३. विपाकत्तिकम्
१. पटिच्चवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
१. विपाकं धम्मं पटिच्च विपाको धम्मो उप्पज्जति हेतुपच्चया – विपाकं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा; पटिसन्धिक्खणे विपाकं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। (१)
विपाकं धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया – विपाके खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे विपाके खन्धे पटिच्च कटत्तारूपं, खन्धे पटिच्च वत्थु। (२)
विपाकं धम्मं पटिच्च विपाको च नेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति हेतुपच्चया – विपाकं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे विपाकं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा कटत्ता च रूपम्। (३)
२. विपाकधम्मधम्मं पटिच्च विपाकधम्मधम्मो उप्पज्जति हेतुपच्चया – विपाकधम्मधम्मं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। (१)
विपाकधम्मधम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया – विपाकधम्मधम्मे खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। (२)
विपाकधम्मधम्मं पटिच्च विपाकधम्मधम्मो च नेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति हेतुपच्चया – विपाकधम्मधम्मं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपम्। (३)
३. नेवविपाकनविपाकधम्मधम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया – नेवविपाकनविपाकधम्मधम्मं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, एकं महाभूतं पटिच्च तयो महाभूता…पे॰… द्वे महाभूते पटिच्च द्वे महाभूता, महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपम्। (१)
नेवविपाकनविपाकधम्मधम्मं पटिच्च विपाको धम्मो उप्पज्जति हेतुपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च विपाका खन्धा। (२)
नेवविपाकनविपाकधम्मधम्मं पटिच्च विपाको च नेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति हेतुपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च विपाका खन्धा, महाभूते पटिच्च कटत्तारूपम्। (३)
४. विपाकञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पटिच्च विपाको धम्मो उप्पज्जति हेतुपच्चया – पटिसन्धिक्खणे विपाकं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पटिच्च द्वे खन्धा। (१)
विपाकञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया – विपाके खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे विपाके खन्धे च महाभूते च पटिच्च कटत्तारूपम्। (२)
विपाकञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पटिच्च विपाको च नेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति हेतुपच्चया – पटिसन्धिक्खणे विपाकं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पटिच्च द्वे खन्धा, विपाके खन्धे च महाभूते च पटिच्च कटत्तारूपम्। (३)
५. विपाकधम्मधम्मञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया – विपाकधम्मधम्मे खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (१)
आरम्मणपच्चयो
६. विपाकं धम्मं पटिच्च विपाको धम्मो उप्पज्जति आरम्मणपच्चया – विपाकं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा; पटिसन्धिक्खणे विपाकं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। (१)
७. विपाकधम्मधम्मं पटिच्च विपाकधम्मधम्मो उप्पज्जति आरम्मणपच्चया – विपाकधम्मधम्मं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। (१)
८. नेवविपाकनविपाकधम्मधम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति आरम्मणपच्चया – नेवविपाकनविपाकधम्मधम्मं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा । (१)
नेवविपाकनविपाकधम्मधम्मं पटिच्च विपाको धम्मो उप्पज्जति आरम्मणपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च विपाका खन्धा। (२)
९. विपाकञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पटिच्च विपाको धम्मो उप्पज्जति आरम्मणपच्चया – पटिसन्धिक्खणे विपाकं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पटिच्च द्वे खन्धा। (१)
अधिपतिपच्चयो
१०. विपाकं धम्मं पटिच्च विपाको धम्मो उप्पज्जति अधिपतिपच्चया – विपाकं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। (१)
विपाकं धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति अधिपतिपच्चया – विपाके खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। (२)
विपाकं धम्मं पटिच्च विपाको च नेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति अधिपतिपच्चया – विपाकं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपम्। (३)
विपाकधम्मधम्मं पटिच्च तीणि।
११. नेवविपाकनविपाकधम्मधम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति अधिपतिपच्चया – नेवविपाकनविपाकधम्मधम्मं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, एकं महाभूतं पटिच्च तयो महाभूता…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं उपादारूपम्। (१)
१२. विपाकञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति अधिपतिपच्चया – विपाके खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (१)
विपाकधम्मधम्मञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति अधिपतिपच्चया – विपाकधम्मधम्मे खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (१)
अनन्तरपच्चयादि
१३. विपाकं धम्मं पटिच्च विपाको धम्मो उप्पज्जति अनन्तरपच्चया… समनन्तरपच्चया… (आरम्मणपच्चयसदिसं) सहजातपच्चया… (सहजातं सब्बं हेतुपच्चयसदिसं)।
नेवविपाकनविपाकधम्मधम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति सहजातपच्चया…पे॰… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं (सहजाते इदं नानाकरणं)।
अञ्ञमञ्ञपच्चयो
१४. विपाकं धम्मं पटिच्च विपाको धम्मो उप्पज्जति अञ्ञमञ्ञपच्चया – विपाकं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा; पटिसन्धिक्खणे विपाकं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। (१)
विपाकं धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति अञ्ञमञ्ञपच्चया – पटिसन्धिक्खणे विपाके खन्धे पटिच्च वत्थु। (२)
विपाकं धम्मं पटिच्च विपाको च नेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति अञ्ञमञ्ञपच्चया – पटिसन्धिक्खणे विपाकं एकं खन्धं पटिच्च तयो खन्धा वत्थु च…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा वत्थु च। (३)
विपाकधम्मधम्मं पटिच्च विपाकधम्मधम्मो उप्पज्जति अञ्ञमञ्ञपच्चया – विपाकधम्मधम्मं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। (१)
१५. नेवविपाकनविपाकधम्मधम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति अञ्ञमञ्ञपच्चया – नेवविपाकनविपाकधम्मधम्मं एकं खन्धं पटिच्च तयो खन्धा…पे॰… एकं महाभूतं…पे॰… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं…पे॰…। (१)
नेवविपाकनविपाकधम्मधम्मं पटिच्च विपाको धम्मो उप्पज्जति अञ्ञमञ्ञपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च विपाका खन्धा। (२)
विपाकञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पटिच्च विपाको धम्मो उप्पज्जति अञ्ञमञ्ञपच्चया – पटिसन्धिक्खणे विपाकं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पटिच्च द्वे खन्धा। (१)
निस्सयपच्चयादि
१६. विपाकं धम्मं पटिच्च विपाको धम्मो उप्पज्जति निस्सयपच्चया (संखित्तं)… उपनिस्सयपच्चया… पुरेजातपच्चया।
आसेवनपच्चयो
१७. विपाकधम्मधम्मं पटिच्च विपाकधम्मधम्मो उप्पज्जति आसेवनपच्चया – विपाकधम्मधम्मं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा।
नेवविपाकनविपाकधम्मधम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति आसेवनपच्चया – नेवविपाकनविपाकधम्मधम्मं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा।
कम्म-विपाकपच्चया
१८. विपाकं धम्मं पटिच्च विपाको धम्मो उप्पज्जति कम्मपच्चया (संखित्तं)… विपाकपच्चया… तीणि।
नेवविपाकनविपाकधम्मधम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति विपाकपच्चया – एकं महाभूतं पटिच्च तयो महाभूता…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपम्। (१)
नेवविपाकनविपाकधम्मधम्मं पटिच्च विपाको धम्मो उप्पज्जति विपाकपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च विपाका खन्धा। (२)
नेवविपाकनविपाकधम्मधम्मं पटिच्च विपाको च नेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति विपाकपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च विपाका खन्धा, महाभूते पटिच्च कटत्तारूपम्। (३)
विपाकञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पटिच्च विपाको धम्मो उप्पज्जति विपाकपच्चया…पे॰… नेवविपाकनविपाकधम्मधम्मो उप्पज्जति विपाकपच्चया। विपाको च नेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति विपाकपच्चया…पे॰…।
आहारपच्चयादि
१९. विपाकं धम्मं पटिच्च विपाको धम्मो उप्पज्जति आहारपच्चया (संखित्तं)… इन्द्रियपच्चया… झानपच्चया… मग्गपच्चया… सम्पयुत्तपच्चया … विप्पयुत्तपच्चया… अत्थिपच्चया… नत्थिपच्चया… विगतपच्चया… अविगतपच्चया।
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
२०. हेतुया तेरस, आरम्मणे पञ्च, अधिपतिया नव, अनन्तरे पञ्च, समनन्तरे पञ्च, सहजाते तेरस, अञ्ञमञ्ञे सत्त, निस्सये तेरस, उपनिस्सये पञ्च, पुरेजाते तीणि , आसेवने द्वे, कम्मे तेरस, विपाके नव, आहारे तेरस, इन्द्रिये तेरस, झाने तेरस, मग्गे तेरस, सम्पयुत्ते पञ्च, विप्पयुत्ते तेरस, अत्थिया तेरस, नत्थिया पञ्च, विगते पञ्च, अविगते तेरस।
हेतुदुकम्
२१. हेतुपच्चया आरम्मणे पञ्च…पे॰… अविगते तेरस…पे॰…।
(यथा कुसलत्तिकस्स गणना, एवं गणेतब्बम्।)
आसेवनदुकम्
२२. आसेवनपच्चया हेतुया द्वे, आरम्मणे द्वे, अधिपतिया द्वे, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते द्वे, अञ्ञमञ्ञे द्वे, निस्सये द्वे, उपनिस्सये द्वे, पुरेजाते द्वे, कम्मे द्वे, आहारे द्वे, इन्द्रिये द्वे, झाने द्वे, मग्गे द्वे, सम्पयुत्ते द्वे, विप्पयुत्ते द्वे, अत्थिया द्वे, नत्थिया द्वे, विगते द्वे, अविगते द्वे…पे॰…।
विपाकदुकम्
२३. विपाकपच्चया हेतुया नव, आरम्मणे तीणि, अधिपतिया पञ्च, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते नव, अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये तीणि, पुरेजाते एकं, कम्मे नव, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते तीणि, विप्पयुत्ते नव, अत्थिया नव, नत्थिया तीणि, विगते तीणि, अविगते नव (संखित्तं)।
अनुलोमगणना।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
नहेतुपच्चयो
२४. विपाकं धम्मं पटिच्च विपाको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं विपाकं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा; अहेतुकपटिसन्धिक्खणे विपाकं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा। (१)
विपाकं धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नहेतुपच्चया – अहेतुके विपाके खन्धे पटिच्च चित्तसमुट्ठानं रूपं; अहेतुकपटिसन्धिक्खणे विपाके खन्धे पटिच्च कटत्तारूपं, खन्धे पटिच्च वत्थु। (२)
विपाकं धम्मं पटिच्च विपाको च नेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं विपाकं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं; अहेतुकपटिसन्धिक्खणे विपाकं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा कटत्ता च रूपम्। (३)
२५. विपाकधम्मधम्मं पटिच्च विपाकधम्मधम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
नेवविपाकनविपाकधम्मधम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नेवविपाकनविपाकधम्मधम्मं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, एकं महाभूतं पटिच्च तयो महाभूता…पे॰… द्वे महाभूते पटिच्च द्वे महाभूता, महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं; बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं पटिच्च तयो महाभूता…पे॰… महाभूते पटिच्च कटत्तारूपं उपादारूपम्। (१)
नेवविपाकनविपाकधम्मधम्मं पटिच्च विपाको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे वत्थुं पटिच्च विपाका खन्धा। (२)
नेवविपाकनविपाकधम्मधम्मं पटिच्च विपाको च नेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे वत्थुं पटिच्च विपाका खन्धा, महाभूते पटिच्च कटत्तारूपम्। (३)
२६. विपाकञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पटिच्च विपाको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे विपाकं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पटिच्च द्वे खन्धा। (१)
विपाकञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नहेतुपच्चया – अहेतुके विपाके खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; अहेतुकपटिसन्धिक्खणे विपाके खन्धे च महाभूते च पटिच्च कटत्तारूपम्। (२)
विपाकञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पटिच्च विपाको च नेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकपटिसन्धिक्खणे विपाकं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पटिच्च द्वे खन्धा, विपाके खन्धे च महाभूते च पटिच्च कटत्तारूपम्। (३)
नआरम्मणपच्चयो
२७. विपाकं धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नआरम्मणपच्चया – विपाके खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे विपाके खन्धे पटिच्च कटत्तारूपं, खन्धे पटिच्च वत्थु। (१)
२८. विपाकधम्मधम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नआरम्मणपच्चया – विपाकधम्मधम्मे खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। (१)
२९. नेवविपाकनविपाकधम्मधम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नआरम्मणपच्चया – नेवविपाकनविपाकधम्मधम्मे खन्धे पटिच्च चित्तसमुट्ठानं रूपं, एकं महाभूतं पटिच्च तयो महाभूता…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं; बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं पटिच्च तयो महाभूता… महाभूते पटिच्च कटत्तारूपं उपादारूपम्। (१)
३०. विपाकञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नआरम्मणपच्चया – विपाके खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे विपाके खन्धे च महाभूते च पटिच्च कटत्तारूपम्। (१)
३१. विपाकधम्मधम्मञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नआरम्मणपच्चया – विपाकधम्मधम्मे खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (१)
नअधिपतिपच्चयो
३२. विपाकं धम्मं पटिच्च विपाको धम्मो उप्पज्जति नअधिपतिपच्चया। (संखित्तम्। यथा अनुलोमं सहजातसदिसम्।)
नअनन्तरपच्चयादि
३३. विपाकं धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नअनन्तरपच्चया … नसमनन्तरपच्चया… नअञ्ञमञ्ञपच्चया…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं; बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं, असञ्ञसत्तानं महाभूते पटिच्च कटत्तारूपं उपादारूपं (इदं नानत्तं) नअञ्ञमञ्ञपच्चया… नउपनिस्सयपच्चया… (संखित्तं)।
नपुरेजातपच्चयो
३४. विपाकं धम्मं पटिच्च विपाको धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे विपाकं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा; पटिसन्धिक्खणे विपाकं एकं खन्धं (संखित्तं)। (१)
विपाकं धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नपुरेजातपच्चया – विपाके खन्धे पटिच्च चित्तसमुट्ठानं रूपं , पटिसन्धिक्खणे (संखित्तं)। (२)
विपाकं धम्मं पटिच्च विपाको च नेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति नपुरेजातपच्चया – पटिसन्धिक्खणे विपाकं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा कटत्ता च रूपम्। (३)
विपाकधम्मधम्मं पटिच्च विपाकधम्मधम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे विपाकधम्मधम्मं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। (१)
विपाकधम्मधम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नपुरेजातपच्चया – विपाकधम्मधम्मे खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। (२)
३५. नेवविपाकनविपाकधम्मधम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे नेवविपाकनविपाकधम्मधम्मं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा, नेवविपाकनविपाकधम्मधम्मे खन्धे पटिच्च चित्तसमुट्ठानं रूपं, एकं महाभूतं पटिच्च तयो महाभूता…पे॰… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं पटिच्च…पे॰…। (१)
नेवविपाकनविपाकधम्मधम्मं पटिच्च विपाको धम्मो उप्पज्जति नपुरेजातपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च विपाका खन्धा। (२)
नेवविपाकनविपाकधम्मधम्मं पटिच्च विपाको च नेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति नपुरेजातपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च विपाका खन्धा, महाभूते पटिच्च कटत्तारूपम्। (३)
३६. विपाकञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पटिच्च विपाको धम्मो उप्पज्जति नपुरेजातपच्चया – पटिसन्धिक्खणे विपाकं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पटिच्च द्वे खन्धा। (१)
विपाकञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नपुरेजातपच्चया – विपाके खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे विपाके खन्धे च महाभूते च पटिच्च कटत्तारूपम्। (२)
विपाकञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पटिच्च विपाको च नेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति नपुरेजातपच्चया – पटिसन्धिक्खणे विपाकं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पटिच्च द्वे खन्धा; विपाके खन्धे च महाभूते च पटिच्च कटत्तारूपम्। (३)
३७. विपाकधम्मधम्मञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नपुरेजातपच्चया – विपाकधम्मधम्मे खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्।
नपच्छाजातपच्चयादि
३८. विपाकं धम्मं पटिच्च विपाको धम्मो उप्पज्जति नपच्छाजातपच्चया…पे॰… नआसेवनपच्चया (संखित्तं)।
नकम्मपच्चयो
३९. विपाकधम्मधम्मं पटिच्च विपाकधम्मधम्मो उप्पज्जति नकम्मपच्चया – विपाकधम्मधम्मे खन्धे पटिच्च विपाकधम्मधम्मा चेतना।
नेवविपाकनविपाकधम्मधम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नकम्मपच्चया – नेवविपाकनविपाकधम्मधम्मे खन्धे पटिच्च नेवविपाकनविपाकधम्मधम्मा चेतना; बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं एकं महाभूतं पटिच्च तयो महाभूता…पे॰… महाभूते पटिच्च उपादारूपम्।
नविपाकपच्चयो
४०. विपाकधम्मधम्मं पटिच्च विपाकधम्मधम्मो उप्पज्जति नविपाकपच्चया – विपाकधम्मधम्मं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। (१)
विपाकधम्मधम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नविपाकपच्चया – विपाकधम्मधम्मे खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। (२)
विपाकधम्मधम्मं पटिच्च विपाकधम्मधम्मो च नेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति नविपाकपच्चया – विपाकधम्मधम्मं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपम्। (३)
४१. नेवविपाकनविपाकधम्मधम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नविपाकपच्चया – नेवविपाकनविपाकधम्मधम्मं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपम्। एकं महाभूतं पटिच्च तयो महाभूता…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं उपादारूपं ; बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं पटिच्च तयो महाभूता…पे॰… महाभूते पटिच्च कटत्तारूपं उपादारूपम्। (१)
विपाकधम्मधम्मञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नविपाकपच्चया – विपाकधम्मधम्मे खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (१)
नआहारपच्चयो
४२. नेवविपाकनविपाकधम्मधम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नआहारपच्चया – बाहिरं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं पटिच्च तयो महाभूता…पे॰… महाभूते पटिच्च कटत्तारूपं उपादारूपम्।
नइन्द्रियपच्चयो
४३. नेवविपाकनविपाकधम्मधम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नइन्द्रियपच्चया – बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं एकं महाभूतं पटिच्च तयो महाभूता…पे॰… असञ्ञसत्तानं महाभूते पटिच्च रूपजीवितिन्द्रियम्।
नझानपच्चयो
४४. विपाकं धम्मं पटिच्च विपाको धम्मो उप्पज्जति नझानपच्चया – पञ्चविञ्ञाणसहगतं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा।
नेवविपाकनविपाकधम्मधम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नझानपच्चया – बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं पटिच्च…पे॰…।
नमग्गपच्चयो
४५. विपाकं धम्मं पटिच्च विपाको धम्मो उप्पज्जति नमग्गपच्चया – अहेतुकं विपाकं एकं खन्धं पटिच्च… तीणि।
नेवविपाकनविपाकधम्मधम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नमग्गपच्चया – अहेतुकं नेवविपाकनविपाकधम्मधम्मं एकं खन्धं पटिच्च… तीणि।
विपाकञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पटिच्च विपाको धम्मो उप्पज्जति नमग्गपच्चया – अहेतुकपटिसन्धिक्खणे विपाकं एकं खन्धञ्च वत्थुञ्च पटिच्च… तीणि।
नसम्पयुत्तपच्चयो
४६. विपाकं धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नसम्पयुत्तपच्चया… द्वे।
विपाकधम्मधम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नसम्पयुत्तपच्चया… द्वे।
नेवविपाकनविपाकधम्मधम्मं पटिच्च… एकम्।
नविप्पयुत्तपच्चयो
४७. विपाकं धम्मं पटिच्च विपाको धम्मो उप्पज्जति नविप्पयुत्तपच्चया – अरूपे विपाके एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा।
विपाकधम्मधम्मं पटिच्च विपाकधम्मधम्मो उप्पज्जति नविप्पयुत्तपच्चया – अरूपे विपाकधम्मधम्मं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा।
नेवविपाकनविपाकधम्मधम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नविप्पयुत्तपच्चया – अरूपे नेवविपाकनविपाकधम्मधम्मं एकं खन्धं पटिच्च तयो खन्धा…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा; बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं पटिच्च तयो महाभूता…पे॰… महाभूते पटिच्च कटत्तारूपं उपादारूपम्।
नोनत्थि-नोविगतपच्चया
४८. विपाकं धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नोनत्थिपच्चया… नोविगतपच्चया (संखित्तं)।
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
४९. नहेतुया दस, नआरम्मणे पञ्च, नअधिपतिया तेरस, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते द्वादस, नपच्छाजाते तेरस, नआसेवने तेरस, नकम्मे द्वे, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने द्वे, नमग्गे नव, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
नहेतुदुकम्
५०. नहेतुपच्चया नआरम्मणे तीणि, नअधिपतिया दस, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते दस, नपच्छाजाते दस, नआसेवने दस, नकम्मे एकं, नविपाके द्वे, नआहारे एकं, नइन्द्रिये एकं, नझाने द्वे, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि।
तिकम्
नहेतुपच्चया नआरम्मणपच्चया नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि…पे॰… नकम्मे एकं, नविपाके एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे तीणि, नसम्पयुत्ते तीणि, नविप्पयुत्ते एकं, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं)।
नहेतुमूलकम्।
(यथा कुसलत्तिके सज्झायमग्गेन गणितं, एवं इधापि गणेतब्बम्।)
पच्चनीयम्।
३. पच्चयानुलोमपच्चनीयम्
हेतुदुकम्
५१. हेतुपच्चया नआरम्मणे पञ्च, नअधिपतिया तेरस, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते द्वादस, नपच्छाजाते तेरस, नआसेवने तेरस, नकम्मे द्वे, नविपाके पञ्च, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
तिकम्
हेतुपच्चया आरम्मणपच्चया नअधिपतिया पञ्च, नपुरेजाते पञ्च, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे द्वे, नविपाके द्वे, नविप्पयुत्ते तीणि।
चतुक्कम्
हेतुपच्चया आरम्मणपच्चया अधिपतिपच्चया नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे द्वे, नविपाके द्वे, नविप्पयुत्ते तीणि…पे॰…।
एकादसकम्
हेतुपच्चया आरम्मणपच्चया अधिपतिपच्चया अनन्तरपच्चया (मूलकं संखित्तं) पुरेजातपच्चया नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे द्वे, नविपाके द्वे (संखित्तं)।
(यथा कुसलत्तिके अनुलोमपच्चनीयगणना गणिता, एवं गणेतब्बम्।)
अनुलोमपच्चनीयम्।
४. पच्चयपच्चनीयानुलोमम्
नहेतुदुकम्
५२. नहेतुपच्चया आरम्मणे पञ्च, अनन्तरे पञ्च, समनन्तरे पञ्च, सहजाते दस, अञ्ञमञ्ञे सत्त, निस्सये दस, उपनिस्सये पञ्च, पुरेजाते तीणि, आसेवने द्वे, कम्मे दस, विपाके नव, आहारे दस, इन्द्रिये दस, झाने दस, मग्गे एकं, सम्पयुत्ते पञ्च, विप्पयुत्ते दस, अत्थिया दस, नत्थिया पञ्च, विगते पञ्च, अविगते दस।
तिकम्
नहेतुपच्चया नआरम्मणपच्चया सहजाते तीणि, अञ्ञमञ्ञे द्वे, निस्सये तीणि, कम्मे तीणि, विपाके तीणि, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, विप्पयुत्ते तीणि, अत्थिया तीणि, अविगते तीणि…पे॰…।
सत्तकम्
नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नअञ्ञमञ्ञपच्चया सहजाते तीणि, निस्सये तीणि, कम्मे तीणि, विपाके तीणि, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, विप्पयुत्ते तीणि, अत्थिया तीणि, अविगते तीणि (संखित्तं)।
(यथा कुसलत्तिके नहेतुमूलकं गणितं, एवं गणेतब्बम्। यथा कुसलत्तिके पच्चनीयानुलोमं वित्थारितं, एवं इदं वित्थारेतब्बम्।)
पच्चनीयानुलोमम्।
पटिच्चवारो।
२. सहजातवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
५३. विपाकं धम्मं सहजातो विपाको धम्मो उप्पज्जति हेतुपच्चया – विपाकं एकं खन्धं सहजाता तयो खन्धा, तयो खन्धे सहजातो एको खन्धो, द्वे खन्धे सहजाता द्वे खन्धा (संखित्तं)।
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
५४. हेतुया तेरस…पे॰… अविगते तेरस…पे॰…।
२. पच्चयपच्चनीयम्
५५. विपाकं धम्मं सहजातो विपाको धम्मो उप्पज्जति नहेतुपच्चया अहेतुकं विपाकं एकं खन्धं सहजाता तयो खन्धा, तयो खन्धे सहजातो एको खन्धो, द्वे खन्धे सहजाता द्वे खन्धा (संखित्तं)।
३. पच्चयानुलोमपच्चनीयम्
५६. हेतुपच्चया नआरम्मणे पञ्च…पे॰… नविप्पयुत्ते तीणि…पे॰…।
४. पच्चयपच्चनीयानुलोमम्
५७. नहेतुपच्चया आरम्मणे पञ्च…पे॰… अविगते दस…पे॰…।
सहजातवारो।
३. पच्चयवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
५८. विपाकं धम्मं पच्चया विपाको धम्मो उप्पज्जति हेतुपच्चया – विपाकं एकं खन्धं पच्चया तयो खन्धा, तयो खन्धे पच्चया एको खन्धो, द्वे खन्धे पच्चया द्वे खन्धा; पटिसन्धिक्खणे…पे॰…। (१)
विपाकं धम्मं पच्चया नेवविपाकनविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया – विपाके खन्धे पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे विपाके खन्धे पच्चया कटत्तारूपं…पे॰…। (२)
विपाकं धम्मं पच्चया विपाको च नेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति हेतुपच्चया – विपाकं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे पच्चया द्वे खन्धा चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे…पे॰…। (३)
विपाकधम्मधम्मं पच्चया विपाकधम्मधम्मो उप्पज्जति हेतुपच्चया – विपाकधम्मधम्मं एकं खन्धं पच्चया तयो खन्धा…पे॰… द्वे खन्धे पच्चया द्वे खन्धा। (१)
विपाकधम्मधम्मं पच्चया नेवविपाकनविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया – विपाकधम्मधम्मे खन्धे पच्चया चित्तसमुट्ठानं रूपम्। (२)
विपाकधम्मधम्मं पच्चया विपाकधम्मधम्मो च नेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति हेतुपच्चया – विपाकधम्मधम्मं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे पच्चया द्वे खन्धा चित्तसमुट्ठानञ्च रूपम्। (३)
नेवविपाकनविपाकधम्मधम्मं पच्चया नेवविपाकनविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया – नेवविपाकनविपाकधम्मधम्मं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे पच्चया द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, एकं महाभूतं पच्चया…पे॰… महाभूते पच्चया चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं, वत्थुं पच्चया नेवविपाकनविपाकधम्मधम्मा खन्धा। (१)
नेवविपाकनविपाकधम्मधम्मं पच्चया विपाको धम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया विपाका खन्धा; पटिसन्धिक्खणे वत्थुं पच्चया विपाका खन्धा। (२)
नेवविपाकनविपाकधम्मधम्मं पच्चया विपाकधम्मधम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया विपाकधम्मधम्मा खन्धा। (३)
नेवविपाकनविपाकधम्मधम्मं पच्चया विपाको च नेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं पच्चया विपाका खन्धा , महाभूते पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे वत्थुं पच्चया विपाका खन्धा, महाभूते पच्चया कटत्तारूपम्। (४)
नेवविपाकनविपाकधम्मधम्मं पच्चया विपाकधम्मधम्मो च नेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं पच्चया विपाकधम्मधम्मा खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपम्। (५)
५९. विपाकञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पच्चया विपाको धम्मो उप्पज्जति हेतुपच्चया – विपाकं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पच्चया द्वे खन्धा; पटिसन्धिक्खणे विपाकं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पच्चया द्वे खन्धा। (१)
विपाकञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पच्चया नेवविपाकनविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया – विपाके खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे विपाके खन्धे च महाभूते च पच्चया कटत्तारूपम्। (२)
विपाकञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पच्चया विपाको च नेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति हेतुपच्चया – विपाकं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पच्चया द्वे खन्धा, विपाके खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे विपाकं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पच्चया द्वे खन्धा , विपाके खन्धे च महाभूते च पच्चया कटत्तारूपम्। (३)
६०. विपाकधम्मधम्मञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पच्चया विपाकधम्मधम्मो उप्पज्जति हेतुपच्चया – विपाकधम्मधम्मं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पच्चया द्वे खन्धा। (१)
विपाकधम्मधम्मञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पच्चया नेवविपाकनविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया – विपाकधम्मधम्मे खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपम्। (२)
विपाकधम्मधम्मञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पच्चया विपाकधम्मधम्मो च नेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति हेतुपच्चया – विपाकधम्मधम्मं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पच्चया द्वे खन्धा, विपाकधम्मधम्मे खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपम्। (३)
आरम्मणपच्चयो
६१. विपाकं धम्मं पच्चया विपाको धम्मो उप्पज्जति आरम्मणपच्चया – विपाकं एकं खन्धं पच्चया तयो खन्धा…पे॰… द्वे खन्धे पच्चया द्वे खन्धा; पटिसन्धिक्खणे…पे॰…। (१)
विपाकधम्मधम्मं पच्चया विपाकधम्मधम्मो उप्पज्जति आरम्मणपच्चया – विपाकधम्मधम्मं एकं खन्धं पच्चया तयो खन्धा…पे॰… द्वे खन्धे पच्चया द्वे खन्धा। (१)
नेवविपाकनविपाकधम्मधम्मं पच्चया नेवविपाकनविपाकधम्म-धम्मो उप्पज्जति आरम्मणपच्चया – नेवविपाकनविपाकधम्मधम्मं एकं खन्धं पच्चया तयो खन्धा…पे॰… द्वे खन्धे पच्चया द्वे खन्धा, वत्थुं पच्चया नेवविपाकनविपाकधम्मधम्मा खन्धा। (१)
नेवविपाकनविपाकधम्मधम्मं पच्चया विपाको धम्मो उप्पज्जति आरम्मणपच्चया – चक्खायतनं पच्चया चक्खुविञ्ञाणं, सोतायतनं पच्चया सोतविञ्ञाणं , घानायतनं पच्चया घानविञ्ञाणं, जिव्हायतनं पच्चया जिव्हाविञ्ञाणं, कायायतनं पच्चया कायविञ्ञाणं; वत्थुं पच्चया विपाका खन्धा, पटिसन्धिक्खणे वत्थुं पच्चया विपाका खन्धा। (२)
नेवविपाकनविपाकधम्मधम्मं पच्चया विपाकधम्मधम्मो उप्पज्जति आरम्मणपच्चया – वत्थुं पच्चया विपाकधम्मधम्मा खन्धा। (३)
विपाकञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पच्चया विपाको धम्मो उप्पज्जति आरम्मणपच्चया – चक्खुविञ्ञाणसहगतं एकं खन्धञ्च चक्खायतनञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च चक्खायतनञ्च पच्चया द्वे खन्धा, सोत… घान… जिव्हा… काय… विपाकं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पच्चया द्वे खन्धा; पटिसन्धिक्खणे विपाकं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पच्चया द्वे खन्धा। (१)
विपाकधम्मधम्मञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पच्चया विपाकधम्मधम्मो उप्पज्जति आरम्मणपच्चया – विपाकधम्मधम्मं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पच्चया द्वे खन्धा। (१)
अधिपतिपच्चयो
६२. विपाकं धम्मं पच्चया विपाको धम्मो उप्पज्जति अधिपतिपच्चया – विपाकं एकं खन्धं पच्चया… तीणि (अधिपतिया पटिसन्धिक्खणे नत्थि)।
विपाकधम्मधम्मं पच्चया… तीणि।
नेवविपाकनविपाकधम्मधम्मं पच्चया नेवविपाकनविपाकधम्मधम्मो उप्पज्जति अधिपतिपच्चया – नेवविपाकनविपाकधम्मधम्मं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे पच्चया द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, एकं महाभूतं पच्चया तयो महाभूता…पे॰… महाभूते पच्चया चित्तसमुट्ठानं रूपं उपादारूपं, वत्थुं पच्चया नेवविपाकनविपाकधम्मधम्मा खन्धा। (१)
नेवविपाकनविपाकधम्मधम्मं पच्चया विपाको धम्मो उप्पज्जति अधिपतिपच्चया – वत्थुं पच्चया विपाका खन्धा। (२)
नेवविपाकनविपाकधम्मधम्मं पच्चया विपाकधम्मधम्मो उप्पज्जति अधिपतिपच्चया – वत्थुं पच्चया विपाकधम्मधम्मा खन्धा। (३)
नेवविपाकनविपाकधम्मधम्मं पच्चया विपाको च नेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति अधिपतिपच्चया – वत्थुं पच्चया विपाका खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपम्। (४)
नेवविपाकनविपाकधम्मधम्मं पच्चया विपाकधम्मधम्मो च नेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति अधिपतिपच्चया – वत्थुं पच्चया विपाकधम्मधम्मा खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपम्। (५)
६३. विपाकञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पच्चया विपाको धम्मो उप्पज्जति अधिपतिपच्चया – विपाकं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पच्चया द्वे खन्धा। (१)
विपाकञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पच्चया नेवविपाकनविपाकधम्मधम्मो उप्पज्जति अधिपतिपच्चया – विपाके खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपम्। (२)
विपाकञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पच्चया विपाको च नेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति अधिपतिपच्चया – विपाकं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पच्चया द्वे खन्धा, विपाके खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपम्। (३)
६४. विपाकधम्मधम्मञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पच्चया विपाकधम्मधम्मो उप्पज्जति अधिपतिपच्चया – विपाकधम्मधम्मं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पच्चया द्वे खन्धा। (१)
विपाकधम्मधम्मञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पच्चया नेवविपाकनविपाकधम्मधम्मो उप्पज्जति अधिपतिपच्चया – विपाकधम्मधम्मे खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपम्। (२)
विपाकधम्मधम्मञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पच्चया विपाकधम्मधम्मो च नेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति अधिपतिपच्चया – विपाकधम्मधम्मं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पच्चया द्वे खन्धा, विपाकधम्मधम्मे खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपम्। (३)
अनन्तर-समनन्तरपच्चया
६५. विपाकं धम्मं पच्चया विपाको धम्मो उप्पज्जति अनन्तरपच्चया… समनन्तरपच्चया (आरम्मणपच्चयसदिसं)।
अञ्ञमञ्ञपच्चयो
६६. सहजातपच्चया…पे॰… अञ्ञमञ्ञपच्चया – विपाकं एकं खन्धं पच्चया तयो खन्धा…पे॰… द्वे खन्धे पच्चया द्वे खन्धा; पटिसन्धिक्खणे विपाकं एकं खन्धं पच्चया तयो खन्धा…पे॰… द्वे खन्धे पच्चया द्वे खन्धा। (१)
विपाकं धम्मं पच्चया नेवविपाकनविपाकधम्मधम्मो उप्पज्जति अञ्ञमञ्ञपच्चया – पटिसन्धिक्खणे विपाके खन्धे पच्चया वत्थु। (२)
विपाकं धम्मं पच्चया विपाको च नेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति अञ्ञमञ्ञपच्चया – पटिसन्धिक्खणे विपाकं एकं खन्धं पच्चया तयो खन्धा वत्थु च…पे॰… द्वे खन्धे पच्चया द्वे खन्धा वत्थु च। (३)
६७. विपाकधम्मधम्मं पच्चया विपाकधम्मधम्मो उप्पज्जति अञ्ञमञ्ञपच्चया – विपाकधम्मधम्मं एकं खन्धं पच्चया तयो खन्धा…पे॰… द्वे खन्धे पच्चया द्वे खन्धा। (१)
नेवविपाकनविपाकधम्मधम्मं पच्चया नेवविपाकनविपाकधम्मधम्मो उप्पज्जति अञ्ञमञ्ञपच्चया – नेवविपाकनविपाकधम्मधम्मं एकं खन्धं पच्चया तयो खन्धा…पे॰… द्वे खन्धे पच्चया द्वे खन्धा, एकं महाभूतं पच्चया तयो महाभूता…पे॰… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं पच्चया तयो महाभूता…पे॰… द्वे महाभूते पच्चया द्वे महाभूता; वत्थुं पच्चया नेवविपाकनविपाकधम्मधम्मा खन्धा। (१)
नेवविपाकनविपाकधम्मधम्मं पच्चया विपाको धम्मो उप्पज्जति अञ्ञमञ्ञपच्चया – चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया विपाका खन्धा; पटिसन्धिक्खणे वत्थुं पच्चया विपाका खन्धा। (२)
नेवविपाकनविपाकधम्मधम्मं पच्चया विपाकधम्मधम्मो उप्पज्जति अञ्ञमञ्ञपच्चया – वत्थुं पच्चया विपाकधम्मधम्मा खन्धा। (३)
विपाकञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पच्चया विपाको धम्मो उप्पज्जति अञ्ञमञ्ञपच्चया – चक्खुविञ्ञाणसहगतं एकं खन्धञ्च चक्खायतनञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च चक्खायतनञ्च पच्चया द्वे खन्धा, सोत… घान… जिव्हा… काय…पे॰… विपाकं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पच्चया द्वे खन्धा; पटिसन्धिक्खणे विपाकं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पच्चया द्वे खन्धा। (१)
विपाकधम्मधम्मञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पच्चया विपाकधम्मधम्मो उप्पज्जति अञ्ञमञ्ञपच्चया – विपाकधम्मधम्मं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पच्चया द्वे खन्धा। (१)
निस्सयपच्चयो
६८. विपाकं धम्मं पच्चया विपाको धम्मो उप्पज्जति निस्सयपच्चया (सहजातसदिसं)।
उपनिस्सय-पुरेजातपच्चया
६९. उपनिस्सयपच्चया… पुरेजातपच्चया – विपाकं एकं खन्धं पच्चया तयो खन्धा…पे॰… द्वे खन्धे पच्चया द्वे खन्धा, वत्थुं पुरेजातपच्चया (अनन्तरसदिसम्। संखित्तं)।
आसेवनपच्चयो
७०. विपाकधम्मधम्मं पच्चया विपाकधम्मधम्मो उप्पज्जति आसेवनपच्चया – विपाकधम्मधम्मं एकं खन्धं पच्चया तयो खन्धा, तयो खन्धे पच्चया एको खन्धो, द्वे खन्धे पच्चया द्वे खन्धा। (१)
नेवविपाकनविपाकधम्मधम्मं पच्चया नेवविपाकनविपाकधम्मधम्मो उप्पज्जति आसेवनपच्चया – नेवविपाकनविपाकधम्मधम्मं एकं खन्धं पच्चया…पे॰… वत्थुं पच्चया नेवविपाकनविपाकधम्मधम्मा खन्धा। (१)
नेवविपाकनविपाकधम्मधम्मं पच्चया विपाकधम्मधम्मो उप्पज्जति आसेवनपच्चया – वत्थुं पच्चया विपाकधम्मधम्मा खन्धा। (२)
विपाकधम्मधम्मञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पच्चया विपाकधम्मधम्मो उप्पज्जति आसेवनपच्चया – विपाकधम्मधम्मं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा , तयो खन्धे च वत्थुञ्च पच्चया एको खन्धो, द्वे खन्धे च वत्थुञ्च पच्चया द्वे खन्धा। (१)
कम्मपच्चयो
७१. विपाकं धम्मं पच्चया विपाको धम्मो उप्पज्जति कम्मपच्चया… तीणि (सहजातसदिसं)।
विपाकपच्चयो
७२. विपाकं धम्मं पच्चया विपाको धम्मो उप्पज्जति विपाकपच्चया… तीणि।
नेवविपाकनविपाकधम्मधम्मं पच्चया नेवविपाकनविपाकधम्मधम्मो उप्पज्जति विपाकपच्चया – एकं महाभूतं पच्चया तयो महाभूता…पे॰… द्वे महाभूते पच्चया द्वे महाभूता, महाभूते पच्चया चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं…पे॰… विपाको च उभयञ्च… तीणि।
विपाकञ्च नेवविपाकनविपाकधम्मधम्मञ्च… तीणि।
आहारपच्चयादि
आहारपच्चया… इन्द्रियपच्चया… झानपच्चया… मग्गपच्चया… सम्पयुत्तपच्चया… विप्पयुत्तपच्चया… अत्थिपच्चया… नत्थिपच्चया… विगतपच्चया… अविगतपच्चया।
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
७३. हेतुया सत्तरस, आरम्मणे सत्त, अधिपतिया सत्तरस, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते सत्तरस, अञ्ञमञ्ञे नव, निस्सये सत्तरस, उपनिस्सये सत्त, पुरेजाते सत्त, आसेवने चत्तारि, कम्मे सत्तरस, विपाके नव, आहारे सत्तरस, इन्द्रिये सत्तरस, झाने सत्तरस, मग्गे सत्तरस, सम्पयुत्ते सत्त, विप्पयुत्ते सत्तरस, अत्थिया सत्तरस, नत्थिया सत्त, विगते सत्त, अविगते सत्तरस।
हेतुदुकम्
७४. हेतुपच्चया आरम्मणे सत्त, अधिपतिया सत्तरस…पे॰… अविगते सत्तरस।
(यथा कुसलत्तिके गणना, एवं गणेतब्बम्।)
अनुलोमम्।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
नहेतुपच्चयो
७५. विपाकं धम्मं पच्चया विपाको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं विपाकं एकं खन्धं पच्चया… तीणि।
विपाकधम्मधम्मं पच्चया विपाकधम्मधम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो।
नेवविपाकनविपाकधम्मधम्मं पच्चया नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नेवविपाकनविपाकधम्मधम्मं एकं खन्धं पच्चया…पे॰…। (१)
नेवविपाकनविपाकधम्मधम्मं पच्चया विपाको धम्मो उप्पज्जति नहेतुपच्चया – चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰…। (२)
नेवविपाकनविपाकधम्मधम्मं पच्चया विपाकधम्मधम्मो उप्पज्जति नहेतुपच्चया – वत्थुं पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (३)
नेवविपाकनविपाकधम्मधम्मं पच्चया विपाको च नेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति नहेतुपच्चया – वत्थुं पच्चया अहेतुका विपाका खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं, अहेतुकपटिसन्धिक्खणे…पे॰… (४)
७६. विपाकञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पच्चया विपाको धम्मो उप्पज्जति…पे॰… नेवविपाकनविपाकधम्मधम्मो उप्पज्जति…पे॰… विपाको च नेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति नहेतुपच्चया…पे॰… तीणि।
विपाकधम्मधम्मञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पच्चया विपाकधम्मधम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
नआरम्मणपच्चयो
७७. विपाकं धम्मं पच्चया नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नआरम्मणपच्चया (संखित्तम्। सब्बानि पदानि वित्थारेतब्बानि।)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
७८. नहेतुया द्वादस, नआरम्मणे पञ्च, नअधिपतिया सत्तरस, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते द्वादस, नपच्छाजाते सत्तरस, नआसेवने सत्तरस, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने चत्तारि, नमग्गे नव, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
नहेतुदुकम्
७९. नहेतुपच्चया नआरम्मणे तीणि, नअधिपतिया द्वादस, नअनन्तरे तीणि, नसमनन्तरे तीणि…पे॰… नकम्मे एकं, नविपाके चत्तारि, नआहारे एकं, नइन्द्रिये एकं, नझाने चत्तारि, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि।
(यथा कुसलत्तिके पच्चनीयगणना, एवं गणेतब्बम्।)
पच्चनीयम्।
३. पच्चयानुलोमपच्चनीयम्
हेतुदुकम्
८०. हेतुपच्चया नआरम्मणे पञ्च, नअधिपतिया सत्तरस…पे॰… नोविगते पञ्च।
(यथा कुसलत्तिके अनुलोमपच्चनीयगणना, एवं गणेतब्बम्।)
अनुलोमपच्चनीयम्।
४. पच्चयपच्चनीयानुलोमम्
नहेतुदुकम्
८१. नहेतुपच्चया आरम्मणे सत्त, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते द्वादस, अञ्ञमञ्ञे नव, निस्सये द्वादस, उपनिस्सये सत्त, पुरेजाते सत्त, आसेवने चत्तारि, कम्मे द्वादस , विपाके नव, आहारे द्वादस, इन्द्रिये द्वादस, झाने द्वादस, मग्गे तीणि, सम्पयुत्ते सत्त, विप्पयुत्ते द्वादस, अत्थिया द्वादस, नत्थिया सत्त, विगते सत्त, अविगते द्वादस।
तिकम्
नहेतुपच्चया नआरम्मणपच्चया सहजाते तीणि, अञ्ञमञ्ञे द्वे…पे॰… अविगते तीणि।
(यथा कुसलत्तिके पच्चनीयानुलोमगणना, एवं गणेतब्बम्।)
पच्चनीयानुलोमम्।
पच्चयवारो।
४. निस्सयवारो
१-४. पच्चयचतुक्कम्
८२. विपाकं धम्मं निस्साय विपाको धम्मो उप्पज्जति हेतुपच्चया – विपाकं एकं खन्धं निस्साय तयो खन्धा…पे॰…।
हेतुया सत्तरस…पे॰…।
नहेतुया द्वादस…पे॰… नोविगते पञ्च।
हेतुपच्चया नआरम्मणे पञ्च…पे॰… नविप्पयुत्ते तीणि।
नहेतुपच्चया आरम्मणे सत्त…पे॰… अविगते द्वादस।
निस्सयवारो।
५. संसट्ठवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
८३. विपाकं धम्मं संसट्ठो विपाको धम्मो उप्पज्जति हेतुपच्चया – विपाकं एकं खन्धं संसट्ठा तयो खन्धा। (संखित्तम्। सब्बानि पदानि वित्थारेतब्बानि।)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
८४. हेतुया तीणि, आरम्मणे तीणि, अधिपतिया तीणि, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते तीणि, अञ्ञमञ्ञे तीणि, निस्सये तीणि, उपनिस्सये तीणि, पुरेजाते तीणि, आसेवने द्वे, कम्मे तीणि, विपाके एकं, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते तीणि, विप्पयुत्ते तीणि, अत्थिया तीणि, नत्थिया तीणि, विगते तीणि, अविगते तीणि। (संखित्तम्।)
(यथा कुसलत्तिके गणना, एवं गणेतब्बम्।)
अनुलोमम्।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
८५. विपाकं धम्मं संसट्ठो विपाको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं विपाकं एकं खन्धं संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे संसट्ठा द्वे खन्धा। (सब्बानि पदानि विभजितब्बानि।)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
८६. नहेतुया तीणि, न अधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे द्वे, नविपाके द्वे, नझाने एकं, नमग्गे द्वे, नविप्पयुत्ते तीणि।
(यथा कुसलत्तिके पच्चनीयगणना, एवं गणेतब्बम्।)
पच्चनीयम्।
३. पच्चयानुलोमपच्चनीयम्
८७. हेतुपच्चया नअधिपतिया तीणि…पे॰… नविप्पयुत्ते तीणि।
(यथा कुसलत्तिके अनुलोमपच्चनीयगणना, एवं गणेतब्बम्।)
अनुलोमपच्चनीयम्।
४. पच्चयपच्चनीयानुलोमम्
८८. नहेतुपच्चया आरम्मणे तीणि…पे॰… मग्गे एकं…पे॰… अविगते तीणि।
(यथा कुसलत्तिके पच्चनीयानुलोमगणना, एवं गणेतब्बम्।)
पच्चनीयानुलोमम्।
संसट्ठवारो।
६. सम्पयुत्तवारो
१-४. पच्चयचतुक्कम्
८९. विपाकं धम्मं सम्पयुत्तो विपाको धम्मो उप्पज्जति हेतुपच्चया – विपाकं एकं खन्धं सम्पयुत्ता तयो खन्धा…पे॰…।
हेतुया तीणि…पे॰…।
नहेतुया तीणि…पे॰…।
हेतुपच्चया नअधिपतिया तीणि…पे॰…।
नहेतुपच्चया आरम्मणे तीणि…पे॰…।
सम्पयुत्तवारो।
७. पञ्हावारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
९०. विपाको धम्मो विपाकस्स धम्मस्स हेतुपच्चयेन पच्चयो – विपाका हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे विपाका हेतू सप्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो। (१)
विपाको धम्मो नेवविपाकनविपाकधम्मधम्मस्स हेतुपच्चयेन पच्चयो – विपाका हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे विपाका हेतू कटत्तारूपानं हेतुपच्चयेन पच्चयो। (२)
विपाको धम्मो विपाकस्स च नेवविपाकनविपाकधम्मधम्मस्स च हेतुपच्चयेन पच्चयो – विपाका हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे विपाका हेतू सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं हेतुपच्चयेन पच्चयो। (३)
९१. विपाकधम्मधम्मो विपाकधम्मधम्मस्स हेतुपच्चयेन पच्चयो – विपाकधम्मधम्मा हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो। (१)
विपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स हेतुपच्चयेन पच्चयो – विपाकधम्मधम्मा हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो। (२)
विपाकधम्मधम्मो विपाकधम्मधम्मस्स च नेवविपाकनविपाकधम्मधम्मस्स च हेतुपच्चयेन पच्चयो – विपाकधम्मधम्मा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। (३)
नेवविपाकनविपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स हेतुपच्चयेन पच्चयो – नेवविपाकनविपाकधम्मधम्मा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो।
आरम्मणपच्चयो
९२. विपाको धम्मो विपाकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – विपाके खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सति, अस्सादेति अभिनन्दति; तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति, विचिकिच्छा उप्पज्जति, उद्धच्चं उप्पज्जति, दोमनस्सं उप्पज्जति, कुसलाकुसले निरुद्धे विपाको तदारम्मणता उप्पज्जति। (१)
विपाको धम्मो विपाकधम्मधम्मस्स आरम्मणपच्चयेन पच्चयो – सेक्खा फलं पच्चवेक्खन्ति, विपाके खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति, अस्सादेन्ति अभिनन्दन्ति; तं आरब्भ रागो उप्पज्जति…पे॰… दोमनस्सं उप्पज्जति, चेतोपरियञाणेन विपाकचित्तसमङ्गिस्स चित्तं जानन्ति। विपाका खन्धा चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो। (२)
विपाको धम्मो नेवविपाकनविपाकधम्मधम्मस्स आरम्मणपच्चयेन पच्चयो – अरहा फलं पच्चवेक्खति, विपाके खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सति, चेतोपरियञाणेन विपाकचित्तसमङ्गिस्स चित्तं जानाति। विपाका खन्धा चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (३)
९३. विपाकधम्मधम्मो विपाकधम्मधम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं पच्चवेक्खति, पुब्बे सुचिण्णानि पच्चवेक्खति, झाना वुट्ठहित्वा झानं पच्चवेक्खति, सेक्खा गोत्रभुं पच्चवेक्खन्ति, वोदानं पच्चवेक्खन्ति , सेक्खा मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, सेक्खा पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे पच्चवेक्खन्ति , पुब्बे समुदाचिण्णे किलेसे जानन्ति, विपाकधम्मधम्मे खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति, अस्सादेन्ति अभिनन्दन्ति; तं आरब्भ रागो उप्पज्जति…पे॰… दोमनस्सं उप्पज्जति, चेतोपरियञाणेन विपाकधम्मधम्मचित्तसमङ्गिस्स चित्तं जानन्ति। आकासानञ्चायतनकुसलं विञ्ञाणञ्चायतनकुसलस्स आरम्मणपच्चयेन पच्चयो। आकिञ्चञ्ञायतनकुसलं नेवसञ्ञानासञ्ञायतनकुसलस्स आरम्मणपच्चयेन पच्चयो। विपाकधम्मधम्मा खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो। (१)
विपाकधम्मधम्मो विपाकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – विपाकधम्मधम्मे खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति, अस्सादेन्ति अभिनन्दन्ति; तं आरब्भ रागो उप्पज्जति…पे॰… दोमनस्सं उप्पज्जति, कुसलाकुसले निरुद्धे विपाको तदारम्मणता उप्पज्जति। आकासानञ्चायतनकुसलं विञ्ञाणञ्चायतनविपाकस्स आरम्मणपच्चयेन पच्चयो । आकिञ्चञ्ञायतनकुसलं नेवसञ्ञानासञ्ञायतनविपाकस्स आरम्मणपच्चयेन पच्चयो। (२)
विपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स आरम्मणपच्चयेन पच्चयो – अरहा मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खति, पुब्बे सुचिण्णानि पच्चवेक्खति। अरहा पहीने किलेसे पच्चवेक्खति, पुब्बे समुदाचिण्णे किलेसे जानाति, विपाकधम्मधम्मे खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सति, चेतोपरियञाणेन विपाकधम्मधम्मचित्तसमङ्गिस्स चित्तं जानाति। आकासानञ्चायतनकुसलं विञ्ञाणञ्चायतनकिरियस्स आरम्मणपच्चयेन पच्चयो। आकिञ्चञ्ञायतनकुसलं नेवसञ्ञानासञ्ञायतनकिरियस्स आरम्मणपच्चयेन पच्चयो। विपाकधम्मधम्मा खन्धा चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (३)
९४. नेवविपाकनविपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स आरम्मणपच्चयेन पच्चयो – अरहा निब्बानं पच्चवेक्खति। निब्बानं आवज्जनाय आरम्मणपच्चयेन पच्चयो। अरहा चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति। सोतं… घानं… जिव्हं… कायं… रूपे… सद्दे… गन्धे… रसे … फोट्ठब्बे… वत्थुं… नेवविपाकनविपाकधम्मधम्मे खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सति, दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, चेतोपरियञाणेन नेवविपाकनविपाकधम्मधम्मचित्तसमङ्गिस्स चित्तं जानाति। आकासानञ्चायतनकिरियं विञ्ञाणञ्चायतनकिरियस्स आरम्मणपच्चयेन पच्चयो। आकिञ्चञ्ञायतनकिरियं नेवसञ्ञानासञ्ञायतनकिरियस्स आरम्मणपच्चयेन पच्चयो। नेवविपाकनविपाकधम्मधम्मा खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स , अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (१)
नेवविपाकनविपाकधम्मधम्मो विपाकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – निब्बानं फलस्स आरम्मणपच्चयेन पच्चयो। सेक्खा वा पुथुज्जना वा चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति, अस्सादेन्ति अभिनन्दन्ति; तं आरब्भ रागो उप्पज्जति…पे॰… दोमनस्सं उप्पज्जति। कुसलाकुसले निरुद्धे विपाको तदारम्मणता उप्पज्जति। सोतं… घानं… जिव्हं… कायं… रूपे… सद्दे… गन्धे… रसे… फोट्ठब्बे… वत्थुं… नेवविपाकनविपाकधम्मधम्मे खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति, अस्सादेन्ति अभिनन्दन्ति; तं आरब्भ रागो उप्पज्जति…पे॰… दोमनस्सं उप्पज्जति। कुसलाकुसले निरुद्धे विपाको तदारम्मणता उप्पज्जति। रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स आरम्मणपच्चयेन पच्चयो। (२)
नेवविपाकनविपाकधम्मधम्मो विपाकधम्मधम्मस्स आरम्मणपच्चयेन पच्चयो – सेक्खा निब्बानं पच्चवेक्खन्ति; निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स आरम्मणपच्चयेन पच्चयो। सेक्खा वा पुथुज्जना वा चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति, अस्सादेन्ति अभिनन्दति; तं आरब्भ रागो उप्पज्जति…पे॰… दोमनस्सं उप्पज्जति। सोतं…पे॰… नेवविपाकनविपाकधम्मधम्मे खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति, अस्सादेन्ति अभिनन्दन्ति…पे॰… दिब्बेन चक्खुना रूपं पस्सन्ति, दिब्बाय सोतधातुया सद्दं सुणन्ति, चेतोपरियञाणेन नेवविपाकनविपाकधम्मधम्मचित्तसमङ्गिस्स चित्तं जानन्ति। नेवविपाकनविपाकधम्मधम्मा खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो। (३)
अधिपतिपच्चयो
९५. विपाको धम्मो विपाकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। सहजाताधिपति – विपाकाधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो। (१)
विपाको धम्मो विपाकधम्मधम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – सेक्खा फलं गरुं कत्वा पच्चवेक्खन्ति, विपाके खन्धे गरुं कत्वा अस्सादेन्ति अभिनन्दन्ति; तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। (२)
विपाको धम्मो नेवविपाकनविपाकधम्मधम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – अरहा फलं गरुं कत्वा पच्चवेक्खति। सहजाताधिपति – विपाकाधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो। (३)
विपाको धम्मो विपाकस्स च नेवविपाकनविपाकधम्मधम्मस्स च अधिपतिपच्चयेन पच्चयो। सहजाताधिपति – विपाकाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (४)
९६. विपाकधम्मधम्मो विपाकधम्मधम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति , पुब्बे सुचिण्णानि गरुं कत्वा पच्चवेक्खति, झाना वुट्ठहित्वा झानं गरुं कत्वा पच्चवेक्खति, सेक्खा गोत्रभुं गरुं कत्वा पच्चवेक्खन्ति, वोदानं गरुं कत्वा पच्चवेक्खन्ति, सेक्खा मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति, विपाकधम्मधम्मे खन्धे गरुं कत्वा अस्सादेन्ति अभिनन्दन्ति; तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति,। सहजाताधिपति – विपाकधम्मधम्माधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो। (१)
विपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – अरहा मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खति। सहजाताधिपति – विपाकधम्मधम्माधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो। (२)
विपाकधम्मधम्मो विपाकधम्मधम्मस्स च नेवविपाकनविपाकधम्मधम्मस्स च अधिपतिपच्चयेन पच्चयो। सहजाताधिपति – विपाकधम्मधम्माधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (३)
नेवविपाकनविपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – अरहा निब्बानं गरुं कत्वा पच्चवेक्खति। सहजाताधिपति – नेवविपाकनविपाकधम्मधम्माधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (१)
नेवविपाकनविपाकधम्मधम्मो विपाकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – निब्बानं फलस्स अधिपतिपच्चयेन पच्चयो। (२)
नेवविपाकनविपाकधम्मधम्मो विपाकधम्मधम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – सेक्खा निब्बानं गरुं कत्वा पच्चवेक्खन्ति। निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स अधिपतिपच्चयेन पच्चयो। चक्खुं गरुं कत्वा अस्सादेति अभिनन्दति; तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। सोतं…पे॰… नेवविपाकनविपाकधम्मधम्मे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति; तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। (३)
अनन्तरपच्चयो
९७. विपाको धम्मो विपाकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा विपाका खन्धा पच्छिमानं पच्छिमानं विपाकानं खन्धानं अनन्तरपच्चयेन पच्चयो। पञ्चविञ्ञाणं विपाकमनोधातुया अनन्तरपच्चयेन पच्चयो। विपाकमनोधातु विपाकमनोविञ्ञाणधातुया अनन्तरपच्चयेन पच्चयो। (१)
विपाको धम्मो नेवविपाकनविपाकधम्मधम्मस्स अनन्तरपच्चयेन पच्चयो। भवङ्गं आवज्जनाय अनन्तरपच्चयेन पच्चयो। विपाकमनोविञ्ञाणधातु किरियमनोविञ्ञाणधातुया अनन्तरपच्चयेन पच्चयो। (२)
विपाकधम्मधम्मो विपाकधम्मधम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा विपाकधम्मधम्मा खन्धा पच्छिमानं पच्छिमानं विपाकधम्मधम्मानं खन्धानं अनन्तरपच्चयेन पच्चयो। अनुलोमं गोत्रभुस्स … अनुलोमं वोदानस्स… गोत्रभु मग्गस्स… वोदानं मग्गस्स अनन्तरपच्चयेन पच्चयो। (१)
विपाकधम्मधम्मो विपाकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – विपाकधम्मधम्मा खन्धा वुट्ठानस्स… मग्गो फलस्स… सेक्खानं अनुलोमं फलसमापत्तिया… निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनकुसलं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो। (२)
नेवविपाकनविपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा नेवविपाकनविपाकधम्मधम्मा खन्धा पच्छिमानं पच्छिमानं नेवविपाकनविपाकधम्मधम्मानं खन्धानं अनन्तरपच्चयेन पच्चयो। (१)
नेवविपाकनविपाकधम्मधम्मो विपाकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – आवज्जना पञ्चन्नं विञ्ञाणानं अनन्तरपच्चयेन पच्चयो। नेवविपाकनविपाकधम्मधम्मा खन्धा वुट्ठानस्स, अरहतो अनुलोमं फलसमापत्तिया… निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनकिरियं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो। (२)
नेवविपाकनविपाकधम्मधम्मो विपाकधम्मधम्मस्स अनन्तरपच्चयेन पच्चयो – आवज्जना विपाकधम्मधम्मानं खन्धानं अनन्तरपच्चयेन पच्चयो। (३)
समनन्तरपच्चयो
९८. विपाको धम्मो विपाकस्स धम्मस्स समनन्तरपच्चयेन पच्चयो (अनन्तरसदिसं)।
सहजातपच्चयो
९९. विपाको धम्मो विपाकस्स धम्मस्स सहजातपच्चयेन पच्चयो – विपाको एको खन्धो…पे॰… तीणि।
विपाकधम्मधम्मो विपाकधम्मधम्मस्स सहजातपच्चयेन पच्चयो… तीणि।
नेवविपाकनविपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स सहजातपच्चयेन पच्चयो – नेवविपाकनविपाकधम्मधम्मो एको खन्धो…पे॰… एकं महाभूतं…पे॰… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं…पे॰…। (१)
नेवविपाकनविपाकधम्मधम्मो विपाकस्स धम्मस्स सहजातपच्चयेन पच्चयो – पटिसन्धिक्खणे वत्थु विपाकानं खन्धानं सहजातपच्चयेन पच्चयो। (२)
विपाको च नेवविपाकनविपाकधम्मधम्मो च धम्मा विपाकस्स धम्मस्स सहजातपच्चयेन पच्चयो – पटिसन्धिक्खणे विपाको एको खन्धो च वत्थु च तिण्णन्नं खन्धानं…पे॰…। (१)
विपाको च नेवविपाकनविपाकधम्मधम्मो च धम्मा नेवविपाकनविपाकधम्मधम्मस्स सहजातपच्चयेन पच्चयो – विपाका खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं…पे॰… पटिसन्धिक्खणे विपाका खन्धा च महाभूता च कटत्तारूपानं सहजातपच्चयेन पच्चयो। (२)
विपाकधम्मधम्मो च नेवविपाकनविपाकधम्मधम्मो च धम्मा नेवविपाकनविपाकधम्मधम्मस्स सहजातपच्चयेन पच्चयो – विपाकधम्मधम्मा खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं सहजातपच्चयेन पच्चयो। (१)
अञ्ञमञ्ञपच्चयो
१००. विपाको धम्मो विपाकस्स धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – विपाको एको खन्धो…पे॰… पटिसन्धिक्खणे…पे॰…। (१)
विपाको धम्मो नेवविपाकनविपाकधम्मधम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – पटिसन्धिक्खणे विपाका खन्धा वत्थुस्स अञ्ञमञ्ञपच्चयेन पच्चयो। (२)
विपाको धम्मो विपाकस्स च नेवविपाकनविपाकधम्मधम्मस्स च अञ्ञमञ्ञपच्चयेन पच्चयो – पटिसन्धिक्खणे विपाको एको खन्धो तिण्णन्नं खन्धानं वत्थुस्स च अञ्ञमञ्ञपच्चयेन पच्चयो…पे॰…। (३)
विपाकधम्मधम्मो विपाकधम्मधम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – विपाकधम्मधम्मो एको खन्धो तिण्णन्नं खन्धानं…पे॰… द्वे खन्धा द्विन्नं खन्धानं…पे॰…। (१)
नेवविपाकनविपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – नेवविपाकनविपाकधम्मधम्मो एको खन्धो तिण्णन्नं खन्धानं…पे॰… द्वे खन्धा द्विन्नं खन्धानं…पे॰…। (१)
नेवविपाकनविपाकधम्मधम्मो विपाकस्स धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – पटिसन्धिक्खणे वत्थु विपाकानं खन्धानं…पे॰…। (२)
विपाको च नेवविपाकनविपाकधम्मधम्मो च धम्मा विपाकस्स धम्मस्स…पे॰… पटिसन्धिक्खणे विपाको एको खन्धो च वत्थु च…पे॰…। (१) (सत्त पञ्हा)।
निस्सयपच्चयो
१०१. विपाको धम्मो विपाकस्स धम्मस्स निस्सयपच्चयेन पच्चयो… तीणि। विपाकधम्मधम्मो विपाकधम्मधम्मस्स… तीणि।
नेवविपाकनविपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स…पे॰…। (१)
नेवविपाकनविपाकधम्मधम्मो विपाकस्स धम्मस्स…पे॰… चक्खायतनं चक्खुविञ्ञाणस्स निस्सयपच्चयेन पच्चयो…पे॰… कायायतनं कायविञ्ञाणस्स, वत्थु विपाकानं खन्धानं…पे॰… पटिसन्धिक्खणे वत्थु विपाकानं खन्धानं…पे॰…। (२)
नेवविपाकनविपाकधम्मधम्मो विपाकधम्मधम्मस्स निस्सयपच्चयेन पच्चयो – वत्थु विपाकधम्मधम्मानं खन्धानं…पे॰…। (३)
विपाको च नेवविपाकनविपाकधम्मधम्मो च धम्मा विपाकस्स धम्मस्स निस्सयपच्चयेन पच्चयो – चक्खुविञ्ञाणसहगतो एको खन्धो च चक्खायतनञ्च…पे॰… कायविञ्ञाणसहगतो एको खन्धो च कायायतनञ्च…पे॰… विपाको एको खन्धो च वत्थु च तिण्णन्नं खन्धानं… पटिसन्धिक्खणे विपाको एको खन्धो च वत्थु च…पे॰…। (१)
विपाको च नेवविपाकनविपाकधम्मधम्मो च धम्मा नेवविपाकनविपाकधम्मधम्मस्स…पे॰… विपाका खन्धा च महाभूता च…पे॰… (संखित्तं) पटिसन्धिक्खणे…पे॰…। (२)
विपाकधम्मधम्मो च नेवविपाकनविपाकधम्मधम्मो च धम्मा विपाकधम्मधम्मस्स निस्सयपच्चयेन पच्चयो – विपाकधम्मधम्मो एको खन्धो च वत्थु च…पे॰…। (१)
विपाकधम्मधम्मो च नेवविपाकनविपाकधम्मधम्मो च धम्मा नेवविपाकनविपाकधम्मधम्मस्स निस्सयपच्चयेन पच्चयो – विपाकधम्मधम्मा खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं…। (२) (तेरस पञ्हा)।
उपनिस्सयपच्चयो
१०२. विपाको धम्मो विपाकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…।
पकतूपनिस्सयो – कायिकं सुखं कायिकस्स सुखस्स, कायिकस्स दुक्खस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। कायिकं दुक्खं कायिकस्स सुखस्स, कायिकस्स दुक्खस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। फलसमापत्ति कायिकस्स सुखस्स उपनिस्सयपच्चयेन पच्चयो। (१)
विपाको धम्मो विपाकधम्मधम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, पकतूपनिस्सयो…पे॰…।
पकतूपनिस्सयो – कायिकं सुखं उपनिस्साय दानं देति, सीलं समादियति…पे॰… सङ्घं भिन्दति। कायिकं दुक्खं उपनिस्साय दानं देति, सीलं समादियति…पे॰… सङ्घं भिन्दति। कायिकं सुखं कायिकं दुक्खं सद्धाय…पे॰… पत्थनाय उपनिस्सयपच्चयेन पच्चयो। (२)
विपाको धम्मो नेवविपाकनविपाकधम्मधम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…।
पकतूपनिस्सयो – अरहा कायिकं सुखं उपनिस्साय अनुप्पन्नं किरियसमापत्तिं उप्पादेति, उप्पन्नं समापज्जति, सङ्खारे अनिच्चतो दुक्खतो अनत्ततो विपस्सति, कायिकं दुक्खं उपनिस्साय अनुप्पन्नं किरियसमापत्तिं उप्पादेति, उप्पन्नं समापज्जति…पे॰…। (३)
१०३. विपाकधम्मधम्मो विपाकधम्मधम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…।
पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे॰… मानं जप्पेति… दिट्ठिं गण्हाति। सीलं… सुतं… चागं… पञ्ञं उपनिस्साय दानं देति…पे॰… दिट्ठिं गण्हाति। रागं… दोसं… मोहं… मानं… दिट्ठिं… पत्थनं उपनिस्साय दानं देति…पे॰… समापत्तिं उप्पादेति, पाणं हनति…पे॰… सङ्घं भिन्दति…पे॰… सद्धा…पे॰… पत्थना सद्धाय… सीलस्स…पे॰… पत्थनाय उपनिस्सयपच्चयेन पच्चयो। पठमस्स झानस्स परिकम्मं पठमस्स…पे॰… नेवसञ्ञानासञ्ञायतनस्स परिकम्मं नेवसञ्ञानासञ्ञायतनस्स…पे॰… पठमं झानं दुतियस्स…पे॰… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स…पे॰… पठमस्स मग्गस्स परिकम्मं पठमस्स…पे॰… चतुत्थस्स मग्गस्स परिकम्मं चतुत्थस्स…पे॰… पठमो मग्गो दुतियस्स…पे॰… ततियो मग्गो चतुत्थस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो। सेक्खा मग्गं उपनिस्साय अनुप्पन्नं कुसलसमापत्तिं उप्पादेन्ति…पे॰… मग्गो सेक्खानं अत्थप्पटिसम्भिदाय…पे॰… ठानाठानकोसल्लस्स उपनिस्सयपच्चयेन पच्चयो। पाणातिपातो पाणातिपातस्स…पे॰… मिच्छादिट्ठिया उपनिस्सयपच्चयेन पच्चयो…पे॰… मिच्छादिट्ठि मिच्छादिट्ठिया…पे॰… ब्यापादस्स…पे॰… मातुघातिकम्मं मातुघातिकम्मस्स…पे॰… नियतमिच्छादिट्ठिया…पे॰… नियतमिच्छादिट्ठि नियतमिच्छादिट्ठिया…पे॰… सङ्घभेदककम्मस्स उपनिस्सयपच्चयेन पच्चयो। (१)
विपाकधम्मधम्मो विपाकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…।
पकतूपनिस्सयो – सद्धं उपनिस्साय अत्तानं आतापेति परितापेति, परियिट्ठिमूलकं दुक्खं पच्चनुभोति…पे॰… पत्थनं उपनिस्साय अत्तानं आतापेति परितापेति …पे॰… सद्धा…पे॰… पत्थना कायिकस्स सुखस्स, कायिकस्स दुक्खस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। कुसलाकुसलं कम्मं विपाकस्स [कम्मविपाकस्स (स्या॰)] उपनिस्सयपच्चयेन पच्चयो। मग्गो फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। (२)
विपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, पकतूपनिस्सयो…पे॰…।
पकतूपनिस्सयो – अरहा मग्गं उपनिस्साय अनुप्पन्नं किरियसमापत्तिं उप्पादेति, उप्पन्नं समापज्जति, सङ्खारे अनिच्चतो दुक्खतो अनत्ततो विपस्सति। मग्गो अरहतो अत्थप्पटिसम्भिदाय…पे॰… ठानाठानकोसल्लस्स उपनिस्सयपच्चयेन पच्चयो। (३)
१०४. नेवविपाकनविपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…।
पकतूपनिस्सयो – अरहा उतुं… भोजनं… सेनासनं उपनिस्साय अनुप्पन्नं किरियसमापत्तिं उप्पादेति…पे॰…। (१)
नेवविपाकनविपाकधम्मधम्मो विपाकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे॰…।
पकतूपनिस्सयो – उतु… भोजनं… सेनासनं, कायिकस्स सुखस्स, कायिकस्स दुक्खस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। (२)
नेवविपाकनविपाकधम्मधम्मो विपाकधम्मधम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो …पे॰…।
पकतूपनिस्सयो – उतुं उपनिस्साय दानं देति…पे॰… सङ्घं भिन्दति। भोजनं… सेनासनं उपनिस्साय दानं देति…पे॰… सङ्घं भिन्दति। उतु… भोजनं… सेनासनं सद्धाय…पे॰… पत्थनाय उपनिस्सयपच्चयेन पच्चयो। (३)
पुरेजातपच्चयो
१०५. नेवविपाकनविपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्।
आरम्मणपुरेजातं – अरहा चक्खुं अनिच्चतो…पे॰… कायं… रूपे… फोट्ठब्बे… वत्थुं अनिच्चतो…पे॰… दिब्बेन चक्खुना रूपं…पे॰… दिब्बाय सोतधातुया सद्दं…पे॰…। वत्थुपुरेजातं – वत्थु नेवविपाकनविपाकधम्मधम्मानं खन्धानं पुरेजातपच्चयेन पच्चयो। (१)
नेवविपाकनविपाकधम्मधम्मो विपाकस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्।
आरम्मणपुरेजातं – सेक्खा वा पुथुज्जना वा चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति, अस्सादेन्ति अभिनन्दन्ति; तं आरब्भ रागो उप्पज्जति…पे॰… दोमनस्सं उप्पज्जति। कुसलाकुसले निरुद्धे विपाको तदारम्मणता उप्पज्जति। सोतं…पे॰… वत्थुं अनिच्चतो…पे॰… तदारम्मणता उप्पज्जति। रूपायतनं चक्खुविञ्ञाणस्स पुरेजात…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे॰…। वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे॰… कायायतनं कायविञ्ञाणस्स…पे॰… वत्थु विपाकानं खन्धानं पुरेजातपच्चयेन पच्चयो। (२)
नेवविपाकनविपाकधम्मधम्मो विपाकधम्मधम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्।
आरम्मणपुरेजातं – सेक्खा वा पुथुज्जना वा चक्खुं…पे॰… आरब्भ रागो…पे॰… दोमनस्सं उप्पज्जति। सोतं…पे॰… वत्थुं अनिच्चतो…पे॰… दोमनस्सं…पे॰… दिब्बेन चक्खुना रूपं…पे॰… दिब्बाय सोतधातुया सद्दं…पे॰…।
वत्थुपुरेजातं – वत्थु विपाकधम्मधम्मानं खन्धानं पुरेजातपच्चयेन पच्चयो। (३)
पच्छाजातपच्चयो
१०६. विपाको धम्मो नेवविपाकनविपाकधम्मधम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता विपाका खन्धा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो। (१)
विपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स पच्छाजातपच्चयेन पच्चयो…। (१)
नेवविपाकनविपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स पच्छाजातपच्चयेन पच्चयो…। (१)
आसेवनपच्चयो
१०७. विपाकधम्मधम्मो विपाकधम्मधम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमा पुरिमा विपाकधम्मधम्मा खन्धा पच्छिमानं पच्छिमानं विपाकधम्मधम्मानं खन्धानं…पे॰… अनुलोमं गोत्रभुस्स… अनुलोमं वोदानस्स… गोत्रभु मग्गस्स… वोदानं मग्गस्स आसेवनपच्चयेन पच्चयो। (१)
नेवविपाकनविपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमा पुरिमा…पे॰… पच्चयो। (१)
कम्मपच्चयो
१०८. विपाको धम्मो विपाकस्स धम्मस्स कम्मपच्चयेन पच्चयो – विपाका चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे विपाका चेतना…पे॰…। (१)
विपाको धम्मो नेवविपाकनविपाकधम्मधम्मस्स कम्मपच्चयेन पच्चयो – विपाका चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे विपाका चेतना कटत्तारूपानं…पे॰… चेतना वत्थुस्स कम्मपच्चयेन पच्चयो। (२)
विपाको धम्मो विपाकस्स च नेवविपाकनविपाकधम्मधम्मस्स च धम्मस्स कम्मपच्चयेन पच्चयो – विपाका चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे विपाका चेतना सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (३)
विपाकधम्मधम्मो विपाकधम्मधम्मस्स कम्मपच्चयेन पच्चयो – विपाकधम्मधम्मा चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो। (१)
विपाकधम्मधम्मो विपाकस्स धम्मस्स कम्मपच्चयेन पच्चयो। नानाक्खणिका – विपाकधम्मधम्मा चेतना विपाकानं खन्धानं कम्मपच्चयेन पच्चयो। (२)
विपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – विपाकधम्मधम्मा चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो। नानाक्खणिका – विपाकधम्मधम्मा चेतना कटत्तारूपानं कम्मपच्चयेन पच्चयो। (३)
विपाकधम्मधम्मो विपाकस्स च नेवविपाकनविपाकधम्मधम्मस्स च धम्मस्स कम्मपच्चयेन पच्चयो। नानाक्खणिका – विपाकधम्मधम्मा चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (४)
विपाकधम्मधम्मो विपाकधम्मधम्मस्स च नेवविपाकनविपाकधम्मधम्मस्स च धम्मस्स कम्मपच्चयेन पच्चयो – विपाकधम्मधम्मा चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो। (५)
नेवविपाकनविपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स कम्मपच्चयेन पच्चयो – नेवविपाकनविपाकधम्मधम्मा चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो। (१)
विपाकपच्चयो
१०९. विपाको धम्मो विपाकस्स धम्मस्स विपाकपच्चयेन पच्चयो – विपाको एको खन्धो तिण्णन्नं खन्धानं विपाकपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे॰…। (१)
विपाको धम्मो नेवविपाकनविपाकधम्मधम्मस्स विपाकपच्चयेन पच्चयो – विपाका खन्धा चित्तसमुट्ठानानं रूपानं विपाकपच्चयेन पच्चयो; पटिसन्धिक्खणे विपाका खन्धा कटत्तारूपानं विपाकपच्चयेन पच्चयो। खन्धा वत्थुस्स…पे॰…। (२)
विपाको धम्मो विपाकस्स च नेवविपाकनविपाकधम्मधम्मस्स च विपाकपच्चयेन पच्चयो – विपाको एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं विपाकपच्चयेन पच्चयो; पटिसन्धिक्खणे विपाको एको खन्धो तिण्णन्नं खन्धानं कटत्ता च रूपानं विपाकपच्चयेन पच्चयो। (३)
आहारपच्चयो
११०. विपाको धम्मो विपाकस्स धम्मस्स आहारपच्चयेन पच्चयो – विपाका आहारा सम्पयुत्तकानं खन्धानं… तीणि। (पटिसन्धिपि इमेसं तिण्णन्नं कातब्बा।)
विपाकधम्मधम्मो विपाकधम्मधम्मस्स आहारपच्चयेन पच्चयो… तीणि।
नेवविपाकनविपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स आहारपच्चयेन पच्चयो – नेवविपाकनविपाकधम्मधम्मा आहारा सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानञ्च रूपानं आहारपच्चयेन पच्चयो; कबळीकारो आहारो इमस्स कायस्स आहारपच्चयेन पच्चयो। (१)
इन्द्रियपच्चयो
१११. विपाको धम्मो विपाकस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो… तीणि (पटिसन्धि कातब्बा [कातब्बं (सी॰)]।) विपाकधम्मधम्मो विपाकधम्मधम्मस्स इन्द्रियपच्चयेन पच्चयो… तीणि।
नेवविपाकनविपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स इन्द्रियपच्चयेन पच्चयो – नेवविपाकनविपाकधम्मधम्मा इन्द्रिया सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं इन्द्रियपच्चयेन पच्चयो; रूपजीवितिन्द्रियं कटत्तारूपानं इन्द्रियपच्चयेन पच्चयो। (१)
नेवविपाकनविपाकधम्मधम्मो विपाकस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – चक्खुन्द्रियं चक्खुविञ्ञाणस्स इन्द्रियपच्चयेन पच्चयो; कायिन्द्रियं…पे॰…। (२)
विपाको च नेवविपाकनविपाकधम्मधम्मो च धम्मा विपाकस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – चक्खुन्द्रियञ्च चक्खुविञ्ञाणञ्च चक्खुविञ्ञाणसहगतानं खन्धानं इन्द्रियपच्चयेन पच्चयो…पे॰… कायिन्द्रियञ्च कायविञ्ञाणञ्च कायविञ्ञाणसहगतानं खन्धानं इन्द्रियपच्चयेन पच्चयो। (१)
झानपच्चयो
११२. विपाको धम्मो विपाकस्स धम्मस्स झानपच्चयेन पच्चयो… तीणि। विपाकधम्मधम्मो विपाकधम्मधम्मस्स झानपच्चयेन पच्चयो … तीणि।
नेवविपाकनविपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स झानपच्चयेन पच्चयो – नेवविपाकनविपाकधम्मधम्मा झानङ्गा सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं झानपच्चयेन पच्चयो।
मग्गपच्चयो
११३. विपाको धम्मो विपाकस्स धम्मस्स मग्गपच्चयेन पच्चयो… तीणि। विपाकधम्मधम्मो विपाकधम्मधम्मस्स मग्गपच्चयेन पच्चयो… तीणि। नेवविपाकनविपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स मग्गपच्चयेन पच्चयो। नेवविपाकनविपाकधम्मधम्मा मग्गङ्गा सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं मग्गपच्चयेन पच्चयो।
सम्पयुत्तपच्चयो
११४. विपाको धम्मो विपाकस्स धम्मस्स सम्पयुत्तपच्चयेन पच्चयो – विपाको एको खन्धो तिण्णन्नं…पे॰… द्वे खन्धा द्विन्नं…पे॰… पटिसन्धिक्खणे…पे॰… विपाकधम्मधम्मो विपाकधम्मधम्मस्स सम्पयुत्तपच्चयेन पच्चयो; नेवविपाकनविपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स सम्पयुत्तपच्चयेन पच्चयो; द्वे खन्धा द्विन्नं खन्धानं सम्पयुत्तपच्चयेन पच्चयो।
विप्पयुत्तपच्चयो
११५. विपाको धम्मो नेवविपाकनविपाकधम्मधम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – विपाका खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो; पटिसन्धिक्खणे विपाका खन्धा कटत्तारूपानं विप्पयुत्तपच्चयेन पच्चयो; खन्धा वत्थुस्स विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता – विपाका खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (१)
विपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – विपाकधम्मधम्मा खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता – विपाकधम्मधम्मा खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (१)
नेवविपाकनविपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातम्। सहजाता – नेवविपाकनविपाकधम्मधम्मा खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – वत्थु नेवविपाकनविपाकधम्मधम्मानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता – नेवविपाकनविपाकधम्मधम्मा खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (१)
नेवविपाकनविपाकधम्मधम्मो विपाकस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातं – पटिसन्धिक्खणे वत्थु विपाकानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे॰… कायायतनं कायविञ्ञाणस्स…पे॰… वत्थु विपाकानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो। (२)
नेवविपाकनविपाकधम्मधम्मो विपाकधम्मधम्मस्स विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – वत्थु विपाकधम्मधम्मानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो। (३)
अत्थिपच्चयो
११६. विपाको धम्मो विपाकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – विपाको एको खन्धो तिण्णन्नं…पे॰… पटिसन्धिक्खणे विपाको एको खन्धो तिण्णन्नं…पे॰…। (१)
विपाको धम्मो नेवविपाकनविपाकधम्मधम्मस्स…पे॰… सहजातं, पच्छाजातम्। सहजाता – विपाका खन्धा चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो; पटिसन्धिखणे विपाका खन्धा कटत्तारूपानं अत्थिपच्चयेन पच्चयो। पच्छाजाता – विपाका खन्धा पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो। (२)
विपाको धम्मो विपाकस्स च नेवविपाकनविपाकधम्मधम्मस्स च अत्थिपच्चयेन पच्चयो – विपाको एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो… पटिसन्धिक्खणे…पे॰…। (३)
११७. विपाकधम्मधम्मो विपाकधम्मधम्मस्स अत्थिपच्चयेन पच्चयो… द्वे खन्धा द्विन्नं खन्धानं अत्थिपच्चयेन पच्चयो। (१)
विपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – विपाकधम्मधम्मा खन्धा चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो। पच्छाजाता – विपाकधम्मधम्मा खन्धा पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो। (२)
विपाकधम्मधम्मो विपाकधम्मधम्मस्स च नेवविपाकनविपाकधम्मधम्मस्स च…पे॰… विपाकधम्मधम्मो एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…। (३)
नेवविपाकनविपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स …पे॰… सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियम्। सहजातो – नेवविपाकनविपाकधम्मधम्मो एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा द्विन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो; एकं महाभूतं…पे॰… महाभूता चित्तसमुट्ठानानं रूपानं कटत्तारूपानं उपादारूपानं अत्थिपच्चयेन पच्चयो। बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं…पे॰…।
पुरेजातं – अरहा चक्खुं अनिच्चतो…पे॰… सोतं…पे॰… वत्थुं अनिच्चतो…पे॰… दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, वत्थु नेवविपाकनविपाकधम्मधम्मानं खन्धानं अत्थिपच्चयेन पच्चयो।
पच्छाजाता – नेवविपाकनविपाकधम्मधम्मा खन्धा पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो; कबळीकारो आहारो इमस्स कायस्स अत्थिपच्चयेन पच्चयो; रूपजीवितिन्द्रियं कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (१)
नेवविपाकनविपाकधम्मधम्मो विपाकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातं – पटिसन्धिक्खणे वत्थु विपाकानं खन्धानं अत्थिपच्चयेन पच्चयो। पुरेजातं – सेक्खा वा पुथुज्जना वा चक्खुं अनिच्चतो…पे॰… अस्सादेन्ति; तं आरब्भ रागो…पे॰… दोमनस्सं…पे॰… कुसलाकुसले निरुद्धे विपाको तदारम्मणता…पे॰… सोतं…पे॰… वत्थुं…पे॰… विपाको तदारम्मणता…पे॰… रूपायतनं चक्खुविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे॰… चक्खायतनं चक्खुविञ्ञाणस्स…पे॰… कायायतनं कायविञ्ञाणस्स…पे॰… वत्थु विपाकानं खन्धानं अत्थिपच्चयेन पच्चयो। (२)
नेवविपाकनविपाकधम्मधम्मो विपाकधम्मधम्मस्स अत्थिपच्चयेन पच्चयो। पुरेजातं – सेक्खा वा पुथुज्जना वा चक्खुं अनिच्चतो…पे॰… अस्सादेन्ति…पे॰… दोमनस्सं उप्पज्जति। सोतं…पे॰… वत्थुं अनिच्चतो…पे॰… दोमनस्सं उप्पज्जति। दिब्बेन चक्खुना…पे॰… वत्थु विपाकधम्मधम्मानं खन्धानं अत्थिपच्चयेन पच्चयो। (३)
११८. विपाको च नेवविपाकनविपाकधम्मधम्मो च धम्मा विपाकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – चक्खुविञ्ञाणसहगतो एको खन्धो च चक्खायतनञ्च तिण्णन्नं…पे॰… कायविञ्ञाणसहगतो…पे॰… विपाको एको खन्धो च वत्थु च तिण्णन्नं खन्धानं…पे॰… पटिसन्धिक्खणे विपाको एको खन्धो च वत्थु च तिण्णन्नं…पे॰…। (१)
विपाको च नेवविपाकनविपाकधम्मधम्मो च धम्मा नेवविपाकनविपाकधम्मधम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं, आहारं, इन्द्रियम्। सहजाता – विपाका खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो। पटिसन्धिक्खणे विपाका खन्धा च महाभूता च कटत्तारूपानं अत्थिपच्चयेन पच्चयो।
पच्छाजाता – विपाका खन्धा च कबळीकारो आहारो च इमस्स कायस्स…पे॰… पच्छाजाता विपाका खन्धा च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (२)
विपाकधम्मधम्मो च नेवविपाकनविपाकधम्मधम्मो च धम्मा विपाकधम्मधम्मस्स…पे॰… सहजातं, पुरेजातम्। सहजातो – विपाकधम्मधम्मो एको खन्धो च वत्थु च तिण्णन्नं…पे॰…। (१)
विपाकधम्मधम्मो च नेवविपाकनविपाकधम्मधम्मो च धम्मा नेवविपाकनविपाकधम्मधम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं, आहारं, इन्द्रियम्। सहजाता – विपाकधम्मधम्मा खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो। पच्छाजाता – विपाकधम्मधम्मा खन्धा च कबळीकारो आहारो च पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – विपाकधम्मधम्मा खन्धा च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (२)
नत्थि-विगताविगतपच्चया
११९. विपाको धम्मो…। (नत्थि-विगतं अनन्तरसदिसं, अविगतं अत्थिसदिसम्।)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
१२०. हेतुया सत्त, आरम्मणे नव, अधिपतिया दस, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते एकादस, अञ्ञमञ्ञे सत्त, निस्सये तेरस, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने द्वे, कम्मे नव, विपाके तीणि, आहारे सत्त, इन्द्रिये नव, झाने सत्त, मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते पञ्च, अत्थिया तेरस, नत्थिया सत्त, विगते सत्त, अविगते तेरस।
सभागम्
हेतुपच्चया अधिपतिया सत्त, सहजाते सत्त, अञ्ञमञ्ञे पञ्च, निस्सये सत्त, विपाके तीणि, इन्द्रिये सत्त, मग्गे सत्त , सम्पयुत्ते तीणि, विप्पयुत्ते तीणि, अत्थिया सत्त, अविगते सत्त।
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमगणना गणिता, एवं वित्थारेतब्बा।)
अनुलोमम्
पच्चनीयुद्धारो
१२१. विपाको धम्मो विपाकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (१)
विपाको धम्मो विपाकधम्मधम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (२)
विपाको धम्मो नेवविपाकनविपाकधम्मधम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो। (३)
विपाको धम्मो विपाकस्स च नेवविपाकनविपाकधम्मधम्मस्स च सहजातपच्चयेन पच्चयो। (४)
विपाकधम्मधम्मो विपाकधम्मधम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (१)
विपाकधम्मधम्मो विपाकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (२)
विपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो। (३)
विपाकधम्मधम्मो विपाकस्स च नेवविपाकनविपाकधम्मधम्मस्स च कम्मपच्चयेन पच्चयो। (४)
विपाकधम्मधम्मो विपाकधम्मधम्मस्स च नेवविपाकनविपाकधम्मधम्मस्स च सहजातपच्चयेन पच्चयो। (५)
नेवविपाकनविपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो। (१)
नेवविपाकनविपाकधम्मधम्मो विपाकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो। (२)
नेवविपाकनविपाकधम्मधम्मो विपाकधम्मधम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो। (३)
विपाको च नेवविपाकनविपाकधम्मधम्मो च धम्मा विपाकस्स धम्मस्स सहजातं… पुरेजातम्। (१)
विपाको च नेवविपाकनविपाकधम्मधम्मो च धम्मा नेवविपाकनविपाकधम्मधम्मस्स सहजातं… पच्छाजातं… आहारं… इन्द्रियम्। (२)
विपाकधम्मधम्मो च नेवविपाकनविपाकधम्मधम्मो च धम्मा विपाकधम्मधम्मस्स सहजातं… पुरेजातम्। (१)
विपाकधम्मधम्मो च नेवविपाकनविपाकधम्मधम्मो च धम्मा नेवविपाकनविपाकधम्मधम्मस्स सहजातं… पच्छाजातं… आहारं… इन्द्रियम्। (२)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
१२२. नहेतुया सोळस, नआरम्मणे सोळस, नअधिपतिया सोळस , नअनन्तरे सोळस, नसमनन्तरे सोळस, नसहजाते द्वादस, नअञ्ञमञ्ञे द्वादस, ननिस्सये द्वादस, नउपनिस्सये सोळस, नपुरेजाते चुद्दस, नपच्छाजाते सोळस, नआसेवने सोळस, नकम्मे पन्नरस, नविपाके चुद्दस, नआहारे सोळस, नइन्द्रिये सोळस, नझाने सोळस, नमग्गे सोळस, नसम्पयुत्ते द्वादस, नविप्पयुत्ते दस, नोअत्थिया दस, नोनत्थिया सोळस, नोविगते सोळस, नोअविगते दस।
सभागम्
नहेतुपच्चया नआरम्मणे सोळस…पे॰… नोअविगते दस।
(यथा कुसलत्तिके पच्चनीयगणना वित्थारिता, एवं वित्थारेतब्बम्।)
पच्चनीयम्।
३. पच्चयानुलोमपच्चनीयम्
हेतुसभागम्
१२३. हेतुपच्चया नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे सत्त, नविपाके चत्तारि, नआहारे सत्त, नइन्द्रिये सत्त, नझाने सत्त, नमग्गे सत्त, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
घटना
हेतु-सहजात-निस्सय-अत्थि-अविगतन्ति नआरम्मणे सत्त…पे॰… नअञ्ञमञ्ञे तीणि…पे॰… नविपाके चत्तारि…पे॰… नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि…पे॰… नोविगते सत्त।
(यथा कुसलत्तिके अनुलोमपच्चनीयगणना वित्थारिता एवं वित्थारेतब्बम्। असम्मोहन्तेन एसो सज्झायमग्गो।)
अनुलोमपच्चनीयम्।
४. पच्चयपच्चनीयानुलोमम्
नहेतुदुकम्
१२४. नहेतुपच्चया आरम्मणे नव, अधिपतिया दस, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते एकादस, अञ्ञमञ्ञे सत्त, निस्सये तेरस, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने द्वे, कम्मे नव, विपाके तीणि, आहारे सत्त, इन्द्रिये नव, झाने सत्त, मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते पञ्च, अत्थिया तेरस, नत्थिया सत्त, विगते सत्त, अविगते तेरस।
तिकम्
नहेतुपच्चया नआरम्मणपच्चया अधिपतिया सत्त…पे॰… अविगते तेरस।
(यथा कुसलत्तिके पच्चनीयानुलोमगणना वित्थारिता, एवं वित्थारतब्बम्।)
पच्चनीयानुलोमम्।
विपाकत्तिकं निट्ठितम्।