०५. गन्थगोच्छकम्

५. गन्थगोच्छकम्
२६. गन्थदुकम्
१. पटिच्चवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो

हेतुपच्चयो

१. गन्थं धम्मं पटिच्च गन्थो धम्मो उप्पज्जति हेतुपच्चया – सीलब्बतपरामासं कायगन्थं पटिच्च अभिज्झाकायगन्थो, अभिज्झाकायगन्थं पटिच्च सीलब्बतपरामासो कायगन्थो, इदंसच्चाभिनिवेसं कायगन्थं पटिच्च अभिज्झाकायगन्थो, अभिज्झाकायगन्थं पटिच्च इदंसच्चाभिनिवेसो कायगन्थो। (१)
गन्थं धम्मं पटिच्च नोगन्थो धम्मो उप्पज्जति हेतुपच्चया – गन्थे पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपम्। (२)
गन्थं धम्मं पटिच्च गन्थो च नोगन्थो च धम्मा उप्पज्जन्ति हेतुपच्चया – सीलब्बतपरामासं कायगन्थं पटिच्च अभिज्झाकायगन्थो सम्पयुत्तका च खन्धा चित्तसमुट्ठानञ्च रूपं (चक्कं)। (३)
२. नोगन्थं धम्मं पटिच्च नोगन्थो धम्मो उप्पज्जति हेतुपच्चया – नोगन्थं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे॰…। (१)
नोगन्थं धम्मं पटिच्च गन्थो धम्मो उप्पज्जति हेतुपच्चया – नोगन्थे खन्धे पटिच्च गन्था। (२)
नोगन्थं धम्मं पटिच्च गन्थो च नोगन्थो च धम्मा उप्पज्जन्ति हेतुपच्चया – नोगन्थं एकं खन्धं पटिच्च तयो खन्धा गन्था च चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰…। (३)
३. गन्थञ्च नोगन्थञ्च धम्मं पटिच्च गन्थो धम्मो उप्पज्जति हेतुपच्चया – सीलब्बतपरामासं कायगन्थञ्च सम्पयुत्तके च खन्धे पटिच्च अभिज्झाकायगन्थो (चक्कं)। (१)
गन्थञ्च नोगन्थञ्च धम्मं पटिच्च नोगन्थो धम्मो उप्पज्जति हेतुपच्चया – नोगन्थं एकं खन्धञ्च गन्थे च पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे च…पे॰… गन्थे च सम्पयुत्तके खन्धे च पटिच्च चित्तसमुट्ठानं रूपम्। (२)
गन्थञ्च नोगन्थञ्च धम्मं पटिच्च गन्थो च नोगन्थो च धम्मा उप्पज्जन्ति हेतुपच्चया – नोगन्थं एकं खन्धञ्च सीलब्बतपरामासकायगन्थञ्च पटिच्च तयो खन्धा अभिज्झाकायगन्थो चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे च…पे॰…। (चक्कम्। संखित्तम्।) (३)
आरम्मणपच्चया…पे॰… अविगतपच्चया।
१. पच्चयानुलोमम्
२. सङ्ख्यावारो

सुद्धम्

४. हेतुया नव, आरम्मणे नव, अधिपतिया नव (सब्बत्थ नव), विपाके एकं, आहारे नव…पे॰… अविगते नव।
अनुलोमम्।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो

नहेतुपच्चयो

५. नोगन्थं धम्मं पटिच्च नोगन्थो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नोगन्थं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे (याव असञ्ञसत्ता), विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)

नआरम्मणपच्चयादि

६. गन्थं धम्मं पटिच्च नोगन्थो धम्मो उप्पज्जति नआरम्मणपच्चया – गन्थे पटिच्च चित्तसमुट्ठानं रूपम्। (१)
नोगन्थं धम्मं पटिच्च नोगन्थो धम्मो उप्पज्जति नआरम्मणपच्चया – नोगन्थे खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰… (याव असञ्ञसत्ता)। (१)
गन्थञ्च नोगन्थञ्च धम्मं पटिच्च नोगन्थो धम्मो उप्पज्जति नआरम्मणपच्चया – गन्थे च सम्पयुत्तके च खन्धे पटिच्च चित्तसमुट्ठानं रूपं (संखित्तं)।
नअधिपतिपच्चया… नव, नअनन्तरपच्चया… तीणि, नसमनन्तरपच्चया… तीणि, नअञ्ञमञ्ञपच्चया… तीणि, नउपनिस्सयपच्चया… तीणि।

नपुरेजातपच्चयादि

७. गन्थं धम्मं पटिच्च गन्थो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे इदंसच्चाभिनिवेसं कायगन्थं पटिच्च अभिज्झाकायगन्थो, अभिज्झाकायगन्थं पटिच्च इदंसच्चाभिनिवेसो कायगन्थो (अरूपे सीलब्बतपरामासो नत्थि, एवं नव पञ्हा कातब्बा), नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि।
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो

सुद्धम्

८. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि , नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि।

३. पच्चयानुलोमपच्चनीयम्

९. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया नव (संखित्तं, एवं गणेतब्बं)।

४. पच्चयपच्चनीयानुलोमम्

१०. नहेतुपच्चया आरम्मणे एकं…पे॰… अनन्तरे एकं…पे॰… अविगते एकम्।
२. सहजातवारो
(सहजातवारो पटिच्चवारसदिसो)।
३. पच्चयवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो

हेतुपच्चयो

११. गन्थं धम्मं पच्चया गन्थो धम्मो उप्पज्जति हेतुपच्चया… तीणि (पटिच्चवारसदिसो)।
नोगन्थं धम्मं पच्चया नोगन्थो धम्मो उप्पज्जति हेतुपच्चया – नोगन्थं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… खन्धे पच्चया वत्थु, वत्थुं पच्चया खन्धा। एकं महाभूतं…पे॰… वत्थुं पच्चया नोगन्था खन्धा। (१)
नोगन्थं धम्मं पच्चया गन्थो धम्मो उप्पज्जति हेतुपच्चया – नोगन्थे खन्धे पच्चया गन्था, वत्थुं पच्चया गन्था। (२)
नोगन्थं धम्मं पच्चया गन्थो च नोगन्थो च धम्मा उप्पज्जन्ति हेतुपच्चया – नोगन्थं एकं खन्धं पच्चया तयो खन्धा गन्था च चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… वत्थुं पच्चया गन्था सम्पयुत्तका च खन्धा। (३)
१२. गन्थञ्च नोगन्थञ्च धम्मं पच्चया गन्थो धम्मो उप्पज्जति हेतुपच्चया – सीलब्बतपरामासं कायगन्थञ्च सम्पयुत्तके च खन्धे पच्चया अभिज्झाकायगन्थो (चक्कं)। सीलब्बतपरामासं कायगन्थञ्च वत्थुञ्च पच्चया अभिज्झाकायगन्थो (चक्कं)। (१)
गन्थञ्च नोगन्थञ्च धम्मं पच्चया नोगन्थो धम्मो उप्पज्जति हेतुपच्चया – नोगन्थं एकं खन्धञ्च गन्थे च पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… गन्थे च वत्थुञ्च पच्चया नोगन्था खन्धा। (२)
गन्थञ्च नोगन्थञ्च धम्मं पच्चया गन्थो च नोगन्थो च धम्मा उप्पज्जन्ति हेतुपच्चया – नोगन्थं एकं खन्धञ्च सीलब्बतपरामासं कायगन्थञ्च पच्चया तयो खन्धा अभिज्झाकायगन्थो च चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… (चक्कं)। सीलब्बतपरामासं कायगन्थञ्च वत्थुञ्च पच्चया अभिज्झाकायगन्थो च सम्पयुत्तका च खन्धा (चक्कं)। (३)
१. पच्चयानुलोमम्

२. सङ्ख्यावारो

१३. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे॰… अविगते नव।
अनुलोमम्।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो

नहेतुपच्चयो

१४. नोगन्थं धम्मं पच्चया नोगन्थो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नोगन्थं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… (याव असञ्ञसत्ता), चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणम्। वत्थुं पच्चया अहेतुका नोगन्था खन्धा, विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो (संखित्तं)।
२. पच्चयपच्चनीयम्

२. सङ्ख्यावारो

१५. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव (एवं गणेतब्बं)।

३. पच्चयानुलोमपच्चनीयम्

१६. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया नव…पे॰… नोविगते तीणि।

४. पच्चयपच्चनीयानुलोमम्

१७. नहेतुपच्चया आरम्मणे एकं…पे॰… अविगते एकम्।
४-६. निस्सय-संसट्ठ-सम्पयुत्तवारो
(निस्सयवारो पच्चयवारसदिसोव। संसट्ठवारोपि सम्पयुत्तवारोपि नव पञ्हा कातब्बा, रूपं नत्थि।)
७. पञ्हावारो
१. पच्चयानुलोमम्
१. विभङ्गवारो

हेतुपच्चयो

१८. गन्थो धम्मो गन्थस्स धम्मस्स हेतुपच्चयेन पच्चयो – गन्था हेतू सम्पयुत्तकानं गन्थानं हेतुपच्चयेन पच्चयो। (१)
गन्थो धम्मो नोगन्थस्स धम्मस्स हेतुपच्चयेन पच्चयो – गन्था हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। (२)
गन्थो धम्मो गन्थस्स च नोगन्थस्स च धम्मस्स हेतुपच्चयेन पच्चयो – गन्था हेतू सम्पयुत्तकानं खन्धानं गन्थानञ्च चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। (३)
१९. नोगन्थो धम्मो नोगन्थस्स धम्मस्स हेतुपच्चयेन पच्चयो – नोगन्था हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (१)
नोगन्थो धम्मो गन्थस्स धम्मस्स हेतुपच्चयेन पच्चयो – नोगन्था हेतू सम्पयुत्तकानं गन्थानं हेतुपच्चयेन पच्चयो। (२)
नोगन्थो धम्मो गन्थस्स च नोगन्थस्स च धम्मस्स हेतुपच्चयेन पच्चयो – नोगन्था हेतू सम्पयुत्तकानं खन्धानं गन्थानञ्च चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। (३)
२०. गन्थो च नोगन्थो च धम्मा गन्थस्स धम्मस्स हेतुपच्चयेन पच्चयो – गन्था च नोगन्था च हेतू सम्पयुत्तकानं गन्थानं हेतुपच्चयेन पच्चयो। (१)
गन्थो च नोगन्थो च धम्मा नोगन्थस्स धम्मस्स हेतुपच्चयेन पच्चयो – गन्था च नोगन्था च हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। (२)
गन्थो च नोगन्थो च धम्मा गन्थस्स च नोगन्थस्स च धम्मस्स हेतुपच्चयेन पच्चयो – गन्था च नोगन्था च हेतू सम्पयुत्तकानं खन्धानं गन्थानञ्च चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। (३)

आरम्मणपच्चयो

२१. गन्थो धम्मो गन्थस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – गन्थे आरब्भ गन्था उप्पज्जन्ति। (मूलं कातब्बं) गन्थे आरब्भ नोगन्था खन्धा उप्पज्जन्ति। (मूलं कातब्बं) गन्थे आरब्भ गन्था च सम्पयुत्तका च खन्धा उप्पज्जन्ति। (३)
२२. नोगन्थो धम्मो नोगन्थस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं…पे॰… उपोसथकम्मं कत्वा तं पच्चवेक्खति, पुब्बे सुचिण्णानि…पे॰… झाना…पे॰… अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, फलं पच्चवेक्खन्ति, निब्बानं पच्चवेक्खन्ति। निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो; अरिया नोगन्थे पहीने किलेसे…पे॰… विक्खम्भिते किलेसे पच्चवेक्खन्ति, पुब्बे…पे॰… चक्खुं…पे॰… वत्थुं नोगन्थे खन्धे अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। चेतोपरियञाणेन नोगन्थचित्तसमङ्गिस्स चित्तं जानाति, आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स…पे॰… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स…पे॰… रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे॰… नोगन्था खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (१)
नोगन्थो धम्मो गन्थस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं…पे॰… उपोसथकम्मं कत्वा तं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति , दोमनस्सं उप्पज्जति; पुब्बे सुचिण्णानि…पे॰… झाना…पे॰… चक्खुं…पे॰… वत्थुं नोगन्थे खन्धे अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति…पे॰… दोमनस्सं उप्पज्जति। (२)
नोगन्थो धम्मो गन्थस्स च नोगन्थस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं…पे॰… उपोसथकम्मं कत्वा तं अस्सादेति अभिनन्दति, तं आरब्भ गन्था च सम्पयुत्तका च खन्धा उप्पज्जन्ति, पुब्बे सुचिण्णानि…पे॰… झाना…पे॰… चक्खुं…पे॰… वत्थुं नोगन्थे खन्धे अस्सादेति अभिनन्दति, तं आरब्भ गन्था च सम्पयुत्तका च खन्धा उप्पज्जन्ति। (३)
गन्थो च नोगन्थो च धम्मा गन्थस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (आरब्भ कातब्बा)।

अधिपतिपच्चयो

२३. गन्थो धम्मो गन्थस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि (आरम्मणसदिसा, गरुकारम्मणा कातब्बा)।
नोगन्थो धम्मो नोगन्थस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं…पे॰… पुब्बे…पे॰… झाना…पे॰… अरिया मग्गा…पे॰… फलं…पे॰… निब्बानं…पे॰… निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स अधिपतिपच्चयेन पच्चयो; चक्खुं…पे॰… वत्थुं नोगन्थे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। सहजाताधिपति – नोगन्थाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (१)
नोगन्थो धम्मो गन्थस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं…पे॰… पुब्बे सुचिण्णानि …पे॰… झाना…पे॰… चक्खुं…पे॰… वत्थुं नोगन्थे खन्धे गरुं कत्वा तं अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। सहजाताधिपति – नोगन्थाधिपति गन्थानं अधिपतिपच्चयेन पच्चयो। (२)
नोगन्थो धम्मो गन्थस्स च नोगन्थस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं…पे॰… नोगन्थे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा गन्था च सम्पयुत्तका च खन्धा उप्पज्जन्ति। सहजाताधिपति – नोगन्थाधिपति सम्पयुत्तकानं खन्धानं गन्थानञ्च चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (३)
२४. गन्थो च नोगन्थो च धम्मा गन्थस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि।

अनन्तरपच्चयो

२५. गन्थो धम्मो गन्थस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा गन्था पच्छिमानं पच्छिमानं गन्थानं अनन्तरपच्चयेन पच्चयो। (१)
गन्थो धम्मो नोगन्थस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा गन्था पच्छिमानं पच्छिमानं नोगन्थानं खन्धानं अनन्तरपच्चयेन पच्चयो; गन्था वुट्ठानस्स अनन्तरपच्चयेन पच्चयो। (२)
गन्थो धम्मो गन्थस्स च नोगन्थस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा गन्था पच्छिमानं पच्छिमानं गन्थानं सम्पयुत्तकानञ्च खन्धानं अनन्तरपच्चयेन पच्चयो। (३)
२६. नोगन्थो धम्मो नोगन्थस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… तीणि (द्वे आवज्जना कातब्बा, पठमो नत्थि)।
गन्थो च नोगन्थो च धम्मा गन्थस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… तीणि (एकम्पि वुट्ठानं कातब्बं, मज्झे)।

समनन्तरपच्चयादि

२७. गन्थो धम्मो गन्थस्स धम्मस्स समनन्तरपच्चयेन पच्चयो… नव… सहजातपच्चयेन पच्चयो… नव… अञ्ञमञ्ञपच्चयेन पच्चयो… नव , निस्सयपच्चयेन पच्चयो… नव।

उपनिस्सयपच्चयो

२८. गन्थो धम्मो गन्थस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – गन्था गन्थानं उपनिस्सयपच्चयेन पच्चयो… तीणि।
२९. नोगन्थो धम्मो नोगन्थस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो …पे॰…। पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे॰… मानं जप्पेति, दिट्ठिं गण्हाति; सीलं…पे॰… सेनासनं उपनिस्साय दानं देति…पे॰… सङ्घं भिन्दति; सद्धा…पे॰… सेनासनं सद्धाय…पे॰… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। (१)
नोगन्थो धम्मो गन्थस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सद्धं उपनिस्साय दिट्ठिं गण्हाति; सीलं…पे॰… सेनासनं उपनिस्साय पाणं हनति…पे॰… सङ्घं भिन्दति; सद्धा…पे॰… सेनासनं रागस्स…पे॰… पत्थनाय उपनिस्सयपच्चयेन पच्चयो। (२)
नोगन्थो धम्मो गन्थस्स च नोगन्थस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सद्धं उपनिस्साय मानं जप्पेति, दिट्ठिं गण्हाति, सीलं…पे॰… सेनासनं उपनिस्साय पाणं हनति …पे॰… सङ्घं भिन्दति, सद्धा…पे॰… सेनासनं गन्थानं सम्पयुत्तकानञ्च खन्धानं उपनिस्सयपच्चयेन पच्चयो। (३)
गन्थो च नोगन्थो च धम्मा गन्थस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो… तीणि (आरम्मणनयेन कातब्बा)।

पुरेजातपच्चयादि

३०. नोगन्थो धम्मो नोगन्थस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति, दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे॰…। वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे॰… कायायतनं कायविञ्ञाणस्स…पे॰… वत्थु नोगन्थानं खन्धानं पुरेजातपच्चयेन पच्चयो। (१)
नोगन्थो धम्मो गन्थस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति, दोमनस्सं उप्पज्जति। वत्थुपुरेजातं – वत्थु गन्थानं पुरेजातपच्चयेन पच्चयो। (२)
नोगन्थो धम्मो गन्थस्स च नोगन्थस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अस्सादेति अभिनन्दति, तं आरब्भ गन्था च सम्पयुत्तका च खन्धा उप्पज्जन्ति। वत्थुपुरेजातं – वत्थु गन्थानं सम्पयुत्तकानञ्च खन्धानं पुरेजातपच्चयेन पच्चयो। (३)
पच्छाजातपच्चयेन पच्चयो… तीणि, आसेवनपच्चयेन पच्चयो… नव।

कम्मपच्चयो

३१. नोगन्थो धम्मो नोगन्थस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – नोगन्था चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – नोगन्था चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (१)
नोगन्थो धम्मो गन्थस्स धम्मस्स कम्मपच्चयेन पच्चयो – नोगन्था चेतना सम्पयुत्तकानं गन्थानं कम्मपच्चयेन पच्चयो। (२)
नोगन्थो धम्मो गन्थस्स च नोगन्थस्स च धम्मस्स कम्मपच्चयेन पच्चयो – नोगन्था चेतना सम्पयुत्तकानं खन्धानं गन्थानञ्च चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो। (३)

विपाकपच्चयादि

३२. नोगन्थो धम्मो नोगन्थस्स धम्मस्स विपाकपच्चयेन पच्चयो… एकं… आहारपच्चयेन पच्चयो… तीणि… इन्द्रियपच्चयेन पच्चयो… तीणि… झानपच्चयेन पच्चयो… तीणि… मग्गपच्चयेन पच्चयो… नव… सम्पयुत्तपच्चयेन पच्चयो… नव।

विप्पयुत्तपच्चयो

३३. गन्थो धम्मो नोगन्थस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं)। (१)
नोगन्थो धम्मो नोगन्थस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं (संखित्तं)। (१)
नोगन्थो धम्मो गन्थस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – वत्थु गन्थानं विप्पयुत्तपच्चयेन पच्चयो। (२)
नोगन्थो धम्मो गन्थस्स च नोगन्थस्स च धम्मस्स विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – वत्थु गन्थानं सम्पयुत्तकानञ्च खन्धानं विप्पयुत्तपच्चयेन पच्चयो। (३)
गन्थो च नोगन्थो च धम्मा नोगन्थस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं)। (१)

अत्थिपच्चयो

३४. गन्थो धम्मो गन्थस्स धम्मस्स अत्थिपच्चयेन पच्चयो… एकं (पटिच्चसदिसं)।
गन्थो धम्मो नोगन्थस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – गन्था सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो। पच्छाजाता – गन्था पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो। (२)
गन्थो धम्मो गन्थस्स च नोगन्थस्स च धम्मस्स अत्थिपच्चयेन पच्चयो… एकं (पटिच्चसदिसं)। (३)
३५. नोगन्थो धम्मो नोगन्थस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं)। (१)
नोगन्थो धम्मो गन्थस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजाता – नोगन्था खन्धा गन्थानं अत्थिपच्चयेन पच्चयो। पुरेजातं – चक्खुं…पे॰… वत्थुं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति, दोमनस्सं उप्पज्जति, वत्थु गन्थानं अत्थिपच्चयेन पच्चयो । (२)
नोगन्थो धम्मो गन्थस्स च नोगन्थस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – नोगन्थो एको खन्धो तिण्णन्नं खन्धानं गन्थानञ्च चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे॰…। पुरेजातं – चक्खुं…पे॰… वत्थुं अस्सादेति अभिनन्दति , तं आरब्भ गन्था च सम्पयुत्तका च खन्धा उप्पज्जन्ति; वत्थु गन्थानं सम्पयुत्तकानञ्च खन्धानं अत्थिपच्चयेन पच्चयो। (३)
३६. गन्थो च नोगन्थो च धम्मा गन्थस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – सीलब्बतपरामासो कायगन्थो च सम्पयुत्तका च खन्धा अभिज्झाकायगन्थस्स अत्थिपच्चयेन पच्चयो (चक्कं)। सहजातो – सीलब्बतपरामासो कायगन्थो च वत्थु च अभिज्झाकायगन्थस्स अत्थिपच्चयेन पच्चयो। (चक्कं)। (१)
गन्थो च नोगन्थो च धम्मा नोगन्थस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियम्। सहजातो – नोगन्थो एको खन्धो च गन्थो च तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च…पे॰…। सहजाता – गन्था च वत्थु च नोगन्थानं खन्धानं अत्थिपच्चयेन पच्चयो। सहजाता – गन्था च महाभूता च चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो। पच्छाजाता – गन्था च सम्पयुत्तका च खन्धा पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – गन्था च कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – गन्था च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (२)
गन्थो च नोगन्थो च धम्मा गन्थस्स च नोगन्थस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – नोगन्थो एको खन्धो च सीलब्बतपरामासो कायगन्थो च तिण्णन्नं खन्धानं अभिज्झाकायगन्थस्स च चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे॰…। सहजातो – सीलब्बतपरामासो कायगन्थो च वत्थु च अभिज्झाकायगन्थस्स च सम्पयुत्तकानञ्च खन्धानं अत्थिपच्चयेन पच्चयो (चक्कं)। (३)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो

सुद्धम्

३७. हेतुया नव, आरम्मणे नव (सब्बत्थ नव), उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके एकं, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव।
अनुलोमम्।

पच्चनीयुद्धारो

३८. गन्थो धम्मो गन्थस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (१)
गन्थो धम्मो नोगन्थस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो। (२)
गन्थो धम्मो गन्थस्स च नोगन्थस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (३)
३९. नोगन्थो धम्मो नोगन्थस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो। (१)
नोगन्थो धम्मो गन्थस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो। (२)
नोगन्थो धम्मो गन्थस्स च नोगन्थस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो। (३)
४०. गन्थो च नोगन्थो च धम्मा गन्थस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (१)
गन्थो च नोगन्थो च धम्मा नोगन्थस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो। (२)
गन्थो च नोगन्थो च धम्मा गन्थस्स च नोगन्थस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (३)
२. पच्चयपच्चनीयम्

२. सङ्ख्यावारो

४१. नहेतुया नव, नआरम्मणे नव (सब्बत्थ नव), नोअविगते नव।
३. पच्चयानुलोमपच्चनीयम्

हेतुदुकम्

४२. हेतुपच्चया नआरम्मणे नव…पे॰… नसमनन्तरे नव , नअञ्ञमञ्ञे तीणि, नउपनिस्सये नव (सब्बत्थ नव), नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया नव, नोविगते नव।

४. पच्चयपच्चनीयानुलोमम्

४३. नहेतुपच्चया आरम्मणे नव, अधिपतिया नव (अनुलोमपदानि परिपुण्णानि कातब्बानि), अविगते नव।
गन्थदुकं निट्ठितम्।
२७. गन्थनियदुकम्
१-७. वारसत्तकम्
४४. गन्थनियं धम्मं पटिच्च गन्थनियो धम्मो उप्पज्जति हेतुपच्चया – गन्थनियं एकं खन्धं (संखित्तं)।
(यथा चूळन्तरदुके लोकियदुकं एवं विभजितब्बं निन्नानाकरणम्।)
गन्थनियदुकं निट्ठितम्।
२८. गन्थसम्पयुत्तदुकम्
१. पटिच्चवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो

हेतुपच्चयो

४५. गन्थसम्पयुत्तं धम्मं पटिच्च गन्थसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – गन्थसम्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)
गन्थसम्पयुत्तं धम्मं पटिच्च गन्थविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – गन्थसम्पयुत्ते खन्धे पटिच्च चित्तसमुट्ठानं रूपं, दिट्ठिगतविप्पयुत्तलोभसहगते खन्धे पटिच्च लोभो चित्तसमुट्ठानञ्च रूपं, दोमनस्ससहगते खन्धे पटिच्च पटिघं चित्तसमुट्ठानञ्च रूपम्। (२)
गन्थसम्पयुत्तं धम्मं पटिच्च गन्थसम्पयुत्तो च गन्थविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – गन्थसम्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… दिट्ठिगतविप्पयुत्तलोभसहगतं एकं खन्धं पटिच्च तयो खन्धा लोभो च चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… दोमनस्ससहगतं एकं खन्धं पटिच्च तयो खन्धा पटिघञ्च चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰…। (३)
४६. गन्थविप्पयुत्तं धम्मं पटिच्च गन्थविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – गन्थविप्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… दिट्ठिगतविप्पयुत्तं लोभं पटिच्च चित्तसमुट्ठानं रूपं, पटिघं पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰… खन्धे पटिच्च (संखित्तं)। (१)
गन्थविप्पयुत्तं धम्मं पटिच्च गन्थसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – दिट्ठिगतविप्पयुत्तं लोभं पटिच्च सम्पयुत्तका खन्धा, पटिघं पटिच्च सम्पयुत्तका खन्धा। (२)
गन्थविप्पयुत्तं धम्मं पटिच्च गन्थसम्पयुत्तो च गन्थविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – दिट्ठिगतविप्पयुत्तं लोभं पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं, पटिघं पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपम्। (३)
४७. गन्थसम्पयुत्तञ्च गन्थविप्पयुत्तञ्च धम्मं पटिच्च गन्थसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – दिट्ठिगतविप्पयुत्तलोभसहगतं एकं खन्धञ्च लोभञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… दोमनस्ससहगतं एकं खन्धञ्च पटिघञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)
गन्थसम्पयुत्तञ्च गन्थविप्पयुत्तञ्च धम्मं पटिच्च गन्थविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – गन्थसम्पयुत्ते खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं, दिट्ठिगतविप्पयुत्तलोभसहगते खन्धे च लोभञ्च पटिच्च चित्तसमुट्ठानं रूपं, दोमनस्ससहगते खन्धे च पटिघञ्च पटिच्च चित्तसमुट्ठानं रूपम्। (२)
गन्थसम्पयुत्तञ्च गन्थविप्पयुत्तञ्च धम्मं पटिच्च गन्थसम्पयुत्तो च गन्थविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – दिट्ठिगतविप्पयुत्तलोभसहगतं एकं खन्धञ्च लोभञ्च पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… दोमनस्ससहगतं एकं खन्धञ्च पटिघञ्च पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰…। (३)

आरम्मणपच्चयो

४८. गन्थसम्पयुत्तं धम्मं पटिच्च गन्थसम्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया – गन्थसम्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)
गन्थसम्पयुत्तं धम्मं पटिच्च गन्थविप्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया – दिट्ठिगतविप्पयुत्तलोभसहगते खन्धे पटिच्च लोभो, दोमनस्ससहगते खन्धे पटिच्च पटिघम्। (२)
गन्थसम्पयुत्तं धम्मं पटिच्च गन्थसम्पयुत्तो च गन्थविप्पयुत्तो च धम्मा उप्पज्जन्ति आरम्मणपच्चया – दिट्ठिगतविप्पयुत्तलोभसहगतं एकं खन्धं पटिच्च तयो खन्धा लोभो च…पे॰… द्वे खन्धे…पे॰… दोमनस्ससहगतं एकं खन्धं पटिच्च तयो खन्धा पटिघञ्च…पे॰… द्वे खन्धे…पे॰…। (३)
४९. गन्थविप्पयुत्तं धम्मं पटिच्च गन्थविप्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया – गन्थविप्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… वत्थुं पटिच्च खन्धा। (१)
गन्थविप्पयुत्तं धम्मं पटिच्च गन्थसम्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया – दिट्ठिगतविप्पयुत्तं लोभं पटिच्च सम्पयुत्तका खन्धा, पटिघं पटिच्च सम्पयुत्तका खन्धा। (२)
गन्थसम्पयुत्तञ्च गन्थविप्पयुत्तञ्च धम्मं पटिच्च गन्थसम्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया – दिट्ठिगतविप्पयुत्तलोभसहगतं एकं खन्धञ्च लोभञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… दोमनस्ससहगतं एकं खन्धञ्च पटिघञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… (संखित्तं)। (१)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो

सुद्धम्

५०. हेतुया नव, आरम्मणे छ, अधिपतिया नव, अनन्तरे छ, समनन्तरे छ, सहजाते नव, अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये छ, पुरेजाते छ, आसेवने छ, कम्मे नव, विपाके एकं, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते छ, विप्पयुत्ते नव, अत्थिया नव, नत्थिया छ, विगते छ, अविगते नव।
अनुलोमम्।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो

नहेतुपच्चयो

५१. गन्थविप्पयुत्तं धम्मं पटिच्च गन्थविप्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं गन्थविप्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰… (याव असञ्ञसत्ता) विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो (संखित्तं)। (१)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो

सुद्धम्

५२. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते सत्त (नपुरेजाते विभजन्तेन अरूपं पठमं कातब्बं , रूपं यत्थ लब्भति पच्छा कातब्बं, पटिघञ्च अरूपे नत्थि), नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि।
३. पच्चयानुलोमपच्चनीयम्
५३. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया नव (एवं गणेतब्बं, संखित्तं), नोविगते तीणि।
४. पच्चयपच्चनीयानुलोमम्
५४. नहेतुपच्चया आरम्मणे एकं…पे॰… अविगते एकम्।
२. सहजातवारो
(सहजातवारोपि एवं कातब्बो।)
३. पच्चयवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो

हेतुपच्चयो

५५. गन्थसम्पयुत्तं धम्मं पच्चया गन्थसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि (पटिच्चसदिसा)।
गन्थविप्पयुत्तं धम्मं पच्चया गन्थविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – गन्थविप्पयुत्तं एकं खन्धं पच्चया…पे॰… पटिसन्धिक्खणे…पे॰… खन्धे पच्चया वत्थु, वत्थुं पच्चया खन्धा, एकं महाभूतं…पे॰… वत्थुं पच्चया गन्थविप्पयुत्ता खन्धा। (१)
गन्थविप्पयुत्तं धम्मं पच्चया गन्थसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया गन्थसम्पयुत्तका खन्धा, दिट्ठिगतविप्पयुत्तं लोभं पच्चया सम्पयुत्तका खन्धा, पटिघं पच्चया सम्पयुत्तका खन्धा। (२)
गन्थविप्पयुत्तं धम्मं पच्चया गन्थसम्पयुत्तो च गन्थविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं पच्चया गन्थसम्पयुत्तका खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं, दिट्ठिगतविप्पयुत्तं लोभं पच्चया सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं, पटिघं पच्चया सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं, वत्थुं पच्चया दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च, वत्थुं पच्चया दोमनस्ससहगता खन्धा च पटिघञ्च। (३)
५६. गन्थसम्पयुत्तञ्च गन्थविप्पयुत्तञ्च धम्मं पच्चया गन्थसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – गन्थसम्पयुत्तं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे…पे॰… दिट्ठिगतविप्पयुत्तलोभसहगतं एकं खन्धञ्च वत्थुञ्च लोभञ्च पच्चया तयो खन्धा …पे॰… द्वे खन्धे…पे॰… दोमनस्ससहगतं एकं खन्धञ्च वत्थुञ्च पटिघञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)
गन्थसम्पयुत्तञ्च गन्थविप्पयुत्तञ्च धम्मं पच्चया गन्थविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – गन्थसम्पयुत्ते खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं, दिट्ठिगतविप्पयुत्तलोभसहगते खन्धे च लोभञ्च पच्चया चित्तसमुट्ठानं रूपं, दोमनस्ससहगते खन्धे च पटिघञ्च पच्चया चित्तसमुट्ठानं रूपं, दिट्ठिगतविप्पयुत्तलोभसहगते खन्धे च वत्थुञ्च पच्चया लोभो, दोमनस्ससहगते खन्धे च वत्थुञ्च पच्चया पटिघम्। (२)
गन्थसम्पयुत्तञ्च गन्थविप्पयुत्तञ्च धम्मं पच्चया गन्थसम्पयुत्तो च गन्थविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – गन्थसम्पयुत्तं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे…पे॰… गन्थसम्पयुत्ते खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं, दिट्ठिगतविप्पयुत्तलोभसहगतं एकं खन्धञ्च लोभञ्च पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… दोमनस्ससहगतं एकं खन्धञ्च पटिघञ्च पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… दिट्ठिगतविप्पयुत्तलोभसहगतं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा लोभो च…पे॰… द्वे खन्धे…पे॰… दोमनस्ससहगतं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा पटिघञ्च…पे॰… द्वे खन्धे…पे॰… (संखित्तं)। (३)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो

सुद्धम्

५७. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव (सब्बत्थ नव), विपाके एकं, आहारे नव…पे॰… अविगते नव।
अनुलोमम्।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो

नहेतुपच्चयो

५८. गन्थविप्पयुत्तं धम्मं पच्चया गन्थविप्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं गन्थविप्पयुत्तं…पे॰… अहेतुकपटिसन्धिक्खणे (याव असञ्ञसत्ता), चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया अहेतुका गन्थविप्पयुत्ता खन्धा, विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो (संखित्तं)।
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो

सुद्धम्

५९. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि…पे॰… नउपनिस्सये तीणि, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि।
३. पच्चयानुलोमपच्चनीयम्
६०. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया नव (एवं गणेतब्बं)।
४. पच्चयपच्चनीयानुलोमम्
६१. नहेतुपच्चया आरम्मणे एकं…पे॰… अविगते एकम्।
४. निस्सयवारो
(निस्सयवारो पच्चयवारसदिसो)।
५. संसट्ठवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो

हेतुपच्चयो

६२. गन्थसम्पयुत्तं धम्मं संसट्ठो गन्थसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – गन्थसम्पयुत्तं एकं खन्धं संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)
गन्थसम्पयुत्तं धम्मं संसट्ठो गन्थविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – दिट्ठिगतविप्पयुत्तलोभसहगते खन्धे संसट्ठो लोभो, दोमनस्ससहगते खन्धे संसट्ठं पटिघम्। (२)
गन्थसम्पयुत्तं धम्मं संसट्ठो गन्थसम्पयुत्तो च गन्थविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – दिट्ठिगतविप्पयुत्तलोभसहगतं एकं खन्धं संसट्ठा तयो खन्धा लोभो च…पे॰… द्वे खन्धे…पे॰… दोमनस्ससहगतं एकं खन्धं संसट्ठा तयो खन्धा पटिघञ्च…पे॰… द्वे खन्धे…पे॰…। (३)
६३. गन्थविप्पयुत्तं धम्मं संसट्ठो गन्थविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – गन्थविप्पयुत्तं एकं खन्धं संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
गन्थविप्पयुत्तं धम्मं संसट्ठो गन्थसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – दिट्ठिगतविप्पयुत्तं लोभं संसट्ठा सम्पयुत्तका खन्धा, पटिघं संसट्ठा सम्पयुत्तका खन्धा। (२)
गन्थसम्पयुत्तञ्च गन्थविप्पयुत्तञ्च धम्मं संसट्ठो गन्थसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – दिट्ठिगतविप्पयुत्तं लोभसहगतं एकं खन्धञ्च लोभञ्च संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे…पे॰… दोमनस्ससहगतं एकं खन्धञ्च पटिघञ्च संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे…पे॰… (संखित्तं)।
१. पच्चयानुलोमम्

२. सङ्ख्यावारो

६४. हेतुया छ, आरम्मणे छ, अधिपतिया छ (सब्बत्थ छ), विपाके एकं, आहारे छ…पे॰… अविगते छ।
अनुलोमम्।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो

नहेतुपच्चयो

६५. गन्थविप्पयुत्तं धम्मं संसट्ठो गन्थविप्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं गन्थविप्पयुत्तं…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰… विचिकिच्छासहगते उद्धच्चसहगते खन्धे संसट्ठो विचिकिच्छासहगतो उद्धच्चसहगतो मोहो (संखित्तं)।
२. पच्चयपच्चनीयम्

२. सङ्ख्यावारो

६६. नहेतुया एकं, नअधिपतिया छ, नपुरेजाते छ, नपच्छाजाते छ, नआसेवने छ, नकम्मे चत्तारि, नविपाके छ, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते छ।
३. पच्चयानुलोमपच्चनीयम्
६७. हेतुपच्चया नअधिपतिया छ, नपुरेजाते छ, नपच्छाजाते छ, नआसेवने छ, नकम्मे चत्तारि, नविपाके छ, नविप्पयुत्ते छ।
४. पच्चयपच्चनीयानुलोमम्
६८. नहेतुपच्चया आरम्मणे एकं, अनन्तरे एकं…पे॰… अविगते एकम्।
६. सम्पयुत्तवारो
(सम्पयुत्तवारो संसट्ठवारसदिसो)।
७. पञ्हावारो
१. पच्चयानुलोमम्
१. विभङ्गवारो

हेतुपच्चयो

६९. गन्थसम्पयुत्तो धम्मो गन्थसम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो – गन्थसम्पयुत्ता हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो। (१)
गन्थसम्पयुत्तो धम्मो गन्थविप्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो – गन्थसम्पयुत्ता हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो; दिट्ठिगतविप्पयुत्तलोभसहगतो हेतु लोभस्स चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; दोमनस्ससहगतो हेतु पटिघस्स चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। (२)
गन्थसम्पयुत्तो धम्मो गन्थसम्पयुत्तस्स च गन्थविप्पयुत्तस्स च धम्मस्स हेतुपच्चयेन पच्चयो – गन्थसम्पयुत्ता हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; दिट्ठिगतविप्पयुत्तलोभसहगतो हेतु सम्पयुत्तकानं खन्धानं लोभस्स च चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; दोमनस्ससहगतो हेतु सम्पयुत्तकानं खन्धानं पटिघस्स च चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। (३)
७०. गन्थविप्पयुत्तो धम्मो गन्थविप्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो – गन्थविप्पयुत्ता हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; दिट्ठिगतविप्पयुत्तो लोभो चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो; पटिघं चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (१)
गन्थविप्पयुत्तो धम्मो गन्थसम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो – दिट्ठिगतविप्पयुत्तो लोभो सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो; पटिघं सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो। (२)
गन्थविप्पयुत्तो धम्मो गन्थसम्पयुत्तस्स च गन्थविप्पयुत्तस्स च धम्मस्स हेतुपच्चयेन पच्चयो – दिट्ठिगतविप्पयुत्तो लोभो सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिघं सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। (३)
७१. गन्थसम्पयुत्तो च गन्थविप्पयुत्तो च धम्मा गन्थसम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो – दिट्ठिगतविप्पयुत्तलोभसहगतो हेतु च लोभो च सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो; दोमनस्ससहगतो हेतु च पटिघञ्च सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो। (१)
गन्थसम्पयुत्तो च गन्थविप्पयुत्तो च धम्मा गन्थविप्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो – दिट्ठिगतविप्पयुत्तलोभसहगतो हेतु च लोभो च चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो; दोमनस्ससहगतो हेतु च पटिघञ्च चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो। (२)
गन्थसम्पयुत्तो च गन्थविप्पयुत्तो च धम्मा गन्थसम्पयुत्तस्स च गन्थविप्पयुत्तस्स च धम्मस्स हेतुपच्चयेन पच्चयो – दिट्ठिगतविप्पयुत्तलोभसहगतो हेतु च लोभो च सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; दोमनस्ससहगतो हेतु च पटिघञ्च सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। (३)

आरम्मणपच्चयो

७२. गन्थसम्पयुत्तो धम्मो गन्थसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – गन्थसम्पयुत्ते खन्धे आरब्भ गन्थसम्पयुत्तका खन्धा उप्पज्जन्ति । (तीसुपि मूला पुच्छितब्बा) गन्थसम्पयुत्ते खन्धे आरब्भ गन्थविप्पयुत्ता खन्धा उप्पज्जन्ति, गन्थसम्पयुत्ते खन्धे आरब्भ दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च उप्पज्जन्ति, दोमनस्ससहगता खन्धा च पटिघञ्च उप्पज्जन्ति। (३)
७३. गन्थविप्पयुत्तो धम्मो गन्थविप्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं…पे॰… उपोसथकम्मं कत्वा तं पच्चवेक्खति, पुब्बे सुचिण्णानि पच्चवेक्खति, झाना वुट्ठहित्वा झानं पच्चवेक्खति, अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, फलं पच्चवेक्खन्ति, निब्बानं पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो; अरिया गन्थविप्पयुत्ते पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे पच्चवेक्खन्ति, पुब्बे समुदाचिण्णे किलेसे जानन्ति, चक्खुं…पे॰… वत्थुं गन्थविप्पयुत्ते खन्धे च लोभञ्च पटिघञ्च अनिच्चतो…पे॰… विपस्सति, अस्सादेति अभिनन्दति , तं आरब्भ गन्थविप्पयुत्तो रागो उप्पज्जति, विचिकिच्छा…पे॰… उद्धच्चं…पे॰… दोमनस्सं उप्पज्जति, दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, चेतोपरियञाणेन गन्थविप्पयुत्तचित्तसमङ्गिस्स चित्तं जानाति, आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स…पे॰… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स…पे॰… रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे॰… गन्थविप्पयुत्ता खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (१)
गन्थविप्पयुत्तो धम्मो गन्थसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं…पे॰… उपोसथकम्मं…पे॰… पुब्बे…पे॰… झाना…पे॰… तं अस्सादेति अभिनन्दति, तं आरब्भ गन्थसम्पयुत्तो रागो उप्पज्जति… दिट्ठि उप्पज्जति… दोमनस्सं उप्पज्जति (संखित्तं)। (२)
गन्थविप्पयुत्तो धम्मो गन्थसम्पयुत्तस्स च गन्थविप्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – चक्खुं…पे॰… वत्थुं गन्थविप्पयुत्ते खन्धे च लोभञ्च पटिघञ्च आरब्भ दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च दोमनस्ससहगता खन्धा च पटिघञ्च उप्पज्जन्ति। (३)
७४. गन्थसम्पयुत्तो च गन्थविप्पयुत्तो च धम्मा गन्थसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दिट्ठिगतविप्पयुत्तलोभसहगते खन्धे च लोभञ्च दोमनस्ससहगते खन्धे च पटिघञ्च आरब्भ गन्थसम्पयुत्तका खन्धा उप्पज्जन्ति। (मूलं पुच्छितब्बं) दिट्ठिगतविप्पयुत्तलोभसहगते खन्धे च लोभञ्च दोमनस्ससहगते खन्धे च पटिघञ्च आरब्भ गन्थविप्पयुत्ता खन्धा उप्पज्जन्ति, दिट्ठिगतविप्पयुत्तलोभसहगते खन्धे च लोभञ्च दोमनस्ससहगते खन्धे च पटिघञ्च आरब्भ दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च दोमनस्ससहगता खन्धा च पटिघञ्च उप्पज्जन्ति। (३)

अधिपतिपच्चयो

७५. गन्थसम्पयुत्तो धम्मो गन्थसम्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – गन्थसम्पयुत्ते खन्धे गरुं कत्वा गन्थसम्पयुत्तका खन्धा उप्पज्जन्ति। सहजाताधिपति – गन्थसम्पयुत्ताधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो। (१)
गन्थसम्पयुत्तो धम्मो गन्थविप्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति , सहजाताधिपति। आरम्मणाधिपति – गन्थसम्पयुत्ते खन्धे गरुं कत्वा दिट्ठिगतविप्पयुत्तो लोभो उप्पज्जति। सहजाताधिपति – गन्थसम्पयुत्ताधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो; दिट्ठिगतविप्पयुत्तलोभसहगताधिपति लोभस्स च चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो; दोमनस्ससहगताधिपति पटिघस्स च चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (२)
गन्थसम्पयुत्तो धम्मो गन्थसम्पयुत्तस्स च गन्थविप्पयुत्तस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – गन्थसम्पयुत्ते खन्धे गरुं कत्वा दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च उप्पज्जन्ति। सहजाताधिपति – दिट्ठिगतविप्पयुत्तलोभसहगताधिपति सम्पयुत्तकानं खन्धानं लोभस्स च चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो; दोमनस्ससहगताधिपति सम्पयुत्तकानं खन्धानं पटिघस्स च चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो।(३)
७६. गन्थविप्पयुत्तो धम्मो गन्थविप्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति, पुब्बे सुचिण्णानि गरुं कत्वा पच्चवेक्खति, झाना वुट्ठहित्वा झानं गरुं कत्वा पच्चवेक्खति, अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति, फला वुट्ठहित्वा फलं गरुं कत्वा पच्चवेक्खन्ति , निब्बानं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स अधिपतिपच्चयेन पच्चयो; चक्खुं…पे॰… वत्थुं गन्थविप्पयुत्ते खन्धे च लोभञ्च गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा गन्थविप्पयुत्तो रागो उप्पज्जति। सहजाताधिपति – गन्थविप्पयुत्ताधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (१)
गन्थविप्पयुत्तो धम्मो गन्थसम्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं…पे॰… पुब्बे सुचिण्णानि…पे॰… झाना वुट्ठहित्वा झानं…पे॰… चक्खुं…पे॰… वत्थुं गन्थविप्पयुत्ते खन्धे च लोभञ्च गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा गन्थसम्पयुत्तो रागो उप्पज्जति… दिट्ठि उप्पज्जति। (२)
गन्थविप्पयुत्तो धम्मो गन्थसम्पयुत्तस्स च गन्थविप्पयुत्तस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – चक्खुं…पे॰… वत्थुं गन्थविप्पयुत्ते खन्धे च लोभञ्च गरुं कत्वा दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च उप्पज्जन्ति। (३)
७७. गन्थसम्पयुत्तो च गन्थविप्पयुत्तो च धम्मा गन्थसम्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – दिट्ठिगतविप्पयुत्तलोभसहगते खन्धे च लोभञ्च गरुं कत्वा गन्थसम्पयुत्तका खन्धा उप्पज्जन्ति। (मूला पुच्छितब्बा) दिट्ठिगतविप्पयुत्तलोभसहगते खन्धे च लोभञ्च गरुं कत्वा दिट्ठिगतविप्पयुत्तो लोभो उप्पज्जति। (मूला पुच्छितब्बा) दिट्ठिगतविप्पयुत्तलोभसहगते खन्धे च लोभञ्च गरुं कत्वा दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च उप्पज्जन्ति। (३)

अनन्तरपच्चयो

७८. गन्थसम्पयुत्तो धम्मो गन्थसम्पयुत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा गन्थसम्पयुत्ता खन्धा पच्छिमानं पच्छिमानं गन्थसम्पयुत्तकानं खन्धानं अनन्तरपच्चयेन पच्चयो। (मूला पुच्छितब्बा) पुरिमा पुरिमा दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा पच्छिमस्स पच्छिमस्स दिट्ठिगतविप्पयुत्तस्स लोभस्स अनन्तरपच्चयेन पच्चयो; पुरिमा पुरिमा दोमनस्ससहगता खन्धा पच्छिमस्स पच्छिमस्स पटिघस्स अनन्तरपच्चयेन पच्चयो; गन्थसम्पयुत्ता खन्धा वुट्ठानस्स अनन्तरपच्चयेन पच्चयो। (मूला पुच्छितब्बा) पुरिमा पुरिमा दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा पच्छिमानं पच्छिमानं दिट्ठिगतविप्पयुत्तलोभसहगतानं खन्धानं लोभस्स च अनन्तरपच्चयेन पच्चयो; पुरिमा पुरिमा दोमनस्ससहगता खन्धा पच्छिमानं पच्छिमानं दोमनस्ससहगतानं खन्धानं पटिघस्स च अनन्तरपच्चयेन पच्चयो। (३)
७९. गन्थविप्पयुत्तो धम्मो गन्थविप्पयुत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमो पुरिमो दिट्ठिगतविप्पयुत्तो लोभो पच्छिमस्स पच्छिमस्स दिट्ठिगतविप्पयुत्तस्स लोभस्स अनन्तरपच्चयेन पच्चयो; पुरिमं पुरिमं पटिघं पच्छिमस्स पच्छिमस्स पटिघस्स अनन्तरपच्चयेन पच्चयो; पुरिमा पुरिमा गन्थविप्पयुत्ता खन्धा पच्छिमानं पच्छिमानं गन्थविप्पयुत्तानं खन्धानं अनन्तरपच्चयेन पच्चयो; अनुलोमं गोत्रभुस्स…पे॰… फलसमापत्तिया अनन्तरपच्चयेन पच्चयो। (१)
गन्थविप्पयुत्तो धम्मो गन्थसम्पयुत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमो पुरिमो दिट्ठिगतविप्पयुत्तो लोभो पच्छिमानं पच्छिमानं दिट्ठिगतविप्पयुत्तलोभसहगतानं खन्धानं अनन्तरपच्चयेन पच्चयो; पुरिमं पुरिमं पटिघं पच्छिमानं पच्छिमानं दोमनस्ससहगतानं खन्धानं अनन्तरपच्चयेन पच्चयो; आवज्जना गन्थसम्पयुत्तकानं खन्धानं अनन्तरपच्चयेन पच्चयो। (२)
गन्थविप्पयुत्तो धम्मो गन्थसम्पयुत्तस्स च गन्थविप्पयुत्तस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमो पुरिमो दिट्ठिगतविप्पयुत्तो लोभो पच्छिमानं पच्छिमानं दिट्ठिगतविप्पयुत्तलोभसहगतानं खन्धानं लोभस्स च अनन्तरपच्चयेन पच्चयो; पुरिमं पुरिमं पटिघं पच्छिमानं पच्छिमानं दोमनस्ससहगतानं खन्धानं पटिघस्स च अनन्तरपच्चयेन पच्चयो; आवज्जना दिट्ठिगतविप्पयुत्तलोभसहगतानं खन्धानं लोभस्स च दोमनस्ससहगतानं खन्धानं पटिघस्स च अनन्तरपच्चयेन पच्चयो। (३)
८०. गन्थसम्पयुत्तो च गन्थविप्पयुत्तो च धम्मा गन्थसम्पयुत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च पच्छिमानं पच्छिमानं दिट्ठिगतविप्पयुत्तलोभसहगतानं खन्धानं अनन्तरपच्चयेन पच्चयो; पुरिमा पुरिमा दोमनस्ससहगता खन्धा च पटिघञ्च पच्छिमानं पच्छिमानं दोमनस्ससहगतानं खन्धानं अनन्तरपच्चयेन पच्चयो। (मूला पुच्छितब्बा) पुरिमा पुरिमा दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च पच्छिमस्स पच्छिमस्स दिट्ठिगतविप्पयुत्तस्स लोभस्स अनन्तरपच्चयेन पच्चयो; पुरिमा पुरिमा दोमनस्ससहगता खन्धा च पटिघञ्च पच्छिमस्स पच्छिमस्स पटिघस्स अनन्तरपच्चयेन पच्चयो; दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च दोमनस्ससहगता खन्धा च पटिघञ्च वुट्ठानस्स अनन्तरपच्चयेन पच्चयो। (मूला पुच्छितब्बा) पुरिमा पुरिमा दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च पच्छिमानं पच्छिमानं दिट्ठिगतविप्पयुत्तलोभसहगतानं खन्धानं लोभस्स च अनन्तरपच्चयेन पच्चयो; पुरिमा पुरिमा दोमनस्ससहगता खन्धा च पटिघञ्च पच्छिमानं पच्छिमानं दोमनस्ससहगतानं खन्धानं पटिघस्स च अनन्तरपच्चयेन पच्चयो। (३)

समनन्तरपच्चयादि

८१. गन्थसम्पयुत्तो धम्मो गन्थसम्पयुत्तस्स धम्मस्स समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… अञ्ञमञ्ञपच्चयेन पच्चयो… निस्सयपच्चयेन पच्चयो।

उपनिस्सयपच्चयो

८२. गन्थसम्पयुत्तो धम्मो गन्थसम्पयुत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – गन्थसम्पयुत्ता खन्धा गन्थसम्पयुत्तकानं खन्धानं उपनिस्सयपच्चयेन पच्चयो। (मूलं पुच्छितब्बं , तीणिपि उपनिस्सया) गन्थसम्पयुत्ता खन्धा गन्थविप्पयुत्तानं खन्धानं उपनिस्सयपच्चयेन पच्चयो। (मूलं, तीणिपि उपनिस्सया) गन्थसम्पयुत्ता खन्धा दिट्ठिगतविप्पयुत्तलोभसहगतानं खन्धानं लोभस्स च उपनिस्सयपच्चयेन पच्चयो; दोमनस्ससहगतानं खन्धानं पटिघस्स च उपनिस्सयपच्चयेन पच्चयो। (३)
८३. गन्थविप्पयुत्तो धम्मो गन्थविप्पयुत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे॰… समापत्तिं उप्पादेति… मानं जप्पेति… सीलं…पे॰… पञ्ञं … रागं… दोसं… मोहं… मानं… पत्थनं… कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं उपनिस्साय दानं देति…पे॰… समापत्तिं उप्पादेति… पाणं हनति…पे॰… सङ्घं भिन्दति; सद्धा…पे॰… पञ्ञा, रागो…पे॰… पत्थना…पे॰… सेनासनं सद्धाय…पे॰… पञ्ञाय… रागस्स… दोसस्स… मोहस्स… मानस्स… पत्थनाय…पे॰… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। (१)
गन्थविप्पयुत्तो धम्मो गन्थसम्पयुत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सद्धं उपनिस्साय मानं जप्पेति, दिट्ठिं गण्हाति; सीलं…पे॰… पञ्ञं… रागं…पे॰… मानं… पत्थनं…पे॰… सेनासनं उपनिस्साय पाणं हनति…पे॰… सङ्घं भिन्दति; सद्धा…पे॰… सेनासनं रागस्स… दोसस्स … मोहस्स… मानस्स… दिट्ठिया… पत्थनाय उपनिस्सयपच्चयेन पच्चयो। (२)
गन्थविप्पयुत्तो धम्मो गन्थसम्पयुत्तस्स च गन्थविप्पयुत्तस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो (तीणि उपनिस्सया); सद्धं उपनिस्साय मानं जप्पेति; सीलं…पे॰… पञ्ञं… रागं… दोसं… मोहं… मानं… पत्थनं… कायिकं सुखं…पे॰… सेनासनं उपनिस्साय पाणं हनति…पे॰… सङ्घं भिन्दति; सद्धा…पे॰… पञ्ञा… रागो… दोसो… मोहो… मानो… पत्थना…पे॰… सेनासनं दिट्ठिगतविप्पयुत्तलोभसहगतानं खन्धानं लोभस्स च दोमनस्ससहगतानं खन्धानं पटिघस्स च उपनिस्सयपच्चयेन पच्चयो। (३)
८४. गन्थसम्पयुत्तो च गन्थविप्पयुत्तो च धम्मा गन्थसम्पयुत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो …पे॰…। पकतूपनिस्सयो – दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च दोमनस्ससहगता खन्धा च पटिघञ्च गन्थसम्पयुत्तकानं खन्धानं उपनिस्सयपच्चयेन पच्चयो। (मूलं कातब्बं) दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च दोमनस्ससहगता खन्धा च पटिघञ्च गन्थविप्पयुत्तानं खन्धानं दिट्ठिगतविप्पयुत्तलोभस्स च पटिघस्स च उपनिस्सयपच्चयेन पच्चयो। (मूलं पुच्छितब्बं) दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च दोमनस्ससहगता खन्धा च पटिघञ्च दिट्ठिगतविप्पयुत्तलोभसहगतानं खन्धानं लोभस्स च दोमनस्ससहगतानं खन्धानं पटिघस्स च उपनिस्सयपच्चयेन पच्चयो। (३)

पुरेजातपच्चयो

८५. गन्थविप्पयुत्तो धम्मो गन्थविप्पयुत्तस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्चतो विपस्सति, अस्सादेति अभिनन्दति, तं आरब्भ गन्थविप्पयुत्तो रागो उप्पज्जति, विचिकिच्छा…पे॰… उद्धच्चं…पे॰… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे॰…। वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे॰… कायायतनं कायविञ्ञाणस्स…पे॰… वत्थु गन्थविप्पयुत्तानं खन्धानं दिट्ठिगतविप्पयुत्तस्स लोभस्स च पटिघस्स च पुरेजातपच्चयेन पच्चयो। (१)
गन्थविप्पयुत्तो धम्मो गन्थसम्पयुत्तस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अस्सादेति अभिनन्दति, तं आरब्भ गन्थसम्पयुत्तो रागो उप्पज्जति, दिट्ठि…पे॰… दोमनस्सं उप्पज्जति। वत्थुपुरेजातं – वत्थु गन्थसम्पयुत्तकानं खन्धानं पुरेजातपच्चयेन पच्चयो। (२)
गन्थविप्पयुत्तो धम्मो गन्थसम्पयुत्तस्स च गन्थविप्पयुत्तस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं आरब्भ दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च दोमनस्ससहगता खन्धा च पटिघञ्च उप्पज्जन्ति । वत्थुपुरेजातं – वत्थु दिट्ठिगतविप्पयुत्तलोभसहगतानं खन्धानं लोभस्स च दोमनस्ससहगतानं खन्धानं पटिघस्स च पुरेजातपच्चयेन पच्चयो। (३)

पच्छाजातपच्चयो

८६. गन्थसम्पयुत्तो धम्मो गन्थविप्पयुत्तस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो… एकम्।
गन्थविप्पयुत्तो धम्मो गन्थविप्पयुत्तस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो… एकम्।
गन्थसम्पयुत्तो च गन्थविप्पयुत्तो च धम्मा गन्थविप्पयुत्तस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च दोमनस्ससहगता खन्धा च पटिघञ्च पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो। (१)

आसेवनपच्चयो

८७. गन्थसम्पयुत्तो धम्मो गन्थसम्पयुत्तस्स धम्मस्स आसेवनपच्चयेन पच्चयो (अनन्तरसदिसं, आवज्जनापि वुट्ठानम्पि नत्थि)।

कम्मपच्चयो

८८. गन्थसम्पयुत्तो धम्मो गन्थसम्पयुत्तस्स धम्मस्स कम्मपच्चयेन पच्चयो – गन्थसम्पयुत्ता चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो। (१)
गन्थसम्पयुत्तो धम्मो गन्थविप्पयुत्तस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – गन्थसम्पयुत्ता चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो; दिट्ठिगतविप्पयुत्तलोभसहगता चेतना लोभस्स च चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; दोमनस्ससहगता चेतना पटिघस्स च चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो। नानाक्खणिका – गन्थसम्पयुत्ता चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (२)
गन्थसम्पयुत्तो धम्मो गन्थसम्पयुत्तस्स च गन्थविप्पयुत्तस्स च धम्मस्स कम्मपच्चयेन पच्चयो – गन्थसम्पयुत्ता चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; दिट्ठिगतविप्पयुत्तलोभसहगता चेतना सम्पयुत्तकानं खन्धानं लोभस्स च चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; दोमनस्ससहगता चेतना सम्पयुत्तकानं खन्धानं पटिघस्स च चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो। (३)
८९. गन्थविप्पयुत्तो धम्मो गन्थविप्पयुत्तस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – गन्थविप्पयुत्ता चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – गन्थविप्पयुत्ता चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (१)

विपाकपच्चयादि

९०. गन्थविप्पयुत्तो धम्मो गन्थविप्पयुत्तस्स धम्मस्स विपाकपच्चयेन पच्चयो… एकम्।
गन्थसम्पयुत्तो धम्मो गन्थसम्पयुत्तस्स धम्मस्स आहारपच्चयेन पच्चयो… चत्तारि… इन्द्रियपच्चयेन पच्चयो… चत्तारि… झानपच्चयेन पच्चयो… चत्तारि… मग्गपच्चयेन पच्चयो … चत्तारि… सम्पयुत्तपच्चयेन पच्चयो… छ।

विप्पयुत्तपच्चयो

९१. गन्थसम्पयुत्तो धम्मो गन्थविप्पयुत्तस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं, विभजितब्बं)। (१)
गन्थविप्पयुत्तो धम्मो गन्थविप्पयुत्तस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं (संखित्तं)। (१)
गन्थविप्पयुत्तो धम्मो गन्थसम्पयुत्तस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – वत्थु गन्थसम्पयुत्तकानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो। (२)
गन्थविप्पयुत्तो धम्मो गन्थसम्पयुत्तस्स च गन्थविप्पयुत्तस्स च धम्मस्स विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – वत्थु दिट्ठिगतविप्पयुत्तलोभसहगतानं खन्धानं लोभस्स च दोमनस्ससहगतानं खन्धानं पटिघस्स च विप्पयुत्तपच्चयेन पच्चयो। (३)
९२. गन्थसम्पयुत्तो च गन्थविप्पयुत्तो च धम्मा गन्थविप्पयुत्तस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो; दोमनस्ससहगता खन्धा च पटिघञ्च चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता – दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च दोमनस्ससहगता खन्धा च पटिघञ्च पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (१)

अत्थिपच्चयो

९३. गन्थसम्पयुत्तो धम्मो गन्थसम्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो… एकं (पटिच्चसदिसं)। (१)
गन्थसम्पयुत्तो धम्मो गन्थविप्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं, विभजितब्बं)। (२)
गन्थसम्पयुत्तो धम्मो गन्थसम्पयुत्तस्स च गन्थविप्पयुत्तस्स च धम्मस्स अत्थिपच्चयेन पच्चयो… एकं (पटिच्चसदिसं)। (३)
९४. गन्थविप्पयुत्तो धम्मो गन्थविप्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं, विभजितब्बं)। (१)
गन्थविप्पयुत्तो धम्मो गन्थसम्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – दिट्ठिगतविप्पयुत्तो लोभो सम्पयुत्तकानं खन्धानं अत्थिपच्चयेन पच्चयो; दोमनस्ससहगतं पटिघं सम्पयुत्तकानं खन्धानं अत्थिपच्चयेन पच्चयो। पुरेजातं – चक्खुं…पे॰… वत्थुं अस्सादेति अभिनन्दति, तं आरब्भ गन्थसम्पयुत्तो रागो…पे॰… दिट्ठि…पे॰… दोमनस्सं उप्पज्जति, वत्थु गन्थसम्पयुत्तकानं खन्धानं अत्थिपच्चयेन पच्चयो। (२)
गन्थविप्पयुत्तो धम्मो गन्थसम्पयुत्तस्स च गन्थविप्पयुत्तस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – दिट्ठिगतविप्पयुत्तो लोभो सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो; पटिघं सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो। पुरेजातं – चक्खुं…पे॰… वत्थुं आरब्भ दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च दोमनस्ससहगता खन्धा च पटिघञ्च उप्पज्जन्ति, वत्थु दिट्ठिगतविप्पयुत्तलोभसहगतानं खन्धानं लोभस्स च दोमनस्ससहगतानं खन्धानं पटिघस्स च अत्थिपच्चयेन पच्चयो। (३)
९५. गन्थसम्पयुत्तो च गन्थविप्पयुत्तो च धम्मा गन्थसम्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – गन्थसम्पयुत्तो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च…पे॰…। सहजातो – दिट्ठिगतविप्पयुत्तलोभसहगतो एको खन्धो च लोभो च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च…पे॰… दोमनस्ससहगतो एको खन्धो च पटिघञ्च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च…पे॰…। (१)
गन्थसम्पयुत्तो च गन्थविप्पयुत्तो च धम्मा गन्थविप्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियम्। सहजाता – गन्थसम्पयुत्ता खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो। सहजाता – दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो। सहजाता – दोमनस्ससहगता खन्धा च पटिघञ्च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो; दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च वत्थु च लोभस्स अत्थिपच्चयेन पच्चयो; दोमनस्ससहगता खन्धा च वत्थु च पटिघस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – दिट्ठिगतविप्पयुत्तलोभसहगता खन्धा च लोभो च दोमनस्ससहगता खन्धा च पटिघञ्च पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – गन्थसम्पयुत्ता खन्धा च कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – गन्थसम्पयुत्ता खन्धा च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (२)
गन्थसम्पयुत्तो च गन्थविप्पयुत्तो च धम्मा गन्थसम्पयुत्तस्स च गन्थविप्पयुत्तस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – दिट्ठिगतविप्पयुत्तलोभसहगतो एको खन्धो च लोभो च तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च…पे॰…। सहजातो – दोमनस्ससहगतो एको खन्धो च पटिघञ्च तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च…पे॰…। सहजातो – दिट्ठिगतविप्पयुत्तलोभसहगतो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं लोभस्स च अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च…पे॰…। सहजातो – दोमनस्ससहगतो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं पटिघस्स च अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च…पे॰…। (३)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो

सुद्धम्

९६. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे चत्तारि, विपाके एकं, आहारे चत्तारि , इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे चत्तारि, सम्पयुत्ते छ, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव।
अनुलोमम्।

पच्चनीयुद्धारो

९७. गन्थसम्पयुत्तो धम्मो गन्थसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (१)
गन्थसम्पयुत्तो धम्मो गन्थविप्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (२)
गन्थसम्पयुत्तो धम्मो गन्थसम्पयुत्तस्स च गन्थविप्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (३)
९८. गन्थविप्पयुत्तो धम्मो गन्थविप्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो। (१)
गन्थविप्पयुत्तो धम्मो गन्थसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो। (२)
गन्थविप्पयुत्तो धम्मो गन्थसम्पयुत्तस्स च गन्थविप्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो। (३)
९९. गन्थसम्पयुत्तो च गन्थविप्पयुत्तो च धम्मा गन्थसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (१)
गन्थसम्पयुत्तो च गन्थविप्पयुत्तो च धम्मा गन्थविप्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो। (२)
गन्थसम्पयुत्तो च गन्थविप्पयुत्तो च धम्मा गन्थसम्पयुत्तस्स च गन्थविप्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (३)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
१००. नहेतुया नव, नआरम्मणे नव (सब्बत्थ नव), नोअविगते नव।
३. पच्चयानुलोमपच्चनीयम्

हेतुदुकम्

१०१. हेतुपच्चया नआरम्मणे नव, नअधिपतिया नव…पे॰… नसमनन्तरे नव, नअञ्ञमञ्ञे तीणि, नउपनिस्सये नव…पे॰… नमग्गे नव , नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया नव, नोविगते नव।
४. पच्चयपच्चनीयानुलोमम्

नहेतुदुकम्

१०२. नहेतुपच्चया आरम्मणे नव, अधिपतिया नव (अनुलोममातिका वित्थारेतब्बा)…पे॰… अविगते नव।
गन्थसम्पयुत्तदुकं निट्ठितम्।
२९. गन्थगन्थनियदुकम्
१. पटिच्चवारो

हेतुपच्चयो

१०३. गन्थञ्चेव गन्थनियञ्च धम्मं पटिच्च गन्थो चेव गन्थनियो च धम्मो उप्पज्जति हेतुपच्चया – सीलब्बतपरामासं कायगन्थं पटिच्च अभिज्झाकायगन्थो, अभिज्झाकायगन्थं पटिच्च सीलब्बतपरामासो कायगन्थो, इदंसच्चाभिनिवेसकायगन्थं पटिच्च अभिज्झाकायगन्थो, अभिज्झाकायगन्थं पटिच्च इदंसच्चाभिनिवेसकायगन्थो। (१)
गन्थञ्चेव गन्थनियञ्च धम्मं पटिच्च गन्थनियो चेव नो च गन्थो धम्मो उप्पज्जति हेतुपच्चया – गन्थे पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपम्। (२)
गन्थञ्चेव गन्थनियञ्च धम्मं पटिच्च गन्थो चेव गन्थनियो च गन्थनियो चेव नो च गन्थो च धम्मा उप्पज्जन्ति हेतुपच्चया। (१)
२-६. सहजात-पच्चय-निस्सय-संसट्ठ-सम्पयुत्तवारो
(पटिच्चवारम्पि सहजातवारम्पि पच्चयवारम्पि निस्सयवारम्पि संसट्ठवारम्पि सम्पयुत्तवारम्पि गन्थदुकसदिसं निन्नानाकरणम्।)
७. पञ्हावारो
१. पच्चयानुलोमम्
१. विभङ्गवारो

हेतुपच्चयो

१०४. गन्थो चेव गन्थनियो च धम्मो गन्थस्स चेव गन्थनियस्स च धम्मस्स हेतुपच्चयेन पच्चयो – गन्था हेतू सम्पयुत्तकानं गन्थानं हेतुपच्चयेन पच्चयो (एवं नव पञ्हा वित्थारेतब्बा)।

आरम्मणपच्चयो

१०५. गन्थो चेव गन्थनियो च धम्मो गन्थस्स चेव गन्थनियस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – गन्थे आरब्भ गन्था उप्पज्जन्ति। (मूलं पुच्छितब्बं) गन्थे आरब्भ गन्थनिया चेव नो च गन्था खन्धा उप्पज्जन्ति। (मूलं पुच्छितब्बं) गन्थे आरब्भ गन्था च सम्पयुत्तका च खन्धा उप्पज्जन्ति। (३)
१०६. गन्थनियो चेव नो च गन्थो धम्मो गन्थनियस्स चेव नो च गन्थस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं कत्वा तं पच्चवेक्खति, पुब्बे सुचिण्णानि…पे॰… झाना…पे॰… अरिया गोत्रभुं पच्चवेक्खन्ति, वोदानं पच्चवेक्खन्ति, पहीने किलेसे…पे॰… विक्खम्भिते किलेसे पच्चवेक्खन्ति, पुब्बे समुदाचिण्णे किलेसे जानन्ति, चक्खुं…पे॰… वत्थुं गन्थनिये चेव नो च गन्थे खन्धे अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। (सब्बं वित्थारेतब्बं) आवज्जनाय आरम्मणपच्चयेन पच्चयो। (१)
गन्थनियो चेव नो च गन्थो धम्मो गन्थस्स चेव गन्थनियस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं कत्वा तं अस्सादेति अभिनन्दति , तं आरब्भ रागो उप्पज्जति, दिट्ठि…पे॰… विचिकिच्छा…पे॰… दोमनस्सं उप्पज्जति; पुब्बे सुचिण्णानि…पे॰… झाना वुट्ठहित्वा झानं…पे॰… चक्खुं…पे॰… वत्थुं गन्थनिये चेव नो च गन्थे खन्धे अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि…पे॰… दोमनस्सं उप्पज्जति। (२)
गन्थनियो चेव नो च गन्थो धम्मो गन्थस्स चेव गन्थनियस्स च गन्थनियस्स चेव नो च गन्थस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं…पे॰… पुब्बे सुचिण्णानि…पे॰… झाना वुट्ठहित्वा झानं…पे॰… चक्खुं…पे॰… वत्थुं गन्थनिये चेव नो च गन्थे खन्धे अस्सादेति अभिनन्दति, तं आरब्भ गन्था च सम्पयुत्तका च खन्धा उप्पज्जन्ति (एवं इतरेपि तीणि वित्थारेतब्बा)। (३)
(आरब्भ कातब्बा। इमस्मिं दुके लोकुत्तरं नत्थि, गन्थदुकसदिसं, निन्नानाकरणम्। ‘‘गन्थनिय’’न्ति नियामेतब्बं, मग्गे नव पञ्हा कातब्बा।)
गन्थगन्थनियदुकं निट्ठितम्।
३०. गन्थगन्थसम्पयुत्तदुकम्
१. पटिच्चवारो
१-४. पच्चयचतुक्कम्

हेतुपच्चयो

१०७. गन्थञ्चेव गन्थसम्पयुत्तञ्च धम्मं पटिच्च गन्थो चेव गन्थसम्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया – सीलब्बतपरामासं कायगन्थं पटिच्च अभिज्झाकायगन्थो, अभिज्झाकायगन्थं पटिच्च सीलब्बतपरामासो कायगन्थो, इदंसच्चाभिनिवेसकायगन्थं पटिच्च अभिज्झाकायगन्थो, अभिज्झाकायगन्थं पटिच्च इदंसच्चाभिनिवेसो कायगन्थो। (१)
गन्थञ्चेव गन्थसम्पयुत्तञ्च धम्मं पटिच्च गन्थसम्पयुत्तो चेव नो च गन्थो धम्मो उप्पज्जति हेतुपच्चया – गन्थे पटिच्च सम्पयुत्तका खन्धा। (२)
गन्थञ्चेव गन्थसम्पयुत्तञ्च धम्मं पटिच्च गन्थो चेव गन्थसम्पयुत्तो च गन्थसम्पयुत्तो चेव नो च गन्थो च धम्मा उप्पज्जन्ति हेतुपच्चया – सीलब्बतपरामासं कायगन्थं पटिच्च अभिज्झाकायगन्थो सम्पयुत्तका च खन्धा (चक्कं)। (३)
१०८. गन्थसम्पयुत्तञ्चेव नो च गन्थं धम्मं पटिच्च गन्थसम्पयुत्तो चेव नो च गन्थो धम्मो उप्पज्जति हेतुपच्चया – गन्थसम्पयुत्तञ्चेव नो च गन्थं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)
गन्थसम्पयुत्तञ्चेव नो च गन्थं धम्मं पटिच्च गन्थो चेव गन्थसम्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया – गन्थसम्पयुत्ते चेव नो च गन्थे खन्धे पटिच्च गन्था। (२)
गन्थसम्पयुत्तञ्चेव नो च गन्थं धम्मं पटिच्च गन्थो चेव गन्थसम्पयुत्तो च गन्थसम्पयुत्तो चेव नो च गन्थो च धम्मा उप्पज्जन्ति हेतुपच्चया – गन्थसम्पयुत्तञ्चेव नो च गन्थं एकं खन्धं पटिच्च तयो खन्धा गन्था च…पे॰… द्वे खन्धे…पे॰…। (३)
१०९. गन्थञ्चेव गन्थसम्पयुत्तञ्च गन्थसम्पयुत्तञ्चेव नो च गन्थञ्च धम्मं पटिच्च गन्थो चेव गन्थसम्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया – गन्थे च सम्पयुत्तके च खन्धे पटिच्च गन्था। (१)
गन्थञ्चेव गन्थसम्पयुत्तञ्च गन्थसम्पयुत्तञ्चेव नो च गन्थञ्च धम्मं पटिच्च गन्थसम्पयुत्तो चेव नो च गन्थो धम्मो उप्पज्जति हेतुपच्चया – गन्थसम्पयुत्तञ्चेव नो च गन्थं एकं खन्धञ्च गन्थे च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च…पे॰…। (२)
गन्थञ्चेव गन्थसम्पयुत्तञ्च गन्थसम्पयुत्तञ्चेव नो च गन्थञ्च धम्मं पटिच्च गन्थो चेव गन्थसम्पयुत्तो च गन्थसम्पयुत्तो चेव नो च गन्थो च धम्मा उप्पज्जन्ति हेतुपच्चया – गन्थसम्पयुत्तञ्चेव नो च गन्थं एकं खन्धञ्च सीलब्बतपरामासं कायगन्थञ्च पटिच्च तयो खन्धा अभिज्झाकायगन्थो च…पे॰… द्वे खन्धे च…पे॰… (चक्कं बन्धितब्बम्। संखित्तं)। (३)
११०. हेतुया नव, आरम्मणे नव (सब्बत्थ नव), कम्मे नव, आहारे नव…पे॰… अविगते नव।
अनुलोमम्।
२. पच्चयपच्चनीयम्
१११. गन्थञ्चेव गन्थसम्पयुत्तञ्च धम्मं पटिच्च गन्थो चेव गन्थसम्पयुत्तो च धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं)।
(इध नहेतुपच्चयो नत्थि) नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव।
२-६. सहजात-पच्चय-निस्सय-संसट्ठ-सम्पयुत्तवारो
(एवं इतरे द्वे गणनापि सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा।)
७. पञ्हावारो
१. पच्चयानुलोमम्
१. विभङ्गवारो

हेतुपच्चयो

११२. गन्थो चेव गन्थसम्पयुत्तो च धम्मो गन्थस्स चेव गन्थसम्पयुत्तस्स च धम्मस्स हेतुपच्चयेन पच्चयो – गन्था चेव गन्थसम्पयुत्ता च हेतू सम्पयुत्तकानं गन्थानं हेतुपच्चयेन पच्चयो। (१)
गन्थो चेव गन्थसम्पयुत्तो च धम्मो गन्थसम्पयुत्तस्स चेव नो च गन्थस्स धम्मस्स हेतुपच्चयेन पच्चयो – गन्था चेव गन्थसम्पयुत्ता च हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो। (२)
गन्थो चेव गन्थसम्पयुत्तो च धम्मो गन्थस्स चेव गन्थसम्पयुत्तस्स च गन्थसम्पयुत्तस्स चेव नो च गन्थस्स च धम्मस्स हेतुपच्चयेन पच्चयो – गन्था चेव गन्थसम्पयुत्ता च हेतू सम्पयुत्तकानं खन्धानं गन्थानञ्च हेतुपच्चयेन पच्चयो। (३)
११३. गन्थसम्पयुत्तो चेव नो च गन्थो धम्मो गन्थसम्पयुत्तस्स चेव नो च गन्थस्स धम्मस्स हेतुपच्चयेन पच्चयो – गन्थसम्पयुत्ता चेव नो च गन्था हेतू सम्पयुत्तकानं गन्थानं हेतुपच्चयेन पच्चयो। (१)
गन्थसम्पयुत्तो चेव नो च गन्थो धम्मो गन्थस्स चेव गन्थसम्पयुत्तस्स च धम्मस्स हेतुपच्चयेन पच्चयो – गन्थसम्पयुत्ता चेव नो च गन्था हेतू सम्पयुत्तकानं गन्थानं हेतुपच्चयेन पच्चयो। (२)
गन्थसम्पयुत्तो चेव नो च गन्थो धम्मो गन्थस्स चेव गन्थसम्पयुत्तस्स च गन्थसम्पयुत्तस्स चेव नो च गन्थस्स च धम्मस्स हेतुपच्चयेन पच्चयो – गन्थसम्पयुत्ता चेव नो च गन्था हेतू सम्पयुत्तकानं खन्धानं गन्थानञ्च हेतुपच्चयेन पच्चयो। (३)
११४. गन्थो चेव गन्थसम्पयुत्तो च गन्थसम्पयुत्तो चेव नो च गन्थो च धम्मा गन्थस्स चेव गन्थसम्पयुत्तस्स च धम्मस्स हेतुपच्चयेन पच्चयो – गन्था चेव गन्थसम्पयुत्ता च गन्थसम्पयुत्ता चेव नो च गन्था च हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो। (१)
गन्थो चेव गन्थसम्पयुत्तो च गन्थसम्पयुत्तो चेव नो च गन्थो च धम्मा गन्थसम्पयुत्तस्स चेव नो च गन्थस्स धम्मस्स हेतुपच्चयेन पच्चयो – गन्था चेव गन्थसम्पयुत्ता च गन्थसम्पयुत्ता चेव नो च गन्था च हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो। (२)
गन्थो चेव गन्थसम्पयुत्तो च गन्थसम्पयुत्तो चेव नो च गन्थो च धम्मा गन्थस्स चेव गन्थसम्पयुत्तस्स च गन्थसम्पयुत्तस्स चेव नो च गन्थस्स च धम्मस्स हेतुपच्चयेन पच्चयो – गन्था चेव गन्थसम्पयुत्ता च गन्थसम्पयुत्ता चेव नो च गन्था च हेतू सम्पयुत्तकानं खन्धानं गन्थानञ्च हेतुपच्चयेन पच्चयो। (३)

आरम्मणपच्चयादि

११५. गन्थो चेव गन्थसम्पयुत्तो च धम्मो गन्थस्स चेव गन्थसम्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – गन्थे आरब्भ गन्था उप्पज्जन्ति। (मूलं कातब्बं) गन्थे आरब्भ गन्थसम्पयुत्ता चेव नो च गन्था खन्धा उप्पज्जन्ति। (मूलं कातब्बं) गन्थे आरब्भ गन्था च गन्थसम्पयुत्तका च खन्धा उप्पज्जन्ति। (३)
गन्थसम्पयुत्तो चेव नो च गन्थो धम्मो गन्थसम्पयुत्तस्स चेव नो च गन्थस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – गन्थसम्पयुत्ते चेव नो च गन्थे खन्धे आरब्भ गन्थसम्पयुत्ता चेव नो च गन्था खन्धा उप्पज्जन्ति। (मूलं कातब्बं) गन्थसम्पयुत्ते चेव नो च गन्थे खन्धे आरब्भ गन्था उप्पज्जन्ति। (मूलं कातब्बं) गन्थसम्पयुत्ते चेव नो च गन्थे खन्धे आरब्भ गन्था च गन्थसम्पयुत्तका च खन्धा उप्पज्जन्ति। (३)
(एवं इतरेपि तीणि पञ्हा कातब्बा आरम्मणसदिसंयेव। अधिपतियापि अनन्तरेपि उपनिस्सयेपि विभागो नत्थि।)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो

सुद्धम्

११६. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि , आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव।
(अरूपंयेव पच्चयं, एकेकस्स तीणि तीणि कातब्बा। आरम्मणञ्च सहजातञ्च उपनिस्सयञ्च नवसुपि परिवत्तेतब्बम्। एवं पञ्हावारेपि सब्बं कातब्बम्।)
गन्थगन्थसम्पयुत्तदुकं निट्ठितम्।
३१. गन्थविप्पयुत्तगन्थनियदुकम्
१. पटिच्चवारो

हेतुपच्चयो

११७. गन्थविप्पयुत्तगन्थनियं धम्मं पटिच्च गन्थविप्पयुत्तगन्थनियो धम्मो उप्पज्जति हेतुपच्चया – गन्थविप्पयुत्तं गन्थनियं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… एकं महाभूतं…पे॰… (यथा चूळन्तरदुके लोकियदुकं एवं वित्थारेतब्बं निन्नानाकरणं)।
गन्थविप्पयुत्तगन्थनियदुकं निट्ठितम्।
गन्थगोच्छकं निट्ठितम्।