०३. आसवगोच्छकम्

३. आसवगोच्छकम्
१४. आसवदुकम्
१. पटिच्चवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो

हेतुपच्चयो

१. आसवं धम्मं पटिच्च आसवो धम्मो उप्पज्जति हेतुपच्चया – कामासवं पटिच्च दिट्ठासवो अविज्जासवो, दिट्ठासवं पटिच्च कामासवो अविज्जासवो, अविज्जासवं पटिच्च कामासवो दिट्ठासवो, भवासवं पटिच्च अविज्जासवो, दिट्ठासवं पटिच्च अविज्जासवो (एकेकम्पि चक्कं कातब्बं)। (१)
आसवं धम्मं पटिच्च नोआसवो धम्मो उप्पज्जति हेतुपच्चया – आसवं पटिच्च आसवसम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपम्। (२)
आसवं धम्मं पटिच्च आसवो च नोआसवो च धम्मा उप्पज्जन्ति हेतुपच्चया – कामासवं पटिच्च दिट्ठासवो अविज्जासवो सम्पयुत्तका च खन्धा चित्तसमुट्ठानञ्च रूपं (चक्कं)। (३)
२. नोआसवं धम्मं पटिच्च नोआसवो धम्मो उप्पज्जति हेतुपच्चया – नोआसवं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानं रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपम्। (१)
नोआसवं धम्मं पटिच्च आसवो धम्मो उप्पज्जति हेतुपच्चया – नोआसवे खन्धे पटिच्च आसवा। (२)
नोआसवं धम्मं पटिच्च आसवो च नोआसवो च धम्मा उप्पज्जन्ति हेतुपच्चया – नोआसवं एकं खन्धं पटिच्च तयो खन्धा आसवा च चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰…। (३)
३. आसवञ्च नोआसवञ्च धम्मं पटिच्च आसवो धम्मो उप्पज्जति हेतुपच्चया – कामासवञ्च सम्पयुत्तके च खन्धे पटिच्च दिट्ठासवो अविज्जासवो (चक्कं बन्धितब्बं)। (१)
आसवञ्च नोआसवञ्च धम्मं पटिच्च नोआसवो धम्मो उप्पज्जति हेतुपच्चया – नोआसवं एकं खन्धञ्च आसवे च पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰…। (२)
आसवञ्च नोआसवञ्च धम्मं पटिच्च आसवो च नोआसवो च धम्मा उप्पज्जन्ति हेतुपच्चया – नोआसवं एकं खन्धञ्च कामासवञ्च पटिच्च तयो खन्धा दिट्ठासवो अविज्जासवो चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे च…पे॰… (चक्कम्। संखित्तं)। (३)
१. पच्चयानुलोमम्

२. सङ्ख्यावारो

४. हेतुया नव, आरम्मणे नव (सब्बत्थ नव), विपाके एकं, आहारे नव…पे॰… अविगते नव।
अनुलोमम्।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो

नहेतुपच्चयो

५. नोआसवं धम्मं पटिच्च नोआसवो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नोआसवं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे॰… (याव असञ्ञसत्ता)। (१)
नोआसवं धम्मं पटिच्च आसवो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (२)

नआरम्मणपच्चयो

६. आसवं धम्मं पटिच्च नोआसवो धम्मो उप्पज्जति नआरम्मणपच्चया – आसवे पटिच्च चित्तसमुट्ठानं रूपम्। (१)
नोआसवं धम्मं पटिच्च नोआसवो धम्मो उप्पज्जति नआरम्मणपच्चया – नोआसवे खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰… खन्धे पटिच्च वत्थु, एकं महाभूतं…पे॰… (याव असञ्ञसत्ता) । (१)
आसवञ्च नोआसवञ्च धम्मं पटिच्च नोआसवो धम्मो उप्पज्जति नआरम्मणपच्चया – आसवे च सम्पयुत्तके च खन्धे पटिच्च चित्तसमुट्ठानं रूपं (संखित्तं)। (१)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो

सुद्धम्

७. नहेतुया द्वे, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि।
पच्चनीयम्।
३. पच्चयानुलोमपच्चनीयम्

हेतुदुकम्

८. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि।
अनुलोमपच्चनीयम्।
४. पच्चयपच्चनीयानुलोमम्

नहेतुदुकम्

९. नहेतुपच्चया आरम्मणे द्वे, अनन्तरे द्वे…पे॰… विपाके एकं…पे॰… मग्गे एकं…पे॰… अविगते द्वे।
पच्चनीयानुलोमम्।
२. सहजातवारो
(सहजातवारो पटिच्चवारसदिसो।)
३. पच्चयवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो

हेतुपच्चयो

१०. आसवं धम्मं पच्चया आसवो धम्मो उप्पज्जति हेतुपच्चया (आसवमूलकं तीणि, पटिच्चसदिसा)।
नोआसवं धम्मं पच्चया नोआसवो धम्मो उप्पज्जति हेतुपच्चया – नोआसवं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… खन्धे पच्चया वत्थु, वत्थुं पच्चया खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं, वत्थुं पच्चया नोआसवा खन्धा। (१)
नोआसवं धम्मं पच्चया आसवो धम्मो उप्पज्जति हेतुपच्चया – नोआसवे खन्धे पच्चया आसवा, वत्थुं पच्चया आसवा। (२)
नोआसवं धम्मं पच्चया आसवो च नोआसवो च धम्मा उप्पज्जन्ति हेतुपच्चया – नोआसवं एकं खन्धं पच्चया तयो खन्धा आसवा च चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… वत्थुं पच्चया आसवा सम्पयुत्तका च खन्धा। (३)
११. आसवञ्च नोआसवञ्च धम्मं पच्चया आसवो धम्मो उप्पज्जति हेतुपच्चया – कामासवञ्च सम्पयुत्तके च खन्धे पच्चया दिट्ठासवो अविज्जासवो (चक्कं)। कामासवञ्च वत्थुञ्च पच्चया दिट्ठासवो अविज्जासवो (चक्कं)। (१)
आसवञ्च नोआसवञ्च धम्मं पच्चया नोआसवो धम्मो उप्पज्जति हेतुपच्चया – नोआसवं एकं खन्धञ्च आसवे च पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… आसवञ्च वत्थुञ्च पच्चया नोआसवा खन्धा। (२)
आसवञ्च नोआसवञ्च धम्मं पच्चया आसवो च नोआसवो च धम्मा उप्पज्जन्ति हेतुपच्चया – नोआसवं एकं खन्धञ्च कामासवञ्च पच्चया तयो खन्धा दिट्ठासवो अविज्जासवो चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… (चक्कं)। कामासवञ्च वत्थुञ्च पच्चया दिट्ठासवो अविज्जासवो सम्पयुत्तका च खन्धा (चक्कम्। संखित्तं)। (३)
१. पच्चयानुलोमम्

२. सङ्ख्यावारो

१२. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे॰… विपाके एकं…पे॰… अविगते नव।
अनुलोमम्।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो

नहेतुपच्चयो

१३. नोआसवं धम्मं पच्चया नोआसवो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नोआसवं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰… (याव असञ्ञसत्ता) चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणं… वत्थुं पच्चया अहेतुका नोआसवा खन्धा। (१)
नोआसवं धम्मं पच्चया आसवो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (२)
२. पच्चयपच्चनीयम्

२. सङ्ख्यावारो

१४. नहेतुया द्वे, नआरम्मणे तीणि, नअधिपतिया नव…पे॰… नकम्मे तीणि…पे॰… नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि (एवं सब्बे गणना गणेतब्बा)।
४. निस्सयवारो
(निस्सयवारो पच्चयवारसदिसो।)
५. संसट्ठवारो

१-४. पच्चयानुलोमादि

१५. आसवं धम्मं संसट्ठो आसवो धम्मो उप्पज्जति हेतुपच्चया – कामासवं संसट्ठो दिट्ठासवो अविज्जासवो (चक्कम्। संखित्तं)।
हेतुया नव, आरम्मणे नव (सब्बत्थ नव), विपाके एकं…पे॰… अविगते नव।
नहेतुया द्वे, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते नव।
६. सम्पयुत्तवारो
(गणनापि सम्पयुत्तवारोपि संसट्ठवारसदिसो।)
७. पञ्हावारो
१. पच्चयानुलोमम्
१. विभङ्गवारो

हेतुपच्चयो

१६. आसवो धम्मो आसवस्स धम्मस्स हेतुपच्चयेन पच्चयो – कामासवो दिट्ठासवस्स अविज्जासवस्स हेतुपच्चयेन पच्चयो; भवासवो अविज्जासवस्स हेतुपच्चयेन पच्चयो (चक्कं)। (१)
आसवो धम्मो नोआसवस्स धम्मस्स हेतुपच्चयेन पच्चयो – आसवा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। (२)
आसवो धम्मो आसवस्स च नोआसवस्स च धम्मस्स हेतुपच्चयेन पच्चयो – कामासवो दिट्ठासवस्स अविज्जासवस्स सम्पयुत्तकानञ्च खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो । (३)
१७. नोआसवो धम्मो नोआसवस्स धम्मस्स हेतुपच्चयेन पच्चयो – नोआसवा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (१)
नोआसवो धम्मो आसवस्स धम्मस्स हेतुपच्चयेन पच्चयो – नोआसवा हेतू सम्पयुत्तकानं आसवानं हेतुपच्चयेन पच्चयो। (२)
नोआसवो धम्मो आसवस्स च नोआसवस्स च धम्मस्स हेतुपच्चयेन पच्चयो – नोआसवा हेतू सम्पयुत्तकानं खन्धानं आसवानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। (३)
आसवो च नोआसवो च धम्मा नोआसवस्स धम्मस्स हेतुपच्चयेन पच्चयो – आसवा च नोआसवा च हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। (१)

आरम्मणपच्चयो

१८. आसवो धम्मो आसवस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – आसवे आरब्भ आसवा उप्पज्जन्ति। (१)
आसवो धम्मो नोआसवस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – आसवे आरब्भ नोआसवा खन्धा उप्पज्जन्ति। (२)
आसवो धम्मो आसवस्स च नोआसवस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – आसवे आरब्भ आसवा च सम्पयुत्तका च खन्धा उप्पज्जन्ति। (३)
१९. नोआसवो धम्मो नोआसवस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं…पे॰… पुब्बे…पे॰… झाना…पे॰… अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, फलं पच्चवेक्खन्ति, निब्बानं पच्चवेक्खन्ति; निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो; अरिया नोआसवे पहीने किलेसे…पे॰… विक्खम्भिते किलेसे…पे॰… पुब्बे समुदाचिण्णे किलेसे जानन्ति, चक्खुं…पे॰… वत्थुं नोआसवे खन्धे अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, चेतोपरियञाणेन नोआसवचित्तसमङ्गिस्स चित्तं जानाति, आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स…पे॰… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स…पे॰… रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे॰… नोआसवा खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (१)
नोआसवो धम्मो आसवस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा…पे॰… तं अस्सादेति अभिनन्दति, तं आरब्भ आसवा उप्पज्जन्ति, सीलं…पे॰… उपोसथकम्मं…पे॰… पुब्बे…पे॰… झाना…पे॰… चक्खुं…पे॰… वत्थुं नोआसवे खन्धे अस्सादेति अभिनन्दति, तं आरब्भ आसवा उप्पज्जन्ति। (२)
नोआसवो धम्मो आसवस्स च नोआसवस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा…पे॰… (दुतियगमनं) नोआसवे खन्धे अस्सादेति अभिनन्दति, तं आरब्भ आसवा च सम्पयुत्तका च खन्धा उप्पज्जन्ति। (३)
२०. आसवो च नोआसवो च धम्मा आसवस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – आसवे च सम्पयुत्तके च खन्धे आरब्भ आसवा उप्पज्जन्ति। (१)
आसवो च नोआसवो च धम्मा नोआसवस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – आसवे च सम्पयुत्तके च खन्धे आरब्भ नोआसवा खन्धा उप्पज्जन्ति । (२)
आसवो च नोआसवो च धम्मा आसवस्स च नोआसवस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – आसवे च सम्पयुत्तके च खन्धे आरब्भ आसवा च सम्पयुत्तका च खन्धा उप्पज्जन्ति। (३)

अधिपतिपच्चयो

२१. आसवो धम्मो आसवस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – आसवे गरुं कत्वा आसवा उप्पज्जन्ति (तीणि आरम्मणसदिसा, गरुकारम्मणा कातब्बा)।
नोआसवो धम्मो नोआसवस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं…पे॰… सीलं…पे॰… उपोसथकम्मं…पे॰… पुब्बे…पे॰… झाना…पे॰… अरिया मग्गा…पे॰… फलं…पे॰… निब्बानं गरुं…पे॰… निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स अधिपतिपच्चयेन पच्चयो; चक्खुं…पे॰… वत्थुं नोआसवे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। सहजाताधिपति – नोआसवा अधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (१)
नोआसवो धम्मो आसवस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं…पे॰… नोआसवे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा आसवा उप्पज्जन्ति। सहजाताधिपति – नोआसवा अधिपति सम्पयुत्तकानं आसवानं अधिपतिपच्चयेन पच्चयो। (२)
नोआसवो धम्मो आसवस्स च नोआसवस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं…पे॰… नोआसवे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। सहजाताधिपति – नोआसवा अधिपति सम्पयुत्तकानं खन्धानं आसवानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (३)
आसवो च नोआसवो च धम्मा आसवस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – आसवे च सम्पयुत्तके च खन्धे गरुं कत्वा अस्सादेति…पे॰… आसवा उप्पज्जन्ति (तीणि, गरुकारम्मणा)।

अनन्तरपच्चयो

२२. आसवो धम्मो आसवस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा आसवा पच्छिमानं पच्छिमानं आसवानं अनन्तरपच्चयेन पच्चयो। (१)
आसवो धम्मो नोआसवस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा आसवा पच्छिमानं पच्छिमानं नोआसवानं खन्धानं अनन्तरपच्चयेन पच्चयो; आसवा वुट्ठानस्स अनन्तरपच्चयेन पच्चयो। (२)
आसवो धम्मो आसवस्स च नोआसवस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा आसवा पच्छिमानं पच्छिमानं आसवानं सम्पयुत्तकानञ्च खन्धानं अनन्तरपच्चयेन पच्चयो। (३)
२३. नोआसवो धम्मो नोआसवस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा नोआसवा खन्धा पच्छिमानं पच्छिमानं नोआसवानं खन्धानं अनन्तरपच्चयेन पच्चयो; अनुलोमं गोत्रभुस्स…पे॰… फलसमापत्तिया अनन्तरपच्चयेन पच्चयो। (१)
नोआसवो धम्मो आसवस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा नोआसवा खन्धा पच्छिमानं पच्छिमानं आसवानं अनन्तरपच्चयेन पच्चयो; आवज्जना आसवानं अनन्तरपच्चयेन पच्चयो। (२)
नोआसवो धम्मो आसवस्स च नोआसवस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा नोआसवा खन्धा पच्छिमानं पच्छिमानं आसवानं सम्पयुत्तकानञ्च खन्धानं अनन्तरपच्चयेन पच्चयो। (३)
२४. आसवो च नोआसवो च धम्मा आसवस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… तीणि।

समनन्तरपच्चयादि

२५. आसवो धम्मो आसवस्स धम्मस्स समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… नव… अञ्ञमञ्ञपच्चयेन पच्चयो… नव… निस्सयपच्चयेन पच्चयो… नव (वत्थु च दस्सेतब्बं)।

उपनिस्सयपच्चयो

२६. आसवो धम्मो आसवस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – आसवा आसवानं उपनिस्सयपच्चयेन पच्चयो (तीणि)।
२७. नोआसवो धम्मो नोआसवस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे॰… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; सीलं…पे॰… सेनासनं उपनिस्साय दानं देति…पे॰… सङ्घं भिन्दति; सद्धा…पे॰… सेनासनं सद्धाय…पे॰… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। (१)
नोआसवो धम्मो आसवस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो , पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सद्धं उपनिस्साय मानं जप्पेति, दिट्ठिं गण्हाति; सीलं…पे॰… सङ्घं भिन्दति, सद्धा…पे॰… सेनासनं रागस्स…पे॰… पत्थनाय उपनिस्सयपच्चयेन पच्चयो। (२)
नोआसवो धम्मो आसवस्स च नोआसवस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सद्धं उपनिस्साय मानं जप्पेति, दिट्ठिं गण्हाति; सीलं…पे॰… सेनासनं उपनिस्साय…पे॰… पाणं हनति…पे॰… सङ्घं भिन्दति, सद्धा…पे॰… सेनासनं रागस्स…पे॰… पत्थनाय उपनिस्सयपच्चयेन पच्चयो। (३)
आसवो च नोआसवो च धम्मा आसवस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो… तीणि।

पुरेजातपच्चयो

२८. नोआसवो धम्मो नोआसवस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं …पे॰… वत्थुं (एवं वित्थारेतब्बं), फोट्ठब्बायतनं कायविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो। वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे॰… कायायतनं कायविञ्ञाणस्स, वत्थु नोआसवानं खन्धानं पुरेजातपच्चयेन पच्चयो। (१)
नोआसवो धम्मो आसवस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अस्सादेति अभिनन्दति, तं आरब्भ आसवा उप्पज्जन्ति। वत्थुपुरेजातं – वत्थु आसवानं पुरेजातपच्चयेन पच्चयो। (२)
नोआसवो धम्मो आसवस्स च नोआसवस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अस्सादेति अभिनन्दति , तं आरब्भ आसवा च सम्पयुत्तका च खन्धा उप्पज्जन्ति। वत्थुपुरेजातं – वत्थु आसवानञ्च आसवसम्पयुत्तकानञ्च खन्धानं पुरेजातपच्चयेन पच्चयो। (३)

पच्छाजातपच्चयो

२९. आसवो धम्मो नोआसवस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता आसवा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो। (१)
नोआसवो धम्मो नोआसवस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता नोआसवा खन्धा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो। (१)
आसवो च नोआसवो च धम्मा नोआसवस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता आसवा च सम्पयुत्तका च खन्धा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो। (१)

आसेवनपच्चयो

३०. आसवो धम्मो आसवस्स धम्मस्स आसेवनपच्चयेन पच्चयो… नव।

कम्मपच्चयो

३१. नोआसवो धम्मो नोआसवस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – नोआसवा चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – नोआसवा चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (१)
नोआसवो धम्मो आसवस्स धम्मस्स कम्मपच्चयेन पच्चयो – नोआसवा चेतना सम्पयुत्तकानं आसवानं कम्मपच्चयेन पच्चयो। (२)
नोआसवो धम्मो आसवस्स च नोआसवस्स च धम्मस्स कम्मपच्चयेन पच्चयो – नोआसवा चेतना सम्पयुत्तकानं खन्धानं आसवानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो। (३)

विपाकाहारपच्चया

३२. नोआसवो धम्मो नोआसवस्स धम्मस्स विपाकपच्चयेन पच्चयो… एकं, आहारपच्चयेन पच्चयो – नोआसवा आहारा सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰… कबळीकारो आहारो इमस्स कायस्स आहारपच्चयेन पच्चयो। (१)
नोआसवो धम्मो आसवस्स धम्मस्स आहारपच्चयेन पच्चयो – नोआसवा आहारा सम्पयुत्तकानं आसवानं आहारपच्चयेन पच्चयो। (२)
नोआसवो धम्मो आसवस्स च नोआसवस्स च धम्मस्स आहारपच्चयेन पच्चयो – नोआसवा आहारा सम्पयुत्तकानं खन्धानं आसवानं चित्तसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो। (३)

इन्द्रियपच्चयादि

३३. नोआसवो धम्मो नोआसवस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – नोआसवा इन्द्रिया सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं इन्द्रियपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰… चक्खुन्द्रियं चक्खुविञ्ञाणस्स…पे॰… कायिन्द्रियं कायविञ्ञाणस्स…पे॰… रूपजीवितिन्द्रियं कटत्तारूपानं इन्द्रियपच्चयेन पच्चयो… तीणि… झानपच्चयेन पच्चयो… तीणि… मग्गपच्चयेन पच्चयो… नव… सम्पयुत्तपच्चयेन पच्चयो… नव।

विप्पयुत्तपच्चयो

३४. आसवो धम्मो नोआसवस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – आसवा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता – आसवा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (१)
३५. नोआसवो धम्मो नोआसवस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातम्। सहजाता – नोआसवा खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰… खन्धा वत्थुस्स विप्पयुत्तपच्चयेन पच्चयो, वत्थु खन्धानं विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे॰… कायायतनं कायविञ्ञाणस्स…पे॰… वत्थु नोआसवानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता – नोआसवा खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (१)
नोआसवो धम्मो आसवस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – वत्थु आसवानं विप्पयुत्तपच्चयेन पच्चयो। (२)
नोआसवो धम्मो आसवस्स च नोआसवस्स च धम्मस्स विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – वत्थु आसवानं सम्पयुत्तकानञ्च खन्धानं विप्पयुत्तपच्चयेन पच्चयो। (३)
३६. आसवो च नोआसवो च धम्मा नोआसवस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – आसवा च सम्पयुत्तका च खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता – आसवा च सम्पयुत्तका च खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (१)

अत्थिपच्चयो

३७. आसवो धम्मो आसवस्स धम्मस्स अत्थिपच्चयेन पच्चयो – कामासवो दिट्ठासवस्स अविज्जासवस्स अत्थिपच्चयेन पच्चयो (चक्कं)। (१)
आसवो धम्मो नोआसवस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – आसवा सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो। पच्छाजाता – आसवा पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो। (२)
आसवो धम्मो आसवस्स च नोआसवस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – कामासवो दिट्ठासवस्स अविज्जासवस्स सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो (चक्कं)। (३)
३८. नोआसवो धम्मो नोआसवस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियम्। सहजातो – नोआसवो एको खन्धो तिण्णन्नं खन्धानं…पे॰… (याव असञ्ञसत्ता)। पुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे॰… चक्खायतनं चक्खुविञ्ञाणस्स…पे॰… कायायतनं कायविञ्ञाणस्स…पे॰… वत्थु नोआसवानं खन्धानं अत्थिपच्चयेन पच्चयो। पच्छाजाता – नोआसवा खन्धा पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो; कबळीकारो आहारो इमस्स कायस्स अत्थिपच्चयेन पच्चयो; रूपजीवितिन्द्रियं कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (१)
नोआसवो धम्मो आसवस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजाता – नोआसवा खन्धा आसवानं अत्थिपच्चयेन पच्चयो। पुरेजातं – चक्खुं…पे॰… वत्थुं अस्सादेति अभिनन्दति, तं आरब्भ आसवा उप्पज्जन्ति, वत्थु आसवानं अत्थिपच्चयेन पच्चयो। (२)
नोआसवो धम्मो आसवस्स च नोआसवस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – नोआसवो एको खन्धो तिण्णन्नं खन्धानं आसवानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा…पे॰… (चक्कं)। (३)
३९. आसवो च नोआसवो च धम्मा आसवस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं , पुरेजातम्। सहजातो – कामासवो च सम्पयुत्तका च खन्धा दिट्ठासवस्स अविज्जासवस्स अत्थिपच्चयेन पच्चयो (चक्कं)। कामासवो च वत्थु च दिट्ठासवस्स अविज्जासवस्स अत्थिपच्चयेन पच्चयो (चक्कं)। (१)
आसवो च नोआसवो च धम्मा नोआसवस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियम्। सहजातो – नोआसवो एको खन्धो च आसवा च तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो। सहजाता – आसवा महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो; आसवा च वत्थु च नोआसवानं खन्धानं अत्थिपच्चयेन पच्चयो। पच्छाजाता – आसवा च कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – आसवा च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (२)
आसवो च नोआसवो च धम्मा आसवस्स च नोआसवस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – नोआसवो एको खन्धो च कामासवो च तिण्णन्नं खन्धानं दिट्ठासवस्स अविज्जासवस्स चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च…पे॰… (चक्कं)। सहजातो – कामासवो च वत्थु च दिट्ठासवस्स अविज्जासवस्स सम्पयुत्तकानञ्च खन्धानं अत्थिपच्चयेन पच्चयो (चक्कं)। (३)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो

सुद्धम्

४०. हेतुया सत्त, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके एकं, आहारे तीणि…पे॰… मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव।
अनुलोमम्।

पच्चनीयुद्धारो

४१. आसवो धम्मो आसवस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (१)
आसवो धम्मो नोआसवस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो। (२)
आसवो धम्मो आसवस्स च नोआसवस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (३)
४२. नोआसवो धम्मो नोआसवस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो। (१)
नोआसवो धम्मो आसवस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो। (२)
नोआसवो धम्मो आसवस्स च नोआसवस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो। (३)
४३. आसवो च नोआसवो च धम्मा आसवस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (१)
आसवो च नोआसवो च धम्मा नोआसवस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो। (२)
आसवो च नोआसवो च धम्मा आसवस्स च नोआसवस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (३)
२. पच्चयपच्चनीयम्

२. सङ्ख्यावारो

४४. नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव (सब्बत्थ नव), नोअविगते नव।
पच्चनीयम्।
३. पच्चयानुलोमपच्चनीयम्

हेतुदुकम्

४५. हेतुपच्चया नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त (सब्बत्थ सत्त), नमग्गे सत्त, नसम्पयुत्ते तीणि, नविप्पयुत्ते सत्त, नोनत्थिया सत्त, नोविगते सत्त।
अनुलोमपच्चनीयम्।
४. पच्चयपच्चनीयानुलोमम्

नहेतुदुकम्

४६. नहेतुपच्चया आरम्मणे नव, अधिपतिया नव (अनुलोमपदा परिपुण्णा), अविगते नव।
पच्चनीयानुलोमम्।
आसवदुकं निट्ठितम्।
१५. सासवदुकम्
१. पटिच्चवारो

हेतुपच्चयो

४७. सासवं धम्मं पटिच्च सासवो धम्मो उप्पज्जति हेतुपच्चया – सासवं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपम्। (१)
अनासवं धम्मं पटिच्च अनासवो धम्मो उप्पज्जति हेतुपच्चया – अनासवं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)
अनासवं धम्मं पटिच्च सासवो धम्मो उप्पज्जति हेतुपच्चया – अनासवे खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। (२)
अनासवं धम्मं पटिच्च सासवो च अनासवो च धम्मा उप्पज्जन्ति हेतुपच्चया – अनासवं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰…। (३)
सासवञ्च अनासवञ्च धम्मं पटिच्च सासवो धम्मो उप्पज्जति हेतुपच्चया – अनासवे खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (१)
(यथा चूळन्तरदुके लोकियदुकं एवं कातब्बं निन्नानाकरणम्।)
सासवदुकं निट्ठितम्।
१६. आसवसम्पयुत्तदुकम्
१. पटिच्चवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो

हेतुपच्चयो

४८. आसवसम्पयुत्तं धम्मं पटिच्च आसवसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – आसवसम्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)
आसवसम्पयुत्तं धम्मं पटिच्च आसवविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – आसवसम्पयुत्ते खन्धे पटिच्च चित्तसमुट्ठानं रूपं, दोमनस्ससहगते खन्धे पटिच्च मोहो चित्तसमुट्ठानञ्च रूपम्। (२)
आसवसम्पयुत्तं धम्मं पटिच्च आसवसम्पयुत्तो च आसवविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – आसवसम्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… दोमनस्ससहगतं एकं खन्धं पटिच्च तयो खन्धा मोहो चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰…। (३)
४९. आसवविप्पयुत्तं धम्मं पटिच्च आसवविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – आसवविप्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… दोमनस्ससहगतं विचिकिच्छासहगतं उद्धच्चसहगतं मोहं पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं पटिच्च तयो महाभूता, तयो महाभूते पटिच्च एकं महाभूतं, द्वे महाभूते पटिच्च द्वे महाभूता, महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपम्। (१)
आसवविप्पयुत्तं धम्मं पटिच्च आसवसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – दोमनस्ससहगतं विचिकिच्छासहगतं उद्धच्चसहगतं मोहं पटिच्च सम्पयुत्तका खन्धा। (२)
आसवविप्पयुत्तं धम्मं पटिच्च आसवसम्पयुत्तो च आसवविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – दोमनस्ससहगतं विचिकिच्छासहगतं उद्धच्चसहगतं मोहं पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपम्। (३)
५०. आसवसम्पयुत्तञ्च आसवविप्पयुत्तञ्च धम्मं पटिच्च आसवसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – दोमनस्ससहगतं विचिकिच्छासहगतं उद्धच्चसहगतं एकं खन्धञ्च मोहञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)
आसवसम्पयुत्तञ्च आसवविप्पयुत्तञ्च धम्मं पटिच्च आसवविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – आसवसम्पयुत्ते खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं, दोमनस्ससहगते विचिकिच्छासहगते उद्धच्चसहगते खन्धे च मोहञ्च पटिच्च चित्तसमुट्ठानं रूपम्। (२)
आसवसम्पयुत्तञ्च आसवविप्पयुत्तञ्च धम्मं पटिच्च आसवसम्पयुत्तो च आसवविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – दोमनस्ससहगतं विचिकिच्छासहगतं उद्धच्चसहगतं एकं खन्धञ्च मोहञ्च पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे॰…। (३)

आरम्मणपच्चयो

५१. आसवसम्पयुत्तं धम्मं पटिच्च आसवसम्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया – आसवसम्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)
आसवसम्पयुत्तं धम्मं पटिच्च आसवविप्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया – दोमनस्ससहगते विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च मोहो। (२)
आसवसम्पयुत्तं धम्मं पटिच्च आसवसम्पयुत्तो च आसवविप्पयुत्तो च धम्मा उप्पज्जन्ति आरम्मणपच्चया – दोमनस्ससहगतं विचिकिच्छासहगतं उद्धच्चसहगतं एकं खन्धं पटिच्च तयो खन्धा मोहो च…पे॰… द्वे खन्धे…पे॰…। (३)
५२. आसवविप्पयुत्तं धम्मं पटिच्च आसवविप्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया – आसवविप्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… वत्थुं पटिच्च खन्धा। (१) आसवविप्पयुत्तं धम्मं पटिच्च आसवसम्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया – दोमनस्ससहगतं विचिकिच्छासहगतं उद्धच्चसहगतं मोहं पटिच्च सम्पयुत्तका खन्धा। (२)
आसवसम्पयुत्तञ्च आसवविप्पयुत्तञ्च धम्मं पटिच्च आसवसम्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया – दोमनस्ससहगतं विचिकिच्छासहगतं उद्धच्चसहगतं एकं खन्धञ्च मोहञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)

अधिपतिपच्चयो

५३. आसवसम्पयुत्तं धम्मं पटिच्च आसवसम्पयुत्तो धम्मो उप्पज्जति अधिपतिपच्चया… तीणि।
आसवविप्पयुत्तं धम्मं पटिच्च आसवविप्पयुत्तो धम्मो उप्पज्जति अधिपतिपच्चया – आसवविप्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… दोमनस्ससहगतं मोहं पटिच्च चित्तसमुट्ठानं रूपं, एकं महाभूतं…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं उपादारूपम्। (१)
आसवविप्पयुत्तं धम्मं पटिच्च आसवसम्पयुत्तो धम्मो उप्पज्जति अधिपतिपच्चया – दोमनस्ससहगतं मोहं पटिच्च सम्पयुत्तका खन्धा। (२)
आसवविप्पयुत्तं धम्मं पटिच्च आसवसम्पयुत्तो च आसवविप्पयुत्तो च धम्मा उप्पज्जन्ति अधिपतिपच्चया – दोमनस्ससहगतं मोहं पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपम्। (३)
५४. आसवसम्पयुत्तञ्च आसवविप्पयुत्तञ्च धम्मं पटिच्च आसवसम्पयुत्तो धम्मो उप्पज्जति अधिपतिपच्चया – दोमनस्ससहगतं एकं खन्धञ्च मोहञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)
आसवसम्पयुत्तञ्च आसवविप्पयुत्तञ्च धम्मं पटिच्च आसवविप्पयुत्तो धम्मो उप्पज्जति अधिपतिपच्चया – आसवसम्पयुत्ते खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं, दोमनस्ससहगते खन्धे च मोहञ्च पटिच्च चित्तसमुट्ठानं रूपम्। (२)
आसवसम्पयुत्तञ्च आसवविप्पयुत्तञ्च धम्मं पटिच्च आसवसम्पयुत्तो च आसवविप्पयुत्तो च धम्मा उप्पज्जन्ति अधिपतिपच्चया – दोमनस्ससहगतं एकं खन्धञ्च मोहञ्च पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰…। (३)
(एवं सब्बे पच्चया वित्थारेतब्बा। संखित्तम्।)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो

सुद्धम्

५५. हेतुया नव, आरम्मणे छ, अधिपतिया नव, अनन्तरे छ, समनन्तरे छ, सहजाते नव, अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये छ, पुरेजाते छ, आसेवने छ, कम्मे नव, विपाके एकं , आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते छ, विप्पयुत्ते नव, अत्थिया नव, नत्थिया छ, विगते छ, अविगते नव।
अनुलोमम्।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो

नहेतुपच्चयो

५६. आसवसम्पयुत्तं धम्मं पटिच्च आसवविप्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
आसवविप्पयुत्तं धम्मं पटिच्च आसवविप्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं आसवविप्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰… (याव आसञ्ञसत्ता)। (१)

नआरम्मणपच्चयो

५७. आसवसम्पयुत्तं धम्मं पटिच्च आसवविप्पयुत्तो धम्मो उप्पज्जति नआरम्मणपच्चया – आसवसम्पयुत्ते खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। (१)
आसवविप्पयुत्तं धम्मं पटिच्च आसवविप्पयुत्तो धम्मो उप्पज्जति नआरम्मणपच्चया – आसवविप्पयुत्ते खन्धे पटिच्च चित्तसमुट्ठानं रूपं, दोमनस्ससहगतं विचिकिच्छासहगतं उद्धच्चसहगतं मोहं पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰… खन्धे पटिच्च वत्थु, एकं महाभूतं…पे॰… (याव असञ्ञसत्ता)। (१)
आसवसम्पयुत्तञ्च आसवविप्पयुत्तञ्च धम्मं पटिच्च आसवविप्पयुत्तो धम्मो उप्पज्जति नआरम्मणपच्चया – आसवसम्पयुत्ते खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं, दोमनस्ससहगते विचिकिच्छासहगते उद्धच्चसहगते खन्धे च मोहञ्च पटिच्च चित्तसमुट्ठानं रूपम्। (१)

नअधिपतिपच्चयो

५८. आसवसम्पयुत्तं धम्मं पटिच्च आसवसम्पयुत्तो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं)।

नपुरेजातपच्चयादि

५९. आसवसम्पयुत्तं धम्मं पटिच्च आसवसम्पयुत्तो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे आसवसम्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)
आसवसम्पयुत्तं धम्मं पटिच्च आसवविप्पयुत्तो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो, आसवसम्पयुत्ते खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। (२)
आसवसम्पयुत्तं धम्मं पटिच्च आसवसम्पयुत्तो च आसवविप्पयुत्तो च धम्मा उप्पज्जन्ति नपुरेजातपच्चया – अरूपे विचिकिच्छासहगतं उद्धच्चसहगतं एकं खन्धं पटिच्च तयो खन्धा मोहो च…पे॰… द्वे खन्धे…पे॰…। (३)
६०. आसवविप्पयुत्तं धम्मं पटिच्च आसवविप्पयुत्तो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे आसवविप्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… आसवविप्पयुत्ते खन्धे पटिच्च चित्तसमुट्ठानं रूपं, दोमनस्ससहगतं विचिकिच्छासहगतं उद्धच्चसहगतं मोहं पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰… (याव असञ्ञसत्ता)। (१)
आसवविप्पयुत्तं धम्मं पटिच्च आसवसम्पयुत्तो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे विचिकिच्छासहगतं उद्धच्चसहगतं मोहं पटिच्च सम्पयुत्तका खन्धा। (२)
६१. आसवसम्पयुत्तञ्च आसवविप्पयुत्तञ्च धम्मं पटिच्च आसवसम्पयुत्तो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे विचिकिच्छासहगतं उद्धच्चसहगतं एकं खन्धञ्च मोहञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च…पे॰…। (१)
आसवसम्पयुत्तञ्च आसवविप्पयुत्तञ्च धम्मं पटिच्च आसवविप्पयुत्तो धम्मो उप्पज्जति नपुरेजातपच्चया – आसवसम्पयुत्ते खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं, दोमनस्ससहगते विचिकिच्छासहगते उद्धच्चसहगते खन्धे च मोहञ्च पटिच्च चित्तसमुट्ठानं रूपम्। (२)
(नपच्छाजातपच्चया नव, नआसेवनपच्चया नव।)

नकम्मपच्चयादि

६२. आसवसम्पयुत्तं धम्मं पटिच्च आसवसम्पयुत्तो धम्मो उप्पज्जति नकम्मपच्चया – आसवसम्पयुत्ते खन्धे पटिच्च सम्पयुत्तका चेतना। (१)
आसवविप्पयुत्तं धम्मं पटिच्च आसवविप्पयुत्तो धम्मो उप्पज्जति नकम्मपच्चया – आसवविप्पयुत्ते खन्धे पटिच्च विप्पयुत्तका चेतना। (१)
आसवविप्पयुत्तं धम्मं पटिच्च आसवसम्पयुत्तो धम्मो उप्पज्जति नकम्मपच्चया – दोमनस्ससहगतं विचिकिच्छासहगतं उद्धच्चसहगतं मोहं पटिच्च सम्पयुत्तका चेतना। (२)
आसवसम्पयुत्तञ्च आसवविप्पयुत्तञ्च धम्मं पटिच्च आसवसम्पयुत्तो धम्मो उप्पज्जति नकम्मपच्चया – दोमनस्ससहगते विचिकिच्छासहगते उद्धच्चसहगते खन्धे च मोहञ्च पटिच्च सम्पयुत्तका चेतना… नविपाकपच्चया… नआहारपच्चया… नइन्द्रियपच्चया… नझानपच्चया… नमग्गपच्चया… नसम्पयुत्तपच्चया… नविप्पयुत्तपच्चया… नोनत्थिपच्चया… नोविगतपच्चया।
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो

सुद्धम्

६३. नहेतुया द्वे, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि।
पच्चनीयम्।
३. पच्चयानुलोमपच्चनीयम्

हेतुदुकम्

६४. हेतुपच्चया नआरम्मणे तीणि…पे॰… नपुरेजाते छ…पे॰… नविपाके नव…पे॰… नसम्पयुत्ते तीणि, नविप्पयुत्ते चत्तारि, नोनत्थिया तीणि, नोविगते तीणि।
अनुलोमपच्चनीयम्।
४. पच्चयपच्चनीयानुलोमम्

नहेतुदुकम्

६५. नहेतुपच्चया आरम्मणे द्वे, अनन्तरे द्वे, समनन्तरे द्वे…पे॰… कम्मे द्वे, विपाके एकं, आहारे द्वे…पे॰… मग्गे एकं , सम्पयुत्ते द्वे, विप्पयुत्ते द्वे…पे॰… अविगते द्वे।
२. सहजातवारो
(सहजातवारो पटिच्चवारसदिसो।)
३. पच्चयवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो

हेतुपच्चयो

६६. आसवसम्पयुत्तं धम्मं पच्चया आसवसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि (पटिच्चवारसदिसो)।
आसवविप्पयुत्तं धम्मं पच्चया आसवविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – आसवविप्पयुत्तं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… दोमनस्ससहगतं विचिकिच्छासहगतं उद्धच्चसहगतं मोहं पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे॰… खन्धे पच्चया वत्थु, वत्थुं पच्चया खन्धा, एकं महाभूतं…पे॰… महाभूते पच्चया चित्तसमुट्ठानं रूपं , कटत्तारूपं, उपादारूपम्। वत्थुं पच्चया आसवविप्पयुत्ता खन्धा, वत्थुं पच्चया दोमनस्ससहगतो मोहो। (१)
आसवविप्पयुत्तं धम्मं पच्चया आसवसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया आसवसम्पयुत्तका खन्धा, दोमनस्ससहगतं विचिकिच्छासहगतं उद्धच्चसहगतं मोहं पच्चया सम्पयुत्तका खन्धा। (२)
आसवविप्पयुत्तं धम्मं पच्चया आसवसम्पयुत्तो च आसवविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं पच्चया आसवसम्पयुत्तका खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं , दोमनस्ससहगतं विचिकिच्छासहगतं उद्धच्चसहगतं मोहं पच्चया सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं, वत्थुं पच्चया दोमनस्ससहगता खन्धा च मोहो च। (३)
६७. आसवसम्पयुत्तञ्च आसवविप्पयुत्तञ्च धम्मं पच्चया आसवसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – आसवसम्पयुत्तं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च…पे॰… दोमनस्ससहगतं विचिकिच्छासहगतं उद्धच्चसहगतं एकं खन्धञ्च मोहञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च…पे॰…। (१)
आसवसम्पयुत्तञ्च आसवविप्पयुत्तञ्च धम्मं पच्चया आसवविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – आसवसम्पयुत्ते खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं, दोमनस्ससहगते विचिकिच्छासहगते उद्धच्चसहगते खन्धे च मोहञ्च पच्चया चित्तसमुट्ठानं रूपं, दोमनस्ससहगते खन्धे च वत्थुञ्च पच्चया दोमनस्ससहगतो मोहो। (२)
आसवसम्पयुत्तञ्च आसवविप्पयुत्तञ्च धम्मं पच्चया आसवसम्पयुत्तो च आसवविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – आसवसम्पयुत्तं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे…पे॰… आसवसम्पयुत्ते खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं, दोमनस्ससहगतं विचिकिच्छासहगतं उद्धच्चसहगतं एकं खन्धञ्च मोहञ्च पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… दोमनस्ससहगतं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा मोहो च…पे॰… द्वे खन्धे…पे॰…। (३)

आरम्मणपच्चयादि

६८. आसवसम्पयुत्तं धम्मं पच्चया आसवसम्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया… तीणि (पटिच्चवारसदिसा)।
आसवविप्पयुत्तं धम्मं पच्चया आसवविप्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया – आसवविप्पयुत्तं एकं खन्धं पच्चया तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… वत्थुं पच्चया खन्धा, चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया आसवविप्पयुत्ता खन्धा, वत्थुं पच्चया दोमनस्ससहगतो विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
आसवविप्पयुत्तं धम्मं पच्चया आसवसम्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया – वत्थुं पच्चया आसवसम्पयुत्तका खन्धा, दोमनस्ससहगतं विचिकिच्छासहगतं उद्धच्चसहगतं मोहं पच्चया सम्पयुत्तका खन्धा। (२)
आसवविप्पयुत्तं धम्मं पच्चया आसवसम्पयुत्तो च आसवविप्पयुत्तो च धम्मा उप्पज्जन्ति आरम्मणपच्चया – वत्थुं पच्चया दोमनस्ससहगता विचिकिच्छासहगता उद्धच्चसहगता खन्धा मोहो च। (३)
६९. आसवसम्पयुत्तञ्च आसवविप्पयुत्तञ्च धम्मं पच्चया आसवसम्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया – आसवसम्पयुत्तं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)
आसवसम्पयुत्तञ्च आसवविप्पयुत्तञ्च धम्मं पच्चया आसवविप्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया – दोमनस्ससहगते विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया दोमनस्ससहगतो विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (२)
आसवसम्पयुत्तञ्च आसवविप्पयुत्तञ्च धम्मं पच्चया आसवसम्पयुत्तो च आसवविप्पयुत्तो च धम्मा उप्पज्जन्ति आरम्मणपच्चया – दोमनस्ससहगतं विचिकिच्छासहगतं उद्धच्चसहगतं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा मोहो च…पे॰… द्वे खन्धे…पे॰… अधिपतिपच्चया… अनन्तरपच्चया…पे॰… अविगतपच्चया। (३)
१. पच्चयानुलोमम्

२. सङ्ख्यावारो

७०. हेतुया नव, आरम्मणे नव (सब्बत्थ नव), कम्मे नव, विपाके एकं…पे॰… अविगते नव।
अनुलोमम्।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो

नहेतुपच्चयो

७१. आसवसम्पयुत्तं धम्मं पच्चया आसवविप्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
आसवविप्पयुत्तं धम्मं पच्चया आसवविप्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं आसवविप्पयुत्तं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰… (याव असञ्ञसत्ता) चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया अहेतुका आसवविप्पयुत्ता खन्धा, वत्थुं पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
आसवसम्पयुत्तञ्च आसवविप्पयुत्तञ्च धम्मं पच्चया आसवविप्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१) (संखित्तम्।)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो

सुद्धम्

७२. नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि , नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि (एवं इतरेपि द्वे गणना कातब्बा)।
४. निस्सयवारो
(निस्सयवारोपि पच्चयवारसदिसो।)
५. संसट्ठवारो

१-४. पच्चयानुलोमादि

७३. आसवसम्पयुत्तं धम्मं संसट्ठो आसवसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं)।
हेतुया छ, आरम्मणे छ, अधिपतिया छ (सब्बत्थ छ), विपाके एकं…पे॰… अविगते छ।
आसवसम्पयुत्तं धम्मं संसट्ठो आसवविप्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे संसट्ठो विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
आसवविप्पयुत्तं धम्मं संसट्ठो आसवविप्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया…पे॰…।
नहेतुया द्वे, नअधिपतिया छ, नपुरेजाते छ, नपच्छाजाते छ, नआसेवने छ, नकम्मे चत्तारि, नविपाके छ, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते छ (एवं इतरेपि द्वे गणना कातब्बा)।
६. सम्पयुत्तवारो
(सम्पयुत्तवारोपि संसट्ठवारसदिसो।)
७. पञ्हावारो
१. पच्चयानुलोमम्
१. विभङ्गवारो

हेतुपच्चयो

७४. आसवसम्पयुत्तो धम्मो आसवसम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो – आसवसम्पयुत्ता हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो। (१)
आसवसम्पयुत्तो धम्मो आसवविप्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो – आसवसम्पयुत्ता हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो; दोसो मोहस्स चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। (२)
आसवसम्पयुत्तो धम्मो आसवसम्पयुत्तस्स च आसवविप्पयुत्तस्स च धम्मस्स हेतुपच्चयेन पच्चयो – आसवसम्पयुत्ता हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; दोसो सम्पयुत्तकानं खन्धानं मोहस्स चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। (३)
७५. आसवविप्पयुत्तो धम्मो आसवविप्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो – आसवविप्पयुत्ता हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; दोमनस्ससहगतो विचिकिच्छासहगतो उद्धच्चसहगतो मोहो चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (१)
आसवविप्पयुत्तो धम्मो आसवसम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो – दोमनस्ससहगतो विचिकिच्छासहगतो उद्धच्चसहगतो मोहो सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो। (२)
आसवविप्पयुत्तो धम्मो आसवसम्पयुत्तस्स च आसवविप्पयुत्तस्स च धम्मस्स हेतुपच्चयेन पच्चयो – दोमनस्ससहगतो विचिकिच्छासहगतो उद्धच्चसहगतो मोहो सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। (३)
७६. आसवसम्पयुत्तो च आसवविप्पयुत्तो च धम्मा आसवसम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो – दोसो च मोहो च आसवसम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो। (१)
आसवसम्पयुत्तो च आसवविप्पयुत्तो च धम्मा आसवविप्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो – दोसो च मोहो च चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो। (२)
आसवसम्पयुत्तो च आसवविप्पयुत्तो च धम्मा आसवसम्पयुत्तस्स च आसवविप्पयुत्तस्स च धम्मस्स हेतुपच्चयेन पच्चयो – दोसो च मोहो च सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। (३)

आरम्मणपच्चयो

७७. आसवसम्पयुत्तो धम्मो आसवसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – आसवसम्पयुत्ते खन्धे आरब्भ आसवसम्पयुत्तका खन्धा उप्पज्जन्ति। (१)
आसवसम्पयुत्तो धम्मो आसवविप्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – आसवसम्पयुत्ते खन्धे आरब्भ आसवविप्पयुत्ता खन्धा च मोहो च उप्पज्जन्ति। (२)
आसवसम्पयुत्तो धम्मो आसवसम्पयुत्तस्स च आसवविप्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – आसवसम्पयुत्ते खन्धे आरब्भ दोमनस्ससहगता विचिकिच्छासहगता उद्धच्चसहगता खन्धा च मोहो च उप्पज्जन्ति। (३)
७८. आसवविप्पयुत्तो धम्मो आसवविप्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं…पे॰… उपोसथकम्मं कत्वा तं पच्चवेक्खति; पुब्बे सुचिण्णानि…पे॰… झाना…पे॰… अरिया मग्गं…पे॰… फलं…पे॰… निब्बानं…पे॰… निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो; अरिया आसवविप्पयुत्ते पहीने किलेसे पच्चवेक्खन्ति; विक्खम्भिते…पे॰… पुब्बे…पे॰… चक्खुं…पे॰… वत्थुं आसवविप्पयुत्ते खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सति। (इध अस्सादना नत्थि) दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। चेतोपरियञाणेन आसवविप्पयुत्तचित्तसमङ्गिस्स चित्तं जानाति, आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स…पे॰… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स…पे॰… रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे॰… आसवविप्पयुत्ता खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय मोहस्स आरम्मणपच्चयेन पच्चयो। (१)
आसवविप्पयुत्तो धम्मो आसवसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं…पे॰… उपोसथकम्मं कत्वा तं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि…पे॰… विचिकिच्छा…पे॰… उद्धच्चं…पे॰… दोमनस्सं उप्पज्जति; पुब्बे सुचिण्णानि…पे॰… झाना वुट्ठहित्वा झानं…पे॰… चक्खुं…पे॰… वत्थुं आसवविप्पयुत्ते खन्धे अस्सादेति अभिनन्दति, तं आरब्भ रागो…पे॰… दिट्ठि… दोमनस्सं… विचिकिच्छा… उद्धच्चं उप्पज्जति। (२)
आसवविप्पयुत्तो धम्मो आसवसम्पयुत्तस्स च आसवविप्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – चक्खुं…पे॰… वत्थुं आसवविप्पयुत्ते खन्धे आरब्भ दोमनस्ससहगता विचिकिच्छासहगता उद्धच्चसहगता खन्धा च मोहो च उप्पज्जन्ति। (३)
७९. आसवसम्पयुत्तो च आसवविप्पयुत्तो च धम्मा आसवसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दोमनस्ससहगते विचिकिच्छासहगते उद्धच्चसहगते खन्धे च मोहञ्च आरब्भ आसवसम्पयुत्ता खन्धा उप्पज्जन्ति। (१)
आसवसम्पयुत्तो च आसवविप्पयुत्तो च धम्मा आसवविप्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दोमनस्ससहगते विचिकिच्छासहगते उद्धच्चसहगते खन्धे च मोहञ्च आरब्भ आसवविप्पयुत्ता खन्धा च मोहो च उप्पज्जन्ति। (२)
आसवसम्पयुत्तो च आसवविप्पयुत्तो च धम्मा आसवसम्पयुत्तस्स च आसवविप्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – दोमनस्ससहगते विचिकिच्छासहगते उद्धच्चसहगते खन्धे च मोहञ्च आरब्भ दोमनस्ससहगता विचिकिच्छासहगता उद्धच्चसहगता खन्धा च मोहो च उप्पज्जन्ति। (३)

अधिपतिपच्चयो

८०. आसवसम्पयुत्तो धम्मो आसवसम्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – आसवसम्पयुत्ते खन्धे गरुं कत्वा आसवसम्पयुत्तका खन्धा उप्पज्जन्ति। सहजाताधिपति – आसवसम्पयुत्ताधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो। (१)
आसवसम्पयुत्तो धम्मो आसवविप्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। सहजाताधिपति – आसवसम्पयुत्ताधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो; दोमनस्ससहगताधिपति मोहस्स चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (२)
आसवसम्पयुत्तो धम्मो आसवसम्पयुत्तस्स च आसवविप्पयुत्तस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो। सहजाताधिपति – आसवसम्पयुत्ताधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो; दोमनस्ससहगताधिपति सम्पयुत्तकानं खन्धानं मोहस्स च चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (३)
८१. आसवविप्पयुत्तो धम्मो आसवविप्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं दत्वा, सीलं…पे॰… उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति; पुब्बे सुचिण्णानि…पे॰… झाना…पे॰… अरिया मग्गा वुट्ठहित्वा मग्गं…पे॰… फलं…पे॰… निब्बानं गरुं कत्वा पच्चवेक्खन्ति; निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स अधिपतिपच्चयेन पच्चयो। सहजाताधिपति – आसवविप्पयुत्ताधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (१)
आसवविप्पयुत्तो धम्मो आसवसम्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – दानं दत्वा सीलं…पे॰… उपोसथकम्मं कत्वा तं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति, पुब्बे सुचिण्णानि…पे॰… झाना…पे॰… चक्खुं…पे॰… वत्थुं आसवविप्पयुत्ते खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। (२)

अनन्तरपच्चयो

८२. आसवसम्पयुत्तो धम्मो आसवसम्पयुत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा आसवसम्पयुत्तका खन्धा पच्छिमानं पच्छिमानं आसवसम्पयुत्तकानं खन्धानं अनन्तरपच्चयेन पच्चयो। (१)
आसवसम्पयुत्तो धम्मो आसवविप्पयुत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा दोमनस्ससहगता विचिकिच्छासहगता उद्धच्चसहगता खन्धा पच्छिमस्स पच्छिमस्स दोमनस्ससहगतस्स विचिकिच्छासहगतस्स उद्धच्चसहगतस्स मोहस्स अनन्तरपच्चयेन पच्चयो; आसवसम्पयुत्ता खन्धा वुट्ठानस्स अनन्तरपच्चयेन पच्चयो। (२)
आसवसम्पयुत्तो धम्मो आसवसम्पयुत्तस्स च आसवविप्पयुत्तस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा दोमनस्ससहगता विचिकिच्छासहगता उद्धच्चसहगता खन्धा पच्छिमानं पच्छिमानं दोमनस्ससहगतानं विचिकिच्छासहगतानं उद्धच्चसहगतानं खन्धानं मोहस्स च अनन्तरपच्चयेन पच्चयो। (३)
८३. आसवविप्पयुत्तो धम्मो आसवविप्पयुत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमो पुरिमो दोमनस्ससहगतो विचिकिच्छासहगतो उद्धच्चसहगतो मोहो पच्छिमस्स पच्छिमस्स दोमनस्ससहगतस्स विचिकिच्छासहगतस्स उद्धच्चसहगतस्स मोहस्स अनन्तरपच्चयेन पच्चयो; पुरिमा पुरिमा आसवविप्पयुत्ता खन्धा पच्छिमानं पच्छिमानं आसवविप्पयुत्तानं खन्धानं अनन्तरपच्चयेन पच्चयो; अनुलोमं गोत्रभुस्स…पे॰… फलसमापत्तिया अनन्तरपच्चयेन पच्चयो। (१)
आसवविप्पयुत्तो धम्मो आसवसम्पयुत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमो पुरिमो दोमनस्ससहगतो विचिकिच्छासहगतो उद्धच्चसहगतो मोहो पच्छिमानं पच्छिमानं दोमनस्ससहगतानं विचिकिच्छासहगतानं उद्धच्चसहगतानं खन्धानं अनन्तरपच्चयेन पच्चयो; आवज्जना आसवसम्पयुत्तकानं खन्धानं अनन्तरपच्चयेन पच्चयो। (२)
आसवविप्पयुत्तो धम्मो आसवसम्पयुत्तस्स च आसवविप्पयुत्तस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमो पुरिमो दोमनस्ससहगतो विचिकिच्छासहगतो उद्धच्चसहगतो मोहो पच्छिमानं पच्छिमानं दोमनस्ससहगतानं विचिकिच्छासहगतानं उद्धच्चसहगतानं खन्धानं मोहस्स च अनन्तरपच्चयेन पच्चयो; आवज्जना दोमनस्ससहगतानं विचिकिच्छासहगतानं उद्धच्चसहगतानं खन्धानं मोहस्स च अनन्तरपच्चयेन पच्चयो। (३)
८४. आसवसम्पयुत्तो च आसवविप्पयुत्तो च धम्मा आसवसम्पयुत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा दोमनस्ससहगता विचिकिच्छासहगता उद्धच्चसहगता खन्धा च मोहो च पच्छिमानं पच्छिमानं दोमनस्ससहगतानं विचिकिच्छासहगतानं उद्धच्चसहगतानं खन्धानं अनन्तरपच्चयेन पच्चयो। (१)
आसवसम्पयुत्तो च आसवविप्पयुत्तो च धम्मा आसवविप्पयुत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा दोमनस्ससहगता विचिकिच्छासहगता उद्धच्चसहगता खन्धा च मोहो च पच्छिमस्स पच्छिमस्स दोमनस्ससहगतस्स विचिकिच्छासहगतस्स उद्धच्चसहगतस्स मोहस्स अनन्तरपच्चयेन पच्चयो; दोमनस्ससहगता विचिकिच्छासहगता उद्धच्चसहगता खन्धा च मोहो च वुट्ठानस्स अनन्तरपच्चयेन पच्चयो। (२)
आसवसम्पयुत्तो च आसवविप्पयुत्तो च धम्मा आसवसम्पयुत्तस्स च आसवविप्पयुत्तस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा दोमनस्ससहगता विचिकिच्छासहगता उद्धच्चसहगता खन्धा च मोहो च पच्छिमानं पच्छिमानं दोमनस्ससहगतानं विचिकिच्छासहगतानं उद्धच्चसहगतानं खन्धानं मोहस्स च अनन्तरपच्चयेन पच्चयो। (३)

समनन्तरपच्चयादि

८५. आसवसम्पयुत्तो धम्मो आसवसम्पयुत्तस्स धम्मस्स समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… नव… अञ्ञमञ्ञपच्चयेन पच्चयो… छ… निस्सयपच्चयेन पच्चयो… नव।

उपनिस्सयपच्चयो

८६. आसवसम्पयुत्तो धम्मो आसवसम्पयुत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – आसवसम्पयुत्ता खन्धा आसवसम्पयुत्तानं खन्धानं उपनिस्सयपच्चयेन पच्चयो। (१)
आसवसम्पयुत्तो धम्मो आसवविप्पयुत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – आसवसम्पयुत्ता खन्धा आसवविप्पयुत्तानं खन्धानं मोहस्स च उपनिस्सयपच्चयेन पच्चयो। (२)
आसवसम्पयुत्तो धम्मो आसवसम्पयुत्तस्स च आसवविप्पयुत्तस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – आसवसम्पयुत्तका खन्धा दोमनस्ससहगतानं विचिकिच्छासहगतानं उद्धच्चसहगतानं खन्धानं मोहस्स च उपनिस्सयपच्चयेन पच्चयो। (३)
८७. आसवविप्पयुत्तो धम्मो आसवविप्पयुत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे॰… सीलं…पे॰… पञ्ञं… कायिकं सुखं…पे॰… सेनासनं… मोहं उपनिस्साय दानं देति…पे॰… समापत्तिं उप्पादेति; सद्धा…पे॰… पञ्ञा… कायिकं सुखं… कायिकं दुक्खं… मोहो च सद्धाय…पे॰… मोहस्स च उपनिस्सयपच्चयेन पच्चयो। (१)
आसवविप्पयुत्तो धम्मो आसवसम्पयुत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सद्धं उपनिस्साय मानं जप्पेति, दिट्ठिं गण्हाति; सीलं…पे॰… पञ्ञं… कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं… मोहं उपनिस्साय पाणं हनति…पे॰… सङ्घं भिन्दति; सद्धा…पे॰… मोहो च रागस्स…पे॰… पत्थनाय उपनिस्सयपच्चयेन पच्चयो। (२)
आसवविप्पयुत्तो धम्मो आसवसम्पयुत्तस्स च आसवविप्पयुत्तस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सद्धा… सीलं…पे॰… मोहो दोमनस्ससहगतानं विचिकिच्छासहगतानं उद्धच्चसहगतानं खन्धानं मोहस्स च उपनिस्सयपच्चयेन पच्चयो। (३)
८८. आसवसम्पयुत्तो च आसवविप्पयुत्तो च धम्मा आसवसम्पयुत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो …पे॰…। पकतूपनिस्सयो – दोमनस्ससहगता विचिकिच्छासहगता उद्धच्चसहगता खन्धा च मोहो च आसवसम्पयुत्तकानं खन्धानं उपनिस्सयपच्चयेन पच्चयो। (पुच्छितब्बं मूलं) दोमनस्ससहगता विचिकिच्छासहगता उद्धच्चसहगता खन्धा च मोहो च आसवसम्पयुत्तकानं खन्धानं उपनिस्सयपच्चयेन पच्चयो। (१)
आसवसम्पयुत्तो च आसवविप्पयुत्तो च धम्मा आसवसम्पयुत्तस्स च आसवविप्पयुत्तस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – दोमनस्ससहगता विचिकिच्छासहगता उद्धच्चसहगता खन्धा च मोहो च दोमनस्ससहगतानं विचिकिच्छासहगतानं उद्धच्चसहगतानं खन्धानं मोहस्स च उपनिस्सयपच्चयेन पच्चयो। (२)

पुरेजातपच्चयो

८९. आसवविप्पयुत्तो धम्मो आसवविप्पयुत्तस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो। वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे॰… कायायतनं कायविञ्ञाणस्स…पे॰… वत्थु आसवविप्पयुत्तानं खन्धानं मोहस्स च पुरेजातपच्चयेन पच्चयो। (१)
आसवविप्पयुत्तो धम्मो आसवसम्पयुत्तस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति…पे॰… दोमनस्सं उप्पज्जति। वत्थुपुरेजातं – वत्थु आसवसम्पयुत्तकानं खन्धानं पुरेजातपच्चयेन पच्चयो। (२)
आसवविप्पयुत्तो धम्मो आसवसम्पयुत्तस्स च आसवविप्पयुत्तस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं आरब्भ दोमनस्ससहगता विचिकिच्छासहगता उद्धच्चसहगता खन्धा च मोहो च उप्पज्जन्ति । वत्थुपुरेजातं – वत्थु दोमनस्ससहगतानं विचिकिच्छासहगतानं उद्धच्चसहगतानं खन्धानं मोहस्स च पुरेजातपच्चयेन पच्चयो। (३)

पच्छाजातपच्चयो

९०. आसवसम्पयुत्तो धम्मो आसवविप्पयुत्तस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता आसवसम्पयुत्तका खन्धा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो। (१)
आसवविप्पयुत्तो धम्मो आसवविप्पयुत्तस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता आसवविप्पयुत्ता खन्धा च मोहो च पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो। (१)
आसवसम्पयुत्तो च आसवविप्पयुत्तो च धम्मा आसवविप्पयुत्तस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता दोमनस्ससहगता विचिकिच्छासहगता उद्धच्चसहगता खन्धा च मोहो च पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो। (१)

आसेवनपच्चयो

९१. आसवसम्पयुत्तो धम्मो आसवसम्पयुत्तस्स धम्मस्स आसेवनपच्चयेन पच्चयो… नव (आवज्जनापि वुट्ठानम्पि नत्थि )।

कम्मपच्चयो

९२. आसवसम्पयुत्तो धम्मो आसवसम्पयुत्तस्स धम्मस्स कम्मपच्चयेन पच्चयो – आसवसम्पयुत्तका चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो। (१)
आसवसम्पयुत्तो धम्मो आसवविप्पयुत्तस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – आसवसम्पयुत्ता चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो; दोमनस्ससहगता विचिकिच्छासहगता उद्धच्चसहगता चेतना मोहस्स चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो। नानाक्खणिका – आसवसम्पयुत्तका चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (२)
आसवसम्पयुत्तो धम्मो आसवसम्पयुत्तस्स च आसवविप्पयुत्तस्स च धम्मस्स कम्मपच्चयेन पच्चयो – आसवसम्पयुत्ता चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; दोमनस्ससहगता विचिकिच्छासहगता उद्धच्चसहगता चेतना सम्पयुत्तकानं खन्धानं मोहस्स च चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो। (३)
आसवविप्पयुत्तो धम्मो आसवविप्पयुत्तस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – आसवविप्पयुत्ता चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। नानाक्खणिका आसवविप्पयुत्ता चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (१)

विपाकपच्चयो

९३. आसवविप्पयुत्तो धम्मो आसवविप्पयुत्तस्स धम्मस्स विपाकपच्चयेन पच्चयो… एकम्।

आहारपच्चयो

९४. आसवसम्पयुत्तो धम्मो आसवसम्पयुत्तस्स धम्मस्स आहारपच्चयेन पच्चयो – आसवसम्पयुत्ता आहारा सम्पयुत्तकानं खन्धानं आहारपच्चयेन पच्चयो। (१)
आसवसम्पयुत्तो धम्मो आसवविप्पयुत्तस्स धम्मस्स आहारपच्चयेन पच्चयो – आसवसम्पयुत्ता आहारा चित्तसमुट्ठानानं रूपानं आहारपच्चयेन पच्चयो; दोमनस्ससहगता विचिकिच्छासहगता उद्धच्चसहगता आहारा मोहस्स चित्तसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो। (२)
आसवसम्पयुत्तो धम्मो आसवसम्पयुत्तस्स च आसवविप्पयुत्तस्स च धम्मस्स आहारपच्चयेन पच्चयो – आसवसम्पयुत्ता आहारा सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो; दोमनस्ससहगता विचिकिच्छासहगता उद्धच्चसहगता आहारा सम्पयुत्तकानं खन्धानं मोहस्स च चित्तसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो। (३)
९५. आसवविप्पयुत्तो धम्मो आसवविप्पयुत्तस्स धम्मस्स आहारपच्चयेन पच्चयो – आसवविप्पयुत्ता आहारा सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰… कबळीकारो आहारो इमस्स कायस्स आहारपच्चयेन पच्चयो। (१)

इन्द्रियपच्चयादि

९६. आसवसम्पयुत्तो धम्मो आसवसम्पयुत्तस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो… चत्तारि… झानपच्चयेन पच्चयो… चत्तारि… मग्गपच्चयेन पच्चयो… चत्तारि… सम्पयुत्तपच्चयेन पच्चयो… छ।

विप्पयुत्तपच्चयो

९७. आसवसम्पयुत्तो धम्मो आसवविप्पयुत्तस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – आसवसम्पयुत्ता खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता – आसवसम्पयुत्ता खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (१)
आसवविप्पयुत्तो धम्मो आसवविप्पयुत्तस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं (संखित्तम्। वित्थारेतब्बं)। (१)
९८. आसवविप्पयुत्तो धम्मो आसवसम्पयुत्तस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – वत्थु आसवसम्पयुत्तकानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो। (१)
आसवविप्पयुत्तो धम्मो आसवसम्पयुत्तस्स च आसवविप्पयुत्तस्स च धम्मस्स विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – वत्थु दोमनस्ससहगतानं विचिकिच्छासहगतानं उद्धच्चसहगतानं खन्धानं मोहस्स च विप्पयुत्तपच्चयेन पच्चयो। (२)
आसवसम्पयुत्तो च आसवविप्पयुत्तो च धम्मा आसवविप्पयुत्तस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – दोमनस्ससहगता विचिकिच्छासहगता उद्धच्चसहगता खन्धा च मोहो च चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता – दोमनस्ससहगता विचिकिच्छासहगता उद्धच्चसहगता खन्धा च मोहो च पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (१)

अत्थिपच्चयो

९९. आसवसम्पयुत्तो धम्मो आसवसम्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो… एकम्। (१)
आसवसम्पयुत्तो धम्मो आसवविप्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – आसवसम्पयुत्ता खन्धा चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो; दोमनस्ससहगता विचिकिच्छासहगता उद्धच्चसहगता खन्धा मोहस्स च चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो। पच्छाजाता – आसवसम्पयुत्ता खन्धा पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो। (२)
आसवसम्पयुत्तो धम्मो आसवसम्पयुत्तस्स च आसवविप्पयुत्तस्स च धम्मस्स अत्थिपच्चयेन पच्चयो (सहजातसदिसं)। (३)
१००. आसवविप्पयुत्तो धम्मो आसवविप्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं, वित्थारेतब्बं)। (१)
आसवविप्पयुत्तो धम्मो आसवसम्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – दोमनस्ससहगतो विचिकिच्छासहगतो उद्धच्चसहगतो मोहो सम्पयुत्तकानं खन्धानं अत्थिपच्चयेन पच्चयो। पुरेजातं – चक्खुं…पे॰… वत्थुं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति, विचिकिच्छा उप्पज्जति, उद्धच्चं उप्पज्जति, दोमनस्सं उप्पज्जति, वत्थु आसवसम्पयुत्तकानं खन्धानं अत्थिपच्चयेन पच्चयो। (२)
आसवविप्पयुत्तो धम्मो आसवसम्पयुत्तस्स च आसवविप्पयुत्तस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – दोमनस्ससहगतो विचिकिच्छासहगतो उद्धच्चसहगतो मोहो सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो। पुरेजातं – चक्खुं…पे॰… वत्थुं आरब्भ दोमनस्ससहगता विचिकिच्छासहगता उद्धच्चसहगता खन्धा च मोहो च उप्पज्जन्ति। (३)
१०१. आसवसम्पयुत्तो च आसवविप्पयुत्तो च धम्मा आसवसम्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – आसवसम्पयुत्तो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च…पे॰… दोमनस्ससहगतो विचिकिच्छासहगतो उद्धच्चसहगतो एको खन्धो च मोहो च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो; द्वे खन्धा च…पे॰…। (१)
आसवसम्पयुत्तो च आसवविप्पयुत्तो च धम्मा आसवविप्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियम्। सहजाता – आसवसम्पयुत्ता खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो; दोमनस्ससहगता विचिकिच्छासहगता उद्धच्चसहगता खन्धा च मोहो च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो; दोमनस्ससहगता विचिकिच्छासहगता उद्धच्चसहगता खन्धा च वत्थु च मोहस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – आसवसम्पयुत्ता खन्धा च कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – आसवसम्पयुत्ता खन्धा च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (२)
आसवसम्पयुत्तो च आसवविप्पयुत्तो च धम्मा आसवसम्पयुत्तस्स च आसवविप्पयुत्तस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – दोमनस्ससहगतो विचिकिच्छासहगतो उद्धच्चसहगतो एको खन्धो च मोहो च तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च…पे॰…। सहजातो – दोमनस्ससहगतो विचिकिच्छासहगतो उद्धच्चसहगतो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं मोहस्स च…पे॰… द्वे खन्धा च…पे॰…। (३)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो

सुद्धम्

१०२. हेतुया नव, आरम्मणे नव, अधिपतिया पञ्च, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे चत्तारि, विपाके एकं, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे चत्तारि, सम्पयुत्ते छ, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव।

पच्चनीयुद्धारो

१०३. आसवसम्पयुत्तो धम्मो आसवसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (१)
आसवसम्पयुत्तो धम्मो आसवविप्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (२)
आसवसम्पयुत्तो धम्मो आसवसम्पयुत्तस्स च आसवविप्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (३)
१०४. आसवविप्पयुत्तो धम्मो आसवविप्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो। (१)
आसवविप्पयुत्तो धम्मो आसवसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो। (२)
आसवविप्पयुत्तो धम्मो आसवसम्पयुत्तस्स च आसवविप्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो। (३)
१०५. आसवसम्पयुत्तो च आसवविप्पयुत्तो च धम्मा आसवसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (१)
आसवसम्पयुत्तो च आसवविप्पयुत्तो च धम्मा आसवविप्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो। (२)
आसवसम्पयुत्तो च आसवविप्पयुत्तो च धम्मा आसवसम्पयुत्तस्स च आसवविप्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (३)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो

सुद्धम्

१०६. नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव (सब्बत्थ नव), नोअविगते नव।
३. पच्चयानुलोमपच्चनीयम्

हेतुदुकम्

१०७. हेतुपच्चया नआरम्मणे नव, नअधिपतिया नव…पे॰… नसमनन्तरे नव, नअञ्ञमञ्ञे तीणि, नउपनिस्सये नव…पे॰… नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया नव, नोविगते नव।
४. पच्चयपच्चनीयानुलोमम्

नहेतुदुकम्

१०८. नहेतुपच्चया आरम्मणे नव, अधिपतिया पञ्च…पे॰… अविगते नव।
पच्चनीयानुलोमम्।
आसवसम्पयुत्तदुकं निट्ठितम्।
१७. आसवसासवदुकम्
१. पटिच्चवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो

हेतुपच्चयो

१०९. आसवञ्चेव सासवञ्च धम्मं पटिच्च आसवो चेव सासवो च धम्मो उप्पज्जति हेतुपच्चया – कामासवं पटिच्च दिट्ठासवो अविज्जासवो (चक्कं बन्धितब्बं) भवासवं पटिच्च अविज्जासवो (चक्कं बन्धितब्बं) दिट्ठासवं पटिच्च अविज्जासवो। (१)
आसवञ्चेव सासवञ्च धम्मं पटिच्च सासवो चेव नो च आसवो धम्मो उप्पज्जति हेतुपच्चया – आसवे पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपम्। (२)
आसवञ्चेव सासवञ्च धम्मं पटिच्च आसवो चेव सासवो च सासवो चेव नो च आसवो च धम्मा उप्पज्जन्ति हेतुपच्चया – कामासवं पटिच्च दिट्ठासवो अविज्जासवो सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं, भवासवं (चक्कं बन्धितब्बं)। (३)
११०. सासवञ्चेव नो च आसवं धम्मं पटिच्च सासवो चेव नो च आसवो धम्मो उप्पज्जति हेतुपच्चया – सासवञ्चेव नो च आसवं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे॰…। (१)
सासवञ्चेव नो च आसवं धम्मं पटिच्च आसवो चेव सासवो च धम्मो उप्पज्जति हेतुपच्चया – सासवे चेव नो च आसवे खन्धे पटिच्च आसवा। (२)
सासवञ्चेव नो च आसवं धम्मं पटिच्च आसवो चेव सासवो च सासवो चेव नो च आसवो च धम्मा उप्पज्जन्ति हेतुपच्चया – सासवञ्चेव नो च आसवं एकं खन्धं पटिच्च तयो खन्धा आसवा च चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰…। (३)
१११. आसवञ्चेव सासवञ्च सासवञ्चेव नो च आसवञ्च धम्मं पटिच्च आसवो चेव सासवो च धम्मो उप्पज्जति हेतुपच्चया – कामासवञ्च सम्पयुत्तके च खन्धे पटिच्च दिट्ठासवो अविज्जासवो (एवं चक्कं बन्धितब्बं)। (१)
आसवञ्चेव सासवञ्च सासवञ्चेव नो च आसवञ्च धम्मं पटिच्च सासवो चेव नो च आसवो धम्मो उप्पज्जति हेतुपच्चया – सासवञ्चेव नो च आसवं एकं खन्धञ्च आसवे च पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे च…पे॰…। (२)
आसवञ्चेव सासवञ्च सासवञ्चेव नो च आसवञ्च धम्मं पटिच्च आसवो चेव सासवो च सासवो चेव नो च आसवो च धम्मा उप्पज्जन्ति हेतुपच्चया – सासवञ्चेव नो च आसवं एकं खन्धञ्च कामासवञ्च पटिच्च तयो खन्धा दिट्ठासवो अविज्जासवो चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे च…पे॰… (चक्कम्। संखित्तं)। (३)
२-६. सहजात-पच्चय-निस्सय-संसट्ठ-सम्पयुत्तवारो
(एवं पटिच्चवारोपि सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि यथा आसवदुकं एवं कातब्बं, निन्नानम्।)
७. पञ्हावारो
१. पच्चयानुलोमम्

१. विभङ्गवारो

(पञ्हावारे हेतुपच्चयेपि आरम्मणपच्चयेपि लोकुत्तरं न कातब्बं, सेखा गोत्रभुं पच्चवेक्खन्ति, वोदानं पच्चवेक्खन्तीति कातब्बा। अधिपतिपच्चयम्पि सब्बं जानित्वा कातब्बम्।)

अनन्तरपच्चयो

११२. आसवो चेव सासवो च धम्मो आसवस्स चेव सासवस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा आसवा पच्छिमानं पच्छिमानं आसवानं अनन्तरपच्चयेन पच्चयो। (१)
आसवो चेव सासवो च धम्मो सासवस्स चेव नो च आसवस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा आसवा पच्छिमानं पच्छिमानं सासवञ्चेव नो च आसवानं खन्धानं अनन्तरपच्चयेन पच्चयो; आसवा वुट्ठानस्स अनन्तरपच्चयेन पच्चयो। (२)
आसवो चेव सासवो च धम्मो आसवस्स चेव सासवस्स च सासवस्स चेव नो च आसवस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा आसवा पच्छिमानं पच्छिमानं आसवानं सम्पयुत्तकानञ्च खन्धानं अनन्तरपच्चयेन पच्चयो। (३)
११३. सासवो चेव नो च आसवो धम्मो सासवस्स चेव नो च आसवस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सासवा चेव नो च आसवा खन्धा पच्छिमानं पच्छिमानं सासवानञ्चेव नो च आसवानं खन्धानं अनन्तरपच्चयेन पच्चयो; अनुलोमं गोत्रभुस्स, अनुलोमं वोदानस्स, आवज्जना सासवानञ्चेव नो च आसवानं खन्धानं अनन्तरपच्चयेन पच्चयो। (१)
सासवो चेव नो च आसवो धम्मो आसवस्स चेव सासवस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सासवा चेव नो च आसवा खन्धा पच्छिमानं पच्छिमानं आसवानं अनन्तरपच्चयेन पच्चयो; आवज्जना आसवानं अनन्तरपच्चयेन पच्चयो। (२)
सासवो चेव नो च आसवो धम्मो आसवस्स चेव सासवस्स च सासवस्स चेव नो च आसवस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सासवा चेव नो च आसवा खन्धा पच्छिमानं पच्छिमानं आसवानं सम्पयुत्तकानञ्च खन्धानं अनन्तरपच्चयेन पच्चयो; आवज्जना आसवानं सम्पयुत्तकानञ्च खन्धानं अनन्तरपच्चयेन पच्चयो। (३)
११४. आसवो चेव सासवो च सासवो चेव नो च आसवो च धम्मा आसवस्स चेव सासवस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा आसवा च सम्पयुत्तका च खन्धा पच्छिमानं पच्छिमानं आसवानं अनन्तरपच्चयेन पच्चयो। (१)
आसवो चेव सासवो च सासवो चेव नो च आसवो च धम्मा सासवस्स चेव नो च आसवस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा आसवा च सम्पयुत्तका च खन्धा पच्छिमानं पच्छिमानं सासवानञ्चेव नो च आसवानं खन्धानं अनन्तरपच्चयेन पच्चयो; आसवा च सम्पयुत्तका च खन्धा वुट्ठानस्स अनन्तरपच्चयेन पच्चयो। (२)
आसवो चेव सासवो च सासवो चेव नो च आसवो च धम्मा आसवस्स चेव सासवस्स च सासवस्स चेव नो च आसवस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा आसवा च सम्पयुत्तका च खन्धा पच्छिमानं पच्छिमानं आसवानं सम्पयुत्तकानञ्च खन्धानं अनन्तरपच्चयेन पच्चयो (एवं सब्बं वित्थारेतब्बं)। (३)
(आसवदुकेपि अनन्तरं इमिना सदिसं कातब्बम्। आवज्जनापि वुट्ठानम्पि एवं समुद्दिट्ठं संखित्तम्। सब्बं परिपुण्णम्। आसवदुकसदिसं कातब्बं, निन्नानम्।)
आसवसासवदुकं निट्ठितम्।
१८. आसवआसवसम्पयुत्तदुकम्
१. पटिच्चवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो

हेतुपच्चयो

११५. आसवञ्चेव आसवसम्पयुत्तञ्च धम्मं पटिच्च आसवो चेव आसवसम्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया – कामासवं पटिच्च दिट्ठासवो अविज्जासवो (चक्कं बन्धितब्बं)। भवासवं पटिच्च अविज्जासवो (चक्कं बन्धितब्बं)। दिट्ठासवं पटिच्च अविज्जासवो। (१)
आसवञ्चेव आसवसम्पयुत्तञ्च धम्मं पटिच्च आसवसम्पयुत्तो चेव नो च आसवो धम्मो उप्पज्जति हेतुपच्चया – आसवे पटिच्च सम्पयुत्तका खन्धा। (२)
आसवञ्चेव आसवसम्पयुत्तञ्च धम्मं पटिच्च आसवो चेव आसवसम्पयुत्तो च आसवसम्पयुत्तो चेव नो च आसवो च धम्मा उप्पज्जन्ति हेतुपच्चया – आसवसम्पयुत्तं कामासवं पटिच्च दिट्ठासवो अविज्जासवो सम्पयुत्तका च खन्धा (सब्बं चक्कं)। (३)
११६. आसवसम्पयुत्तञ्चेव नो च आसवं धम्मं पटिच्च आसवसम्पयुत्तो चेव नो च आसवो धम्मो उप्पज्जति हेतुपच्चया – आसवसम्पयुत्तञ्चेव नो च आसवं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (१)
आसवसम्पयुत्तञ्चेव नो च आसवं धम्मं पटिच्च आसवो चेव आसवसम्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया – आसवसम्पयुत्तञ्चेव नो च आसवे खन्धे पटिच्च आसवा। (२)
आसवसम्पयुत्तञ्चेव नो च आसवं धम्मं पटिच्च आसवो चेव आसवसम्पयुत्तो च आसवसम्पयुत्तो चेव नो च आसवो च धम्मा उप्पज्जन्ति हेतुपच्चया – आसवसम्पयुत्तञ्चेव नो च आसवं एकं खन्धं पटिच्च तयो खन्धा आसवा च…पे॰… द्वे खन्धे…पे॰…। (३)
११७. आसवञ्चेव आसवसम्पयुत्तञ्च आसवसम्पयुत्तञ्चेव नो च आसवञ्च धम्मं पटिच्च आसवो चेव आसवसम्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया – कामासवञ्च सम्पयुत्तके च खन्धे पटिच्च दिट्ठासवो अविज्जासवो (सब्बं चक्कं)। (१)
आसवञ्चेव आसवसम्पयुत्तञ्च आसवसम्पयुत्तञ्चेव नो च आसवञ्च धम्मं पटिच्च आसवसम्पयुत्तो चेव नो च आसवो धम्मो उप्पज्जति हेतुपच्चया – आसवसम्पयुत्तञ्चेव नो च आसवं एकं खन्धञ्च आसवे च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰…। (२)
आसवञ्चेव आसवसम्पयुत्तञ्च आसवसम्पयुत्तञ्चेव नो च आसवञ्च धम्मं पटिच्च आसवो चेव आसवसम्पयुत्तो च आसवसम्पयुत्तो चेव नो च आसवो च धम्मा उप्पज्जन्ति हेतुपच्चया – आसवसम्पयुत्तञ्चेव नो च आसवं एकं खन्धञ्च कामासवञ्च पटिच्च तयो खन्धा दिट्ठासवो अविज्जासवो…पे॰… द्वे खन्धे…पे॰…। (३)
(चक्कम्। एवं सब्बे पच्चया कातब्बा।)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो

सुद्धम्

११८. हेतुया नव, आरम्मणे नव, अधिपतिया नव ( सब्बत्थ नव, संखित्तं), कम्मे नव (विपाकं नत्थि), आहारे नव…पे॰… अविगते नव।
अनुलोमम्।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो

नअधिपतिपच्चयादि

११९. आसवञ्चेव आसवसम्पयुत्तं धम्मं पटिच्च आसवो चेव आसवसम्पयुत्तो च धम्मो उप्पज्जति नअधिपतिपच्चया (नहेतुमूलकं नत्थि), नपुरेजातपच्चया, नपच्छाजातपच्चया (संखित्तं)।
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो

सुद्धम्

१२०. नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव।
(एवं इतरे द्वे गणनापि सहजातवारम्पि पच्चयवारम्पि निस्सयवारम्पि संसट्ठवारम्पि सम्पयुत्तवारम्पि परिपुण्णं पटिच्चसदिसा।)
७. पञ्हावारो
१. पच्चयानुलोमम्
१. विभङ्गवारो

हेतुपच्चयो

१२१. आसवो चेव आसवसम्पयुत्तो च धम्मो आसवस्स चेव आसवसम्पयुत्तस्स च धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
आसवसम्पयुत्तो चेव नो च आसवो धम्मो आसवसम्पयुत्तस्स चेव नो च आसवस्स धम्मस्स हेतुपच्चयेन पच्चयो – आसवसम्पयुत्ता चेव नो च आसवा हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो। (१)

आरम्मणपच्चयादि

१२२. आसवो चेव आसवसम्पयुत्तो च धम्मो आसवस्स चेव आसवसम्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
आसवसम्पयुत्तो चेव नो च आसवो धम्मो आसवसम्पयुत्तस्स चेव नो च आसवस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – आसवसम्पयुत्ते चेव नो च आसवे खन्धे आरब्भ आसवसम्पयुत्ता चेव नो च आसवा खन्धा उप्पज्जन्ति। (१)
आसवसम्पयुत्तो चेव नो च आसवो धम्मो आसवस्स चेव आसवसम्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – आसवसम्पयुत्ते चेव नो च आसवे खन्धे आरब्भ आसवा उप्पज्जन्ति। (२)
आसवसम्पयुत्तो चेव नो च आसवो धम्मो आसवस्स चेव आसवसम्पयुत्तस्स च आसवसम्पयुत्तस्स चेव नो च आसवस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – आसवसम्पयुत्ते चेव नो च आसवे खन्धे आरब्भ आसवा च आसवसम्पयुत्तका च खन्धा उप्पज्जन्ति। (३)
आसवो चेव आसवसम्पयुत्तो च आसवसम्पयुत्तो चेव नो च आसवो च धम्मा आसवस्स चेव आसवसम्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो … तीणि।
अधिपतिपच्चया… (आरम्मणसदिसा, गरुकारम्मणा) अनन्तरपच्चया… (आरम्मणसदिसायेव, पुरिमा पुरिमाति कातब्बा।) समनन्तरपच्चया… सहजातपच्चया… अञ्ञमञ्ञपच्चया… निस्सयपच्चया… उपनिस्सयपच्चया (आरम्मणसदिसंयेव, विभजना नत्थि… तीणि। उपनिस्सयं सब्बं कातब्बं)।

कम्मपच्चयादि

१२३. आसवसम्पयुत्तो चेव नो च आसवो धम्मो आसवसम्पयुत्तस्स चेव नो च आसवस्स धम्मस्स कम्मपच्चयेन पच्चयो… तीणि… आहारपच्चयेन पच्चयो… तीणि… इन्द्रियपच्चयेन पच्चयो… तीणि… झानपच्चयेन पच्चयो… तीणि… मग्गपच्चयेन पच्चयो… नव… सम्पयुत्तपच्चयेन पच्चयो… नव… अत्थिपच्चयेन पच्चयो… नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो… नव।
१. पच्चयानुलोमम्
२. सङ्ख्यावारो

सुद्धम्

१२४. हेतुया चत्तारि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव।

पच्चनीयुद्धारो

१२५. आसवो चेव आसवसम्पयुत्तो च धम्मो आसवस्स चेव आसवसम्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (१)
आसवो चेव आसवसम्पयुत्तो च धम्मो आसवसम्पयुत्तस्स चेव नो च आसवस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (२)
आसवो चेव आसवसम्पयुत्तो च धम्मो आसवस्स चेव आसवसम्पयुत्तस्स च आसवसम्पयुत्तस्स चेव नो च आसवस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (३)
१२६. आसवसम्पयुत्तो चेव नो च आसवो धम्मो आसवसम्पयुत्तस्स चेव नो च आसवस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (१)
आसवसम्पयुत्तो चेव नो च आसवो धम्मो आसवस्स चेव आसवसम्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (२)
आसवसम्पयुत्तो चेव नो च आसवो धम्मो आसवस्स चेव आसवसम्पयुत्तस्स च आसवसम्पयुत्तस्स चेव नो च आसवस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (३)
१२७. आसवो चेव आसवसम्पयुत्तो च आसवसम्पयुत्तो चेव नो च आसवो च धम्मा आसवस्स चेव आसवसम्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (१)
आसवो चेव आसवसम्पयुत्तो च आसवसम्पयुत्तो चेव नो च आसवो च धम्मा आसवसम्पयुत्तस्स चेव नो च आसवस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (२)
आसवो चेव आसवसम्पयुत्तो च आसवसम्पयुत्तो चेव नो च आसवो च धम्मा आसवस्स चेव आसवसम्पयुत्तस्स च आसवसम्पयुत्तस्स चेव नो च आसवस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (३)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो

सुद्धम्

१२८. नहेतुया नव, नआरम्मणे नव (सब्बत्थ नव), नोअविगते नव।
३. पच्चयानुलोमपच्चनीयम्

हेतुदुकम्

१२९. हेतुपच्चया नआरम्मणे चत्तारि…पे॰… नसमनन्तरे चत्तारि, नउपनिस्सये चत्तारि…पे॰… नमग्गे चत्तारि…पे॰… नविप्पयुत्ते चत्तारि, नोनत्थिया चत्तारि, नोविगते चत्तारि।
४. पच्चयपच्चनीयानुलोमम्
१३०. नहेतुपच्चया आरम्मणे नव, अधिपतिया नव (अनुलोमपदानि गणितब्बानि)…पे॰… अविगते नव।
आसवआसवसम्पयुत्तदुकं निट्ठितम्।
१९. आसवविप्पयुत्तसासवदुकम्
१. पटिच्चवारो

हेतुपच्चयो

१३१. आसवविप्पयुत्तं सासवं धम्मं पटिच्च आसवविप्पयुत्तो सासवो धम्मो उप्पज्जति हेतुपच्चया – आसवविप्पयुत्तं सासवं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे …पे॰… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे॰…। (१)
आसवविप्पयुत्तं अनासवं धम्मं पटिच्च आसवविप्पयुत्तो अनासवो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
(यथा चूळन्तरदुके लोकियदुकं एवं वित्थारेतब्बं निन्नानाकरणं, संखित्तम्।)
आसवविप्पयुत्तसासवदुकं निट्ठितम्।
आसवगोच्छकं निट्ठितम्।