – वत्थुं पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (२)
नीवरणसम्पयुत्तञ्च नीवरणविप्पयुत्तञ्च धम्मं पच्चया नीवरणसम्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो (संखित्तं)। (१)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो

सुद्धम्

६३. नहेतुया चत्तारि, नआरम्मणे तीणि…पे॰… नपुरेजाते चत्तारि, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव…पे॰… नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि।
४. निस्सयवारो
(एवं इतरे द्वे गणनापि निस्सयवारोपि कातब्बो।)
५. संसट्ठवारो

१-४. पच्चयचतुक्कम्

६४. नीवरणसम्पयुत्तं धम्मं संसट्ठो नीवरणसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया…पे॰…।
हेतुया द्वे, आरम्मणे द्वे (सब्बत्थ द्वे), विपाके एकं…पे॰… अविगते द्वे।
अनुलोमम्।
६५. नीवरणसम्पयुत्तं धम्मं संसट्ठो नीवरणसम्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे संसट्ठो विचिकिच्छासहगतो उद्धच्चसहगतो मोहो।
नीवरणविप्पयुत्तं धम्मं संसट्ठो… (संखित्तं)।
नहेतुया द्वे, नअधिपतिया द्वे, नपुरेजाते द्वे, नकम्मे द्वे, नविपाके द्वे, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते द्वे।
पच्चनीयम्।
६. सम्पयुत्तवारो
(एवं इतरे द्वे गणनापि सम्पयुत्तवारोपि कातब्बो।)
७. पञ्हावारो
१. पच्चयानुलोमम्
१. विभङ्गवारो

हेतुपच्चयो

६६. नीवरणसम्पयुत्तो धम्मो नीवरणसम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो – नीवरणसम्पयुत्ता हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो। (मूलं पुच्छितब्बं) नीवरणसम्पयुत्ता हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो। (मूलं पुच्छितब्बं) नीवरणसम्पयुत्ता हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। (३)
नीवरणविप्पयुत्तो धम्मो नीवरणविप्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो – नीवरणविप्पयुत्ता हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (१)

आरम्मणपच्चयो

६७. नीवरणसम्पयुत्तो धम्मो नीवरणसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – रागं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि…पे॰… विचिकिच्छा…पे॰… उद्धच्चं…पे॰… दोमनस्सं उप्पज्जति; दिट्ठिं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि…पे॰… विचिकिच्छा…पे॰… उद्धच्चं…पे॰… दोमनस्सं उप्पज्जति; विचिकिच्छं आरब्भ विचिकिच्छा…पे॰… दिट्ठि…पे॰… उद्धच्चं…पे॰… दोमनस्सं उप्पज्जति; उद्धच्चं आरब्भ उद्धच्चं उप्पज्जति, दिट्ठि…पे॰… विचिकिच्छा, दोमनस्सं उप्पज्जति; दोमनस्सं आरब्भ दोमनस्सं उप्पज्जति; दिट्ठि …पे॰… विचिकिच्छा…पे॰… उद्धच्चं उप्पज्जति। (१)
नीवरणसम्पयुत्तो धम्मो नीवरणविप्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया नीवरणसम्पयुत्ते पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे पच्चवेक्खन्ति, पुब्बे समुदाचिण्णे किलेसे जानन्ति; नीवरणसम्पयुत्ते खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सति, चेतोपरियञाणेन नीवरणसम्पयुत्तचित्तसमङ्गिस्स चित्तं जानाति; नीवरणसम्पयुत्ता खन्धा चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (२)
६८. नीवरणविप्पयुत्तो धम्मो नीवरणविप्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं कत्वा तं पच्चवेक्खति, पुब्बे सुचिण्णानि…पे॰… झाना वुट्ठहित्वा झानं…पे॰… अरिया मग्गा वुट्ठहित्वा मग्गं…पे॰… फलं…पे॰… निब्बानं…पे॰… निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो; चक्खुं…पे॰… वत्थुं नीवरणविप्पयुत्ते खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सति, दिब्बेन चक्खुना रूपं पस्सति (याव आवज्जनाय)। (१)
नीवरणविप्पयुत्तो धम्मो नीवरणसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं…पे॰… पुब्बे…पे॰… झाना…पे॰… चक्खुं…पे॰… वत्थुं नीवरणविप्पयुत्ते खन्धे अस्सादेति अभिनन्दति , तं आरब्भ रागो उप्पज्जति, दिट्ठि…पे॰… विचिकिच्छा…पे॰… उद्धच्चं…पे॰… दोमनस्सं उप्पज्जति। (२)

अधिपतिपच्चयो

६९. नीवरणसम्पयुत्तो धम्मो नीवरणसम्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – रागं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति; दिट्ठिं गरुं कत्वा अस्सादेति…पे॰…। सहजाताधिपति – नीवरणसम्पयुत्ताधिपति नीवरणसम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो। (१)
नीवरणसम्पयुत्तो धम्मो नीवरणविप्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। सहजाताधिपति – नीवरणसम्पयुत्ताधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो। (मूलं पुच्छितब्बं) नीवरणसम्पयुत्ताधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (३)
७०. नीवरणविप्पयुत्तो धम्मो नीवरणविप्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति, पुब्बे सुचिण्णानि…पे॰… झाना वुट्ठहित्वा झानं…पे॰… अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा…पे॰… फलं…पे॰… निब्बानं…पे॰… निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स अधिपतिपच्चयेन पच्चयो । सहजाताधिपति – नीवरणविप्पयुत्ताधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (१)
नीवरणविप्पयुत्तो धम्मो नीवरणसम्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – दानं…पे॰… सीलं…पे॰… पुब्बे…पे॰… झानं…पे॰… चक्खुं…पे॰… वत्थुं नीवरणविप्पयुत्ते खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। (२)

अनन्तरपच्चयो

७१. नीवरणसम्पयुत्तो धम्मो नीवरणसम्पयुत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा नीवरणसम्पयुत्ता खन्धा पच्छिमानं पच्छिमानं नीवरणसम्पयुत्तकानं खन्धानं अनन्तरपच्चयेन पच्चयो। (मूलं पुच्छितब्बं) नीवरणसम्पयुत्ता खन्धा वुट्ठानस्स अनन्तरपच्चयेन पच्चयो (इध पुरिमा पुरिमाति नत्थि)। (२)
(मूलं पुच्छितब्बं) पुरिमा पुरिमा नीवरणविप्पयुत्ता खन्धा पच्छिमानं पच्छिमानं नीवरणविप्पयुत्तानं खन्धानं अनन्तरपच्चयेन पच्चयो; अनुलोमं गोत्रभुस्स…पे॰… फलसमापत्तिया अनन्तरपच्चयेन पच्चयो। (१)
नीवरणविप्पयुत्तो धम्मो नीवरणसम्पयुत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – आवज्जना नीवरणसम्पयुत्तकानं खन्धानं अनन्तरपच्चयेन पच्चयो। (२)

समनन्तरपच्चयादि

७२. नीवरणसम्पयुत्तो धम्मो नीवरणसम्पयुत्तस्स धम्मस्स समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… अञ्ञमञ्ञपच्चयेन पच्चयो… निस्सयपच्चयेन पच्चयो।

उपनिस्सयपच्चयो

७३. नीवरणसम्पयुत्तो धम्मो नीवरणसम्पयुत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – रागं उपनिस्साय पाणं हनति…पे॰… सङ्घं भिन्दति; दोसं… मोहं… मानं… दिट्ठिं… पत्थनं उपनिस्साय पाणं हनति…पे॰… सङ्घं भिन्दति; रागो…पे॰… पत्थना रागस्स…पे॰… पत्थनाय उपनिस्सयपच्चयेन पच्चयो। (१)
नीवरणसम्पयुत्तो धम्मो नीवरणविप्पयुत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – रागं उपनिस्साय दानं देति…पे॰… सीलं…पे॰… उपोसथकम्मं…पे॰… झानं…पे॰… विपस्सनं… मग्गं… अभिञ्ञं… समापत्तिं उप्पादेति; दोसं…पे॰… पत्थनं उपनिस्साय दानं देति…पे॰… समापत्तिं उप्पादेति; रागो…पे॰… पत्थना सद्धाय …पे॰… पञ्ञाय… कायिकस्स सुखस्स, कायिकस्स दुक्खस्स, मग्गस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। (२)
७४. नीवरणविप्पयुत्तो धम्मो नीवरणविप्पयुत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति, सीलं…पे॰… मग्गं…पे॰… अभिञ्ञं…पे॰… समापत्तिं उप्पादेति, सीलं…पे॰… पञ्ञं…पे॰… सेनासनं उपनिस्साय दानं देति…पे॰… समापत्तिं उप्पादेति; सद्धा…पे॰… सेनासनं सद्धाय…पे॰… पञ्ञाय…पे॰… मग्गस्स फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। (१)
नीवरणविप्पयुत्तो धम्मो नीवरणसम्पयुत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सद्धं उपनिस्साय मानं जप्पेति, दिट्ठिं गण्हाति; सीलं…पे॰… पञ्ञं, कायिकं सुखं…पे॰… सेनासनं उपनिस्साय पाणं हनति…पे॰… सङ्घं भिन्दति; सद्धा…पे॰… सेनासनं रागस्स… दोसस्स… मोहस्स… मानस्स… दिट्ठिया… पत्थनाय उपनिस्सयपच्चयेन पच्चयो। (२)

पुरेजातपच्चयो

७५. नीवरणविप्पयुत्तो धम्मो नीवरणविप्पयुत्तस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति। दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे॰…। वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे॰… कायायतनं कायविञ्ञाणस्स…पे॰… वत्थु नीवरणविप्पयुत्तानं खन्धानं पुरेजातपच्चयेन पच्चयो। (१)
नीवरणविप्पयुत्तो धम्मो नीवरणसम्पयुत्तस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अस्सादेति अभिनन्दति, तं आरब्भ रागो… दोसो… मोहो…। वत्थुपुरेजातं – वत्थु नीवरणसम्पयुत्तानं खन्धानं पुरेजातपच्चयेन पच्चयो। (२)

पच्छाजातासेवनपच्चया

७६. नीवरणसम्पयुत्तो धम्मो नीवरणविप्पयुत्तस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो… द्वे, आसेवनपच्चयेन पच्चयो… द्वे।

कम्मपच्चयादि

७७. नीवरणसम्पयुत्तो धम्मो नीवरणसम्पयुत्तस्स धम्मस्स कम्मपच्चयेन पच्चयो – नीवरणसम्पयुत्ता चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो। (मूलं कातब्बं) सहजाता, नानाक्खणिका । सहजाता – नीवरणसम्पयुत्ता चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो। नानाक्खणिका – नीवरणसम्पयुत्ता चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (मूलं कातब्बं) नीवरणसम्पयुत्ता चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो। (३)
नीवरणविप्पयुत्तो धम्मो नीवरणविप्पयुत्तस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका (संखित्तं)। विपाकपच्चया… एकम्।

आहारपच्चयादि

७८. नीवरणसम्पयुत्तो धम्मो नीवरणसम्पयुत्तस्स धम्मस्स आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो… झानपच्चयेन पच्चयो… मग्गपच्चयेन पच्चयो… सम्पयुत्तपच्चयेन पच्चयो… द्वे।

विप्पयुत्तपच्चयो

७९. नीवरणसम्पयुत्तो धम्मो नीवरणविप्पयुत्तस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं)। (१)
नीवरणविप्पयुत्तो धम्मो नीवरणविप्पयुत्तस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं (संखित्तं)। (१)
नीवरणविप्पयुत्तो धम्मो नीवरणसम्पयुत्तस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – वत्थु नीवरणसम्पयुत्तकानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो। (२)

अत्थिपच्चयो

८०. नीवरणसम्पयुत्तो धम्मो नीवरणसम्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – नीवरणसम्पयुत्तो एको खन्धो तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे॰…। (१)
नीवरणसम्पयुत्तो धम्मो नीवरणविप्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – नीवरणसम्पयुत्ता खन्धा चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो। पच्छाजाता – नीवरणसम्पयुत्ता खन्धा पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो। (२)
नीवरणसम्पयुत्तो धम्मो नीवरणसम्पयुत्तस्स च नीवरणविप्पयुत्तस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – नीवरणसम्पयुत्तो एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा द्विन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो। (३)
८१. नीवरणविप्पयुत्तो धम्मो नीवरणविप्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं)। (१)
नीवरणविप्पयुत्तो धम्मो नीवरणसम्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो। पुरेजातं – चक्खुं…पे॰… वत्थुं अस्सादेति अभिनन्दति, तं आरब्भ रागो…पे॰… दिट्ठि…पे॰… विचिकिच्छा…पे॰… उद्धच्चं…पे॰… दोमनस्सं उप्पज्जति; वत्थु नीवरणसम्पयुत्तकानं खन्धानं अत्थिपच्चयेन पच्चयो। (२)
८२. नीवरणसम्पयुत्तो च नीवरणविप्पयुत्तो च धम्मा नीवरणसम्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – नीवरणसम्पयुत्तो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च वत्थु च द्विन्नं खन्धानं अत्थिपच्चयेन पच्चयो। (१)
नीवरणसम्पयुत्तो च नीवरणविप्पयुत्तो च धम्मा नीवरणविप्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं, आहारं, इन्द्रियम्। सहजाता – नीवरणसम्पयुत्ता खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो। पच्छाजाता – नीवरणसम्पयुत्ता खन्धा च कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – नीवरणसम्पयुत्ता खन्धा च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (२)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो

सुद्धम्

८३. हेतुया चत्तारि, आरम्मणे चत्तारि, अधिपतिया पञ्च, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते पञ्च, अञ्ञमञ्ञे द्वे, निस्सये सत्त, उपनिस्सये चत्तारि, पुरेजाते द्वे, पच्छाजाते द्वे, आसेवने द्वे, कम्मे चत्तारि, विपाके एकं, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे चत्तारि, सम्पयुत्ते द्वे, विप्पयुत्ते तीणि, अत्थिया सत्त, नत्थिया चत्तारि, विगते चत्तारि, अविगते सत्त।
अनुलोमम्।

पच्चनीयुद्धारो

८४. नीवरणसम्पयुत्तो धम्मो नीवरणसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (१)
नीवरणसम्पयुत्तो धम्मो नीवरणविप्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो … उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (२)
नीवरणसम्पयुत्तो धम्मो नीवरणसम्पयुत्तस्स च नीवरणविप्पयुत्तस्स च धम्मस्स सहजातपच्चयेन पच्चयो। (३)
८५. नीवरणविप्पयुत्तो धम्मो नीवरणविप्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो … पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो। (१)
नीवरणविप्पयुत्तो धम्मो नीवरणसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो। (२)
नीवरणसम्पयुत्तो च नीवरणविप्पयुत्तो च धम्मा नीवरणसम्पयुत्तस्स धम्मस्स सहजातं, पुरेजातम्। (१)
नीवरणसम्पयुत्तो च नीवरणविप्पयुत्तो च धम्मा नीवरणविप्पयुत्तस्स धम्मस्स सहजातं, पच्छाजातं, आहारं, इन्द्रियम्। (२)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो

सुद्धम्

८६. नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नसहजाते पञ्च, नअञ्ञमञ्ञे पञ्च, ननिस्सये पञ्च, नउपनिस्सये सत्त, नपुरेजाते छ…पे॰… नमग्गे सत्त, नसम्पयुत्ते पञ्च, नविप्पयुत्ते चत्तारि , नोअत्थिया चत्तारि, नोनत्थिया सत्त, नोविगते सत्त, नोअविगते चत्तारि।
पच्चनीयम्।
३. पच्चयानुलोमपच्चनीयम्

हेतुदुकम्

८७. हेतुपच्चया नआरम्मणे चत्तारि, नअधिपतिया चत्तारि, नअनन्तरे चत्तारि, नसमनन्तरे चत्तारि, नअञ्ञमञ्ञे द्वे, नउपनिस्सये चत्तारि…पे॰… नमग्गे चत्तारि, नसम्पयुत्ते द्वे, नविप्पयुत्ते द्वे, नोनत्थिया चत्तारि, नोविगते चत्तारि।
४. पच्चयपच्चनीयानुलोमम्
८८. नहेतुपच्चया आरम्मणे चत्तारि, अधिपतिया पञ्च (अनुलोमगणना)…पे॰… अविगते सत्त।
नीवरणसम्पयुत्तदुकं निट्ठितम्।
४७. नीवरणनीवरणियदुकम्
१. पटिच्चवारो

१-४. पच्चयानुलोमादि

८९. नीवरणञ्चेव नीवरणियञ्च धम्मं पटिच्च नीवरणो चेव नीवरणियो च धम्मो उप्पज्जति हेतुपच्चया – कामच्छन्दनीवरणं पटिच्च थिनमिद्धनीवरणं उद्धच्चनीवरणं अविज्जानीवरणम्। (एवं सब्बे गणना विभजितब्बा, नीवरणदुकसदिसं निन्नानाकरणम्।)
७. पञ्हावारो
१. पच्चयानुलोमम्
१. विभङ्गवारो

हेतुपच्चयो

९०. नीवरणो चेव नीवरणियो च धम्मो नीवरणस्स चेव नीवरणियस्स च धम्मस्स हेतुपच्चयेन पच्चयो – नीवरणा चेव नीवरणिया च हेतू सम्पयुत्तकानं नीवरणानं हेतुपच्चयेन पच्चयो। (१)
नीवरणो चेव नीवरणियो च धम्मो नीवरणियस्स चेव नो च नीवरणस्स धम्मस्स हेतुपच्चयेन पच्चयो – नीवरणा चेव नीवरणिया च हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। (२)
नीवरणो चेव नीवरणियो च धम्मो नीवरणस्स चेव नीवरणियस्स च नीवरणियस्स चेव नो च नीवरणस्स च धम्मस्स हेतुपच्चयेन पच्चयो – नीवरणा चेव नीवरणिया च हेतू सम्पयुत्तकानं खन्धानं नीवरणानञ्च चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। (३)
नीवरणियो चेव नो च नीवरणो धम्मो नीवरणियस्स चेव नो च नीवरणस्स धम्मस्स हेतुपच्चयेन पच्चयो – नीवरणिया चेव नो च नीवरणा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (१)

आरम्मणपच्चयो

९१. नीवरणो चेव नीवरणियो च धम्मो नीवरणस्स चेव नीवरणियस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – नीवरणे आरब्भ नीवरणा उप्पज्जन्ति। (मूलं पुच्छितब्बं) नीवरणे आरब्भ नीवरणिया चेव नो च नीवरणा खन्धा उप्पज्जन्ति। (मूलं पुच्छितब्बं) नीवरणे आरब्भ नीवरणा च सम्पयुत्तका च खन्धा उप्पज्जन्ति। (३)
नीवरणियो चेव नो च नीवरणो धम्मो नीवरणियस्स चेव नो च नीवरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं कत्वा तं पच्चवेक्खति, अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि… विचिकिच्छा… उद्धच्चं… दोमनस्सं उप्पज्जति; पुब्बे सुचिण्णानि…पे॰… झाना…पे॰… अरिया गोत्रभुं पच्चवेक्खन्ति, वोदानं…पे॰… पहीने किलेसे …पे॰… विक्खम्भिते किलेसे…पे॰… पुब्बे समुदाचिण्णे…पे॰… चक्खुं…पे॰… वत्थुं नीवरणिये चेव नो च नीवरणे खन्धे अनिच्चतो…पे॰… विपस्सति, अस्सादेति अभिनन्दति…पे॰… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति…पे॰… (याव आवज्जना ताव कातब्बा)। (१)
नीवरणियो चेव नो च नीवरणो धम्मो नीवरणस्स चेव नीवरणियस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं…पे॰… पुब्बे सुचिण्णानि…पे॰… झाना…पे॰… चक्खुं…पे॰… वत्थुं नीवरणिये चेव नो च नीवरणे खन्धे अस्सादेति अभिनन्दति, तं आरब्भ रागो…पे॰… दिट्ठि… विचिकिच्छा… उद्धच्चं… दोमनस्सं उप्पज्जति। (२)
नीवरणियो चेव नो च नीवरणो धम्मो नीवरणस्स चेव नीवरणियस्स च नीवरणियस्स चेव नो च नीवरणस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं…पे॰… पुब्बे सुचिण्णानि…पे॰… झाना …पे॰… चक्खुं…पे॰… वत्थुं नीवरणिये चेव नो च नीवरणे खन्धे अस्सादेति अभिनन्दति, तं आरब्भ नीवरणा च सम्पयुत्तका च खन्धा उप्पज्जन्ति (एवं इतरेपि तीणि कातब्बा)। (३)
(आरम्मणसदिसा अधिपतिपच्चया, पुरेजातम्पि आरम्मणसदिसम्। उपनिस्सयेपि लोकुत्तरं न कातब्बम्। संखित्तं, एवं वित्थारेतब्बं यथा नीवरणदुकं, एवं पच्चवेक्खित्वा कातब्बम्।)
नीवरणनीवरणियदुकं निट्ठितम्।
४८. नीवरणनीवरणसम्पयुत्तदुकम्
१. पटिच्चवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो

हेतुपच्चयो

९२. नीवरणञ्चेव नीवरणसम्पयुत्तञ्च धम्मं पटिच्च नीवरणो चेव नीवरणसम्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया – कामच्छन्दनीवरणं पटिच्च थिनमिद्धनीवरणं उद्धच्चनीवरणं अविज्जानीवरणं (चक्कम्। सब्बेपि नीवरणा कातब्बा)। (१)
नीवरणञ्चेव नीवरणसम्पयुत्तञ्च धम्मं पटिच्च नीवरणसम्पयुत्तो चेव नो च नीवरणो धम्मो उप्पज्जति हेतुपच्चया – नीवरणे पटिच्च सम्पयुत्तका खन्धा। (२)
नीवरणञ्चेव नीवरणसम्पयुत्तञ्च धम्मं पटिच्च नीवरणो चेव नीवरणसम्पयुत्तो च नीवरणसम्पयुत्तो चेव नो च नीवरणो च धम्मा उप्पज्जन्ति हेतुपच्चया – कामच्छन्दनीवरणं पटिच्च थिनमिद्धनीवरणं उद्धच्चनीवरणं अविज्जानीवरणं सम्पयुत्तका च खन्धा (चक्कं)। (३)
९३. नीवरणसम्पयुत्तञ्चेव नो च नीवरणं धम्मं पटिच्च नीवरणसम्पयुत्तो चेव नो च नीवरणो धम्मो उप्पज्जति हेतुपच्चया – नीवरणसम्पयुत्तञ्चेव नो च नीवरणं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)
नीवरणसम्पयुत्तञ्चेव नो च नीवरणं धम्मं पटिच्च नीवरणो चेव नीवरणसम्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया – नीवरणसम्पयुत्ते चेव नो च नीवरणे खन्धे पटिच्च नीवरणा। (२)
नीवरणसम्पयुत्तञ्चेव नो च नीवरणं धम्मं पटिच्च नीवरणो चेव नीवरणसम्पयुत्तो च नीवरणसम्पयुत्तो चेव नो च नीवरणो च धम्मा उप्पज्जन्ति हेतुपच्चया – नीवरणसम्पयुत्तञ्चेव नो च नीवरणं एकं खन्धं पटिच्च तयो खन्धा नीवरणा च…पे॰… द्वे खन्धे…पे॰…। (३)
९४. नीवरणञ्चेव नीवरणसम्पयुत्तञ्च नीवरणसम्पयुत्तञ्चेव नो च नीवरणञ्च धम्मं पटिच्च नीवरणो चेव नीवरणसम्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया – कामच्छन्दनीवरणञ्च सम्पयुत्तके च खन्धे पटिच्च थिनमिद्धनीवरणं उद्धच्चनीवरणं अविज्जानीवरणं (चक्कं)। (१)
नीवरणञ्चेव नीवरणसम्पयुत्तञ्च नीवरणसम्पयुत्तञ्चेव नो च नीवरणञ्च धम्मं पटिच्च नीवरणसम्पयुत्तो चेव नो च नीवरणो धम्मो उप्पज्जति हेतुपच्चया – नीवरणसम्पयुत्तञ्चेव नो च नीवरणं एकं खन्धञ्च नीवरणञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च…पे॰…। (२)
नीवरणञ्चेव नीवरणसम्पयुत्तञ्च नीवरणसम्पयुत्तञ्चेव नो च नीवरणञ्च धम्मं पटिच्च नीवरणो चेव नीवरणसम्पयुत्तो च नीवरणसम्पयुत्तो चेव नो च नीवरणो च धम्मा उप्पज्जन्ति हेतुपच्चया – नीवरणसम्पयुत्तञ्चेव नो च नीवरणं एकं खन्धञ्च कामच्छन्दनीवरणञ्च पटिच्च तयो खन्धा थिनमिद्धनीवरणं उद्धच्चनीवरणं अविज्जानीवरणं…पे॰… द्वे खन्धे च…पे॰… (चक्कम्। संखित्तम्।)। (३)
१. पच्चयानुलोमम्

२. सङ्ख्यावारो

९५. हेतुया नव, आरम्मणे नव, अधिपतिया नव (सब्बत्थ नव), कम्मे नव, आहारे नव…पे॰… अविगते नव।
अनुलोमम्।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो

नहेतुपच्चयो

९६. नीवरणञ्चेव नीवरणसम्पयुत्तञ्च धम्मं पटिच्च नीवरणो चेव नीवरणसम्पयुत्तो च धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छानीवरणं पटिच्च अविज्जानीवरणं, उद्धच्चनीवरणं पटिच्च अविज्जानीवरणम्। (१)
नीवरणसम्पयुत्तञ्चेव नो च नीवरणं धम्मं पटिच्च नीवरणो चेव नीवरणसम्पयुत्तो च धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च अविज्जानीवरणम्। (१)
नीवरणञ्चेव नीवरणसम्पयुत्तञ्च नीवरणसम्पयुत्तञ्चेव नो च नीवरणञ्च धम्मं पटिच्च नीवरणो चेव नीवरणसम्पयुत्तो च धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छानीवरणञ्च सम्पयुत्तके च खन्धे पटिच्च अविज्जानीवरणं, उद्धच्चनीवरणञ्च सम्पयुत्तके च खन्धे पटिच्च अविज्जानीवरणं (संखित्तं)। (१)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो

सुद्धम्

९७. नहेतुया तीणि, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव।
३. पच्चयानुलोमपच्चनीयम्
९८. हेतुपच्चया नअधिपतिया नव…पे॰… नविप्पयुत्ते नव।
४. पच्चयपच्चनीयानुलोमम्
९९. नहेतुपच्चया आरम्मणे तीणि, अनन्तरे तीणि, समनन्तरे तीणि (सब्बत्थ तीणि), मग्गे तीणि…पे॰… अविगते तीणि।
२-६. सहजात-पच्चय-निस्सय-संसट्ठ-सम्पयुत्तवारो
(एवं सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा निन्नानाकरणा।)
७. पञ्हावारो
१. पच्चयानुलोमम्
१. विभङ्गवारो

हेतुपच्चयो

१००. नीवरणो चेव नीवरणसम्पयुत्तो च धम्मो नीवरणस्स चेव नीवरणसम्पयुत्तस्स च धम्मस्स हेतुपच्चयेन पच्चयो – नीवरणा चेव नीवरणसम्पयुत्ता च हेतू सम्पयुत्तकानं नीवरणानं हेतुपच्चयेन पच्चयो। (१)
नीवरणो चेव नीवरणसम्पयुत्तो च धम्मो नीवरणसम्पयुत्तस्स चेव नो च नीवरणस्स धम्मस्स हेतुपच्चयेन पच्चयो – नीवरणा चेव नीवरणसम्पयुत्ता च हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो। (२)
नीवरणो चेव नीवरणसम्पयुत्तो च धम्मो नीवरणस्स चेव नीवरणसम्पयुत्तस्स च नीवरणसम्पयुत्तस्स चेव नो च नीवरणस्स च धम्मस्स हेतुपच्चयेन पच्चयो – नीवरणा चेव नीवरणसम्पयुत्ता च हेतू सम्पयुत्तकानं खन्धानं नीवरणानञ्च हेतुपच्चयेन पच्चयो। (३)

आरम्मणपच्चयो

१०१. नीवरणो चेव नीवरणसम्पयुत्तो च धम्मो नीवरणस्स चेव नीवरणसम्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – नीवरणे आरब्भ नीवरणा उप्पज्जन्ति। (मूलं कातब्बं) नीवरणे आरब्भ नीवरणसम्पयुत्ता चेव नो च नीवरणा खन्धा उप्पज्जन्ति। (मूलं कातब्बं) नीवरणे आरब्भ नीवरणा च सम्पयुत्तका च खन्धा उप्पज्जन्ति। (३)
नीवरणसम्पयुत्तो चेव नो च नीवरणो धम्मो नीवरणसम्पयुत्तस्स चेव नो च नीवरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – नीवरणसम्पयुत्ते चेव नो च नीवरणे खन्धे आरब्भ नीवरणसम्पयुत्ता चेव नो च नीवरणा खन्धा उप्पज्जन्ति। (मूलं पुच्छितब्बं) नीवरणसम्पयुत्ते चेव नो च नीवरणे खन्धे आरब्भ नीवरणा उप्पज्जन्ति। (मूलं पुच्छितब्बं) नीवरणसम्पयुत्ते चेव नो च नीवरणे खन्धे आरब्भ नीवरणा च सम्पयुत्तका च खन्धा उप्पज्जन्ति। (३)
नीवरणो चेव नीवरणसम्पयुत्तो च नीवरणसम्पयुत्तो चेव नो च नीवरणो च धम्मा नीवरणस्स चेव नीवरणसम्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि। (३)

अधिपतिपच्चयादि

१०२. नीवरणो चेव नीवरणसम्पयुत्तो च धम्मो नीवरणस्स चेव नीवरणसम्पयुत्तस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (गरुकारम्मणायेव)।
नीवरणसम्पयुत्तो चेव नो च नीवरणो धम्मो नीवरणसम्पयुत्तस्स चेव नो च नीवरणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति नीवरणसम्पयुत्ते चेव नो च नीवरणे खन्धे गरुं कत्वा नीवरणसम्पयुत्ता चेव नो च नीवरणा खन्धा उप्पज्जन्ति। सहजाताधिपति – नीवरणसम्पयुत्ता चेव नो च नीवरणाधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो। (मूलं कातब्बं) आरम्मणाधिपति – नीवरणसम्पयुत्ते चेव नो च नीवरणे खन्धे गरुं कत्वा नीवरणा उप्पज्जन्ति। सहजाताधिपति – नीवरणसम्पयुत्ता चेव नो च नीवरणाधिपति सम्पयुत्तकानं नीवरणानं अधिपतिपच्चयेन पच्चयो। (मूलं कातब्बं) आरम्मणाधिपति – नीवरणसम्पयुत्ते चेव नो च नीवरणे खन्धे गरुं कत्वा नीवरणा च सम्पयुत्तका च खन्धा उप्पज्जन्ति। सहजाताधिपति – नीवरणसम्पयुत्ता चेव नो च नीवरणाधिपति सम्पयुत्तकानं खन्धानं नीवरणानञ्च अधिपतिपच्चयेन पच्चयो। (३)
१०३. नीवरणो चेव नीवरणसम्पयुत्तो च नीवरणसम्पयुत्तो चेव नो च नीवरणो च धम्मा नीवरणस्स चेव नीवरणसम्पयुत्तस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि। (३)
अनन्तरपच्चयेन पच्चयो (आवज्जनापि वुट्ठानम्पि नत्थि, सब्बत्थ पुरिमा पुरिमा कातब्बा)… समनन्तरपच्चयेन पच्चयो… नव… सहजातपच्चयेन पच्चयो… नव… अञ्ञमञ्ञपच्चयेन पच्चयो… नव… निस्सयपच्चयेन पच्चयो… नव… उपनिस्सयपच्चयेन पच्चयो… नव (आरम्मणसदिसं, विपाको नत्थि)… आसेवनपच्चयेन पच्चयो… पञ्च।

कम्मपच्चयो

१०४. नीवरणसम्पयुत्तो चेव नो च नीवरणो धम्मो नीवरणसम्पयुत्तस्स चेव नो च नीवरणस्स धम्मस्स कम्मपच्चयेन पच्चयो – नीवरणसम्पयुत्ता चेव नो च नीवरणा चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो। (मूलं कातब्बं) नीवरणसम्पयुत्ता चेव नो च नीवरणा चेतना सम्पयुत्तकानं नीवरणानं कम्मपच्चयेन पच्चयो। (मूलं कातब्बं) नीवरणसम्पयुत्ता चेव नो च नीवरणा चेतना सम्पयुत्तकानं खन्धानं नीवरणानञ्च कम्मपच्चयेन पच्चयो। (३)

आहारपच्चयादि

१०५. नीवरणसम्पयुत्तो चेव नो च नीवरणो धम्मो नीवरणसम्पयुत्तस्स चेव नो च नीवरणस्स धम्मस्स आहारपच्चयेन पच्चयो… तीणि… इन्द्रियपच्चयेन पच्चयो… तीणि… झानपच्चयेन पच्चयो… तीणि… मग्गपच्चयेन पच्चयो… तीणि… सम्पयुत्तपच्चयेन पच्चयो… नव… अत्थिपच्चयेन पच्चयो… नव… नत्थिपच्चयेन पच्चयो… नव… विगतपच्चयेन पच्चयो… नव… अविगतपच्चयेन पच्चयो … नव।
१. पच्चयानुलोमम्
२. सङ्ख्यावारो

सुद्धम्

१०६. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव।

पच्चनीयुद्धारो

१०७. नीवरणो चेव नीवरणसम्पयुत्तो च धम्मो नीवरणस्स चेव नीवरणसम्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (एवं नवपि तीसु पदेसु परिवत्तेतब्बा)।
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
१०८. नहेतुया नव, नआरम्मणे नव…पे॰… नोअविगते नव।

३. पच्चयानुलोमपच्चनीयम्

१०९. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि…पे॰… नमग्गे तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।

४. पच्चयपच्चनीयानुलोमम्

११०. नहेतुपच्चया आरम्मणे नव, अधिपतिया नव (अनुलोममातिका)…पे॰… अविगते नव।
नीवरणनीवरणसम्पयुत्तदुकं निट्ठितम्।
४९. नीवरणविप्पयुत्तनीवरणियदुकम्
१. पटिच्चवारो

१-४. पच्चयानुलोमादि

१११. नीवरणविप्पयुत्तं नीवरणियं धम्मं पटिच्च नीवरणविप्पयुत्तो नीवरणियो धम्मो उप्पज्जति हेतुपच्चया – नीवरणविप्पयुत्तं नीवरणियं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… (संखित्तं)।
(यथा चूळन्तरदुके लोकियदुकं एवं कातब्बं निन्नानाकरणम्।)
नीवरणविप्पयुत्तनीवरणियदुकं निट्ठितम्।
नीवरणगोच्छकं निट्ठितम्।