७. पीतित्तिकम्
१. पटिच्चवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
१. पीतिसहगतं धम्मं पटिच्च पीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया – पीतिसहगतं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा। पटिसन्धिक्खणे पीतिसहगतं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। (१)
पीतिसहगतं धम्मं पटिच्च सुखसहगतो धम्मो उप्पज्जति हेतुपच्चया – पीतिसहगतं एकं खन्धं पटिच्च सुखसहगता तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। पटिसन्धिक्खणे पीतिसहगतं एकं खन्धं पटिच्च सुखसहगता तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। (२)
पीतिसहगतं धम्मं पटिच्च पीतिसहगतो च सुखसहगतो च धम्मा उप्पज्जन्ति हेतुपच्चया – पीतिसहगतं एकं खन्धं पटिच्च पीतिसहगता च सुखसहगता च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। पटिसन्धिक्खणे पीतिसहगतं एकं खन्धं पटिच्च पीतिसहगता च सुखसहगता च तयो खन्धा …पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। (३)
२. सुखसहगतं धम्मं पटिच्च सुखसहगतो धम्मो उप्पज्जति हेतुपच्चया – सुखसहगतं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे पटिच्च एको खन्धो। पटिसन्धिक्खणे सुखसहगतं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे पटिच्च एको खन्धो। (१)
सुखसहगतं धम्मं पटिच्च पीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया – सुखसहगतं एकं खन्धं पटिच्च पीतिसहगता तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। पटिसन्धिक्खणे सुखसहगतं एकं खन्धं पटिच्च पीतिसहगता तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। (२)
सुखसहगतं धम्मं पटिच्च पीतिसहगतो च सुखसहगतो च धम्मा उप्पज्जन्ति हेतुपच्चया – सुखसहगतं एकं खन्धं पटिच्च पीतिसहगता च सुखसहगता च द्वे खन्धा, द्वे खन्धे पटिच्च एको खन्धो। पटिसन्धिक्खणे सुखसहगतं एकं खन्धं पटिच्च पीतिसहगता च सुखसहगता च द्वे खन्धा, द्वे खन्धे पटिच्च एको खन्धो। (३)
३. उपेक्खासहगतं धम्मं पटिच्च उपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया – उपेक्खासहगतं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे पटिच्च एको खन्धो। पटिसन्धिक्खणे…पे॰…। (१)
पीतिसहगतञ्च सुखसहगतञ्च धम्मं पटिच्च पीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया – पीतिसहगतञ्च सुखसहगतञ्च एकं खन्धं पटिच्च पीतिसहगता तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। पटिसन्धिक्खणे पीतिसहगतञ्च सुखसहगतञ्च एकं खन्धं पटिच्च पीतिसहगता तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। (१)
पीतिसहगतञ्च सुखसहगतञ्च धम्मं पटिच्च सुखसहगतो धम्मो उप्पज्जति हेतुपच्चया – पीतिसहगतञ्च सुखसहगतञ्च एकं खन्धं पटिच्च सुखसहगता द्वे खन्धा, द्वे खन्धे पटिच्च एको खन्धो। पटिसन्धिक्खणे पीतिसहगतञ्च सुखसहगतञ्च एकं खन्धं पटिच्च सुखसहगता द्वे खन्धा, द्वे खन्धे पटिच्च एको खन्धो। (२)
पीतिसहगतञ्च सुखसहगतञ्च धम्मं पटिच्च पीतिसहगतो च सुखसहगतो च धम्मा उप्पज्जन्ति हेतुपच्चया – पीतिसहगतञ्च सुखसहगतञ्च एकं खन्धं पटिच्च पीतिसहगता च सुखसहगता च द्वे खन्धा, द्वे खन्धे पटिच्च एको खन्धो। पटिसन्धिक्खणे पीतिसहगतञ्च सुखसहगतञ्च एकं खन्धं पटिच्च पीतिसहगता च सुखसहगता च द्वे खन्धा, द्वे खन्धे पटिच्च एको खन्धो। (३)
आरम्मणपच्चयादि
४. पीतिसहगतं धम्मं पटिच्च पीतिसहगतो धम्मो उप्पज्जति आरम्मणपच्चया… अधिपतिपच्चया… (पटिसन्धिक्खणे नत्थि) अनन्तरपच्चया… समनन्तरपच्चया… सहजातपच्चया… अञ्ञमञ्ञपच्चया… निस्सयपच्चया… उपनिस्सयपच्चया… पुरेजातपच्चया… (पुरेजाते पटिसन्धिक्खणे नत्थि) आसेवनपच्चया… (आसेवने विपाकं नत्थि) कम्मपच्चया… विपाकपच्चया… आहार…पे॰… इन्द्रिय… झान… मग्ग… सम्पयुत्त… विप्पयुत्त… अत्थि… नत्थि… विगत… अविगतपच्चया।
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
५. हेतुया दस, आरम्मणे दस, अधिपतिया दस, अनन्तरे समनन्तरे सहजाते अञ्ञमञ्ञे निस्सये उपनिस्सये पुरेजाते आसेवने कम्मे विपाके आहारे इन्द्रिये झाने मग्गे सम्पयुत्ते विप्पयुत्ते अत्थिया नत्थिया विगते अविगते सब्बत्थ दस।
(एवं अनुलोमगणना गणेतब्बा।)
अनुलोमम्।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
नहेतुपच्चयो
६. पीतिसहगतं धम्मं पटिच्च पीतिसहगतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं पीतिसहगतं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। (१)
पीतिसहगतं धम्मं पटिच्च सुखसहगतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं पीतिसहगतं एकं खन्धं पटिच्च सुखसहगता तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। (२)
पीतिसहगतं धम्मं पटिच्च पीतिसहगतो च सुखसहगतो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं पीतिसहगतं एकं खन्धं पटिच्च पीतिसहगता च सुखसहगता च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। (३)
७. सुखसहगतं धम्मं पटिच्च सुखसहगतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं सुखसहगतं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे पटिच्च एको खन्धो। (१)
सुखसहगतं धम्मं पटिच्च पीतिसहगतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं सुखसहगतं एकं खन्धं पटिच्च पीतिसहगता तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। (२)
सुखसहगतं धम्मं पटिच्च पीतिसहगतो च सुखसहगतो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं सुखसहगतं एकं खन्धं पटिच्च पीतिसहगता च सुखसहगता च द्वे खन्धा, द्वे खन्धे पटिच्च एको खन्धो। (३)
८. उपेक्खासहगतं धम्मं पटिच्च उपेक्खासहगतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं उपेक्खासहगतं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे पटिच्च एको खन्धो। अहेतुकपटिसन्धिक्खणे उपेक्खासहगतं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे पटिच्च एको खन्धो। विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
९. पीतिसहगतञ्च सुखसहगतञ्च धम्मं पटिच्च पीतिसहगतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं पीतिसहगतञ्च सुखसहगतञ्च एकं खन्धं पटिच्च पीतिसहगता तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। (१)
पीतिसहगतञ्च सुखसहगतञ्च धम्मं पटिच्च सुखसहगतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं पीतिसहगतञ्च सुखसहगतञ्च एकं खन्धं पटिच्च सुखसहगता द्वे खन्धा, द्वे खन्धे पटिच्च एको खन्धो। (२)
पीतिसहगतञ्च सुखसहगतञ्च धम्मं पटिच्च पीतिसहगतो च सुखसहगतो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं पीतिसहगतञ्च सुखसहगतञ्च एकं खन्धं पटिच्च पीतिसहगता च सुखसहगता च द्वे खन्धा, द्वे खन्धे पटिच्च एको खन्धो। (३)
नअधिपति-नआसेवनपच्चया
१०. पीतिसहगतं धम्मं पटिच्च पीतिसहगतो धम्मो उप्पज्जति नअधिपतिपच्चया (नअधिपतिपटिसन्धिक्खणे परिपुण्णं)… नपुरेजातपच्चया… (‘‘अरूपे’’ति नियामेतब्बं ‘‘पटिसन्धिक्खणे’’ति च) नपच्छाजातपच्चया… नआसेवनपच्चया।
नकम्मपच्चयो
११. पीतिसहगतं धम्मं पटिच्च पीतिसहगतो धम्मो उप्पज्जति नकम्मपच्चया – पीतिसहगते खन्धे पटिच्च पीतिसहगता चेतना।
पीतिसहगतं धम्मं पटिच्च सुखसहगतो धम्मो उप्पज्जति नकम्मपच्चया – पीतिसहगते खन्धे पटिच्च सुखसहगता चेतना।
(इमिना कारणेन दस पञ्हा वित्थारेतब्बा।)
नविपाकपच्चयो
१२. पीतिसहगतं धम्मं पटिच्च पीतिसहगतो धम्मो उप्पज्जति नविपाकपच्चया…पे॰… (परिपुण्णं, पटिसन्धि नत्थि)।
नझानपच्चयादि
१३. सुखसहगतं धम्मं पटिच्च सुखसहगतो धम्मो उप्पज्जति नझानपच्चया – सुखसहगतं कायविञ्ञाणसहगतं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे पटिच्च एको खन्धो। (१)
उपेक्खासहगतं धम्मं पटिच्च उपेक्खासहगतो धम्मो उप्पज्जति नझानपच्चया – चतुविञ्ञाणसहगतं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे पटिच्च एको खन्धो। (१)
(नमग्गपच्चया नहेतुपच्चयसदिसम्। मोहो नत्थि। नविप्पयुत्तपच्चया परिपुण्णं अरूपपञ्हमेव।)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
१४. नहेतुया दस, नअधिपतिया दस, नपुरेजाते नपच्छाजाते नआसेवने नकम्मे नविपाके दस, नझाने द्वे, नमग्गे दस, नविप्पयुत्ते दस (पच्चनीयं परिपुण्णं कातब्बं)।
पच्चनीयम्।
३. पच्चयानुलोमपच्चनीयम्
दुकम्
१५. हेतुपच्चया नअधिपतिया दस, नपुरेजाते दस, नपच्छाजाते नआसेवने नकम्मे नविपाके नविप्पयुत्ते दस।
(अनुलोमपच्चनीयं वित्थारेन गणेतब्बम्।)
अनुलोमपच्चनीयम्।
४. पच्चयपच्चनीयानुलोमम्
दुकम्
१६. नहेतुपच्चया आरम्मणे दस, अनन्तरे दस, समनन्तरे दस, सहजाते अञ्ञमञ्ञे निस्सये उपनिस्सये पुरेजाते आसेवने कम्मे विपाके आहारे इन्द्रिये झाने सब्बे दस, मग्गे एकं, सम्पयुत्ते दस, विप्पयुत्ते अत्थिया नत्थिया विगते अविगते सब्बे दस।
पच्चनीयानुलोमम्।
पटिच्चवारो।
२-६. सहजात-पच्चय-निस्सय-संसट्ठ-सम्पयुत्तवारो
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा।)
७. पञ्हावारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
१७. पीतिसहगतो धम्मो पीतिसहगतस्स धम्मस्स हेतुपच्चयेन पच्चयो – पीतिसहगता हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो। पटिसन्धिक्खणे पीतिसहगता हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो। (१)
पीतिसहगतो धम्मो सुखसहगतस्स धम्मस्स हेतुपच्चयेन पच्चयो – पीतिसहगता हेतू सम्पयुत्तकानं सुखसहगतानं खन्धानं हेतुपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (२)
पीतिसहगतो धम्मो पीतिसहगतस्स च सुखसहगतस्स च धम्मस्स हेतुपच्चयेन पच्चयो – पीतिसहगता हेतू सम्पयुत्तकानं पीतिसहगतानञ्च सुखसहगतानञ्च खन्धानं हेतुपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (३)
१८. सुखसहगतो धम्मो सुखसहगतस्स धम्मस्स…पे॰… पीतिसहगतस्स धम्मस्स…पे॰… पीतिसहगतस्स च सुखसहगतस्स च धम्मस्स…पे॰… (सुखमूले तीणि)।
उपेक्खासहगतो धम्मो उपेक्खासहगतस्स धम्मस्स हेतुपच्चयेन पच्चयो – उपेक्खासहगता हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (१)
पीतिसहगतो च सुखसहगतो च धम्मा पीतिसहगतस्स धम्मस्स…पे॰… सुखसहगतस्स धम्मस्स…पे॰… पीतिसहगतस्स च सुखसहगतस्स च धम्मस्स हेतुपच्चयेन पच्चयो – पीतिसहगता च सुखसहगता च हेतू सम्पयुत्तकानं पीतिसहगतानञ्च सुखसहगतानञ्च खन्धानं हेतुपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (२)
आरम्मणपच्चयो
१९. पीतिसहगतो धम्मो पीतिसहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – पीतिसहगतेन चित्तेन दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं पीतिसहगतेन चित्तेन पच्चवेक्खति, पीतिसहगता झाना वुट्ठहित्वा, मग्गा वुट्ठहित्वा, फला वुट्ठहित्वा तं पीतिसहगतेन चित्तेन पच्चवेक्खति। अरिया पीतिसहगतेन चित्तेन पीतिसहगते पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे पच्चवेक्खन्ति, पुब्बे समुदाचिण्णे किलेसे जानन्ति। पीतिसहगते खन्धे पीतिसहगतेन चित्तेन अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति अस्सादेन्ति अभिनन्दन्ति; तं आरब्भ पीतिसहगतो रागो उप्पज्जति, दिट्ठि उप्पज्जति। पीतिसहगते खन्धे आरब्भ पीतिसहगता खन्धा उप्पज्जन्ति। (१)
पीतिसहगतो धम्मो सुखसहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – पीतिसहगतेन चित्तेन दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं सुखसहगतेन चित्तेन पच्चवेक्खति, पीतिसहगता झाना वुट्ठहित्वा, मग्गा वुट्ठहित्वा, फला वुट्ठहित्वा तं सुखसहगतेन चित्तेन पच्चवेक्खति। अरिया सुखसहगतेन चित्तेन पीतिसहगते पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे पच्चवेक्खन्ति, पुब्बे समुदाचिण्णे किलेसे जानन्ति। पीतिसहगते खन्धे सुखसहगतेन चित्तेन अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति अस्सादेन्ति अभिनन्दन्ति; तं आरब्भ सुखसहगतो रागो उप्पज्जति, दिट्ठि उप्पज्जति। पीतिसहगते खन्धे आरब्भ सुखसहगता खन्धा उप्पज्जन्ति। (२)
पीतिसहगतो धम्मो उपेक्खासहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – पीतिसहगतेन चित्तेन दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं उपेक्खासहगतेन चित्तेन पच्चवेक्खति, पीतिसहगता झाना वुट्ठहित्वा, मग्गा वुट्ठहित्वा, फला वुट्ठहित्वा तं उपेक्खासहगतेन चित्तेन पच्चवेक्खति। अरिया उपेक्खासहगतेन चित्तेन पीतिसहगते पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे पच्चवेक्खन्ति, पुब्बे समुदाचिण्णे किलेसे जानन्ति। पीतिसहगते खन्धे उपेक्खासहगतेन चित्तेन अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति अस्सादेन्ति अभिनन्दन्ति; तं आरब्भ उपेक्खासहगतो रागो उप्पज्जति, दिट्ठि उप्पज्जति, विचिकिच्छा उप्पज्जति, उद्धच्चं उप्पज्जति। चेतोपरियञाणेन पीतिसहगतचित्तसमङ्गिस्स चित्तं जानन्ति, पीतिसहगता खन्धा चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। पीतिसहगते खन्धे आरब्भ उपेक्खासहगता खन्धा उप्पज्जन्ति। (३)
पीतिसहगतो धम्मो पीतिसहगतस्स च सुखसहगतस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – पीतिसहगतेन चित्तेन दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं पीतिसहगतेन च सुखसहगतेन च चित्तेन पच्चवेक्खति, पीतिसहगता झाना वुट्ठहित्वा, मग्गा वुट्ठहित्वा, फला वुट्ठहित्वा तं पीतिसहगतेन च सुखसहगतेन च चित्तेन पच्चवेक्खति। अरिया पीतिसहगतेन च सुखसहगतेन च चित्तेन पीतिसहगते पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे पच्चवेक्खन्ति , पुब्बे समुदाचिण्णे किलेसे जानन्ति। पीतिसहगते खन्धे पीतिसहगतेन च सुखसहगतेन च चित्तेन अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति अस्सादेन्ति अभिनन्दन्ति; तं आरब्भ पीतिसहगतो च सुखसहगतो च रागो उप्पज्जति, दिट्ठि उप्पज्जति। पीतिसहगते खन्धे आरब्भ पीतिसहगता च सुखसहगता च खन्धा उप्पज्जन्ति। (४)
२०. सुखसहगतो धम्मो सुखसहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सुखसहगतो धम्मो पीतिसहगतस्स धम्मस्स…पे॰… उपेक्खासहगतस्स धम्मस्स…पे॰… पीतिसहगतस्स च सुखसहगतस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – सुखसहगते खन्धे आरब्भ पीतिसहगता च सुखसहगता च खन्धा उप्पज्जन्ति। (४)
उपेक्खासहगतो धम्मो उपेक्खासहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – उपेक्खासहगतेन चित्तेन दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं उपेक्खासहगतेन चित्तेन पच्चवेक्खति, उपेक्खासहगता झाना वुट्ठहित्वा, मग्गा वुट्ठहित्वा, फला वुट्ठहित्वा तं उपेक्खासहगतेन चित्तेन पच्चवेक्खति। अरिया उपेक्खासहगतेन चित्तेन उपेक्खासहगते पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे पच्चवेक्खन्ति, पुब्बे समुदाचिण्णे किलेसे जानन्ति। उपेक्खासहगते खन्धे उपेक्खासहगतेन चित्तेन अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति अस्सादेन्ति अभिनन्दन्ति; तं आरब्भ उपेक्खासहगतो रागो उप्पज्जति, दिट्ठि उप्पज्जति, विचिकिच्छा उप्पज्जति, उद्धच्चं उप्पज्जति। चेतोपरियञाणेन उपेक्खासहगतचित्तसमङ्गिस्स चित्तं जानाति। आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स आरम्मणपच्चयेन पच्चयो…पे॰… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स आरम्मणपच्चयेन पच्चयो। उपेक्खासहगता खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो। उपेक्खासहगते खन्धे आरब्भ उपेक्खासहगता खन्धा उप्पज्जन्ति। (१)
उपेक्खासहगतो धम्मो पीतिसहगतस्स धम्मस्स…पे॰… सुखसहगतस्स धम्मस्स…पे॰… पीतिसहगतस्स च सुखसहगतस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – उपेक्खासहगतेन चित्तेन दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं पीतिसहगतेन च सुखसहगतेन च चित्तेन पच्चवेक्खति, उपेक्खासहगता झाना वुट्ठहित्वा, मग्गा वुट्ठहित्वा फला वुट्ठहित्वा, तं पीतिसहगतेन च सुखसहगतेन च चित्तेन पच्चवेक्खति। अरिया पीतिसहगतेन च सुखसहगतेन च चित्तेन उपेक्खासहगते पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे पच्चवेक्खन्ति, पुब्बे समुदाचिण्णे किलेसे जानन्ति। उपेक्खासहगते खन्धे पीतिसहगतेन च सुखसहगतेन च चित्तेन अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति अस्सादेन्ति अभिनन्दन्ति; तं आरब्भ पीतिसहगतो च सुखसहगतो च रागो उप्पज्जति, दिट्ठि उप्पज्जति। उपेक्खासहगते खन्धे आरब्भ पीतिसहगता च सुखसहगता च खन्धा उप्पज्जन्ति। (३)
२१. पीतिसहगतो च सुखसहगतो च धम्मा पीतिसहगतस्स धम्मस्स…पे॰… सुखसहगतस्स धम्मस्स…पे॰… उपेक्खासहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – पीतिसहगतेन च सुखसहगतेन च चित्तेन दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा…पे॰… पीतिसहगते च सुखसहगते च खन्धे उपेक्खासहगतेन चित्तेन अनिच्चतो दुक्खतो अनत्ततो विपस्सति अस्सादेति अभिनन्दति; तं आरब्भ उपेक्खासहगतो रागो उप्पज्जति, दिट्ठि उप्पज्जति, विचिकिच्छा उप्पज्जति, उद्धच्चं उप्पज्जति। चेतोपरियञाणेन पीतिसहगतसुखसहगतचित्तसमङ्गिस्स चित्तं जानाति। पीतिसहगता च सुखसहगता च खन्धा चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। पीतिसहगते च सुखसहगते च खन्धे आरब्भ उपेक्खासहगता खन्धा उप्पज्जन्ति। (३)
पीतिसहगतो च सुखसहगतो च धम्मा पीतिसहगतस्स च सुखसहगतस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं)। (४)
अधिपतिपच्चयो
२२. पीतिसहगतो धम्मो पीतिसहगतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – पीतिसहगतेन चित्तेन दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा पीतिसहगतेन चित्तेन तं गरुं कत्वा पच्चवेक्खति, पीतिसहगता झाना वुट्ठहित्वा, मग्गा वुट्ठहित्वा, फला वुट्ठहित्वा पीतिसहगतेन चित्तेन तं गरुं कत्वा पच्चवेक्खति। पीतिसहगते खन्धे पीतिसहगतेन चित्तेन गरुं कत्वा अस्सादेति अभिनन्दति; तं गरुं कत्वा पीतिसहगतो रागो उप्पज्जति, दिट्ठि उप्पज्जति। सहजाताधिपति – पीतिसहगताधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो। (१)
पीतिसहगतो धम्मो सुखसहगतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – पीतिसहगतेन चित्तेन दानं दत्वा…पे॰…। सहजाताधिपति – पीतिसहगताधिपति सम्पयुत्तकानं सुखसहगतानं खन्धानं अधिपतिपच्चयेन पच्चयो। (२)
पीतिसहगतो धम्मो उपेक्खासहगतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – पीतिसहगतेन चित्तेन दानं दत्वा…पे॰… उपेक्खासहगतेन चित्तेन (संखित्तं)। (३)
पीतिसहगतो धम्मो पीतिसहगतस्स च सुखसहगतस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – पीतिसहगतेन चित्तेन दानं दत्वा…पे॰…। सहजाताधिपति – पीतिसहगताधिपति सम्पयुत्तकानं पीतिसहगतानञ्च सुखसहगतानञ्च खन्धानं अधिपतिपच्चयेन पच्चयो। (४)
२३. सुखसहगतो धम्मो सुखसहगतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – सुखसहगतेन चित्तेन दानं दत्वा…पे॰…। सहजाताधिपति – सुखसहगताधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो। (१)
सुखसहगतो धम्मो पीतिसहगतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति…पे॰…। सहजाताधिपति – सुखसहगताधिपति सम्पयुत्तकानं पीतिसहगतानं खन्धानं अधिपतिपच्चयेन पच्चयो। (२)
सुखसहगतो धम्मो उपेक्खासहगतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति (संखित्तं)। (३)
सुखसहगतो धम्मो पीतिसहगतस्स च सुखसहगतस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति…पे॰…। सहजाताधिपति – सुखसहगताधिपति सम्पयुत्तकानं पीतिसहगतानञ्च सुखसहगतानञ्च खन्धानं अधिपतिपच्चयेन पच्चयो। (४)
२४. उपेक्खासहगतो धम्मो उपेक्खासहगतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति…पे॰…। सहजाताधिपति – उपेक्खासहगताधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो। (१)
उपेक्खासहगतो धम्मो पीतिसहगतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति (संखित्तं)। (२)
उपेक्खासहगतो धम्मो सुखसहगतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति (संखित्तं)। (३)
उपेक्खासहगतो धम्मो पीतिसहगतस्स च सुखसहगतस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति (संखित्तं)। (४)
२५. पीतिसहगतो च सुखसहगतो च धम्मा पीतिसहगतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति…पे॰…। सहजाताधिपति – पीतिसहगता च सुखसहगता च अधिपति सम्पयुत्तकानं पीतिसहगतानं खन्धानं अधिपतिपच्चयेन पच्चयो। (१)
पीतिसहगतो च सुखसहगतो च धम्मा सुखसहगतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति…पे॰…। सहजाताधिपति – पीतिसहगता च सुखसहगता च अधिपति सम्पयुत्तकानं सुखसहगतानं खन्धानं अधिपतिपच्चयेन पच्चयो। (२)
पीतिसहगतो च सुखसहगतो च धम्मा उपेक्खासहगतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति (संखित्तं)। (३)
पीतिसहगतो च सुखसहगतो च धम्मा पीतिसहगतस्स च सुखसहगतस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति …पे॰…। सहजाताधिपति – पीतिसहगता च सुखसहगता च अधिपति सम्पयुत्तकानं पीतिसहगतानञ्च सुखसहगतानञ्च खन्धानं अधिपतिपच्चयेन पच्चयो। (४)
अनन्तरपच्चयो
२६. पीतिसहगतो धम्मो पीतिसहगतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा पीतिसहगता खन्धा पच्छिमानं पच्छिमानं पीतिसहगतानं खन्धानं अनन्तरपच्चयेन पच्चयो। पीतिसहगतं अनुलोमं गोत्रभुस्स अनन्तरपच्चयेन पच्चयो। (इमिना कारणेन सब्बेसं पदानं पच्चयोति दीपेतब्बो)। अनुलोमं वोदानस्स… गोत्रभु मग्गस्स… वोदानं मग्गस्स… मग्गो फलस्स… फलं फलस्स… अनुलोमं पीतिसहगताय फलसमापत्तिया अनन्तरपच्चयेन पच्चयो। (१)
पीतिसहगतो धम्मो सुखसहगतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा पीतिसहगता खन्धा पच्छिमानं पच्छिमानं सुखसहगतानं खन्धानं अनन्तरपच्चयेन पच्चयो। पीतिसहगतं अनुलोमं सुखसहगतस्स गोत्रभुस्स अनन्तरपच्चयेन पच्चयो। पीतिसहगतं अनुलोमं सुखसहगतस्स वोदानस्स अनन्तरपच्चयेन पच्चयो। पीतिसहगतं अनुलोमं सुखसहगताय फलसमापत्तिया अनन्तरपच्चयेन पच्चयो। (२)
पीतिसहगतो धम्मो उपेक्खासहगतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पीतिसहगतं चुतिचित्तं उपेक्खासहगतस्स उपपत्तिचित्तस्स अनन्तरपच्चयेन पच्चयो। पीतिसहगतं भवङ्गं आवज्जनाय अनन्तरपच्चयेन पच्चयो। पीतिसहगता विपाकमनोविञ्ञाणधातु किरियमनोविञ्ञाणधातुया अनन्तरपच्चयेन पच्चयो। पीतिसहगतं भवङ्गं उपेक्खासहगतस्स भवङ्गस्स अनन्तरपच्चयेन पच्चयो । पीतिसहगतं कुसलाकुसलं उपेक्खासहगतस्स वुट्ठानस्स… किरियं वुट्ठानस्स… फलं वुट्ठानस्स अनन्तरपच्चयेन पच्चयो। (३)
पीतिसहगतो धम्मो पीतिसहगतस्स च सुखसहगतस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा पीतिसहगता खन्धा पच्छिमानं पच्छिमानं पीतिसहगतानञ्च सुखसहगतानञ्च खन्धानं अनन्तरपच्चयेन पच्चयो । पीतिसहगतं अनुलोमं पीतिसहगतस्स च सुखसहगतस्स च गोत्रभुस्स अनन्तरपच्चयेन पच्चयो…पे॰… पीतिसहगतं अनुलोमं पीतिसहगताय च सुखसहगताय च फलसमापत्तिया अनन्तरपच्चयेन पच्चयो। (४)
२७. सुखसहगतो धम्मो सुखसहगतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सुखसहगता खन्धा पच्छिमानं पच्छिमानं सुखसहगतानं खन्धानं अनन्तरपच्चयेन पच्चयो। सुखसहगतं अनुलोमं सुखसहगतस्स गोत्रभुस्स अनन्तरपच्चयेन पच्चयो…पे॰… सुखसहगतं अनुलोमं सुखसहगताय फलसमापत्तिया अनन्तरपच्चयेन पच्चयो। (१)
सुखसहगतो धम्मो पीतिसहगतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सुखसहगता खन्धा पच्छिमानं पच्छिमानं पीतिसहगतानं खन्धानं अनन्तरपच्चयेन पच्चयो…पे॰… सुखसहगतं अनुलोमं पीतिसहगताय फलसमापत्तिया अनन्तरपच्चयेन पच्चयो। (२)
सुखसहगतो धम्मो उपेक्खासहगतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – सुखसहगतं चुतिचित्तं उपेक्खासहगतस्स उपपत्तिचित्तस्स अनन्तरपच्चयेन पच्चयो। सुखसहगतं भवङ्गं आवज्जनाय अनन्तरपच्चयेन पच्चयो। सुखसहगतं कायविञ्ञाणं विपाकमनोधातुया अनन्तरपच्चयेन पच्चयो। सुखसहगता विपाकमनोविञ्ञाणधातु किरियमनोविञ्ञाणधातुया अनन्तरपच्चयेन पच्चयो सुखसहगतं भवङ्गं उपेक्खासहगतस्स भवङ्गस्स अनन्तरपच्चयेन पच्चयो। सुखसहगतं कुसलाकुसलं उपेक्खासहगतस्स वुट्ठानस्स… किरियं वुट्ठानस्स… फलं वुट्ठानस्स अनन्तरपच्चयेन पच्चयो। (३)
सुखसहगतो धम्मो पीतिसहगतस्स च सुखसहगतस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सुखसहगता खन्धा पच्छिमानं पच्छिमानं पीतिसहगतानञ्च सुखसहगतानञ्च खन्धानं अनन्तरपच्चयेन पच्चयो…पे॰… सुखसहगतं अनुलोमं पीतिसहगताय च सुखसहगताय च फलसमापत्तिया अनन्तरपच्चयेन पच्चयो। (४)
२८. उपेक्खासहगतो धम्मो उपेक्खासहगतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा उपेक्खासहगता खन्धा पच्छिमानं पच्छिमानं उपेक्खासहगतानं खन्धानं…पे॰… आवज्जना पञ्चन्नं विञ्ञाणानं अनन्तरपच्चयेन पच्चयो। उपेक्खासहगतं अनुलोमं उपेक्खासहगताय फलसमापत्तिया… निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं उपेक्खासहगताय फलसमापत्तिया अनन्तरपच्चयेन पच्चयो। (१)
उपेक्खासहगतो धम्मो पीतिसहगतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – उपेक्खासहगतं चुतिचित्तं पीतिसहगतस्स उपपत्तिचित्तस्स…पे॰… आवज्जना पीतिसहगतानं खन्धानं…पे॰… विपाकमनोधातु पीतिसहगताय विपाकमनोविञ्ञाणधातुया…पे॰… उपेक्खासहगतं भवङ्गं पीतिसहगतस्स भवङ्गस्स…पे॰… उपेक्खासहगतं कुसलाकुसलं पीतिसहगतस्स वुट्ठानस्स… किरियं वुट्ठानस्स… फलं वुट्ठानस्स… निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं पीतिसहगताय फलसमापत्तिया अनन्तरपच्चयेन पच्चयो। (२)
उपेक्खासहगतो धम्मो सुखसहगतस्स धम्मस्स…पे॰… पीतिसहगतस्स च सुखसहगतस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो। (४)
(तानियेव च गमनानि नियामेतब्बानि।)
२९. पीतिसहगतो च सुखसहगतो च धम्मा पीतिसहगतस्स धम्मस्स…पे॰… सुखसहगतस्स धम्मस्स…पे॰… उपेक्खासहगतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पीतिसहगतञ्च सुखसहगतञ्च चुतिचित्तं उपेक्खासहगतस्स उपपत्तिचित्तस्स…पे॰… पीतिसहगतञ्च सुखसहगतञ्च भवङ्गं आवज्जनाय…पे॰… पीतिसहगता च सुखसहगता च विपाकमनोविञ्ञाणधातु किरियमनोविञ्ञाणधातुया…पे॰… पीतिसहगतञ्च सुखसहगतञ्च भवङ्गं उपेक्खासहगतस्स भवङ्गस्स…पे॰… पीतिसहगतञ्च सुखसहगतञ्च कुसलाकुसलं उपेक्खासहगतस्स वुट्ठानस्स… किरियं वुट्ठानस्स… फलं वुट्ठानस्स अनन्तरपच्चयेन पच्चयो। (३)
पीतिसहगतो च सुखसहगतो च धम्मा पीतिसहगतस्स च सुखसहगतस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा पीतिसहगता च सुखसहगता च खन्धा पच्छिमानं पच्छिमानं पीतिसहगतानञ्च सुखसहगतानञ्च खन्धानं…पे॰… पीतिसहगतञ्च सुखसहगतञ्च अनुलोमं पीतिसहगताय च सुखसहगताय च फलसमापत्तिया अनन्तरपच्चयेन पच्चयो। (४)
समनन्तरपच्चयो
३०. पीतिसहगतो धम्मो पीतिसहगतस्स धम्मस्स समनन्तरपच्चयेन पच्चयो (अनन्तरपच्चयसदिसं)।
सहजातपच्चयो
३१. पीतिसहगतो धम्मो पीतिसहगतस्स धम्मस्स सहजातपच्चयेन पच्चयो – पीतिसहगतो एको खन्धो तिण्णन्नं खन्धानं सहजातपच्चयेन पच्चयो…पे॰… द्वे खन्धा द्विन्नं खन्धानं सहजातपच्चयेन पच्चयो…पे॰… (पटिच्चसदिसं सहजाते दस पञ्हा)।
अञ्ञमञ्ञ-निस्सयपच्चया
३२. पीतिसहगतो धम्मो पीतिसहगतस्स धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो… निस्सयपच्चयेन पच्चयो (दस पञ्हा कातब्बा)।
उपनिस्सयपच्चयो
३३. पीतिसहगतो धम्मो पीतिसहगतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – पीतिसहगतं सद्धं उपनिस्साय पीतिसहगतेन चित्तेन दानं देति, सीलं समादियति, उपोसथकम्मं करोति, पीतिसहगतं झानं उप्पादेति, विपस्सनं उप्पादेति, मग्गं उप्पादेति, समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति। पीतिसहगतं सीलं… सुतं… चागं… पञ्ञं उपनिस्साय पीतिसहगतेन चित्तेन दानं देति, सीलं समादियति…पे॰… मानं जप्पेति, दिट्ठिं गण्हाति। पीतिसहगतं रागं… मोहं… मानं… दिट्ठिं… पत्थनं उपनिस्साय पीतिसहगतेन चित्तेन दानं देति, सीलं समादियति, उपोसथकम्मं करोति, पीतिसहगतं झानं उप्पादेति…पे॰… समापत्तिं उप्पादेति। पीतिसहगतेन चित्तेन अदिन्नं आदियति, मुसा भणति , पिसुणं भणति, सम्फं पलपति, सन्धिं छिन्दति, निल्लोपं हरति, एकागारिकं करोति, परिपन्थे तिट्ठति, परदारं गच्छति, गामघातं करोति, निगमघातं करोति। पीतिसहगता सद्धा… सीलं… सुतं… चागो… पञ्ञा… रागो… मोहो… मानो… दिट्ठि… पत्थना पीतिसहगताय सद्धाय… सीलस्स… सुतस्स… चागस्स… पञ्ञाय… रागस्स… मोहस्स… मानस्स… दिट्ठिया… पत्थनाय उपनिस्सयपच्चयेन पच्चयो। (१)
पीतिसहगतो धम्मो सुखसहगतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – पीतिसहगतं सद्धं उपनिस्साय सुखसहगतेन चित्तेन दानं देति…पे॰… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति। पीतिसहगतं सीलं… सुतं… चागं… पञ्ञं… रागं… मोहं… मानं… दिट्ठिं… पत्थनं उपनिस्साय सुखसहगतेन चित्तेन दानं देति…पे॰… समापत्तिं उप्पादेति। सुखसहगतेन चित्तेन अदिन्नं आदियति…पे॰… निगमघातं करोति। पीतिसहगता सद्धा…पे॰… पत्थना सुखसहगताय सद्धाय…पे॰… पत्थनाय सुखसहगतस्स कायविञ्ञाणस्स उपनिस्सयपच्चयेन पच्चयो। (२)
पीतिसहगतो धम्मो उपेक्खासहगतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – पीतिसहगतं सद्धं उपनिस्साय उपेक्खासहगतेन चित्तेन दानं देति…पे॰… अभिञ्ञं उप्पादेति, समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति। पीतिसहगतं सीलं…पे॰… पत्थनं उपनिस्साय उपेक्खासहगतेन चित्तेन दानं देति…पे॰… निगमघातं करोति। पीतिसहगता सद्धा…पे॰… पत्थना उपेक्खासहगताय सद्धाय…पे॰… पत्थनाय उपनिस्सयपच्चयेन पच्चयो। (३)
पीतिसहगतो धम्मो पीतिसहगतस्स च सुखसहगतस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – पीतिसहगतं सद्धं उपनिस्साय पीतिसहगतेन च सुखसहगतेन च चित्तेन दानं देति…पे॰… दिट्ठिं गण्हाति। पीतिसहगतं सीलं…पे॰… पत्थनं उपनिस्साय पीतिसहगतेन च सुखसहगतेन च चित्तेन दानं देति…पे॰… निगमघातं करोति। पीतिसहगता सद्धा…पे॰… पत्थना पीतिसहगताय च सुखसहगताय च सद्धाय…पे॰… पत्थनाय उपनिस्सयपच्चयेन पच्चयो। (४)
३४. सुखसहगतो धम्मो सुखसहगतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सुखसहगतं सद्धं उपनिस्साय सुखसहगतेन चित्तेन दानं देति…पे॰… दिट्ठिं गण्हाति। सुखसहगतं सीलं…पे॰… पत्थनं सुखसहगतं कायविञ्ञाणं उपनिस्साय सुखसहगतेन चित्तेन दानं देति…पे॰… निगमघातं करोति। सुखसहगता सद्धा…पे॰… पत्थना सुखसहगतं कायविञ्ञाणं सुखसहगताय सद्धाय…पे॰… पत्थनाय सुखसहगतस्स कायविञ्ञाणस्स उपनिस्सयपच्चयेन पच्चयो। (१)
सुखसहगतो धम्मो पीतिसहगतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सुखसहगतं सद्धं उपनिस्साय पीतिसहगतेन चित्तेन दानं देति…पे॰… दिट्ठिं गण्हाति। सुखसहगतं सीलं…पे॰… पत्थनं सुखसहगतं कायविञ्ञाणं उपनिस्साय पीतिसहगतेन चित्तेन दानं देति…पे॰… निगमघातं करोति। सुखसहगता सद्धा…पे॰… पत्थना सुखसहगतं कायविञ्ञाणं पीतिसहगताय सद्धाय…पे॰… पत्थनाय उपनिस्सयपच्चयेन पच्चयो। (२)
सुखसहगतो धम्मो उपेक्खासहगतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सुखसहगतं सद्धं उपनिस्साय उपेक्खासहगतेन चित्तेन दानं देति…पे॰… अभिञ्ञं उप्पादेति…पे॰… दिट्ठिं गण्हाति। सुखसहगतं सीलं…पे॰… पत्थनं सुखसहगतं कायविञ्ञाणं उपनिस्साय उपेक्खासहगतेन चित्तेन दानं देति…पे॰… निगमघातं करोति। सुखसहगता सद्धा…पे॰… पत्थना सुखसहगतं कायविञ्ञाणं उपेक्खासहगताय सद्धाय…पे॰… पत्थनाय उपनिस्सयपच्चयेन पच्चयो। (३)
सुखसहगतो धम्मो पीतिसहगतस्स च सुखसहगतस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो …पे॰…। पकतूपनिस्सयो – सुखसहगतं सद्धं उपनिस्साय पीतिसहगतेन च सुखसहगतेन च चित्तेन दानं देति…पे॰… दिट्ठिं गण्हाति। सुखसहगतं सीलं…पे॰… पत्थनं सुखसहगतं कायविञ्ञाणं उपनिस्साय पीतिसहगतेन च सुखसहगतेन च चित्तेन दानं देति…पे॰… निगमघातं करोति। सुखसहगता सद्धा…पे॰… पत्थना सुखसहगतं कायविञ्ञाणं पीतिसहगताय च सुखसहगताय च सद्धाय…पे॰… पत्थनाय उपनिस्सयपच्चयेन पच्चयो। (४)
३५. उपेक्खासहगतो धम्मो उपेक्खासहगतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – उपेक्खासहगतं सद्धं उपनिस्साय उपेक्खासहगतेन चित्तेन दानं देति…पे॰… अभिञ्ञं उप्पादेति…पे॰… दिट्ठिं गण्हाति। उपेक्खासहगतं सीलं…पे॰… पत्थनं उपनिस्साय उपेक्खासहगतेन चित्तेन दानं देति…पे॰… निगमघातं करोति। उपेक्खासहगता सद्धा…पे॰… पत्थना उपेक्खासहगताय सद्धाय…पे॰… पत्थनाय उपनिस्सयपच्चयेन पच्चयो। (१)
उपेक्खासहगतो धम्मो पीतिसहगतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – उपेक्खासहगतं सद्धं उपनिस्साय पीतिसहगतेन चित्तेन दानं देति…पे॰… दिट्ठिं गण्हाति। उपेक्खासहगतं सीलं…पे॰… पत्थनं उपनिस्साय पीतिसहगतेन चित्तेन दानं देति…पे॰… निगमघातं करोति। उपेक्खासहगता सद्धा…पे॰… पत्थना पीतिसहगताय सद्धाय…पे॰… पत्थनाय उपनिस्सयपच्चयेन पच्चयो। (२)
उपेक्खासहगतो धम्मो सुखसहगतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – उपेक्खासहगतं सद्धं उपनिस्साय सुखसहगतेन चित्तेन दानं देति…पे॰… दिट्ठिं गण्हाति। उपेक्खासहगतं सीलं…पे॰… पत्थनं उपनिस्साय सुखसहगतेन चित्तेन दानं देति…पे॰… निगमघातं करोति। उपेक्खासहगता सद्धा…पे॰… पत्थना सुखसहगताय सद्धाय…पे॰… पत्थनाय सुखसहगतस्स कायविञ्ञाणस्स उपनिस्सयपच्चयेन पच्चयो। (३)
उपेक्खासहगतो धम्मो पीतिसहगतस्स च सुखसहगतस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – उपेक्खासहगतं सद्धं उपनिस्साय पीतिसहगतेन च सुखसहगतेन च चित्तेन दानं देति…पे॰… दिट्ठिं गण्हाति। उपेक्खासहगतं सीलं…पे॰… पत्थनं उपनिस्साय पीतिसहगतेन च सुखसहगतेन च चित्तेन दानं देति…पे॰… निगमघातं करोति। उपेक्खासहगता सद्धा…पे॰… पत्थना पीतिसहगताय च सुखसहगताय च सद्धाय…पे॰… पत्थनाय उपनिस्सयपच्चयेन पच्चयो। (४)
३६. पीतिसहगतो च सुखसहगतो च धम्मा पीतिसहगतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – पीतिसहगतञ्च सुखसहगतञ्च सद्धं उपनिस्साय पीतिसहगतेन चित्तेन दानं देति…पे॰… दिट्ठिं गण्हाति। पीतिसहगतञ्च सुखसहगतञ्च सीलं…पे॰… पत्थनं उपनिस्साय पीतिसहगतेन चित्तेन दानं देति…पे॰… निगमघातं करोति। पीतिसहगता च सुखसहगता च सद्धा…पे॰… पत्थना पीतिसहगताय सद्धाय…पे॰… पत्थनाय उपनिस्सयपच्चयेन पच्चयो। (१)
पीतिसहगतो च सुखसहगतो च धम्मा सुखसहगतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – पीतिसहगतञ्च सुखसहगतञ्च सद्धं उपनिस्साय सुखसहगतेन चित्तेन दानं देति…पे॰… दिट्ठिं गण्हाति। पीतिसहगतञ्च सुखसहगतञ्च सीलं…पे॰… पत्थनं उपनिस्साय सुखसहगतेन चित्तेन दानं देति…पे॰… निगमघातं करोति। पीतिसहगता च सुखसहगता च सद्धा…पे॰… पत्थना सुखसहगताय सद्धाय…पे॰… पत्थनाय सुखसहगतस्स कायविञ्ञाणस्स उपनिस्सयपच्चयेन पच्चयो। (२)
पीतिसहगतो च सुखसहगतो च धम्मा उपेक्खासहगतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – पीतिसहगतञ्च सुखसहगतञ्च सद्धं उपनिस्साय उपेक्खासहगतेन चित्तेन दानं देति …पे॰… अभिञ्ञं उप्पादेति…पे॰… दिट्ठिं गण्हाति। पीतिसहगतञ्च सुखसहगतञ्च सीलं…पे॰… पत्थनं उपनिस्साय उपेक्खासहगतेन चित्तेन दानं देति…पे॰… निगमघातं करोति। पीतिसहगता च सुखसहगता च सद्धा…पे॰… पत्थना उपेक्खासहगताय सद्धाय…पे॰… पत्थनाय उपनिस्सयपच्चयेन पच्चयो। (३)
पीतिसहगतो च सुखसहगतो च धम्मा पीतिसहगतस्स च सुखसहगतस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – पीतिसहगतञ्च सुखसहगतञ्च सद्धं उपनिस्साय पीतिसहगतेन च सुखसहगतेन च चित्तेन दानं देति, सीलं समादियति, उपोसथकम्मं करोति। पीतिसहगतञ्च सुखसहगतञ्च झानं उप्पादेति, विपस्सनं उप्पादेति, मग्गं उप्पादेति, समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति। पीतिसहगतञ्च सुखसहगतञ्च सीलं… सुतं… चागं… पञ्ञं… रागं… मोहं… मानं… दिट्ठिं… पत्थनं उपनिस्साय पीतिसहगतेन च सुखसहगतेन च चित्तेन दानं देति, सीलं समादियति, उपोसथकम्मं करोति। पीतिसहगतञ्च सुखसहगतञ्च झानं उप्पादेति…पे॰… समापत्तिं उप्पादेति। पीतिसहगतेन च सुखसहगतेन च चित्तेन अदिन्नं आदियति, मुसा भणति, पिसुणं भणति, सम्फं पलपति, सन्धिं छिन्दति, निल्लोपं हरति, एकागारिकं करोति, परिपन्थे तिट्ठति, परदारं गच्छति, गामघातं करोति, निगमघातं करोति। पीतिसहगता च सुखसहगता च सद्धा…पे॰… पत्थना पीतिसहगताय च सुखसहगताय च सद्धाय…पे॰… पत्थनाय उपनिस्सयपच्चयेन पच्चयो। (४)
आसेवनपच्चयो
३७. पीतिसहगतो धम्मो पीतिसहगतस्स धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमा पुरिमा पीतिसहगता खन्धा पच्छिमानं पच्छिमानं पीतिसहगतानं खन्धानं आसेवनपच्चयेन पच्चयो। पीतिसहगतं अनुलोमं पीतिसहगतस्स गोत्रभुस्स… अनुलोमं वोदानस्स… गोत्रभु मग्गस्स… वोदानं मग्गस्स आसेवनपच्चयेन पच्चयो। (१)
पीतिसहगतो धम्मो सुखसहगतस्स धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमा पुरिमा पीतिसहगता खन्धा पच्छिमानं पच्छिमानं सुखसहगतानं खन्धानं आसेवनपच्चयेन पच्चयो। पीतिसहगतं अनुलोमं सुखसहगतस्स गोत्रभुस्स आसेवनपच्चयेन पच्चयो। पीतिसहगतं अनुलोमं सुखसहगतस्स वोदानस्स आसेवनपच्चयेन पच्चयो। पीतिसहगतं गोत्रभु सुखसहगतस्स मग्गस्स… पीतिसहगतं वोदानं सुखसहगतस्स मग्गस्स आसेवनपच्चयेन पच्चयो। (२)
पीतिसहगतो धम्मो पीतिसहगतस्स च सुखसहगतस्स च धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमा पुरिमा पीतिसहगता खन्धा पच्छिमानं पच्छिमानं पीतिसहगतानञ्च सुखसहगतानञ्च आसेवनपच्चयेन पच्चयो…पे॰… पीतिसहगतं वोदानं पीतिसहगतस्स च सुखसहगतस्स च मग्गस्स आसेवनपच्चयेन पच्चयो। (३)
३८. सुखसहगतो धम्मो सुखसहगतस्स धम्मस्स…पे॰… पीतिसहगतस्स धम्मस्स…पे॰… पीतिसहगतस्स च सुखसहगतस्स च धम्मस्स आसेवनपच्चयेन पच्चयो (संखित्तम्। पीतिनयं पस्सित्वा कातब्बं)।
उपेक्खासहगतो धम्मो उपेक्खासहगतस्स धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमा पुरिमा उपेक्खासहगता खन्धा पच्छिमानं पच्छिमानं उपेक्खासहगतानं खन्धानं…पे॰… उपेक्खासहगतं वोदानं उपेक्खासहगतस्स मग्गस्स आसेवनपच्चयेन पच्चयो। (१)
३९. पीतिसहगतो च सुखसहगतो च धम्मा पीतिसहगतस्स धम्मस्स…पे॰… सुखसहगतस्स धम्मस्स…पे॰… पीतिसहगतस्स च सुखसहगतस्स च धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमा पुरिमा पीतिसहगता च सुखसहगता च खन्धा पच्छिमानं पच्छिमानं पीतिसहगतानञ्च सुखसहगतानञ्च खन्धानं आसेवनपच्चयेन पच्चयो…पे॰… पीतिसहगतञ्च सुखसहगतञ्च वोदानं पीतिसहगतस्स च सुखसहगतस्स च मग्गस्स आसेवनपच्चयेन पच्चयो। (३)
कम्मपच्चयो
४०. पीतिसहगतो धम्मो पीतिसहगतस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका [नानाखणिका (स्या॰ क॰)]। सहजाता – पीतिसहगता चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो। पटिसन्धिक्खणे पीतिसहगता चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो। नानाक्खणिका – पीतिसहगता चेतना विपाकानं पीतिसहगतानं खन्धानं कम्मपच्चयेन पच्चयो। (१)
पीतिसहगतो धम्मो सुखसहगतस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – पीतिसहगता चेतना सम्पयुत्तकानं सुखसहगतानं खन्धानं कम्मपच्चयेन पच्चयो। पटिसन्धिक्खणे पीतिसहगता चेतना सम्पयुत्तकानं सुखसहगतानं खन्धानं कम्मपच्चयेन पच्चयो। नानाक्खणिका – पीतिसहगता चेतना विपाकानं सुखसहगतानं खन्धानं कम्मपच्चयेन पच्चयो। (२)
पीतिसहगतो धम्मो उपेक्खासहगतस्स धम्मस्स कम्मपच्चयेन पच्चयो। नानाक्खणिका – पीतिसहगता चेतना विपाकानं उपेक्खासहगतानं खन्धानं कम्मपच्चयेन पच्चयो। (३)
पीतिसहगतो धम्मो पीतिसहगतस्स च सुखसहगतस्स च धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – पीतिसहगता चेतना सम्पयुत्तकानं पीतिसहगतानञ्च सुखसहगतानञ्च खन्धानं कम्मपच्चयेन पच्चयो। पटिसन्धिक्खणे …पे॰…। नानाक्खणिका – पीतिसहगता चेतना विपाकानं पीतिसहगतानञ्च सुखसहगतानञ्च खन्धानं कम्मपच्चयेन पच्चयो। (४)
४१. सुखसहगतो धम्मो सुखसहगतस्स धम्मस्स (चत्तारिपि गणनानि पस्सित्वा कातब्बानि)।
४२. उपेक्खासहगतो धम्मो उपेक्खासहगतस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका…पे॰…।
उपेक्खासहगतो धम्मो पीतिसहगतस्स धम्मस्स कम्मपच्चयेन पच्चयो। नानाक्खणिका – उपेक्खासहगता चेतना…पे॰…।
उपेक्खासहगतो धम्मो सुखसहगतस्स धम्मस्स कम्मपच्चयेन पच्चयो। नानाक्खणिका – उपेक्खासहगता चेतना…पे॰…।
उपेक्खासहगतो धम्मो पीतिसहगतस्स च सुखसहगतस्स च धम्मस्स कम्मपच्चयेन पच्चयो। नानाक्खणिका – उपेक्खासहगता चेतना…पे॰…। (४)
पीतिसहगतो च सुखसहगतो च धम्मा पीतिसहगतस्स धम्मस्स (चत्तारि कातब्बानि, पीतिसहगतं अनुमज्जन्तेन विभजितब्बं)। (४)
विपाकपच्चयो
४३. पीतिसहगतो धम्मो पीतिसहगतस्स धम्मस्स विपाकपच्चयेन पच्चयो – पीतिसहगतो विपाको एको खन्धो तिण्णन्नं खन्धानं विपाकपच्चयेन पच्चयो…पे॰… द्वे खन्धा द्विन्नं खन्धानं…पे॰… पटिसन्धिक्खणे पीतिसहगतो एको खन्धो तिण्णन्नं खन्धानं…पे॰… द्वे खन्धा द्विन्नं खन्धानं…पे॰…।
(यथा पटिच्चवारे हेतुपच्चये एवं वित्थारेतब्बा दस पञ्हा।)
आहारपच्चयादि
४४. पीतिसहगतो धम्मो पीतिसहगतस्स धम्मस्स आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो… झानपच्चयेन पच्चयो… मग्गपच्चयेन पच्चयो… सम्पयुत्तपच्चयेन पच्चयो… अत्थिपच्चयेन पच्चयो… (दस पञ्हा वित्थारेतब्बा) नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो… (नत्थिपि विगतम्पि अनन्तरसदिसं) अविगतपच्चयेन पच्चयो।
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
४५. हेतुया दस, आरम्मणे सोळस, अधिपतिया सोळस, अनन्तरे सोळस, समनन्तरे सोळस, सहजाते दस, अञ्ञमञ्ञे दस, निस्सये दस, उपनिस्सये सोळस, आसेवने दस, कम्मे सोळस, विपाके दस, आहारे इन्द्रिये झाने मग्गे सम्पयुत्ते अत्थिया दस, नत्थिया सोळस, विगते सोळस, अविगते दस।
(कुसलत्तिकं अनुलोमं अनुमज्जन्तेन गणेतब्बम्।)
अनुलोमम्।
पच्चनीयुद्धारो
४६. पीतिसहगतो धम्मो पीतिसहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (१)
पीतिसहगतो धम्मो सुखसहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (२)
पीतिसहगतो धम्मो उपेक्खासहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (३)
पीतिसहगतो धम्मो पीतिसहगतस्स च सुखसहगतस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (४)
४७. सुखसहगतो धम्मो सुखसहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (१)
सुखसहगतो धम्मो पीतिसहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (२)
सुखसहगतो धम्मो उपेक्खासहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (३)
सुखसहगतो धम्मो पीतिसहगतस्स च सुखसहगतस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (४)
४८. उपेक्खासहगतो धम्मो उपेक्खासहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (१)
उपेक्खासहगतो धम्मो पीतिसहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (२)
उपेक्खासहगतो धम्मो सुखसहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (३)
उपेक्खासहगतो धम्मो पीतिसहगतस्स च सुखसहगतस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (४)
४९. पीतिसहगतो च सुखसहगतो च धम्मा पीतिसहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (१)
पीतिसहगतो च सुखसहगतो च धम्मा सुखसहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (२)
पीतिसहगतो च सुखसहगतो च धम्मा उपेक्खासहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (३)
पीतिसहगतो च सुखसहगतो च धम्मा पीतिसहगतस्स च सुखसहगतस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (४)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
५०. नहेतुया सोळस, नआरम्मणे नअधिपतिया नअनन्तरे नसमनन्तरे नसहजाते नअञ्ञमञ्ञे ननिस्सये नउपनिस्सये नपुरेजाते नपच्छाजाते नआसेवने नकम्मे नविपाके नआहारे नइन्द्रिये नझाने नमग्गे नसम्पयुत्ते नविप्पयुत्ते नोअत्थिया नोनत्थिया नोविगते नोअविगते सब्बत्थ सोळस।
(पच्चनीयं अनुमज्जन्तेन गणेतब्बम्।)
पच्चनीयम्।
३. पच्चयानुलोमपच्चनीयम्
दुकम्
५१. हेतुपच्चया नआरम्मणे दस, नअधिपतिया दस, नअनन्तरे नसमनन्तरे नउपनिस्सये नपुरेजाते नपच्छाजाते नआसेवने नकम्मे नविपाके नआहारे नइन्द्रिये नझाने नमग्गे नविप्पयुत्ते नोनत्थिया नोविगते सब्बत्थ दस।
(अनुलोमपच्चनीयं अनुमज्जन्तेन गणेतब्बम्।)
अनुलोमपच्चनीयम्।
४. पच्चयपच्चनीयानुलोमम्
दुकम्
५२. नहेतुपच्चया आरम्मणे सोळस, अधिपतिया अनन्तरे समनन्तरे सोळस, सहजाते दस, अञ्ञमञ्ञे दस, निस्सये दस, उपनिस्सये सोळस, आसेवने दस, कम्मे सोळस, विपाके दस, आहारे दस, इन्द्रिये दस, झाने दस, मग्गे दस, सम्पयुत्ते दस, अत्थिया दस, नत्थिया सोळस, विगते सोळस, अविगते दस।
(पच्चनीयानुलोमं अनुमज्जन्तेन गणेतब्बम्।)
पच्चनीयानुलोमम्।
पीतित्तिकं निट्ठितम्।