१८. अतीतत्तिकम्

१८. अतीतत्तिकम्
७. पञ्हावारो
१. पच्चयानुलोमम्
१. विभङ्गवारो

हेतुपच्चयो

१. पच्चुप्पन्नो धम्मो पच्चुप्पन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो – पच्चुप्पन्ना हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (१)

आरम्मणपच्चयो

२. अतीतो धम्मो पच्चुप्पन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं समादियित्वा उपोसथकम्मं…पे॰… पच्चवेक्खति, पुब्बे सुचिण्णानि पच्चवेक्खति, झाना वुट्ठहित्वा झानं पच्चवेक्खति। अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, फलं पच्चवेक्खन्ति, पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे पच्चवेक्खन्ति, पुब्बे समुदाचिण्णे किलेसे जानन्ति। अतीतं चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति…पे॰… दोमनस्सं उप्पज्जति। अतीतं सोतं…पे॰… घानं… जिव्हं… कायं… रूपे… सद्दे… गन्धे… रसे… फोट्ठब्बे… वत्थुं… अतीते खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सति , अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति, विचिकिच्छा… उद्धच्चं… दोमनस्सं उप्पज्जति, आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स आरम्मणपच्चयेन पच्चयो। आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स आरम्मणपच्चयेन पच्चयो। अतीता खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (१)
३. अनागतो धम्मो पच्चुप्पन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अनागतं चक्खुं…पे॰… वत्थुं… अनागते खन्धे अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति। अनागता खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (१)
पच्चुप्पन्नो धम्मो पच्चुप्पन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – पच्चुप्पन्नं चक्खुं…पे॰… कायं… रूपे… सद्दे… गन्धे… रसे… फोट्ठब्बे… वत्थुं… पच्चुप्पन्ने खन्धे अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति, दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे॰… पच्चुप्पन्ना खन्धा इद्धिविधञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (१)

अधिपतिपच्चयो

४. अतीतो धम्मो पच्चुप्पन्नस्स धम्मस्स अधिपतिपच्चयेन पच्चयो । आरम्मणाधिपति – दानं दत्वा सीलं समादियित्वा…पे॰… पुब्बे सुचिण्णानि गरुं कत्वा पच्चवेक्खति, झाना वुट्ठहित्वा झानं गरुं कत्वा पच्चवेक्खति। अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति, फलं गरुं कत्वा पच्चवेक्खन्ति। अतीतं चक्खुं…पे॰… कायं… रूपे… सद्दे… गन्धे… रसे… फोट्ठब्बे… वत्थुं… अतीते खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। (१) अनागतो धम्मो पच्चुप्पन्नस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – अनागतं चक्खुं…पे॰… वत्थुं… अनागते खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। (१)
पच्चुप्पन्नो धम्मो पच्चुप्पन्नस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – पच्चुप्पन्नं चक्खुं…पे॰… वत्थुं… पच्चुप्पन्ने खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। सहजाताधिपति – पच्चुप्पन्नाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (१)

अनन्तरपच्चयो

५. अतीतो धम्मो पच्चुप्पन्नस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा अतीता खन्धा पच्छिमानं पच्छिमानं पच्चुप्पन्नानं खन्धानं अनन्तरपच्चयेन पच्चयो। अनुलोमं गोत्रभुस्स… अनुलोमं वोदानस्स… गोत्रभु मग्गस्स… वोदानं मग्गस्स… मग्गो फलस्स… फलं फलस्स… अनुलोमं फलसमापत्तिया… निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो। (१)

समनन्तरपच्चयो

६. अतीतो धम्मो पच्चुप्पन्नस्स धम्मस्स समनन्तरपच्चयेन पच्चयो (अनन्तरसदिसं)। (१)

सहजातपच्चयादि

७. पच्चुप्पन्नो धम्मो पच्चुप्पन्नस्स धम्मस्स सहजातपच्चयेन पच्चयो… अञ्ञमञ्ञपच्चयेन पच्चयो… निस्सयपच्चयेन पच्चयो (संखित्तं)। (१)

उपनिस्सयपच्चयो

८. अतीतो धम्मो पच्चुप्पन्नस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – अतीतं सद्धं उपनिस्साय दानं देति, सीलं समादियति, उपोसथकम्मं करोति, झानं उप्पादेति, विपस्सनं… मग्गं… अभिञ्ञं… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति। अतीतं सीलं…पे॰… पञ्ञं… रागं…पे॰… पत्थनं… कायिकं सुखं… कायिकं दुक्खं उपनिस्साय दानं देति सीलं समादियति, उपोसथकम्मं…पे॰… समापत्तिं उप्पादेति, पाणं हनति…पे॰… सङ्घं भिन्दति। अतीता सद्धा…पे॰… पञ्ञा, रागो…पे॰… पत्थना, कायिकं सुखं… कायिकं दुक्खं… पच्चुप्पन्नाय सद्धाय…पे॰… पञ्ञाय, रागस्स…पे॰… पत्थनाय…पे॰… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। (१)
अनागतो धम्मो पच्चुप्पन्नस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – अनागतं चक्खुसम्पदं पत्थयमानो…पे॰… सोतसम्पदं… घानसम्पदं जिव्हासम्पदं… कायसम्पदं… वण्णसम्पदं… सद्दसम्पदं… गन्धसम्पदं… रससम्पदं… फोट्ठब्बसम्पदं…पत्थयमानो…पे॰… अनागते खन्धे पत्थयमानो दानं देति, सीलं समादियति, उपोसथकम्मं… अनागता चक्खुसम्पदा…पे॰… वण्णसम्पदा…पे॰… फोट्ठब्बसम्पदा… अनागता खन्धा पच्चुप्पन्नाय सद्धाय…पे॰… पञ्ञाय, कायिकस्स सुखस्स, कायिकस्स दुक्खस्स, मग्गस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। (१)
पच्चुप्पन्नो धम्मो पच्चुप्पन्नस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – पच्चुप्पन्नं उतुं उपनिस्साय झानं उप्पादेति, विपस्सनं…पे॰… पच्चुप्पन्नं भोजनं सेनासनं उपनिस्साय झानं उप्पादेति…पे॰… समापत्तिं उप्पादेति। पच्चुप्पन्नं उतु… भोजनं… सेनासनं पच्चुप्पन्नाय सद्धाय…पे॰… पञ्ञाय कायिकस्स…पे॰… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। (१)

पुरेजातपच्चयो

९. पच्चुप्पन्नो धम्मो पच्चुप्पन्नस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं…पे॰… वत्थुं अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति, दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो। वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे॰… कायायतनं कायविञ्ञाणस्स… वत्थु पच्चुप्पन्नानं खन्धानं पुरेजातपच्चयेन पच्चयो। (१)

पच्छाजातपच्चयो

१०. पच्चुप्पन्नो धम्मो पच्चुप्पन्नस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता पच्चुप्पन्ना खन्धा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो। (१)

आसेवनपच्चयो

११. अतीतो धम्मो पच्चुप्पन्नस्स धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमा पुरिमा अतीता खन्धा पच्छिमानं पच्छिमानं पच्चुप्पन्नानं खन्धानं आसेवनपच्चयेन पच्चयो। अनुलोमं गोत्रभुस्स… अनुलोमं वोदानस्स… गोत्रभु मग्गस्स… वोदानं मग्गस्स आसेवनपच्चयेन पच्चयो। (१)

कम्मपच्चयो

१२. अतीतो धम्मो पच्चुप्पन्नस्स धम्मस्स कम्मपच्चयेन पच्चयो। नानाक्खणिका – अतीता चेतना पच्चुप्पन्नानं विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (१)
पच्चुप्पन्नो धम्मो पच्चुप्पन्नस्स धम्मस्स कम्मपच्चयेन पच्चयो – पच्चुप्पन्ना चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो। पटिसन्धिक्खणे पच्चुप्पन्ना चेतना सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (१)

विपाकपच्चयो

१३. पच्चुप्पन्नो धम्मो पच्चुप्पन्नस्स धम्मस्स विपाकपच्चयेन पच्चयो – विपाको पच्चुप्पनो एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं विपाकपच्चयेन पच्चयो…पे॰… द्वे खन्धा…पे॰… पटिसन्धिक्खणे…पे॰… खन्धा वत्थुस्स विपाकपच्चयेन पच्चयो। (१)

आहारपच्चयादि

१४. पच्चुप्पन्नो धम्मो पच्चुप्पन्नस्स धम्मस्स आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो… झानपच्चयेन पच्चयो… मग्गपच्चयेन पच्चयो… सम्पयुत्तपच्चयेन पच्चयो… विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातम्। सहजाता – पच्चुप्पन्ना खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो। पटिसन्धिक्खणे पच्चुप्पन्ना खन्धा कटत्तारूपानं विप्पयुत्तपच्चयेन पच्चयो, खन्धा वत्थुस्स विप्पयुत्तपच्चयेन पच्चयो, वत्थु खन्धानं विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे॰… कायायतनं कायविञ्ञाणस्स… वत्थु पच्चुप्पन्नानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता – पच्चुप्पन्ना खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (१)

अत्थिपच्चयो

१५. पच्चुप्पन्नो धम्मो पच्चुप्पन्नस्स धम्मस्स अत्थिपच्चयेन पच्चयो (उप्पन्नत्तिके अत्थिसदिसं)। (१)

नत्थिविगताविगतपच्चया

१६. अतीतो धम्मो पच्चुप्पन्नस्स धम्मस्स नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो।
पच्चुप्पन्नो धम्मो पच्चुप्पन्नस्स धम्मस्स अविगतपच्चयेन पच्चयो…पे॰…।
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
१७. हेतुया एकं, आरम्मणे तीणि, अधिपतिया तीणि, अनन्तरे एकं, समनन्तरे एकं, सहजाते अञ्ञमञ्ञे निस्सये एकं, उपनिस्सये तीणि, पुरेजाते पच्छाजाते आसेवने एकं, कम्मे द्वे, विपाके आहारे एकं…पे॰… अविगते एकं (एवं गणेतब्बं)।
अनुलोमम्।

पच्चनीयुद्धारो

१८. अतीतो धम्मो पच्चुप्पन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (१)
अनागतो धम्मो पच्चुप्पन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (१)
पच्चुप्पन्नो धम्मो पच्चुप्पन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो। (१)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
१९. नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि …पे॰… नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोअत्थिया द्वे, नोनत्थिया तीणि, नोविगते तीणि, नोअविगते द्वे (एवं गणेतब्बं)।
पच्चनीयम्।
३. पच्चयानुलोमपच्चनीयम्
२०. हेतुपच्चया नआरम्मणे एकं, नअधिपतिया नअनन्तरे नसमनन्तरे नअञ्ञमञ्ञे नउपनिस्सये…पे॰… नसम्पयुत्ते नविप्पयुत्ते नोनत्थिया नोविगते एकं (एवं गणेतब्बं)।
अनुलोमपच्चनीयम्।
४. पच्चयपच्चनीयानुलोमम्
२१. नहेतुपच्चया आरम्मणे तीणि, अधिपतिया तीणि, अनन्तरे समनन्तरे सहजाते अञ्ञमञ्ञे निस्सये एकं, उपनिस्सये तीणि, पुरेजाते एकं, पच्छाजाते आसेवने एकं…पे॰… कम्मे द्वे, विपाके एकं (इमेसु पदेसु एकंयेव), अविगते एकं (एवं गणेतब्बं)।
पच्चनीयानुलोमम्।
पञ्हावारो।
अतीतत्तिकं निट्ठितम्।