२०. अज्झत्तत्तिकम्

२०. अज्झत्तत्तिकम्
१. पटिच्चवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो

हेतुपच्चयो

१. अज्झत्तं धम्मं पटिच्च अज्झत्तो धम्मो उप्पज्जति हेतुपच्चया – अज्झत्तं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे अज्झत्तं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं…पे॰… द्वे खन्धे…पे॰… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा। एकं महाभूतं पटिच्च तयो महाभूता…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपम्। (१)
बहिद्धा धम्मं पटिच्च बहिद्धा धम्मो उप्पज्जति हेतुपच्चया – बहिद्धा एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे बहिद्धा एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा…पे॰… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा। एकं महाभूतं पटिच्च तयो महाभूता…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपम्। (१)

आरम्मणपच्चयो

२. अज्झत्तं धम्मं पटिच्च अज्झत्तो धम्मो उप्पज्जति आरम्मणपच्चया – अज्झत्तं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च…पे॰… पटिसन्धिक्खणे अज्झत्तं एकं खन्धं पटिच्च तयो खन्धा…पे॰… वत्थुं पटिच्च खन्धा। (१)
बहिद्धा धम्मं पटिच्च बहिद्धा धम्मो उप्पज्जति आरम्मणपच्चया – बहिद्धा एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… वत्थुं पटिच्च खन्धा। (१)

अधिपतिपच्चयो

३. अज्झत्तं धम्मं पटिच्च अज्झत्तो धम्मो उप्पज्जति अधिपतिपच्चया – अज्झत्तं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… एकं महाभूतं पटिच्च…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं उपादारूपम्। (१)
बहिद्धा धम्मं पटिच्च बहिद्धा धम्मो उप्पज्जति अधिपतिपच्चया – बहिद्धा एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… एकं महाभूतं पटिच्च…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं उपादारूपम्। (१)

अनन्तरपच्चयादि

४. अज्झत्तं धम्मं पटिच्च अज्झत्तो धम्मो उप्पज्जति अनन्तरपच्चया , समनन्तरपच्चया, सहजातपच्चया – अज्झत्तं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे अज्झत्तं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं…पे॰… द्वे खन्धे…पे॰… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा। एकं महाभूतं पटिच्च तयो महाभूता…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपम्। आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं पटिच्च…पे॰… महाभूते पटिच्च कटत्तारूपं उपादारूपम्। (१)
बहिद्धा धम्मं पटिच्च बहिद्धा धम्मो उप्पज्जति सहजातपच्चया – बहिद्धा एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे बहिद्धा एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं…पे॰… द्वे खन्धे…पे॰… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा। एकं महाभूतं पटिच्च…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपम्। बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं पटिच्च…पे॰… महाभूते पटिच्च कटत्तारूपं उपादारूपम्। (१)

अञ्ञमञ्ञपच्चयादि

५. अज्झत्तं धम्मं पटिच्च अज्झत्तो धम्मो उप्पज्जति अञ्ञमञ्ञपच्चया… निस्सयपच्चया… उपनिस्सयपच्चया… पुरेजातपच्चया… आसेवनपच्चया (पुरेजातेपि आसेवनेपि पटिसन्धि नत्थि)… कम्मपच्चया… विपाकपच्चया… आहारपच्चया… इन्द्रियपच्चया… झानपच्चया… मग्गपच्चया… सम्पयुत्तपच्चया… विप्पयुत्तपच्चया… अत्थिपच्चया… नत्थिपच्चया… विगतपच्चया… अविगतपच्चया।
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
६. हेतुया द्वे, आरम्मणे द्वे…पे॰… अविगते द्वे।
अनुलोमम्।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो

नहेतुपच्चयो

७. अज्झत्तं धम्मं पटिच्च अज्झत्तो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं अज्झत्तं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा। एकं महाभूतं…पे॰… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं…पे॰… महाभूते पटिच्च कटत्तारूपं उपादारूपम्। विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
बहिद्धा धम्मं पटिच्च बहिद्धा धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं बहिद्धा एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा। एकं महाभूतं पटिच्च…पे॰… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं पटिच्च…पे॰… विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)

नआरम्मणपच्चयो

८. अज्झत्तं धम्मं पटिच्च अज्झत्तो धम्मो उप्पज्जति नआरम्मणपच्चया – अज्झत्ते खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। पटिसन्धिक्खणे अज्झत्ते खन्धे पटिच्च कटत्तारूपम्। खन्धे पटिच्च वत्थु…पे॰… एकं महाभूतं पटिच्च…पे॰… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं पटिच्च…पे॰…। (१)
बहिद्धा धम्मं पटिच्च बहिद्धा धम्मो उप्पज्जति नआरम्मणपच्चया – बहिद्धा खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। पटिसन्धिक्खणे बहिद्धा खन्धे पटिच्च कटत्तारूपम्। खन्धे पटिच्च वत्थु…पे॰… एकं महाभूतं…पे॰… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं…पे॰…। (१)

नअधिपतिपच्चयादि

९. अज्झत्तं धम्मं पटिच्च अज्झत्तो धम्मो उप्पज्जति नअधिपतिपच्चया…पे॰… (अनुलोमसहजातसदिसं, निन्नानाकरणं) नअनन्तरपच्चया… नसमनन्तरपच्चया … नअञ्ञमञ्ञपच्चया … नउपनिस्सयपच्चया, नपुरेजातपच्चया – अरूपे अज्झत्तं एकं खन्धं पटिच्च…पे॰… अज्झत्ते खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। पटिसन्धिक्खणे अज्झत्तं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं…पे॰… द्वे खन्धे…पे॰… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा। एकं महाभूतं पटिच्च…पे॰… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं…पे॰…।
१०. बहिद्धा धम्मं पटिच्च बहिद्धा धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे बहिद्धा एकं खन्धं पटिच्च…पे॰… द्वे खन्धे…पे॰… बहिद्धा खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। पटिसन्धिक्खणे (परिपुण्णं) एकं महाभूतं…पे॰… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं…पे॰…।

नपच्छाजातपच्चयादि

११. अज्झत्तं धम्मं पटिच्च अज्झत्तो धम्मो उप्पज्जति नपच्छाजातपच्चया, नआसेवनपच्चया, नकम्मपच्चया – अज्झत्ते खन्धे पटिच्च अज्झत्ता चेतना। आहारसमुट्ठानं… उतुसमुट्ठानं…पे॰…। (१)
बहिद्धा धम्मं पटिच्च बहिद्धा धम्मो उप्पज्जति नकम्मपच्चया – बहिद्धा खन्धे पटिच्च बहिद्धा चेतना। बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं…। (१)

नविपाकपच्चयादि

१२. अज्झत्तं धम्मं पटिच्च अज्झत्तो धम्मो उप्पज्जति नविपाकपच्चया (पटिसन्धि नत्थि), नआहारपच्चया – उतुसमुट्ठानं… असञ्ञसत्तानं…पे॰…। (१)
बहिद्धा धम्मं पटिच्च बहिद्धा धम्मो उप्पज्जति नआहारपच्चया – बाहिरं… उतुसमुट्ठानं… असञ्ञसत्तानं…पे॰…। (१)
अज्झत्तं धम्मं पटिच्च अज्झत्तो धम्मो उप्पज्जति नइन्द्रियपच्चया – आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं… महाभूते पटिच्च रूपजीवितिन्द्रियम्। (१)
बहिद्धा धम्मं पटिच्च बहिद्धा धम्मो उप्पज्जति नइन्द्रियपच्चया – बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं… महाभूते पटिच्च रूपजीवितिन्द्रियम्। (१)

नझानपच्चयो

१३. अज्झत्तं धम्मं पटिच्च अज्झत्तो धम्मो उप्पज्जति नझानपच्चया – पञ्चविञ्ञाणसहगतं…पे॰… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं…पे॰…। (१)
बहिद्धा धम्मं पटिच्च बहिद्धा धम्मो उप्पज्जति नझानपच्चया – पञ्चविञ्ञाणसहगतं…पे॰… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं…पे॰…। (१)

नमग्गपच्चयादि

१४. अज्झत्तं धम्मं पटिच्च अज्झत्तो धम्मो उप्पज्जति नमग्गपच्चया… (नहेतुसदिसम्। मोहो नत्थि) नसम्पयुत्तपच्चया… नविप्पयुत्तपच्चया – अरूपे…पे॰… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं…पे॰…। (१)
बहिद्धा धम्मं पटिच्च बहिद्धा धम्मो उप्पज्जति नविप्पयुत्तपच्चया – अरूपे…पे॰… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं…पे॰… नोनत्थिपच्चया, नोविगतपच्चया।
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
१५. नहेतुया द्वे, नआरम्मणे द्वे, नअधिपतिया द्वे, नअनन्तरे द्वे, नसमनन्तरे द्वे (संखित्तं, सब्बत्थ द्वे), नोविगते द्वे (एवं गणेतब्बं)।
पच्चनीयम्।
३. पच्चयानुलोमपच्चनीयम्
१६. हेतुपच्चया नआरम्मणे द्वे…पे॰… नविपाके नसम्पयुत्ते नविप्पयुत्ते नोनत्थिया नोविगते द्वे (एवं गणेतब्बं)।
अनुलोमपच्चनीयम्।
४. पच्चयपच्चनीयानुलोमम्
१७. नहेतुपच्चया आरम्मणे द्वे, अनन्तरे द्वे…पे॰… मग्गे द्वे…पे॰… अविगते द्वे (एवं गणेतब्बं)।
पच्चनीयानुलोमम्।
पटिच्चवारो।
२. सहजातवारो
(सहजातवारो पटिच्चवारसदिसो।)
३. पच्चयवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो

हेतुपच्चयो

१८. अज्झत्तं धम्मं पच्चया अज्झत्तो धम्मो उप्पज्जति हेतुपच्चया – अज्झत्तं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे (परिपुण्णं)। एकं महाभूतं…पे॰… वत्थुं पच्चया अज्झत्ता खन्धा। (१)
बहिद्धा धम्मं पच्चया बहिद्धा धम्मो उप्पज्जति हेतुपच्चया – बहिद्धा एकं खन्धं पच्चया तयो खन्धा…पे॰… पटिसन्धिक्खणे…पे॰… एकं महाभूतं…पे॰… वत्थुं पच्चया बहिद्धा खन्धा। (१)

आरम्मणपच्चयो

१९. अज्झत्तं धम्मं पच्चया अज्झत्तो धम्मो उप्पज्जति आरम्मणपच्चया (पटिच्चवारसदिसं), चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणं…पे॰… वत्थुं पच्चया अज्झत्ता खन्धा। (१)
बहिद्धा धम्मं पच्चया बहिद्धा धम्मो उप्पज्जति आरम्मणपच्चया (पटिच्चवारसदिसं), चक्खायतनं…पे॰… कायायतनं…पे॰… वत्थुं पच्चया बहिद्धा खन्धा। (१)

अधिपतिपच्चयादि

२०. अज्झत्तं धम्मं पच्चया अज्झत्तो धम्मो उप्पज्जति अधिपतिपच्चया… (वत्थुं अतिरेकं, पटिच्चवारसदिसं) अनन्तरपच्चया… समनन्तरपच्चया… सहजातपच्चया… (सहजातवारे परिपुण्णा) महाभूते पच्चया…पे॰… (महाभूतानं खन्धानञ्च पच्छा पञ्चायतनानि च वत्थु च कातब्बा) अञ्ञमञ्ञपच्चया… निस्सयपच्चया…पे॰… अविगतपच्चया।
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
२१. हेतुया द्वे, आरम्मणे…पे॰… अविगते द्वे।
अनुलोमम्।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो

नहेतुपच्चयो

२२. अज्झत्तं धम्मं पच्चया अज्झत्तो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं अज्झत्तं एकं खन्धं पच्चया तयो खन्धा…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰… खन्धे पच्चया वत्थु, वत्थुं पच्चया खन्धा। एकं महाभूतं…पे॰… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं…पे॰… चक्खायतनं…पे॰… कायायतनं…पे॰… वत्थुं पच्चया अहेतुका अज्झत्ता खन्धा। विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
बहिद्धा धम्मं पच्चया बहिद्धा धम्मो उप्पज्जति नहेतुपच्चया (पवत्तिपटिसन्धिपि महाभूतापि कातब्बा) – चक्खायतनं…पे॰… कायायतनं…पे॰… वत्थुं पच्चया अहेतुका बहिद्धा खन्धा। विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)

नआरम्मणपच्चयादि

२३. नआरम्मणपच्चया… नअधिपतिपच्चया (सहजातसदिसं)… नअनन्तरपच्चया… नसमनन्तरपच्चया… नअञ्ञमञ्ञपच्चया… नउपनिस्सयपच्चया… नपुरेजातपच्चया (पटिच्चवारसदिसं)… नपच्छाजातपच्चया… नआसेवनपच्चया… नकम्मपच्चया…पे॰… नविप्पयुत्तपच्चया (पटिच्चवारपच्चनीये विप्पयुत्तसदिसं)… नोनत्थिपच्चया… नोविगतपच्चया…।
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
२४. नहेतुया द्वे, नआरम्मणे द्वे…पे॰… नोविगते द्वे।
पच्चनीयम्।
३. पच्चयानुलोमपच्चनीयम्
२५. हेतुपच्चया नआरम्मणे द्वे, नअधिपतिया द्वे…पे॰… नविपाके नसम्पयुत्ते नविप्पयुत्ते नोनत्थिया नोविगते द्वे।
अनुलोमपच्चनीयम्।
४. पच्चयपच्चनीयानुलोमम्
२६. नहेतुपच्चया आरम्मणे द्वे…पे॰… अविगते द्वे।
पच्चनीयानुलोमम्।

पच्चयवारो

४-६. निस्सय-संसट्ठ-सम्पयुत्तवारो

(निस्सयवारो पच्चयवारसदिसो। संसट्ठवारोपि सम्पयुत्तवारोपि वित्थारेतब्बो।)
७. पञ्हावारो
१. पच्चयानुलोमम्
१. विभङ्गवारो

हेतुपच्चयो

२७. अज्झत्तो धम्मो अज्झत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो – अज्झत्ता हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (१)
बहिद्धा धम्मो बहिद्धा धम्मस्स हेतुपच्चयेन पच्चयो – बहिद्धा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (१)

आरम्मणपच्चयो

२८. अज्झत्तो धम्मो अज्झत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं पच्चवेक्खति, पुब्बे सुचिण्णानि…पे॰… झाना वुट्ठहित्वा…पे॰… अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, फलं पच्चवेक्खन्ति, पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे पच्चवेक्खन्ति, पुब्बे समुदाचिण्णे किलेसे जानन्ति। अज्झत्तं चक्खुं…पे॰… कायं… रूपे…पे॰… फोट्ठब्बे… वत्थुं… अज्झत्ते खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सति, अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति…पे॰… दोमनस्सं उप्पज्जति। दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतुधातुया सद्दं सुणाति, आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स आरम्मणपच्चयेन पच्चयो। आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स आरम्मणपच्चयेन पच्चयो। रूपायतनं…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स आरम्मणपच्चयेन पच्चयो। अज्झत्ता खन्धा इद्धिविधञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (१)
अज्झत्तो धम्मो बहिद्धा धम्मस्स आरम्मणपच्चयेन पच्चयो – परो अज्झत्तं चक्खुं…पे॰… वत्थुं… अज्झत्ते खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सति, अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति…पे॰… दोमनस्सं उप्पज्जति। दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। चेतोपरियञाणेन अज्झत्तचित्तसमङ्गिस्स चित्तं जानाति। अज्झत्तं रूपायतनं बहिद्धा चक्खुविञ्ञाणस्स…पे॰… अज्झत्तं फोट्ठब्बायतनं बहिद्धा कायविञ्ञाणस्स आरम्मणपच्चयेन पच्चयो। अज्झत्ता खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स , पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (२)
२९. बहिद्धा धम्मो बहिद्धा धम्मस्स आरम्मणपच्चयेन पच्चयो – परो दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं पच्चवेक्खति, पुब्बे सुचिण्णानि पच्चवेक्खति, झाना वुट्ठहित्वा…पे॰… अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, फलं पच्चवेक्खन्ति… निब्बानं पच्चवेक्खन्ति। निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। अरिया पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे पच्चवेक्खन्ति, पुब्बे समुदाचिण्णे…पे॰… परो बहिद्धा चक्खुं…पे॰… वत्थुं… बहिद्धा खन्धे अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति। दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। चेतोपरियञाणेन बहिद्धा चित्तसमङ्गिस्स…पे॰… आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स आरम्मणपच्चयेन पच्चयो। आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स आरम्मणपच्चयेन पच्चयो। बहिद्धा रूपायतनं बहिद्धा चक्खुविञ्ञाणस्स…पे॰… बहिद्धा फोट्ठब्बायतनं बहिद्धा कायविञ्ञाणस्स…पे॰… बहिद्धा खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (१)
बहिद्धा धम्मो अज्झत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया निब्बानं पच्चवेक्खन्ति। निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। बहिद्धा चक्खुं…पे॰… वत्थुं… बहिद्धा खन्धे अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति। दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। चेतोपरियञाणेन बहिद्धा चित्तसमङ्गिस्स चित्तं जानाति। बहिद्धा रूपायतनं अज्झत्तं चक्खुविञ्ञाणस्स…पे॰… बहिद्धा फोट्ठब्बायतनं अज्झत्तं कायविञ्ञाणस्स…पे॰… बहिद्धा खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (२)

अधिपतिपच्चयो

३०. अज्झत्तो धम्मो अज्झत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा, तं गरुं कत्वा पच्चवेक्खति, पुब्बे सुचिण्णानि गरुं कत्वा…पे॰… झाना वुट्ठहित्वा झानं गरुं कत्वा…पे॰… अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा…पे॰… फलं गरुं कत्वा पच्चवेक्खन्ति। अज्झत्तं चक्खुं…पे॰… वत्थुं… अज्झत्ते खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। सहजाताधिपति – अज्झत्ताधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (१)
अज्झत्तो धम्मो बहिद्धा धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – परो अज्झत्तं चक्खुं…पे॰… वत्थुं… अज्झत्ते खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। (२)
३१. बहिद्धा धम्मो बहिद्धा धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – परो दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा, तं गरुं कत्वा पच्चवेक्खति, पुब्बे सुचिण्णानि गरुं कत्वा…पे॰… झाना वुट्ठहित्वा…पे॰… अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा…पे॰… फलं गरुं कत्वा…पे॰… निब्बानं गरुं कत्वा पच्चवेक्खन्ति। निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स अधिपतिपच्चयेन पच्चयो। बहिद्धा चक्खुं…पे॰… वत्थुं… बहिद्धा खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। सहजाताधिपति – बहिद्धाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (१)
बहिद्धा धम्मो अज्झत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – अरिया निब्बानं गरुं कत्वा पच्चवेक्खन्ति। निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, अधिपतिपच्चयेन पच्चयो। बहिद्धा चक्खुं…पे॰… वत्थुं… बहिद्धा खन्धे गरुं कत्वा अस्सादेति, अभिनन्दति, तं गरुं कत्वा रागो…पे॰… दिट्ठि उप्पज्जति। (२)

अनन्तरपच्चयो

३२. अज्झत्तो धम्मो अज्झत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा अज्झत्ता खन्धा पच्छिमानं पच्छिमानं अज्झत्तानं खन्धानं अनन्तरपच्चयेन पच्चयो। अनुलोमं गोत्रभुस्स, अनुलोमं वोदानस्स, गोत्रभु मग्गस्स, वोदानं मग्गस्स, मग्गो फलस्स, फलं फलस्स, अनुलोमं फलसमापत्तिया, निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो। (१)
बहिद्धा धम्मो बहिद्धा धम्मस्स अनन्तरपच्चयेन पच्चयो (पुरिमा पुरिमा बहिद्धाति नानाकरणं, तंयेव गमनं)। (१)

समनन्तरपच्चयादि

३३. अज्झत्तो धम्मो अज्झत्तस्स धम्मस्स समनन्तरपच्चयेन पच्चयो…पे॰… (अनन्तरसदिसं)… सहजातपच्चयेन पच्चयो… अञ्ञमञ्ञपच्चयेन पच्चयो… निस्सयपच्चयेन पच्चयो।

उपनिस्सयपच्चयो

३४. अज्झत्तो धम्मो अज्झत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – अज्झत्तं सद्धं उपनिस्साय दानं देति, सीलं समादियति, उपोसथकम्मं…पे॰… झानं…पे॰… विपस्सनं…पे॰… मग्गं…पे॰… अभिञ्ञं…पे॰… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति। अज्झत्तं सीलं…पे॰… पञ्ञं… रागं…पे॰… पत्थनं… कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं उपनिस्साय दानं देति…पे॰… समापत्तिं उप्पादेति, पाणं हनति…पे॰… सङ्घं भिन्दति। अज्झत्ता सद्धा…पे॰… पञ्ञा, रागो…पे॰… पत्थना, कायिकं सुखं… कायिकं दुक्खं… सेनासनं अज्झत्ताय सद्धाय…पे॰… पञ्ञाय, रागस्स…पे॰… पत्थनाय, कायिकस्स सुखस्स, कायिकस्स दुक्खस्स, मग्गस्स फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। (१)
अज्झत्तो धम्मो बहिद्धा धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – परो अज्झत्तं सद्धं उपनिस्साय दानं देति…पे॰… मानं जप्पेति, दिट्ठिं गण्हाति । परो अज्झत्तं सीलं…पे॰… सेनासनं उपनिस्साय दानं देति, पाणं हनति…पे॰… सङ्घं भिन्दति। अज्झत्ता सद्धा…पे॰… सेनासनं बहिद्धा सद्धाय…पे॰… मग्गस्स फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। (२)
३५. बहिद्धा धम्मो बहिद्धा धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – परो बहिद्धा सद्धं…पे॰… पत्थनं, कायिकं सुखं…पे॰… सेनासनं उपनिस्साय दानं देति…पे॰… सङ्घं भिन्दति बहिद्धा सद्धा…पे॰… सेनासनं बहिद्धा सद्धाय…पे॰… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। (१)
बहिद्धा धम्मो अज्झत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – बहिद्धा सद्धं…पे॰… सेनासनं उपनिस्साय दानं देति…पे॰… सङ्घं भिन्दति। बहिद्धा सद्धा…पे॰… सेनासनं अज्झत्ताय सद्धाय…पे॰… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। (२)

पुरेजातपच्चयो

३६. अज्झत्तो धम्मो अज्झत्तस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – अज्झत्तं चक्खुं…पे॰… वत्थुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति…पे॰… दोमनस्सं उप्पज्जति, दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो। वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे॰… कायायतनं कायविञ्ञाणस्स…पे॰… वत्थु अज्झत्तानं खन्धानं पुरेजातपच्चयेन पच्चयो। (१)
अज्झत्तो धम्मो बहिद्धा धम्मस्स पुरेजातपच्चयेन पच्चयो। आरम्मणपुरेजातं – परो अज्झत्तं चक्खुं…पे॰… वत्थुं अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति, दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। अज्झत्तं रूपायतनं बहिद्धा चक्खुविञ्ञाणस्स…पे॰… अज्झत्तं फोट्ठब्बायतनं बहिद्धा कायविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो। (२)
३७. बहिद्धा धम्मो बहिद्धा धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – परो बहिद्धा चक्खुं…पे॰… वत्थुं अनिच्चतो…पे॰… दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। बहिद्धा रूपायतनं बहिद्धा चक्खुविञ्ञाणस्स…पे॰… बहिद्धा फोट्ठब्बायतनं बहिद्धा कायविञ्ञाणस्स…पे॰…। वत्थुपुरेजातं – बहिद्धा चक्खायतनं…पे॰… कायायतनं…पे॰… वत्थु बहिद्धा खन्धानं पुरेजातपच्चयेन पच्चयो। (१)
बहिद्धा धम्मो अज्झत्तस्स धम्मस्स पुरेजातपच्चयेन पच्चयो। आरम्मणपुरेजातं – बहिद्धा चक्खुं…पे॰… वत्थुं अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति, दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। बहिद्धा रूपायतनं अज्झत्तस्स चक्खुविञ्ञाणस्स…पे॰… बहिद्धा फोट्ठब्बायतनं अज्झत्तस्स कायविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो। (२)
३८. अज्झत्तो च बहिद्धा च धम्मा अज्झत्तस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। बहिद्धा रूपायतनञ्च अज्झत्तं चक्खायतनञ्च अज्झत्तस्स चक्खुविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो…पे॰… बहिद्धा फोट्ठब्बायतनञ्च अज्झत्तं कायायतनञ्च अज्झत्तस्स कायविञ्ञाणस्स…पे॰… बहिद्धा रूपायतनञ्च अज्झत्तं वत्थु च…पे॰… बहिद्धा फोट्ठब्बायतनञ्च अज्झत्तं वत्थु च अज्झत्तानं खन्धानं पुरेजातपच्चयेन पच्चयो। (१)
अज्झत्तो च बहिद्धा च धम्मा बहिद्धा धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। अज्झत्तं रूपायतनञ्च बहिद्धा चक्खायतनञ्च बहिद्धा चक्खुविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो…पे॰… अज्झत्तं फोट्ठब्बायतनञ्च बहिद्धा कायायतनञ्च बहिद्धा कायविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो। अज्झत्तं रूपायतनञ्च बहिद्धा वत्थु च…पे॰… अज्झत्तं फोट्ठब्बायतनञ्च बहिद्धा वत्थु च बहिद्धा खन्धानं पुरेजातपच्चयेन पच्चयो। (२)

पच्छाजातपच्चयो

३९. अज्झत्तो धम्मो अज्झत्तस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता अज्झत्ता खन्धा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो। (१)
बहिद्धा धम्मो बहिद्धा धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता बहिद्धा खन्धा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो। (१)

आसेवनपच्चयो

४०. अज्झत्तो धम्मो अज्झत्तस्स धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमा पुरिमा अज्झत्ता खन्धा पच्छिमानं पच्छिमानं अज्झत्तानं खन्धानं आसेवनपच्चयेन पच्चयो। अनुलोमं गोत्रभुस्स… अनुलोमं वोदानस्स… गोत्रभु मग्गस्स… वोदानं मग्गस्स आसेवनपच्चयेन पच्चयो। (१)
बहिद्धा धम्मो बहिद्धा धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमा पुरिमा…पे॰… (अज्झत्तसदिसंयेव)।

कम्मपच्चयो

४१. अज्झत्तो धम्मो अज्झत्तस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – अज्झत्ता चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो। नानाक्खणिका – अज्झत्ता चेतना विपाकानं अज्झत्तानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (१)
बहिद्धा धम्मो बहिद्धा धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – बहिद्धा चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो। नानाक्खणिका – बहिद्धा चेतना विपाकानं बहिद्धा खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (१)

विपाकपच्चयो

४२. अज्झत्तो धम्मो अज्झत्तस्स धम्मस्स विपाकपच्चयेन पच्चयो…पे॰… (परिपुण्णं, पटिच्चवारसदिसं)।

आहारपच्चयो

४३. अज्झत्तो धम्मो अज्झत्तस्स धम्मस्स आहारपच्चयेन पच्चयो – अज्झत्ता आहारा सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰… अज्झत्तो कबळीकारो आहारो अज्झत्तस्स कायस्स आहारपच्चयेन पच्चयो। (१)
अज्झत्तो धम्मो बहिद्धा धम्मस्स आहारपच्चयेन पच्चयो – अज्झत्तो कबळीकारो आहारो बहिद्धा कायस्स आहारपच्चयेन पच्चयो। (२)
बहिद्धा धम्मो बहिद्धा धम्मस्स आहारपच्चयेन पच्चयो (पवत्तिपटिसन्धि) बहिद्धा कबळीकारो आहारो बहिद्धा कायस्स आहारपच्चयेन पच्चयो। (१)
बहिद्धा धम्मो अज्झत्तस्स धम्मस्स आहारपच्चयेन पच्चयो – बहिद्धा कबळीकारो आहारो अज्झत्तस्स कायस्स आहारपच्चयेन पच्चयो। (२)
४४. अज्झत्तो धम्मो च बहिद्धा धम्मो च अज्झत्तस्स धम्मस्स आहारपच्चयेन पच्चयो – अज्झत्तो कबळीकारो आहारो च बहिद्धा कबळीकारो आहारो च अज्झत्तस्स कायस्स आहारपच्चयेन पच्चयो। (१)
अज्झत्तो धम्मो च बहिद्धा धम्मो च बहिद्धा धम्मस्स आहारपच्चयेन पच्चयो – अज्झत्तो कबळीकारो आहारो च बहिद्धा कबळीकारो आहारो च बहिद्धा कायस्स आहारपच्चयेन पच्चयो। (२)

इन्द्रियपच्चयादि

४५. अज्झत्तो धम्मो अज्झत्तस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो, अज्झत्तिका इन्द्रिया (रूपजीवितिन्द्रियम्पि वित्थारेतब्बं)… झानपच्चयेन पच्चयो… मग्गपच्चयेन पच्चयो… सम्पयुत्तपच्चयेन पच्चयो… विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं (मातिकापदानि अनुमज्जन्तेन वित्थारेतब्बानि)।
बहिद्धा धम्मो बहिद्धा धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं (संखित्तं)।

अत्थिपच्चयो

४६. अज्झत्तो धम्मो अज्झत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियम्। सहजातो – अज्झत्तो एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… खन्धा वत्थुस्स …पे॰… वत्थु खन्धानं…पे॰… एकं महाभूतं…पे॰… असञ्ञसत्तानं एकं महाभूतं तिण्णन्नं महाभूतानं…पे॰…। पुरेजातं – चक्खुं…पे॰… वत्थुं (पुरेजातसदिसं), वत्थु अज्झत्तानं खन्धानं अत्थिपच्चयेन पच्चयो। पच्छाजाता – अज्झत्ता खन्धा पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो। अज्झत्तो कबळीकारो आहारो अज्झत्तस्स कायस्स…पे॰… रूपजीवितिन्द्रियं कटत्तारूपानं…पे॰…। (१)
अज्झत्तो धम्मो बहिद्धा धम्मस्स अत्थिपच्चयेन पच्चयो – पुरेजातं, आहारम्। पुरेजातं – परो अज्झत्तं चक्खुं…पे॰… वत्थुं अनिच्चतो…पे॰… विपस्सति, दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, अज्झत्तं रूपायतनं…पे॰… फोट्ठब्बायतनं बहिद्धा कायविञ्ञाणस्स अत्थिपच्चयेन पच्चयो। अज्झत्तो कबळीकारो आहारो बहिद्धा कायस्स अत्थिपच्चयेन पच्चयो। (२)
४७. बहिद्धा धम्मो बहिद्धा धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (बहिद्धा निन्नानाकरणं, मातिकापदानि वित्थारेतब्बानि)। (१)
बहिद्धा धम्मो अज्झत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – पुरेजातं, आहारम्। पुरेजातं – बहिद्धा चक्खुं…पे॰… वत्थुं…पे॰… दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, बहिद्धा रूपायतनं…पे॰… फोट्ठब्बायतनं अज्झत्तस्स कायविञ्ञाणस्स अत्थिपच्चयेन पच्चयो। बहिद्धा कबळीकारो आहारो अज्झत्तस्स कायस्स अत्थिपच्चयेन पच्चयो। (२)
४८. अज्झत्तो धम्मो च बहिद्धा धम्मो च अज्झत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – पुरेजातं, आहारम्। पुरेजातं – बहिद्धा रूपायतनञ्च अज्झत्तं चक्खु च अज्झत्तस्स चक्खुविञ्ञाणस्स…पे॰… बहिद्धा फोट्ठब्बायतनञ्च अज्झत्तं कायायतनञ्च अज्झत्तस्स कायविञ्ञाणस्स अत्थिपच्चयेन पच्चयो। बहिद्धा रूपायतनञ्च अज्झत्तं वत्थु च…पे॰… बहिद्धा फोट्ठब्बायतनञ्च अज्झत्तं वत्थु च अज्झत्तानं खन्धानं अत्थिपच्चयेन पच्चयो। आहारं – अज्झत्तो कबळीकारो आहारो च बहिद्धा कबळीकारो आहारो च अज्झत्तस्स कायस्स अत्थिपच्चयेन पच्चयो। (१)
अज्झत्तो धम्मो च बहिद्धा धम्मो च बहिद्धा धम्मस्स अत्थिपच्चयेन पच्चयो – पुरेजातं, आहारम्। पुरेजातं – अज्झत्तं रूपायतनञ्च बहिद्धा चक्खायतनञ्च बहिद्धा चक्खुविञ्ञाणस्स अत्थिपच्चयेन पच्चयो…पे॰… अज्झत्तं फोट्ठब्बायतनञ्च बहिद्धा कायायतनञ्च बहिद्धा कायविञ्ञाणस्स अत्थिपच्चयेन पच्चयो। अज्झत्तं रूपायतनञ्च बहिद्धा वत्थु च बहिद्धा खन्धानं अत्थिपच्चयेन पच्चयो…पे॰… अज्झत्तं फोट्ठब्बायतनञ्च बहिद्धा वत्थु च बहिद्धा खन्धानं अत्थिपच्चयेन पच्चयो। आहारं – अज्झत्तो कबळीकारो आहारो च बहिद्धा कबळीकारो आहारो च बहिद्धा कायस्स अत्थिपच्चयेन पच्चयो। (२)

नत्थिविगताविगतपच्चया

४९. अज्झत्तो धम्मो अज्झत्तस्स धम्मस्स नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो।
१. पच्चयानुलोमम्
२. सङ्ख्यावारो

सुद्धम्

५०. हेतुया द्वे, आरम्मणे चत्तारि, अधिपतिया चत्तारि, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते अञ्ञमञ्ञे निस्सये द्वे, उपनिस्सये चत्तारि, पुरेजाते छ, पच्छाजाते आसेवने कम्मे विपाके द्वे, आहारे छ, इन्द्रिये द्वे, झाने मग्गे सम्पयुत्ते विप्पयुत्ते द्वे, अत्थिया छ, नत्थिया द्वे, विगते द्वे, अविगते छ (एवं गणेतब्बं)।
अनुलोमम्।

पच्चनीयुद्धारो

५१. अज्झत्तो धम्मो अज्झत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो। (१)
अज्झत्तो धम्मो बहिद्धा धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो। (२)
५२. बहिद्धा धम्मो बहिद्धा धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो। (१)
बहिद्धा धम्मो अज्झत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो। (२)
५३. अज्झत्तो धम्मो च बहिद्धा धम्मो च अज्झत्तस्स धम्मस्स पुरेजातं, आहारम्। (१)
अज्झत्तो धम्मो च बहिद्धा धम्मो च बहिद्धा धम्मस्स पुरेजातं, आहारम्। (२)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
५४. नहेतुया छ, नआरम्मणे छ, नअधिपतिया छ (संखित्तं, सब्बत्थ छ कातब्बा), नविप्पयुत्ते छ, नोअत्थिया चत्तारि, नोनत्थिया छ, नोविगते छ, नोअविगते चत्तारि (एवं गणेतब्बं)
पच्चनीयम्।
३. पच्चयानुलोमपच्चनीयम्

हेतुदुकम्

५५. हेतुपच्चया नआरम्मणे द्वे, नअधिपतिया नअनन्तरे नसमनन्तरे नअञ्ञमञ्ञे नउपनिस्सये द्वे (संखित्तं, सब्बत्थ द्वे), नसम्पयुत्ते नविप्पयुत्ते नोनत्थिया नोविगते द्वे (एवं गणेतब्बं)।
अनुलोमपच्चनीयम्।
४. पच्चयपच्चनीयानुलोमम्
५६. नहेतुपच्चया आरम्मणे चत्तारि, अधिपतिया चत्तारि (अनुलोमपदानि गणेतब्बानि), अविगते छ (एवं गणेतब्बं)।
पच्चनीयानुलोमम्।
पञ्हावारो।
अज्झत्तत्तिकं निट्ठितम्।