॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
अभिधम्मपिटके
पट्ठानपाळि
(दुतियो भागो)
धम्मानुलोमे
तिकपट्ठानम्
६. वितक्कत्तिकम्
१. पटिच्चवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
१. सवितक्कसविचारं धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया – सवितक्कसविचारं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो , द्वे खन्धे पटिच्च द्वे खन्धा। पटिसन्धिक्खणे सवितक्कसविचारं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। (१)
सवितक्कसविचारं धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो उप्पज्जति हेतुपच्चया – सवितक्कसविचारे खन्धे पटिच्च वितक्को। पटिसन्धिक्खणे सवितक्कसविचारे खन्धे पटिच्च वितक्को। (२)
सवितक्कसविचारं धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति हेतुपच्चया – सवितक्कसविचारे खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। पटिसन्धिक्खणे सवितक्कसविचारे खन्धे पटिच्च कटत्तारूपम्। (३)
सवितक्कसविचारं धम्मं पटिच्च सवितक्कसविचारो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति हेतुपच्चया – सवितक्कसविचारं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपम्। पटिसन्धिक्खणे सवितक्कसविचारं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा कटत्ता च रूपम्। (४)
सवितक्कसविचारं धम्मं पटिच्च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति हेतुपच्चया – सवितक्कसविचारे खन्धे पटिच्च वितक्को चित्तसमुट्ठानञ्च रूपम्। पटिसन्धिक्खणे सवितक्कसविचारे खन्धे पटिच्च वितक्को कटत्ता च रूपम्। (५)
सवितक्कसविचारं धम्मं पटिच्च सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – सवितक्कसविचारं एकं खन्धं पटिच्च तयो खन्धा वितक्को च…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा वितक्को च। पटिसन्धिक्खणे सवितक्कसविचारं एकं खन्धं पटिच्च तयो खन्धा वितक्को च…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा वितक्को च। (६)
सवितक्कसविचारं धम्मं पटिच्च सवितक्कसविचारो च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति हेतुपच्चया – सवितक्कसविचारं एकं खन्धं पटिच्च तयो खन्धा वितक्को च चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा वितक्को च चित्तसमुट्ठानञ्च रूपम्। पटिसन्धिक्खणे सवितक्कसविचारं एकं खन्धं पटिच्च तयो खन्धा वितक्को च कटत्ता च रूपं…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा वितक्को च कटत्ता च रूपम्। (७)
२. अवितक्कविचारमत्तं धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो उप्पज्जति हेतुपच्चया – अवितक्कविचारमत्तं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। पटिसन्धिक्खणे अवितक्कविचारमत्तं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। (१)
अवितक्कविचारमत्तं धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया – वितक्कं पटिच्च सवितक्कसविचारा खन्धा। पटिसन्धिक्खणे वितक्कं पटिच्च सवितक्कसविचारा खन्धा। (२)
अवितक्कविचारमत्तं धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति हेतुपच्चया – अवितक्कविचारमत्ते खन्धे पटिच्च विचारो चित्तसमुट्ठानञ्च रूपं ; वितक्कं पटिच्च चित्तसमुट्ठानं रूपम्। पटिसन्धिक्खणे अवितक्कविचारमत्ते खन्धे पटिच्च विचारो कटत्ता च रूपम्। पटिसन्धिक्खणे वितक्कं पटिच्च कटत्तारूपम्। (३)
अवितक्कविचारमत्तं धम्मं पटिच्च सवितक्कसविचारो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति हेतुपच्चया – वितक्कं पटिच्च सवितक्कसविचारा खन्धा चित्तसमुट्ठानञ्च रूपम्। पटिसन्धिक्खणे वितक्कं पटिच्च सवितक्कसविचारा खन्धा कटत्ता च रूपम्। (४)
अवितक्कविचारमत्तं धम्मं पटिच्च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति हेतुपच्चया – अवितक्कविचारमत्तं एकं खन्धं पटिच्च तयो खन्धा विचारो च चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा विचारो च चित्तसमुट्ठानञ्च रूपम्। पटिसन्धिक्खणे अवितक्कविचारमत्तं एकं खन्धं पटिच्च तयो खन्धा विचारो च कटत्ता च रूपं…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा विचारो च कटत्ता च रूपम्। (५)
३. अवितक्कअविचारं धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति हेतुपच्चया – अवितक्कअविचारं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं; विचारं पटिच्च चित्तसमुट्ठानं रूपम्। पटिसन्धिक्खणे अवितक्कअविचारं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा कटत्ता च रूपम्। पटिसन्धिक्खणे विचारं पटिच्च कटत्तारूपं, खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, विचारं पटिच्च वत्थु, वत्थुं पटिच्च विचारो। एकं महाभूतं पटिच्च तयो महाभूता…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपम्। (१)
अवितक्कअविचारं धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च सवितक्कसविचारा खन्धा। (२)
अवितक्कअविचारं धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो उप्पज्जति हेतुपच्चया – विचारं पटिच्च अवितक्कविचारमत्ता खन्धा। पटिसन्धिक्खणे विचारं पटिच्च अवितक्कविचारमत्ता खन्धा। पटिसन्धिक्खणे वत्थुं पटिच्च अवितक्कविचारमत्ता खन्धा। पटिसन्धिक्खणे वत्थुं पटिच्च वितक्को। (३)
अवितक्कअविचारं धम्मं पटिच्च सवितक्कसविचारो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति हेतुपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च सवितक्कसविचारा खन्धा; महाभूते पटिच्च कटत्तारूपम्। (४)
अवितक्कअविचारं धम्मं पटिच्च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति हेतुपच्चया – विचारं पटिच्च अवितक्कविचारमत्ता खन्धा चित्तसमुट्ठानञ्च रूपम्। पटिसन्धिक्खणे विचारं पटिच्च अवितक्कविचारमत्ता खन्धा कटत्ता च रूपम्। पटिसन्धिक्खणे वत्थुं पटिच्च अवितक्कविचारमत्ता खन्धा; महाभूते पटिच्च कटत्तारूपम्। पटिसन्धिक्खणे वत्थुं पटिच्च वितक्को; महाभूते पटिच्च कटत्तारूपम्। पटिसन्धिक्खणे वत्थुं पटिच्च अवितक्कविचारमत्ता खन्धा च विचारो च। (५)
अवितक्कअविचारं धम्मं पटिच्च सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च सवितक्कसविचारा खन्धा च वितक्को च। (६)
अवितक्कअविचारं धम्मं पटिच्च सवितक्कसविचारो च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति हेतुपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च सवितक्कसविचारा खन्धा च वितक्को च; महाभूते पटिच्च कटत्तारूपम्। (७)
४. सवितक्कसविचारञ्च अवितक्कअविचारञ्च धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया – पटिसन्धिक्खणे सवितक्कसविचारं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पटिच्च द्वे खन्धा। (१)
सवितक्कसविचारञ्च अवितक्कअविचारञ्च धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो उप्पज्जति हेतुपच्चया – पटिसन्धिक्खणे सवितक्कसविचारे खन्धे च वत्थुञ्च पटिच्च वितक्को। (२)
सवितक्कसविचारञ्च अवितक्कअविचारञ्च धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति हेतुपच्चया – सवितक्कसविचारे खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। पटिसन्धिक्खणे सवितक्कसविचारे खन्धे च महाभूते च पटिच्च कटत्तारूपम्। (३)
सवितक्कसविचारञ्च अवितक्कअविचारञ्च धम्मं पटिच्च सवितक्कसविचारो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति हेतुपच्चया – पटिसन्धिक्खणे सवितक्कसविचारं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पटिच्च द्वे खन्धा; सवितक्कसविचारे खन्धे च महाभूते च पटिच्च कटत्तारूपम्। (४)
सवितक्कसविचारञ्च अवितक्कअविचारञ्च धम्मं पटिच्च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति हेतुपच्चया – पटिसन्धिक्खणे सवितक्कसविचारे खन्धे च वत्थुञ्च पटिच्च वितक्को; सवितक्कसविचारे खन्धे च महाभूते च पटिच्च कटत्तारूपम्। (५)
सवितक्कसविचारञ्च अवितक्कअविचारञ्च धम्मं पटिच्च सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – पटिसन्धिक्खणे सवितक्कसविचारं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा वितक्को च…पे॰… द्वे खन्धे च वत्थुञ्च पटिच्च द्वे खन्धा वितक्को च। (६)
सवितक्कसविचारञ्च अवितक्कअविचारञ्च धम्मं पटिच्च सवितक्कसविचारो च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति हेतुपच्चया – पटिसन्धिक्खणे सवितक्कसविचारं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा वितक्को च…पे॰… द्वे खन्धे च वत्थुञ्च पटिच्च द्वे खन्धा वितक्को च; सवितक्कसविचारे खन्धे च महाभूते च पटिच्च कटत्तारूपम्। (७)
५. अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया – पटिसन्धिक्खणे वितक्कञ्च वत्थुञ्च पटिच्च सवितक्कसविचारा खन्धा। (१)
अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो उप्पज्जति हेतुपच्चया – अवितक्कविचारमत्तं एकं खन्धञ्च विचारञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च विचारञ्च पटिच्च द्वे खन्धा। पटिसन्धिक्खणे अवितक्कविचारमत्तं एकं खन्धञ्च विचारञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च विचारञ्च पटिच्च द्वे खन्धा। पटिसन्धिक्खणे अवितक्कविचारमत्तं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पटिच्च द्वे खन्धा। (२)
अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति हेतुपच्चया – अवितक्कविचारमत्ते खन्धे च विचारञ्च पटिच्च चित्तसमुट्ठानं रूपं; अवितक्कविचारमत्ते खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; वितक्कञ्च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। पटिसन्धिक्खणे अवितक्कविचारमत्ते खन्धे च विचारञ्च पटिच्च कटत्तारूपम्। पटिसन्धिक्खणे अवितक्कविचारमत्ते खन्धे च महाभूते च पटिच्च कटत्तारूपम्। पटिसन्धिक्खणे वितक्कञ्च महाभूते च पटिच्च कटत्तारूपम्। पटिसन्धिक्खणे अवितक्कविचारमत्ते खन्धे च वत्थुञ्च पटिच्च विचारो। (३)
अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च सवितक्कसविचारो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति हेतुपच्चया – पटिसन्धिक्खणे वितक्कञ्च वत्थुञ्च पटिच्च सवितक्कसविचारा खन्धा; वितक्कञ्च महाभूते च पटिच्च कटत्तारूपम्। (४)
अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति हेतुपच्चया – अवितक्कविचारमत्तं एकं खन्धञ्च विचारञ्च पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे च विचारञ्च पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपम्। पटिसन्धिक्खणे अवितक्कविचारमत्तं एकं खन्धञ्च विचारञ्च पटिच्च तयो खन्धा कटत्ता च रूपं…पे॰… द्वे खन्धे च विचारञ्च पटिच्च द्वे खन्धा कटत्ता च रूपम्। पटिसन्धिक्खणे अवितक्कविचारमत्तं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा विचारो च…पे॰… द्वे खन्धे च वत्थुञ्च पटिच्च द्वे खन्धा विचारो च। (५)
६. सवितक्कसविचारञ्च अवितक्कविचारमत्तञ्च धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया – सवितक्कसविचारं एकं खन्धञ्च वितक्कञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च वितक्कञ्च पटिच्च द्वे खन्धा। पटिसन्धिक्खणे सवितक्कसविचारं एकं खन्धञ्च वितक्कञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च वितक्कञ्च पटिच्च द्वे खन्धा। (१)
सवितक्कसविचारञ्च अवितक्कविचारमत्तञ्च धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति हेतुपच्चया – सवितक्कसविचारे खन्धे च वितक्कञ्च पटिच्च चित्तसमुट्ठानं रूपम्। पटिसन्धिक्खणे सवितक्कसविचारे खन्धे च वितक्कञ्च पटिच्च कटत्तारूपम्। (२)
सवितक्कसविचारञ्च अवितक्कविचारमत्तञ्च धम्मं पटिच्च सवितक्कसविचारो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति हेतुपच्चया – सवितक्कसविचारं एकं खन्धञ्च वितक्कञ्च पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे च वितक्कञ्च पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपम्। पटिसन्धिक्खणे सवितक्कसविचारं एकं खन्धञ्च वितक्कञ्च पटिच्च तयो खन्धा कटत्ता च रूपं…पे॰… द्वे खन्धे च वितक्कञ्च पटिच्च द्वे खन्धा कटत्ता च रूपम्। (३)
७. सवितक्कसविचारञ्च अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया – पटिसन्धिक्खणे सवितक्कसविचारं एकं खन्धञ्च वितक्कञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च वितक्कञ्च वत्थुञ्च पटिच्च द्वे खन्धा। (१)
सवितक्कसविचारञ्च अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति हेतुपच्चया – सवितक्कसविचारे खन्धे च वितक्कञ्च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। पटिसन्धिक्खणे सवितक्कसविचारे खन्धे च वितक्कञ्च महाभूते च पटिच्च कटत्तारूपम्। (२)
सवितक्कसविचारञ्च अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च सवितक्कसविचारो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति हेतुपच्चया – पटिसन्धिक्खणे सवितक्कसविचारं एकं खन्धञ्च वितक्कञ्च वत्थुञ्च पटिच्च तयो खन्धा, तयो खन्धे च वितक्कञ्च वत्थुञ्च पटिच्च एको खन्धो, द्वे खन्धे च वितक्कञ्च वत्थुञ्च पटिच्च द्वे खन्धा; सवितक्कसविचारे खन्धे च वितक्कञ्च महाभूते च पटिच्च कटत्तारूपम्। (३)
आरम्मणपच्चयो
८. सवितक्कसविचारं धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति आरम्मणपच्चया – सवितक्कसविचारं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। पटिसन्धिक्खणे…पे॰…। (१)
सवितक्कसविचारं धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो उप्पज्जति आरम्मणपच्चया – सवितक्कसविचारे खन्धे पटिच्च वितक्को। पटिसन्धिक्खणे…पे॰…। (२)
सवितक्कसविचारं धम्मं पटिच्च सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा उप्पज्जन्ति आरम्मणपच्चया – सवितक्कसविचारं एकं खन्धं पटिच्च तयो खन्धा वितक्को च…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा वितक्को च। पटिसन्धिक्खणे…पे॰…। (३)
९. अवितक्कविचारमत्तं धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो उप्पज्जति आरम्मणपच्चया – अवितक्कविचारमत्तं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। पटिसन्धिक्खणे…पे॰…। (१)
अवितक्कविचारमत्तं धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति आरम्मणपच्चया – वितक्कं पटिच्च सवितक्कसविचारा खन्धा। पटिसन्धिक्खणे…पे॰…। (२)
अवितक्कविचारमत्तं धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति आरम्मणपच्चया – अवितक्कविचारमत्ते खन्धे पटिच्च विचारो। पटिसन्धिक्खणे…पे॰…। (३)
अवितक्कविचारमत्तं धम्मं पटिच्च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति आरम्मणपच्चया – अवितक्कविचारमत्तं एकं खन्धं पटिच्च तयो खन्धा विचारो च…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा विचारो च पटिसन्धिक्खणे…पे॰…। (४)
१०. अवितक्कअविचारं धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति आरम्मणपच्चया – अवितक्कअविचारं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। पटिसन्धिक्खणे अवितक्कअविचारं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। पटिसन्धिक्खणे वत्थुं पटिच्च खन्धा, वत्थुं पटिच्च विचारो। (१)
अवितक्कअविचारं धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति आरम्मणपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च सवितक्कसविचारा खन्धा। (२)
अवितक्कअविचारं धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो उप्पज्जति आरम्मणपच्चया – विचारं पटिच्च अवितक्कविचारमत्ता खन्धा। पटिसन्धिक्खणे विचारं पटिच्च अवितक्कविचारमत्ता खन्धा । पटिसन्धिक्खणे वत्थुं पटिच्च अवितक्कविचारमत्ता खन्धा। पटिसन्धिक्खणे वत्थुं पटिच्च वितक्को। (३)
अवितक्कअविचारं धम्मं पटिच्च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति आरम्मणपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च अवितक्कविचारमत्ता खन्धा विचारो च। (४)
अवितक्कअविचारं धम्मं पटिच्च सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा उप्पज्जन्ति आरम्मणपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च सवितक्कसविचारा खन्धा च वितक्को च। (५)
११. सवितक्कसविचारञ्च अवितक्कअविचारञ्च धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति आरम्मणपच्चया – पटिसन्धिक्खणे सवितक्कसविचारं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पटिच्च द्वे खन्धा। (१)
सवितक्कसविचारञ्च अवितक्कअविचारञ्च धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो उप्पज्जति आरम्मणपच्चया – पटिसन्धिक्खणे सवितक्कसविचारे खन्धे च वत्थुञ्च पटिच्च वितक्को। (२)
सवितक्कसविचारञ्च अवितक्कअविचारञ्च धम्मं पटिच्च सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा उप्पज्जन्ति आरम्मणपच्चया – पटिसन्धिक्खणे सवितक्कसविचारं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा वितक्को च…पे॰… द्वे खन्धे च वत्थुञ्च पटिच्च द्वे खन्धा वितक्को च। (३)
१२. अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति आरम्मणपच्चया – पटिसन्धिक्खणे वितक्कञ्च वत्थुञ्च पटिच्च सवितक्कसविचारा खन्धा। (१)
अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो उप्पज्जति आरम्मणपच्चया – अवितक्कविचारमत्तं एकं खन्धञ्च विचारञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च विचारञ्च पटिच्च द्वे खन्धा। पटिसन्धिक्खणे अवितक्कविचारमत्तं एकं खन्धञ्च विचारञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च विचारञ्च पटिच्च द्वे खन्धा। पटिसन्धिक्खणे अवितक्कविचारमत्तं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पटिच्च द्वे खन्धा। (२)
अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति आरम्मणपच्चया – पटिसन्धिक्खणे अवितक्कविचारमत्ते खन्धे च वत्थुञ्च पटिच्च विचारो। (३)
अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति आरम्मणपच्चया – पटिसन्धिक्खणे अवितक्कविचारमत्तं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा विचारो च…पे॰… द्वे खन्धे च वत्थुञ्च पटिच्च द्वे खन्धा विचारो च। (४)
१३. सवितक्कसविचारञ्च अवितक्कविचारमत्तञ्च धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति आरम्मणपच्चया – सवितक्कसविचारं एकं खन्धञ्च वितक्कञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च वितक्कञ्च पटिच्च द्वे खन्धा। पटिसन्धिक्खणे…पे॰…। (१)
सवितक्कसविचारञ्च अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति आरम्मणपच्चया – पटिसन्धिक्खणे सवितक्कसविचारं एकं खन्धञ्च वितक्कञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च वितक्कञ्च वत्थुञ्च पटिच्च द्वे खन्धा। (१)
(द्वे पच्चया सज्झायमग्गेन विभत्ता, एवं अवसेसा वीसतिपच्चया विभजितब्बा।)
विप्पयुत्तपच्चयो
१४. सवितक्कसविचारं धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति विप्पयुत्तपच्चया – सवितक्कसविचारं एकं खन्धं पटिच्च तयो खन्धा…पे॰… वत्थुं विप्पयुत्तपच्चया। पटिसन्धिक्खणे सवितक्कसविचारं एकं खन्धं पटिच्च तयो खन्धा…पे॰… वत्थुं विप्पयुत्तपच्चया। (१)
सवितक्कसविचारं धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो उप्पज्जति विप्पयुत्तपच्चया – सवितक्कसविचारे खन्धे पटिच्च वितक्को; वत्थुं विप्पयुत्तपच्चया। पटिसन्धिक्खणे…पे॰…। (२)
सवितक्कसविचारं धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति विप्पयुत्तपच्चया – सवितक्कसविचारे खन्धे पटिच्च चित्तसमुट्ठानं रूपं, खन्धे विप्पयुत्तपच्चया। पटिसन्धिक्खणे…पे॰…। (३)
सवितक्कसविचारं धम्मं पटिच्च सवितक्कसविचारो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति विप्पयुत्तपच्चया – सवितक्कसविचारं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… खन्धा वत्थुं विप्पयुत्तपच्चया । चित्तसमुट्ठानं रूपं खन्धे विप्पयुत्तपच्चया। पटिसन्धिक्खणे…पे॰…। (४)
सवितक्कसविचारं धम्मं पटिच्च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति विप्पयुत्तपच्चया – सवितक्कसविचारे खन्धे पटिच्च वितक्को च चित्तसमुट्ठानञ्च रूपम्। वितक्को वत्थुं विप्पयुत्तपच्चया। चित्तसमुट्ठानं रूपं खन्धे विप्पयुत्तपच्चया। पटिसन्धिक्खणे…पे॰…। (५)
सवितक्कसविचारं धम्मं पटिच्च सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा उप्पज्जन्ति विप्पयुत्तपच्चया – सवितक्कसविचारं एकं खन्धं पटिच्च तयो खन्धा वितक्को च…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा वितक्को च, वत्थुं विप्पयुत्तपच्चया। पटिसन्धिक्खणे…पे॰…। (६)
सवितक्कसविचारं धम्मं पटिच्च सवितक्कसविचारो च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति विप्पयुत्तपच्चया – सवितक्कसविचारं एकं खन्धं पटिच्च तयो खन्धा वितक्को च चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा वितक्को च चित्तसमुट्ठानञ्च रूपम्। खन्धा च वितक्को च वत्थुं विप्पयुत्तपच्चया। चित्तसमुट्ठानं रूपं खन्धे विप्पयुत्तपच्चया। पटिसन्धिक्खणे…पे॰…। (७)
१५. अवितक्कविचारमत्तं धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो उप्पज्जति…पे॰… अवितक्कविचारमत्तं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… वत्थुं विप्पयुत्तपच्चया। पटिसन्धिक्खणे…पे॰…। (१)
अवितक्कविचारमत्तं धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति विप्पयुत्तपच्चया – वितक्कं पटिच्च सवितक्कसविचारा खन्धा, वत्थुं विप्पयुत्तपच्चया । पटिसन्धिक्खणे…पे॰…। (२)
अवितक्कविचारमत्तं धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति विप्पयुत्तपच्चया – अवितक्कविचारमत्ते खन्धे पटिच्च विचारो च चित्तसमुट्ठानञ्च रूपं, विचारो वत्थुं विप्पयुत्तपच्चया। चित्तसमुट्ठानं रूपं खन्धे विप्पयुत्तपच्चया। वितक्कं पटिच्च चित्तसमुट्ठानं रूपं, वितक्कं विप्पयुत्तपच्चया। पटिसन्धिक्खणे…पे॰…। (३)
अवितक्कविचारमत्तं धम्मं पटिच्च सवितक्कसविचारो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति विप्पयुत्तपच्चया – वितक्कं पटिच्च सवितक्कसविचारा खन्धा चित्तसमुट्ठानञ्च रूपं, खन्धा वत्थुं विप्पयुत्तपच्चया। चित्तसमुट्ठानं रूपं वितक्कं विप्पयुत्तपच्चया। पटिसन्धिक्खणे…पे॰…। (४)
अवितक्कविचारमत्तं धम्मं पटिच्च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति विप्पयुत्तपच्चया – अवितक्कविचारमत्तं एकं खन्धं पटिच्च तयो खन्धा विचारो च चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा विचारो च चित्तसमुट्ठानञ्च रूपम्। खन्धा च विचारो च वत्थुं विप्पयुत्तपच्चया। चित्तसमुट्ठानं रूपं खन्धे विप्पयुत्तपच्चया। पटिसन्धिक्खणे…पे॰…। (५)
१६. अवितक्कअविचारं धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति विप्पयुत्तपच्चया – अवितक्कअविचारं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… खन्धा वत्थुं विप्पयुत्तपच्चया, चित्तसमुट्ठानं रूपं खन्धे विप्पयुत्तपच्चया। विचारं पटिच्च चित्तसमुट्ठानं रूपं, विचारं विप्पयुत्तपच्चया। पटिसन्धिक्खणे…पे॰… पटिसन्धिक्खणे विचारं पटिच्च कटत्तारूपं, विचारं विप्पयुत्तपच्चया। खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा। खन्धा वत्थुं विप्पयुत्तपच्चया। वत्थु खन्धे विप्पयुत्तपच्चया। विचारं पटिच्च वत्थु, वत्थुं पटिच्च विचारो, विचारो वत्थुं विप्पयुत्तपच्चया। वत्थु विचारं विप्पयुत्तपच्चया; एकं महाभूतं पटिच्च तयो महाभूता…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं, खन्धे विप्पयुत्तपच्चया। (१)
अवितक्कअविचारं धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति विप्पयुत्तपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च सवितक्कसविचारा खन्धा, वत्थुं विप्पयुत्तपच्चया। (२)
अवितक्कअविचारं धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो उप्पज्जति विप्पयुत्तपच्चया – विचारं पटिच्च अवितक्कविचारमत्ता खन्धा, वत्थुं विप्पयुत्तपच्चया। पटिसन्धिक्खणे विचारं पटिच्च अवितक्कविचारमत्ता खन्धा, वत्थुं विप्पयुत्तपच्चया। पटिसन्धिक्खणे वत्थुं पटिच्च अवितक्कविचारमत्ता खन्धा, वत्थुं विप्पयुत्तपच्चया। पटिसन्धिक्खणे वत्थुं पटिच्च वितक्को, वत्थुं विप्पयुत्तपच्चया। (३)
अवितक्कअविचारं धम्मं पटिच्च सवितक्कसविचारो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति विप्पयुत्तपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च सवितक्कसविचारा खन्धा, महाभूते पटिच्च कटत्तारूपं, खन्धा वत्थुं विप्पयुत्तपच्चया। कटत्तारूपं खन्धे विप्पयुत्तपच्चया। (४)
अवितक्कअविचारं धम्मं पटिच्च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति विप्पयुत्तपच्चया – विचारं पटिच्च अवितक्कविचारमत्ता खन्धा च चित्तसमुट्ठानञ्च रूपं…पे॰… खन्धा वत्थुं विप्पयुत्तपच्चया। चित्तसमुट्ठानं रूपं विचारं विप्पयुत्तपच्चया। पटिसन्धिक्खणे विचारं पटिच्च अवितक्कविचारमत्ता खन्धा च कटत्ता च रूपं, खन्धा वत्थुं विप्पयुत्तपच्चया। कटत्तारूपं विचारं विप्पयुत्तपच्चया। पटिसन्धिक्खणे वत्थुं पटिच्च अवितक्कविचारमत्ता खन्धा महाभूते पटिच्च कटत्तारूपं, खन्धा वत्थुं विप्पयुत्तपच्चया। कटत्तारूपं खन्धे विप्पयुत्तपच्चया। पटिसन्धिक्खणे वत्थुं पटिच्च वितक्को, महाभूते पटिच्च कटत्तारूपं, वितक्को वत्थुं विप्पयुत्तपच्चया। कटत्तारूपं खन्धे विप्पयुत्तपच्चया। पटिसन्धिक्खणे वत्थुं पटिच्च अवितक्कविचारमत्ता खन्धा च विचारो च, वत्थुं विप्पयुत्तपच्चया। (५)
अवितक्कअविचारं धम्मं पटिच्च सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा उप्पज्जन्ति विप्पयुत्तपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च सवितक्कसविचारा खन्धा च वितक्को च, वत्थुं विप्पयुत्तपच्चया। (६)
अवितक्कअविचारं धम्मं पटिच्च सवितक्कसविचारो च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति विप्पयुत्तपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च सवितक्कसविचारा खन्धा च वितक्को च, महाभूते पटिच्च कटत्तारूपं, खन्धा च वितक्को च, वत्थुं विप्पयुत्तपच्चया। कटत्तारूपं खन्धे विप्पयुत्तपच्चया। (७)
१७. सवितक्कसविचारञ्च अवितक्कअविचारञ्च धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति विप्पयुत्तपच्चया – पटिसन्धिक्खणे सवितक्कसविचारं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा, वत्थुं विप्पयुत्तपच्चया। (१)
सवितक्कसविचारञ्च अवितक्कअविचारञ्च धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो…पे॰… पटिसन्धिक्खणे सवितक्कसविचारे खन्धे च वत्थुञ्च पटिच्च वितक्को, वत्थुं विप्पयुत्तपच्चया। (२)
सवितक्कसविचारञ्च अवितक्कअविचारञ्च धम्मं पटिच्च अवितक्कअविचारो धम्मो…पे॰… सवितक्कसविचारे खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं, खन्धे विप्पयुत्तपच्चया। पटिसन्धिक्खणे…पे॰…। (३)
सवितक्कसविचारञ्च अवितक्कअविचारञ्च धम्मं पटिच्च सवितक्कसविचारो च अवितक्कअविचारो च धम्मा…पे॰… पटिसन्धिक्खणे सवितक्कसविचारं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पटिच्च द्वे खन्धा, सवितक्कसविचारे खन्धे च महाभूते च पटिच्च कटत्तारूपं, खन्धा वत्थुं विप्पयुत्तपच्चया। कटत्तारूपं खन्धे विप्पयुत्तपच्चया। (४)
सवितक्कसविचारञ्च अवितक्कअविचारञ्च धम्मं पटिच्च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा…पे॰… पटिसन्धिक्खणे सवितक्कसविचारे खन्धे च वत्थुञ्च पटिच्च वितक्को, सवितक्कसविचारे खन्धे च महाभूते च पटिच्च कटत्तारूपं, वितक्को वत्थुं विप्पयुत्तपच्चया। कटत्तारूपं खन्धे विप्पयुत्तपच्चया। (५)
सवितक्कसविचारञ्च अवितक्कअविचारञ्च धम्मं पटिच्च सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा…पे॰… पटिसन्धिक्खणे सवितक्कसविचारं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा वितक्को च…पे॰… द्वे खन्धे च वत्थुञ्च पटिच्च द्वे खन्धा वितक्को च, वत्थुं विप्पयुत्तपच्चया। (६)
सवितक्कसविचारञ्च अवितक्कअविचारञ्च धम्मं पटिच्च सवितक्कसविचारो च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा…पे॰… पटिसन्धिक्खणे सवितक्कसविचारं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा वितक्को च…पे॰… द्वे खन्धे च वत्थुञ्च पटिच्च द्वे खन्धा वितक्को च। सवितक्कसविचारे खन्धे च महाभूते च पटिच्च कटत्तारूपम्। खन्धा च वितक्को च, वत्थुं विप्पयुत्तपच्चया। कटत्तारूपं खन्धे विप्पयुत्तपच्चया। (७)
१८. अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च सवितक्कसविचारो धम्मो…पे॰… पटिसन्धिक्खणे वितक्कञ्च वत्थुञ्च पटिच्च सवितक्कसविचारा खन्धा, वत्थुं विप्पयुत्तपच्चया। (१)
अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो…पे॰… अवितक्कविचारमत्तं एकं खन्धञ्च विचारञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च…पे॰… वत्थुं विप्पयुत्तपच्चया। पटिसन्धिक्खणे अवितक्कविचारमत्तं एकं खन्धञ्च विचारञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च…पे॰… वत्थुं विप्पयुत्तपच्चया। पटिसन्धिक्खणे अवितक्कविचारमत्तं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च…पे॰… वत्थुं विप्पयुत्तपच्चया। (२)
अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च अवितक्कअविचारो धम्मो…पे॰… अवितक्कविचारमत्ते खन्धे च विचारञ्च पटिच्च चित्तसमुट्ठानं रूपम्। खन्धे च विचारञ्च विप्पयुत्तपच्चया। अवितक्कविचारमत्ते खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। खन्धे विप्पयुत्तपच्चया। वितक्कञ्च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। वितक्कं विप्पयुत्तपच्चया। पटिसन्धिक्खणे अवितक्कविचारमत्ते खन्धे च विचारञ्च पटिच्च कटत्तारूपम्। खन्धे च विचारञ्च विप्पयुत्तपच्चया। पटिसन्धिक्खणे अवितक्कविचारमत्ते खन्धे च महाभूते च पटिच्च कटत्तारूपम्। खन्धे विप्पयुत्तपच्चया। पटिसन्धिक्खणे वितक्कञ्च महाभूते च पटिच्च कटत्तारूपम्। वितक्कं विप्पयुत्तपच्चया। पटिसन्धिक्खणे अवितक्कविचारमत्ते खन्धे च वत्थुञ्च पटिच्च विचारो। वत्थुं विप्पयुत्तपच्चया। (३)
अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च सवितक्कसविचारो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति विप्पयुत्तपच्चया – पटिसन्धिक्खणे वितक्कञ्च वत्थुञ्च पटिच्च सवितक्कसविचारा खन्धा। वितक्कञ्च महाभूते च पटिच्च कटत्तारूपम्। खन्धा वत्थुं विप्पयुत्तपच्चया। कटत्तारूपं वितक्कं विप्पयुत्तपच्चया। (४)
अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा…पे॰… अवितक्कविचारमत्तं एकं खन्धञ्च विचारञ्च पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… खन्धा वत्थुं विप्पयुत्तपच्चया। चित्तसमुट्ठानं रूपं खन्धे च विचारञ्च विप्पयुत्तपच्चया। पटिसन्धिक्खणे अवितक्कविचारमत्तं एकं खन्धञ्च विचारञ्च पटिच्च तयो खन्धा कटत्ता च रूपं…पे॰… खन्धा वत्थुं विप्पयुत्तपच्चया। कटत्तारूपं खन्धे च विचारञ्च विप्पयुत्तपच्चया। पटिसन्धिक्खणे अवितक्कविचारमत्तं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च…पे॰… अवितक्कविचारमत्ते खन्धे च महाभूते च पटिच्च कटत्तारूपम्। खन्धा वत्थुं विप्पयुत्तपच्चया। कटत्तारूपं खन्धे विप्पयुत्तपच्चया। पटिसन्धिक्खणे अवितक्कविचारमत्तं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा विचारो च…पे॰… द्वे खन्धे च…पे॰… वत्थुं विप्पयुत्तपच्चया। (५)
१९. सवितक्कसविचारञ्च अवितक्कविचारमत्तञ्च धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति…पे॰… सवितक्कसविचारं एकं खन्धञ्च वितक्कञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च…पे॰… वत्थुं विप्पयुत्तपच्चया। पटिसन्धिक्खणे…पे॰… वत्थुं विप्पयुत्तपच्चया। (१)
सवितक्कसविचारञ्च अवितक्कविचारमत्तञ्च धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति…पे॰… सवितक्कसविचारे खन्धे च वितक्कञ्च पटिच्च चित्तसमुट्ठानं रूपम्। खन्धे च वितक्कञ्च विप्पयुत्तपच्चया। पटिसन्धिक्खणे…पे॰… खन्धे च वितक्कञ्च विप्पयुत्तपच्चया। (२)
सवितक्कसविचारञ्च अवितक्कविचारमत्तञ्च धम्मं पटिच्च सवितक्कसविचारो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति…पे॰… सवितक्कसविचारं एकं खन्धञ्च वितक्कञ्च पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे…पे॰… खन्धा वत्थुं विप्पयुत्तपच्चया। चित्तसमुट्ठानं रूपं खन्धे च वितक्कञ्च विप्पयुत्तपच्चया। पटिसन्धिक्खणे…पे॰… खन्धा वत्थुं विप्पयुत्तपच्चया। कटत्तारूपं खन्धे च वितक्कञ्च विप्पयुत्तपच्चया। (३)
२०. सवितक्कसविचारञ्च अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति…पे॰… पटिसन्धिक्खणे सवितक्कसविचारं एकं खन्धञ्च वितक्कञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे…पे॰… खन्धा वत्थुं विप्पयुत्तपच्चया। (१)
सवितक्कसविचारञ्च अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति…पे॰… सवितक्कसविचारे खन्धे च वितक्कञ्च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। खन्धे च वितक्कञ्च विप्पयुत्तपच्चया। पटिसन्धिक्खणे…पे॰… खन्धे च वितक्कञ्च विप्पयुत्तपच्चया। (२)
सवितक्कसविचारञ्च अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च सवितक्कसविचारो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति विप्पयुत्तपच्चया – पटिसन्धिक्खणे सवितक्कसविचारं एकं खन्धञ्च वितक्कञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च…पे॰… सवितक्कसविचारे खन्धे च वितक्कञ्च महाभूते च पटिच्च कटत्तारूपम्। खन्धा वत्थुं विप्पयुत्तपच्चया। कटत्तारूपं खन्धे च वितक्कञ्च विप्पयुत्तपच्चया। (३)
अत्थि-अविगतपच्चया
२१. सवितक्कसविचारं धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति अत्थिपच्चया…पे॰… नत्थिपच्चया, विगतपच्चया, अविगतपच्चया (संखित्तं)।
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
२२. हेतुया सत्ततिंस, आरम्मणे एकवीस, अधिपतिया तेवीस, अनन्तरे एकवीस, समनन्तरे एकवीस, सहजाते सत्ततिंस, अञ्ञमञ्ञे अट्ठवीस, निस्सये सत्ततिंस, उपनिस्सये एकवीस, पुरेजाते एकादस, आसेवने एकादस, कम्मे सत्ततिंस, विपाके सत्ततिंस, आहारे इन्द्रिये झाने मग्गे सत्ततिंस, सम्पयुत्ते एकवीस, विप्पयुत्ते सत्ततिंस, अत्थिया सत्ततिंस, नत्थिया एकवीस, विगते एकवीस, अविगते सत्ततिंस।
दुकम्
हेतुपच्चया आरम्मणे एकवीस…पे॰… अविगते सत्ततिंस (संखित्तं)।
(यथा कुसलत्तिके गणना, एवं गणेतब्बं)।
अनुलोमम्।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
नहेतुपच्चयो
२३. सवितक्कसविचारं धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं सवितक्कसविचारं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। अहेतुकपटिसन्धिक्खणे…पे॰… विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
सवितक्कसविचारं धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुके सवितक्कसविचारे खन्धे पटिच्च वितक्को। अहेतुकपटिसन्धिक्खणे…पे॰…। (२)
सवितक्कसविचारं धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुके सवितक्कसविचारे खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। अहेतुकपटिसन्धिक्खणे…पे॰…। (३)
सवितक्कसविचारं धम्मं पटिच्च सवितक्कसविचारो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं सवितक्कसविचारं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपम्। अहेतुकपटिसन्धिक्खणे…पे॰…। (४)
सवितक्कसविचारं धम्मं पटिच्च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुके सवितक्कसविचारे खन्धे पटिच्च वितक्को च चित्तसमुट्ठानञ्च रूपम्। अहेतुकपटिसन्धिक्खणे…पे॰…। (५)
सवितक्कसविचारं धम्मं पटिच्च सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं सवितक्कसविचारं एकं खन्धं पटिच्च तयो खन्धा वितक्को च…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा वितक्को च। अहेतुकपटिसन्धिक्खणे…पे॰…। (६)
सवितक्कसविचारं धम्मं पटिच्च सवितक्कसविचारो च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं सवितक्कसविचारं एकं खन्धं पटिच्च तयो खन्धा वितक्को च चित्तसमुट्ठानञ्च रूपं…पे॰… अहेतुकपटिसन्धिक्खणे…पे॰…। (७)
२४. अवितक्कविचारमत्तं धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं वितक्कं पटिच्च सवितक्कसविचारा खन्धा। अहेतुकपटिसन्धिक्खणे वितक्कं पटिच्च सवितक्कसविचारा खन्धा; विचिकिच्छासहगतं उद्धच्चसहगतं वितक्कं पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
अवितक्कविचारमत्तं धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं वितक्कं पटिच्च चित्तसमुट्ठानं रूपम्। अहेतुकपटिसन्धिक्खणे वितक्कं पटिच्च कटत्तारूपम्। (२)
अवितक्कविचारमत्तं धम्मं पटिच्च सवितक्कसविचारो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं वितक्कं पटिच्च सवितक्कसविचारा खन्धा चित्तसमुट्ठानञ्च रूपम्। अहेतुकपटिसन्धिक्खणे वितक्कं पटिच्च सवितक्कसविचारा खन्धा कटत्ता च रूपम्। (३)
अवितक्कअविचारं धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं अवितक्कअविचारं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा; एकं महाभूतं पटिच्च तयो महाभूता…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं; बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं पटिच्च…पे॰… महाभूते पटिच्च कटत्तारूपं उपादारूपम्। (१)
अवितक्कअविचारं धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे वत्थुं पटिच्च सवितक्कसविचारा खन्धा। (२)
अवितक्कअविचारं धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे वत्थुं पटिच्च वितक्को। (३)
अवितक्कअविचारं धम्मं पटिच्च सवितक्कसविचारो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे वत्थुं पटिच्च सवितक्कसविचारा खन्धा; महाभूते पटिच्च कटत्तारूपम्। (४)
अवितक्कअविचारं धम्मं पटिच्च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे वत्थुं पटिच्च वितक्को; महाभूते पटिच्च कटत्तारूपम्। (५)
अवितक्कअविचारं धम्मं पटिच्च सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे वत्थुं पटिच्च सवितक्कसविचारा खन्धा च वितक्को च। (६)
अवितक्कअविचारं धम्मं पटिच्च सवितक्कसविचारो च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे वत्थुं पटिच्च सवितक्कसविचारा खन्धा च वितक्को च; महाभूते पटिच्च कटत्तारूपम्। (७)
२५. सवितक्कसविचारञ्च अवितक्कअविचारञ्च धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे सवितक्कसविचारं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पटिच्च द्वे खन्धा। (१)
सवितक्कसविचारञ्च अवितक्कअविचारञ्च धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे सवितक्कसविचारे खन्धे च वत्थुञ्च पटिच्च वितक्को। (२)
सवितक्कसविचारञ्च अवितक्कअविचारञ्च धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुके सवितक्कसविचारे खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। अहेतुकपटिसन्धिक्खणे सवितक्कसविचारे खन्धे च महाभूते च पटिच्च कटत्तारूपम्। (३)
सवितक्कसविचारञ्च अवितक्कअविचारञ्च धम्मं पटिच्च सवितक्कसविचारो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे सवितक्कसविचारं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पटिच्च द्वे खन्धा; सवितक्कसविचारे खन्धे च महाभूते च पटिच्च कटत्तारूपम्। (४)
सवितक्कसविचारञ्च अवितक्कअविचारञ्च धम्मं पटिच्च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे सवितक्कसविचारे खन्धे च वत्थुञ्च पटिच्च वितक्को; सवितक्कसविचारे खन्धे च महाभूते च पटिच्च कटत्तारूपम्। (५)
सवितक्कसविचारञ्च अवितक्कअविचारञ्च धम्मं पटिच्च सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे सवितक्कसविचारं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा वितक्को च…पे॰… द्वे खन्धे च वत्थुञ्च पटिच्च द्वे खन्धा वितक्को च। (६)
सवितक्कसविचारञ्च अवितक्कअविचारञ्च धम्मं पटिच्च सवितक्कसविचारो च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे सवितक्कसविचारं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा वितक्को च…पे॰… द्वे खन्धे च वत्थुञ्च पटिच्च द्वे खन्धा वितक्को च; सवितक्कसविचारे खन्धे च महाभूते च पटिच्च कटत्तारूपम्। (७)
२६. अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे वितक्कञ्च वत्थुञ्च पटिच्च सवितक्कसविचारा खन्धा। (१)
अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं वितक्कञ्च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। अहेतुकपटिसन्धिक्खणे वितक्कञ्च महाभूते च पटिच्च कटत्तारूपम्। (२)
अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च सवितक्कसविचारो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे वितक्कञ्च वत्थुञ्च पटिच्च सवितक्कसविचारा खन्धा; वितक्कञ्च महाभूते च पटिच्च कटत्तारूपम्। (३)
२७. सवितक्कसविचारञ्च अवितक्कविचारमत्तञ्च धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं सवितक्कसविचारं एकं खन्धञ्च वितक्कञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च वितक्कञ्च पटिच्च द्वे खन्धा। अहेतुकपटिसन्धिक्खणे सवितक्कसविचारं एकं खन्धञ्च वितक्कञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च वितक्कञ्च पटिच्च द्वे खन्धा; विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वितक्कञ्च पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
सवितक्कसविचारञ्च अवितक्कविचारमत्तञ्च धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुके सवितक्कसविचारे खन्धे च वितक्कञ्च पटिच्च चित्तसमुट्ठानं रूपम्। अहेतुकपटिसन्धिक्खणे…पे॰…। (२)
सवितक्कसविचारञ्च अवितक्कविचारमत्तञ्च धम्मं पटिच्च सवितक्कसविचारो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं सवितक्कसविचारं एकं खन्धञ्च वितक्कञ्च पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे च वितक्कञ्च पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपम्। अहेतुकपटिसन्धिक्खणे…पे॰…। (३)
२८. सवितक्कसविचारञ्च अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे सवितक्कसविचारं एकं खन्धञ्च वितक्कञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च वितक्कञ्च वत्थुञ्च पटिच्च द्वे खन्धा। (१)
सवितक्कसविचारञ्च अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुके सवितक्कसविचारे खन्धे च वितक्कञ्च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। अहेतुकपटिसन्धिक्खणे…पे॰…। (२)
सवितक्कसविचारञ्च अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च सवितक्कसविचारो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे सवितक्कसविचारं एकं खन्धञ्च वितक्कञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च वितक्कञ्च वत्थुञ्च पटिच्च द्वे खन्धा; सवितक्कसविचारे खन्धे च वितक्कञ्च महाभूते च पटिच्च कटत्तारूपम्। (३)
नआरम्मणपच्चयो
२९. सवितक्कसविचारं धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति नआरम्मणपच्चया – सवितक्कसविचारे खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। पटिसन्धिक्खणे सवितक्कसविचारे खन्धे पटिच्च कटत्तारूपम्। (१)
अवितक्कविचारमत्तं धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति नआरम्मणपच्चया – अवितक्कविचारमत्ते खन्धे पटिच्च चित्तसमुट्ठानं रूपं, वितक्कं पटिच्च चित्तसमुट्ठानं रूपम्। पटिसन्धिक्खणे अवितक्कविचारमत्ते खन्धे पटिच्च कटत्तारूपम्। पटिसन्धिक्खणे वितक्कं पटिच्च कटत्तारूपम्। (१)
अवितक्कअविचारं धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति नआरम्मणपच्चया – अवितक्कअविचारे खन्धे पटिच्च चित्तसमुट्ठानं रूपं, विचारं पटिच्च चित्तसमुट्ठानं रूपम्। पटिसन्धिक्खणे अवितक्कअविचारे खन्धे पटिच्च कटत्तारूपं, विचारं पटिच्च कटत्तारूपं, खन्धे पटिच्च वत्थु, विचारं पटिच्च वत्थु; एकं महाभूतं पटिच्च…पे॰… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं पटिच्च…पे॰…। (१)
३०. सवितक्कसविचारञ्च अवितक्कअविचारञ्च धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति नआरम्मणपच्चया – सवितक्कसविचारे खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। पटिसन्धिक्खणे सवितक्कसविचारे खन्धे च महाभूते च पटिच्च कटत्तारूपम्। (१)
अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति नआरम्मणपच्चया – अवितक्कविचारमत्ते खन्धे च विचारञ्च पटिच्च चित्तसमुट्ठानं रूपं, अवितक्कविचारमत्ते खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं, वितक्कञ्च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। पटिसन्धिक्खणे अवितक्कविचारमत्ते खन्धे च विचारञ्च…पे॰… कटत्तारूपम्। (१)
सवितक्कसविचारञ्च अवितक्कविचारमत्तञ्च धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति नआरम्मणपच्चया – सवितक्कसविचारे खन्धे च वितक्कञ्च पटिच्च चित्तसमुट्ठानं रूपम्। पटिसन्धिक्खणे…पे॰…। (१)
सवितक्कसविचारञ्च अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति नआरम्मणपच्चया – सवितक्कसविचारे खन्धे च वितक्कञ्च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। पटिसन्धिक्खणे…पे॰… कटत्तारूपम्। (१)
नअधिपतिपच्चयो
३१. सवितक्कसविचारं धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति नअधिपतिपच्चया…पे॰… सत्त।
अवितक्कविचारमत्तं धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो उप्पज्जति नअधिपतिपच्चया – अवितक्कविचारमत्ते खन्धे पटिच्च अवितक्कविचारमत्ता अधिपति, विपाकं अवितक्कविचारमत्तं एकं खन्धं पटिच्च तयो खन्धा…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
अवितक्कविचारमत्तं धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति नअधिपतिपच्चया – वितक्कं पटिच्च सवितक्कसविचारा खन्धा। पटिसन्धिक्खणे…पे॰…। (२)
अवितक्कविचारमत्तं धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति नअधिपतिपच्चया – विपाके अवितक्कविचारमत्ते खन्धे पटिच्च विचारो च चित्तसमुट्ठानञ्च रूपम्। पटिसन्धिक्खणे…पे॰…। (३)
अवितक्कविचारमत्तं धम्मं पटिच्च सवितक्कसविचारो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति नअधिपतिपच्चया – वितक्कं पटिच्च सवितक्कसविचारा खन्धा चित्तसमुट्ठानञ्च रूपम्। पटिसन्धिक्खणे…पे॰…। (४)
अवितक्कविचारमत्तं धम्मं पटिच्च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति नअधिपतिपच्चया – विपाकं अवितक्कविचारमत्तं एकं खन्धं पटिच्च तयो खन्धा विचारो च चित्तसमुट्ठानञ्च रूपं…पे॰… पटिसन्धिक्खणे…पे॰…। (५)
३२. अवितक्कअविचारं धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति नअधिपतिपच्चया – अवितक्कअविचारे खन्धे पटिच्च अवितक्कअविचारा अधिपति, विपाकं अवितक्कअविचारं एकं खन्धं पटिच्च तयो खन्धा…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
अवितक्कअविचारं धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति नअधिपतिपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च सवितक्कसविचारा खन्धा। (२)
अवितक्कअविचारं धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो उप्पज्जति नअधिपतिपच्चया – विचारं पटिच्च अवितक्कविचारमत्ता अधिपति, विपाकं विचारं पटिच्च अवितक्कविचारमत्ता खन्धा। पटिसन्धिक्खणे…पे॰…। (३)
अवितक्कअविचारं धम्मं पटिच्च… सत्त।
३३. सवितक्कसविचारञ्च अवितक्कअविचारञ्च धम्मं पटिच्च… सत्त (संखित्तं)।
अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति…पे॰… अवितक्कविचारमत्तो धम्मो उप्पज्जति नअधिपतिपच्चया, अवितक्कविचारमत्ते खन्धे च विचारञ्च पटिच्च अवितक्कविचारमत्ता अधिपति, विपाकं अवितक्कविचारमत्तं एकं खन्धञ्च विचारञ्च पटिच्च (संखित्तं)।
नअनन्तरपच्चयादि
३४. सवितक्कसविचारं धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति नअनन्तरपच्चया… नसमनन्तरपच्चया… नअञ्ञमञ्ञपच्चया… नउपनिस्सयपच्चया (नआरम्मणसदिसं)।
नपुरेजातपच्चयो
३५. सवितक्कसविचारं धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति नपुरेजातपच्चया… सत्त।
अवितक्कविचारमत्तं धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे अवितक्कविचारमत्तं एकं खन्धं पटिच्च…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
अवितक्कविचारमत्तं धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे वितक्कं पटिच्च सवितक्कसविचारा खन्धा। पटिसन्धिक्खणे…पे॰…। (२)
अवितक्कविचारमत्तं धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे अवितक्कविचारमत्ते खन्धे पटिच्च विचारो, अवितक्कविचारमत्ते खन्धे पटिच्च चित्तसमुट्ठानं रूपं, वितक्कं पटिच्च चित्तसमुट्ठानं रूपम्। पटिसन्धिक्खणे…पे॰…। (३)
अवितक्कविचारमत्तं धम्मं पटिच्च सवितक्कसविचारो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति नपुरेजातपच्चया – पटिसन्धिक्खणे वितक्कं पटिच्च सवितक्कसविचारा खन्धा कटत्ता च रूपम्। (४)
अवितक्कविचारमत्तं धम्मं पटिच्च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति नपुरेजातपच्चया…पे॰… अरूपे अवितक्कविचारमत्तं एकं खन्धं पटिच्च तयो खन्धा विचारो च…पे॰… पटिसन्धिक्खणे…पे॰…। (५)
३६. अवितक्कअविचारं धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे अवितक्कअविचारं एकं खन्धं पटिच्च तयो खन्धा…पे॰… अवितक्कअविचारे खन्धे पटिच्च चित्तसमुट्ठानं रूपं, विचारं पटिच्च चित्तसमुट्ठानं रूपम्। पटिसन्धिक्खणे…पे॰…। (१)
अवितक्कअविचारं धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति नपुरेजातपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च सवितक्कसविचारा खन्धा। (२)
अवितक्कअविचारं धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे विचारं पटिच्च अवितक्कविचारमत्ता खन्धा। पटिसन्धिक्खणे…पे॰… (संखित्तं)। (७)
सवितक्कसविचारञ्च अवितक्कअविचारञ्च धम्मं पटिच्च… सत्त।
३७. अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे अवितक्कविचारमत्तं एकं खन्धञ्च विचारञ्च पटिच्च तयो खन्धा…पे॰… पटिसन्धिक्खणे…पे॰… (संखित्तं)। (७)
अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति…पे॰… पटिसन्धिक्खणे…पे॰… (संखित्तं)।
(नपुरेजातमूलके यथा सुद्धिकं अरूपं, तथा अरूपा कातब्बा)।
नपच्छाजातपच्चयादि
३८. सवितक्कसविचारं धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति नपच्छाजातपच्चया…पे॰… नआसेवनपच्चया… सत्त।
अवितक्कविचारमत्तं धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो उप्पज्जति नआसेवनपच्चया – विपाकं अवितक्कविचारमत्तं एकं खन्धं पटिच्च… (संखित्तं)। (५)
अवितक्कअविचारं धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति नआसेवनपच्चया – विपाकं अवितक्कअविचारं एकं खन्धं पटिच्च… (संखित्तं)।
(नआसेवनमूलके अवितक्कविचारमत्तं विपाकेन सह गच्छन्तेन नपुरेजातसदिसं कातब्बं, अवितक्कविचारमत्तञ्च अवितक्कविचारमत्तगच्छन्तेन विपाको दस्सेतब्बो।)
नकम्मपच्चयो
३९. सवितक्कसविचारं धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति नकम्मपच्चया – सवितक्कसविचारे खन्धे पटिच्च सवितक्कसविचारा चेतना। (१)
अवितक्कविचारमत्तं धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो उप्पज्जति नकम्मपच्चया – अवितक्कविचारमत्ते खन्धे पटिच्च अवितक्कविचारमत्ता चेतना। (१)
अवितक्कविचारमत्तं धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति नकम्मपच्चया – वितक्कं पटिच्च सवितक्कसविचारा चेतना। (२)
अवितक्कअविचारं धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति नकम्मपच्चया – अवितक्कअविचारे खन्धे पटिच्च अवितक्कअविचारा चेतना; बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं एकं महाभूतं पटिच्च…पे॰…। (१)
अवितक्कअविचारं धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो उप्पज्जति नकम्मपच्चया – विचारं पटिच्च अवितक्कविचारमत्ता चेतना। (२)
अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो उप्पज्जति नकम्मपच्चया – अवितक्कविचारमत्ते खन्धे च विचारञ्च पटिच्च अवितक्कविचारमत्ता चेतना। (१)
सवितक्कसविचारञ्च अवितक्कविचारमत्तञ्च धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति नकम्मपच्चया – सवितक्कसविचारे खन्धे च वितक्कञ्च पटिच्च सवितक्कसविचारा चेतना। (१)
नविपाकपच्चयादि
४०. सवितक्कसविचारं धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति नविपाकपच्चया…पे॰… नआहारपच्चया – बाहिरं… उतुसमुट्ठानं…पे॰… नइन्द्रियपच्चया – बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं…पे॰… असञ्ञसत्तानं महाभूते पटिच्च रूपजीवितिन्द्रियं…पे॰… नझानपच्चया – पञ्चविञ्ञाणसहगतं एकं खन्धं…पे॰… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं…पे॰… नमग्गपच्चया… नसम्पयुत्तपच्चया…।
नविप्पयुत्तपच्चयो
४१. नविप्पयुत्तपच्चया… अरूपे सवितक्कसविचारं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। (१)
सवितक्कसविचारं धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो उप्पज्जति नविप्पयुत्तपच्चया – अरूपे सवितक्कसविचारे खन्धे पटिच्च वितक्को। (२)
सवितक्कसविचारं धम्मं पटिच्च सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा उप्पज्जन्ति नविप्पयुत्तपच्चया – अरूपे सवितक्कसविचारं एकं खन्धं पटिच्च तयो खन्धा वितक्को च…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा वितक्को च। (३)
४२. अवितक्कविचारमत्तं धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो उप्पज्जति नविप्पयुत्तपच्चया – अरूपे अवितक्कविचारमत्तं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। (१)
अवितक्कविचारमत्तं धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति नविप्पयुत्तपच्चया – अरूपे वितक्कं पटिच्च सवितक्कसविचारा खन्धा। (२)
अवितक्कविचारमत्तं धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति नविप्पयुत्तपच्चया – अरूपे अवितक्कविचारमत्ते खन्धे पटिच्च विचारो। (३)
अवितक्कविचारमत्तं धम्मं पटिच्च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति नविप्पयुत्तपच्चया – अरूपे अवितक्कविचारमत्तं एकं खन्धं पटिच्च तयो खन्धा विचारो च…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा विचारो च। (४)
अवितक्कअविचारं धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति नविप्पयुत्तपच्चया – अरूपे अवितक्कअविचारं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा; बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं पटिच्च…पे॰…। (१)
अवितक्कअविचारं धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो उप्पज्जति नविप्पयुत्तपच्चया – अरूपे विचारं पटिच्च अवितक्कविचारमत्ता खन्धा। (२)
अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो उप्पज्जति नविप्पयुत्तपच्चया – अरूपे अवितक्कविचारमत्तं एकं खन्धञ्च विचारञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च विचारञ्च पटिच्च द्वे खन्धा। (१)
सवितक्कसविचारञ्च अवितक्कविचारमत्तञ्च धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति नविप्पयुत्तपच्चया – अरूपे सवितक्कसविचारं एकं खन्धञ्च वितक्कञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च वितक्कञ्च पटिच्च द्वे खन्धा। (१)
नोनत्थि-नोविगतपच्चया
४३. सवितक्कसविचारं धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति नोनत्थिपच्चया… नोविगतपच्चया… (संखित्तं)।
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
४४. नहेतुया तेत्तिंस, नआरम्मणे सत्त, नअधिपतिया सत्ततिंस , नअनन्तरे सत्त, नसमनन्तरे सत्त, नअञ्ञमञ्ञे सत्त, नउपनिस्सये सत्त, नपुरेजाते सत्ततिंस, नपच्छाजाते सत्ततिंस, नआसेवने सत्ततिंस, नकम्मे सत्त, नविपाके तेवीस, नआहारे एकं नइन्द्रिये एकं, नझाने एकं, नमग्गे तेत्तिंस, नसम्पयुत्ते सत्त, नविप्पयुत्ते एकादस, नोनत्थिया सत्त, नोविगते सत्त (संखित्तं)।
(यथा कुसलत्तिके पच्चनीयगणना, एवं गणेतब्बम्।)
पच्चनीयम्।
३. पच्चयानुलोमपच्चनीयम्
४५. हेतुपच्चया नआरम्मणे सत्त…पे॰… नोविगते सत्त।
(यथा कुसलत्तिके अनुलोमपच्चनीयगणना, एवं गणेतब्बम्।)
४. पच्चयपच्चनीयानुलोमम्
नहेतुदुकम्
४६. नहेतुपच्चया आरम्मणे चुद्दस, अनन्तरे समनन्तरे चुद्दस, सहजाते तेत्तिंस, अञ्ञमञ्ञे बावीस, निस्सये तेत्तिंस, उपनिस्सये चुद्दस, पुरेजाते छ, आसेवने पञ्च, कम्मे तेत्तिंस…पे॰… झाने तेत्तिंस, मग्गे तीणि, सम्पयुत्ते चुद्दस, विप्पयुत्ते तेत्तिंस…पे॰… अविगते तेत्तिंस (संखित्तं)।
(यथा कुसलत्तिके पच्चनीयानुलोमगणना, एवं गणेतब्बम्।)
पटिच्चवारो।
२. सहजातवारो
(सहजातवारोपि पटिच्चवारसदिसो कातब्बो।)
३. पच्चयवारो
१. पच्चयानुलोमम्
हेतुपच्चयो
४७. सवितक्कसविचारं धम्मं पच्चया सवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया – सवितक्कसविचारं एकं खन्धं पच्चया तयो खन्धा…पे॰… द्वे खन्धा… सत्त।
अवितक्कविचारमत्तं धम्मं पच्चया… पञ्च (पटिच्चवारसदिसा)।
अवितक्कअविचारं धम्मं पच्चया अवितक्कअविचारो धम्मो उप्पज्जति हेतुपच्चया – अवितक्कअविचारं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे पच्चया…पे॰… विचारं पच्चया चित्तसमुट्ठानं रूपम्। पटिसन्धिक्खणे…पे॰… वत्थुं पच्चया अवितक्कअविचारा खन्धा, वत्थुं पच्चया विचारो। (१)
अवितक्कअविचारं धम्मं पच्चया सवितक्कसविचारो धम्मो उप्पज्जति…पे॰… वत्थुं पच्चया सवितक्कसविचारा खन्धा। पटिसन्धिक्खणे…पे॰…। (२)
अवितक्कअविचारं धम्मं पच्चया अवितक्कविचारमत्तो धम्मो…पे॰… विचारं पच्चया अवितक्कविचारमत्ता खन्धा, वत्थुं पच्चया अवितक्कविचारमत्ता खन्धा, वत्थुं पच्चया वितक्को। पटिसन्धिक्खणे…पे॰…। (३)
अवितक्कअविचारं धम्मं पच्चया सवितक्कसविचारो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति…पे॰… वत्थुं पच्चया सवितक्कसविचारा खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपम्। पटिसन्धिक्खणे…पे॰…। (४)
अवितक्कअविचारं धम्मं पच्चया अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा…पे॰… विचारं पच्चया अवितक्कविचारमत्ता खन्धा चित्तसमुट्ठानञ्च रूपं, वत्थुं पच्चया अवितक्कविचारमत्ता खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं, वत्थुं पच्चया वितक्को, महाभूते पच्चया चित्तसमुट्ठानं रूपं, वत्थुं पच्चया अवितक्कविचारमत्ता खन्धा च विचारो च। पटिसन्धिक्खणे…पे॰…। (५)
अवितक्कअविचारं धम्मं पच्चया सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा…पे॰… वत्थुं पच्चया सवितक्कसविचारा खन्धा च वितक्को च। पटिसन्धिक्खणे…पे॰…। (६)
अवितक्कअविचारं धम्मं पच्चया सवितक्कसविचारो च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा…पे॰… वत्थुं पच्चया सवितक्कसविचारा खन्धा च वितक्को च, महाभूते पच्चया चित्तसमुट्ठानं रूपम्। पटिसन्धिक्खणे…पे॰…। (७)
४८. सवितक्कसविचारञ्च अवितक्कअविचारञ्च धम्मं पच्चया सवितक्कसविचारो धम्मो…पे॰… सवितक्कसविचारं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा …पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰… सवितक्कसविचारञ्च अवितक्कअविचारञ्च धम्मं पच्चया अवितक्कविचारमत्तो धम्मो…पे॰… (पठमउदाहरणे पवत्ते पटिसन्धिक्खणे सत्त पञ्हा कातब्बा)।
अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पच्चया सवितक्कसविचारो धम्मो …पे॰… वितक्कञ्च वत्थुञ्च पच्चया सवितक्कसविचारा खन्धा। पटिसन्धिक्खणे…पे॰…। (१)
अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पच्चया अवितक्कविचारमत्तो धम्मो…पे॰… अवितक्कविचारमत्तं एकं खन्धञ्च विचारञ्च पच्चया तयो खन्धा…पे॰… अवितक्कविचारमत्तं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… पटिसन्धिक्खणे अवितक्कविचारमत्तं एकं खन्धञ्च विचारञ्च पच्चया तयो खन्धा…पे॰… पटिसन्धिक्खणे अवितक्कविचारमत्तं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰…। (२)
अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पच्चया अवितक्कअविचारो धम्मो उप्पज्जति…पे॰… अवितक्कविचारमत्ते खन्धे च विचारञ्च पच्चया चित्तसमुट्ठानं रूपं, अवितक्कविचारमत्ते खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं, वितक्कञ्च महाभूते च पच्चया चित्तसमुट्ठानं रूपं, अवितक्कविचारमत्ते खन्धे च वत्थुञ्च पच्चया विचारो (एवं पटिसन्धिक्खणे चत्तारो)। (३)
अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पच्चया सवितक्कसविचारो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति…पे॰… वितक्कञ्च वत्थुञ्च पच्चया सवितक्कसविचारा खन्धा, वितक्कञ्च महाभूते च पच्चया चित्तसमुट्ठानं रूपम्। पटिसन्धिक्खणे…पे॰…। (४)
अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पच्चया अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा उप्पज्जन्ति…पे॰… अवितक्कविचारमत्तं एकं खन्धञ्च विचारञ्च पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… अवितक्कविचारमत्तं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… अवितक्कविचारमत्ते खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं, अवितक्कविचारमत्तं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा विचारो च…पे॰… पटिसन्धिक्खणे तयो खन्धा…पे॰…। (५)
(अवसेसेसु द्वीसु घटनेसु पवत्ति पटिसन्धि वित्थारेतब्बा।)
हेतुपच्चयो।
(हेतुपच्चयं अनुमज्जन्तेन पच्चयवारो वित्थारेतब्बो। यथा पटिच्चगणना एवं गणेतब्बा। अधिपतिया सत्ततिंस, पुरेजाते च आसेवने च एकवीस, अयं एत्थ विसेसो।)
२. पच्चयपच्चनीयम्
४९. पच्चनीये – नहेतुया तेत्तिंस पञ्हा, सत्तसु ठानेसु सत्त मोहा उद्धरितब्बा मूलपदेसुयेव। नआरम्मणे सत्त चित्तसमुट्ठाना उद्धरितब्बा।
नअधिपतिपच्चयो
५०. सवितक्कसविचारमूलका सत्त पञ्हा नअधिपतिया कातब्बा।
अवितक्कविचारमत्तं धम्मं पच्चया अवितक्कविचारमत्तो धम्मो उप्पज्जति नअधिपतिपच्चया – अवितक्कविचारमत्ते खन्धे पच्चया अवितक्कविचारमत्ता अधिपति, विपाकं अवितक्कविचारमत्तं एकं खन्धं पच्चया तयो खन्धा…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
अवितक्कविचारमत्तं धम्मं पच्चया (यथा पटिच्चनये तथा पञ्च पञ्हा कातब्बा)।
५१. अवितक्कअविचारं धम्मं पच्चया अवितक्कअविचारो धम्मो उप्पज्जति…पे॰… अवितक्कअविचारे खन्धे पच्चया अवितक्कअविचारा अधिपति, विपाकं अवितक्कअविचारं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… विपाकं विचारं पच्चया चित्तसमुट्ठानं रूपम्। पटिसन्धिक्खणे…पे॰… वत्थुं पच्चया अवितक्कअविचारा अधिपति, वत्थुं पच्चया विपाका अवितक्कअविचारा खन्धा च विचारो च…पे॰…। (१)
अवितक्कअविचारं धम्मं पच्चया सवितक्कसविचारो धम्मो…पे॰… वत्थुं पच्चया सवितक्कसविचारा खन्धा। पटिसन्धिक्खणे…पे॰…। (२)
अवितक्कअविचारं धम्मं पच्चया अवितक्कविचारमत्तो धम्मो…पे॰… विचारं पच्चया अवितक्कविचारमत्ता अधिपति, वत्थुं पच्चया अवितक्कविचारमत्ता अधिपति, विपाकं विचारं पच्चया अवितक्कविचारमत्ता खन्धा, वत्थुं पच्चया विपाका अवितक्कविचारमत्ता खन्धा। पटिसन्धिक्खणे…पे॰…। (३)
अवितक्कअविचारं धम्मं पच्चया सवितक्कसविचारो च अवितक्कअविचारो च धम्मा…पे॰… वत्थुं पच्चया सवितक्कसविचारा खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपम्। पटिसन्धिक्खणे…पे॰…। (४)
अवितक्कअविचारं धम्मं पच्चया अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा…पे॰… विपाकं विचारं पच्चया अवितक्कविचारमत्ता खन्धा चित्तसमुट्ठानञ्च रूपं, वत्थुं पच्चया विपाका अवितक्कविचारमत्ता खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं, वत्थुं पच्चया वितक्को, महाभूते पच्चया चित्तसमुट्ठानं रूपं, वत्थुं पच्चया विपाका अवितक्कविचारमत्ता खन्धा च विचारो च। पटिसन्धिक्खणे…पे॰…। (५)
अवितक्कअविचारं धम्मं पच्चया सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा…पे॰… वत्थुं पच्चया सवितक्कसविचारा खन्धा च वितक्को च। पटिसन्धिक्खणे…पे॰…। (६)
(पठमघटनायं सम्पुण्णा सत्त पञ्हा कातब्बा।)
५२. अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पच्चया सवितक्कसविचारो धम्मो उप्पज्जति…पे॰… वितक्कञ्च वत्थुञ्च पच्चया सवितक्कसविचारा खन्धा। पटिसन्धिक्खणे…पे॰…।
अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पच्चया अवितक्कविचारमत्तो धम्मो उप्पज्जति…पे॰… अवितक्कविचारमत्ते खन्धे च विचारञ्च पच्चया अवितक्कविचारमत्ता अधिपति, अवितक्कविचारमत्ते खन्धे च वत्थुञ्च पच्चया अवितक्कविचारमत्ता अधिपति, विपाकं अवितक्कविचारमत्तं एकं खन्धञ्च विचारञ्च पच्चया…पे॰… विपाकं अवितक्कविचारमत्तं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰…।
(पटिसन्धिक्खणे पञ्च पञ्हा कातब्बा। यत्थ अवितक्कविचारमत्तं आगच्छति तत्थ विपाकं कातब्बम्। नअधिपतिमूलके सत्ततिंस पञ्हा कातब्बा।)
नअनन्तरपच्चयादि
५३. नअनन्तरम्पि [नअनन्तरेपि (क॰)] नसमनन्तरम्पि नअञ्ञमञ्ञम्पि नउपनिस्सयम्पि सत्त पञ्हा रूपंयेव। नपुरेजाते सत्ततिंस पटिच्चवारपच्चनीयसदिसम्। नपच्छाजाते सत्ततिंस , नआसेवनेपि सदिसम्। यत्थ अवितक्कविचारमत्तोपि आगच्छति, तत्थ विपाका कातब्बा।
नकम्मपच्चयो
५४. सवितक्कसविचारं धम्मं पच्चया सवितक्कसविचारो धम्मो उप्पज्जति नकम्मपच्चया – सवितक्कसविचारे खन्धे पच्चया सवितक्कसविचारा चेतना। (१)
अवितक्कविचारमत्तं धम्मं पच्चया अवितक्कविचारमत्तो धम्मो…पे॰… अवितक्कविचारमत्ते खन्धे पच्चया अवितक्कविचारमत्ता चेतना। सवितक्कसविचारो धम्मो…पे॰… वितक्कं पच्चया सवितक्कसविचारा चेतना। (२)
अवितक्कअविचारं धम्मं पच्चया अवितक्कअविचारो धम्मो…पे॰… अवितक्कअविचारा चेतना…पे॰… (परिपुण्णं कातब्बं) सवितक्कसविचारो…पे॰… वत्थुं पच्चया सवितक्कसविचारा चेतना। अवितक्कविचारमत्तो…पे॰… विचारं पच्चया अवितक्कविचारमत्ता चेतना। वत्थुं पच्चया अवितक्कविचारमत्ता चेतना। (३)
५५. सवितक्कसविचारञ्च अवितक्कअविचारञ्च धम्मं पच्चया सवितक्कसविचारो धम्मो…पे॰… सवितक्कसविचारे खन्धे च वत्थुञ्च पच्चया सवितक्कसविचारा चेतना। (१)
अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पच्चया सवितक्कसविचारो धम्मो…पे॰… वितक्कञ्च वत्थुञ्च पच्चया सवितक्कसविचारा चेतना। (१)
अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पच्चया अवितक्कविचारमत्तो धम्मो…पे॰… अवितक्कविचारमत्ते खन्धे च विचारञ्च पच्चया अवितक्कविचारमत्ता चेतना। अवितक्कविचारमत्ते खन्धे च वत्थुञ्च पच्चया अवितक्कविचारमत्ता चेतना। (२)
सवितक्कसविचारञ्च अवितक्कविचारमत्तञ्च धम्मं पच्चया सवितक्कसविचारो धम्मो…पे॰… सवितक्कसविचारे खन्धे च वितक्कञ्च पच्चया सवितक्कसविचारा चेतना। (१)
सवितक्कसविचारञ्च अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पच्चया सवितक्कसविचारो धम्मो उप्पज्जति नकम्मपच्चया – सवितक्कसविचारे खन्धे च वितक्कञ्च वत्थुञ्च पच्चया सवितक्कसविचारा चेतना। (१)
(नविपाके सत्ततिंस पञ्हा कातब्बा। नआहार-नइन्द्रिय-नझान-नमग्ग-नसम्पयुत्तनविप्पयुत्त-नोनत्थि-नोविगतपच्चया वित्थारेतब्बा।)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
५६. नहेतुया तेत्तिंस, नआरम्मणे सत्त, नअधिपतिया सत्ततिंस, नअनन्तरे नसमनन्तरे नअञ्ञमञ्ञे नउपनिस्सये सत्त, नपुरेजाते नपच्छाजाते नआसेवने सत्ततिंस, नकम्मे एकादस, नविपाके सत्ततिंस, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे तेत्तिंस, नसम्पयुत्ते सत्त, नविप्पयुत्ते एकादस, नोनत्थिया सत्त, नोविगते सत्त।
३. पच्चयानुलोमपच्चनीयम्
५७. हेतुपच्चया नआरम्मणे सत्त…पे॰… नोविगते सत्त।
अनुलोमपच्चनीयम्।
४. पच्चयपच्चनीयानुलोमम्
५८. नहेतुपच्चया आरम्मणे अनन्तरे समनन्तरे चुद्दस, सहजाते तेत्तिंस, अञ्ञमञ्ञे बावीस, निस्सये तेत्तिंस, उपनिस्सये पुरेजाते चुद्दस, आसेवने तेरस, कम्मे विपाके आहारे इन्द्रिये झाने तेत्तिंस, मग्गे पञ्च, सम्पयुत्ते चुद्दस, विप्पयुत्ते अत्थिया तेत्तिंस…पे॰… अविगते तेत्तिंस।
पच्चनीयानुलोमम्।
पच्चयवारो।
४. निस्सयवारो
(निस्सयम्पि निन्नानं)
५. संसट्ठवारो
१. पच्चयानुलोमम्
हेतुपच्चयो
५९. सवितक्कसविचारं धम्मं संसट्ठो सवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया – सवितक्कसविचारं एकं खन्धं संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
सवितक्कसविचारं धम्मं संसट्ठो अवितक्कविचारमत्तो धम्मो…पे॰… सवितक्कसविचारे खन्धे संसट्ठो वितक्को। पटिसन्धिक्खणे…पे॰…। (२)
सवितक्कसविचारं धम्मं संसट्ठो सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा…पे॰… सवितक्कसविचारं एकं खन्धं संसट्ठा तयो खन्धा वितक्को च…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (३)
६०. अवितक्कविचारमत्तं धम्मं संसट्ठो अवितक्कविचारमत्तो धम्मो उप्पज्जति हेतुपच्चया – अवितक्कविचारमत्तं एकं खन्धं संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
अवितक्कविचारमत्तं धम्मं संसट्ठो सवितक्कसविचारो धम्मो…पे॰… वितक्कं संसट्ठा सवितक्कसविचारा खन्धा। पटिसन्धिक्खणे…पे॰…। (२)
अवितक्कविचारमत्तं धम्मं संसट्ठो अवितक्कअविचारो धम्मो…पे॰… अवितक्कविचारमत्ते खन्धे संसट्ठो विचारो। पटिसन्धिक्खणे अवितक्कविचारमत्ते खन्धे संसट्ठो विचारो। (३)
अवितक्कविचारमत्तं धम्मं संसट्ठो अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा …पे॰… अवितक्कविचारमत्तं एकं खन्धं संसट्ठा तयो खन्धा विचारो च…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (४)
६१. अवितक्कअविचारं धम्मं संसट्ठो अवितक्कअविचारो धम्मो उप्पज्जति हेतुपच्चया – अवितक्कअविचारं एकं खन्धं संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे संसट्ठा…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
अवितक्कअविचारं धम्मं संसट्ठो अवितक्कविचारमत्तो धम्मो…पे॰… विचारं संसट्ठा अवितक्कविचारमत्ता खन्धा। पटिसन्धिक्खणे विचारं संसट्ठा…पे॰…। (२)
अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं संसट्ठो अवितक्कविचारमत्तो धम्मो…पे॰… अवितक्कविचारमत्तं एकं खन्धञ्च विचारञ्च संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
सवितक्कसविचारञ्च अवितक्कविचारमत्तञ्च धम्मं संसट्ठो सवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया – सवितक्कसविचारं एकं खन्धञ्च वितक्कञ्च संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे च वितक्कञ्च…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
(हेतुपच्चयं अनुमज्जन्तेन सब्बे पच्चया वित्थारेतब्बा)।
सुद्धम्
६२. हेतुया एकादस, आरम्मणे अधिपतिया अनन्तरे समनन्तरे सहजाते अञ्ञमञ्ञे निस्सये उपनिस्सये पुरेजाते आसेवने कम्मे विपाके आहारे इन्द्रिये झाने मग्गे सम्पयुत्ते विप्पयुत्ते अत्थिया नत्थिया विगते अविगते सब्बत्थ एकादस।
अनुलोमम्।
२. पच्चयपच्चनीयम्
(पच्चनीयं कातब्बं असम्मोहन्तेन।)
६३. नहेतुया छ, नअधिपतिया एकादस, नपुरेजाते एकादस, नपच्छाजाते एकादस, नआसेवने एकादस, नकम्मे सत्त, नविपाके एकादस, नझाने एकं, नमग्गे छ, नविप्पयुत्ते एकादस।
पच्चनीयम्।
३. पच्चयानुलोमपच्चनीयम्
दुकम्
६४. हेतुपच्चया नअधिपतिया एकादस…पे॰… नविप्पयुत्ते एकादस (संखित्तं)।
अनुलोमपच्चनीयम्।
४. पच्चयपच्चनीयानुलोमम्
६५. नहेतुपच्चया आरम्मणे छ…पे॰… पुरेजाते छ, आसेवने पञ्च, कम्मे छ…पे॰… झाने छ, मग्गे तीणि, सम्पयुत्ते छ…पे॰… अविगते छ।
पच्चनीयानुलोमम्
६. सम्पयुत्तवारो
(सम्पयुत्तवारोपि वित्थारेतब्बो)।
७. पञ्हावारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
६६. सवितक्कसविचारो धम्मो सवितक्कसविचारस्स धम्मस्स हेतुपच्चयेन पच्चयो – सवितक्कसविचारा हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (१)
सवितक्कसविचारो धम्मो अवितक्कविचारमत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो – सवितक्कसविचारा हेतू वितक्कस्स हेतुपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (२)
सवितक्कसविचारो धम्मो अवितक्कअविचारस्स धम्मस्स हेतुपच्चयेन पच्चयो – सवितक्कसविचारा हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो। पटिसन्धिक्खणे सवितक्कसविचारा हेतू कटत्तारूपानं हेतुपच्चयेन पच्चयो। (३)
सवितक्कसविचारो धम्मो सवितक्कसविचारस्स च अवितक्कअविचारस्स च धम्मस्स हेतुपच्चयेन पच्चयो – सवितक्कसविचारा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। पटिसन्धिक्खणे सवितक्कसविचारा हेतू सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं हेतुपच्चयेन पच्चयो। (४)
सवितक्कसविचारो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स हेतुपच्चयेन पच्चयो – सवितक्कसविचारा हेतू वितक्कस्स चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। पटिसन्धिक्खणे सवितक्कसविचारा हेतू वितक्कस्स कटत्ता च रूपानं हेतुपच्चयेन पच्चयो। (५)
सवितक्कसविचारो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स हेतुपच्चयेन पच्चयो – सवितक्कसविचारा हेतू सम्पयुत्तकानं खन्धानं वितक्कस्स च हेतुपच्चयेन पच्चयो। पटिसन्धिक्खणे सवितक्कसविचारा हेतू सम्पयुत्तकानं खन्धानं वितक्कस्स च हेतुपच्चयेन पच्चयो। (६)
सवितक्कसविचारो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स हेतुपच्चयेन पच्चयो – सवितक्कसविचारा हेतू सम्पयुत्तकानं खन्धानं वितक्कस्स च चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। पटिसन्धिक्खणे सवितक्कसविचारा हेतू सम्पयुत्तकानं खन्धानं वितक्कस्स च कटत्ता च रूपानं हेतुपच्चयेन पच्चयो। (७)
६७. अवितक्कविचारमत्तो धम्मो अवितक्कविचारमत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो – अवितक्कविचारमत्ता हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो। पटिसन्धिक्खणे अवितक्कविचारमत्ता हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो। (१)
अवितक्कविचारमत्तो धम्मो अवितक्कअविचारस्स धम्मस्स हेतुपच्चयेन पच्चयो – अवितक्कविचारमत्ता हेतू विचारस्स चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। पटिसन्धिक्खणे अवितक्कविचारमत्ता हेतू विचारस्स च कटत्ता च रूपानं हेतुपच्चयेन पच्चयो। (२)
अवितक्कविचारमत्तो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स हेतुपच्चयेन पच्चयो – अवितक्कविचारमत्ता हेतू सम्पयुत्तकानं खन्धानं विचारस्स च चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। पटिसन्धिक्खणे अवितक्कविचारमत्ता हेतू सम्पयुत्तकानं खन्धानं विचारस्स च कटत्ता च रूपानं हेतुपच्चयेन पच्चयो। (३)
६८. अवितक्कअविचारो धम्मो अवितक्कअविचारस्स धम्मस्स हेतुपच्चयेन पच्चयो – अवितक्कअविचारा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। पटिसन्धिक्खणे अवितक्कअविचारा हेतू सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं हेतुपच्चयेन पच्चयो। (१)
आरम्मणपच्चयो
६९. सवितक्कसविचारो धम्मो सवितक्कसविचारस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं पच्चवेक्खति; पुब्बे सुचिण्णानि पच्चवेक्खति; सवितक्कसविचारा झाना वुट्ठहित्वा, मग्गा वुट्ठहित्वा, फला वुट्ठहित्वा फलं पच्चवेक्खति। अरिया पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे पच्चवेक्खन्ति, पुब्बे समुदाचिण्णे किलेसे जानन्ति। सवितक्कसविचारे खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति अस्सादेन्ति अभिनन्दन्ति; तं आरब्भ रागो उप्पज्जति…पे॰… दोमनस्सं उप्पज्जति। सवितक्कसविचारे खन्धे आरब्भ सवितक्कसविचारा खन्धा उप्पज्जन्ति। (१)
सवितक्कसविचारो धम्मो अवितक्कविचारमत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं पच्चवेक्खति; तं आरब्भ वितक्को उप्पज्जति। पुब्बे सुचिण्णानि पच्चवेक्खति; सवितक्कसविचारा झाना वुट्ठहित्वा, मग्गा वुट्ठहित्वा, फला वुट्ठहित्वा फलं पच्चवेक्खति; तं आरब्भ वितक्को उप्पज्जति। अरिया पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे पच्चवेक्खन्ति, पुब्बे समुदाचिण्णे किलेसे जानन्ति। सवितक्कसविचारे खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति अस्सादेन्ति अभिनन्दन्ति; तं आरब्भ वितक्को उप्पज्जति। सवितक्कसविचारे खन्धे आरब्भ वितक्को उप्पज्जति। (२)
सवितक्कसविचारो धम्मो अवितक्कअविचारस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – चेतोपरियञाणेन सवितक्कसविचारचित्तसमङ्गिस्स चित्तं जानाति; सवितक्कसविचारा खन्धा चेतोपरियञाणस्स , पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो। सवितक्कसविचारे खन्धे आरब्भ अवितक्कअविचारा खन्धा उप्पज्जन्ति। (३)
सवितक्कसविचारो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं पच्चवेक्खति; तं आरब्भ सवितक्कसविचारा खन्धा च वितक्को च उप्पज्जन्ति। पुब्बे सुचिण्णानि पच्चवेक्खति; सवितक्कसविचारा झाना वुट्ठहित्वा, मग्गा वुट्ठहित्वा, फला वुट्ठहित्वा फलं पच्चवेक्खति; तं आरब्भ सवितक्कसविचारा खन्धा च वितक्को च उप्पज्जन्ति। अरिया पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे पच्चवेक्खन्ति, पुब्बे समुदाचिण्णे किलेसे जानन्ति। सवितक्कसविचारे खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति अस्सादेन्ति अभिनन्दन्ति; तं आरब्भ सवितक्कसविचारा खन्धा च वितक्को च उप्पज्जन्ति। सवितक्कसविचारे खन्धे आरब्भ सवितक्कसविचारा खन्धा च वितक्को च उप्पज्जन्ति। (४)
७०. अवितक्कविचारमत्तो धम्मो अवितक्कविचारमत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अवितक्कविचारमत्ता झाना वुट्ठहित्वा, मग्गा वुट्ठहित्वा, फला वुट्ठहित्वा फलं पच्चवेक्खति; तं आरब्भ वितक्को उप्पज्जति। अवितक्कविचारमत्ते खन्धे च वितक्कञ्च अनिच्चतो दुक्खतो अनत्ततो विपस्सति अस्सादेति अभिनन्दति; तं आरब्भ वितक्को उप्पज्जति। अवितक्कविचारमत्ते खन्धे च वितक्कञ्च आरब्भ वितक्को उप्पज्जति। (१)
अवितक्कविचारमत्तो धम्मो सवितक्कसविचारस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अवितक्कविचारमत्ता झाना वुट्ठहित्वा, मग्गा वुट्ठहित्वा, फला वुट्ठहित्वा फलं पच्चवेक्खन्ति; तं आरब्भ सवितक्कसविचारा खन्धा उप्पज्जन्ति। अवितक्कविचारमत्ते खन्धे च वितक्कञ्च अनिच्चतो दुक्खतो अनत्ततो विपस्सति अस्सादेति अभिनन्दति; तं आरब्भ रागो उप्पज्जति…पे॰… दोमनस्सं उप्पज्जति। अवितक्कविचारमत्ते खन्धे च वितक्कञ्च आरब्भ सवितक्कसविचारा खन्धा उप्पज्जन्ति। (२)
अवितक्कविचारमत्तो धम्मो अवितक्कअविचारस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – चेतोपरियञाणेन अवितक्कविचारमत्तचित्तसमङ्गिस्स चित्तं जानाति। अवितक्कविचारमत्ता खन्धा चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो। अवितक्कविचारमत्ते खन्धे च वितक्कञ्च आरब्भ अवितक्कअविचारा खन्धा उप्पज्जन्ति। (३)
अवितक्कविचारमत्तो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – अवितक्कविचारमत्ता झाना वुट्ठहित्वा, मग्गा वुट्ठहित्वा, फला वुट्ठहित्वा फलं पच्चवेक्खति; तं आरब्भ सवितक्कसविचारा खन्धा च वितक्को च उप्पज्जन्ति। अवितक्कविचारमत्ते खन्धे च वितक्कञ्च अनिच्चतो दुक्खतो अनत्ततो विपस्सति अस्सादेति अभिनन्दति; तं आरब्भ सवितक्कसविचारा खन्धा च वितक्को च उप्पज्जन्ति। अवितक्कविचारमत्ते खन्धे च वितक्कञ्च आरब्भ सवितक्कसविचारा खन्धा च वितक्को च उप्पज्जन्ति। (४)
७१. अवितक्कअविचारो धम्मो अवितक्कअविचारस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – निब्बानं अवितक्कअविचारस्स मग्गस्स फलस्स विचारस्स च आरम्मणपच्चयेन पच्चयो। दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, चेतोपरियञाणेन अवितक्कअविचारचित्तसमङ्गिस्स चित्तं जानाति। आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स…पे॰… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स आरम्मणपच्चयेन पच्चयो। रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स आरम्मणपच्चयेन पच्चयो। अवितक्कअविचारा खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो। अवितक्कअविचारे खन्धे च विचारञ्च आरब्भ अवितक्कअविचारा खन्धा उप्पज्जन्ति। (१)
अवितक्कअविचारो धम्मो सवितक्कसविचारस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया अवितक्कअविचारा झाना वुट्ठहित्वा, मग्गा वुट्ठहित्वा, फला वुट्ठहित्वा फलं पच्चवेक्खन्ति; तं आरब्भ सवितक्कसविचारा खन्धा उप्पज्जन्ति। अरिया निब्बानं पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स वोदानस्स सवितक्कसविचारस्स मग्गस्स फलस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो। चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति अस्सादेति अभिनन्दति; तं आरब्भ रागो उप्पज्जति…पे॰… दोमनस्सं उप्पज्जति। सोतं… घानं … जिव्हं… कायं… रूपे… सद्दे… गन्धे… रसे… फोट्ठब्बे… वत्थुं… अवितक्कअविचारे खन्धे च विचारञ्च अनिच्चतो दुक्खतो अनत्ततो विपस्सति अस्सादेति अभिनन्दति; तं आरब्भ रागो उप्पज्जति…पे॰… दोमनस्सं उप्पज्जति। अवितक्कअविचारे खन्धे च विचारञ्च आरब्भ सवितक्कसविचारा खन्धा उप्पज्जन्ति। (२)
अवितक्कअविचारो धम्मो अवितक्कविचारमत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया अवितक्कअविचारा झाना वुट्ठहित्वा, मग्गा वुट्ठहित्वा, फला वुट्ठहित्वा फलं पच्चवेक्खन्ति; तं आरब्भ वितक्को उप्पज्जति। अरिया निब्बानं पच्चवेक्खन्ति, निब्बानं अवितक्कविचारमत्तस्स मग्गस्स फलस्स वितक्कस्स च आरम्मणपच्चयेन पच्चयो। चक्खुं अनिच्चतो दुक्खतो अनत्ततो…पे॰… वत्थुं… अवितक्कअविचारे खन्धे च विचारञ्च अनिच्चतो दुक्खतो अनत्ततो विपस्सति अस्सादेति अभिनन्दति; तं आरब्भ वितक्को उप्पज्जति। अवितक्कअविचारे खन्धे च विचारञ्च आरब्भ वितक्को उप्पज्जति। (३)
अवितक्कअविचारो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – निब्बानं अवितक्कविचारमत्तस्स मग्गस्स फलस्स विचारस्स च आरम्मणपच्चयेन पच्चयो। (४)
अवितक्कअविचारो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया अवितक्कअविचारा झाना वुट्ठहित्वा, मग्गा वुट्ठहित्वा, फला वुट्ठहित्वा फलं पच्चवेक्खन्ति; तं आरब्भ सवितक्कसविचारा खन्धा च वितक्को च उप्पज्जन्ति। अरिया निब्बानं पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स वितक्कस्स च वोदानस्स वितक्कस्स च सवितक्कसविचारस्स मग्गस्स वितक्कस्स च सवितक्कसविचारस्स फलस्स वितक्कस्स च आवज्जनाय वितक्कस्स च आरम्मणपच्चयेन पच्चयो। चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति अस्सादेति अभिनन्दति; तं आरब्भ सवितक्कसविचारा खन्धा च वितक्को च उप्पज्जन्ति। सोतं…पे॰… फोट्ठब्बं… वत्थुं… अवितक्कअविचारे खन्धे च विचारञ्च अनिच्चतो दुक्खतो अनत्ततो विपस्सति अस्सादेति अभिनन्दति; तं आरब्भ सवितक्कसविचारा खन्धा च वितक्को च उप्पज्जन्ति। (५)
७२. अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा सवितक्कसविचारस्स आरम्मणपच्चयेन पच्चयो – अवितक्कविचारमत्ते खन्धे च विचारञ्च आरब्भ सवितक्कसविचारा खन्धा उप्पज्जन्ति। (१)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कविचारमत्तस्स आरम्मणपच्चयेन पच्चयो – अवितक्कविचारमत्ते खन्धे च विचारञ्च आरब्भ वितक्को उप्पज्जति। (२)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कअविचारस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अवितक्कविचारमत्ता खन्धा च विचारो च चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो। अवितक्कविचारमत्ते खन्धे च विचारञ्च आरब्भ अवितक्कअविचारा खन्धा उप्पज्जन्ति। (३)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – अवितक्कविचारमत्ते खन्धे च विचारञ्च आरब्भ सवितक्कसविचारा खन्धा च वितक्को च उप्पज्जन्ति। (४)
७३. सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा सवितक्कसविचारस्स आरम्मणपच्चयेन पच्चयो – सवितक्कसविचारे खन्धे च वितक्कञ्च आरब्भ सवितक्कसविचारा खन्धा उप्पज्जन्ति। (१)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा अवितक्कविचारमत्तस्स आरम्मणपच्चयेन पच्चयो – सवितक्कसविचारे खन्धे च वितक्कञ्च आरब्भ वितक्को उप्पज्जति। (२)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा अवितक्कअविचारस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – सवितक्कसविचारा खन्धा च वितक्को च चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स , यथाकम्मूपगञाणस्स, अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो। सवितक्कसविचारे खन्धे च वितक्कञ्च आरब्भ अवितक्कअविचारा खन्धा उप्पज्जन्ति। (३)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – सवितक्कसविचारे खन्धे च वितक्कञ्च आरब्भ सवितक्कसविचारा खन्धा च वितक्को च उप्पज्जन्ति। (४)
अधिपतिपच्चयो
७४. सवितक्कसविचारो धम्मो सवितक्कसविचारस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति; पुब्बे सुचिण्णानि गरुं कत्वा पच्चवेक्खति। सवितक्कसविचारा झाना वुट्ठहित्वा, मग्गा वुट्ठहित्वा, फला वुट्ठहित्वा फलं गरुं कत्वा पच्चवेक्खति। सवितक्कसविचारे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति; तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। सहजाताधिपति – सवितक्कसविचारा अधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो। (१)
सवितक्कसविचारो धम्मो अवितक्कविचारमत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति; तं गरुं कत्वा वितक्को उप्पज्जति। पुब्बे सुचिण्णानि गरुं कत्वा पच्चवेक्खति। सवितक्कसविचारा झाना वुट्ठहित्वा, मग्गा वुट्ठहित्वा, फला वुट्ठहित्वा फलं गरुं कत्वा पच्चवेक्खन्ति ; तं गरुं कत्वा वितक्को उप्पज्जति। सवितक्कसविचारे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति; तं गरुं कत्वा वितक्को उप्पज्जति। सहजाताधिपति – सवितक्कसविचारा अधिपति वितक्कस्स अधिपतिपच्चयेन पच्चयो। (२)
सवितक्कसविचारो धम्मो अवितक्कअविचारस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। सहजाताधिपति – सवितक्कसविचारा अधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो। (३)
सवितक्कसविचारो धम्मो सवितक्कसविचारस्स च अवितक्कअविचारस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो। सहजाताधिपति – सवितक्कसविचारा अधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (४)
सवितक्कसविचारो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो। सहजाताधिपति – सवितक्कसविचारा अधिपति वितक्कस्स च चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (५)
सवितक्कसविचारो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति सहजाताधिपति। आरम्मणाधिपति – दानं दत्वा सीलं समादियित्वा, उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति; तं गरुं कत्वा सवितक्कसविचारा खन्धा च वितक्को च उप्पज्जन्ति। पुब्बे सुचिण्णानि गरुं कत्वा पच्चवेक्खति, सवितक्कसविचारा झाना वुट्ठहित्वा, मग्गा वुट्ठहित्वा, फला वुट्ठहित्वा फलं गरुं कत्वा पच्चवेक्खति; तं गरुं कत्वा सवितक्कसविचारा खन्धा च वितक्को च उप्पज्जन्ति। सवितक्कसविचारे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति; तं गरुं कत्वा सवितक्कसविचारा खन्धा च वितक्को च उप्पज्जन्ति। सहजाताधिपति – सवितक्कसविचारा अधिपति सम्पयुत्तकानं खन्धानं वितक्कस्स च अधिपतिपच्चयेन पच्चयो। (६)
सवितक्कसविचारो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो। सहजाताधिपति – सवितक्कसविचारा अधिपति सम्पयुत्तकानं खन्धानं वितक्कस्स च चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (७)
७५. अवितक्कविचारमत्तो धम्मो अवितक्कविचारमत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – अवितक्कविचारमत्ता झाना वुट्ठहित्वा, मग्गा वुट्ठहित्वा, फला वुट्ठहित्वा फलं गरुं कत्वा पच्चवेक्खति; तं गरुं कत्वा वितक्को उप्पज्जति। अवितक्कविचारमत्ते खन्धे च वितक्कञ्च गरुं कत्वा अस्सादेति अभिनन्दति; तं गरुं कत्वा वितक्को उप्पज्जति। सहजाताधिपति – अवितक्कविचारमत्ता अधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो। (१)
अवितक्कविचारमत्तो धम्मो सवितक्कसविचारस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – अवितक्कविचारमत्ता झाना वुट्ठहित्वा, मग्गा वुट्ठहित्वा, फला वुट्ठहित्वा फलं गरुं कत्वा पच्चवेक्खति; तं गरुं कत्वा सवितक्कसविचारा खन्धा उप्पज्जन्ति। अवितक्कविचारमत्ते खन्धे च वितक्कञ्च गरुं कत्वा अस्सादेति अभिनन्दति; तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। (२)
अवितक्कविचारमत्तो धम्मो अवितक्कअविचारस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। सहजाताधिपति – अवितक्कविचारमत्ता अधिपति विचारस्स चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (३)
अवितक्कविचारमत्तो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो। सहजाताधिपति – अवितक्कविचारमत्ता अधिपति सम्पयुत्तकानं खन्धानं विचारस्स च चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (४)
अवितक्कविचारमत्तो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – अवितक्कविचारमत्ता झाना वुट्ठहित्वा, मग्गा वुट्ठहित्वा, फला वुट्ठहित्वा फलं गरुं कत्वा पच्चवेक्खति; तं गरुं कत्वा सवितक्कसविचारा खन्धा च वितक्को च उप्पज्जन्ति। अवितक्कविचारमत्ते खन्धे च वितक्कञ्च गरुं कत्वा अस्सादेति अभिनन्दति; तं गरुं कत्वा सवितक्कसविचारा खन्धा च वितक्को च उप्पज्जन्ति। (५)
७६. अवितक्कअविचारो धम्मो अवितक्कअविचारस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – निब्बानं अवितक्कअविचारस्स मग्गस्स फलस्स विचारस्स च अधिपतिपच्चयेन पच्चयो। सहजाताधिपति – अवितक्कअविचारा अधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (१)
अवितक्कअविचारो धम्मो सवितक्कसविचारस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – अरिया अवितक्कअविचारा झाना वुट्ठहित्वा, मग्गा वुट्ठहित्वा, फला वुट्ठहित्वा फलं गरुं कत्वा पच्चवेक्खन्ति; तं गरुं कत्वा सवितक्कसविचारा खन्धा उप्पज्जन्ति, अरिया निब्बानं गरुं कत्वा पच्चवेक्खन्ति; निब्बानं गोत्रभुस्स वोदानस्स सवितक्कसविचारस्स मग्गस्स फलस्स अधिपतिपच्चयेन पच्चयो। चक्खुं गरुं कत्वा अस्सादेति अभिनन्दति; तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। सोतं… घानं… जिव्हं… कायं… रूपे… सद्दे… गन्धे… रसे… फोट्ठब्बे… वत्थुं… अवितक्कअविचारे खन्धे च विचारञ्च गरुं कत्वा अस्सादेति अभिनन्दति; तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। (२)
अवितक्कअविचारो धम्मो अवितक्कविचारमत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – अरिया अवितक्कअविचारा झाना वुट्ठहित्वा, मग्गा वुट्ठहित्वा, फला वुट्ठहित्वा फलं गरुं कत्वा पच्चवेक्खन्ति; तं गरुं कत्वा वितक्को उप्पज्जति, अरिया निब्बानं गरुं कत्वा पच्चवेक्खन्ति ; निब्बानं अवितक्कविचारमत्तस्स मग्गस्स फलस्स वितक्कस्स च अधिपतिपच्चयेन पच्चयो। चक्खुं…पे॰… वत्थुं… अवितक्कअविचारे खन्धे च विचारञ्च गरुं कत्वा अस्सादेति अभिनन्दति; तं गरुं कत्वा वितक्को उप्पज्जति। (३)
अवितक्कअविचारो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – निब्बानं अवितक्कविचारमत्तस्स मग्गस्स फलस्स विचारस्स च अधिपतिपच्चयेन पच्चयो। (४)
अवितक्कअविचारो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – अरिया अवितक्कअविचारा झाना वुट्ठहित्वा , मग्गा वुट्ठहित्वा, फला वुट्ठहित्वा फलं गरुं कत्वा पच्चवेक्खन्ति; तं गरुं कत्वा सवितक्कसविचारा खन्धा च वितक्को च उप्पज्जन्ति, अरिया निब्बानं गरुं कत्वा पच्चवेक्खन्ति; निब्बानं गोत्रभुस्स वितक्कस्स च वोदानस्स वितक्कस्स च सवितक्कसविचारस्स मग्गस्स वितक्कस्स च सवितक्कसविचारस्स फलस्स वितक्कस्स च अधिपतिपच्चयेन पच्चयो। चक्खुं गरुं कत्वा…पे॰… वत्थुं… अवितक्कअविचारे खन्धे च विचारञ्च गरुं कत्वा अस्सादेति अभिनन्दति; तं गरुं कत्वा सवितक्कसविचारा खन्धा च वितक्को च उप्पज्जन्ति। (५)
७७. अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा सवितक्कसविचारस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – अवितक्कविचारमत्ते खन्धे च विचारञ्च गरुं कत्वा सवितक्कसविचारा खन्धा उप्पज्जन्ति। (१)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कविचारमत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – अवितक्कविचारमत्ते खन्धे च विचारञ्च गरुं कत्वा वितक्को उप्पज्जति। (२)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – अवितक्कविचारमत्ते खन्धे च विचारञ्च गरुं कत्वा सवितक्कसविचारा खन्धा च वितक्को च उप्पज्जन्ति। (३)
७८. सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा सवितक्कसविचारस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – सवितक्कसविचारे खन्धे च वितक्कञ्च गरुं कत्वा सवितक्कसविचारा खन्धा उप्पज्जन्ति। (१)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा अवितक्कविचारमत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – सवितक्कसविचारे खन्धे च वितक्कञ्च गरुं कत्वा वितक्को उप्पज्जति। (२)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – सवितक्कसविचारे खन्धे च वितक्कञ्च गरुं कत्वा सवितक्कसविचारा खन्धा च वितक्को च उप्पज्जन्ति । (३)
अनन्तरपच्चयो
७९. सवितक्कसविचारो धम्मो सवितक्कसविचारस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सवितक्कसविचारा खन्धा पच्छिमानं पच्छिमानं सवितक्कसविचारानं खन्धानं अनन्तरपच्चयेन पच्चयो। अनुलोमं गोत्रभुस्स… अनुलोमं वोदानस्स… गोत्रभु सवितक्कसविचारस्स मग्गस्स… वोदानं सवितक्कसविचारस्स मग्गस्स… सवितक्कसविचारो मग्गो सवितक्कसविचारस्स फलस्स… सवितक्कसविचारं फलं सवितक्कसविचारस्स फलस्स… अनुलोमं सवितक्कसविचाराय फलसमापत्तिया अनन्तरपच्चयेन पच्चयो। (१)
सवितक्कसविचारो धम्मो अवितक्कविचारमत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सवितक्कसविचारा खन्धा पच्छिमस्स पच्छिमस्स वितक्कस्स अनन्तरपच्चयेन पच्चयो। सवितक्कसविचारं चुतिचित्तं अवितक्कविचारमत्तस्स उपपत्तिचित्तस्स…पे॰… सवितक्कसविचारा खन्धा अवितक्कविचारमत्तस्स वुट्ठानस्स वितक्कस्स च…पे॰… अवितक्कविचारमत्तस्स झानस्स परिकम्मं अवितक्कविचारमत्तस्स झानस्स… गोत्रभु अवितक्कविचारमत्तस्स मग्गस्स… वोदानं अवितक्कविचारमत्तस्स मग्गस्स… अनुलोमं अवितक्कविचारमत्ताय फलसमापत्तिया वितक्कस्स च अनन्तरपच्चयेन पच्चयो। (२)
सवितक्कसविचारो धम्मो अवितक्कअविचारस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – सवितक्कसविचारं चुतिचित्तं अवितक्कअविचारस्स उपपत्तिचित्तस्स विचारस्स च अनन्तरपच्चयेन पच्चयो – आवज्जना पञ्चन्नं विञ्ञाणानं अनन्तरपच्चयेन पच्चयो। सवितक्कसविचारा खन्धा अवितक्कअविचारस्स वुट्ठानस्स विचारस्स च…पे॰… दुतियस्स झानस्स परिकम्मं दुतिये झाने विचारस्स अनन्तरपच्चयेन पच्चयो। ततियस्स झानस्स परिकम्मं …पे॰… चतुत्थस्स झानस्स परिकम्मं…पे॰… आकासानञ्चायतनस्स परिकम्मं…पे॰… विञ्ञाणञ्चायतनस्स परिकम्मं…पे॰… आकिञ्चञ्ञायतनस्स परिकम्मं…पे॰… नेवसञ्ञानासञ्ञायतनस्स परिकम्मं…पे॰… दिब्बस्स चक्खुस्स परिकम्मं…पे॰… दिब्बाय सोतधातुया परिकम्मं…पे॰… इद्धिविधञाणस्स परिकम्मं…पे॰… चेतोपरियञाणस्स परिकम्मं…पे॰… पुब्बेनिवासानुस्सतिञाणस्स परिकम्मं…पे॰… यथाकम्मूपगञाणस्स परिकम्मं…पे॰… अनागतंसञाणस्स परिकम्मं…पे॰… गोत्रभु अवितक्कअविचारस्स मग्गस्स विचारस्स च… वोदानं अवितक्कअविचारस्स मग्गस्स विचारस्स च… अनुलोमं अवितक्कअविचाराय फलसमापत्तिया विचारस्स च अनन्तरपच्चयेन पच्चयो। (३)
सवितक्कसविचारो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – सवितक्कसविचारं चुतिचित्तं अवितक्कविचारमत्तस्स उपपत्तिचित्तस्स विचारस्स च अनन्तरपच्चयेन पच्चयो। सवितक्कसविचारा खन्धा अवितक्कविचारमत्तस्स वुट्ठानस्स विचारस्स च अनन्तरपच्चयेन पच्चयो। अवितक्कविचारमत्तस्स झानस्स परिकम्मं अवितक्कविचारमत्तस्स झानस्स विचारस्स च अनन्तरपच्चयेन पच्चयो। गोत्रभु अवितक्कविचारमत्तस्स मग्गस्स विचारस्स च… वोदानं अवितक्कविचारमत्तस्स मग्गस्स विचारस्स च… अनुलोमं अवितक्कविचारमत्ताय फलसमापत्तिया विचारस्स च अनन्तरपच्चयेन पच्चयो। (४)
सवितक्कसविचारो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सवितक्कसविचारा खन्धा पच्छिमानं पच्छिमानं सवितक्कसविचारानं खन्धानं वितक्कस्स च अनन्तरपच्चयेन पच्चयो। अनुलोमं गोत्रभुस्स वितक्कस्स च… अनुलोमं वोदानस्स वितक्कस्स च… गोत्रभु सवितक्कसविचारस्स मग्गस्स वितक्कस्स च… वोदानं सवितक्कसविचारस्स मग्गस्स वितक्कस्स च… सवितक्कसविचारो मग्गो सवितक्कसविचारस्स फलस्स वितक्कस्स च… सवितक्कसविचारं फलं सवितक्कसविचारस्स फलस्स वितक्कस्स च… अनुलोमं सवितक्कसविचाराय फलसमापत्तिया वितक्कस्स च अनन्तरपच्चयेन पच्चयो। (५)
८०. अवितक्कविचारमत्तो धम्मो अवितक्कविचारमत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमो पुरिमो वितक्को पच्छिमस्स पच्छिमस्स वितक्कस्स अनन्तरपच्चयेन पच्चयो। पुरिमा पुरिमा अवितक्कविचारमत्ता खन्धा पच्छिमानं पच्छिमानं अवितक्कविचारमत्तानं खन्धानं अनन्तरपच्चयेन पच्चयो। अवितक्कविचारमत्तो मग्गो अवितक्कविचारमत्तस्स फलस्स… अवितक्कविचारमत्तं फलं अवितक्कविचारमत्तस्स फलस्स अनन्तरपच्चयेन पच्चयो। (१)
अवितक्कविचारमत्तो धम्मो सवितक्कसविचारस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमो पुरिमो वितक्को पच्छिमानं पच्छिमानं सवितक्कसविचारानं खन्धानं अनन्तरपच्चयेन पच्चयो। अवितक्कविचारमत्तं चुतिचित्तं सवितक्कसविचारस्स उपपत्तिचित्तस्स अनन्तरपच्चयेन पच्चयो। अवितक्कविचारमत्तं भवङ्गं आवज्जनाय अनन्तरपच्चयेन पच्चयो। अवितक्कविचारमत्ता खन्धा सवितक्कसविचारस्स वुट्ठानस्स अनन्तरपच्चयेन पच्चयो। (२)
अवितक्कविचारमत्तो धम्मो अवितक्कअविचारस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा अवितक्कविचारमत्ता खन्धा पच्छिमस्स पच्छिमस्स विचारस्स अनन्तरपच्चयेन पच्चयो। अवितक्कविचारमत्तं चुतिचित्तं वितक्को च अवितक्कअविचारस्स उपपत्तिचित्तस्स विचारस्स च अनन्तरपच्चयेन पच्चयो। अवितक्कविचारमत्ता खन्धा वितक्को च अवितक्कअविचारस्स वुट्ठानस्स विचारस्स च अनन्तरपच्चयेन पच्चयो। (३)
अवितक्कविचारमत्तो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा अवितक्कविचारमत्ता खन्धा पच्छिमानं पच्छिमानं अवितक्कविचारमत्तानं खन्धानं विचारस्स च अनन्तरपच्चयेन पच्चयो। अवितक्कविचारमत्तो मग्गो अवितक्कविचारमत्तस्स फलस्स विचारस्स च… अवितक्कविचारमत्तं फलं अवितक्कविचारमत्तस्स फलस्स विचारस्स च अनन्तरपच्चयेन पच्चयो। (४)
अवितक्कविचारमत्तो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमो पुरिमो वितक्को पच्छिमानं पच्छिमानं सवितक्कसविचारानं खन्धानं वितक्कस्स च अनन्तरपच्चयेन पच्चयो। अवितक्कविचारमत्तं चुतिचित्तं सवितक्कसविचारस्स उपपत्तिचित्तस्स वितक्कस्स च अनन्तरपच्चयेन पच्चयो। अवितक्कविचारमत्तं भवङ्गं आवज्जनाय वितक्कस्स च अनन्तरपच्चयेन पच्चयो। अवितक्कविचारमत्ता खन्धा सवितक्कसविचारस्स वुट्ठानस्स वितक्कस्स च अनन्तरपच्चयेन पच्चयो। (५)
८१. अवितक्कअविचारो धम्मो अवितक्कअविचारस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमो पुरिमो विचारो पच्छिमस्स पच्छिमस्स विचारस्स अनन्तरपच्चयेन पच्चयो। पुरिमा पुरिमा अवितक्कअविचारा खन्धा पच्छिमानं पच्छिमानं अवितक्कअविचारानं खन्धानं अनन्तरपच्चयेन पच्चयो। अवितक्कअविचारो मग्गो अवितक्कअविचारस्स फलस्स… अवितक्कअविचारं फलं अवितक्कअविचारस्स फलस्स अनन्तरपच्चयेन पच्चयो। निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं अवितक्कअविचाराय फलसमापत्तिया विचारस्स च अनन्तरपच्चयेन पच्चयो। (१)
अवितक्कअविचारो धम्मो सवितक्कसविचारस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – अवितक्कअविचारं चुतिचित्तं विचारो च सवितक्कसविचारस्स उपपत्तिचित्तस्स अनन्तरपच्चयेन पच्चयो। अवितक्कअविचारं भवङ्गं विचारो च आवज्जनाय अनन्तरपच्चयेन पच्चयो। अवितक्कअविचारा खन्धा विचारो च सवितक्कसविचारस्स वुट्ठानस्स अनन्तरपच्चयेन पच्चयो। निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं सवितक्कसविचाराय फलसमापत्तिया अनन्तरपच्चयेन पच्चयो। (२)
अवितक्कअविचारो धम्मो अवितक्कविचारमत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमो पुरिमो विचारो पच्छिमानं पच्छिमानं अवितक्कविचारमत्तानं खन्धानं अनन्तरपच्चयेन पच्चयो। अवितक्कअविचारं चुतिचित्तं विचारो च अवितक्कविचारमत्तस्स उपपत्तिचित्तस्स वितक्कस्स च अनन्तरपच्चयेन पच्चयो। अवितक्कअविचारा खन्धा विचारो च अवितक्कविचारमत्तस्स वुट्ठानस्स वितक्कस्स च अनन्तरपच्चयेन पच्चयो। निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं अवितक्कविचारमत्ताय फलसमापत्तिया वितक्कस्स च अनन्तरपच्चयेन पच्चयो। (३)
अवितक्कअविचारो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमो पुरिमो विचारो पच्छिमानं पच्छिमानं अवितक्कविचारमत्तानं खन्धानं विचारस्स च अनन्तरपच्चयेन पच्चयो। अवितक्कअविचारं चुतिचित्तं अवितक्कविचारमत्तस्स उपपत्तिचित्तस्स विचारस्स च अनन्तरपच्चयेन पच्चयो। अवितक्कअविचारा खन्धा अवितक्कविचारमत्तस्स वुट्ठानस्स विचारस्स च अनन्तरपच्चयेन पच्चयो। निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं अवितक्कविचारमत्ताय फलसमापत्तिया विचारस्स च अनन्तरपच्चयेन पच्चयो। (४)
अवितक्कअविचारो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – अवितक्कअविचारं चुतिचित्तं विचारो च सवितक्कसविचारस्स उपपत्तिचित्तस्स वितक्कस्स च अनन्तरपच्चयेन पच्चयो। अवितक्कअविचारं भवङ्गञ्च विचारो च आवज्जनाय वितक्कस्स च अनन्तरपच्चयेन पच्चयो। अवितक्कअविचारा खन्धा विचारो च सवितक्कसविचारस्स वुट्ठानस्स वितक्कस्स च अनन्तरपच्चयेन पच्चयो। निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं सवितक्कसविचाराय फलसमापत्तिया वितक्कस्स च अनन्तरपच्चयेन पच्चयो। (५)
८२. अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा सवितक्कसविचारस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – अवितक्कविचारमत्तं चुतिचित्तञ्च विचारो च सवितक्कसविचारस्स उपपत्तिचित्तस्स अनन्तरपच्चयेन पच्चयो। अवितक्कविचारमत्तं भवङ्गञ्च विचारो च आवज्जनाय अनन्तरपच्चयेन पच्चयो। अवितक्कविचारमत्ता खन्धा च विचारो च सवितक्कसविचारस्स वुट्ठानस्स अनन्तरपच्चयेन पच्चयो। (१)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कविचारमत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा अवितक्कविचारमत्ता खन्धा च विचारो च पच्छिमानं पच्छिमानं अवितक्कविचारमत्तानं खन्धानं अनन्तरपच्चयेन पच्चयो। अवितक्कविचारमत्तो मग्गो च विचारो च अवितक्कविचारमत्तस्स फलस्स अनन्तरपच्चयेन पच्चयो। अवितक्कविचारमत्तं फलञ्च विचारो च अवितक्कविचारमत्तस्स फलस्स अनन्तरपच्चयेन पच्चयो। (२)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कअविचारस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा अवितक्कविचारमत्ता खन्धा च विचारो च पच्छिमस्स पच्छिमस्स विचारस्स अनन्तरपच्चयेन पच्चयो। अवितक्कविचारमत्तं चुतिचित्तञ्च विचारो च अवितक्कअविचारस्स उपपत्तिचित्तस्स अनन्तरपच्चयेन पच्चयो। अवितक्कविचारमत्ता खन्धा च विचारो च अवितक्कअविचारस्स वुट्ठानस्स अनन्तरपच्चयेन पच्चयो। (३)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा अवितक्कविचारमत्ता खन्धा च विचारो च पच्छिमानं पच्छिमानं अवितक्कविचारमत्तानं खन्धानं विचारस्स च अनन्तरपच्चयेन पच्चयो। अवितक्कविचारमत्तो मग्गो च विचारो च अवितक्कविचारमत्तस्स फलस्स विचारस्स च अनन्तरपच्चयेन पच्चयो। अवितक्कविचारमत्तं फलञ्च विचारो च अवितक्कविचारमत्तस्स फलस्स च विचारस्स च अनन्तरपच्चयेन पच्चयो। (४)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – अवितक्कविचारमत्तं चुतिचित्तञ्च विचारो च सवितक्कसविचारस्स उपपत्तिचित्तस्स वितक्कस्स च अनन्तरपच्चयेन पच्चयो। अवितक्कविचारमत्तं भवङ्गञ्च विचारो च आवज्जनाय वितक्कस्स च अनन्तरपच्चयेन पच्चयो। अवितक्कविचारमत्ता खन्धा च विचारो च सवितक्कसविचारस्स वुट्ठानस्स वितक्कस्स च अनन्तरपच्चयेन पच्चयो। (५)
८३. सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा सवितक्कसविचारस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सवितक्कसविचारा खन्धा च वितक्को च पच्छिमानं पच्छिमानं सवितक्कसविचारानं खन्धानं अनन्तरपच्चयेन पच्चयो। अनुलोमञ्च वितक्को च गोत्रभुस्स… अनुलोमञ्च वितक्को च वोदानस्स… गोत्रभु च वितक्को च सवितक्कसविचारस्स मग्गस्स… वोदानञ्च वितक्को च सवितक्कसविचारस्स मग्गस्स… सवितक्कसविचारो मग्गो च वितक्को च सवितक्कसविचारस्स फलस्स… सवितक्कसविचारं फलञ्च वितक्को च सवितक्कसविचारस्स फलस्स… अनुलोमञ्च वितक्को च सवितक्कसविचाराय फलसमापत्तिया अनन्तरपच्चयेन पच्चयो। (१)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा अवितक्कविचारमत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सवितक्कसविचारा खन्धा च वितक्को च पच्छिमस्स पच्छिमस्स वितक्कस्स अनन्तरपच्चयेन पच्चयो। सवितक्कसविचारं चुतिचित्तञ्च वितक्को च अवितक्कविचारमत्तस्स उपपत्तिचित्तस्स अनन्तरपच्चयेन पच्चयो। सवितक्कसविचारा खन्धा च वितक्को च अवितक्कविचारमत्तस्स वुट्ठानस्स अनन्तरपच्चयेन पच्चयो। अवितक्कविचारमत्तस्स झानस्स परिकम्मञ्च वितक्को च अवितक्कविचारमत्तस्स झानस्स अनन्तरपच्चयेन पच्चयो। गोत्रभु च वितक्को च अवितक्कविचारमत्तस्स मग्गस्स… वोदानञ्च वितक्को च अवितक्कविचारमत्तस्स मग्गस्स … अनुलोमञ्च वितक्को च अवितक्कविचारमत्ताय फलसमापत्तिया अनन्तरपच्चयेन पच्चयो। (२)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा अवितक्कअविचारस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – सवितक्कसविचारं चुतिचित्तञ्च वितक्को च अवितक्कअविचारस्स उपपत्तिचित्तस्स विचारस्स च अनन्तरपच्चयेन पच्चयो। आवज्जना च वितक्को च पञ्चन्नं विञ्ञाणानं अनन्तरपच्चयेन पच्चयो। सवितक्कसविचारा खन्धा च वितक्को च अवितक्कअविचारस्स वुट्ठानस्स च विचारस्स च अनन्तरपच्चयेन पच्चयो। दुतियस्स झानस्स परिकम्मञ्च वितक्को च दुतिये झाने विचारस्स अनन्तरपच्चयेन पच्चयो। ततियस्स झानस्स परिकम्मञ्च वितक्को च…पे॰… चतुत्थस्स झानस्स परिकम्मञ्च वितक्को च…पे॰… आकासानञ्चायतनस्स परिकम्मञ्च वितक्को च…पे॰… विञ्ञाणञ्चायतनस्स परिकम्मञ्च वितक्को च…पे॰… आकिञ्चञ्ञायतनस्स परिकम्मञ्च वितक्को च…पे॰… नेवसञ्ञानासञ्ञायतनस्स परिकम्मञ्च वितक्को च …पे॰… दिब्बस्स चक्खुस्स परिकम्मञ्च वितक्को च…पे॰… दिब्बाय सोतधातुया परिकम्मञ्च वितक्को च…पे॰… इद्धिविधञाणस्स परिकम्मञ्च वितक्को च…पे॰… चेतोपरियञाणस्स परिकम्मञ्च वितक्को च…पे॰… पुब्बेनिवासानुस्सतिञाणस्स परिकम्मञ्च वितक्को च…पे॰… यथाकम्मूपगञाणस्स परिकम्मञ्च वितक्को च…पे॰… अनागतंसञाणस्स परिकम्मञ्च वितक्को च…पे॰… गोत्रभु च वितक्को च अवितक्कअविचारस्स मग्गस्स विचारस्स च… वोदानञ्च वितक्को च अवितक्कअविचारस्स मग्गस्स विचारस्स च… अनुलोमञ्च वितक्को च अवितक्कअविचाराय फलसमापत्तिया विचारस्स च अनन्तरपच्चयेन पच्चयो। (३)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – सवितक्कसविचारं चुतिचित्तञ्च वितक्को च अवितक्कविचारमत्तस्स उपपत्तिचित्तस्स च विचारस्स च अनन्तरपच्चयेन पच्चयो। सवितक्कसविचारा खन्धा च वितक्को च अवितक्कविचारमत्तस्स वुट्ठानस्स च विचारस्स च अनन्तरपच्चयेन पच्चयो। अवितक्कविचारमत्तस्स झानस्स परिकम्मञ्च वितक्को च अवितक्कविचारमत्तस्स झानस्स च विचारस्स च अनन्तरपच्चयेन पच्चयो। गोत्रभु च वितक्को च अवितक्कविचारमत्तस्स मग्गस्स च विचारस्स च अनन्तरपच्चयेन पच्चयो। वोदानञ्च वितक्को च अवितक्कविचारमत्तस्स मग्गस्स च विचारस्स च… अनुलोमञ्च वितक्को च अवितक्कविचारमत्ताय फलसमापत्तिया च विचारस्स च अनन्तरपच्चयेन पच्चयो। (४)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सवितक्कसविचारा खन्धा च वितक्को च पच्छिमानं पच्छिमानं सवितक्कसविचारानं खन्धानं वितक्कस्स च अनन्तरपच्चयेन पच्चयो। अनुलोमञ्च वितक्को च गोत्रभुस्स च वितक्कस्स च… अनुलोमञ्च वितक्को च वोदानस्स च वितक्कस्स च… गोत्रभु च वितक्को च सवितक्कसविचारस्स च मग्गस्स च वितक्कस्स च… वोदानञ्च वितक्को च सवितक्कसविचारस्स मग्गस्स च वितक्कस्स च अनन्तरपच्चयेन पच्चयो। सवितक्कसविचारो मग्गो च वितक्को च सवितक्कसविचारस्स फलस्स च वितक्कस्स च … सवितक्कसविचारं फलञ्च वितक्को च सवितक्कसविचारस्स फलस्स च वितक्कस्स च… अनुलोमञ्च वितक्को च सवितक्कसविचाराय फलसमापत्तिया च वितक्कस्स च अनन्तरपच्चयेन पच्चयो। (५)
समनन्तरपच्चयो
८४. सवितक्कसविचारो धम्मो सवितक्कसविचारस्स धम्मस्स समनन्तरपच्चयेन पच्चयो (अनन्तरपच्चयोपि समनन्तरपच्चयोपि सदिसो)।
सहजातपच्चयो
८५. सवितक्कसविचारो धम्मो सवितक्कसविचारस्स धम्मस्स सहजातपच्चयेन पच्चयो – सवितक्कसविचारो एको खन्धो तिण्णन्नं खन्धानं सहजातपच्चयेन पच्चयो। तयो खन्धा एकस्स खन्धस्स सहजातपच्चयेन पच्चयो। द्वे खन्धा द्विन्नं खन्धानं सहजातपच्चयेन पच्चयो। पटिसन्धिक्खणे सवितक्कसविचारो एको खन्धो तिण्णन्नं खन्धानं…पे॰… द्वे खन्धा द्विन्नं खन्धानं…पे॰…। (१)
सवितक्कसविचारो धम्मो अवितक्कविचारमत्तस्स धम्मस्स सहजातपच्चयेन पच्चयो – सवितक्कसविचारा खन्धा वितक्कस्स सहजातपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (२)
सवितक्कसविचारो धम्मो अवितक्कअविचारस्स धम्मस्स सहजातपच्चयेन पच्चयो – सवितक्कसविचारा खन्धा चित्तसमुट्ठानानं रूपानं सहजातपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰… कटत्तारूपानं…पे॰…। (३)
सवितक्कसविचारो धम्मो सवितक्कसविचारस्स च अवितक्कअविचारस्स च धम्मस्स सहजातपच्चयेन पच्चयो – सवितक्कसविचारो एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं सहजातपच्चयेन पच्चयो…पे॰… द्वे खन्धा द्विन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं सहजातपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (४)
सवितक्कसविचारो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स सहजातपच्चयेन पच्चयो – सवितक्कसविचारा खन्धा वितक्कस्स च चित्तसमुट्ठानानञ्च रूपानं सहजातपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (५)
सवितक्कसविचारो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स सहजातपच्चयेन पच्चयो – सवितक्कसविचारो एको खन्धो तिण्णन्नं खन्धानं वितक्कस्स च सहजातपच्चयेन पच्चयो…पे॰… द्वे खन्धा द्विन्नं खन्धानं वितक्कस्स च सहजातपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (६)
सवितक्कसविचारो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स सहजातपच्चयेन पच्चयो – सवितक्कसविचारो एको खन्धो तिण्णन्नं खन्धानं वितक्कस्स च चित्तसमुट्ठानानञ्च रूपानं सहजातपच्चयेन पच्चयो…पे॰… द्वे खन्धा द्विन्नं खन्धानं वितक्कस्स च चित्तसमुट्ठानानञ्च रूपानं…पे॰… पटिसन्धिक्खणे…पे॰…। (७)
८६. अवितक्कविचारमत्तो धम्मो अवितक्कविचारमत्तस्स धम्मस्स सहजातपच्चयेन पच्चयो – अवितक्कविचारमत्तो एको खन्धो तिण्णन्नं खन्धानं सहजातपच्चयेन पच्चयो…पे॰… द्वे खन्धा द्विन्नं खन्धानं…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
अवितक्कविचारमत्तो धम्मो सवितक्कसविचारस्स धम्मस्स सहजातपच्चयेन पच्चयो – वितक्को सवितक्कसविचारानं खन्धानं सहजातपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (२)
अवितक्कविचारमत्तो धम्मो अवितक्कअविचारस्स धम्मस्स सहजातपच्चयेन पच्चयो – अवितक्कविचारमत्ता खन्धा विचारस्स चित्तसमुट्ठानानञ्च रूपानं सहजातपच्चयेन पच्चयो, वितक्को चित्तसमुट्ठानानं रूपानं सहजातपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (३)
अवितक्कविचारमत्तो धम्मो सवितक्कसविचारस्स च अवितक्कअविचारस्स च धम्मस्स सहजातपच्चयेन पच्चयो – वितक्को सवितक्कसविचारानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं सहजातपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (४)
अवितक्कविचारमत्तो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स सहजातपच्चयेन पच्चयो – अवितक्कविचारमत्तो एको खन्धो तिण्णन्नं खन्धानं विचारस्स च चित्तसमुट्ठानानञ्च रूपानं सहजातपच्चयेन पच्चयो…पे॰… द्वे खन्धा द्विन्नं खन्धानं विचारस्स च चित्तसमुट्ठानानञ्च रूपानं…पे॰… पटिसन्धिक्खणे…पे॰…। (५)
८७. अवितक्कअविचारो धम्मो अवितक्कअविचारस्स धम्मस्स सहजातपच्चयेन पच्चयो – अवितक्कअविचारो एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं सहजातपच्चयेन पच्चयो…पे॰… द्वे खन्धा द्विन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं सहजातपच्चयेन पच्चयो। विचारो चित्तसमुट्ठानानं रूपानं…पे॰… पटिसन्धिक्खणे अवितक्कअविचारो एको खन्धो तिण्णन्नं खन्धानं कटत्ता च रूपानं…पे॰… द्वे खन्धा द्विन्नं खन्धानं कटत्ता च रूपानं…पे॰… विचारो कटत्तारूपानं…पे॰… खन्धा वत्थुस्स…पे॰… वत्थु खन्धानं…पे॰… विचारो वत्थुस्स…पे॰… वत्थु विचारस्स…पे॰… एकं महाभूतं तिण्णन्नं महाभूतानं…पे॰… महाभूता चित्तसमुट्ठानानं रूपानं कटत्तारूपानं उपादारूपानं…पे॰… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं…पे॰… महाभूता कटत्तारूपानं उपादारूपानं सहजातपच्चयेन पच्चयो। (१)
अवितक्कअविचारो धम्मो सवितक्कसविचारस्स धम्मस्स सहजातपच्चयेन पच्चयो – पटिसन्धिक्खणे वत्थु सवितक्कसविचारानं खन्धानं सहजातपच्चयेन पच्चयो। (२)
अवितक्कअविचारो धम्मो अवितक्कविचारमत्तस्स धम्मस्स सहजातपच्चयेन पच्चयो – विचारो अवितक्कविचारमत्तानं खन्धानं सहजातपच्चयेन पच्चयो। पटिसन्धिक्खणे विचारो अवितक्कविचारमत्तानं खन्धानं सहजातपच्चयेन पच्चयो। पटिसन्धिक्खणे वत्थु अवितक्कविचारमत्तानं खन्धानं सहजातपच्चयेन पच्चयो। पटिसन्धिक्खणे वत्थु वितक्कस्स सहजातपच्चयेन पच्चयो। (३)
अवितक्कअविचारो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स सहजातपच्चयेन पच्चयो – विचारो अवितक्कविचारमत्तानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं सहजातपच्चयेन पच्चयो। पटिसन्धिक्खणे विचारो अवितक्कविचारमत्तानं खन्धानं कटत्ता च रूपानं…पे॰… पटिसन्धिक्खणे वत्थु अवितक्कविचारमत्तानं खन्धानं विचारस्स च सहजातपच्चयेन पच्चयो। (४)
अवितक्कअविचारो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स सहजातपच्चयेन पच्चयो – पटिसन्धिक्खणे वत्थु सवितक्कसविचारानं खन्धानं वितक्कस्स च सहजातपच्चयेन पच्चयो। (५)
८८. सवितक्कसविचारो च अवितक्कअविचारो च धम्मा सवितक्कसविचारस्स धम्मस्स सहजातपच्चयेन पच्चयो – पटिसन्धिक्खणे सवितक्कसविचारो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं सहजातपच्चयेन पच्चयो…पे॰… द्वे खन्धा च वत्थु च द्विन्नं खन्धानं सहजातपच्चयेन पच्चयो। (१)
सवितक्कसविचारो च अवितक्कअविचारो च धम्मा अवितक्कविचारमत्तस्स धम्मस्स सहजातपच्चयेन पच्चयो – पटिसन्धिक्खणे सवितक्कसविचारा खन्धा च वत्थु च वितक्कस्स सहजातपच्चयेन पच्चयो। (२)
सवितक्कसविचारो च अवितक्कअविचारो च धम्मा अवितक्कअविचारस्स धम्मस्स सहजातपच्चयेन पच्चयो – सवितक्कसविचारा खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं सहजातपच्चयेन पच्चयो। पटिसन्धिक्खणे सवितक्कसविचारा खन्धा च महाभूता च कटत्तारूपानं सहजातपच्चयेन पच्चयो। (३)
सवितक्कसविचारो च अवितक्कअविचारो च धम्मा सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स सहजातपच्चयेन पच्चयो – पटिसन्धिक्खणे सवितक्कसविचारो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं वितक्कस्स च…पे॰… द्वे खन्धा च वत्थु च द्विन्नं खन्धानं वितक्कस्स च सहजातपच्चयेन पच्चयो। (४)
८९. अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा सवितक्कसविचारस्स धम्मस्स सहजातपच्चयेन पच्चयो – पटिसन्धिक्खणे वितक्को च वत्थु च सवितक्कसविचारानं खन्धानं सहजातपच्चयेन पच्चयो। (१)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कविचारमत्तस्स धम्मस्स सहजातपच्चयेन पच्चयो – अवितक्कविचारमत्तो एको खन्धो च विचारो च तिण्णन्नं खन्धानं…पे॰… द्वे खन्धा च विचारो च द्विन्नं खन्धानं सहजातपच्चयेन पच्चयो। पटिसन्धिक्खणे अवितक्कविचारमत्तो एको खन्धो च विचारो च तिण्णन्नं खन्धानं…पे॰… द्वे खन्धा च विचारो च द्विन्नं खन्धानं…पे॰… पटिसन्धिक्खणे अवितक्कविचारमत्तो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं सहजातपच्चयेन पच्चयो। (२)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कअविचारस्स धम्मस्स सहजातपच्चयेन पच्चयो – अवितक्कविचारमत्ता खन्धा च विचारो च चित्तसमुट्ठानानं रूपानं सहजातपच्चयेन पच्चयो। अवितक्कविचारमत्ता खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं…पे॰… वितक्को च महाभूता च चित्तसमुट्ठानानं रूपानं…पे॰… पटिसन्धिक्खणे अवितक्कविचारमत्ता खन्धा च विचारो च कटत्तारूपानं…पे॰… पटिसन्धिक्खणे अवितक्कविचारमत्ता खन्धा च महाभूता च कटत्तारूपानं…पे॰… पटिसन्धिक्खणे वितक्को च महाभूता च कटत्तारूपानं…पे॰… पटिसन्धिक्खणे अवितक्कविचारमत्ता खन्धा च वत्थु च विचारस्स सहजातपच्चयेन पच्चयो। (३)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स सहजातपच्चयेन पच्चयो – अवितक्कविचारमत्तो एको खन्धो च विचारो च तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं सहजातपच्चयेन पच्चयो। तयो खन्धा च विचारो च एकस्स खन्धस्स चित्तसमुट्ठानानञ्च रूपानं सहजातपच्चयेन पच्चयो। द्वे खन्धा च विचारो च द्विन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं सहजातपच्चयेन पच्चयो। पटिसन्धिक्खणे अवितक्कविचारमत्तो एको खन्धो च विचारो च तिण्णन्नं खन्धानं कटत्ता च रूपानं सहजातपच्चयेन पच्चयो…पे॰… द्वे खन्धा…पे॰… पटिसन्धिक्खणे अवितक्कविचारमत्तो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं विचारस्स च सहजातपच्चयेन पच्चयो…पे॰… द्वे खन्धा च वत्थु च द्विन्नं खन्धानं विचारस्स च सहजातपच्चयेन पच्चयो। (४)
९०. सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा सवितक्कसविचारस्स धम्मस्स सहजातपच्चयेन पच्चयो – सवितक्कसविचारो एको खन्धो च वितक्को च तिण्णन्नं खन्धानं सहजातपच्चयेन पच्चयो…पे॰… द्वे खन्धा च वितक्को च द्विन्नं खन्धानं सहजातपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (१)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा अवितक्कअविचारस्स धम्मस्स सहजातपच्चयेन पच्चयो – सवितक्कसविचारा खन्धा च वितक्को च चित्तसमुट्ठानानं रूपानं सहजातपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (२)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा सवितक्कसविचारस्स च अवितक्कअविचारस्स च धम्मस्स सहजातपच्चयेन पच्चयो – सवितक्कसविचारो एको खन्धो च वितक्को च तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं सहजातपच्चयेन पच्चयो…पे॰… द्वे खन्धा च वितक्को च द्विन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं सहजातपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (३)
९१. सवितक्कसविचारो च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा सवितक्कसविचारस्स धम्मस्स सहजातपच्चयेन पच्चयो – पटिसन्धिक्खणे सवितक्कसविचारो एको खन्धो च वितक्को च वत्थु च तिण्णन्नं खन्धानं सहजातपच्चयेन पच्चयो…पे॰… द्वे खन्धा च वितक्को च वत्थु च द्विन्नं खन्धानं सहजातपच्चयेन पच्चयो। (१)
सवितक्कसविचारो च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कअविचारस्स धम्मस्स सहजातपच्चयेन पच्चयो – सवितक्कसविचारा खन्धा च वितक्को च महाभूता च चित्तसमुट्ठानानं रूपानं सहजातपच्चयेन पच्चयो। पटिसन्धिक्खणे सवितक्कसविचारा खन्धा च वितक्को च महाभूता च कटत्तारूपानं सहजातपच्चयेन पच्चयो। (२)
अञ्ञमञ्ञपच्चयो
९२. सवितक्कसविचारो धम्मो सवितक्कसविचारस्स धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – सवितक्कसविचारो एको खन्धो तिण्णन्नं खन्धानं अञ्ञमञ्ञपच्चयेन पच्चयो…पे॰… पटिसन्धिक्खणे सवितक्कसविचारो एको खन्धो तिण्णन्नं खन्धानं अञ्ञमञ्ञपच्चयेन पच्चयो…पे॰… द्वे खन्धा द्विन्नं खन्धानं अञ्ञमञ्ञपच्चयेन पच्चयो। (१)
सवितक्कसविचारो धम्मो अवितक्कविचारमत्तस्स धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – सवितक्कसविचारा खन्धा वितक्कस्स अञ्ञमञ्ञपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (२)
सवितक्कसविचारो धम्मो अवितक्कअविचारस्स धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – पटिसन्धिक्खणे सवितक्कसविचारा खन्धा वत्थुस्स अञ्ञमञ्ञपच्चयेन पच्चयो। (३)
सवितक्कसविचारो धम्मो सवितक्कसविचारस्स च अवितक्कअविचारस्स च धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – पटिसन्धिक्खणे सवितक्कसविचारो एको खन्धो तिण्णन्नं खन्धानं वत्थुस्स च अञ्ञमञ्ञपच्चयेन पच्चयो…पे॰… द्वे खन्धा द्विन्नं खन्धानं वत्थुस्स च अञ्ञमञ्ञपच्चयेन पच्चयो। (४)
सवितक्कसविचारो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – पटिसन्धिक्खणे सवितक्कसविचारा खन्धा वितक्कस्स च वत्थुस्स च अञ्ञमञ्ञपच्चयेन पच्चयो। (५)
सवितक्कसविचारो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – सवितक्कसविचारो एको खन्धो तिण्णन्नं खन्धानं वितक्कस्स च अञ्ञमञ्ञपच्चयेन पच्चयो…पे॰… द्वे खन्धा द्विन्नं खन्धानं वितक्कस्स च अञ्ञमञ्ञपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (६)
सवितक्कसविचारो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – पटिसन्धिक्खणे सवितक्कसविचारो एको खन्धो तिण्णन्नं खन्धानं वितक्कस्स च वत्थुस्स च अञ्ञमञ्ञपच्चयेन पच्चयो…पे॰… द्वे खन्धा द्विन्नं खन्धानं वितक्कस्स च वत्थुस्स च अञ्ञमञ्ञपच्चयेन पच्चयो। (७)
९३. अवितक्कविचारमत्तो धम्मो अवितक्कविचारमत्तस्स धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – अवितक्कविचारमत्तो एको खन्धो तिण्णन्नं खन्धानं अञ्ञमञ्ञपच्चयेन पच्चयो…पे॰… द्वे खन्धा द्विन्नं खन्धानं अञ्ञमञ्ञपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (१)
अवितक्कविचारमत्तो धम्मो सवितक्कसविचारस्स धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – वितक्को सवितक्कसविचारानं खन्धानं अञ्ञमञ्ञपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (२)
अवितक्कविचारमत्तो धम्मो अवितक्कअविचारस्स धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – अवितक्कविचारमत्ता खन्धा विचारस्स अञ्ञमञ्ञपच्चयेन पच्चयो। पटिसन्धिक्खणे अवितक्कविचारमत्ता खन्धा विचारस्स च वत्थुस्स च अञ्ञमञ्ञपच्चयेन पच्चयो। पटिसन्धिक्खणे वितक्को वत्थुस्स अञ्ञमञ्ञपच्चयेन पच्चयो। (३)
अवितक्कविचारमत्तो धम्मो सवितक्कसविचारस्स च अवितक्कअविचारस्स च धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – पटिसन्धिक्खणे वितक्को सवितक्कसविचारानं खन्धानं वत्थुस्स च अञ्ञमञ्ञपच्चयेन पच्चयो। (४)
अवितक्कविचारमत्तो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – अवितक्कविचारमत्तो एको खन्धो तिण्णन्नं खन्धानं विचारस्स च अञ्ञमञ्ञपच्चयेन पच्चयो…पे॰… द्वे खन्धा द्विन्नं खन्धानं विचारस्स च अञ्ञमञ्ञपच्चयेन पच्चयो। पटिसन्धिक्खणे अवितक्कविचारमत्तो एको खन्धो तिण्णन्नं खन्धानं विचारस्स च वत्थुस्स च अञ्ञमञ्ञपच्चयेन पच्चयो…पे॰… द्वे खन्धा द्विन्नं खन्धानं विचारस्स च वत्थुस्स च अञ्ञमञ्ञपच्चयेन पच्चयो। (५)
९४. अवितक्कअविचारो धम्मो अवितक्कअविचारस्स धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – अवितक्कअविचारो एको खन्धो तिण्णन्नं खन्धानं अञ्ञमञ्ञपच्चयेन पच्चयो…पे॰… द्वे खन्धा द्विन्नं खन्धानं अञ्ञमञ्ञपच्चयेन पच्चयो। पटिसन्धिक्खणे अवितक्कअविचारो एको खन्धो तिण्णन्नं खन्धानं वत्थुस्स च अञ्ञमञ्ञपच्चयेन पच्चयो…पे॰… द्वे खन्धा द्विन्नं खन्धानं वत्थुस्स च अञ्ञमञ्ञपच्चयेन पच्चयो। खन्धा वत्थुस्स…पे॰… वत्थु खन्धानं…पे॰… विचारो वत्थुस्स…पे॰… वत्थु विचारस्स…पे॰… एकं महाभूतं तिण्णन्नं महाभूतानं…पे॰… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं…पे॰…। (१)
अवितक्कअविचारो धम्मो सवितक्कसविचारस्स धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – पटिसन्धिक्खणे वत्थु सवितक्कसविचारानं खन्धानं अञ्ञमञ्ञपच्चयेन पच्चयो। (२)
अवितक्कअविचारो धम्मो अवितक्कविचारमत्तस्स धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – विचारो अवितक्कविचारमत्तानं खन्धानं अञ्ञमञ्ञपच्चयेन पच्चयो। पटिसन्धिक्खणे विचारो अवितक्कविचारमत्तानं खन्धानं अञ्ञमञ्ञपच्चयेन पच्चयो। पटिसन्धिक्खणे वत्थु अवितक्कविचारमत्तानं खन्धानं अञ्ञमञ्ञपच्चयेन पच्चयो। पटिसन्धिक्खणे वत्थु वितक्कस्स अञ्ञमञ्ञपच्चयेन पच्चयो। (३)
अवितक्कअविचारो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – पटिसन्धिक्खणे विचारो अवितक्कविचारमत्तानं खन्धानं वत्थुस्स च अञ्ञमञ्ञपच्चयेन पच्चयो। पटिसन्धिक्खणे वत्थु अवितक्कविचारमत्तानं खन्धानं विचारस्स च अञ्ञमञ्ञपच्चयेन पच्चयो। (४)
अवितक्कअविचारो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – पटिसन्धिक्खणे वत्थु सवितक्कसविचारानं खन्धानं वितक्कस्स च अञ्ञमञ्ञपच्चयेन पच्चयो। (५)
९५. सवितक्कसविचारो च अवितक्कअविचारो च धम्मा सवितक्कसविचारस्स धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – पटिसन्धिक्खणे सवितक्कसविचारो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं…पे॰… द्वे खन्धा च वत्थु च द्विन्नं खन्धानं अञ्ञमञ्ञपच्चयेन पच्चयो। (१)
सवितक्कसविचारो च अवितक्कअविचारो च धम्मा अवितक्कविचारमत्तस्स धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – पटिसन्धिक्खणे सवितक्कसविचारा खन्धा च वत्थु च वितक्कस्स अञ्ञमञ्ञपच्चयेन पच्चयो। (२)
सवितक्कसविचारो च अवितक्कअविचारो च धम्मा सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – पटिसन्धिक्खणे सवितक्कसविचारो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं वितक्कस्स च अञ्ञमञ्ञपच्चयेन पच्चयो…पे॰… द्वे खन्धा च वत्थु च द्विन्नं खन्धानं वितक्कस्स च अञ्ञमञ्ञपच्चयेन पच्चयो। (३)
९६. अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा सवितक्कसविचारस्स धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – पटिसन्धिक्खणे वितक्को च वत्थु च सवितक्कसविचारानं खन्धानं अञ्ञमञ्ञपच्चयेन पच्चयो। (१)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कविचारमत्तस्स धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – अवितक्कविचारमत्तो एको खन्धो च विचारो च तिण्णन्नं खन्धानं अञ्ञमञ्ञपच्चयेन पच्चयो…पे॰… द्वे खन्धा च विचारो च द्विन्नं खन्धानं अञ्ञमञ्ञपच्चयेन पच्चयो। पटिसन्धिक्खणे अवितक्कविचारमत्तो एको खन्धो च विचारो च वत्थु च तिण्णन्नं खन्धानं…पे॰… द्वे खन्धा च विचारो च वत्थु च द्विन्नं खन्धानं अञ्ञमञ्ञपच्चयेन पच्चयो। (२)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कअविचारस्स धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – पटिसन्धिक्खणे अवितक्कविचारमत्ता खन्धा च विचारो च वत्थुस्स अञ्ञमञ्ञपच्चयेन पच्चयो। पटिसन्धिक्खणे अवितक्कविचारमत्ता खन्धा च वत्थु च विचारस्स अञ्ञमञ्ञपच्चयेन पच्चयो। (३)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – पटिसन्धिक्खणे अवितक्कविचारमत्तो एको खन्धो च विचारो च तिण्णन्नं खन्धानं वत्थुस्स च अञ्ञमञ्ञपच्चयेन पच्चयो…पे॰… द्वे खन्धा च विचारो च द्विन्नं खन्धानं वत्थुस्स च अञ्ञमञ्ञपच्चयेन पच्चयो। पटिसन्धिक्खणे अवितक्कविचारमत्तो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं विचारस्स च अञ्ञमञ्ञपच्चयेन पच्चयो…पे॰… द्वे खन्धा च वत्थु च द्विन्नं खन्धानं विचारस्स च अञ्ञमञ्ञपच्चयेन पच्चयो। (४)
९७. सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा सवितक्कसविचारस्स धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – सवितक्कसविचारो एको खन्धो च वितक्को च तिण्णन्नं खन्धानं अञ्ञमञ्ञपच्चयेन पच्चयो…पे॰… द्वे खन्धा च वितक्को च द्विन्नं खन्धानं अञ्ञमञ्ञपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (१)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा अवितक्कअविचारस्स धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – पटिसन्धिक्खणे सवितक्कसविचारा खन्धा च वितक्को च वत्थुस्स अञ्ञमञ्ञपच्चयेन पच्चयो। (२)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा सवितक्कसविचारस्स च अवितक्कअविचारस्स च धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – पटिसन्धिक्खणे सवितक्कसविचारो एको खन्धो च वितक्को च तिण्णन्नं खन्धानं वत्थुस्स च अञ्ञमञ्ञपच्चयेन पच्चयो…पे॰… द्वे खन्धा च वितक्को च द्विन्नं खन्धानं वत्थुस्स च अञ्ञमञ्ञपच्चयेन पच्चयो। (३)
सवितक्कसविचारो च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा सवितक्कसविचारस्स धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – पटिसन्धिक्खणे सवितक्कसविचारो एको खन्धो च वितक्को च वत्थु च तिण्णन्नं खन्धानं अञ्ञमञ्ञपच्चयेन पच्चयो…पे॰… द्वे खन्धा च वितक्को च वत्थु च द्विन्नं खन्धानं अञ्ञमञ्ञपच्चयेन पच्चयो। (१)
निस्सयपच्चयो
९८. सवितक्कसविचारो धम्मो सवितक्कसविचारस्स धम्मस्स निस्सयपच्चयेन पच्चयो – सवितक्कसविचारो एको खन्धो तिण्णन्नं खन्धानं (संखित्तं) सत्त।
अवितक्कविचारमत्तो धम्मो अवितक्कविचारमत्तस्स धम्मस्स निस्सयपच्चयेन पच्चयो (संखित्तं) पञ्च।
अवितक्कअविचारो धम्मो अवितक्कअविचारस्स धम्मस्स निस्सयपच्चयेन पच्चयो – अवितक्कअविचारो एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं निस्सयपच्चयेन पच्चयो…पे॰… द्वे खन्धा द्विन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं निस्सयपच्चयेन पच्चयो। विचारो चित्तसमुट्ठानानं रूपानं निस्सयपच्चयेन पच्चयो। पटिसन्धिक्खणे अवितक्कअविचारो एको खन्धो तिण्णन्नं खन्धानं कटत्ता च रूपानं निस्सयपच्चयेन पच्चयो…पे॰… द्वे खन्धा द्विन्नं खन्धानं…पे॰… असञ्ञसत्तानं एकं महाभूतं…पे॰… चक्खायतनं चक्खुविञ्ञाणस्स…पे॰… कायायतनं कायविञ्ञाणस्स…पे॰… वत्थु अवितक्कअविचारानं खन्धानं विचारस्स च निस्सयपच्चयेन पच्चयो। (१)
अवितक्कअविचारो धम्मो सवितक्कसविचारस्स धम्मस्स निस्सयपच्चयेन पच्चयो – वत्थु सवितक्कसविचारानं खन्धानं निस्सयपच्चयेन पच्चयो। पटिसन्धिक्खणे वत्थु…पे॰…। (२)
अवितक्कअविचारो धम्मो अवितक्कविचारमत्तस्स धम्मस्स निस्सयपच्चयेन पच्चयो – विचारो अवितक्कविचारमत्तानं खन्धानं निस्सयपच्चयेन पच्चयो, वत्थु अवितक्कविचारमत्तानं खन्धानं वितक्कस्स च निस्सयपच्चयेन पच्चयो। पटिसन्धिक्खणे विचारो…पे॰…। (३)
अवितक्कअविचारो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स निस्सयपच्चयेन पच्चयो – विचारो अवितक्कविचारमत्तानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं…पे॰… वत्थु अवितक्कविचारमत्तानं खन्धानं विचारस्स च निस्सयपच्चयेन पच्चयो। पटिसन्धिक्खणे विचारो…पे॰…। (४)
अवितक्कअविचारो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स निस्सयपच्चयेन पच्चयो – वत्थु सवितक्कसविचारानं खन्धानं वितक्कस्स च निस्सयपच्चयेन पच्चयो। पटिसन्धिक्खणे वत्थु…पे॰…। (५)
९९. सवितक्कसविचारो च अवितक्कअविचारो च धम्मा सवितक्कसविचारस्स धम्मस्स निस्सयपच्चयेन पच्चयो – सवितक्कसविचारो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं निस्सयपच्चयेन पच्चयो…पे॰… (पवत्तिपि, पटिसन्धिपि दीपेतब्बा)। (१)
सवितक्कसविचारो च अवितक्कअविचारो च धम्मा अवितक्कविचारमत्तस्स धम्मस्स निस्सयपच्चयेन पच्चयो – सवितक्कसविचारा खन्धा च वत्थु च वितक्कस्स…पे॰… पटिसन्धिक्खणे…पे॰…। (२)
सवितक्कसविचारो च अवितक्कअविचारो च धम्मा अवितक्कअविचारस्स धम्मस्स निस्सयपच्चयेन पच्चयो – सवितक्कसविचारा खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं निस्सयपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (३)
सवितक्कसविचारो च अवितक्कअविचारो च धम्मा सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स निस्सयपच्चयेन पच्चयो – सवितक्कसविचारो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं वितक्कस्स च निस्सयपच्चयेन पच्चयो…पे॰… पटिसन्धिक्खणे…पे॰…। (४)
१००. अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा सवितक्कसविचारस्स धम्मस्स निस्सयपच्चयेन पच्चयो – वितक्को च वत्थु च सवितक्कसविचारानं खन्धानं…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कविचारमत्तस्स धम्मस्स निस्सयपच्चयेन पच्चयो – अवितक्कविचारमत्तो एको खन्धो च विचारो च तिण्णन्नं खन्धानं…पे॰… अवितक्कविचारमत्तो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं…पे॰… पटिसन्धिक्खणे…पे॰…। (२)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कअविचारस्स धम्मस्स निस्सयपच्चयेन पच्चयो – अवितक्कविचारमत्ता खन्धा च विचारो च चित्तसमुट्ठानानं रूपानं निस्सयपच्चयेन पच्चयो। अवितक्कविचारमत्ता खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं…पे॰… वितक्को च महाभूता च चित्तसमुट्ठानानं रूपानं…पे॰… अवितक्कविचारमत्ता खन्धा च वत्थु च विचारस्स निस्सयपच्चयेन पच्चयो (पटिसन्धिकानि चत्तारि। संखित्तं)। (३)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स निस्सयपच्चयेन पच्चयो – अवितक्कविचारमत्तो एको खन्धो च विचारो च तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं निस्सयपच्चयेन पच्चयो…पे॰… द्वे खन्धा च विचारो च द्विन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं निस्सयपच्चयेन पच्चयो। अवितक्कविचारमत्तो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं विचारस्स च…पे॰… द्वे खन्धा च वत्थु च द्विन्नं खन्धानं विचारस्स च निस्सयपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (४)
१०१. सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा सवितक्कसविचारस्स धम्मस्स …पे॰… अवितक्कअविचारस्स धम्मस्स…पे॰… सवितक्कसविचारस्स च अवितक्कअविचारस्स च धम्मस्स…पे॰… तीणि।
सवितक्कसविचारो च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा सवितक्कसविचारस्स धम्मस्स…पे॰… अवितक्कअविचारस्स धम्मस्स निस्सयपच्चयेन पच्चयो (द्वे वारा वित्थारेतब्बा)।
उपनिस्सयपच्चयो
१०२. सवितक्कसविचारो धम्मो सवितक्कसविचारस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सवितक्कसविचारं सद्धं उपनिस्साय दानं देति, सीलं समादियति, उपोसथकम्मं करोति, सवितक्कसविचारं झानं उप्पादेति, विपस्सनं उप्पादेति, मग्गं…पे॰… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति। सवितक्कसविचारं सीलं… सुतं… चागं… पञ्ञं… रागं… दोसं… मोहं… मानं… दिट्ठिं… पत्थनं उपनिस्साय दानं देति, सीलं समादियति, उपोसथकम्मं करोति, सवितक्कसविचारं झानं उप्पादेति, विपस्सनं उप्पादेति, मग्गं…पे॰… समापत्तिं…पे॰… पाणं हनति…पे॰… सङ्घं भिन्दति। सवितक्कसविचारा सद्धा… सीलं… सुतं… चागो… पञ्ञा… रागो… दोसो… मोहो… मानो… दिट्ठि… पत्थना सवितक्कसविचाराय सद्धाय… सीलस्स… सुतस्स… चागस्स… पञ्ञाय… रागस्स… दोसस्स… मोहस्स… मानस्स… दिट्ठिया… पत्थनाय… उपनिस्सयपच्चयेन पच्चयो। (१)
सवितक्कसविचारो धम्मो अवितक्कविचारमत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सवितक्कसविचारं सद्धं उपनिस्साय अवितक्कविचारमत्तं झानं उप्पादेति, मग्गं…पे॰… समापत्तिं…पे॰… सवितक्कसविचारं सीलं …पे॰… पत्थनं उपनिस्साय अवितक्कविचारमत्तं झानं उप्पादेति, मग्गं…पे॰… समापत्तिं…पे॰… सवितक्कसविचारा सद्धा…पे॰… पत्थना अवितक्कविचारमत्ताय सद्धाय… सीलस्स… सुतस्स… चागस्स… पञ्ञाय वितक्कस्स च उपनिस्सयपच्चयेन पच्चयो। (२)
सवितक्कसविचारो धम्मो अवितक्कअविचारस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सवितक्कसविचारं सद्धं उपनिस्साय अवितक्कअविचारं झानं उप्पादेति, मग्गं…पे॰… अभिञ्ञं…पे॰… समापत्तिं उप्पादेति। सवितक्कसविचारं सीलं…पे॰… पत्थनं उपनिस्साय अवितक्कअविचारं झानं उप्पादेति, मग्गं…पे॰… अभिञ्ञं…पे॰… समापत्तिं उप्पादेति। सवितक्कसविचारा सद्धा…पे॰… पत्थना अवितक्कअविचाराय सद्धाय… सीलस्स… सुतस्स… चागस्स… पञ्ञाय विचारस्स च… कायिकस्स सुखस्स कायिकस्स दुक्खस्स उपनिस्सयपच्चयेन पच्चयो। (३)
सवितक्कसविचारो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो। अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सवितक्कसविचारा सद्धा…पे॰… पत्थना अवितक्कविचारमत्ताय सद्धाय… सीलस्स… सुतस्स… चागस्स… पञ्ञाय विचारस्स च उपनिस्सयपच्चयेन पच्चयो। (४)
सवितक्कसविचारो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो , अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सवितक्कसविचारा सद्धा…पे॰… पत्थना सवितक्कसविचाराय सद्धाय…पे॰… पत्थनाय वितक्कस्स च उपनिस्सयपच्चयेन पच्चयो। (५)
१०३. अवितक्कविचारमत्तो धम्मो अवितक्कविचारमत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – अवितक्कविचारमत्तं सद्धं उपनिस्साय अवितक्कविचारमत्तं झानं उप्पादेति, मग्गं…पे॰… समापत्तिं उप्पादेति। अवितक्कविचारमत्तं सीलं… सुतं… चागं… पञ्ञं… वितक्कं उपनिस्साय अवितक्कविचारमत्तं झानं उप्पादेति, मग्गं…पे॰… समापत्तिं उप्पादेति। अवितक्कविचारमत्ता सद्धा… सीलं… सुतं… चागो… पञ्ञा वितक्को च अवितक्कविचारमत्ताय सद्धाय… सीलस्स… सुतस्स… चागस्स… पञ्ञाय वितक्कस्स च उपनिस्सयपच्चयेन पच्चयो। (१)
अवितक्कविचारमत्तो धम्मो सवितक्कसविचारस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – अवितक्कविचारमत्तं सद्धं उपनिस्साय दानं देति, सीलं समादियति, उपोसथकम्मं करोति, सवितक्कसविचारं झानं उप्पादेति, विपस्सनं…पे॰… मग्गं…पे॰… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति। अवितक्कविचारमत्तं सीलं… सुतं… चागं… पञ्ञं… वितक्कं उपनिस्साय दानं देति, सीलं समादियति, उपोसथकम्मं करोति, सवितक्कसविचारं झानं उप्पादेति, विपस्सनं उप्पादेति, मग्गं उप्पादेति , समापत्तिं उप्पादेति, पाणं हनति…पे॰… सङ्घं भिन्दति। अवितक्कविचारमत्ता सद्धा… सीलं… सुतं… चागो… पञ्ञा वितक्को च सवितक्कसविचाराय सद्धाय…पे॰… पत्थनाय उपनिस्सयपच्चयेन पच्चयो। (२)
अवितक्कविचारमत्तो धम्मो अवितक्कअविचारस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – अवितक्कविचारमत्तं सद्धं उपनिस्साय अवितक्कअविचारं झानं उप्पादेति, मग्गं…पे॰… अभिञ्ञं…पे॰… समापत्तिं उप्पादेति। अवितक्कविचारमत्तं सीलं… सुतं… चागं… पञ्ञं… वितक्कं उपनिस्साय अवितक्कअविचारं झानं उप्पादेति, मग्गं…पे॰… अभिञ्ञं…पे॰… समापत्तिं उप्पादेति। अवितक्कविचारमत्ता सद्धा… सीलं… सुतं… चागो… पञ्ञा वितक्को च अवितक्कअविचाराय सद्धाय… सीलस्स… सुतस्स… चागस्स… पञ्ञाय विचारस्स च… कायिकस्स सुखस्स कायिकस्स दुक्खस्स उपनिस्सयपच्चयेन पच्चयो। (३)
अवितक्कविचारमत्तो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – अवितक्कविचारमत्ता सद्धा… सीलं… सुतं… चागो… पञ्ञा वितक्को च अवितक्कविचारमत्ताय सद्धाय… सीलस्स… सुतस्स… चागस्स… पञ्ञाय विचारस्स च उपनिस्सयपच्चयेन पच्चयो। (४)
अवितक्कविचारमत्तो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – अवितक्कविचारमत्ता सद्धा… सीलं… सुतं… चागो… पञ्ञा वितक्को च सवितक्कसविचाराय सद्धाय…पे॰… पत्थनाय वितक्कस्स च उपनिस्सयपच्चयेन पच्चयो। (५)
१०४. अवितक्कअविचारो धम्मो अवितक्कअविचारस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – अवितक्कअविचारं सद्धं उपनिस्साय अवितक्कअविचारं झानं उप्पादेति, मग्गं…पे॰… अभिञ्ञं…पे॰… समापत्तिं उप्पादेति। अवितक्कअविचारं सीलं… सुतं… चागं… पञ्ञं… विचारं… कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं उपनिस्साय अवितक्कअविचारं झानं उप्पादेति, मग्गं…पे॰… अभिञ्ञं…पे॰… समापत्तिं उप्पादेति। अवितक्कअविचारा सद्धा… सीलं… सुतं… चागो… पञ्ञा… विचारो… कायिकं सुखं… कायिकं दुक्खं… उतु… भोजनं… सेनासनं अवितक्कअविचाराय सद्धाय… सीलस्स… सुतस्स… चागस्स… पञ्ञाय… विचारस्स… कायिकस्स सुखस्स कायिकस्स दुक्खस्स उपनिस्सयपच्चयेन पच्चयो। (१)
अवितक्कअविचारो धम्मो सवितक्कसविचारस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – अवितक्कअविचारं सद्धं उपनिस्साय दानं देति, सीलं समादियति, उपोसथकम्मं करोति, सवितक्कसविचारं झानं उप्पादेति, विपस्सनं…पे॰… मग्गं…पे॰… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति। अवितक्कअविचारं सीलं… सुतं… चागं… पञ्ञं… विचारं… कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं उपनिस्साय दानं देति, सीलं समादियति, उपोसथकम्मं करोति, सवितक्कसविचारं झानं उप्पादेति, विपस्सनं…पे॰… मग्गं…पे॰… समापत्तिं उप्पादेति, पाणं हनति…पे॰… सङ्घं भिन्दति। अवितक्कअविचारा सद्धा…पे॰… सेनासनं सवितक्कसविचाराय सद्धाय… सीलस्स…पे॰… पत्थनाय उपनिस्सयपच्चयेन पच्चयो। (२)
अवितक्कअविचारो धम्मो अवितक्कविचारमत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो …पे॰…। पकतूपनिस्सयो – अवितक्कअविचारं सद्धं उपनिस्साय अवितक्कविचारमत्तं झानं उप्पादेति, विपस्सनं…पे॰… मग्गं…पे॰… समापत्तिं उप्पादेति। अवितक्कअविचारं सीलं…पे॰… सेनासनं उपनिस्साय अवितक्कविचारमत्तं झानं उप्पादेति, विपस्सनं…पे॰… मग्गं…पे॰… समापत्तिं उप्पादेति। अवितक्कअविचारा सद्धा…पे॰… सेनासनं अवितक्कविचारमत्ताय सद्धाय… सीलस्स… सुतस्स… चागस्स… पञ्ञाय वितक्कस्स च उपनिस्सयपच्चयेन पच्चयो। (३)
अवितक्कअविचारो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – अवितक्कअविचारा सद्धा…पे॰… सेनासनं अवितक्कविचारमत्ताय सद्धाय… सीलस्स… सुतस्स… चागस्स… पञ्ञाय विचारस्स च उपनिस्सयपच्चयेन पच्चयो। (४)
अवितक्कअविचारो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – अवितक्कअविचारा सद्धा…पे॰… सेनासनं सवितक्कसविचाराय सद्धाय… सीलस्स…पे॰… पत्थनाय वितक्कस्स च उपनिस्सयपच्चयेन पच्चयो। (५)
१०५. अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा सवितक्कसविचारस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – अवितक्कविचारमत्ता सद्धा… सीलं… सुतं… चागो… पञ्ञा विचारो च सवितक्कसविचाराय सद्धाय…पे॰… पत्थनाय उपनिस्सयपच्चयेन पच्चयो। (१)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कविचारमत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो …पे॰…। पकतूपनिस्सयो – अवितक्कविचारमत्ता सद्धा… सीलं… सुतं… चागो… पञ्ञा विचारो च अवितक्कविचारमत्ताय सद्धाय… सीलस्स… सुतस्स… चागस्स… पञ्ञाय वितक्कस्स च उपनिस्सयपच्चयेन पच्चयो। (२)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कअविचारस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो , पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – अवितक्कविचारमत्ता सद्धा… सीलं… सुतं… चागो… पञ्ञा विचारो च अवितक्कअविचाराय सद्धाय… सीलस्स… सुतस्स… चागस्स… पञ्ञाय विचारस्स च… कायिकस्स सुखस्स कायिकस्स दुक्खस्स उपनिस्सयपच्चयेन पच्चयो। (३)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – अवितक्कविचारमत्ता सद्धा… सीलं… सुतं… चागो… पञ्ञा विचारो च अवितक्कविचारमत्ताय सद्धाय… सीलस्स… सुतस्स… चागस्स… पञ्ञाय विचारस्स च उपनिस्सयपच्चयेन पच्चयो। (४)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – अवितक्कविचारमत्ता सद्धा… सीलं… सुतं… चागो… पञ्ञा विचारो च सवितक्कसविचाराय सद्धाय… सीलस्स… सुतस्स… चागस्स… पञ्ञाय… रागस्स… दोसस्स… मोहस्स… मानस्स… दिट्ठिया… पत्थनाय वितक्कस्स च उपनिस्सयपच्चयेन पच्चयो। (५)
१०६. सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा सवितक्कसविचारस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सवितक्कसविचारा सद्धा… सीलं… सुतं… चागो… पञ्ञा… रागो… दोसो… मोहो… मानो… दिट्ठि… पत्थना वितक्को च सवितक्कसविचाराय सद्धाय सीलस्स…पे॰… पत्थनाय उपनिस्सयपच्चयेन पच्चयो। (१)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा अवितक्कविचारमत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सवितक्कसविचारा सद्धा सीलं…पे॰… पत्थना वितक्को च अवितक्कविचारमत्ताय सद्धाय… सीलस्स… सुतस्स… चागस्स… पञ्ञाय वितक्कस्स च उपनिस्सयपच्चयेन पच्चयो। (२)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा अवितक्कअविचारस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सवितक्कसविचारा सद्धा… सीलं… सुतं… चागो… पञ्ञा…पे॰… पत्थना वितक्को च अवितक्कअविचाराय सद्धाय… सीलस्स… सुतस्स… चागस्स… पञ्ञाय विचारस्स च… कायिकस्स सुखस्स कायिकस्स दुक्खस्स उपनिस्सयपच्चयेन पच्चयो। (३)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सवितक्कसविचारा सद्धा… सीलं… सुतं… चागो… पञ्ञा…पे॰… पत्थना वितक्को च अवितक्कविचारमत्ताय सद्धाय… सीलस्स… सुतस्स… चागस्स… पञ्ञाय विचारस्स च उपनिस्सयपच्चयेन पच्चयो। (४)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – सवितक्कसविचारा सद्धा… सीलं… सुतं… चागो… पञ्ञा… रागो… दोसो… मोहो… मानो… दिट्ठि… पत्थना वितक्को च सवितक्कसविचाराय सद्धाय…पे॰… पत्थनाय वितक्कस्स च उपनिस्सयपच्चयेन पच्चयो। (५)
पुरेजातपच्चयो
१०७. अवितक्कअविचारो धम्मो अवितक्कअविचारस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो। वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे॰… कायायतनं कायविञ्ञाणस्स…पे॰… वत्थु अवितक्कअविचारानं खन्धानं विचारस्स च पुरेजातपच्चयेन पच्चयो। (१)
अवितक्कअविचारो धम्मो सवितक्कसविचारस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति…पे॰… फोट्ठब्बे… वत्थुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति…पे॰… दोमनस्सं उप्पज्जति। वत्थुपुरेजातं – वत्थु सवितक्कसविचारानं खन्धानं पुरेजातपच्चयेन पच्चयो। (२)
अवितक्कअविचारो धम्मो अवितक्कविचारमत्तस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ वितक्को उप्पज्जति…पे॰… वत्थुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति, अस्सादेति अभिनन्दति, तं आरब्भ वितक्को उप्पज्जति। वत्थुपुरेजातं – वत्थु अवितक्कविचारमत्तानं खन्धानं वितक्कस्स च पुरेजातपच्चयेन पच्चयो। (३)
अवितक्कअविचारो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो। वत्थुपुरेजातं – वत्थु अवितक्कविचारमत्तानं खन्धानं विचारस्स च पुरेजातपच्चयेन पच्चयो। (४)
अवितक्कअविचारो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ सवितक्कसविचारा खन्धा च वितक्को च उप्पज्जन्ति। सोतं… घानं… जिव्हं… कायं… रूपे… सद्दे… गन्धे… रसे… फोट्ठब्बे… वत्थुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ सवितक्कसविचारा खन्धा च वितक्को च उप्पज्जन्ति। वत्थुपुरेजातं – वत्थु सवितक्कसविचारानं खन्धानं वितक्कस्स च पुरेजातपच्चयेन पच्चयो। (५)
पच्छाजातपच्चयो
१०८. सवितक्कसविचारो धम्मो अवितक्कअविचारस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता सवितक्कसविचारा खन्धा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो। (१)
अवितक्कविचारमत्तो धम्मो अवितक्कअविचारस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता अवितक्कविचारमत्ता खन्धा च वितक्को च पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो। (१)
अवितक्कअविचारो धम्मो अवितक्कअविचारस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता अवितक्कअविचारा खन्धा च विचारो च पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो। (१)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कअविचारस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता अवितक्कविचारमत्ता खन्धा च विचारो च पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो। (१)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा अवितक्कअविचारस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता सवितक्कसविचारा खन्धा च वितक्को च पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो। (१)
आसेवनपच्चयो
१०९. सवितक्कसविचारो धम्मो सवितक्कसविचारस्स धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमा पुरिमा सवितक्कसविचारा खन्धा पच्छिमानं पच्छिमानं सवितक्कसविचारानं खन्धानं आसेवनपच्चयेन पच्चयो। अनुलोमं गोत्रभुस्स… अनुलोमं वोदानस्स… गोत्रभु सवितक्कसविचारस्स मग्गस्स… वोदानं सवितक्कसविचारस्स मग्गस्स आसेवनपच्चयेन पच्चयो। (१)
सवितक्कसविचारो धम्मो अवितक्कविचारमत्तस्स धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमा पुरिमा सवितक्कसविचारा खन्धा पच्छिमस्स पच्छिमस्स वितक्कस्स आसेवनपच्चयेन पच्चयो। अवितक्कविचारमत्तस्स झानस्स परिकम्मं अवितक्कविचारमत्तस्स झानस्स आसेवनपच्चयेन पच्चयो। गोत्रभु अवितक्कविचारमत्तस्स मग्गस्स आसेवनपच्चयेन पच्चयो। वोदानं अवितक्कविचारमत्तस्स मग्गस्स आसेवनपच्चयेन पच्चयो। (२)
सवितक्कसविचारो धम्मो अवितक्कअविचारस्स धम्मस्स आसेवनपच्चयेन पच्चयो – दुतियस्स झानस्स परिकम्मं दुतिये झाने विचारस्स आसेवनपच्चयेन पच्चयो। ततियस्स झानस्स परिकम्मं ततियस्स झानस्स…पे॰… चतुत्थस्स झानस्स परिकम्मं चतुत्थस्स झानस्स…पे॰… आकासानञ्चायतनस्स परिकम्मं आकासानञ्चायतनस्स…पे॰… विञ्ञाणञ्चायतनस्स परिकम्मं विञ्ञाणञ्चायतनस्स…पे॰… आकिञ्चञ्ञायतनस्स परिकम्मं आकिञ्चञ्ञायतनस्स…पे॰… नेवसञ्ञानासञ्ञायतनस्स परिकम्मं नेवसञ्ञानासञ्ञायतनस्स…पे॰… दिब्बस्स चक्खुस्स परिकम्मं दिब्बस्स चक्खुस्स…पे॰… दिब्बाय सोतधातुया परिकम्मं दिब्बाय सोतधातुया…पे॰… इद्धिविधञाणस्स परिकम्मं…पे॰… चेतोपरियञाणस्स परिकम्मं…पे॰… पुब्बेनिवासानुस्सतिञाणस्स परिकम्मं…पे॰… यथाकम्मूपगञाणस्स परिकम्मं…पे॰… अनागतंसञाणस्स परिकम्मं…पे॰… गोत्रभु अवितक्कअविचारस्स मग्गस्स विचारस्स च… वोदानं अवितक्कअविचारस्स मग्गस्स विचारस्स च आसेवनपच्चयेन पच्चयो। (३)
सवितक्कसविचारो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स आसेवनपच्चयेन पच्चयो – अवितक्कविचारमत्तस्स झानस्स परिकम्मं अवितक्कविचारमत्तस्स झानस्स विचारस्स च आसेवनपच्चयेन पच्चयो। गोत्रभु अवितक्कविचारमत्तस्स मग्गस्स विचारस्स च… वोदानं अवितक्कविचारमत्तस्स मग्गस्स विचारस्स च आसेवनपच्चयेन पच्चयो। (४)
सवितक्कसविचारो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमा पुरिमा सवितक्कसविचारा खन्धा पच्छिमानं पच्छिमानं सवितक्कसविचारानं खन्धानं वितक्कस्स च आसेवनपच्चयेन पच्चयो। अनुलोमं गोत्रभुस्स वितक्कस्स च… अनुलोमं वोदानस्स वितक्कस्स च… गोत्रभु सवितक्कसविचारस्स मग्गस्स वितक्कस्स च… वोदानं सवितक्कसविचारस्स मग्गस्स वितक्कस्स च आसेवनपच्चयेन पच्चयो। (५)
११०. अवितक्कविचारमत्तो धम्मो अवितक्कविचारमत्तस्स धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमो पुरिमो वितक्को पच्छिमस्स पच्छिमस्स वितक्कस्स आसेवनपच्चयेन पच्चयो। पुरिमा पुरिमा अवितक्कविचारमत्ता खन्धा पच्छिमानं पच्छिमानं अवितक्कविचारमत्तानं खन्धानं आसेवनपच्चयेन पच्चयो। (१)
अवितक्कविचारमत्तो धम्मो सवितक्कसविचारस्स धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमो पुरिमो वितक्को पच्छिमानं पच्छिमानं सवितक्कसविचारानं खन्धानं आसेवनपच्चयेन पच्चयो। (२)
अवितक्कविचारमत्तो धम्मो अवितक्कअविचारस्स धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमा पुरिमा अवितक्कविचारमत्ता खन्धा पच्छिमस्स पच्छिमस्स विचारस्स आसेवनपच्चयेन पच्चयो। (३)
अवितक्कविचारमत्तो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमा पुरिमा अवितक्कविचारमत्ता खन्धा पच्छिमानं पच्छिमानं अवितक्कविचारमत्तानं खन्धानं विचारस्स च आसेवनपच्चयेन पच्चयो। (४)
अवितक्कविचारमत्तो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमो पुरिमो वितक्को पच्छिमानं पच्छिमानं सवितक्कसविचारानं खन्धानं वितक्कस्स च आसेवनपच्चयेन पच्चयो। (५)
१११. अवितक्कअविचारो धम्मो अवितक्कअविचारस्स धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमो पुरिमो विचारो पच्छिमस्स पच्छिमस्स विचारस्स आसेवनपच्चयेन पच्चयो। पुरिमा पुरिमा अवितक्कअविचारा खन्धा पच्छिमानं पच्छिमानं अवितक्कअविचारानं खन्धानं आसेवनपच्चयेन पच्चयो। (१)
अवितक्कअविचारो धम्मो अवितक्कविचारमत्तस्स धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमो पुरिमो विचारो पच्छिमानं पच्छिमानं अवितक्कविचारमत्तानं खन्धानं आसेवनपच्चयेन पच्चयो। (२)
अवितक्कअविचारो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमो पुरिमो विचारो पच्छिमानं पच्छिमानं अवितक्कविचारमत्तानं खन्धानं विचारस्स च आसेवनपच्चयेन पच्चयो। (३)
११२. अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कविचारमत्तस्स धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमा पुरिमा अवितक्कविचारमत्ता खन्धा च विचारो च पच्छिमानं पच्छिमानं अवितक्कविचारमत्तानं खन्धानं आसेवनपच्चयेन पच्चयो। (१)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कअविचारस्स धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमा पुरिमा अवितक्कविचारमत्ता खन्धा च विचारो च पच्छिमस्स पच्छिमस्स विचारस्स आसेवनपच्चयेन पच्चयो। (२)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमा पुरिमा अवितक्कविचारमत्ता खन्धा च विचारो च पच्छिमानं पच्छिमानं अवितक्कविचारमत्तानं खन्धानं विचारस्स च आसेवनपच्चयेन पच्चयो। (३)
११३. सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा सवितक्कसविचारस्स धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमा पुरिमा सवितक्कसविचारा खन्धा च वितक्को च पच्छिमानं पच्छिमानं सवितक्कसविचारानं खन्धानं आसेवनपच्चयेन पच्चयो। अनुलोमञ्च वितक्को च गोत्रभुस्स… अनुलोमञ्च वितक्को च वोदानस्स… गोत्रभु च वितक्को च सवितक्कसविचारस्स मग्गस्स… वोदानञ्च वितक्को च सवितक्कसविचारस्स मग्गस्स आसेवनपच्चयेन पच्चयो। (१)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा अवितक्कविचारमत्तस्स धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमा पुरिमा सवितक्कसविचारा खन्धा च वितक्को च पच्छिमस्स पच्छिमस्स वितक्कस्स आसेवनपच्चयेन पच्चयो। अवितक्कविचारमत्तस्स झानस्स परिकम्मञ्च वितक्को च अवितक्कविचारमत्तस्स झानस्स आसेवनपच्चयेन पच्चयो। गोत्रभु च वितक्को च अवितक्क विचारमत्तस्स मग्गस्स… वोदानञ्च वितक्को च अवितक्कविचारमत्तस्स मग्गस्स आसेवनपच्चयेन पच्चयो। (२)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा अवितक्कअविचारस्स धम्मस्स आसेवनपच्चयेन पच्चयो – दुतियस्स झानस्स परिकम्मञ्च वितक्को च दुतिये झाने विचारस्स आसेवनपच्चयेन पच्चयो…पे॰… नेवसञ्ञानासञ्ञायतनस्स परिकम्मञ्च वितक्को च…पे॰… दिब्बस्स चक्खुस्स परिकम्मञ्च वितक्को च…पे॰… अनागतंसञाणस्स परिकम्मञ्च वितक्को च अनागतंसञाणस्स आसेवनपच्चयेन पच्चयो। गोत्रभु च वितक्को च अवितक्कअविचारस्स मग्गस्स विचारस्स च आसेवनपच्चयेन पच्चयो। वोदानञ्च वितक्को च अवितक्कअविचारस्स मग्गस्स विचारस्स च आसेवनपच्चयेन पच्चयो। (३)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स आसेवनपच्चयेन पच्चयो – अवितक्कविचारमत्तस्स झानस्स परिकम्मञ्च वितक्को च अवितक्कविचारमत्तस्स झानस्स विचारस्स च… गोत्रभु च वितक्को च अवितक्कविचारमत्तस्स मग्गस्स विचारस्स च… वोदानञ्च वितक्को च अवितक्कविचारमत्तस्स मग्गस्स विचारस्स च आसेवनपच्चयेन पच्चयो। (४)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमा पुरिमा सवितक्कसविचारा खन्धा च वितक्को च पच्छिमानं पच्छिमानं सवितक्कसविचारानं खन्धानं वितक्कस्स च आसेवनपच्चयेन पच्चयो। अनुलोमञ्च वितक्को च गोत्रभुस्स वितक्कस्स च… अनुलोमञ्च वितक्को च वोदानस्स वितक्कस्स च… गोत्रभु च वितक्को च सवितक्कसविचारस्स मग्गस्स वितक्कस्स च… वोदानञ्च वितक्को च सवितक्कसविचारस्स मग्गस्स वितक्कस्स च आसेवनपच्चयेन पच्चयो। (५)
कम्मपच्चयो
११४. सवितक्कसविचारो धम्मो सवितक्कसविचारस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – सवितक्कसविचारा चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो। पटिसन्धिक्खणे सवितक्कसविचारा चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो। नानाक्खणिका – सवितक्कसविचारा चेतना विपाकानं सवितक्कसविचारानं खन्धानं कम्मपच्चयेन पच्चयो। (१)
सवितक्कसविचारो धम्मो अवितक्कविचारमत्तस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – सवितक्कसविचारा चेतना वितक्कस्स कम्मपच्चयेन पच्चयो। पटिसन्धिक्खणे सवितक्कसविचारा चेतना वितक्कस्स कम्मपच्चयेन पच्चयो। नानाक्खणिका – सवितक्कसविचारा चेतना विपाकस्स वितक्कस्स कम्मपच्चयेन पच्चयो। (२)
सवितक्कसविचारो धम्मो अवितक्कअविचारस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – सवितक्कसविचारा चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो। पटिसन्धिक्खणे सवितक्कसविचारा चेतना कटत्ता रूपानं कम्मपच्चयेन पच्चयो। नानाक्खणिका – सवितक्कसविचारा चेतना विपाकानं अवितक्कअविचारानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (३)
सवितक्कसविचारो धम्मो सवितक्कसविचारस्स च अवितक्कअविचारस्स च धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – सवितक्कसविचारा चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो। पटिसन्धिक्खणे सवितक्कसविचारा चेतना सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। नानाक्खणिका – सवितक्कसविचारा चेतना विपाकानं सवितक्कसविचारानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (४)
सवितक्कसविचारो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – सवितक्कसविचारा चेतना वितक्कस्स च चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो। पटिसन्धिक्खणे सवितक्कसविचारा चेतना वितक्कस्स च कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। नानाक्खणिका – सवितक्कसविचारा चेतना विपाकस्स वितक्कस्स च कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (५)
सवितक्कसविचारो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – सवितक्कसविचारा चेतना सम्पयुत्तकानं खन्धानं वितक्कस्स च कम्मपच्चयेन पच्चयो। पटिसन्धिक्खणे सवितक्कसविचारा चेतना सम्पयुत्तकानं खन्धानं वितक्कस्स च कम्मपच्चयेन पच्चयो। नानाक्खणिका – सवितक्कसविचारा चेतना विचाकानं सवितक्कसविचारानं खन्धानं वितक्कस्स च कम्मपच्चयेन पच्चयो। (६)
सवितक्कसविचारो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – सवितक्कसविचारा चेतना सम्पयुत्तकानं खन्धानं वितक्कस्स च चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो। पटिसन्धिक्खणे सवितक्कसविचारा चेतना सम्पयुत्तकानं खन्धानं वितक्कस्स च कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। नानाक्खणिका – सवितक्कसविचारा चेतना विपाकानं सवितक्कसविचारानं खन्धानं वितक्कस्स च कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (७)
११५. अवितक्कविचारमत्तो धम्मो अवितक्कविचारमत्तस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – अवितक्कविचारमत्ता चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। नानाक्खणिका – अवितक्कविचारमत्ता चेतना विपाकानं अवितक्कविचारमत्तानं खन्धानं कम्मपच्चयेन पच्चयो। (१)
अवितक्कविचारमत्तो धम्मो अवितक्कअविचारस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – अवितक्कविचारमत्ता चेतना विचारस्स च चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो। पटिसन्धिक्खणे अवितक्कविचारमत्ता चेतना विपाकस्स विचारस्स च कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। नानाक्खणिका – अवितक्कविचारमत्ता चेतना विपाकस्स विचारस्स च कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (२)
अवितक्कविचारमत्तो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – अवितक्कविचारमत्ता चेतना सम्पयुत्तकानं खन्धानं विचारस्स च चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो। पटिसन्धिक्खणे अवितक्कविचारमत्ता चेतना सम्पयुत्तकानं खन्धानं विचारस्स च कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। नानाक्खणिका – अवितक्कविचारमत्ता चेतना विपाकानं अवितक्कविचारमत्तानं खन्धानं विचारस्स च कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (३)
अवितक्कअविचारो धम्मो अवितक्कअविचारस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – अवितक्कअविचारा चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो। पटिसन्धिक्खणे अवितक्कअविचारा चेतना सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। नानाक्खणिका – अवितक्कअविचारा चेतना विपाकानं अवितक्कअविचारानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (१)
विपाकपच्चयो
११६. सवितक्कसविचारो धम्मो सवितक्कसविचारस्स धम्मस्स विपाकपच्चयेन पच्चयो – विपाको सवितक्कसविचारो एको खन्धो तिण्णन्नं खन्धानं विपाकपच्चयेन पच्चयो…पे॰… पटिसन्धिक्खणे सवितक्कसविचारो एको खन्धो तिण्णन्नं खन्धानं विपाकपच्चयेन पच्चयो…पे॰…।
सवितक्कसविचारो धम्मो अवितक्कविचारमत्तस्स धम्मस्स विपाकपच्चयेन पच्चयो – विपाका सवितक्कसविचारा खन्धा वितक्कस्स विपाकपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…।
(सवितक्कसविचारमूलका सत्तपि पञ्हा परिपुण्णा।)
अवितक्कविचारमत्तो धम्मो अवितक्कविचारमत्तस्स धम्मस्स विपाकपच्चयेन पच्चयो – विपाको अवितक्कविचारमत्तो एको खन्धो तिण्णन्नं खन्धानं विपाकपच्चयेन पच्चयो…पे॰… द्वे खन्धा…पे॰… पटिसन्धिक्खणे विपाको अवितक्कविचारमत्तो एको खन्धो…पे॰…।
(अवितक्कविचारमत्तमूलका पञ्च पञ्हा कातब्बा, विपाकन्ति नियामेतब्बा।)
११७. अवितक्कअविचारो धम्मो अवितक्कअविचारस्स धम्मस्स विपाकपच्चयेन पच्चयो – विपाको अवितक्कअविचारो एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं विपाकपच्चयेन पच्चयो…पे॰… द्वे खन्धा …पे॰… विपाको विचारो चित्तसमुट्ठानानं रूपानं विपाकपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰… खन्धा वत्थुस्स विपाकपच्चयेन पच्चयो। विचारो वत्थुस्स विपाकपच्चयेन पच्चयो। (१)
अवितक्कअविचारो धम्मो अवितक्कविचारमत्तस्स धम्मस्स विपाकपच्चयेन पच्चयो – विपाको विचारो अवितक्कविचारमत्तानं खन्धानं विपाकपच्चयेन पच्चयो। पटिसन्धिक्खणे विपाको विचारो अवितक्कविचारमत्तानं खन्धानं विपाकपच्चयेन पच्चयो। (२)
अवितक्कअविचारो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स विपाकपच्चयेन पच्चयो – विपाको विचारो अवितक्कविचारमत्तानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं विपाकपच्चयेन पच्चयो। पटिसन्धिक्खणे विपाको विचारो अवितक्कविचारमत्तानं खन्धानं कटत्ता च रूपानं विपाकपच्चयेन पच्चयो। (३)
११८. अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कविचारमत्तस्स धम्मस्स विपाकपच्चयेन पच्चयो – विपाको अवितक्कविचारमत्तो एको खन्धो च विचारो च तिण्णन्नं खन्धानं विपाकपच्चयेन पच्चयो…पे॰… द्वे खन्धा…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कअविचारस्स धम्मस्स विपाकपच्चयेन पच्चयो – विपाका अवितक्कविचारमत्ता खन्धा च विचारो च चित्तसमुट्ठानानं रूपानं विपाकपच्चयेन पच्चयो। पटिसन्धिक्खणे अवितक्कविचारमत्ता खन्धा च विचारो च कटत्तारूपानं विपाकपच्चयेन पच्चयो। (२)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स विपाकपच्चयेन पच्चयो – विपाको अवितक्कविचारमत्तो एको खन्धो च विचारो च तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं विपाकपच्चयेन पच्चयो…पे॰… पटिसन्धिक्खणे विपाको अवितक्कविचारमत्तो एको खन्धो च विचारो च तिण्णन्नं खन्धानं कटत्ता च रूपानं विपाकपच्चयेन पच्चयो। (३)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा सवितक्कसविचारस्स धम्मस्स विपाकपच्चयेन पच्चयो – विपाको सवितक्कसविचारो एको खन्धो च वितक्को च तिण्णन्नं खन्धानं विपाकपच्चयेन पच्चयो…पे॰… द्वे खन्धा…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा अवितक्कअविचारस्स धम्मस्स विपाकपच्चयेन पच्चयो – विपाका सवितक्कसविचारा खन्धा च वितक्को च चित्तसमुट्ठानानं रूपानं विपाकपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (२)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा सवितक्कसविचारस्स च अवितक्कअविचारस्स च धम्मस्स विपाकपच्चयेन पच्चयो – विपाको सवितक्कसविचारो एको खन्धो च वितक्को च तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं विपाकपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (३)
आहारपच्चयो
११९. सवितक्कसविचारो धम्मो सवितक्कसविचारस्स धम्मस्स आहारपच्चयेन पच्चयो – सवितक्कसविचारा आहारा सम्पयुत्तकानं खन्धानं आहारपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (१)
सवितक्कसविचारो धम्मो अवितक्कविचारमत्तस्स धम्मस्स आहारपच्चयेन पच्चयो – सवितक्कसविचारा आहारा वितक्कस्स आहारपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…।
(सवितक्कसविचारमूलका इमिना कारणेन सत्त पञ्हा विभजितब्बा।)
अवितक्कविचारमत्तो धम्मो अवितक्कविचारमत्तस्स धम्मस्स आहारपच्चयेन पच्चयो – अवितक्कविचारमत्ता आहारा सम्पयुत्तकानं खन्धानं आहारपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (१)
अवितक्कविचारमत्तो धम्मो अवितक्कअविचारस्स धम्मस्स आहारपच्चयेन पच्चयो – अवितक्कविचारमत्ता आहारा विचारस्स च चित्तसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (२)
अवितक्कविचारमत्तो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स आहारपच्चयेन पच्चयो – अवितक्कविचारमत्ता आहारा सम्पयुत्तकानं खन्धानं विचारस्स च चित्तसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (३)
अवितक्कअविचारो धम्मो अवितक्कअविचारस्स धम्मस्स आहारपच्चयेन पच्चयो – अवितक्कअविचारा आहारा सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰… कबळीकारो आहारो इमस्स कायस्स आहारपच्चयेन पच्चयो।
इन्द्रियपच्चयो
१२०. सवितक्कसविचारो धम्मो सवितक्कसविचारस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – सवितक्कसविचारा इन्द्रिया सम्पयुत्तकानं खन्धानं इन्द्रियपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (१)
सवितक्कसविचारो धम्मो अवितक्कविचारमत्तस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – सवितक्कसविचारा इन्द्रिया वितक्कस्स इन्द्रियपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (७)
(सवितक्कसविचारमूलका सत्त पञ्हा इमिना कारणेन विभजितब्बा।)
अवितक्कविचारमत्तो धम्मो अवितक्कविचारमत्तस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – अवितक्कविचारमत्ता इन्द्रिया सम्पयुत्तकानं खन्धानं इन्द्रियपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (१)
अवितक्कविचारमत्तो धम्मो अवितक्कअविचारस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – अवितक्कविचारमत्ता इन्द्रिया विचारस्स च चित्तसमुट्ठानानञ्च रूपानं इन्द्रियपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (२)
अवितक्कविचारमत्तो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स इन्द्रियपच्चयेन पच्चयो – अवितक्कविचारमत्ता इन्द्रिया सम्पयुत्तकानं खन्धानं विचारस्स च चित्तसमुट्ठानानञ्च रूपानं इन्द्रियपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (३)
अवितक्कअविचारो धम्मो अवितक्कअविचारस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – अवितक्कअविचारा इन्द्रिया सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं इन्द्रियपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰… चक्खुन्द्रियं चक्खुविञ्ञाणस्स …पे॰… कायिन्द्रियं कायविञ्ञाणस्स इन्द्रियपच्चयेन पच्चयो। रूपजीवितिन्द्रियं कटत्तारूपानं इन्द्रियपच्चयेन पच्चयो। (१)
झानपच्चयो
१२१. सवितक्कसविचारो धम्मो सवितक्कसविचारस्स धम्मस्स झानपच्चयेन पच्चयो – सवितक्कसविचारानि झानङ्गानि सम्पयुत्तकानं खन्धानं झानपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (७)
(सवितक्कसविचारमूलका सत्त पञ्हा इमिना कारणेन विभजितब्बा।)
अवितक्कविचारमत्तो धम्मो अवितक्कविचारमत्तस्स धम्मस्स झानपच्चयेन पच्चयो – अवितक्कविचारमत्तानि झानङ्गानि सम्पयुत्तकानं खन्धानं झानपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (५)
(अवितक्कविचारमत्तमूलका पञ्च पञ्हा इमिना कारणेन विभजितब्बा।)
अवितक्कअविचारो धम्मो अवितक्कअविचारस्स धम्मस्स झानपच्चयेन पच्चयो – अवितक्कअविचारानि झानङ्गानि सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं झानपच्चयेन पच्चयो। विचारो चित्तसमुट्ठानानं रूपानं झानपच्चयेन पच्चयो। पटिसन्धिक्खणे विचारो कटत्तारूपानं झानपच्चयेन पच्चयो। विचारो वत्थुस्स झानपच्चयेन पच्चयो। (१)
अवितक्कअविचारो धम्मो अवितक्कविचारमत्तस्स धम्मस्स झानपच्चयेन पच्चयो – विचारो अवितक्कविचारमत्तानं खन्धानं झानपच्चयेन पच्चयो। पटिसन्धिक्खणे विचारो अवितक्कविचारमत्तानं खन्धानं झानपच्चयेन पच्चयो। (२)
अवितक्कअविचारो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स झानपच्चयेन पच्चयो – विचारो अवितक्कविचारमत्तानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं झानपच्चयेन पच्चयो। पटिसन्धिक्खणे विचारो अवितक्कविचारमत्तानं खन्धानं कटत्ता च रूपानं झानपच्चयेन पच्चयो। (३)
१२२. अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कविचारमत्तस्स धम्मस्स झानपच्चयेन पच्चयो – अवितक्कविचारमत्तानि झानङ्गानि विचारो च सम्पयुत्तकानं खन्धानं झानपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (१)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कअविचारस्स धम्मस्स झानपच्चयेन पच्चयो – अवितक्कविचारमत्तानि झानङ्गानि विचारो च चित्तसमुट्ठानानं रूपानं झानपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (२)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स झानपच्चयेन पच्चयो – अवितक्कविचारमत्तानि झानङ्गानि विचारो च सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं झानपच्चयेन पच्चयो। पटिसन्धिक्खणे अवितक्कविचारमत्तानि झानङ्गानि विचारो च सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं झानपच्चयेन पच्चयो। (३)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा सवितक्कसविचारस्स धम्मस्स झानपच्चयेन पच्चयो – सवितक्कसविचारानि झानङ्गानि वितक्को च सम्पयुत्तकानं खन्धानं झानपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (१)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा अवितक्कअविचारस्स धम्मस्स झानपच्चयेन पच्चयो – सवितक्कसविचारानि झानङ्गानि वितक्को च चित्तसमुट्ठानानं रूपानं झानपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (२)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा सवितक्कसविचारस्स च अवितक्कअविचारस्स च धम्मस्स झानपच्चयेन पच्चयो – सवितक्कसविचारानि झानङ्गानि वितक्को च सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं झानपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (३)
मग्गपच्चयो
१२३. सवितक्कसविचारो धम्मो सवितक्कसविचारस्स धम्मस्स मग्गपच्चयेन पच्चयो – सवितक्कसविचारानि मग्गङ्गानि सम्पयुत्तकानं खन्धानं मग्गपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…।
(सवितक्कसविचारमूलका सत्त पञ्हा इमिना कारणेन विभजितब्बा।)
अवितक्कविचारमत्तो धम्मो अवितक्कविचारमत्तस्स धम्मस्स मग्गपच्चयेन पच्चयो – अवितक्कविचारमत्तानि मग्गङ्गानि सम्पयुत्तकानं खन्धानं मग्गपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…।
(अवितक्कविचारमत्तमूलका पञ्च पञ्हा इमिना कारणेन विभजितब्बा।)
अवितक्कअविचारो धम्मो अवितक्कअविचारस्स धम्मस्स मग्गपच्चयेन पच्चयो – अवितक्कअविचारानि मग्गङ्गानि सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं मग्गपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (१)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा सवितक्कसविचारस्स धम्मस्स मग्गपच्चयेन पच्चयो – सवितक्कसविचारानि मग्गङ्गानि वितक्को च सम्पयुत्तकानं खन्धानं मग्गपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (१)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा अवितक्कअविचारस्स धम्मस्स मग्गपच्चयेन पच्चयो – सवितक्कसविचारानि मग्गङ्गानि वितक्को च चित्तसमुट्ठानानं रूपानं मग्गपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (२)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा सवितक्कसविचारस्स च अवितक्कअविचारस्स च धम्मस्स मग्गपच्चयेन पच्चयो – सवितक्कसविचारानि मग्गङ्गानि वितक्को च सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं मग्गपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (३)
सम्पयुत्तपच्चयो
१२४. सवितक्कसविचारो धम्मो सवितक्कसविचारस्स धम्मस्स सम्पयुत्तपच्चयेन पच्चयो – सवितक्कसविचारो एको खन्धो तिण्णन्नं खन्धानं सम्पयुत्तपच्चयेन पच्चयो…पे॰… द्वे खन्धा द्विन्नं खन्धानं…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
सवितक्कसविचारो धम्मो अवितक्कविचारमत्तस्स धम्मस्स सम्पयुत्तपच्चयेन पच्चयो – सवितक्कसविचारा खन्धा वितक्कस्स सम्पयुत्तपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (२)
सवितक्कसविचारो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स सम्पयुत्तपच्चयेन पच्चयो – सवितक्कसविचारो एको खन्धो तिण्णन्नं खन्धानं वितक्कस्स च सम्पयुत्तपच्चयेन पच्चयो…पे॰… द्वे खन्धा द्विन्नं खन्धानं वितक्कस्स च…पे॰… पटिसन्धिक्खणे…पे॰…। (३)
१२५. अवितक्कविचारमत्तो धम्मो अवितक्कविचारमत्तस्स धम्मस्स सम्पयुत्तपच्चयेन पच्चयो – अवितक्कविचारमत्तो एको खन्धो तिण्णन्नं खन्धानं सम्पयुत्तपच्चयेन पच्चयो…पे॰… द्वे खन्धा द्विन्नं खन्धानं…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
अवितक्कविचारमत्तो धम्मो सवितक्कसविचारस्स धम्मस्स सम्पयुत्तपच्चयेन पच्चयो – वितक्को सवितक्कसविचारानं खन्धानं सम्पयुत्तपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (२)
अवितक्कविचारमत्तो धम्मो अवितक्कअविचारस्स धम्मस्स सम्पयुत्तपच्चयेन पच्चयो – अवितक्कविचारमत्ता खन्धा विचारस्स सम्पयुत्तपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (३)
अवितक्कविचारमत्तो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स सम्पयुत्तपच्चयेन पच्चयो – अवितक्कविचारमत्तो एको खन्धो तिण्णन्नं खन्धानं विचारस्स च सम्पयुत्तपच्चयेन पच्चयो…पे॰… द्वे खन्धा द्विन्नं खन्धानं विचारस्स च…पे॰… पटिसन्धिक्खणे…पे॰…। (४)
१२६. अवितक्कअविचारो धम्मो अवितक्कअविचारस्स धम्मस्स सम्पयुत्तपच्चयेन पच्चयो – अवितक्कअविचारो एको खन्धो तिण्णन्नं खन्धानं सम्पयुत्तपच्चयेन पच्चयो…पे॰… द्वे खन्धा द्विन्नं खन्धानं…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
अवितक्कअविचारो धम्मो अवितक्कविचारमत्तस्स धम्मस्स सम्पयुत्तपच्चयेन पच्चयो – विचारो अवितक्कविचारमत्तानं खन्धानं सम्पयुत्तपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (२)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कविचारमत्तस्स धम्मस्स सम्पयुत्तपच्चयेन पच्चयो – अवितक्कविचारमत्तो एको खन्धो च विचारो च तिण्णन्नं खन्धानं सम्पयुत्तपच्चयेन पच्चयो…पे॰… द्वे खन्धा च विचारो च द्विन्नं खन्धानं…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा सवितक्कसविचारस्स धम्मस्स सम्पयुत्तपच्चयेन पच्चयो – सवितक्कसविचारो एको खन्धो च वितक्को च तिण्णन्नं खन्धानं सम्पयुत्तपच्चयेन पच्चयो…पे॰… द्वे खन्धा च वितक्को च द्विन्नं खन्धानं…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
विप्पयुत्तपच्चयो
१२७. सवितक्कसविचारो धम्मो अवितक्कअविचारस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – सवितक्कसविचारा खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो। पटिसन्धिक्खणे सवितक्कसविचारा खन्धा कटत्तारूपानं विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता – सवितक्कसविचारा खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (१)
अवितक्कविचारमत्तो धम्मो अवितक्कअविचारस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – अवितक्कविचारमत्ता खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो, वितक्को चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो। पटिसन्धिक्खणे अवितक्कविचारमत्ता खन्धा कटत्तारूपानं विप्पयुत्तपच्चयेन पच्चयो। वितक्को कटत्तारूपानं विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता – अवितक्कविचारमत्ता खन्धा च वितक्को च पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (१)
१२८. अवितक्कअविचारो धम्मो अवितक्कअविचारस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातम्। सहजाता – अवितक्कअविचारा खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो। विचारो चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो। पटिसन्धिक्खणे अवितक्कअविचारा खन्धा कटत्तारूपानं विप्पयुत्तपच्चयेन पच्चयो। विचारो कटत्तारूपानं विप्पयुत्तपच्चयेन पच्चयो; खन्धा वत्थुस्स विप्पयुत्तपच्चयेन पच्चयो, वत्थु खन्धानं विप्पयुत्तपच्चयेन पच्चयो; विचारो वत्थुस्स विप्पयुत्तपच्चयेन पच्चयो; वत्थु विचारस्स विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स विप्पयुत्तपच्चयेन पच्चयो…पे॰… कायायतनं कायविञ्ञाणस्स विप्पयुत्तपच्चयेन पच्चयो, वत्थु अवितक्कअविचारानं खन्धानं विचारस्स च विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता – अवितक्कअविचारा खन्धा च विचारो च पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (१)
अवितक्कअविचारो धम्मो सवितक्कसविचारस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातं – पटिसन्धिक्खणे वत्थु सवितक्कसविचारानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – वत्थु सवितक्कसविचारानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो। (२)
अवितक्कअविचारो धम्मो अवितक्कविचारमत्तस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातं – पटिसन्धिक्खणे वत्थु अवितक्कविचारमत्तानं खन्धानं वितक्कस्स च विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – वत्थु अवितक्कविचारमत्तानं खन्धानं वितक्कस्स च विप्पयुत्तपच्चयेन पच्चयो। (३)
अवितक्कअविचारो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातं – पटिसन्धिक्खणे वत्थु अवितक्कविचारमत्तानं खन्धानं विचारस्स च विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – वत्थु अवितक्कविचारमत्तानं खन्धानं विचारस्स च विप्पयुत्तपच्चयेन पच्चयो। (४)
अवितक्कअविचारो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातं – पटिसन्धिक्खणे वत्थु सवितक्कसविचारानं खन्धानं वितक्कस्स च विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – वत्थु सवितक्कसविचारानं खन्धानं वितक्कस्स च विप्पयुत्तपच्चयेन पच्चयो। (५)
१२९. अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कअविचारस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – अवितक्कविचारमत्ता खन्धा च विचारो च चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो। पटिसन्धिक्खणे अवितक्कविचारमत्ता खन्धा च विचारो च कटत्तारूपानं विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता – अवितक्कविचारमत्ता खन्धा च विचारो च पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (१)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा अवितक्कअविचारस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – सवितक्कसविचारा खन्धा च वितक्को च चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो। पटिसन्धिक्खणे सवितक्कसविचारा खन्धा च वितक्को च कटत्तारूपानं विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता – सवितक्कसविचारा खन्धा च वितक्को च पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (१)
अत्थिपच्चयो
१३०. सवितक्कसविचारो धम्मो सवितक्कसविचारस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सवितक्कसविचारो एको खन्धो तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा द्विन्नं खन्धानं…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
सवितक्कसविचारो धम्मो अवितक्कविचारमत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सवितक्कसविचारा खन्धा वितक्कस्स अत्थिपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (२)
सवितक्कसविचारो धम्मो अवितक्कअविचारस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं , पच्छाजातम्। सहजाता – सवितक्कसविचारा खन्धा चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो। पटिसन्धिक्खणे सवितक्कसविचारा खन्धा कटत्तारूपानं अत्थिपच्चयेन पच्चयो। पच्छाजाता – सवितक्कसविचारा खन्धा पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो। (३)
(सवितक्कसविचारमूलके अवसेसा पञ्हा सहजातपच्चयसदिसा।)
१३१. अवितक्कविचारमत्तो धम्मो अवितक्कविचारमत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – अवितक्कविचारमत्तो एको खन्धो तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा द्विन्नं खन्धानं…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
अवितक्कविचारमत्तो धम्मो सवितक्कसविचारस्स धम्मस्स अत्थिपच्चयेन पच्चयो – वितक्को सवितक्कसविचारानं खन्धानं अत्थिपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (२)
अवितक्कविचारमत्तो धम्मो अवितक्कअविचारस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – अवितक्कविचारमत्ता खन्धा विचारस्स चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो। वितक्को चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो। पटिसन्धिक्खणे अवितक्कविचारमत्ता खन्धा विचारस्स कटत्ता च रूपानं अत्थिपच्चयेन पच्चयो; वितक्को कटत्तारूपानं अत्थिपच्चयेन पच्चयो। पच्छाजाता – अवितक्कविचारमत्ता खन्धा च वितक्को च पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो। (३)
(अवितक्कविचारमत्तमूलका पञ्च पञ्हा। अवसेसा सहजातपच्चयसदिसा।)
१३२. अवितक्कअविचारो धम्मो अवितक्कअविचारस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियम्। सहजातो – अवितक्कअविचारो एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा द्विन्नं खन्धानं…पे॰… विचारो चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो। पटिसन्धिक्खणे अवितक्कअविचारो एको खन्धो तिण्णन्नं खन्धानं कटत्ता च रूपानं अत्थिपच्चयेन पच्चयो…पे॰… खन्धा वत्थुस्स अत्थिपच्चयेन पच्चयो, वत्थु खन्धानं अत्थिपच्चयेन पच्चयो; विचारो वत्थुस्स अत्थिपच्चयेन पच्चयो, वत्थु विचारस्स अत्थिपच्चयेन पच्चयो; एकं महाभूतं तिण्णन्नं महाभूतानं अत्थिपच्चयेन पच्चयो…पे॰… महाभूता चित्तसमुट्ठानानं रूपानं कटत्तारूपानं उपादारूपानं अत्थिपच्चयेन पच्चयो; बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं तिण्णन्नं महाभूतानं…पे॰… महाभूता कटत्तारूपानं उपादारूपानं अत्थिपच्चयेन पच्चयो। पुरेजातं – दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स अत्थिपच्चयेन पच्चयो, चक्खायतनं चक्खुविञ्ञाणस्स…पे॰… कायायतनं कायविञ्ञाणस्स अत्थिपच्चयेन पच्चयो। वत्थु अवितक्कअविचारानं खन्धानं विचारस्स च अत्थिपच्चयेन पच्चयो। पच्छाजाता – अवितक्कअविचारा खन्धा च विचारो च पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो। कबळीकारो आहारो इमस्स कायस्स अत्थिपच्चयेन पच्चयो। रूपजीवितिन्द्रियं कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (१)
अवितक्कअविचारो धम्मो सवितक्कसविचारस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातं – पटिसन्धिक्खणे वत्थु सवितक्कसविचारानं खन्धानं अत्थिपच्चयेन पच्चयो। पुरेजातं – चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति…पे॰… दोमनस्सं उप्पज्जति। सोतं… घानं… जिव्हं… कायं… रूपे… सद्दे… गन्धे… रसे… फोट्ठब्बे… वत्थुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति…पे॰… दोमनस्सं उप्पज्जति। वत्थु सवितक्कसविचारानं खन्धानं अत्थिपच्चयेन पच्चयो। (२)
अवितक्कअविचारो धम्मो अवितक्कविचारमत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – विचारो अवितक्कविचारमत्तानं खन्धानं अत्थिपच्चयेन पच्चयो। पटिसन्धिक्खणे विचारो अवितक्कविचारमत्तानं खन्धानं अत्थिपच्चयेन पच्चयो। पटिसन्धिक्खणे वत्थु अवितक्कविचारमत्तानं खन्धानं वितक्कस्स च अत्थिपच्चयेन पच्चयो। पुरेजातं – चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ वितक्को उप्पज्जति। सोतं… घानं… जिव्हं… कायं… रूपे… सद्दे… गन्धे… रसे… फोट्ठब्बे… वत्थुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ वितक्को उप्पज्जति। वत्थु अवितक्कविचारमत्तानं खन्धानं वितक्कस्स च अत्थिपच्चयेन पच्चयो। (३)
अवितक्कअविचारो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – विचारो अवितक्कविचारमत्तानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो। पटिसन्धिक्खणे विचारो अवितक्कविचारमत्तानं खन्धानं कटत्ता च रूपानं अत्थिपच्चयेन पच्चयो। पटिसन्धिक्खणे वत्थु अवितक्कविचारमत्तानं खन्धानं विचारस्स च अत्थिपच्चयेन पच्चयो। पुरेजातं – वत्थु अवितक्कविचारमत्तानं खन्धानं विचारस्स च अत्थिपच्चयेन पच्चयो। (४)
अवितक्कअविचारो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातं – पटिसन्धिक्खणे वत्थु सवितक्कसविचारानं खन्धानं वितक्कस्स च अत्थिपच्चयेन पच्चयो। पुरेजातं – चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ सवितक्कसविचारा खन्धा च वितक्को च उप्पज्जन्ति। सोतं… घानं… जिव्हं… कायं…पे॰… वत्थुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ सवितक्कसविचारा खन्धा च वितक्को च उप्पज्जन्ति। वत्थु सवितक्कसविचारानं खन्धानं वितक्कस्स च अत्थिपच्चयेन पच्चयो। (५)
१३३. सवितक्कसविचारो च अवितक्कअविचारो च धम्मा सवितक्कसविचारस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – सवितक्कसविचारो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च वत्थु च द्विन्नं खन्धानं अत्थिपच्चयेन पच्चयो। पटिसन्धिक्खणे सवितक्कसविचारो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च वत्थु च द्विन्नं खन्धानं अत्थिपच्चयेन पच्चयो। (१)
सवितक्कसविचारो च अवितक्कअविचारो च धम्मा अवितक्कविचारमत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजाता – सवितक्कसविचारा खन्धा च वत्थु च वितक्कस्स अत्थिपच्चयेन पच्चयो। पटिसन्धिक्खणे सवितक्कसविचारा खन्धा च वत्थु च वितक्कस्स अत्थिपच्चयेन पच्चयो। (२)
सवितक्कसविचारो च अवितक्कअविचारो च धम्मा अवितक्कअविचारस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं, आहारं, इन्द्रियम्। सहजाता – सवितक्कसविचारा खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो। पटिसन्धिक्खणे सवितक्कसविचारा खन्धा च महाभूता च कटत्तारूपानं अत्थिपच्चयेन पच्चयो। पच्छाजाता – सवितक्कसविचारा खन्धा च कबळीकारो आहारो च पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – सवितक्कसविचारा खन्धा च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (३)
सवितक्कसविचारो च अवितक्कअविचारो च धम्मा सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – सवितक्कसविचारो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं वितक्कस्स च अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च वत्थु च द्विन्नं खन्धानं वितक्कस्स च अत्थिपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। (४)
१३४. अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा सवितक्कसविचारस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – वितक्को च वत्थु च सवितक्कसविचारानं खन्धानं अत्थिपच्चयेन पच्चयो। पटिसन्धिक्खणे वितक्को च वत्थु च सवितक्कसविचारानं खन्धानं अत्थिपच्चयेन पच्चयो। (१)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कविचारमत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – अवितक्कविचारमत्तो एको खन्धो च विचारो च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च विचारो च द्विन्नं खन्धानं… अवितक्कविचारमत्तो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च वत्थु च द्विन्नं खन्धानं अत्थिपच्चयेन पच्चयो। पटिसन्धिक्खणे अवितक्कविचारमत्तो एको खन्धो च विचारो च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च विचारो च द्विन्नं खन्धानं…पे॰… पटिसन्धिक्खणे अवितक्कविचारमत्तो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं…पे॰… द्वे खन्धा च वत्थु च द्विन्नं खन्धानं अत्थिपच्चयेन पच्चयो। (२)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कअविचारस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियम्। सहजाता – अवितक्कविचारमत्ता खन्धा च विचारो च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो। सहजाता – अवितक्कविचारमत्ता खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो। सहजातो – वितक्को च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो। सहजाता – अवितक्कविचारमत्ता खन्धा च वत्थु च विचारस्स अत्थिपच्चयेन पच्चयो। पटिसन्धिक्खणे अवितक्कविचारमत्ता खन्धा च विचारो च कटत्तारूपानं अत्थिपच्चयेन पच्चयो। पटिसन्धिक्खणे अवितक्कविचारमत्ता खन्धा च महाभूता च कटत्तारूपानं अत्थिपच्चयेन पच्चयो। पटिसन्धिक्खणे वितक्को च महाभूता च कटत्तारूपानं अत्थिपच्चयेन पच्चयो। पटिसन्धिक्खणे अवितक्कविचारमत्ता खन्धा च वत्थु च विचारस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – अवितक्कविचारमत्ता खन्धा च विचारो च पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – अवितक्कविचारमत्ता खन्धा च वितक्को च कबळीकारो आहारो च पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – अवितक्कविचारमत्ता खन्धा च वितक्को च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (३)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – अवितक्कविचारमत्तो एको खन्धो च विचारो च तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च विचारो च…पे॰… अवितक्कविचारमत्तो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं विचारस्स च अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च वत्थु च…पे॰… पटिसन्धिक्खणे…पे॰…। (४)
१३५. सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा सवितक्कसविचारस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सवितक्कसविचारो एको खन्धो च वितक्को च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च वितक्को च…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा अवितक्कअविचारस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – सवितक्कसविचारा खन्धा च वितक्को च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो। पटिसन्धिक्खणे सवितक्कसविचारा खन्धा च वितक्को च कटत्तारूपानं अत्थिपच्चयेन पच्चयो। पच्छाजाता – सवितक्कसविचारा खन्धा च वितक्को च पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो। (२)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा सवितक्कसविचारस्स च अवितक्कअविचारस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सवितक्कसविचारो एको खन्धो च वितक्को च तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च वितक्को च द्विन्नं खन्धानं…पे॰… पटिसन्धिक्खणे…पे॰…। (३)
१३६. सवितक्कसविचारो च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा सवितक्कसविचारस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – सवितक्कसविचारो एको खन्धो च वितक्को च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
सवितक्कसविचारो च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कअविचारस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं, आहारं, इन्द्रियम्। सहजाता – सवितक्कसविचारा खन्धा च वितक्को च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो। पटिसन्धिक्खणे…पे॰…। पच्छाजाता – सवितक्कसविचारा खन्धा च वितक्को च कबळीकारो आहारो च पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – सवितक्कसविचारा खन्धा च वितक्को च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (२)
नत्थिविगताविगतपच्चया
१३७. सवितक्कसविचारो धम्मो सवितक्कसविचारस्स धम्मस्स नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो।
(नत्थिपच्चयञ्च विगतपच्चयञ्च अनन्तरसदिसं, अविगतं अत्थिसदिसम्।)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
१३८. हेतुया एकादस, आरम्मणे एकवीस, अधिपतिया तेवीस, अनन्तरे पञ्चवीस, समनन्तरे पञ्चवीस, सहजाते तिंस, अञ्ञमञ्ञे अट्ठवीस, निस्सये तिंस, उपनिस्सये पञ्चवीस, पुरेजाते पञ्च, पच्छाजाते पञ्च, आसेवने एकवीस, कम्मे एकादस, विपाके एकवीस, आहारे एकादस, इन्द्रिये एकादस, झाने एकवीस, मग्गे सोळस, सम्पयुत्ते एकादस, विप्पयुत्ते नव, अत्थिया तिंस, नत्थिया पञ्चवीस, विगते पञ्चवीस, अविगते तिंस।
(घटना कुसलत्तिकसदिसायेव। पञ्हावारगणनं एवं असम्मोहन्तेन गणेतब्बम्।)
अनुलोमम्।
पच्चनीयुद्धारो
१३९. सवितक्कसविचारो धम्मो सवितक्कसविचारस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (१)
सवितक्कसविचारो धम्मो अवितक्कविचारमत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (२)
सवितक्कसविचारो धम्मो अवितक्कअविचारस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (३)
सवितक्कसविचारो धम्मो सवितक्कसविचारस्स च अवितक्कअविचारस्स च धम्मस्स सहजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (४)
सवितक्कसविचारो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (५)
सवितक्कसविचारो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (६)
सवितक्कसविचारो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स सहजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (७)
१४०. अवितक्कविचारमत्तो धम्मो अवितक्कविचारमत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (१)
अवितक्कविचारमत्तो धम्मो सवितक्कसविचारस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (२)
अवितक्कविचारमत्तो धम्मो अवितक्कअविचारस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (३)
अवितक्कविचारमत्तो धम्मो सवितक्कसविचारस्स च अवितक्कअविचारस्स च धम्मस्स सहजातपच्चयेन पच्चयो। (४)
अवितक्कविचारमत्तो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (५)
अवितक्कविचारमत्तो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (६)
१४१. अवितक्कअविचारो धम्मो अवितक्कअविचारस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो। (१)
अवितक्कअविचारो धम्मो सवितक्कसविचारस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो। (२)
अवितक्कअविचारो धम्मो अवितक्कविचारमत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो। (३)
अवितक्कअविचारो धम्मो अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो। (४)
अवितक्कअविचारो धम्मो सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो। (५)
१४२. सवितक्कसविचारो च अवितक्कअविचारो च धम्मा सवितक्कसविचारस्स धम्मस्स सहजातं… पुरेजातम्। (१)
सवितक्कसविचारो च अवितक्कअविचारो च धम्मा अवितक्कविचारमत्तस्स धम्मस्स सहजातं… पुरेजातम्। (२)
सवितक्कसविचारो च अवितक्कअविचारो च धम्मा अवितक्कअविचारस्स धम्मस्स सहजातं… पच्छाजातं… आहारं… इन्द्रियम्। (३)
सवितक्कसविचारो च अवितक्कअविचारो च धम्मा सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स सहजातं… पुरेजातम्। (४)
१४३. अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा सवितक्कसविचारस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो। (१)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कविचारमत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो। (२)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कअविचारस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो। (३)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो। (४)
अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (५)
१४४. सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा सवितक्कसविचारस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (१)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा अवितक्कविचारमत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (२)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा अवितक्कअविचारस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो। (३)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा सवितक्कसविचारस्स च अवितक्कअविचारस्स च धम्मस्स सहजातपच्चयेन पच्चयो। (४)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा अवितक्कविचारमत्तस्स च अवितक्कअविचारस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो। (५)
सवितक्कसविचारो च अवितक्कविचारमत्तो च धम्मा सवितक्कसविचारस्स च अवितक्कविचारमत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (६)
सवितक्कसविचारो च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा सवितक्कसविचारस्स धम्मस्स सहजातं… पुरेजातम्। (१)
सवितक्कसविचारो च अवितक्कविचारमत्तो च अवितक्कअविचारो च धम्मा अवितक्कअविचारस्स धम्मस्स सहजातं… पच्छाजातं… आहारं… इन्द्रियम्। (२)
पच्चनीयुद्धारो।
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
१४५. नहेतुया पञ्चतिंस, नआरम्मणे पञ्चतिंस, नअधिपतिया पञ्चतिंस, नअनन्तरे पञ्चतिंस, नसमनन्तरे पञ्चतिंस, नसहजाते एकूनतिंस, नअञ्ञमञ्ञे एकूनतिंस, ननिस्सये एकूनतिंस, नउपनिस्सये चतुत्तिंस, नपुरेजाते पञ्चतिंस, नपच्छाजाते नआसेवने नकम्मे नविपाके नआहारे नइन्द्रिये नझाने नमग्गे पञ्चतिंस, नसम्पयुत्ते एकूनतिंस, नविप्पयुत्ते सत्तवीस, नोअत्थिया सत्तवीस, नोनत्थिया पञ्चतिंस, नोविगते पञ्चतिंस, नोअविगते सत्तवीस।
(पच्चनीयं गणेन्तेन इमानि पदानि अनुमज्जन्तेन गणेतब्बानि।)
पच्चनीयम्।
३. पच्चयानुलोमपच्चनीयम्
हेतुदुकम्
१४६. हेतुपच्चया नआरम्मणे एकादस, नअधिपतिया एकादस, नअनन्तरे नसमनन्तरे एकादस, नअञ्ञमञ्ञे तीणि, नउपनिस्सये एकादस, नपुरेजाते नपच्छाजाते नआसेवने नकम्मे नविपाके नआहारे नइन्द्रिये नझाने नमग्गे सब्बे एकादस, नसम्पयुत्ते तीणि, नविप्पयुत्ते सत्त, नोनत्थिया एकादस, नोविगते एकादस ।
(अनुलोमपच्चनीयगणना इमिना कारणेन गणेतब्बा।)
अनुलोमपच्चनीयम्।
४. पच्चयपच्चनीयानुलोमम्
नहेतुदुकम्
१४७. नहेतुपच्चया आरम्मणे एकवीस, अधिपतिया तेवीस, अनन्तरे पञ्चवीस, समनन्तरे पञ्चवीस, सहजाते तिंस, अञ्ञमञ्ञे अट्ठवीस, निस्सये तिंस, उपनिस्सये पञ्चवीस, पुरेजाते पञ्च, पच्छाजाते पञ्च, आसेवने एकवीस, कम्मे एकादस, विपाके एकवीस, आहारे एकादस, इन्द्रिये एकादस, झाने एकवीस, मग्गे सोळस, सम्पयुत्ते एकादस, विप्पयुत्ते नव, अत्थिया तिंस, नत्थिया पञ्चवीस, विगते पञ्चवीस, अविगते तिंस।
(पच्चनीयानुलोमं इमिना कारणेन विभजितब्बम्।)
पच्चनीयानुलोमम्।
वितक्कत्तिकं निट्ठितम्।