१४. हीनत्तिकम्
१. पटिच्चवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
१. हीनं धम्मं पटिच्च हीनो धम्मो उप्पज्जति हेतुपच्चया – हीनं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। (१)
हीनं धम्मं पटिच्च मज्झिमो धम्मो उप्पज्जति हेतुपच्चया – हीने खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। (२)
हीनं धम्मं पटिच्च हीनो च मज्झिमो च धम्मा उप्पज्जन्ति हेतुपच्चया – हीनं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰…। (३)
२. मज्झिमं धम्मं पटिच्च मज्झिमो धम्मो उप्पज्जति हेतुपच्चया – मज्झिमं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा; एकं महाभूतं…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपम्। (१)
३. पणीतं धम्मं पटिच्च पणीतो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
४. मज्झिमञ्च पणीतञ्च धम्मं पटिच्च मज्झिमो धम्मो उप्पज्जति हेतुपच्चया – पणीते खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (१)
५. हीनञ्च मज्झिमञ्च धम्मं पटिच्च मज्झिमो धम्मो उप्पज्जति हेतुपच्चया – हीने खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (१)
(हीनत्तिकं संकिलिट्ठत्तिकसदिसं वित्थारेतब्बं परिपुण्णम्।)
हीनत्तिकं निट्ठितम्।