१. कुसलत्तिकम्
१. पटिच्चवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
अनुलोमं – हेतुपच्चयो
५३. कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति हेतुपच्चया – कुसलं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा। कुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति हेतुपच्चया – कुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। कुसलं धम्मं पटिच्च कुसलो च अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया – कुसलं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं, तयो खन्धे पटिच्च एको खन्धो चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपम्। (३)
अकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति हेतुपच्चया – अकुसलं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा। अकुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति हेतुपच्चया – अकुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। अकुसलं धम्मं पटिच्च अकुसलो च अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया – अकुसलं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं, तयो खन्धे पटिच्च एको खन्धो चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपम्। (३)
अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति हेतुपच्चया – विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं, तयो खन्धे पटिच्च एको खन्धो चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं, तयो खन्धे पटिच्च एको खन्धो कटत्ता च रूपं, द्वे खन्धे पटिच्च द्वे खन्धा कटत्ता च रूपं; खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा; एकं महाभूतं पटिच्च तयो महाभूता, तयो महाभूते पटिच्च एकं महाभूतं, द्वे महाभूते पटिच्च द्वे महाभूता, महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपम्। (१)
कुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति हेतुपच्चया – कुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (१)
अकुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति हेतुपच्चया – अकुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (१)
आरम्मणपच्चयो
५४. कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति आरम्मणपच्चया – कुसलं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा। (१)
अकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति आरम्मणपच्चया – अकुसलं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा। (१)
अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति आरम्मणपच्चया – विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा; पटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा, वत्थुं पटिच्च खन्धा। (१)
अधिपतिपच्चयो
५५. कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति अधिपतिपच्चया – कुसलं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा। कुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति अधिपतिपच्चया – कुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। कुसलं धम्मं पटिच्च कुसलो च अब्याकतो च धम्मा उप्पज्जन्ति अधिपतिपच्चया – कुसलं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं, तयो खन्धे पटिच्च एको खन्धो चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपम्। (३)
अकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति अधिपतिपच्चया – अकुसलं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा। अकुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति अधिपतिपच्चया – अकुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। अकुसलं धम्मं पटिच्च अकुसलो च अब्याकतो च धम्मा उप्पज्जन्ति अधिपतिपच्चया – अकुसलं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं, तयो खन्धे पटिच्च एको खन्धो चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपम्। (३)
अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति अधिपतिपच्चया – विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं, तयो खन्धे पटिच्च एको खन्धो चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं; एकं महाभूतं पटिच्च तयो महाभूता, तयो महाभूते पटिच्च एकं महाभूतं , द्वे महाभूते पटिच्च द्वे महाभूता, महाभूते पटिच्च चित्तसमुट्ठानं रूपं उपादारूपम्। (१)
कुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति अधिपतिपच्चया – कुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (१)
अकुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति अधिपतिपच्चया – अकुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (१)
अनन्तर-समनन्तरपच्चया
५६. कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति अनन्तरपच्चया… समनन्तरपच्चया – कुसलं एकं खन्धं पटिच्च तयो खन्धा। (अनन्तरम्पि समनन्तरम्पि आरम्मणपच्चयसदिसम्।)
सहजातपच्चयो
५७. कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति सहजातपच्चया – कुसलं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा। कुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति सहजातपच्चया – कुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। कुसलं धम्मं पटिच्च कुसलो च अब्याकतो च धम्मा उप्पज्जन्ति सहजातपच्चया – कुसलं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं, तयो खन्धे पटिच्च एको खन्धो चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपम्। (३)
अकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति सहजातपच्चया – अकुसलं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा। अकुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति सहजातपच्चया – अकुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। अकुसलं धम्मं पटिच्च अकुसलो च अब्याकतो च धम्मा उप्पज्जन्ति सहजातपच्चया – अकुसलं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं, तयो खन्धे पटिच्च एको खन्धो चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपम्। (३)
अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति सहजातपच्चया – विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं, तयो खन्धे पटिच्च एको खन्धो चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं, तयो खन्धे पटिच्च एको खन्धो कटत्ता च रूपं, द्वे खन्धे पटिच्च द्वे खन्धा कटत्ता च रूपं; खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा; एकं महाभूतं पटिच्च तयो महाभूता, तयो महाभूते पटिच्च एकं महाभूतं, द्वे महाभूते पटिच्च द्वे महाभूता, महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं; बाहिरं एकं महाभूतं पटिच्च तयो महाभूता, तयो महाभूते पटिच्च एकं महाभूतं, द्वे महाभूते पटिच्च द्वे महाभूता, महाभूते पटिच्च उपादारूपं; आहारसमुट्ठानं एकं महाभूतं पटिच्च तयो महाभूता, तयो महाभूते पटिच्च एकं महाभूतं, द्वे महाभूते पटिच्च द्वे महाभूता, महाभूते पटिच्च उपादारूपं; उतुसमुट्ठानं एकं महाभूतं पटिच्च तयो महाभूता, तयो महाभूते पटिच्च एकं महाभूतं, द्वे महाभूते पटिच्च द्वे महाभूता, महाभूते पटिच्च उपादारूपं; असञ्ञसत्तानं एकं महाभूतं पटिच्च तयो महाभूता, तयो महाभूते पटिच्च एकं महाभूतं, द्वे महाभूते पटिच्च द्वे महाभूता, महाभूते पटिच्च कटत्तारूपं उपादारूपम्। (१)
कुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति सहजातपच्चया – कुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (१)
अकुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति सहजातपच्चया – अकुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (१)
अञ्ञमञ्ञपच्चयो
५८. कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति अञ्ञमञ्ञपच्चया – कुसलं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा। (१)
अकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति अञ्ञमञ्ञपच्चया – अकुसलं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा। (१)
अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति अञ्ञमञ्ञपच्चया – विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा; पटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं पटिच्च तयो खन्धा वत्थु च, तयो खन्धे पटिच्च एको खन्धो वत्थु च, द्वे खन्धे पटिच्च द्वे खन्धा वत्थु च; खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा; एकं महाभूतं पटिच्च तयो महाभूता, तयो महाभूते पटिच्च एकं महाभूतं, द्वे महाभूते पटिच्च द्वे महाभूता; बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं पटिच्च तयो महाभूता, तयो महाभूते पटिच्च एकं महाभूतं, द्वे महाभूते पटिच्च द्वे महाभूता। (१)
निस्सयपच्चयो
५९. कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति निस्सयपच्चया – कुसलं एकं खन्धं पटिच्च…। (निस्सयपच्चयं सहजातपच्चयसदिसम्।)
उपनिस्सयपच्चयो
६०. कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति उपनिस्सयपच्चया – कुसलं एकं खन्धं पटिच्च…। (उपनिस्सयपच्चयं आरम्मणपच्चयसदिसम्।)
पुरेजातपच्चयो
६१. कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति पुरेजातपच्चया – कुसलं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा। वत्थुं पुरेजातपच्चया। (१)
अकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति पुरेजातपच्चया – अकुसलं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा। वत्थुं पुरेजातपच्चया। (१)
अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति पुरेजातपच्चया – विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा। वत्थुं पुरेजातपच्चया। (१)
आसेवनपच्चयो
६२. कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति आसेवनपच्चया – कुसलं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा। (१)
अकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति आसेवनपच्चया – अकुसलं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा। (१)
अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति आसेवनपच्चया – किरियाब्याकतं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा। (१)
कम्मपच्चयो
६३. कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति कम्मपच्चया – कुसलं एकं खन्धं पटिच्च… तीणि।
अकुसलं धम्मं पटिच्च… तीणि।
अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति कम्मपच्चया – विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पटिच्च…पे॰… पटिसन्धिक्खणे…पे॰… एकं महाभूतं पटिच्च तयो महाभूता…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं; असञ्ञसत्तानं एकं महाभूतं पटिच्च तयो महाभूता…पे॰… महाभूते पटिच्च कटत्तारूपं उपादारूपम्। (१)
कुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति कम्मपच्चया – कुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (१)
अकुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति कम्मपच्चया – अकुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (१)
विपाकपच्चयो
६४. अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति विपाकपच्चया – विपाकाब्याकतं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं, तयो खन्धे पटिच्च एको खन्धो चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं, तयो खन्धे पटिच्च एको खन्धो कटत्ता च रूपं, द्वे खन्धे पटिच्च द्वे खन्धा कटत्ता च रूपं; खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा; एकं महाभूतं पटिच्च तयो महाभूता; तयो महाभूते पटिच्च एकं महाभूतं, द्वे महाभूते पटिच्च द्वे महाभूता, महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपम्। (१)
आहारपच्चयो
६५. कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति आहारपच्चया – कुसलं एकं खन्धं पटिच्च… तीणि।
अकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति आहारपच्चया – अकुसलं एकं खन्धं पटिच्च… तीणि।
अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति आहारपच्चया – विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पटिच्च…पे॰… पटिसन्धिक्खणे…पे॰… एकं महाभूतं पटिच्च तयो महाभूता…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं; आहारसमुट्ठानं एकं महाभूतं पटिच्च…पे॰… महाभूते पटिच्च उपादारूपम्।
कुसलञ्च अब्याकतञ्च धम्मं पटिच्च…पे॰…।
अकुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति आहारपच्चया – अकुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्।
इन्द्रियपच्चयो
६६. कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति इन्द्रियपच्चया – कुसलं एकं खन्धं पटिच्च… तीणि।
अकुसलं धम्मं पटिच्च… तीणि।
अब्याकतं धम्मं पटिच्च…पे॰… असञ्ञसत्तानं एकं महाभूतं पटिच्च…पे॰…। (इन्द्रियपच्चयं कम्मपच्चयसदिसम्।)
झान-मग्गपच्चया
६७. कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति झानपच्चया… मग्गपच्चया। (झानपच्चयम्पि मग्गपच्चयम्पि हेतुपच्चयसदिसम्।)
सम्पयुत्तपच्चयो
६८. कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति सम्पयुत्तपच्चया – कुसलं एकं खन्धं पटिच्च…। (सम्पयुत्तपच्चयं आरम्मणपच्चयसदिसम्।)
विप्पयुत्तपच्चयो
६९. कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति विप्पयुत्तपच्चया – कुसलं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा; वत्थुं विप्पयुत्तपच्चया। कुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति विप्पयुत्तपच्चया – कुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। खन्धे विप्पयुत्तपच्चया। कुसलं धम्मं पटिच्च कुसलो च अब्याकतो च धम्मा उप्पज्जन्ति विप्पयुत्तपच्चया – कुसलं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं; तयो खन्धे पटिच्च एको खन्धो चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपम्। खन्धा वत्थुं विप्पयुत्तपच्चया। चित्तसमुट्ठानं रूपं खन्धे विप्पयुत्तपच्चया। (३)
अकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति विप्पयुत्तपच्चया – अकुसलं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा। वत्थुं विप्पयुत्तपच्चया। अकुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति विप्पयुत्तपच्चया – अकुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। खन्धे विप्पयुत्तपच्चया। अकुसलं धम्मं पटिच्च अकुसलो च अब्याकतो च धम्मा उप्पज्जन्ति विप्पयुत्तपच्चया – अकुसलं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं, तयो खन्धे पटिच्च एको खन्धो चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपम्। खन्धा वत्थुं विप्पयुत्तपच्चया। चित्तसमुट्ठानं रूपं खन्धे विप्पयुत्तपच्चया। (३)
अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति विप्पयुत्तपच्चया – विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं, तयो खन्धे पटिच्च एको खन्धो चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपम्। खन्धा वत्थुं विप्पयुत्तपच्चया। चित्तसमुट्ठानं रूपं खन्धे विप्पयुत्तपच्चया। पटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं, तयो खन्धे पटिच्च एको खन्धो कटत्ता च रूपं, द्वे खन्धे पटिच्च द्वे खन्धा कटत्ता च रूपम्। खन्धा वत्थुं विप्पयुत्तपच्चया। कटत्तारूपं खन्धे विप्पयुत्तपच्चया। खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा। खन्धा वत्थुं विप्पयुत्तपच्चया। वत्थु खन्धे विप्पयुत्तपच्चया। एकं महाभूतं पटिच्च तयो महाभूता, तयो महाभूते पटिच्च एकं महाभूतं, द्वे महाभूते पटिच्च द्वे महाभूता, महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपम्। खन्धे विप्पयुत्तपच्चया। (१)
कुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति विप्पयुत्तपच्चया – कुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। खन्धे विप्पयुत्तपच्चया। (१)
अकुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति विप्पयुत्तपच्चया – अकुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। खन्धे विप्पयुत्तपच्चया। (१)
अत्थिपच्चयो
७०. कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति अत्थिपच्चया – कुसलं एकं खन्धं पटिच्च तयो खन्धा।
(सङ्खितम्। अत्थिपच्चयं सहजातपच्चयसदिसम्।)
नत्थि-विगतपच्चया
७१. कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति नत्थिपच्चया… विगतपच्चया। (नत्थिपच्चयम्पि विगतपच्चयम्पि आरम्मणपच्चयसदिसम्।)
अविगतपच्चयो
७२. कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति अविगतपच्चया – कुसलं एकं खन्धं पटिच्च तयो खन्धा। (अविगतपच्चयं सहजातपच्चयसदिसं)।
(इमे तेवीसतिपच्चया सज्झायन्तेन वित्थारेतब्बा।)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
७३. हेतुया नव, आरम्मणे तीणि, अधिपतिया नव, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये नव, उपनिस्सये तीणि, पुरेजाते तीणि, आसेवने तीणि, कम्मे नव, विपाके एकं, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते तीणि, विप्पयुत्ते नव, अत्थिया नव, नत्थिया तीणि, विगते तीणि, अविगते नव।
गणना हेतुमूलका
दुकम्
७४. हेतुपच्चया आरम्मणे तीणि, अधिपतिया नव, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये नव, उपनिस्सये तीणि, पुरेजाते तीणि, आसेवने तीणि, कम्मे नव, विपाके एकं, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते तीणि, विप्पयुत्ते नव, अत्थिया नव, नत्थिया तीणि, विगते तीणि, अविगते नव।
तिकम्
७५. हेतुपच्चया आरम्मणपच्चया अधिपतिया तीणि अनन्तरे तीणि समनन्तरे तीणि, सहजाते तीणि, अञ्ञमञ्ञे तीणि, निस्सये तीणि , उपनिस्सये तीणि, पुरेजाते तीणि, आसेवने तीणि, कम्मे तीणि, विपाके एकं, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते तीणि, विप्पयुत्ते तीणि, अत्थिया तीणि, नत्थिया तीणि, विगते तीणि, अविगते तीणि…पे॰…।
द्वादसकम्
७६. हेतुपच्चया आरम्मणपच्चया अधिपतिपच्चया अनन्तरपच्चया समनन्तरपच्चया सहजातपच्चया अञ्ञमञ्ञपच्चया निस्सयपच्चया उपनिस्सयपच्चया पुरेजातपच्चया आसेवनपच्चया कम्मे तीणि, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते तीणि, विप्पयुत्ते तीणि, अत्थिया तीणि, नत्थिया तीणि, विगते तीणि, अविगते तीणि…पे॰…।
बावीसकम्
७७. हेतुपच्चया आरम्मणपच्चया…पे॰… आसेवनपच्चया कम्मपच्चया आहारपच्चया इन्द्रियपच्चया झानपच्चया मग्गपच्चया सम्पयुत्तपच्चया विप्पयुत्तपच्चया अत्थिपच्चया नत्थिपच्चया विगतपच्चया अविगते तीणि…पे॰…।
तेरसकम्
७८. हेतुपच्चया आरम्मणपच्चया…पे॰… पुरेजातपच्चया कम्मपच्चया विपाकपच्चया आहारे एकं, इन्द्रिये एकं, झाने एकं , मग्गे एकं, सम्पयुत्ते एकं, विप्पयुत्ते एकं, अत्थिया एकं, नत्थिया एकं, विगते एकं, अविगते एकं…पे॰…।
बावीसकम्
७९. हेतुपच्चया आरम्मणपच्चया…पे॰… पुरेजातपच्चया कम्मपच्चया विपाकपच्चया आहारपच्चया इन्द्रियपच्चया झानपच्चया मग्गपच्चया सम्पयुत्तपच्चया विप्पयुत्तपच्चया अत्थिपच्चया नत्थिपच्चया विगतपच्चया अविगते एकम्।
गणना हेतुमूलका।
आरम्मणादिदुकानि
(आरम्मणे ठितेन सब्बत्थ तीणेव पञ्हा।)
८०. आरम्मणपच्चया हेतुया तीणि, अधिपतिया तीणि…पे॰… अविगते तीणि…पे॰…।
अधिपतिपच्चया हेतुया नव, आरम्मणे तीणि…पे॰… अविगते नव…पे॰…।
अनन्तरपच्चया समनन्तरपच्चया हेतुया तीणि…पे॰… अविगते तीणि…पे॰…।
सहजातपच्चया हेतुया नव…पे॰…।
अञ्ञमञ्ञपच्चया हेतुया तीणि…पे॰…।
निस्सयपच्चया हेतुया नव…पे॰…।
उपनिस्सयपच्चया हेतुया तीणि…पे॰…।
पुरेजातपच्चया हेतुया तीणि…पे॰…।
आसेवनदुकम्
८१. आसेवनपच्चया हेतुया तीणि, आरम्मणे तीणि, अधिपतिया तीणि, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते तीणि, अञ्ञमञ्ञे तीणि, निस्सये तीणि, उपनिस्सये तीणि, पुरेजाते तीणि, कम्मे तीणि, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते तीणि, विप्पयुत्ते तीणि, अत्थिया तीणि, नत्थिया तीणि, विगते तीणि, अविगते तीणि। (आसेवनमूलके विपाकं नत्थि।)
कम्मदुकम्
८२. कम्मपच्चया हेतुया नव…पे॰…।
विपाकदुकम्
८३. विपाकपच्चया हेतुया एकं, आरम्मणे एकं, अधिपतिया एकं, अनन्तरे एकं, समनन्तरे एकं, सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, उपनिस्सये एकं, पुरेजाते एकं, कम्मे एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, मग्गे एकं, सम्पयुत्ते एकं, विप्पयुत्ते एकं , अत्थिया एकं, नत्थिया एकं, विगते एकं, अविगते एकम्। (विपाकमूलके आसेवनं नत्थि।)
आहारादिदुकानि
८४. आहारपच्चया हेतुया नव…पे॰…।
इन्द्रियपच्चया हेतुया नव…पे॰…।
झानपच्चया हेतुया नव…पे॰…।
मग्गपच्चया हेतुया नव…पे॰…।
सम्पयुत्तपच्चया हेतुया तीणि…पे॰…।
विप्पयुत्तपच्चया हेतुया नव…पे॰…।
अत्थिपच्चया हेतुया नव…पे॰…।
नत्थिपच्चया हेतुया तीणि…पे॰…।
विगतपच्चया हेतुया तीणि…पे॰…।
अविगतदुकम्
८५. अविगतपच्चया हेतुया नव, आरम्मणे तीणि; अधिपतिया नव…पे॰… नत्थिया तीणि, विगते तीणि।
(एकेकं पच्चयं मूलकं कातून सज्झायन्तेन गणेतब्बाति।)
अनुलोमम्।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
पच्चनीयं – नहेतुपच्चयो
८६. अकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं, तयो खन्धे पटिच्च एको खन्धो चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं ; अहेतुकपटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं, तयो खन्धे पटिच्च एको खन्धो कटत्ता च रूपं, द्वे खन्धे पटिच्च द्वे खन्धा कटत्ता च रूपं; खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा; एकं महाभूतं पटिच्च तयो महाभूता, तयो महाभूते पटिच्च एकं महाभूतं, द्वे महाभूते पटिच्च द्वे महाभूता, महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं; बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं पटिच्च तयो महाभूता, तयो महाभूते पटिच्च एकं महाभूतं, द्वे महाभूते पटिच्च द्वे महाभूता, महाभूते पटिच्च कटत्तारूपं उपादारूपम्। (१)
नआरम्मणपच्चयो
८७. कुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नआरम्मणपच्चया – कुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। (१)
अकुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नआरम्मणपच्चया – अकुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। (१)
अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नआरम्मणपच्चया – विपाकाब्याकते किरियाब्याकते खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे विपाकाब्याकते खन्धे पटिच्च कटत्तारूपं; खन्धे पटिच्च वत्थु; एकं महाभूतं पटिच्च तयो महाभूता, तयो महाभूते पटिच्च एकं महाभूतं, द्वे महाभूते पटिच्च द्वे महाभूता, महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं; बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं पटिच्च तयो महाभूता, तयो महाभूते पटिच्च एकं महाभूतं, द्वे महाभूते पटिच्च द्वे महाभूता, महाभूते पटिच्च कटत्तारूपं उपादारूपम्। (१)
कुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नआरम्मणपच्चया – कुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (१)
अकुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नआरम्मणपच्चया – अकुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (१)
नअधिपतिपच्चयो
८८. कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति नअधिपतिपच्चया – कुसलं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा। कुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नअधिपतिपच्चया – कुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। कुसलं धम्मं पटिच्च कुसलो च अब्याकतो च धम्मा उप्पज्जन्ति नअधिपतिपच्चया – कुसलं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं, तयो खन्धे पटिच्च एको खन्धो चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपम्। (३)
अकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति नअधिपतिपच्चया – अकुसलं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा। अकुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नअधिपतिपच्चया – अकुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। अकुसलं धम्मं पटिच्च अकुसलो च अब्याकतो च धम्मा उप्पज्जन्ति नअधिपतिपच्चया – अकुसलं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं, तयो खन्धे पटिच्च एको खन्धो चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपम्। (३)
अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नअधिपतिपच्चया – विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं, तयो खन्धे पटिच्च एको खन्धो चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं, तयो खन्धे पटिच्च एको खन्धो कटत्ता च रूपं, द्वे खन्धे पटिच्च द्वे खन्धा कटत्ता च रूपम्। खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा। एकं महाभूतं पटिच्च तयो महाभूता, तयो महाभूते पटिच्च एकं महाभूतं, द्वे महाभूते पटिच्च द्वे महाभूता, महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं; बाहिरं… आहारसमुट्ठानं … उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं पटिच्च तयो महाभूता, तयो महाभूते पटिच्च एकं महाभूतं, द्वे महाभूते पटिच्च द्वे महाभूता, महाभूते पटिच्च कटत्तारूपं उपादारूपम्। (१)
कुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नअधिपतिपच्चया – कुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (१)
अकुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नअधिपतिपच्चया – अकुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (१)
नअनन्तर-नसमनन्तरपच्चया
८९. कुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नअनन्तरपच्चया… नसमनन्तरपच्चया – कुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। (नअनन्तरपच्चयम्पि नसमनन्तरपच्चयम्पि नआरम्मणपच्चयसदिसम्।)
नअञ्ञमञ्ञपच्चयो
९०. कुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नअञ्ञमञ्ञपच्चया – कुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। (१)
अकुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नअञ्ञमञ्ञपच्चया – अकुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। (१)
अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नअञ्ञमञ्ञपच्चया – विपाकाब्याकते किरियाब्याकते खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे विपाकाब्याकते खन्धे पटिच्च कटत्तारूपं; महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं; बाहिरे महाभूते पटिच्च उपादारूपं; आहारसमुट्ठाने महाभूते पटिच्च उपादारूपं ; उतुसमुट्ठाने महाभूते पटिच्च उपादारूपं; असञ्ञसत्तानं महाभूते पटिच्च कटत्तारूपं उपादारूपम्। (१)
कुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति न अञ्ञमञ्ञपच्चया – कुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (१)
अकुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नअञ्ञमञ्ञपच्चया – अकुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (१)
नउपनिस्सयपच्चयो
९१. कुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नउपनिस्सयपच्चया – कुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। (नउपनिस्सयपच्चयं नआरम्मणपच्चयसदिसम्।)
नपुरेजातपच्चयो
९२. कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे कुसलं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा। कुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नपुरेजातपच्चया – कुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। (२)
अकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे अकुसलं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा। अकुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नपुरेजातपच्चया – अकुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। (२)
अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा, विपाकाब्याकते किरियाब्याकते खन्धे पटिच्च चित्तसमुट्ठानं रूपं ; पटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं, तयो खन्धे पटिच्च एको खन्धो कटत्ता च रूपं, द्वे खन्धे पटिच्च द्वे खन्धा कटत्ता च रूपम्। खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा। एकं महाभूतं पटिच्च तयो महाभूता, तयो महाभूते पटिच्च एकं महाभूतं, द्वे महाभूते पटिच्च द्वे महाभूता, महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं; बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं पटिच्च तयो महाभूता, तयो महाभूते पटिच्च एकं महाभूतं, द्वे महाभूते पटिच्च द्वे महाभूता, महाभूते पटिच्च कटत्तारूपं उपादारूपम्। (१)
कुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नपुरेजातपच्चया – कुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (१)
अकुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नपुरेजातपच्चया – अकुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। (१)
नपच्छाजात-नआसेवनपच्चया
९३. कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति नपच्छाजातपच्चया – कुसलं एकं खन्धं पटिच्च…पे॰…।
कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति नआसेवनपच्चया – कुसलं एकं खन्धं पटिच्च…पे॰…। (नपच्छाजातपच्चयम्पि नआसेवनपच्चयम्पि नअधिपतिपच्चयसदिसम्।)
नकम्मपच्चयो
९४. कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति नकम्मपच्चया – कुसले खन्धे पटिच्च कुसला चेतना। (१)
अकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति नकम्मपच्चया – अकुसले खन्धे पटिच्च अकुसला चेतना। (१)
अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नकम्मपच्चया – किरियाब्याकते खन्धे पटिच्च किरियाब्याकता चेतना; बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं एकं महाभूतं पटिच्च तयो महाभूता, तयो महाभूते पटिच्च एकं महाभूतं, द्वे महाभूते पटिच्च द्वे महाभूता, महाभूते पटिच्च उपादारूपम्। (१)
नविपाकपच्चयो
९५. कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति नविपाकपच्चया – कुसलं एकं खन्धं पटिच्च… तीणि।
अकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति नविपाकपच्चया… तीणि।
अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नविपाकपच्चया – किरियाब्याकतं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं, तयो खन्धे पटिच्च एको खन्धो चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं ; एकं महाभूतं पटिच्च तयो महाभूता…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं उपादारूपं; बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं पटिच्च तयो महाभूता…पे॰… महाभूते पटिच्च कटत्तारूपं उपादारूपम्।
कुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नविपाकपच्चया – कुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्।
अकुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नविपाकपच्चया – अकुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्।
नआहारपच्चयो
९६. अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नआहारपच्चया – बाहिरं … उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं पटिच्च तयो महाभूता…पे॰… महाभूते पटिच्च कटत्तारूपं उपादारूपम्। (१)
नइन्द्रियपच्चयो
९७. अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नइन्द्रियपच्चया – बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं एकं महाभूतं पटिच्च तयो महाभूता…पे॰… महाभूते पटिच्च उपादारूपं; असञ्ञसत्तानं महाभूते पटिच्च रूपजीवितिन्द्रियम्। (१)
नझानपच्चयो
९८. अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नझानपच्चया – पञ्चविञ्ञाणसहगतं एकं खन्धं पटिच्च तयो खन्धा; तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा; बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं पटिच्च तयो महाभूता…पे॰… महाभूते पटिच्च कटत्तारूपं उपादारूपम्। (१)
नमग्गपच्चयो
९९. अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नमग्गपच्चया – अहेतुकं विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं, तयो खन्धे पटिच्च एको खन्धो चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं; अहेतुकपटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं, तयो खन्धे पटिच्च एको खन्धो कटत्ता च रूपं, द्वे खन्धे पटिच्च द्वे खन्धा कटत्ता च रूपम्। खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा। एकं महाभूतं पटिच्च तयो महाभूता, तयो महाभूते पटिच्च एकं महाभूतं, द्वे महाभूते पटिच्च द्वे महाभूता; महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं; बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं पटिच्च तयो महाभूता…पे॰… महाभूते पटिच्च कटत्तारूपं उपादारूपम्। (१)
नसम्पयुत्तपच्चयो
१००. कुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नसम्पयुत्तपच्चया – कुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। (नआरम्मणपच्चयसदिसम्।)
नविप्पयुत्तपच्चयो
१०१. कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति नविप्पयुत्तपच्चया – अरूपे कुसलं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा। (१)
अकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति नविप्पयुत्तपच्चया – अरूपे अकुसलं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा। (१)
अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नविप्पयुत्तपच्चया – अरूपे विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा; बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं पटिच्च तयो महाभूता…पे॰… महाभूते पटिच्च कटत्तारूपं उपादारूपम्। (१)
नोनत्थि-नोविगतपच्चया
१०२. कुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नोनत्थिपच्चया… नोविगतपच्चया – कुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। (नआरम्मणपच्चयसदिसम्।)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
१०३. नहेतुया द्वे, नआरम्मणे पञ्च, नअधिपतिया नव, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
नहेतुदुकम्
१०४. नहेतुपच्चया नआरम्मणे एकं, नअधिपतिया द्वे, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे एकं, नविपाके द्वे, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते द्वे, नोनत्थिया एकं, नोविगते एकम्।
तिकम्
१०५. नहेतुपच्चया नआरम्मणपच्चया नअधिपतिया एकं, न अनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नविपाके एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं…पे॰…।
वीसकम्
१०६. नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नअञ्ञमञ्ञपच्चया नउपनिस्सयपच्चया नपुरेजातपच्चया नपच्छाजातपच्चया नआसेवनपच्चया नकम्मपच्चया नविपाकपच्चया नआहारपच्चया नइन्द्रियपच्चया नझानपच्चया नमग्गपच्चया नसम्पयुत्तपच्चया नविप्पयुत्तपच्चया नोनत्थिपच्चया नोविगते एकम्।
नहेतुमूलकम्।
नआरम्मणदुकम्
१०७. नआरम्मणपच्चया नहेतुया एकं, नअधिपतिया पञ्च, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते पञ्च, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे एकं, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते एकं, नोनत्थिया पञ्च, नोविगते पञ्च…पे॰…।
चतुक्कम्
१०८. नआरम्मणपच्चया नहेतुपच्चया नअधिपतिपच्चया नअनन्तरे एकं…पे॰… नोनत्थिया एकं, नोविगते एकं…पे॰…।
नअधिपतिदुकम्
१०९. नअधिपतिपच्चया नहेतुया द्वे, नआरम्मणे पञ्च, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
तिकम्
११०. नअधिपतिपच्चया नहेतुपच्चया नआरम्मणे एकं, नअनन्तरे एकं, नसमनन्तरे एकं , नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे एकं, नविपाके द्वे, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते द्वे, नोनत्थिया एकं, नोविगते एकम्।
चतुक्कम्
१११. नधिपतिपच्चया नहेतुपच्चया नआरम्मणपच्चया नअनन्तरे एकं, (सब्बत्थ एकं) नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं…पे॰…।
नअनन्तरादिदुकानि
११२. नअनन्तरपच्चया … नसमनन्तरपच्चया… नअञ्ञमञ्ञपच्चया… नउपनिस्सयपच्चया…। (नआरम्मणपच्चयसदिसम्।)
नपुरेजातदुकम्
११३. नपुरेजातपच्चया नहेतुया द्वे, नआरम्मणे पञ्च, नअधिपतिया सत्त, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे तीणि, नविपाके सत्त, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
तिकम्
११४. नपुरेजातपच्चया नहेतुपच्चया नआरम्मणे एकं, नअधिपतिया द्वे, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे एकं, नविपाके द्वे, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते द्वे, नोनत्थिया एकं, नोविगते एकम्।
चतुक्कम्
११५. नपुरेजातपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिया एकं, नअनन्तरे एकं, (सब्बत्थ एकं) नोनत्थिया एकं, नोविगते एकं…पे॰…।
नपच्छाजात-नआसेवनदुकानि
११६. नपच्छाजातपच्चया नआसेवनपच्चया नहेतुया द्वे, नआरम्मणे पञ्च, नअधिपतिया नव, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
तिकम्
११७. नआसेवनपच्चया नहेतुपच्चया नआरम्मणे एकं, नअधिपतिया द्वे, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते द्वे, नपच्छाजाते द्वे, नकम्मे एकं, नविपाके द्वे, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते द्वे, नोनत्थिया एकं, नोविगते एकम्।
चतुक्कम्
११८. नआसेवनपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिया एकं, नअनन्तरे एकं, (सब्बत्थ एकं) नोनत्थिया एकं, नोविगते एकं…पे॰…।
नकम्मदुकम्
११९. नकम्मपच्चया नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया तीणि, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते तीणि, नपच्छाजाते तीणि , नआसेवने तीणि, नविपाके तीणि, नआहारे एकं, नइन्द्रिये एकं , नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया एकं, नोविगते एकम्।
तिकम्
१२०. नकम्मपच्चया नहेतुपच्चया नआरम्मणे एकं, नअधिपतिया एकं, (सब्बत्थ एकं) नोनत्थिया एकं, नोविगते एकं…पे॰…।
नविपाकदुकम्
१२१. नविपाकपच्चया नहेतुया द्वे, नआरम्मणे पञ्च, नअधिपतिया नव, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
तिकम्
१२२. नविपाकपच्चया नहेतुपच्चया नआरम्मणे एकं, नअधिपतिया द्वे, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते द्वे, नोनत्थिया एकं, नोविगते एकम्।
चतुक्कम्
१२३. नविपाकपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिया एकं, (सब्बत्थ एकं) नोनत्थिया एकं, नोविगते एकं…पे॰…।
नआहारादिदुकानि
१२४. नआहारपच्चया …पे॰… नइन्द्रियपच्चया…पे॰… नझानपच्चया…पे॰… नमग्गपच्चया नहेतुया एकं, (सब्बत्थ एकं) नोनत्थिया एकं, नोविगते एकं…पे॰…।
नसम्पयुत्तदुकम्
१२५. नसम्पयुत्तपच्चया नहेतुया एकं, नआरम्मणे पञ्च, (नआरम्मणपच्चयसदिसं) नोविगते पञ्च।
नविप्पयुत्तदुकम्
१२६. नविप्पयुत्तपच्चया नहेतुया द्वे, न आरम्मणे एकं, नअधिपतिया तीणि, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे एकं, न इन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकम्।
तिकम्
१२७. नविप्पयुत्तपच्चया नहेतुपच्चया नआरम्मणे एकं, नअधिपतिया द्वे, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे एकं, नविपाके द्वे, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकम्।
चतुक्कम्
१२८. नविप्पयुत्तपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिया एकं, नअनन्तरे एकं, (सब्बत्थ एकं) नोनत्थिया एकं, नोविगते एकं…पे॰…।
नोनत्थि-नोविगतदुकानि
१२९. नोनत्थिपच्चया … नोविगतपच्चया नहेतुया एकं, नआरम्मणे पञ्च, नअधिपतिया पञ्च, नअनन्तरे पञ्च, नसमनन्तरे पञ्च , नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते पञ्च, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे एकं, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते एकं, नोनत्थिया पञ्च।
तिकम्
१३०. नोविगतपच्चया नहेतुपच्चया नआरम्मणे एकं, नअधिपतिया एकं, (सब्बत्थ एकं) नविप्पयुत्ते एकं, नोनत्थिया एकं…पे॰…।
पच्चनीयम्
३. पच्चयानुलोमपच्चनीयम्
हेतुदुकम्
१३१. हेतुपच्चया नआरम्मणे पञ्च, नअधिपतिया नव, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
तिकम्
१३२. हेतुपच्चया आरम्मणपच्चया नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नविप्पयुत्ते तीणि।
चतुक्कम्
१३३. हेतुपच्चया आरम्मणपच्चया अधिपतिपच्चया नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नविप्पयुत्ते तीणि…पे॰…।
एकादसकम्
१३४. हेतुपच्चया आरम्मणपच्चया अधिपतिपच्चया अनन्तरपच्चया समनन्तरपच्चया सहजातपच्चया अञ्ञमञ्ञपच्चया निस्सयपच्चया उपनिस्सयपच्चया पुरेजातपच्चया नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि।
द्वादसकं (सासेवनं)
१३५. हेतुपच्चया आरम्मणपच्चया…पे॰… पुरेजातपच्चया आसेवनपच्चया नपच्छाजाते तीणि, नकम्मे तीणि, नविपाके तीणि…पे॰…।
तेवीसकं (सासेवनं)
१३६. हेतुपच्चया आरम्मणपच्चया…पे॰… पुरेजातपच्चया आसेवनपच्चया कम्मपच्चया आहारपच्चया इन्द्रियपच्चया झानपच्चया मग्गपच्चया सम्पयुत्तपच्चया विप्पयुत्तपच्चया अत्थिपच्चया नत्थिपच्चया विगतपच्चया अविगतपच्चया नपच्छाजाते तीणि, नविपाके तीणि।
तेरसकं (सविपाकं)
१३७. हेतुपच्चया आरम्मणपच्चया…पे॰… पुरेजातपच्चया कम्मपच्चया विपाकपच्चया नपच्छाजाते एकं, नआसेवने एकं…पे॰…।
तेवीसकं (सविपाकं)
१३८. हेतुपच्चया आरम्मणपच्चया…पे॰… पुरेजातपच्चया कम्मपच्चया विपाकपच्चया आहारपच्चया इन्द्रियपच्चया झानपच्चया मग्गपच्चया सम्पयुत्तपच्चया विप्पयुत्तपच्चया अत्थिपच्चया नत्थिपच्चया विगतपच्चया अविगतपच्चया नपच्छाजाते एकं, नआसेवने एकम्।
हेतुमूलकम्।
आरम्मणदुकम्
१३९. आरम्मणपच्चया नहेतुया द्वे, नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते तीणि।
तिकम्
१४०. आरम्मणपच्चया हेतुपच्चया नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नविप्पयुत्ते तीणि।
आरम्मणमूलकम्।
(यथा हेतुमूलकं, एवं वित्थारेतब्बम्।)
अधिपतिदुकम्
१४१. अधिपतिपच्चया नआरम्मणे पञ्च, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव , नकम्मे तीणि, नविपाके नव, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च…पे॰…।
चतुक्कम्
१४२. अधिपतिपच्चया हेतुपच्चया आरम्मणपच्चया नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नविप्पयुत्ते तीणि…पे॰…।
अनन्तर-समनन्तरदुकानि
(अनन्तरपच्चया समनन्तरपच्चया यथा आरम्मणपच्चया, एवं वित्थारेतब्बा।)
सहजातदुकम्
१४३. सहजातपच्चया नहेतुया द्वे, नआरम्मणे पञ्च, नअधिपतिया नव, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, न झाने एकं, नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
तिकम्
१४४. सहजातपच्चया हेतुपच्चया नआरम्मणे पञ्च, नअधिपतिया नव, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च , नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
चतुक्कम्
१४५. सहजातपच्चया हेतुपच्चया आरम्मणपच्चया नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नविप्पयुत्ते तीणि।
(यथा हेतुमूलकं, एवं वित्थारेतब्बम्।)
अञ्ञमञ्ञदुकम्
१४६. अञ्ञमञ्ञपच्चया नहेतुया द्वे, नआरम्मणे एकं, नअधिपतिया तीणि, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया एकं, नोविगते एकम्।
तिकम्
१४७. अञ्ञमञ्ञपच्चया हेतुपच्चया नआरम्मणे एकं, नअधिपतिया तीणि, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया एकं, नोविगते एकम्।
चतुक्कम्
१४८. अञ्ञमञ्ञपच्चया हेतुपच्चया आरम्मणपच्चया नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नविप्पयुत्ते तीणि।
(यथा हेतुमूलकं, एवं वित्थारेतब्बम्।)
निस्सय-उपनिस्सयदुकानि
१४९. निस्सयपच्चया नहेतुया द्वे, नआरम्मणे पञ्च।
(निस्सयपच्चया यथा सहजातमूलकम्। उपनिस्सयपच्चया यथा आरम्मणमूलकम्।)
पुरेजातदुकम्
१५०. पुरेजातपच्चया नहेतुया द्वे, नअधिपतिया तीणि, न पच्छाजाते तीणि, न आसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नझाने एकं, नमग्गे एकम्।
तिकम्
१५१. पुरेजातपच्चया हेतुपच्चया नअधिपतिया तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि।
(यथा हेतुमूलकं, एवं वित्थारेतब्बम्।)
आसेवनदुकम्
१५२. आसेवनपच्चया नहेतुया द्वे, नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नकम्मे तीणि, नविपाके तीणि, नमग्गे एकं, नविप्पयुत्ते तीणि।
तिकम्
१५३. आसेवनपच्चया हेतुपच्चया नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नकम्मे तीणि, नविपाके तीणि, नविप्पयुत्ते तीणि।
(यथा हेतुमूलकं, एवं वित्थारेतब्बम्।)
कम्मदुकम्
१५४. कम्मपच्चया नहेतुया द्वे, नआरम्मणे पञ्च, नअधिपतिया नव, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
तिकम्
१५५. कम्मपच्चया हेतुपच्चया नआरम्मणे पञ्च, नअधिपतिया नव, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नविपाके नव, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
चतुक्कम्
१५६. कम्मपच्चया हेतुपच्चया आरम्मणपच्चया नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नविपाके तीणि, नविप्पयुत्ते तीणि।
(यथा हेतुमूलकं, एवं वित्थारेतब्बम्।)
विपाकदुकम्
१५७. विपाकपच्चया नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकम्।
तिकम्
१५८. विपाकपच्चया हेतुपच्चया नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकम्।
चतुक्कम्
१५९. विपाकपच्चया हेतुपच्चया आरम्मणपच्चया नअधिपतिया एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नविप्पयुत्ते एकम्।
पञ्चकम्
१६०. विपाकपच्चया हेतुपच्चया आरम्मणपच्चया अधिपतिपच्चया नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नविप्पयुत्ते एकं…पे॰…।
तेवीसकम्
१६१. विपाकपच्चया हेतुपच्चया आरम्मणपच्चया अधिपतिपच्चया अनन्तरपच्चया समनन्तरपच्चया सहजातपच्चया अञ्ञमञ्ञपच्चया निस्सयपच्चया उपनिस्सयपच्चया पुरेजातपच्चया कम्मपच्चया आहारपच्चया इन्द्रियपच्चया झानपच्चया मग्गपच्चया सम्पयुत्तपच्चया विप्पयुत्तपच्चया अत्थिपच्चया नत्थिपच्चया विगतपच्चया अविगतपच्चया नपच्छाजाते एकं, नआसेवने एकम्।
आहारदुकम्
१६२. आहारपच्चया नहेतुया द्वे, नआरम्मणे पञ्च, न अधिपतिया नव, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
तिकम्
१६३. आहारपच्चया हेतुपच्चया नआरम्मणे पञ्च, नअधिपतिया नव, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
चतुक्कम्
१६४. आहारपच्चया हेतुपच्चया आरम्मणपच्चया नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नविप्पयुत्ते तीणि।
(यथा हेतुमूलकं, एवं वित्थारेतब्बम्।)
इन्द्रियदुकम्
१६५. इन्द्रियपच्चया नहेतुया द्वे, नआरम्मणे पञ्च, नअधिपतिया नव, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
तिकम्
१६६. इन्द्रियपच्चया हेतुपच्चया नआरम्मणे पञ्च, नअधिपतिया नव, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
चतुक्कम्
१६७. इन्द्रियपच्चया हेतुपच्चया आरम्मणपच्चया नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नविप्पयुत्ते तीणि।
(यथा हेतुमूलकं, एवं वित्थारेतब्बम्।)
झानदुकम्
१६८. झानपच्चया नहेतुया द्वे, नआरम्मणे पञ्च, नअधिपतिया नव, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
तिकम्
१६९. झानपच्चया हेतुपच्चया नआरम्मणे पञ्च, नअधिपतिया नव, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
चतुक्कम्
१७०. झानपच्चया हेतुपच्चया आरम्मणपच्चया नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नविप्पयुत्ते तीणि।
(यथा हेतुमूलकं, एवं वित्थारेतब्बम्।)
मग्गदुकम्
१७१. मग्गपच्चया नहेतुया एकं, नआरम्मणे पञ्च , नअधिपतिया नव, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
तिकम्
१७२. मग्गपच्चया हेतुपच्चया नआरम्मणे पञ्च, नअधिपतिया नव, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
चतुक्कम्
१७३. मग्गपच्चया हेतुपच्चया आरम्मणपच्चया नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नविप्पयुत्ते तीणि।
(यथा हेतुमूलकं, एवं वित्थारेतब्बम्।)
सम्पयुत्तदुकम्
१७४. सम्पयुत्तपच्चया नहेतुया द्वे, नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते तीणि।
तिकम्
१७५. सम्पयुत्तपच्चया हेतुपच्चया नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नविप्पयुत्ते तीणि।
(यथा हेतुमूलकं, एवं वित्थारेतब्बम्।)
विप्पयुत्तदुकम्
१७६. विप्पयुत्तपच्चया नहेतुया द्वे, नआरम्मणे पञ्च, नअधिपतिया नव, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च , नउपनिस्सये पञ्च, नपुरेजाते पञ्च, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते पञ्च, नोनत्थिया पञ्च, नोविगते पञ्च।
तिकम्
१७७. विप्पयुत्तपच्चया हेतुपच्चया नआरम्मणे पञ्च, नअधिपतिया नव, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते पञ्च, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नसम्पयुत्ते पञ्च, नोनत्थिया पञ्च, नोविगते पञ्च।
चतुक्कम्
१७८. विप्पयुत्तपच्चया हेतुपच्चया आरम्मणपच्चया नअधिपतिया तीणि, नपुरेजाते एकं, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि।
पञ्चकम्
१७९. विप्पयुत्तपच्चया हेतुपच्चया आरम्मणपच्चया अधिपतिपच्चया नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि…पे॰…।
द्वादसकम्
१८०. विप्पयुत्तपच्चया हेतुपच्चया आरम्मणपच्चया अधिपतिपच्चया अनन्तरपच्चया समनन्तरपच्चया सहजातपच्चया अञ्ञमञ्ञपच्चया निस्सयपच्चया उपनिस्सयपच्चया पुरेजातपच्चया नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि।
तेवीसकं (सासेवनं)
१८१. विप्पयुत्तपच्चया हेतुपच्चया…पे॰… पुरेजातपच्चया आसेवनपच्चया कम्मपच्चया आहारपच्चया…पे॰… अविगतपच्चया नपच्छाजाते तीणि, नविपाके तीणि।
चुद्दसकं (सविपाकं)
१८२. विप्पयुत्तपच्चया हेतुपच्चया…पे॰… पुरेजातपच्चया कम्मपच्चया विपाकपच्चया नपच्छाजाते एकं, नआसेवने एकम्।
तेवीसकं (सविपाकं)
१८३. विप्पयुत्तपच्चया हेतुपच्चया…पे॰… पुरेजातपच्चया कम्मपच्चया विपाकपच्चया आहारपच्चया…पे॰… अविगतपच्चया नपच्छाजाते एकं, नआसेवने एकम्।
अत्थिदुकम्
१८४. अत्थिपच्चया नहेतुया द्वे, नआरम्मणे पञ्च, नअधिपतिया नव, नअनन्तरे पञ्च , नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
तिकम्
१८५. अत्थिपच्चया हेतुपच्चया नआरम्मणे पञ्च, नअधिपतिया नव, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
चतुक्कम्
१८६. अत्थिपच्चया हेतुपच्चया आरम्मणपच्चया नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नविप्पयुत्ते तीणि।
(यथा हेतुमूलकं, एवं वित्थारेतब्बम्।)
नत्थि-विगतदुकानि
१८७. नत्थिपच्चया …पे॰… विगतपच्चया नहेतुया द्वे, नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते तीणि।
(यथा आरम्मणमूलकं, एवं वित्थारेतब्बम्।)
अविगतदुकम्
१८८. अविगतपच्चया नहेतुया द्वे, नआरम्मणे पञ्च, नअधिपतिया नव, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
तिकम्
१८९. अविगतपच्चया हेतुपच्चया नआरम्मणे पञ्च, नअधिपतिया नव, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
(यथा हेतुमूलकं, एवं वित्थारेतब्बम्।)
अनुलोमपच्चनीयगणना।
४. पच्चयपच्चनीयानुलोमम्
नहेतुदुकम्
१९०. नहेतुपच्चया आरम्मणे द्वे, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते द्वे, अञ्ञमञ्ञे द्वे, निस्सये द्वे, उपनिस्सये द्वे, पुरेजाते द्वे, आसेवने द्वे, कम्मे द्वे, विपाके एकं, आहारे द्वे, इन्द्रिये द्वे , झाने द्वे, मग्गे एकं, सम्पयुत्ते द्वे, विप्पयुत्ते द्वे, अत्थिया द्वे, नत्थिया द्वे, विगते द्वे, अविगते द्वे।
तिकम्
१९१. नहेतुपच्चया नआरम्मणपच्चया सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, कम्मे एकं, विपाके एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, विप्पयुत्ते एकं, अत्थिया एकं, अविगते एकं…पे॰…।
सत्तकम्
१९२. नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नअञ्ञमञ्ञपच्चया सहजाते एकं, निस्सये एकं, कम्मे एकं, विपाके एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, विप्पयुत्ते एकं, अत्थिया एकं, अविगते एकं, (सब्बत्थ एकं) …पे॰…।
एकादसकम्
१९३. नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नअञ्ञमञ्ञपच्चया नउपनिस्सयपच्चया नपुरेजातपच्चया नपच्छाजातपच्चया नआसेवनपच्चया।
(यावासेवना सब्बं सदिसं, नकम्मे गणिते पञ्च पञ्हा होन्ति।)
द्वादसकम्
नहेतुपच्चया नआरम्मणपच्चया…पे॰… नआसेवनपच्चया नकम्मपच्चया सहजाते एकं, निस्सये एकं, आहारे एकं, अत्थिया एकं, अविगते एकं…पे॰…।
चुद्दसकम्
१९४. नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नअञ्ञमञ्ञपच्चया नउपनिस्सयपच्चया नपुरेजातपच्चया नपच्छाजातपच्चया नआसेवनपच्चया नकम्मपच्चया नविपाकपच्चया नआहारपच्चया सहजाते एकं, निस्सये एकं, अत्थिया एकं, अविगते एकं…पे॰…।
एकवीसकम्
१९५. नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नअञ्ञमञ्ञपच्चया नउपनिस्सयपच्चया नपुरेजातपच्चया नपच्छाजातपच्चया नआसेवनपच्चया नकम्मपच्चया नविपाकपच्चया नआहारपच्चया नइन्द्रियपच्चया नझानपच्चया नमग्गपच्चया नसम्पयुत्तपच्चया नविप्पयुत्तपच्चया नोनत्थिपच्चया नोविगतपच्चया सहजाते एकं, निस्सये एकं, अत्थिया एकं, अविगते एकम्।
नआरम्मणदुकम्
१९६. नआरम्मणपच्चया हेतुया पञ्च, अधिपतिया पञ्च, सहजाते पञ्च, अञ्ञमञ्ञे एकं, निस्सये पञ्च, कम्मे पञ्च, विपाके एकं, आहारे पञ्च, इन्द्रिये पञ्च, झाने पञ्च, मग्गे पञ्च, विप्पयुत्ते पञ्च, अत्थिया पञ्च, अविगते पञ्च।
तिकम्
१९७. नआरम्मणपच्चया नहेतुपच्चया सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, कम्मे एकं, विपाके एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, विप्पयुत्ते एकं, अत्थिया एकं, अविगते एकम्।
(यथा नहेतुमूलकं, एवं वित्थारेतब्बम्।)
नअधिपतिदुकम्
१९८. नअधिपतिपच्चया हेतुया नव, आरम्मणे तीणि, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये नव, उपनिस्सये तीणि, पुरेजाते तीणि, आसेवने तीणि, कम्मे नव, विपाके एकं, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते तीणि, विप्पयुत्ते नव, अत्थिया नव, नत्थिया तीणि, विगते तीणि, अविगते नव।
तिकम्
१९९. नअधिपतिपच्चया नहेतुपच्चया आरम्मणे द्वे, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते द्वे, अञ्ञमञ्ञे द्वे, निस्सये द्वे, उपनिस्सये द्वे , पुरेजाते द्वे, आसेवने द्वे, कम्मे द्वे, विपाके एकं, आहारे द्वे, इन्द्रिये द्वे, झाने द्वे, मग्गे एकं, सम्पयुत्ते द्वे, विप्पयुत्ते द्वे, अत्थिया द्वे, नत्थिया द्वे, विगते द्वे, अविगते द्वे।
चतुक्कम्
२००. नअधिपतिपच्चया नहेतुपच्चया नआरम्मणपच्चया सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, कम्मे एकं, विपाके एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, विप्पयुत्ते एकं, अत्थिया एकं, अविगते एकम्। (संखित्तम्।)
नअनन्तरादिदुकानि
२०१. नअनन्तरपच्चया… नसमनन्तरपच्चया… नअञ्ञमञ्ञ-पच्चया… नउपनिस्सयपच्चया हेतुया पञ्च, अधिपतिया पञ्च, सहजाते पञ्च, अञ्ञमञ्ञे एकं, निस्सये पञ्च, कम्मे पञ्च, विपाके एकं, आहारे पञ्च, इन्द्रिये पञ्च, झाने पञ्च, मग्गे पञ्च, विप्पयुत्ते पञ्च, अत्थिया पञ्च, अविगते पञ्च।
तिकम्
२०२. नउपनिस्सयपच्चया नहेतुपच्चया सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, कम्मे एकं, विपाके एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, विप्पयुत्ते एकं, अत्थिया एकं, अविगते एकम्। (संखित्तम्।)
नपुरेजातदुकम्
२०३. नपुरेजातपच्चया हेतुया सत्त, आरम्मणे तीणि, अधिपतिया सत्त, अनन्तरे तीणि , समनन्तरे तीणि, सहजाते सत्त, अञ्ञमञ्ञे तीणि, निस्सये सत्त, उपनिस्सये तीणि, आसेवने तीणि, कम्मे सत्त, विपाके एकं, आहारे सत्त, इन्द्रिये सत्त, झाने सत्त, मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते पञ्च, अत्थिया सत्त, नत्थिया तीणि, विगते तीणि, अविगते सत्त।
तिकम्
२०४. नपुरेजातपच्चया नहेतुपच्चया आरम्मणे द्वे, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते द्वे, अञ्ञमञ्ञे द्वे, निस्सये द्वे, उपनिस्सये द्वे, आसेवने एकं, कम्मे द्वे, विपाके एकं, आहारे द्वे, इन्द्रिये द्वे, झाने द्वे, मग्गे एकं, सम्पयुत्ते द्वे, विप्पयुत्ते एकं, अत्थिया द्वे, नत्थिया द्वे, विगते द्वे, अविगते द्वे।
चतुक्कम्
२०५. नपुरेजातपच्चया नहेतुपच्चया नआरम्मणपच्चया सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, कम्मे एकं, विपाके एकं , आहारे एकं, इन्द्रिये एकं, झाने एकं, विप्पयुत्ते एकं, अत्थिया एकं, अविगते एकम्। (संखित्तम्।)
नपच्छाजातदुकम्
२०६. नपच्छाजातपच्चया हेतुया नव, आरम्मणे तीणि, अधिपतिया नव, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये नव, उपनिस्सये तीणि, पुरेजाते तीणि, आसेवने तीणि, कम्मे नव, विपाके एकं, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते तीणि, विप्पयुत्ते नव, अत्थिया नव, नत्थिया तीणि, विगते तीणि, अविगते नव।
तिकम्
२०७. नपच्छाजातपच्चया नहेतुपच्चया आरम्मणे द्वे, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते द्वे, अञ्ञमञ्ञे द्वे, निस्सये द्वे, उपनिस्सये द्वे, पुरेजाते द्वे, आसेवने द्वे, कम्मे द्वे, विपाके एकं, आहारे द्वे, इन्द्रिये द्वे, झाने द्वे, मग्गे एकं, सम्पयुत्ते द्वे, विप्पयुत्ते द्वे, अत्थिया द्वे, नत्थिया द्वे, विगते द्वे, अविगते द्वे।
चतुक्कम्
२०८. नपच्छाजातपच्चया नहेतुपच्चया नआरम्मणपच्चया सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, कम्मे एकं, विपाके एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, विप्पयुत्ते एकं, अत्थिया एकं, अविगते एकम्। (संखित्तम्।)
नआसेवनदुकम्
२०९. नआसेवनपच्चया हेतुया नव, आरम्मणे तीणि, अधिपतिया नव, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये नव, उपनिस्सये तीणि, पुरेजाते तीणि, कम्मे नव, विपाके एकं, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते तीणि, विप्पयुत्ते नव, अत्थिया नव, नत्थिया तीणि, विगते तीणि, अविगते नव।
तिकम्
२१०. नआसेवनपच्चया नहेतुपच्चया आरम्मणे द्वे, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते द्वे, अञ्ञमञ्ञे द्वे, निस्सये द्वे, उपनिस्सये द्वे, पुरेजाते द्वे, कम्मे द्वे, विपाके एकं, आहारे द्वे, इन्द्रिये द्वे, झाने द्वे, मग्गे एकं, सम्पयुत्ते द्वे, विप्पयुत्ते द्वे, अत्थिया द्वे, नत्थिया द्वे, विगते द्वे, अविगते द्वे।
चतुक्कम्
२११. नआसेवनपच्चया नहेतुपच्चया नआरम्मणपच्चया सहजाते एकं, अञ्ञमञ्ञे एकं , निस्सये एकं, कम्मे एकं, विपाके एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, विप्पयुत्ते एकं, अत्थिया एकं, अविगते एकम्। (संखित्तम्।)
नकम्मदुकम्
२१२. नकम्मपच्चया हेतुया तीणि, आरम्मणे तीणि, अधिपतिया तीणि, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते तीणि, अञ्ञमञ्ञे तीणि, निस्सये तीणि, उपनिस्सये तीणि, पुरेजाते तीणि, आसेवने तीणि, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते तीणि, विप्पयुत्ते तीणि, अत्थिया तीणि, नत्थिया तीणि, विगते तीणि, अविगते तीणि।
तिकम्
२१३. नकम्मपच्चया नहेतुपच्चया आरम्मणे एकं, अनन्तरे एकं, समनन्तरे एकं, सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, उपनिस्सये एकं, पुरेजाते एकं, आसेवने एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, सम्पयुत्ते एकं, विप्पयुत्ते एकं, अत्थिया एकं, नत्थिया एकं, विगते एकं, अविगते एकम्।
चतुक्कम्
२१४. नकम्मपच्चया नहेतुपच्चया नआरम्मणपच्चया सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, आहारे एकं, अत्थिया एकं, अविगते एकम्। (संखित्तम्।)
नविपाकदुकम्
२१५. नविपाकपच्चया हेतुया नव, आरम्मणे तीणि, अधिपतिया नव, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये नव, उपनिस्सये तीणि, पुरेजाते तीणि, आसेवने तीणि, कम्मे नव, आहारे नव, इन्द्रिये नव, झाने नव , मग्गे नव, सम्पयुत्ते तीणि, विप्पयुत्ते नव, अत्थिया नव, नत्थिया तीणि, विगते तीणि, अविगते नव।
तिकम्
२१६. नविपाकपच्चया नहेतुपच्चया आरम्मणे द्वे, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते द्वे, अञ्ञमञ्ञे द्वे, निस्सये द्वे, उपनिस्सये द्वे, पुरेजाते द्वे, आसेवने द्वे, कम्मे द्वे, आहारे द्वे, इन्द्रिये द्वे, झाने द्वे, मग्गे एकं, सम्पयुत्ते द्वे, विप्पयुत्ते द्वे, अत्थिया द्वे, नत्थिया द्वे, विगते द्वे, अविगते द्वे।
चतुक्कम्
२१७. नविपाकपच्चया नहेतुपच्चया नआरम्मणपच्चया सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, कम्मे एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, विप्पयुत्ते एकं, अत्थिया एकं, अविगते एकम्। (संखित्तम्।)
नआहारदुकम्
२१८. नआहारपच्चया सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, कम्मे एकं, इन्द्रिये एकं, अत्थिया एकं, अविगते एकम्। (संखित्तम्।)
नइन्द्रियदुकम्
२१९. नइन्द्रियपच्चया सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, कम्मे एकं, आहारे एकं, अत्थिया एकं, अविगते एकम्। (संखित्तम्।)
नझानदुकम्
२२०. नझानपच्चया आरम्मणे एकं, अनन्तरे एकं, समनन्तरे एकं, सहजाते एकं, अञ्ञमञ्ञे एकं , निस्सये एकं, उपनिस्सये एकं, पुरेजाते एकं, कम्मे एकं, विपाके एकं, आहारे एकं, इन्द्रिये एकं, सम्पयुत्ते एकं, विप्पयुत्ते एकं, अत्थिया एकं, नत्थिया एकं, विगते एकं, अविगते एकम्। (संखित्तम्।)
नमग्गतिकम्
२२१. नमग्गपच्चया नहेतुपच्चया आरम्मणे एकं, अनन्तरे एकं, समनन्तरे एकं, सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, उपनिस्सये एकं, पुरेजाते एकं, आसेवने एकं, कम्मे एकं, विपाके एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, सम्पयुत्ते एकं, विप्पयुत्ते एकं, अत्थिया एकं, नत्थिया एकं, विगते एकं, अविगते एकम्।
चतुक्कम्
२२२. नमग्गपच्चया नहेतुपच्चया नआरम्मणपच्चया सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, कम्मे एकं, विपाके एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, विप्पयुत्ते एकं, अत्थिया एकं, अविगते एकम्। (संखित्तम्।)
नसम्पयुत्तदुकम्
२२३. नसम्पयुत्तपच्चया हेतुया पञ्च, अधिपतिया पञ्च, सहजाते पञ्च, अञ्ञमञ्ञे एकं, निस्सये पञ्च, कम्मे पञ्च, विपाके एकं, आहारे पञ्च, इन्द्रिये पञ्च, झाने पञ्च, मग्गे पञ्च, विप्पयुत्ते पञ्च, अत्थिया पञ्च, अविगते पञ्च।
तिकम्
२२४. नसम्पयुत्तपच्चया नहेतुपच्चया सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, कम्मे एकं, विपाके एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, विप्पयुत्ते एकं, अत्थिया एकं, अविगते एकम्। (संखित्तम्।)
नविप्पयुत्तदुकम्
२२५. नविप्पयुत्तपच्चया हेतुया तीणि, आरम्मणे तीणि, अधिपतिया तीणि, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते तीणि, अञ्ञमञ्ञे तीणि, निस्सये तीणि, उपनिस्सये तीणि, आसेवने तीणि, कम्मे तीणि, विपाके एकं, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते तीणि, अत्थिया तीणि, नत्थिया तीणि, विगते तीणि, अविगते तीणि।
तिकम्
२२६. नविप्पयुत्तपच्चया नहेतुपच्चया आरम्मणे द्वे, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते द्वे, अञ्ञमञ्ञे द्वे, निस्सये द्वे, उपनिस्सये द्वे, आसेवने एकं, कम्मे द्वे, आहारे द्वे, इन्द्रिये द्वे, झाने द्वे, मग्गे एकं, सम्पयुत्ते द्वे, अत्थिया द्वे, नत्थिया द्वे, विगते द्वे, अविगते द्वे।
चतुक्कम्
२२७. नविप्पयुत्तपच्चया नहेतुपच्चया नआरम्मणपच्चया सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, कम्मे एकं, आहारे एकं, इन्द्रिये एकं, अत्थिया एकं, अविगते एकम्। (संखित्तम्।)
नोनत्थि-नोविगतदुकानि
२२८. नोनत्थिपच्चया… नोविगतपच्चया हेतुया पञ्च, अधिपतिया पञ्च, सहजाते पञ्च, अञ्ञमञ्ञे एकं, निस्सये पञ्च, कम्मे पञ्च, विपाके एकं, आहारे पञ्च, इन्द्रिये पञ्च, झाने पञ्च, मग्गे पञ्च, विप्पयुत्ते पञ्च, अत्थिया पञ्च, अविगते पञ्च।
तिकम्
२२९. नोविगतपच्चया नहेतुपच्चया सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं , कम्मे एकं, विपाके एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, विप्पयुत्ते एकं, अत्थिया एकं, अविगते एकं…पे॰…।
अट्ठकम्
२३०. नोविगतपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नअञ्ञमञ्ञपच्चया सहजाते एकं, निस्सये एकं, कम्मे एकं, विपाके एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, विप्पयुत्ते एकं, अत्थिया एकं , अविगते एकं…पे॰…।
तेरसकम्
२३१. नोविगतपच्चया नहेतुपच्चया…पे॰… नकम्मपच्चया सहजाते एकं, निस्सये एकं, आहारे एकं, अत्थिया एकं, अविगते एकं…पे॰…।
पन्नरसकम्
२३२. नोविगतपच्चया नहेतुपच्चया…पे॰… नकम्मपच्चया नविपाकपच्चया नआहारपच्चया सहजाते एकं, निस्सये एकं, अत्थिया एकं, अविगते एकं…पे॰…।
एकवीसकम्
२३३. नोविगतपच्चया नहेतुपच्चया…पे॰… नकम्मपच्चया नविपाकपच्चया नआहारपच्चया नइन्द्रियपच्चया नझानपच्चया नमग्गपच्चया नसम्पयुत्तपच्चया नविप्पयुत्तपच्चया नोनत्थिपच्चया सहजाते एकं, निस्सये एकं, अत्थिया एकं, अविगते एकम्।
पच्चनीयानुलोमम्।
पटिच्चवारो।
२. सहजातवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
२३४. कुसलं धम्मं सहजातो कुसलो धम्मो उप्पज्जति हेतुपच्चया – कुसलं एकं खन्धं सहजाता तयो खन्धा, तयो खन्धे सहजातो एको खन्धो, द्वे खन्धे सहजाता द्वे खन्धा। कुसलं धम्मं सहजातो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया – कुसले खन्धे सहजातं चित्तसमुट्ठानं रूपम्। कुसलं धम्मं सहजातो कुसलो च अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया – कुसलं एकं खन्धं सहजाता तयो खन्धा चित्तसमुट्ठानञ्च रूपं, तयो खन्धे सहजातो एको खन्धो चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे सहजाता द्वे खन्धा चित्तसमुट्ठानञ्च रूपम्। (३)
२३५. अकुसलं धम्मं सहजातो अकुसलो धम्मो उप्पज्जति हेतुपच्चया – अकुसलं एकं खन्धं सहजाता तयो खन्धा, तयो खन्धे सहजातो एको खन्धो, द्वे खन्धे सहजाता द्वे खन्धा। अकुसलं धम्मं सहजातो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया – अकुसले खन्धे सहजातं चित्तसमुट्ठानं रूपम्। अकुसलं धम्मं सहजातो अकुसलो च अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया – अकुसलं एकं खन्धं सहजाता तयो खन्धा चित्तसमुट्ठानञ्च रूपं, तयो खन्धे सहजातो एको खन्धो चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे सहजाता द्वे खन्धा चित्तसमुट्ठानञ्च रूपम्। (३)
२३६. अब्याकतं धम्मं सहजातो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया – विपाकाब्याकतं किरियाब्याकतं एकं खन्धं सहजाता तयो खन्धा चित्तसमुट्ठानञ्च रूपं, तयो खन्धे सहजातो एको खन्धो चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे सहजाता द्वे खन्धा चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं सहजाता तयो खन्धा कटत्ता च रूपं, तयो खन्धे सहजातो एको खन्धो कटत्ता च रूपं, द्वे खन्धे सहजाता द्वे खन्धा कटत्ता च रूपं; खन्धे सहजातं वत्थु, वत्थुं सहजाता खन्धा; एकं महाभूतं सहजाता तयो महाभूता, तयो महाभूते सहजातं एकं महाभूतं, द्वे महाभूते सहजाता द्वे महाभूता, महाभूते सहजातं चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपम्। (१)
२३७. कुसलञ्च अब्याकतञ्च धम्मं सहजातो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया – कुसले खन्धे च महाभूते च सहजातं चित्तसमुट्ठानं रूपम्। (१)
अकुसलञ्च अब्याकतञ्च धम्मं सहजातो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया – अकुसले खन्धे च महाभूते च सहजातं चित्तसमुट्ठानं रूपम्। (१)
(यथा पटिच्चवारे एवं वित्थारेतब्बम्।)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
२३८. हेतुया नव, आरम्मणे तीणि, अधिपतिया नव, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये नव, उपनिस्सये तीणि, पुरेजाते तीणि, आसेवने तीणि, कम्मे नव, विपाके एकं, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते तीणि, विप्पयुत्ते नव, अत्थिया नव, नत्थिया तीणि, विगते तीणि, अविगते नव।
अनुलोमम्
(यथा पटिच्चवारगणना, एवं गणेतब्बम्।)
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
नहेतुपच्चयो
२३९. अकुसलं धम्मं सहजातो अकुसलो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे सहजातो विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
अब्याकतं धम्मं सहजातो अब्याकतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं विपाकाब्याकतं किरियाब्याकतं एकं खन्धं सहजाता तयो खन्धा चित्तसमुट्ठानञ्च रूपं, तयो खन्धे सहजातो एको खन्धो चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे सहजाता द्वे खन्धा चित्तसमुट्ठानञ्च रूपं; अहेतुकपटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं सहजाता तयो खन्धा कटत्ता च रूपं, तयो खन्धे सहजातो एको खन्धो कटत्ता च रूपं, द्वे खन्धे सहजाता द्वे खन्धा कटत्ता च रूपं, खन्धे सहजातं वत्थु, वत्थुं सहजाता खन्धा; एकं महाभूतं सहजाता तयो महाभूता, तयो महाभूते सहजातं एकं महाभूतं, द्वे महाभूते सहजाता द्वे महाभूता, महाभूते सहजातं चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं; बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं सहजाता तयो महाभूता…पे॰… महाभूते सहजातं कटत्तारूपं उपादारूपम्। (१)
(यथा पटिच्चवारे, एवं वित्थारेतब्बम्।)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
२४०. नहेतुया द्वे, नआरम्मणे पञ्च, नअधिपतिया नव, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
पच्चनीयम्।
३. पच्चयानुलोमपच्चनीयम्
२४१. हेतुपच्चया नआरम्मणे पञ्च, नअधिपतिया नव, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
अनुलोमपच्चनीयम्।
४. पच्चयपच्चनीयानुलोमम्
२४२. नहेतुपच्चया आरम्मणे द्वे, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते द्वे, अञ्ञमञ्ञे द्वे, निस्सये द्वे, उपनिस्सये द्वे, पुरेजाते द्वे, आसेवने द्वे, कम्मे द्वे, विपाके एकं, आहारे द्वे, इन्द्रिये द्वे, झाने द्वे, मग्गे एकं, सम्पयुत्ते द्वे, विप्पयुत्ते द्वे, अत्थिया द्वे, नत्थिया द्वे, विगते द्वे, अविगते द्वे।
पच्चनीयानुलोमम्।
सहजातवारो।
(पटिच्चत्तं नाम सहजातत्तं, सहजातत्तं नाम पटिच्चत्तम्।)
३. पच्चयवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
२४३. कुसलं धम्मं पच्चया कुसलो धम्मो उप्पज्जति हेतुपच्चया – कुसलं एकं खन्धं पच्चया तयो खन्धा, तयो खन्धे पच्चया एको खन्धो, द्वे खन्धे पच्चया द्वे खन्धा। कुसलं धम्मं पच्चया अब्याकतो धम्मो उप्पज्जति हेतुपच्चया – कुसले खन्धे पच्चया चित्तसमुट्ठानं रूपम्। कुसलं धम्मं पच्चया कुसलो च अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया – कुसलं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं, तयो खन्धे पच्चया एको खन्धो चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे पच्चया द्वे खन्धा चित्तसमुट्ठानञ्च रूपम्। (३)
२४४. अकुसलं धम्मं पच्चया अकुसलो धम्मो उप्पज्जति हेतुपच्चया – अकुसलं एकं खन्धं पच्चया तयो खन्धा, तयो खन्धे पच्चया एको खन्धो, द्वे खन्धे पच्चया द्वे खन्धा। अकुसलं धम्मं पच्चया अब्याकतो धम्मो उप्पज्जति हेतुपच्चया – अकुसले खन्धे पच्चया चित्तसमुट्ठानं रूपम्। अकुसलं धम्मं पच्चया अकुसलो च अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया – अकुसलं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं, तयो खन्धे पच्चया एको खन्धो चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे पच्चया द्वे खन्धा चित्तसमुट्ठानञ्च रूपम्। (३)
२४५. अब्याकतं धम्मं पच्चया अब्याकतो धम्मो उप्पज्जति हेतुपच्चया – विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं, तयो खन्धे पच्चया एको खन्धो चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे पच्चया द्वे खन्धा चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं पच्चया तयो खन्धा कटत्ता च रूपं, तयो खन्धे पच्चया एको खन्धो कटत्ता च रूपं, द्वे खन्धे पच्चया द्वे खन्धा कटत्ता च रूपं ; खन्धे पच्चया वत्थु, वत्थुं पच्चया खन्धा; एकं महाभूतं पच्चया तयो महाभूता, तयो महाभूते पच्चया एकं महाभूतं, द्वे महाभूते पच्चया द्वे महाभूता, महाभूते पच्चया चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं; वत्थुं पच्चया विपाकाब्याकता किरियाब्याकता खन्धा। (१)
अब्याकतं धम्मं पच्चया कुसलो धम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया कुसला खन्धा। (२)
अब्याकतं धम्मं पच्चया अकुसलो धम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया अकुसला खन्धा। (३)
अब्याकतं धम्मं पच्चया कुसलो च अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं पच्चया कुसला खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपम्। (४)
अब्याकतं धम्मं पच्चया अकुसलो च अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं पच्चया अकुसला खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपम्। (५)
२४६. कुसलञ्च अब्याकतञ्च धम्मं पच्चया कुसलो धम्मो उप्पज्जति हेतुपच्चया – कुसलं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा, तयो खन्धे च वत्थुञ्च पच्चया एको खन्धो, द्वे खन्धे च वत्थुञ्च पच्चया द्वे खन्धा। कुसलञ्च अब्याकतञ्च धम्मं पच्चया अब्याकतो धम्मो उप्पज्जति हेतुपच्चया – कुसले खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपम्। कुसलञ्च अब्याकतञ्च धम्मं पच्चया कुसलो च अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया – कुसलं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा, तयो खन्धे च वत्थुञ्च पच्चया एको खन्धो, द्वे खन्धे च वत्थुञ्च पच्चया द्वे खन्धा, कुसले खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपम्। (३)
२४७. अकुसलञ्च अब्याकतञ्च धम्मं पच्चया अकुसलो धम्मो उप्पज्जति हेतुपच्चया – अकुसलं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा, तयो खन्धे च वत्थुञ्च पच्चया एको खन्धो, द्वे खन्धे च वत्थुञ्च पच्चया द्वे खन्धा। अकुसलञ्च अब्याकतञ्च धम्मं पच्चया अब्याकतो धम्मो उप्पज्जति हेतुपच्चया – अकुसले खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपम्। अकुसलञ्च अब्याकतञ्च धम्मं पच्चया अकुसलो च अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया – अकुसलं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा, तयो खन्धे च वत्थुञ्च पच्चया एको खन्धो , द्वे खन्धे च वत्थुञ्च पच्चया द्वे खन्धा, अकुसले खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपम्। (३)
आरम्मणपच्चयो
२४८. कुसलं धम्मं पच्चया कुसलो धम्मो उप्पज्जति आरम्मणपच्चया – कुसलं एकं खन्धं पच्चया तयो खन्धा, तयो खन्धे पच्चया एको खन्धो, द्वे खन्धे पच्चया द्वे खन्धा। (१)
२४९. अकुसलं धम्मं पच्चया अकुसलो धम्मो उप्पज्जति आरम्मणपच्चया – अकुसलं एकं खन्धं पच्चया तयो खन्धा, तयो खन्धे पच्चया एको खन्धो, द्वे खन्धे पच्चया द्वे खन्धा। (१)
२५०. अब्याकतं धम्मं पच्चया अब्याकतो धम्मो उप्पज्जति आरम्मणपच्चया – विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पच्चया तयो खन्धा, तयो खन्धे पच्चया एको खन्धो, द्वे खन्धे पच्चया द्वे खन्धा; पटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं पच्चया तयो खन्धा, तयो खन्धे पच्चया एको खन्धो, द्वे खन्धे पच्चया द्वे खन्धा; वत्थुं पच्चया खन्धा; चक्खायतनं पच्चया चक्खुविञ्ञाणं, सोतायतनं पच्चया सोतविञ्ञाणं , घानायतनं पच्चया घानविञ्ञाणं, जिव्हायतनं पच्चया जिव्हाविञ्ञाणं, कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया विपाकाब्याकता किरियाब्याकता खन्धा। (१)
अब्याकतं धम्मं पच्चया कुसलो धम्मो उप्पज्जति आरम्मणपच्चया – वत्थुं पच्चया कुसला खन्धा। (२)
अब्याकतं धम्मं पच्चया अकुसलो धम्मो उप्पज्जति आरम्मणपच्चया – वत्थुं पच्चया अकुसला खन्धा। (३)
२५१. कुसलञ्च अब्याकतञ्च धम्मं पच्चया कुसलो धम्मो उप्पज्जति आरम्मणपच्चया – कुसलं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पच्चया द्वे खन्धा। (१)
२५२. अकुसलञ्च अब्याकतञ्च धम्मं पच्चया अकुसलो धम्मो उप्पज्जति आरम्मणपच्चया – अकुसलं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पच्चया द्वे खन्धा। (१)
अधिपतिपच्चयो
२५३. कुसलं धम्मं पच्चया कुसलो धम्मो उप्पज्जति अधिपतिपच्चया – कुसलं एकं खन्धं पच्चया… तीणि।
अकुसलं धम्मं पच्चया अकुसलो धम्मो उप्पज्जति अधिपतिपच्चया – अकुसलं एकं खन्धं पच्चया… तीणि।
अब्याकतं धम्मं पच्चया अब्याकतो धम्मो उप्पज्जति अधिपतिपच्चया – विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… एकं महाभूतं पच्चया तयो महाभूता…पे॰… महाभूते पच्चया चित्तसमुट्ठानं रूपं उपादारूपं, वत्थुं पच्चया विपाकाब्याकता किरियाब्याकता खन्धा।
अब्याकतं धम्मं पच्चया कुसलो धम्मो उप्पज्जति अधिपतिपच्चया – वत्थुं पच्चया कुसला खन्धा।
(यथा हेतुपच्चयं, एवं वित्थारेतब्बम्।)
अनन्तर-समनन्तरपच्चया
२५४. कुसलं धम्मं पच्चया कुसलो धम्मो उप्पज्जति अनन्तरपच्चया… समनन्तरपच्चया।
(यथा आरम्मणपच्चयं, एवं वित्थारेतब्बम्।)
सहजातपच्चयो
२५५. कुसलं धम्मं पच्चया कुसलो धम्मो उप्पज्जति सहजातपच्चया – कुसलं एकं खन्धं पच्चया… तीणि।
अकुसलं धम्मं पच्चया… तीणि।
अब्याकतं धम्मं पच्चया अब्याकतो धम्मो उप्पज्जति सहजातपच्चया – विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… पटिसन्धिक्खणे…पे॰… एकं महाभूतं पच्चया…पे॰… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं पच्चया…पे॰… महाभूते पच्चया कटत्तारूपं उपादारूपं, चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया विपाकाब्याकता किरियाब्याकता खन्धा।
अब्याकतं धम्मं पच्चया कुसलो धम्मो उप्पज्जति सहजातपच्चया – वत्थुं पच्चया कुसला खन्धा।
(यथा हेतुपच्चयं, एवं वित्थारेतब्बम्।)
अञ्ञमञ्ञपच्चयो
२५६. कुसलं धम्मं पच्चया कुसलो धम्मो उप्पज्जति अञ्ञमञ्ञपच्चया… एकम्।
अकुसलं धम्मं पच्चया अकुसलो धम्मो उप्पज्जति अञ्ञमञ्ञपच्चया… एकम्।
अब्याकतं धम्मं पच्चया अब्याकतो धम्मो उप्पज्जति अञ्ञमञ्ञपच्चया – विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पच्चया तयो खन्धा…पे॰… द्वे खन्धे पच्चया द्वे खन्धा; पटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं पच्चया तयो खन्धा वत्थु च…पे॰… द्वे खन्धे पच्चया द्वे खन्धा वत्थु च, खन्धे पच्चया वत्थु, वत्थुं पच्चया खन्धा; एकं महाभूतं पच्चया तयो महाभूता…पे॰… द्वे महाभूते पच्चया द्वे महाभूता; बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं पच्चया तयो महाभूता…पे॰… द्वे महाभूते पच्चया द्वे महाभूता, चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया विपाकाब्याकता किरियाब्याकता खन्धा।
अब्याकतं धम्मं पच्चया कुसलो धम्मो उप्पज्जति अञ्ञमञ्ञपच्चया – वत्थुं पच्चया कुसला खन्धा।
(यथा आरम्मणपच्चयं, एवं वित्थारेतब्बम्।)
निस्सयपच्चयो
२५७. कुसलं धम्मं पच्चया कुसलो धम्मो उप्पज्जति निस्सयपच्चया – कुसलं एकं खन्धं पच्चया तयो खन्धा।
(यथा सहजातपच्चयं, एवं वित्थारेतब्बम्।)
उपनिस्सयपच्चयो
२५८. कुसलं धम्मं पच्चया कुसलो धम्मो उप्पज्जति उपनिस्सयपच्चया – कुसलं एकं खन्धं पच्चया। (आरम्मणपच्चयसदिसम्।)
पुरेजातपच्चयो
२५९. कुसलं धम्मं पच्चया कुसलो धम्मो उप्पज्जति पुरेजातपच्चया। कुसलं एकं खन्धं पच्चया तयो खन्धा…पे॰… द्वे खन्धे पच्चया द्वे खन्धा। वत्थुं पुरेजातपच्चया। (१)
अकुसलं धम्मं पच्चया अकुसलो धम्मो उप्पज्जति पुरेजातपच्चया – अकुसलं एकं खन्धं पच्चया तयो खन्धा…पे॰… द्वे खन्धे पच्चया द्वे खन्धा। वत्थुं पुरेजातपच्चया। (१)
अब्याकतं धम्मं पच्चया अब्याकतो धम्मो उप्पज्जति पुरेजातपच्चया – विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पच्चया तयो खन्धा…पे॰… द्वे खन्धे पच्चया द्वे खन्धा, वत्थुं पुरेजातपच्चया, चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया विपाकाब्याकता किरियाब्याकता खन्धा, वत्थुं पुरेजातपच्चया।
अब्याकतं धम्मं पच्चया कुसलो धम्मो उप्पज्जति पुरेजातपच्चया – वत्थुं पच्चया कुसला खन्धा, वत्थुं पुरेजातपच्चया।
अब्याकतं धम्मं पच्चया अकुसलो धम्मो उप्पज्जति पुरेजातपच्चया – वत्थुं पच्चया अकुसला खन्धा, वत्थुं पुरेजातपच्चया। (३)
कुसलञ्च अब्याकतञ्च धम्मं पच्चया कुसलो धम्मो उप्पज्जति पुरेजातपच्चया – कुसलं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पच्चया द्वे खन्धा, वत्थुं पुरेजातपच्चया। (१)
अकुसलञ्च अब्याकतञ्च धम्मं पच्चया अकुसलो धम्मो उप्पज्जति पुरेजातपच्चया – अकुसलं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पच्चया द्वे खन्धा, वत्थुं पुरेजातपच्चया। (१)
आसेवनपच्चयो
२६०. कुसलं धम्मं पच्चया कुसलो धम्मो उप्पज्जति आसेवनपच्चया – कुसलं एकं खन्धं पच्चया…पे॰…।
अकुसलं धम्मं पच्चया अकुसलो धम्मो उप्पज्जति आसेवनपच्चया – अकुसलं एकं खन्धं पच्चया…पे॰…।
अब्याकतं धम्मं पच्चया अब्याकतो धम्मो उप्पज्जति आसेवनपच्चया – किरियाब्याकतं एकं खन्धं पच्चया तयो खन्धा, तयो खन्धे पच्चया एको खन्धो, द्वे खन्धे पच्चया द्वे खन्धा, वत्थुं पच्चया किरियाब्याकता खन्धा।
अब्याकतं धम्मं पच्चया कुसलो धम्मो उप्पज्जति आसेवनपच्चया – वत्थुं पच्चया कुसला खन्धा।
अब्याकतं धम्मं पच्चया अकुसलो धम्मो उप्पज्जति आसेवनपच्चया – वत्थुं पच्चया अकुसला खन्धा।
कुसलञ्च अब्याकतञ्च धम्मं पच्चया…पे॰…।
अकुसलञ्च अब्याकतञ्च धम्मं पच्चया अकुसलो धम्मो उप्पज्जति आसेवनपच्चया – अकुसलं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰…।
कम्मपच्चयो
२६१. कुसलं धम्मं पच्चया कुसलो धम्मो उप्पज्जति कम्मपच्चया – कुसलं एकं खन्धं पच्चया… तीणि।
अकुसलं धम्मं पच्चया अकुसलो धम्मो उप्पज्जति कम्मपच्चया… तीणि।
अब्याकतं धम्मं पच्चया अब्याकतो धम्मो उप्पज्जति कम्मपच्चया – विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पच्चया…पे॰… पटिसन्धिक्खणे…पे॰… एकं महाभूतं पच्चया…पे॰… असञ्ञसत्तानं एकं महाभूतं पच्चया…पे॰… महाभूते पच्चया कटत्तारूपं उपादारूपं, चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया विपाकाब्याकता किरियाब्याकता खन्धा।
अब्याकतं धम्मं पच्चया कुसलो धम्मो उप्पज्जति कम्मपच्चया – वत्थुं पच्चया कुसला खन्धा।
अब्याकतं धम्मं पच्चया अकुसलो धम्मो उप्पज्जति कम्मपच्चया – वत्थुं पच्चया अकुसला खन्धा…पे॰…। (५)
कुसलञ्च अब्याकतञ्च धम्मं पच्चया कुसलो धम्मो…पे॰… अब्याकतो धम्मो…पे॰… कुसलो च अब्याकतो च धम्मा उप्पज्जन्ति कम्मपच्चया…पे॰…।
अकुसलञ्च अब्याकतञ्च धम्मं पच्चया अकुसलो धम्मो…पे॰… अब्याकतो धम्मो…पे॰… अकुसलो च अब्याकतो च धम्मा उप्पज्जन्ति कम्मपच्चया, अकुसलं एकं खन्धञ्च वत्थुञ्च पच्चया…पे॰… अकुसले खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपम्।
विपाकपच्चयो
२६२. अब्याकतं धम्मं पच्चया अब्याकतो धम्मो उप्पज्जति विपाकपच्चया। विपाकाब्याकतं एकं खन्धं पच्चया…पे॰… पटिसन्धिक्खणे…पे॰… एकं महाभूतं पच्चया…पे॰… चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया विपाकाब्याकता खन्धा।
आहारपच्चयो
२६३. कुसलं धम्मं पच्चया कुसलो धम्मो उप्पज्जति आहारपच्चया – कुसलं एकं खन्धं पच्चया… तीणि।
अकुसलं धम्मं पच्चया… तीणि।
अब्याकतं धम्मं पच्चया अब्याकतो धम्मो उप्पज्जति आहारपच्चया…पे॰… पटिसन्धिक्खणे…पे॰… आहारसमुट्ठानं एकं महाभूतं…पे॰… चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया विपाकाब्याकता किरियाब्याकता खन्धा। (परिपुण्णम्।)
इन्द्रियपच्चयो
२६४. कुसलं धम्मं पच्चया कुसलो धम्मो उप्पज्जति इन्द्रियपच्चया…पे॰… असञ्ञसत्तानं एकं महाभूतं पच्चया…पे॰… चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया विपाकाब्याकता किरियाब्याकता खन्धा।
(इन्द्रियपच्चया यथा कम्मपच्चया, एवं वित्थारेतब्बम्।)
झान-मग्गपच्चया
२६५. कुसलं धम्मं पच्चया कुसलो धम्मो उप्पज्जति झानपच्चया…पे॰… मग्गपच्चया।
(झानपच्चयापि मग्गपच्चयापि यथा हेतुपच्चया, एवं वित्थारेतब्बम्।)
सम्पयुत्तपच्चयो
२६६. कुसलं धम्मं पच्चया कुसलो धम्मो उप्पज्जति सम्पयुत्तपच्चया। (आरम्मणपच्चयसदिसम्।)
विप्पयुत्तपच्चयो
२६७. कुसलं धम्मं पच्चया कुसलो धम्मो उप्पज्जति विप्पयुत्तपच्चया। कुसलं एकं खन्धं पच्चया तयो खन्धा…पे॰… द्वे खन्धे पच्चया द्वे खन्धा, वत्थुं विप्पयुत्तपच्चया । कुसलं धम्मं पच्चया अब्याकतो धम्मो उप्पज्जति विप्पयुत्तपच्चया – कुसले खन्धे पच्चया चित्तसमुट्ठानं रूपं, खन्धे विप्पयुत्तपच्चया, कुसलं धम्मं पच्चया कुसलो च अब्याकतो च धम्मा उप्पज्जन्ति विप्पयुत्तपच्चया – कुसलं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे पच्चया द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, खन्धा वत्थुं विप्पयुत्तपच्चया, चित्तसमुट्ठानं रूपं खन्धे विप्पयुत्तपच्चया। (३)
अकुसलं धम्मं पच्चया अकुसलो धम्मो उप्पज्जति विप्पयुत्तपच्चया – अकुसलं एकं खन्धं पच्चया तयो खन्धा…पे॰… द्वे खन्धे पच्चया द्वे खन्धा, वत्थुं विप्पयुत्तपच्चया। अकुसलं धम्मं पच्चया अब्याकतो धम्मो उप्पज्जति विप्पयुत्तपच्चया – अकुसले खन्धे पच्चया चित्तसमुट्ठानं रूपं, खन्धे विप्पयुत्तपच्चया। अकुसलं धम्मं पच्चया अकुसलो च अब्याकतो च धम्मा उप्पज्जन्ति विप्पयुत्तपच्चया – अकुसलं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे पच्चया द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, खन्धा वत्थुं विप्पयुत्तपच्चया, चित्तसमुट्ठानं रूपं खन्धे विप्पयुत्तपच्चया। (३)
अब्याकतं धम्मं पच्चया अब्याकतो धम्मो उप्पज्जति विप्पयुत्तपच्चया – विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे पच्चया द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, खन्धा वत्थुं विप्पयुत्तपच्चया, चित्तसमुट्ठानं रूपं खन्धे विप्पयुत्तपच्चया, पटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं पच्चया तयो खन्धा कटत्ता च रूपं…पे॰… द्वे खन्धे पच्चया द्वे खन्धा कटत्ता च रूपं, खन्धा वत्थुं विप्पयुत्तपच्चया, कटत्तारूपं खन्धे विप्पयुत्तपच्चया, खन्धे पच्चया वत्थु, वत्थुं पच्चया खन्धा, खन्धा वत्थुं विप्पयुत्तपच्चया , वत्थु खन्धे विप्पयुत्तपच्चया; एकं महाभूतं पच्चया…पे॰… महाभूते पच्चया चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं खन्धे विप्पयुत्तपच्चया; चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणं; वत्थुं पच्चया विपाकाब्याकता किरियाब्याकता खन्धा, वत्थुं विप्पयुत्तपच्चया। (१)
अब्याकतं धम्मं पच्चया कुसलो धम्मो उप्पज्जति विप्पयुत्तपच्चया – वत्थुं पच्चया कुसला खन्धा, वत्थुं विप्पयुत्तपच्चया। (२)
अब्याकतं धम्मं पच्चया अकुसलो धम्मो उप्पज्जति विप्पयुत्तपच्चया – वत्थुं पच्चया अकुसला खन्धा, वत्थुं विप्पयुत्तपच्चया। (३)
अब्याकतं धम्मं पच्चया कुसलो च अब्याकतो च धम्मा उप्पज्जन्ति विप्पयुत्तपच्चया – वत्थुं पच्चया कुसला खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं, खन्धा वत्थुं विप्पयुत्तपच्चया, चित्तसमुट्ठानं रूपं खन्धे विप्पयुत्तपच्चया। (४)
अब्याकतं धम्मं पच्चया अकुसलो च अब्याकतो च धम्मा उप्पज्जन्ति विप्पयुत्तपच्चया – वत्थुं पच्चया अकुसला खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं, खन्धा वत्थुं विप्पयुत्तपच्चया। चित्तसमुट्ठानं रूपं खन्धे विप्पयुत्तपच्चया। (५)
कुसलञ्च अब्याकतञ्च धम्मं पच्चया कुसलो धम्मो उप्पज्जति विप्पयुत्तपच्चया। कुसलं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा, तयो खन्धे च वत्थुञ्च पच्चया एको खन्धो, द्वे खन्धे च वत्थुञ्च पच्चया द्वे खन्धा, वत्थुं विप्पयुत्तपच्चया। कुसलञ्च अब्याकतञ्च धम्मं पच्चया अब्याकतो धम्मो उप्पज्जति विप्पयुत्तपच्चया। कुसले खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपम्। खन्धे विप्पयुत्तपच्चया। कुसलञ्च अब्याकतञ्च धम्मं पच्चया कुसलो च अब्याकतो च धम्मा उप्पज्जन्ति विप्पयुत्तपच्चया, कुसलं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा, तयो खन्धे च वत्थुञ्च पच्चया एको खन्धो, द्वे खन्धे च वत्थुञ्च पच्चया द्वे खन्धा, कुसले खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं, खन्धा वत्थुं विप्पयुत्तपच्चया, चित्तसमुट्ठानं रूपं खन्धे विप्पयुत्तपच्चया। (३)
अकुसलञ्च अब्याकतञ्च धम्मं पच्चया अकुसलो धम्मो उप्पज्जति विप्पयुत्तपच्चया – अकुसलं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च पच्चया द्वे खन्धा, वत्थुं विप्पयुत्तपच्चया। अकुसलञ्च अब्याकतञ्च धम्मं पच्चया अब्याकतो धम्मो उप्पज्जति विप्पयुत्तपच्चया – अकुसले खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं, खन्धे विप्पयुत्तपच्चया। अकुसलञ्च अब्याकतञ्च धम्मं पच्चया अकुसलो च अब्याकतो च धम्मा उप्पज्जन्ति विप्पयुत्तपच्चया – अकुसलं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे॰… द्वे खन्धा, अकुसले खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं, खन्धा वत्थुं विप्पयुत्तपच्चया, चित्तसमुट्ठानं रूपं खन्धे विप्पयुत्तपच्चया। (३)
अत्थिपच्चयादि
२६८. कुसलं धम्मं पच्चया कुसलो धम्मो उप्पज्जति अत्थिपच्चया…पे॰… (अत्थिपच्चया सहजातपच्चयसदिसं कातब्बम्। नत्थिपच्चया विगतपच्चया आरम्मणपच्चयसदिसं, अविगतपच्चया सहजातपच्चयसदिसम्।)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
२६९. हेतुया सत्तरस, आरम्मणे सत्त, अधिपतिया सत्तरस, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते सत्तरस, अञ्ञमञ्ञे सत्त, निस्सये सत्तरस, उपनिस्सये सत्त, पुरेजाते सत्त, आसेवने सत्त, कम्मे सत्तरस, विपाके एकं, आहारे सत्तरस, इन्द्रिये सत्तरस, झाने सत्तरस, मग्गे सत्तरस, सम्पयुत्ते सत्त, विप्पयुत्ते सत्तरस, अत्थिया सत्तरस, नत्थिया सत्त, विगते सत्त, अविगते सत्तरस।
हेतुदुकम्
२७०. हेतुपच्चया आरम्मणे सत्त, अधिपतिया सत्तरस, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते सत्तरस…पे॰… अविगते सत्तरस।
तिकम्
हेतुपच्चया आरम्मणपच्चया अधिपतिया सत्त, (सब्बत्थ सत्त) विपाके एकं, अविगते सत्त…पे॰…।
द्वादसकं (सासेवनं)
हेतुपच्चया आरम्मणपच्चया अधिपतिपच्चया अनन्तरपच्चया समनन्तरपच्चया सहजातपच्चया अञ्ञमञ्ञपच्चया निस्सयपच्चया उपनिस्सयपच्चया पुरेजातपच्चया आसेवनपच्चया कम्मे सत्त, आहारे सत्त…पे॰… अविगते सत्त…पे॰…।
बावीसकं (सासेवनं)
हेतुपच्चया आरम्मणपच्चया…पे॰… पुरेजातपच्चया आसेवनपच्चया कम्मपच्चया आहारपच्चया…पे॰… विगतपच्चया अविगते सत्त।
तेरसकं (सविपाकं)
हेतुपच्चया आरम्मणपच्चया…पे॰… पुरेजातपच्चया कम्मपच्चया विपाकपच्चया आहारे एकं…पे॰… अविगते एकम्।
बावीसकं (सविपाकं)
हेतुपच्चया आरम्मणपच्चया…पे॰… पुरेजातपच्चया कम्मपच्चया विपाकपच्चया आहारपच्चया…पे॰… विगतपच्चया अविगते एकम्। हेतुमूलकम्।
आरम्मणदुकम्
२७१. आरम्मणपच्चया हेतुया सत्त, अधिपतिया सत्त…पे॰… (आरम्मणमूलकं यथा हेतुमूलकं, एवं वित्थारेतब्बम्।)
अधिपतिदुकम्
२७२. अधिपतिपच्चया हेतुया सत्तरस…पे॰…।
अनन्तर-समनन्तरदुकानि
२७३. अनन्तरपच्चया समनन्तरपच्चया हेतुया सत्त…पे॰…।
सहजातादिदुकानि
२७४. सहजातपच्चया…पे॰… अञ्ञमञ्ञपच्चया… निस्सयपच्चया… उपनिस्सयपच्चया… पुरेजातपच्चया…पे॰…।
आसेवनपच्चया हेतुया सत्त, आरम्मणे सत्त, अधिपतिया सत्त, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते सत्त, अञ्ञमञ्ञे सत्त, निस्सये सत्त, उपनिस्सये सत्त, पुरेजाते सत्त, कम्मे सत्त, आहारे सत्त, इन्द्रिये सत्त, झाने सत्त, मग्गे सत्त, सम्पयुत्ते सत्त, विप्पयुत्ते सत्त, अत्थिया सत्त, नत्थिया सत्त, विगते सत्त, अविगते सत्त…पे॰…।
कम्म-विपाकदुकानि
२७५. कम्मपच्चया …पे॰… विपाकपच्चया हेतुया एकं, आरम्मणे एकं, अधिपतिया एकं, अनन्तरे एकं, समनन्तरे एकं, सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, उपनिस्सये एकं, पुरेजाते एकं, कम्मे एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, मग्गे एकं, सम्पयुत्ते एकं, विप्पयुत्ते एकं, अत्थिया एकं, नत्थिया एकं, विगते एकं, अविगते एकं…पे॰…।
आहारादिदुकानि
२७६. आहारपच्चया…पे॰… इन्द्रियपच्चया… झानपच्चया… मग्गपच्चया… सम्पयुत्तपच्चया… विप्पयुत्तपच्चया… अत्थिपच्चया नत्थिपच्चया… विगतपच्चया…पे॰…।
अविगतपच्चया हेतुया सत्तरस, आरम्मणे सत्त…पे॰… विगते सत्त।
पच्चयवारे अनुलोमम्।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
नहेतुपच्चयो
२७७. अकुसलं धम्मं पच्चया अकुसलो धम्मो उप्पज्जति न हेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
अब्याकतं धम्मं पच्चया अब्याकतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे पच्चया द्वे खन्धा चित्तसमुट्ठानञ्च रूपं; अहेतुकपटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं पच्चया तयो खन्धा कटत्ता च रूपं…पे॰… द्वे खन्धे पच्चया द्वे खन्धा कटत्ता च रूपं; खन्धे पच्चया वत्थु, वत्थुं पच्चया खन्धा; एकं महाभूतं पच्चया तयो महाभूता…पे॰… महाभूते पच्चया चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं; बाहिरं … आहारसमुट्ठानं… उतुसमुट्ठानं … असञ्ञसत्तानं एकं महाभूतं पच्चया तयो महाभूता…पे॰… महाभूते पच्चया कटत्तारूपं उपादारूपम्। चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणं; वत्थुं पच्चया अहेतुका विपाकाब्याकता किरियाब्याकता खन्धा। (१)
अब्याकतं धम्मं पच्चया अकुसलो धम्मो उप्पज्जति नहेतुपच्चया – वत्थुं पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (२)
अकुसलञ्च अब्याकतञ्च धम्मं पच्चया अकुसलो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
नआरम्मणपच्चयो
२७८. कुसलं धम्मं पच्चया अब्याकतो धम्मो उप्पज्जति नआरम्मणपच्चया – कुसले खन्धे पच्चया चित्तसमुट्ठानं रूपम्।
(यथा पटिच्चवारे नआरम्मणपच्चया, एवं वित्थारेतब्बम्।)
नअधिपतिपच्चयो
२७९. कुसलं धम्मं पच्चया कुसलो धम्मो उप्पज्जति नअधिपतिपच्चया – कुसलं एकं खन्धं पच्चया… तीणि।
अकुसलं धम्मं पच्चया… तीणि।
अब्याकतं धम्मं पच्चया…पे॰… पटिसन्धिक्खणे…पे॰… (अब्याकतं परिपुण्णं कातब्बं)। बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं पच्चया…पे॰… चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया विपाकाब्याकता किरियाब्याकता खन्धा।
अब्याकतं धम्मं पच्चया कुसलो धम्मो उप्पज्जति नअधिपतिपच्चया, वत्थुं पच्चया कुसला खन्धा…पे॰…।
(यथा अनुलोमे सहजातपच्चयं, एवं गणेतब्बम्।)
नअनन्तरादिपच्चया
२८०. कुसलं धम्मं पच्चया अब्याकतो धम्मो उप्पज्जति नअनन्तरपच्चया… नसमनन्तरपच्चया… नअञ्ञमञ्ञपच्चया… नउपनिस्सयपच्चया… नपुरेजातपच्चया।
(यथा पटिच्चवारे, एवं वित्थारेतब्बम्।)
नपच्छाजातादिपच्चया
२८१. कुसलं धम्मं पच्चया कुसलो धम्मो उप्पज्जति नपच्छाजातपच्चया… नआसेवनपच्चया…पे॰… चक्खायतनं पच्चया…पे॰… (नपच्छाजातपच्चयम्पि नआसेवनपच्चयम्पि परिपुण्णं, सत्तरस।)
(यथा अनुलोमे सहजातपच्चयं, एवं वित्थारेतब्बम्।)
नकम्मपच्चयो
२८२. कुसलं धम्मं पच्चया कुसलो धम्मो उप्पज्जति नकम्मपच्चया – कुसले खन्धे पच्चया कुसला चेतना। (१)
अकुसलं धम्मं पच्चया अकुसलो धम्मो उप्पज्जति नकम्मपच्चया – अकुसले खन्धे पच्चया अकुसला चेतना। (१)
अब्याकतं धम्मं पच्चया अब्याकतो धम्मो उप्पज्जति नकम्मपच्चया, किरियाब्याकते खन्धे पच्चया किरियाब्याकता चेतना; बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं एकं महाभूतं पच्चया…पे॰… उपादारूपं, वत्थुं पच्चया किरियाब्याकता चेतना। (१)
अब्याकतं धम्मं पच्चया कुसलो धम्मो उप्पज्जति नकम्मपच्चया – वत्थुं पच्चया कुसला चेतना। (२)
अब्याकतं धम्मं पच्चया अकुसलो धम्मो उप्पज्जति नकम्मपच्चया – वत्थुं पच्चया अकुसला चेतना। (३)
कुसलञ्च अब्याकतञ्च धम्मं पच्चया कुसलो धम्मो उप्पज्जति नकम्मपच्चया – कुसले खन्धे च वत्थुञ्च पच्चया कुसला चेतना। (१)
अकुसलञ्च अब्याकतञ्च धम्मं पच्चया अकुसलो धम्मो उप्पज्जति नकम्मपच्चया – अकुसले खन्धे च वत्थुञ्च पच्चया अकुसला चेतना। (१)
नविपाकपच्चयो
२८३. कुसलं धम्मं पच्चया कुसलो धम्मो उप्पज्जति नविपाकपच्चया – कुसलं एकं खन्धं पच्चया… तीणि।
अकुसलं धम्मं पच्चया… तीणि।
अब्याकतं धम्मं पच्चया अब्याकतो धम्मो उप्पज्जति नविपाकपच्चया – किरियाब्याकतं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे पच्चया द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, एकं महाभूतं पच्चया तयो महाभूता…पे॰… महाभूते पच्चया चित्तसमुट्ठानं रूपं उपादारूपं; बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं पच्चया तयो महाभूता…पे॰… महाभूते पच्चया कटत्तारूपं उपादारूपं, वत्थुं पच्चया किरियाब्याकता खन्धा।
अब्याकतं धम्मं पच्चया कुसलो धम्मो उप्पज्जति नविपाकपच्चया – वत्थुं पच्चया कुसला खन्धा।
(विपाकं ठपेत्वा सब्बत्थ वित्थारेतब्बम्।)
नआहारादिपच्चया
२८४. अब्याकतं धम्मं पच्चया अब्याकतो धम्मो उप्पज्जति नआहारपच्चया… नइन्द्रियपच्चया… नझानपच्चया…पे॰… चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणम्। (न झाने इदं नानाकरणम्।) नमग्गपच्चया… चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे॰… कायायतनं पच्चया कायविञ्ञाणम्। वत्थुं पच्चया अहेतुकविपाकाब्याकता किरियाब्याकता खन्धा। (नमग्गे इदं नानाकरणम्।)
(अवसेसं यथा पटिच्चवारे पच्चनीयं, एवं वित्थारेतब्बम्।)
नसम्पयुत्तादिपच्चया
२८५. नसम्पयुत्तपच्चया … नविप्पयुत्तपच्चया… नोनत्थिपच्चया… कुसलं धम्मं पच्चया अब्याकतो धम्मो उप्पज्जति नोविगतपच्चया – कुसले खन्धे पच्चया चित्तसमुट्ठानं रूपम्।
(यथा पटिच्चवारे, एवं वित्थारेतब्बम्।)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
२८६. नहेतुया चत्तारि, न आरम्मणे पञ्च, नअधिपतिया सत्तरस, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते सत्तरस, नआसेवने सत्तरस, नकम्मे सत्त, नविपाके सत्तरस, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
नहेतुदुकम्
२८७. नहेतुपच्चया नआरम्मणे एकं, नअधिपतिया चत्तारि, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते द्वे, नपच्छाजाते चत्तारि, नआसेवने चत्तारि, नकम्मे एकं, नविपाके चत्तारि, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते द्वे, नोनत्थिया एकं, नोविगते एकम्।
तिकम्
नहेतुपच्चया नआरम्मणपच्चया नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, (सब्बत्थ एकं) नोनत्थिया एकं, नोविगते एकं…पे॰…।
नआरम्मणदुकम्
२८८. नआरम्मणपच्चया नहेतुया एकं, नअधिपतिया पञ्च, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते पञ्च, नपच्छाजाते पञ्च , नआसेवने पञ्च, नकम्मे एकं, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते एकं, नोनत्थिया पञ्च, नोविगते पञ्च।
तिकम्
नआरम्मणपच्चया नहेतुपच्चया नअधिपतिया एकं…पे॰… नोविगते एकं…पे॰…।
नअधिपतिदुकम्
२८९. नअधिपतिपच्चया नहेतुया चत्तारि, नआरम्मणे पञ्च, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते सत्तरस, नआसेवने सत्तरस, नकम्मे सत्त, नविपाके सत्तरस, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
तिकम्
नअधिपतिपच्चया नहेतुपच्चया नआरम्मणे एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं , नपुरेजाते द्वे, नपच्छाजाते चत्तारि, नआसेवने चत्तारि, नकम्मे एकं, नविपाके चत्तारि, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते द्वे, नोनत्थिया एकं, नोविगते एकम्।
चतुक्कम्
नअधिपतिपच्चया नहेतुपच्चया नआरम्मणपच्चया नअनन्तरे एकं, (सब्बत्थ एकं) …पे॰…।
नअनन्तरादिदुकानि
२९०. नअनन्तरपच्चया नसमनन्तरपच्चया नअञ्ञमञ्ञपच्चया नउपनिस्सयपच्चया (नआरम्मणपच्चयसदिसं)।
नपुरेजातदुकम्
२९१. नपुरेजातपच्चया नहेतुया द्वे, नआरम्मणे पञ्च, नअधिपतिया सत्त, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे तीणि, नविपाके सत्त, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
तिकम्
नपुरेजातपच्चया नहेतुपच्चया नआरम्मणे एकं, नअधिपतिया द्वे, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे एकं, नविपाके द्वे, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते द्वे, नोनत्थिया एकं, नोविगते एकम्।
चतुक्कम्
नपुरेजातपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिया एकं, (सब्बत्थ एकं) नोविगते एकं…पे॰…।
नपच्छाजात-नआसेवनदुकानि
२९२. नपच्छाजातपच्चया…पे॰… नआसेवनपच्चया नहेतुया चत्तारि, नआरम्मणे पञ्च, नअधिपतिया सत्तरस, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते सत्तरस, नकम्मे सत्त, नविपाके सत्तरस, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
तिकम्
नआसेवनपच्चया नहेतुपच्चया नआरम्मणे एकं, नअधिपतिया चत्तारि, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते द्वे, नपच्छाजाते चत्तारि, नकम्मे एकं , नविपाके चत्तारि, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते द्वे, नोनत्थिया एकं, नोविगते एकम्।
चतुक्कम्
नआसेवनपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिया एकं, (सब्बत्थ एकं) नोविगते एकं…पे॰…।
नकम्मदुकम्
२९३. नकम्मपच्चया नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया सत्त, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते तीणि, नपच्छाजाते सत्त, नआसेवने सत्त, नविपाके सत्त, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया एकं, नोविगते एकम्।
तिकम्
नकम्मपच्चया नहेतुपच्चया नआरम्मणे एकं, (सब्बत्थ एकं) नोविगते एकं…पे॰…।
नविपाकदुकम्
२९४. नविपाकपच्चया नहेतुया चत्तारि, नआरम्मणे पञ्च, नअधिपतिया सत्तरस, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते सत्तरस, नआसेवने सत्तरस, नकम्मे सत्त, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
तिकम्
नविपाकपच्चया नहेतुपच्चया नआरम्मणे एकं, नअधिपतिया चत्तारि, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते द्वे, नपच्छाजाते चत्तारि, नआसेवने चत्तारि, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते द्वे, नोनत्थिया एकं, नोविगते एकम्।
चतुक्कम्
नविपाकपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिया एकं, (सब्बत्थ एकं) नोविगते एकं…पे॰…।
नआहारादिदुकानि
२९५. नआहारपच्चया नहेतुया एकं, (सब्बत्थ एकं) नोविगते एकम्।
नइन्द्रियपच्चया नहेतुया एकं, (सब्बत्थ एकं)।
नझानपच्चया नहेतुया एकं, (सब्बत्थ एकं)।
नमग्गपच्चया नहेतुया एकं, (सब्बत्थ एकं)।
नसम्पयुत्तपच्चया (नआरम्मणपच्चयसदिसं)।
नविप्पयुत्तदुकम्
२९६. नविप्पयुत्तपच्चया नहेतुया द्वे, नआरम्मणे एकं, नअधिपतिया तीणि, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकम्।
तिकम्
नविप्पयुत्तपच्चया नहेतुपच्चया नआरम्मणे एकं, नअधिपतिया द्वे, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे एकं, नविपाके द्वे, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकम्।
चतुक्कम्
नविप्पयुत्तपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिया एकं, (सब्बत्थ एकं)।
नोनत्थिपच्चया… नोविगतपच्चया। (नआरम्मणपच्चयसदिसम्।)
पच्चयवारे पच्चनीयम्।
३. पच्चयानुलोमपच्चनीयम्
हेतुदुकम्
२९७. हेतुपच्चया नआरम्मणे पञ्च, नअधिपतिया सत्तरस, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते सत्तरस , नआसेवने सत्तरस, नकम्मे सत्त, नविपाके सत्तरस, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
तिकम्
हेतुपच्चया आरम्मणपच्चया नअधिपतिया सत्त, नपुरेजाते तीणि, नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त, नविप्पयुत्ते तीणि…पे॰…।
एकादसकम्
हेतुपच्चया आरम्मणपच्चया अधिपतिपच्चया अनन्तरपच्चया समनन्तरपच्चया सहजातपच्चया अञ्ञमञ्ञपच्चया निस्सयपच्चया उपनिस्सयपच्चया पुरेजातपच्चया नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त।
द्वादसकं (सासेवनं)
हेतुपच्चया आरम्मणपच्चया…पे॰… पुरेजातपच्चया आसेवनपच्चया नपच्छाजाते सत्त, नकम्मे सत्त, नविपाके सत्त…पे॰…।
तेवीसकं (सासेवनं)
हेतुपच्चया आरम्मणपच्चया…पे॰… पुरेजातपच्चया आसेवनपच्चया कम्मपच्चया आहारपच्चया इन्द्रियपच्चया झानपच्चया मग्गपच्चया सम्पयुत्तपच्चया विप्पयुत्तपच्चया अत्थिपच्चया नत्थिपच्चया विगतपच्चया अविगतपच्चया नपच्छाजाते सत्त, नविपाके सत्त।
तेरसकं (सविपाकं)
हेतुपच्चया आरम्मणपच्चया…पे॰… पुरेजातपच्चया कम्मपच्चया विपाकपच्चया नपच्छाजाते एकं, नआसेवने एकम्।
तेवीसकं (सविपाकं)
हेतुपच्चया आरम्मणपच्चया…पे॰… पुरेजातपच्चया कम्मपच्चया विपाकपच्चया आहारपच्चया…पे॰… अविगतपच्चया नपच्छाजाते एकं, नआसेवने एकम्।
आरम्मणदुकम्
२९८. आरम्मणपच्चया नहेतुया चत्तारि, नअधिपतिया सत्त, नपुरेजाते तीणि, नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते तीणि।
तिकम्
आरम्मणपच्चया हेतुपच्चया नअधिपतिया सत्त, नपुरेजाते तीणि, नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त, नविप्पयुत्ते तीणि।
(यथा हेतुमूलकं, एवं गणेतब्बम्।)
अधिपतिदुकम्
२९९. अधिपतिपच्चया नआरम्मणे पञ्च, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते सत्तरस , नआसेवने सत्तरस, नकम्मे सत्त, नविपाके सत्तरस, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
अधिपतिपच्चया हेतुपच्चया। (संखित्तम्।)
अनन्तरपच्चया… समनन्तरपच्चया।
(यथा आरम्मणमूलकं, एवं वित्थारेतब्बम्।)
सहजातदुकम्
३००. सहजातपच्चया नहेतुया चत्तारि, नआरम्मणे पञ्च, नअधिपतिया सत्तरस, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते सत्तरस, नआसेवने सत्तरस, नकम्मे सत्त, नविपाके सत्तरस, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
तिकम्
सहजातपच्चया हेतुपच्चया नआरम्मणे पञ्च, (संखित्तं) नविपाके सत्तरस, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
सहजातपच्चया हेतुपच्चया आरम्मणपच्चया। (संखित्तम्।)
अञ्ञमञ्ञदुकम्
३०१. अञ्ञमञ्ञपच्चया नहेतुया चत्तारि, नआरम्मणे एकं, नअधिपतिया सत्त, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते तीणि, नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया एकं, नोविगते एकम्।
तिकम्
अञ्ञमञ्ञपच्चया हेतुपच्चया नआरम्मणे एकं, नअधिपतिया सत्त, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते तीणि , नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त, नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया एकं, नोविगते एकम्।
चतुक्कम्
अञ्ञमञ्ञपच्चया हेतुपच्चया आरम्मणपच्चया नअधिपतिया सत्त। (संखित्तम्।)
निस्सयदुकम्
३०२. निस्सयपच्चया नहेतुया चत्तारि। (निस्सयपच्चया यथा सहजातपच्चया।)
उपनिस्सयदुकम्
३०३. उपनिस्सयपच्चया नहेतुया चत्तारि। (उपनिस्सयपच्चया आरम्मणपच्चयसदिसम्।)
पुरेजातदुकम्
३०४. पुरेजातपच्चया नहेतुया चत्तारि, नअधिपतिया सत्त, नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त , नझाने एकं, नमग्गे एकम्।
पुरेजातपच्चया हेतुपच्चया…पे॰…।
आसेवनदुकम्
३०५. आसेवनपच्चया नहेतुया चत्तारि, नअधिपतिया सत्त, नपुरेजाते तीणि, नपच्छाजाते सत्त, नकम्मे सत्त, नविपाके सत्त, नमग्गे एकं, नविप्पयुत्ते तीणि।
तिकम्
आसेवनपच्चया हेतुपच्चया नअधिपतिया सत्त, नपुरेजाते तीणि, नपच्छाजाते सत्त, नकम्मे सत्त, नविपाके सत्त, नविप्पयुत्ते तीणि।
चतुक्कम्
३०६. आसेवनपच्चया हेतुपच्चया आरम्मणपच्चया नअधिपतिया सत्त। (संखित्तम्।)
तेवीसकम्
आसेवनपच्चया हेतुपच्चया…पे॰… पुरेजातपच्चया कम्मपच्चया आहारपच्चया…पे॰… अविगतपच्चया नपच्छाजाते सत्त, नविपाके सत्त।
कम्मदुकम्
३०७. कम्मपच्चया नहेतुया चत्तारि, नआरम्मणे पञ्च, नअधिपतिया सत्तरस, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते सत्तरस, नआसेवने सत्तरस, नविपाके सत्तरस, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
तिकम्
कम्मपच्चया हेतुपच्चया नआरम्मणे पञ्च…पे॰… नविपाके सत्तरस, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च। (संखित्तम्।)
विपाकदुकम्
३०८. विपाकपच्चया नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकम्।
तिकम्
विपाकपच्चया हेतुपच्चया नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं , नआसेवने एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं…पे॰…।
द्वादसकम्
विपाकपच्चया हेतुपच्चया आरम्मणपच्चया…पे॰… पुरेजातपच्चया नपच्छाजाते एकं, नआसेवने एकं…पे॰…।
तेवीसकम्
विपाकपच्चया हेतुपच्चया…पे॰… पुरेजातपच्चया कम्मपच्चया आहारपच्चया…पे॰… अविगतपच्चया नपच्छाजाते एकं, नआसेवने एकम्।
आहारदुकम्
३०९. आहारपच्चया नहेतुया चत्तारि, नआरम्मणे पञ्च, नअधिपतिया सत्तरस, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते सत्तरस, नआसेवने सत्तरस, नकम्मे सत्त, नविपाके सत्तरस, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
तिकम्
आहारपच्चया हेतुपच्चया नआरम्मणे पञ्च…पे॰… नविपाके सत्तरस, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च। (संखित्तम्।)
इन्द्रियदुकम्
३१०. इन्द्रियपच्चया नहेतुया चत्तारि, नआरम्मणे पञ्च…पे॰… नविपाके सत्तरस, नआहारे एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च, इन्द्रियपच्चया हेतुपच्चया। (संखित्तम्।)
झानदुकम्
३११. झानपच्चया नहेतुया चत्तारि, नआरम्मणे पञ्च…पे॰… नविपाके सत्तरस, नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च, झानपच्चया हेतुपच्चया। (संखित्तम्।)
मग्गदुकम्
३१२. मग्गपच्चया नहेतुया तीणि, नआरम्मणे पञ्च…पे॰… नविपाके सत्तरस, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
मग्गपच्चया हेतुपच्चया नआरम्मणे पञ्च। (संखित्तम्।)
सम्पयुत्तपच्चया (आरम्मणपच्चयसदिसं)।
विप्पयुत्तदुकम्
३१३. विप्पयुत्तपच्चया नहेतुया चत्तारि, नआरम्मणे पञ्च, नअधिपतिया सत्तरस, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते पञ्च, नपच्छाजाते सत्तरस, नआसेवने सत्तरस, नकम्मे सत्त, नविपाके सत्तरस, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते पञ्च, नोनत्थिया पञ्च, नोविगते पञ्च।
तिकम्
विप्पयुत्तपच्चया हेतुपच्चया नआरम्मणे पञ्च, नअधिपतिया सत्तरस, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते पञ्च, नपच्छाजाते सत्तरस, नआसेवने सत्तरस, नकम्मे सत्त, नविपाके सत्तरस, नसम्पयुत्ते पञ्च, नोनत्थिया पञ्च, नोविगते पञ्च।
चतुक्कम्
विप्पयुत्तपच्चया हेतुपच्चया आरम्मणपच्चया नअधिपतिया सत्त, नपुरेजाते एकं, नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त।
पञ्चकम्
विप्पयुत्तपच्चया हेतुपच्चया आरम्मणपच्चया अधिपतिपच्चया नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त…पे॰…।
तेरसकं (सासेवनं)
विप्पयुत्तपच्चया हेतुपच्चया आरम्मणपच्चया अधिपतिपच्चया…पे॰… पुरेजातपच्चया आसेवनपच्चया नपच्छाजाते सत्त, नकम्मे सत्त, नविपाके सत्त।
तेवीसकं (सासेवनं)
विप्पयुत्तपच्चया हेतुपच्चया…पे॰… आसेवनपच्चया कम्मपच्चया आहारपच्चया…पे॰… अविगतपच्चया नपच्छाजाते सत्त, नविपाके सत्त।
चुद्दसकं (सविपाकं)
विप्पयुत्तपच्चया हेतुपच्चया आरम्मणपच्चया। (संखित्तम्।) पुरेजातपच्चया कम्मपच्चया विपाकपच्चया नपच्छाजाते एकं, नआसेवने एकम्।
तेवीसकं (सविपाकं)
विप्पयुत्तपच्चया हेतुपच्चया…पे॰… पुरेजातपच्चया कम्मपच्चया विपाकपच्चया आहारपच्चया। (संखित्तं) अविगतपच्चया नपच्छाजाते एकं, नआसेवने एकम्।
अत्थिपच्चया… (सहजातपच्चयसदिसं)।
नत्थिपच्चया विगतपच्चया… (आरम्मणपच्चयसदिसं)।
अविगतपच्चया… (सहजातपच्चयसदिसं)।
पच्चयवारे अनुलोमपच्चनीयम्।
४. पच्चयपच्चनीयानुलोमम्
नहेतुदुकम्
३१४. नहेतुपच्चया आरम्मणे चत्तारि, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते चत्तारि, अञ्ञमञ्ञे चत्तारि, निस्सये चत्तारि, उपनिस्सये चत्तारि, पुरेजाते चत्तारि, आसेवने चत्तारि, कम्मे चत्तारि, विपाके एकं, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे तीणि, सम्पयुत्ते चत्तारि, विप्पयुत्ते चत्तारि, अत्थिया चत्तारि, नत्थिया चत्तारि, विगते चत्तारि, अविगते चत्तारि।
तिकम्
नहेतुपच्चया नआरम्मणपच्चया सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, कम्मे एकं, विपाके एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, विप्पयुत्ते एकं, अत्थिया एकं, अविगते एकं…पे॰…।
सत्तकम्
नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नअञ्ञमञ्ञपच्चया सहजाते एकं, निस्सये एकं, कम्मे एकं, विपाके एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, विप्पयुत्ते एकं, अत्थिया एकं, अविगते एकम्।
द्वादसकम्
नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नअञ्ञमञ्ञपच्चया नउपनिस्सयपच्चया नपुरेजातपच्चया नपच्छाजातपच्चया नआसेवनपच्चया नकम्मपच्चया सहजाते एकं, निस्सये एकं, आहारे एकं, अविगते एकं…पे॰…।
चुद्दसकम्
नहेतुपच्चया नआरम्मणपच्चया…पे॰… नकम्मपच्चया नविपाकपच्चया नआहारपच्चया सहजाते एकं, निस्सये एकं, अत्थिया एकं, अविगते एकं…पे॰…।
एकवीसकम्
नहेतुपच्चया नआरम्मणपच्चया…पे॰… नकम्मपच्चया नविपाकपच्चया नआहारपच्चया नइन्द्रियपच्चया…पे॰… नोविगतपच्चया सहजाते एकं, निस्सये एकं, अत्थिया एकं, अविगते एकम्।
नआरम्मणदुकम्
३१५. नआरम्मणपच्चया हेतुया पञ्च, अधिपतिया पञ्च, सहजाते पञ्च, अञ्ञमञ्ञे एकं, निस्सये पञ्च, कम्मे पञ्च, विपाके एकं, आहारे पञ्च, इन्द्रिये पञ्च, झाने पञ्च, मग्गे पञ्च, विप्पयुत्ते पञ्च, अत्थिया पञ्च, अविगते पञ्च।
तिकम्
नआरम्मणपच्चया नहेतुपच्चया सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, कम्मे एकं, विपाके एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, विप्पयुत्ते एकं, अत्थिया एकं, अविगते एकम्। (संखित्तम्।)
नअधिपतिदुकम्
३१६. नअधिपतिपच्चया हेतुया सत्तरस, आरम्मणे सत्त, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते सत्तरस, अञ्ञमञ्ञे सत्त, निस्सये सत्तरस, उपनिस्सये सत्त, पुरेजाते सत्त, आसेवने सत्त, कम्मे सत्तरस, विपाके एकं, आहारे सत्तरस, इन्द्रिये सत्तरस, झाने सत्तरस, मग्गे सत्तरस, सम्पयुत्ते सत्त, विप्पयुत्ते सत्तरस, अत्थिया सत्तरस, नत्थिया सत्त, विगते सत्त, अविगते सत्तरस।
तिकम्
नअधिपतिपच्चया नहेतुपच्चया आरम्मणे चत्तारि, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते चत्तारि, अञ्ञमञ्ञे चत्तारि, निस्सये चत्तारि, उपनिस्सये चत्तारि, पुरेजाते चत्तारि, आसेवने चत्तारि, कम्मे चत्तारि, विपाके एकं, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे तीणि, सम्पयुत्ते चत्तारि, विप्पयुत्ते चत्तारि, अत्थिया चत्तारि, नत्थिया चत्तारि, विगते चत्तारि, अविगते चत्तारि।
चतुक्कम्
नअधिपतिपच्चया नहेतुपच्चया नआरम्मणपच्चया सहजाते एकं…पे॰… अविगते एकम्। (संखित्तम्।)
नअनन्तरादिदुकानि
३१७. नअनन्तरपच्चया नसमनन्तरपच्चया नअञ्ञमञ्ञपच्चया नउपनिस्सयपच्चया। (नआरम्मणपच्चयसदिसम्।)
नपुरेजातदुकम्
३१८. नपुरेजातपच्चया हेतुया सत्त, आरम्मणे तीणि, अधिपतिया सत्त, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते सत्त, अञ्ञमञ्ञे तीणि, निस्सये सत्त, उपनिस्सये तीणि, आसेवने तीणि, कम्मे सत्त, विपाके एकं, आहारे सत्त, इन्द्रिये सत्त, झाने सत्त, मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते पञ्च, अत्थिया सत्त, नत्थिया तीणि, विगते तीणि, अविगते सत्त।
तिकम्
नपुरेजातपच्चया नहेतुपच्चया आरम्मणे द्वे, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते द्वे, अञ्ञमञ्ञे द्वे, निस्सये द्वे, उपनिस्सये द्वे, आसेवने एकं, कम्मे द्वे, विपाके एकं, आहारे द्वे, इन्द्रिये द्वे, झाने द्वे, मग्गे एकं, सम्पयुत्ते द्वे, विप्पयुत्ते एकं, अत्थिया द्वे, नत्थिया द्वे, विगते द्वे, अविगते द्वे।
चतुक्कम्
नपुरेजातपच्चया नहेतुपच्चया नआरम्मणपच्चया सहजाते एकं…पे॰… अविगते एकम्। (संखित्तम्।)
नपच्छाजातदुकम्
३१९. नपच्छाजातपच्चया हेतुया सत्तरस, आरम्मणे सत्त, अधिपतिया सत्तरस, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते सत्तरस, अञ्ञमञ्ञे सत्त, निस्सये सत्तरस, उपनिस्सये सत्त, पुरेजाते सत्त, आसेवने सत्त, कम्मे सत्तरस, विपाके एकं, आहारे सत्तरस, इन्द्रिये सत्तरस, झाने सत्तरस, मग्गे सत्तरस, सम्पयुत्ते सत्त, विप्पयुत्ते सत्तरस, अत्थिया सत्तरस, नत्थिया सत्त, विगते सत्त, अविगते सत्तरस।
तिकम्
नपच्छाजातपच्चया नहेतुपच्चया आरम्मणे चत्तारि, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते चत्तारि, अञ्ञमञ्ञे चत्तारि, निस्सये चत्तारि, उपनिस्सये चत्तारि, पुरेजाते चत्तारि, आसेवने चत्तारि, कम्मे चत्तारि, विपाके एकं, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे तीणि, सम्पयुत्ते चत्तारि, विप्पयुत्ते चत्तारि, अत्थिया चत्तारि, नत्थिया चत्तारि, विगते चत्तारि, अविगते चत्तारि।
चतुक्कम्
नपच्छाजातपच्चया नहेतुपच्चया नआरम्मणपच्चया सहजाते एकं…पे॰… अविगते एकम्। (संखित्तम्।)
नआसेवनदुकम्
३२०. नआसेवनपच्चया हेतुया सत्तरस, आरम्मणे सत्त, अधिपतिया सत्तरस, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते सत्तरस, अञ्ञमञ्ञे सत्त, निस्सये सत्तरस, उपनिस्सये सत्त, पुरेजाते सत्त, कम्मे सत्तरस, विपाके एकं, आहारे सत्तरस, इन्द्रिये सत्तरस, झाने सत्तरस, मग्गे सत्तरस, सम्पयुत्ते सत्त, विप्पयुत्ते सत्तरस, अत्थिया सत्तरस, नत्थिया सत्त, विगते सत्त, अविगते सत्तरस।
तिकम्
नआसेवनपच्चया नहेतुपच्चया आरम्मणे चत्तारि, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते चत्तारि, अञ्ञमञ्ञे चत्तारि, निस्सये चत्तारि, उपनिस्सये चत्तारि, पुरेजाते चत्तारि, कम्मे चत्तारि, विपाके एकं, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे तीणि, सम्पयुत्ते चत्तारि, विप्पयुत्ते चत्तारि, अत्थिया चत्तारि, नत्थिया चत्तारि, विगते चत्तारि, अविगते चत्तारि।
चतुक्कम्
नआसेवनपच्चया नहेतुपच्चया नआरम्मणपच्चया सहजाते एकं…पे॰… अविगते एकम्। (संखित्तम्।)
नकम्मदुकम्
३२१. नकम्मपच्चया हेतुया सत्त, आरम्मणे सत्त, अधिपतिया सत्त, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते सत्त, अञ्ञमञ्ञे सत्त, निस्सये सत्त, उपनिस्सये सत्त, पुरेजाते सत्त, आसेवने सत्त, आहारे सत्त, इन्द्रिये सत्त, झाने सत्त, मग्गे सत्त, सम्पयुत्ते सत्त, विप्पयुत्ते सत्त, अत्थिया सत्त, नत्थिया सत्त, विगते सत्त, अविगते सत्त।
तिकम्
नकम्मपच्चया नहेतुपच्चया आरम्मणे एकं, अनन्तरे एकं, समनन्तरे एकं, सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, उपनिस्सये एकं, पुरेजाते एकं, आसेवने एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, सम्पयुत्ते एकं, विप्पयुत्ते एकं, अत्थिया एकं, नत्थिया एकं, विगते एकं, अविगते एकम्।
चतुक्कम्
नकम्मपच्चया नहेतुपच्चया नआरम्मणपच्चया सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, आहारे एकं, अत्थिया एकं, अविगते एकम्। (संखित्तम्।)
नविपाकदुकम्
३२२. नविपाकपच्चया हेतुया सत्तरस, आरम्मणे सत्त, अधिपतिया सत्तरस, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते सत्तरस, अञ्ञमञ्ञे सत्त, निस्सये सत्तरस, उपनिस्सये सत्त, पुरेजाते सत्त, आसेवने सत्त, कम्मे सत्तरस, आहारे सत्तरस, इन्द्रिये सत्तरस, झाने सत्तरस, मग्गे सत्तरस, सम्पयुत्ते सत्त, विप्पयुत्ते सत्तरस, अत्थिया सत्तरस, नत्थिया सत्त, विगते सत्त, अविगते सत्तरस।
तिकम्
नविपाकपच्चया नहेतुपच्चया आरम्मणे चत्तारि, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते चत्तारि, अञ्ञमञ्ञे चत्तारि, निस्सये चत्तारि , उपनिस्सये चत्तारि, पुरेजाते चत्तारि, आसेवने चत्तारि, कम्मे चत्तारि, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे तीणि, सम्पयुत्ते चत्तारि, विप्पयुत्ते चत्तारि, अत्थिया चत्तारि, नत्थिया चत्तारि, विगते चत्तारि, अविगते चत्तारि।
चतुक्कम्
नविपाकपच्चया नहेतुपच्चया नआरम्मणपच्चया सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, कम्मे एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, विप्पयुत्ते एकं, अत्थिया एकं, अविगते एकम्। (संखित्तम्।)
नआहारदुकम्
३२३. नआहारपच्चया सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, कम्मे एकं, इन्द्रिये एकं, अत्थिया एकं, अविगते एकम्। (संखित्तम्।)
नइन्द्रियदुकम्
३२४. नइन्द्रियपच्चया सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, कम्मे एकं, आहारे एकं, अत्थिया एकं, अविगते एकम्। (संखित्तम्।)
नझानदुकम्
३२५. नझानपच्चया आरम्मणे एकं, अनन्तरे एकं, समनन्तरे एकं, सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, उपनिस्सये एकं, पुरेजाते एकं, कम्मे एकं, विपाके एकं, आहारे एकं, इन्द्रिये एकं, सम्पयुत्ते एकं, विप्पयुत्ते एकं, अत्थिया एकं, नत्थिया एकं, विगते एकं, अविगते एकं…पे॰…।
चतुक्कम्
नझानपच्चया नहेतुपच्चया नआरम्मणपच्चया सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, कम्मे एकं, आहारे एकं, इन्द्रिये एकं, अत्थिया एकं, अविगते एकम्। (संखित्तम्।)
नमग्गदुकम्
३२६. नमग्गपच्चया आरम्मणे एकं, अनन्तरे एकं, समनन्तरे एकं, सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, उपनिस्सये एकं, पुरेजाते एकं, आसेवने एकं, कम्मे एकं, विपाके एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, सम्पयुत्ते एकं, विप्पयुत्ते एकं, अत्थिया एकं, नत्थिया एकं, विगते एकं, अविगते एकं…पे॰…।
चतुक्कम्
नमग्गपच्चया नहेतुपच्चया नआरम्मणपच्चया सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, कम्मे एकं, विपाके एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, विप्पयुत्ते एकं, अत्थिया एकं, अविगते एकम्। (संखित्तम्।)
नसम्पयुत्तदुकम्
३२७. नसम्पयुत्तपच्चया हेतुया पञ्च, अधिपतिया पञ्च, सहजाते पञ्च, अञ्ञमञ्ञे एकं, निस्सये पञ्च, कम्मे पञ्च, विपाके एकं, आहारे पञ्च, इन्द्रिये पञ्च, झाने पञ्च, मग्गे पञ्च, विप्पयुत्ते पञ्च, अत्थिया पञ्च, अविगते पञ्च।
तिकम्
नसम्पयुत्तपच्चया नहेतुपच्चया सहजाते एकं…पे॰… अविगते एकम्। (संखित्तम्।)
नविप्पयुत्तदुकम्
३२८. नविप्पयुत्तपच्चया हेतुया तीणि, आरम्मणे तीणि, अधिपतिया तीणि, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते तीणि, अञ्ञमञ्ञे तीणि, निस्सये तीणि, उपनिस्सये तीणि, आसेवने तीणि, कम्मे तीणि, विपाके एकं, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते तीणि, अत्थिया तीणि, नत्थिया तीणि, विगते तीणि, अविगते तीणि।
तिकम्
नविप्पयुत्तपच्चया नहेतुपच्चया आरम्मणे द्वे, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते द्वे, अञ्ञमञ्ञे द्वे, निस्सये द्वे, उपनिस्सये द्वे, आसेवने एकं कम्मे द्वे, आहारे द्वे, इन्द्रिये द्वे, झाने द्वे, मग्गे एकं, सम्पयुत्ते द्वे, अत्थिया द्वे, नत्थिया द्वे, विगते द्वे, अविगते द्वे।
चतुक्कम्
नविप्पयुत्तपच्चया नहेतुपच्चया नआरम्मणपच्चया सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, कम्मे एकं, आहारे एकं, इन्द्रिये एकं, अत्थिया एकं, अविगते एकम्। (संखित्तम्।)
नोनत्थिपच्चया… नोविगतपच्चया (नआरम्मणपच्चयसदिसं)।
पच्चयवारे पच्चनीयानुलोमम्।
पच्चयवारो।
४. निस्सयवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
३२९. कुसलं धम्मं निस्साय कुसलो धम्मो उप्पज्जति हेतुपच्चया – कुसलं एकं खन्धं निस्साय तयो खन्धा, तयो खन्धे निस्साय एको खन्धो, द्वे खन्धे निस्साय द्वे खन्धा। कुसलं धम्मं निस्साय अब्याकतो धम्मो उप्पज्जति हेतुपच्चया – कुसले खन्धे निस्साय चित्तसमुट्ठानं रूपम्। कुसलं धम्मं निस्साय कुसलो च अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया। कुसलं एकं खन्धं निस्साय तयो खन्धा चित्तसमुट्ठानञ्च रूपं, तयो खन्धे निस्साय एको खन्धो चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे निस्साय द्वे खन्धा चित्तसमुट्ठानञ्च रूपम्। (३)
३३०. अकुसलं धम्मं निस्साय अकुसलो धम्मो उप्पज्जति हेतुपच्चया – अकुसलं एकं खन्धं निस्साय तयो खन्धा…पे॰… द्वे खन्धे निस्साय द्वे खन्धा। अकुसलं धम्मं निस्साय अब्याकतो धम्मो उप्पज्जति हेतुपच्चया – अकुसले खन्धे निस्साय चित्तसमुट्ठानं रूपम्। अकुसलं धम्मं निस्साय अकुसलो च अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया – अकुसलं एकं खन्धं निस्साय तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे निस्साय द्वे खन्धा चित्तसमुट्ठानञ्च रूपम्। (३)
३३१. अब्याकतं धम्मं निस्साय अब्याकतो धम्मो उप्पज्जति हेतुपच्चया – विपाकाब्याकतं किरियाब्याकतं एकं खन्धं निस्साय तयो खन्धा चित्तसमुट्ठानञ्च रूपं, तयो खन्धे निस्साय एको खन्धो चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे निस्साय द्वे खन्धा चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं निस्साय तयो खन्धा कटत्ता च रूपं, तयो खन्धे निस्साय एको खन्धो कटत्ता च रूपं, द्वे खन्धे निस्साय द्वे खन्धा कटत्ता च रूपं; खन्धे निस्साय वत्थु, वत्थुं निस्साय खन्धा; एकं महाभूतं निस्साय तयो महाभूता, तयो महाभूते निस्साय एकं महाभूतं, द्वे महाभूते निस्साय द्वे महाभूता, महाभूते निस्साय चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं; वत्थुं निस्साय विपाकाब्याकता किरियाब्याकता खन्धा। (१)
अब्याकतं धम्मं निस्साय कुसलो धम्मो उप्पज्जति हेतुपच्चया – वत्थुं निस्साय कुसला खन्धा। (२)
अब्याकतं धम्मं निस्साय अकुसलो धम्मो उप्पज्जति हेतुपच्चया – वत्थुं निस्साय अकुसला खन्धा। (३)
अब्याकतं धम्मं निस्साय कुसलो च अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं निस्साय कुसला खन्धा, महाभूते निस्साय चित्तसमुट्ठानं रूपम्। (४)
अब्याकतं धम्मं निस्साय अकुसलो च अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं निस्साय अकुसला खन्धा, महाभूते निस्साय चित्तसमुट्ठानं रूपम्। (५)
३३२. कुसलञ्च अब्याकतञ्च धम्मं निस्साय कुसलो धम्मो उप्पज्जति हेतुपच्चया – कुसलं एकं खन्धञ्च वत्थुञ्च निस्साय तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च निस्साय द्वे खन्धा। कुसलञ्च अब्याकतञ्च धम्मं निस्साय अब्याकतो धम्मो उप्पज्जति हेतुपच्चया – कुसले खन्धे च महाभूते च निस्साय चित्तसमुट्ठानं रूपम्। कुसलञ्च अब्याकतञ्च धम्मं निस्साय कुसलो च अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया – कुसलं एकं खन्धञ्च वत्थुञ्च निस्साय तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च निस्साय द्वे खन्धा, कुसले खन्धे च महाभूते च निस्साय चित्तसमुट्ठानं रूपम्। (३)
अकुसलञ्च अब्याकतञ्च धम्मं निस्साय अकुसलो धम्मो उप्पज्जति हेतुपच्चया – अकुसलं एकं खन्धञ्च वत्थुञ्च निस्साय तयो खन्धा …पे॰… द्वे खन्धे च वत्थुञ्च निस्साय द्वे खन्धा। अकुसलञ्च अब्याकतञ्च धम्मं निस्साय अब्याकतो धम्मो उप्पज्जति हेतुपच्चया – अकुसले खन्धे च महाभूते च निस्साय चित्तसमुट्ठानं रूपम्। अकुसलञ्च अब्याकतञ्च धम्मं निस्साय अकुसलो च अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया – अकुसलं एकं खन्धञ्च वत्थुञ्च निस्साय तयो खन्धा…पे॰… द्वे खन्धे च वत्थुञ्च निस्साय द्वे खन्धा, अकुसले खन्धे च महाभूते च निस्साय चित्तसमुट्ठानं रूपम्। (३)
(यथा पच्चयवारे, एवं वित्थारेतब्बम्।)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
३३३. हेतुया सत्तरस, आरम्मणे सत्त, अधिपतिया सत्तरस, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते सत्तरस, अञ्ञमञ्ञे सत्त, निस्सये सत्तरस, उपनिस्सये सत्त, पुरेजाते सत्त, आसेवने सत्त, कम्मे सत्तरस, विपाके एकं, आहारे सत्तरस, इन्द्रिये सत्तरस, झाने सत्तरस, मग्गे सत्तरस, सम्पयुत्ते सत्त, विप्पयुत्ते सत्तरस, अत्थिया सत्तरस, नत्थिया सत्त, विगते सत्त, अविगते सत्तरस।
(यथा पच्चयवारे, एवं वित्थारेतब्बम्।)
निस्सयवारे अनुलोमम्।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
नहेतुपच्चयो
३३४. अकुसलं धम्मं निस्साय अकुसलो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे निस्साय विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
अब्याकतं धम्मं निस्साय अब्याकतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं विपाकाब्याकतं किरियाब्याकतं एकं खन्धं निस्साय तयो खन्धा चित्तसमुट्ठानञ्च रूपं, तयो खन्धे निस्साय एको खन्धो चित्तसमुट्ठानञ्च रूपं, द्वे खन्ध निस्साय द्वे खन्धा चित्तसमुट्ठानञ्च रूपं; अहेतुकपटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं निस्साय तयो खन्धा कटत्ता च रूपं…पे॰… द्वे खन्धे निस्साय द्वे खन्धा कटत्ता च रूपं; खन्धे निस्साय वत्थु, वत्थुं निस्साय खन्धा; एकं महाभूतं निस्साय तयो महाभूता…पे॰… महाभूते निस्साय चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं; बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं निस्साय तयो महाभूता…पे॰… महाभूते निस्साय कटत्तारूपं उपादारूपं; चक्खायतनं निस्साय चक्खुविञ्ञाणं…पे॰… कायायतनं निस्साय कायविञ्ञाणं; वत्थुं निस्साय अहेतुका विपाकाब्याकता किरियाब्याकता खन्धा। (१)
अब्याकतं धम्मं निस्साय अकुसलो धम्मो उप्पज्जति नहेतुपच्चया – वत्थुं निस्साय विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (२)
अकुसलञ्च अब्याकतञ्च धम्मं निस्साय अकुसलो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च निस्साय विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
(यथा पच्चयवारे, एवं वित्थारेतब्बम्।)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
३३५. नहेतुया चत्तारि, नआरम्मणे पञ्च, नअधिपतिया सत्तरस, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च , नपुरेजाते सत्त, नपच्छाजाते सत्तरस, नआसेवने सत्तरस, नकम्मे सत्त, नविपाके सत्तरस, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च।
निस्सयवारे पच्चनीयम्।
३. पच्चयानुलोमपच्चनीयम्
हेतुदुकम्
३३६. हेतुपच्चया नआरम्मणे पञ्च, नअधिपतिया सत्तरस, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते सत्तरस, नआसेवने सत्तरस, नकम्मे सत्त, नविपाके सत्तरस, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च। (संखित्तम्।)
निस्सयवारे अनुलोमपच्चनीयम्।
४. पच्चयपच्चनीयानुलोमम्
नहेतुदुकम्
३३७. नहेतुपच्चया आरम्मणे चत्तारि, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते चत्तारि, अञ्ञमञ्ञे चत्तारि, निस्सये चत्तारि, उपनिस्सये चत्तारि, पुरेजाते चत्तारि, आसेवने चत्तारि, कम्मे चत्तारि, विपाके एकं, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे तीणि, सम्पयुत्ते चत्तारि, विप्पयुत्ते चत्तारि, अत्थिया चत्तारि, नत्थिया चत्तारि, विगते चत्तारि, अविगते चत्तारि। (संखित्तम्।)
निस्सयवारे पच्चनीयानुलोमम्।
(पच्चयत्तं नाम निस्सयत्तं, निस्सयत्तं नाम पच्चयत्तम्।)
निस्सयवारो।
५. संसट्ठवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
३३८. कुसलं धम्मं संसट्ठो कुसलो धम्मो उप्पज्जति हेतुपच्चया – कुसलं एकं खन्धं संसट्ठा तयो खन्धा, तयो खन्धे संसट्ठो एको खन्धो, द्वे खन्धे संसट्ठा द्वे खन्धा। (१)
अकुसलं धम्मं संसट्ठो अकुसलो धम्मो उप्पज्जति हेतुपच्चया – अकुसलं एकं खन्धं संसट्ठा तयो खन्धा, तयो खन्धे संसट्ठो एको खन्धो, द्वे खन्धे संसट्ठा द्वे खन्धा। (१)
अब्याकतं धम्मं संसट्ठो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया – विपाकाब्याकतं किरियाब्याकतं एकं खन्धं संसट्ठा तयो खन्धा, तयो खन्धे संसट्ठो एको खन्धो, द्वे खन्धे संसट्ठा द्वे खन्धा; पटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं संसट्ठा तयो खन्धा, तयो खन्धे संसट्ठो एको खन्धो, द्वे खन्धे संसट्ठा द्वे खन्धा। (१)
आरम्मणादिपच्चया
३३९. कुसलं धम्मं संसट्ठो कुसलो धम्मो उप्पज्जति आरम्मणपच्चया… अधिपतिपच्चया… (अधिपति पटिसन्धिक्खणे नत्थि।) अनन्तरपच्चया… समनन्तरपच्चया… सहजातपच्चया… अञ्ञमञ्ञपच्चया… निस्सयपच्चया… उपनिस्सयपच्चया। (सब्बानि पदानि हेतुमूलकसदिसानि)।
पुरेजातपच्चयो
३४०. कुसलं धम्मं संसट्ठो कुसलो धम्मो उप्पज्जति पुरेजातपच्चया – कुसलं एकं खन्धं संसट्ठा तयो खन्धा, तयो खन्धे संसट्ठो एको खन्धो, द्वे खन्धे संसट्ठा द्वे खन्धा, वत्थुं पुरेजातपच्चया। (१)
अकुसलं धम्मं संसट्ठो अकुसलो धम्मो उप्पज्जति पुरेजातपच्चया – अकुसलं एकं खन्धं संसट्ठा तयो खन्धा, तयो खन्धे संसट्ठो एको खन्धो, द्वे खन्धे संसट्ठा द्वे खन्धा; वत्थुं पुरेजातपच्चया। (१)
अब्याकतं धम्मं संसट्ठो अब्याकतो धम्मो उप्पज्जति पुरेजातपच्चया – विपाकाब्याकतं किरियाब्याकतं एकं खन्धं संसट्ठा तयो खन्धा, तयो खन्धे संसट्ठो एको खन्धो, द्वे खन्धे संसट्ठा द्वे खन्धा; वत्थुं पुरेजातपच्चया। (१)
आसेवनपच्चयो
३४१. कुसलं धम्मं संसट्ठो…पे॰… अकुसलं धम्मं…पे॰… अब्याकतं धम्मं संसट्ठो अब्याकतो धम्मो उप्पज्जति आसेवनपच्चया – किरियाब्याकतं एकं खन्धं संसट्ठा…पे॰…।
कम्मपच्चयो
३४२. कुसलं धम्मं संसट्ठो कुसलो धम्मो उप्पज्जति कम्मपच्चया…पे॰… अकुसलं धम्मं संसट्ठो…पे॰… अब्याकतं धम्मं संसट्ठो…पे॰…।
विपाकपच्चयो
३४३. अब्याकतं धम्मं संसट्ठो अब्याकतो धम्मो उप्पज्जति विपाकपच्चया – विपाकाब्याकतं…पे॰…।
आहारादिपच्चया
३४४. कुसलं धम्मं संसट्ठो कुसलो धम्मो उप्पज्जति आहारपच्चया… इन्द्रियपच्चया … झानपच्चया… मग्गपच्चया… सम्पयुत्तपच्चया। (इमानि पदानि हेतुपच्चयसदिसानि।)
विप्पयुत्तपच्चयो
३४५. कुसलं धम्मं संसट्ठो कुसलो धम्मो उप्पज्जति विप्पयुत्तपच्चया – कुसलं एकं खन्धं संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे संसट्ठा द्वे खन्धा; वत्थुं विप्पयुत्तपच्चया।
अकुसलं धम्मं…पे॰… वत्थुं विप्पयुत्तपच्चया।
अब्याकतं धम्मं…पे॰… वत्थुं विप्पयुत्तपच्चया।
अत्थिआदिपच्चया
३४६. कुसलं धम्मं संसट्ठो कुसलो धम्मो उप्पज्जति अत्थिपच्चया… नत्थिपच्चया… विगतपच्चया… अविगतपच्चया (हेतुपच्चयसदिसं)।
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
३४७. हेतुया तीणि, आरम्मणे तीणि, अधिपतिया तीणि, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते तीणि, अञ्ञमञ्ञे तीणि, निस्सये तीणि, उपनिस्सये तीणि, पुरेजाते तीणि, आसेवने तीणि, कम्मे तीणि, विपाके एकं, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते तीणि, विप्पयुत्ते तीणि, अत्थिया तीणि, नत्थिया तीणि, विगते तीणि, अविगते तीणि।
हेतुदुकम्
३४८. हेतुपच्चया आरम्मणे तीणि। (हेतुमूलकं वित्थारेतब्बम्।)
आसेवनदुकम्
३४९. आसेवनपच्चया हेतुया तीणि, आरम्मणे तीणि, अधिपतिया तीणि, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते तीणि, अञ्ञमञ्ञे तीणि, निस्सये तीणि, उपनिस्सये तीणि, पुरेजाते तीणि, कम्मे तीणि, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते तीणि, विप्पयुत्ते तीणि, अत्थिया तीणि, नत्थिया तीणि, विगते तीणि, अविगते तीणि। (संखित्तम्।)
विपाकदुकम्
३५०. विपाकपच्चया हेतुया एकं, आरम्मणे एकं, अधिपतिया एकं, अनन्तरे एकं, समनन्तरे एकं, सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, उपनिस्सये एकं, पुरेजाते एकं, कम्मे एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, मग्गे एकं, सम्पयुत्ते एकं, विप्पयुत्ते एकं, अत्थिया एकं, नत्थिया एकं, विगते एकं, अविगते एकं…पे॰…।
संसट्ठवारे अनुलोमम्।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
नहेतुपच्चयो
३५१. अकुसलं धम्मं संसट्ठो अकुसलो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे संसट्ठो विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
अब्याकतं धम्मं संसट्ठो अब्याकतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं विपाकाब्याकतं किरियाब्याकतं एकं खन्धं संसट्ठा तयो खन्धा, तयो खन्धे संसट्ठो एको खन्धो, द्वे खन्धे संसट्ठा द्वे खन्धा; अहेतुकपटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं संसट्ठा तयो खन्धा, तयो खन्धे संसट्ठो एको खन्धो, द्वे खन्धे संसट्ठा द्वे खन्धा। (१)
नअधिपतिआदिपच्चया
३५२. कुसलं धम्मं संसट्ठो कुसलो धम्मो उप्पज्जति नअधिपतिपच्चया… नपुरेजातपच्चया – अरूपे [आरुप्पे (सब्बत्थ)] कुसलं एकं खन्धं संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे संसट्ठा द्वे खन्धा। अकुसलं धम्मं…पे॰… अब्याकतं धम्मं…पे॰…।
नपच्छाजात-नआसेवनपच्चया
३५३. कुसलं धम्मं संसट्ठो कुसलो धम्मो उप्पज्जति नपच्छाजातपच्चया… तीणि। नआसेवनपच्चया… तीणि।
नकम्मपच्चयो
३५४. कुसलं धम्मं संसट्ठो कुसलो धम्मो उप्पज्जति नकम्मपच्चया। कुसले खन्धे संसट्ठा कुसला चेतना। (१)
अकुसलं धम्मं संसट्ठो अकुसलो धम्मो उप्पज्जति नकम्मपच्चया। अकुसले खन्धे संसट्ठा अकुसला चेतना। (१)
अब्याकतं धम्मं संसट्ठो अब्याकतो धम्मो उप्पज्जति नकम्मपच्चया। किरियाब्याकते खन्धे संसट्ठा किरियाब्याकता चेतना। (१)
नविपाकपच्चयो
३५५. कुसलं धम्मं संसट्ठो…पे॰… अकुसलं धम्मं…पे॰… अब्याकतं धम्मं संसट्ठो अब्याकतो धम्मो उप्पज्जति नविपाकपच्चया – किरियाब्याकतं एकं खन्धम्।
(संसट्ठवारे पच्चनीयविभङ्गे नकम्मे च नविपाके च पटिसन्धि नत्थि; अवसेसेसु सब्बत्थ अत्थि।)
नझानपच्चयो
३५६. अब्याकतं धम्मं संसट्ठो अब्याकतो धम्मो उप्पज्जति नझानपच्चया – पञ्चविञ्ञाणसहगतं एकं खन्धं संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे संसट्ठा द्वे खन्धा। (१)
नमग्गपच्चयो
३५७. अब्याकतं धम्मं संसट्ठो अब्याकतो धम्मो उप्पज्जति नमग्गपच्चया – अहेतुकं विपाकाब्याकतं किरियाब्याकतं एकं खन्धं संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे संसट्ठा द्वे खन्धा; अहेतुकपटिसन्धिक्खणे…पे॰…। (१)
नविप्पयुत्तपच्चयो
३५८. कुसलं धम्मं संसट्ठो कुसलो धम्मो उप्पज्जति नविप्पयुत्तपच्चया – अरूपे कुसलं एकं खन्धं संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे संसट्ठा द्वे खन्धा। (१)
अकुसलं धम्मं संसट्ठो अकुसलो धम्मो उप्पज्जति नविप्पयुत्तपच्चया – अरूपे अकुसलं एकं खन्धं संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे संसट्ठा द्वे खन्धा। (१)
अब्याकतं धम्मं संसट्ठो अब्याकतो धम्मो उप्पज्जति नविप्पयुत्तपच्चया – अरूपे विपाकाब्याकतं किरियाब्याकतं एकं खन्धं संसट्ठा तयो खन्धा…पे॰… द्वे खन्धे संसट्ठा द्वे खन्धा। (नविप्पयुत्ते पटिसन्धि नत्थि।) (१)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
३५९. नहेतुया द्वे, नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, न आसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते तीणि।
नहेतुदुकम्
३६०. नहेतुपच्चया नअधिपतिया द्वे, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे एकं, नविपाके द्वे, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते द्वे।
तिकम्
नहेतुपच्चया नअधिपतिपच्चया नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे एकं, नविपाके द्वे, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते द्वे।
चतुक्कम्
नहेतुपच्चया नअधिपतिपच्चया नपुरेजातपच्चया नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे एकं, नविपाके द्वे, नमग्गे एकं, नविप्पयुत्ते द्वे…पे॰…।
छक्कम्
नहेतुपच्चया नअधिपतिपच्चया नपुरेजातपच्चया नपच्छाजातपच्चया नआसेवनपच्चया नकम्मे एकं, नविपाके द्वे, नमग्गे एकं, नविप्पयुत्ते द्वे।
सत्तकम्
नहेतुपच्चया नअधिपतिपच्चया नपुरेजातपच्चया नपच्छाजातपच्चया नआसेवनपच्चया नकम्मपच्चया नविपाके एकं, नमग्गे एकं, नविप्पयुत्ते एकं…पे॰…।
नवकम्
नहेतुपच्चया नअधिपतिपच्चया…पे॰… नकम्मपच्चया नविपाकपच्चया नमग्गपच्चया नविप्पयुत्ते एकम्।
नअधिपतिदुकम्
३६१. नअधिपतिपच्चया नहेतुया द्वे, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते तीणि।
तिकम्
नअधिपतिपच्चया नहेतुपच्चया नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे एकं, नविपाके द्वे, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते द्वे। (संखित्तम्।)
नपुरेजातदुकम्
३६२. नपुरेजातपच्चया नहेतुया द्वे, नअधिपतिया तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नमग्गे एकं, नविप्पयुत्ते तीणि।
तिकम्
नपुरेजातपच्चया नहेतुपच्चया नअधिपतिया द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे एकं, नविपाके द्वे, नमग्गे एकं, नविप्पयुत्ते द्वे। (संखित्तम्।)
नपच्छाजात-नआसेवनदुकानि
३६३. नपच्छाजातपच्चया …पे॰… नआसेवनपच्चया नहेतुया द्वे, नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नकम्मे तीणि, नविपाके तीणि, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते तीणि।
तिकम्
नआसेवनपच्चया नहेतुपच्चया नअधिपतिया द्वे, नपुरेजाते द्वे, नपच्छाजाते द्वे, नकम्मे एकं, नविपाके द्वे, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते द्वे। (संखित्तम्।)
नकम्मदुकम्
३६४. नकम्मपच्चया नहेतुया एकं, नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नविपाके तीणि, नमग्गे एकं, नविप्पयुत्ते तीणि।
तिकम्
नकम्मपच्चया नहेतुपच्चया नअधिपतिया एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नविपाके एकं, नमग्गे एकं, नविप्पयुत्ते एकम्। (संखित्तम्।)
नविपाकदुकम्
३६५. नविपाकपच्चया नहेतुया द्वे, नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नमग्गे एकं, नविप्पयुत्ते तीणि…पे॰…।
सत्तकम्
नविपाकपच्चया नहेतुपच्चया नअधिपतिपच्चया नपुरेजातपच्चया नपच्छाजातपच्चया नआसेवनपच्चया नकम्मे एकं, नमग्गे एकं, नविप्पयुत्ते द्वे। (संखित्तम्।)
नझानदुकम्
३६६. नझानपच्चया नहेतुया एकं, नअधिपतिया एकं, नपच्छाजाते एकं, नआसेवने एकं, नमग्गे एकं…पे॰…।
छक्कम्
नझानपच्चया नहेतुपच्चया नअधिपतिपच्चया नपच्छाजातपच्चया नआसेवनपच्चया नमग्गे एकम्।
नमग्गदुकम्
३६७. नमग्गपच्चया नहेतुया एकं, नअधिपतिया एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नविपाके एकं, नझाने एकं, नविप्पयुत्ते एकम्। (संखित्तम्।)
नविप्पयुत्तदुकम्
३६८. नविप्पयुत्तपच्चया नहेतुया द्वे, नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नमग्गे एकम्।
तिकम्
नविप्पयुत्तपच्चया नहेतुपच्चया नअधिपतिया द्वे, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे एकं, नविपाके द्वे, नमग्गे एकं…पे॰…।
नवकम्
नविप्पयुत्तपच्चया नहेतुपच्चया नअधिपतिपच्चया नपुरेजातपच्चया नपच्छाजातपच्चया नआसेवनपच्चया नकम्मपच्चया नविपाकपच्चया नमग्गे एकम्।
पच्चनीयम्।
३. पच्चयानुलोमपच्चनीयम्
हेतुदुकम्
३६९. हेतुपच्चया नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नविप्पयुत्ते तीणि।
तिकम्
हेतुपच्चया आरम्मणपच्चया नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नविप्पयुत्ते तीणि।
चतुक्कम्
हेतुपच्चया आरम्मणपच्चया अधिपतिपच्चया नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नविप्पयुत्ते तीणि…पे॰…।
एकादसकम्
हेतुपच्चया आरम्मणपच्चया अधिपतिपच्चया अनन्तरपच्चया समनन्तरपच्चया सहजातपच्चया अञ्ञमञ्ञपच्चया निस्सयपच्चया उपनिस्सयपच्चया पुरेजातपच्चया नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि।
द्वादसकं (सासेवनं)
हेतुपच्चया आरम्मणपच्चया…पे॰… पुरेजातपच्चया आसेवनपच्चया नपच्छाजाते तीणि, नकम्मे तीणि, नविपाके तीणि…पे॰…।
तेवीसकं (सासेवनं)
हेतुपच्चया आरम्मणपच्चया…पे॰… पुरेजातपच्चया आसेवनपच्चया कम्मपच्चया आहारपच्चया…पे॰… अविगतपच्चया नपच्छाजाते तीणि, नविपाके तीणि।
तेरसकं (सविपाकं)
हेतुपच्चया आरम्मणपच्चया…पे॰… पुरेजातपच्चया कम्मपच्चया विपाकपच्चया नपच्छाजाते एकं, नआसेवने एकम्।
तेवीसकं (सविपाकं)
हेतुपच्चया आरम्मणपच्चया…पे॰… पुरेजातपच्चया कम्मपच्चया विपाकपच्चया आहारपच्चया…पे॰… अविगतपच्चया नपच्छाजाते एकं, नआसेवने एकम्।
आरम्मणदुकम्
३७०. आरम्मणपच्चया नहेतुया द्वे, नअधिपतिया तीणि, नपुरेजाते तीणि नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते तीणि।
तिकम्
आरम्मणपच्चया हेतुपच्चया नअधिपतिया तीणि। (संखित्तम्।)
अधिपतिदुकम्
३७१. अधिपतिपच्चया नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नविप्पयुत्ते तीणि।
तिकादि
अधिपतिपच्चया हेतुपच्चया। (संखित्तम्।)
अनन्तरादिदुकानि
३७२. अनन्तरपच्चया… समनन्तरपच्चया… सहजातपच्चया… अञ्ञमञ्ञपच्चया… निस्सयपच्चया… उपनिस्सयपच्चया।
(यथा आरम्मणमूलकं, एवं वित्थारेतब्बम्।)
पुरेजातदुकम्
३७३. पुरेजातपच्चया नहेतुया द्वे, नअधिपतिया तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नझाने एकं, नमग्गे एकम्।
तिकम्
पुरेजातपच्चया हेतुपच्चया नअधिपतिया तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि। (संखित्तम्।)
आसेवनदुकम्
३७४. आसेवनपच्चया नहेतुया द्वे, नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नकम्मे तीणि, नविपाके तीणि, नमग्गे एकं, नविप्पयुत्ते तीणि।
तिकम्
आसेवनपच्चया हेतुपच्चया नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नकम्मे तीणि, नविपाके तीणि, नविप्पयुत्ते तीणि। (संखित्तम्।)
कम्मदुकम्
३७५. कम्मपच्चया नहेतुया द्वे, नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नविपाके तीणि, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते तीणि।
तिकम्
कम्मपच्चया हेतुपच्चया नअधिपतिया तीणि। (संखित्तम्।)
विपाकदुकम्
३७६. विपाकपच्चया नहेतुया एकं, नअधिपतिया एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते एकम्।
तिकम्
विपाकपच्चया हेतुपच्चया नअधिपतिया एकम्। (संखित्तम्।)
आहारदुकम्
३७७. आहारपच्चया नहेतुया द्वे, नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते तीणि।
तिकम्
आहारपच्चया हेतुपच्चया नअधिपतिया तीणि। (संखित्तम्।)
इन्द्रियदुकम्
३७८. इन्द्रियपच्चया नहेतुया द्वे, नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते तीणि।
तिकम्
इन्द्रियपच्चया हेतुपच्चया नअधिपतिया तीणि। (संखित्तम्।)
झानदुकम्
३७९. झानपच्चया नहेतुया द्वे, नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नमग्गे एकं, नविप्पयुत्ते तीणि।
तिकम्
झानपच्चया हेतुपच्चया नअधिपतिया तीणि। (संखित्तम्।)
मग्गदुकम्
३८०. मग्गपच्चया नहेतुया एकं, नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नविप्पयुत्ते तीणि।
तिकम्
मग्गपच्चया हेतुपच्चया नअधिपतिया तीणि। (संखित्तम्।)
सम्पयुत्तदुकम्
३८१. सम्पयुत्तपच्चया नहेतुया द्वे, नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते तीणि।
तिकम्
सम्पयुत्तपच्चया हेतुपच्चया नअधिपतिया तीणि। (संखित्तम्।)
विप्पयुत्तदुकम्
३८२. विप्पयुत्तपच्चया नहेतुया द्वे, नअधिपतिया तीणि, नपुरेजाते एकं, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नझाने एकं, नमग्गे एकम्।
तिकम्
विप्पयुत्तपच्चया हेतुपच्चया नअधिपतिया तीणि, नपुरेजाते एकं, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि।
चतुक्कम्
विप्पयुत्तपच्चया हेतुपच्चया आरम्मणपच्चया नअधिपतिया तीणि, नपुरेजाते एकं, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि…पे॰…।
द्वादसकम्
विप्पयुत्तपच्चया हेतुपच्चया आरम्मणपच्चया…पे॰… पुरेजातपच्चया नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि…पे॰…।
तेवीसकं (सासेवनं)
विप्पयुत्तपच्चया हेतुपच्चया…पे॰… पुरेजातपच्चया आसेवनपच्चया कम्मपच्चया आहारपच्चया…पे॰… अविगतपच्चया नपच्छाजाते तीणि, नविपाके तीणि।
तेवीसकं (सविपाकं)
विप्पयुत्तपच्चया हेतुपच्चया…पे॰… पुरेजातपच्चया कम्मपच्चया विपाकपच्चया आहारपच्चया…पे॰… अविगतपच्चया नपच्छाजाते एकं, नआसेवने एकम्।
अत्थिआदिदुकादि
३८३. अत्थिपच्चया … नत्थिपच्चया… विगतपच्चया… अविगतपच्चया…।
(यथा आरम्मणमूलकं, एवं वित्थारेतब्बम्।)
अनुलोमपच्चनीयम्।
४. पच्चयपच्चनीयानुलोमम्
नहेतुदुकम्
३८४. नहेतुपच्चया आरम्मणे द्वे, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते द्वे, अञ्ञमञ्ञे द्वे, निस्सये द्वे, उपनिस्सये द्वे, पुरेजाते द्वे, आसेवने द्वे, कम्मे द्वे, विपाके एकं, आहारे द्वे, इन्द्रिये द्वे, झाने द्वे, मग्गे एकं, सम्पयुत्ते द्वे, विप्पयुत्ते द्वे, अत्थिया द्वे, नत्थिया द्वे, विगते द्वे, अविगते द्वे।
तिकम्
नहेतुपच्चया नअधिपतिपच्चया आरम्मणे द्वे…पे॰… अविगते द्वे, (सब्बत्थ द्वे)।
चतुक्कम्
नहेतुपच्चया नअधिपतिपच्चया नपुरेजातपच्चया आरम्मणे द्वे, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते द्वे, अञ्ञमञ्ञे द्वे, निस्सये द्वे, उपनिस्सये द्वे, आसेवने एकं, कम्मे द्वे, विपाके एकं, आहारे द्वे, इन्द्रिये द्वे, झाने द्वे, मग्गे एकं, सम्पयुत्ते द्वे, विप्पयुत्ते एकं, अत्थिया द्वे, नत्थिया द्वे, विगते द्वे, अविगते द्वे…पे॰…।
सत्तकम्
नहेतुपच्चया नअधिपतिपच्चया नपुरेजातपच्चया नपच्छाजातपच्चया नआसेवनपच्चया नकम्मपच्चया आरम्मणे एकं, अनन्तरे एकं, समनन्तरे एकं, सहजाते एकं, अञ्ञमञ्ञे एकं , निस्सये एकं, उपनिस्सये एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, सम्पयुत्ते एकं, अत्थिया एकं, नत्थिया एकं, विगते एकं, अविगते एकं, (सब्बत्थ एकं)…पे॰…।
दसकम्
नहेतुपच्चया नअधिपतिपच्चया नपुरेजातपच्चया नपच्छाजातपच्चया नआसेवनपच्चया नकम्मपच्चया नविपाकपच्चया नमग्गपच्चया नविप्पयुत्तपच्चया आरम्मणे एकं, अनन्तरे एकं, समनन्तरे एकं , सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, उपनिस्सये एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, सम्पयुत्ते एकं, अत्थिया एकं, नत्थिया एकं, विगते एकं, अविगते एकम्। (नविपाकं नमग्गं नविप्पयुत्तं नकम्मपच्चयसदिसम्।)
नअधिपतिदुकम्
३८५. नअधिपतिपच्चया हेतुया तीणि, आरम्मणे तीणि…पे॰… अविगते तीणि।
तिकम्
नअधिपतिपच्चया नहेतुपच्चया आरम्मणे द्वे…पे॰… अविगते द्वे। (नअधिपतिमूलकं नहेतुम्हि ठितेन नहेतुमूलकसदिसं कातब्बम्।)
नपुरेजातदुकम्
३८६. नपुरेजातपच्चया हेतुया तीणि, आरम्मणे तीणि…पे॰… आसेवने तीणि, कम्मे तीणि, विपाके एकम्।
(सब्बानि पदानि वित्थारेतब्बानि, इमानि अलिखितेसु पदेसु तीणि पञ्हा। नपुरेजातमूलके नहेतुया ठितेन आसेवने च मग्गे च एको पञ्हो कातब्बो, अवसेसानि नहेतुपच्चयसदिसानि। नपच्छाजातपच्चया परिपुण्णं नअधिपतिपच्चयसदिसम्।)
नकम्मदुकम्
३८७. नकम्मपच्चया हेतुया तीणि, आरम्मणे तीणि, अधिपतिया तीणि, अनन्तरे तीणि , समनन्तरे तीणि, सहजाते तीणि, अञ्ञमञ्ञे तीणि, निस्सये तीणि, उपनिस्सये तीणि, पुरेजाते तीणि, आसेवने तीणि, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते तीणि, विप्पयुत्ते तीणि, अत्थिया तीणि, नत्थिया तीणि, विगते तीणि, अविगते तीणि।
तिकम्
नकम्मपच्चया नहेतुपच्चया आरम्मणे एकं, अनन्तरे एकं, समनन्तरे एकं, सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, उपनिस्सये एकं, पुरेजाते एकं, आसेवने एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, सम्पयुत्ते एकं, विप्पयुत्ते एकं, अत्थिया एकं, नत्थिया एकं, विगते एकं, अविगते एकं…पे॰…।
पञ्चकम्
नकम्मपच्चया नहेतुपच्चया नअधिपतिपच्चया नपुरेजातपच्चया आरम्मणे एकं, अनन्तरे एकं, समनन्तरे एकं, सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, उपनिस्सये एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, सम्पयुत्ते एकं, अत्थिया एकं, नत्थिया एकं, विगते एकं, अविगते एकम्।
(अवसेसानि पदानि एतेनुपायेन वित्थारेतब्बानि। संखित्तम्।)
नविपाकदुकम्
३८८. नविपाकपच्चया हेतुया तीणि, (संखित्तम्। परिपुण्णम्।) अविगते तीणि।
पञ्चकम्
नविपाकपच्चया नहेतुपच्चया नअधिपतिपच्चया नपुरेजातपच्चया आरम्मणे द्वे, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते द्वे, अञ्ञमञ्ञे द्वे, निस्सये द्वे, उपनिस्सये द्वे, आसेवने एकं, कम्मे द्वे, आहारे द्वे, इन्द्रिये द्वे, झाने द्वे, मग्गे एकं, सम्पयुत्ते द्वे, अत्थिया द्वे, नत्थिया द्वे, विगते द्वे, अविगते द्वे।
(नविपाकमूलके इदं नानाकरणं, अवसेसानि यथा नहेतुमूलकम्।)
नझानदुकम्
३८९. नझानपच्चया आरम्मणे एकं, अनन्तरे एकं, समनन्तरे एकं, सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, उपनिस्सये एकं, पुरेजाते एकं, कम्मे एकं, विपाके एकं, आहारे एकं, इन्द्रिये एकं, सम्पयुत्ते एकं, विप्पयुत्ते एकं, अत्थिया एकं, नत्थिया एकं, विगते एकं, अविगते एकं…पे॰…।
सत्तकम्
नझानपच्चया नहेतुपच्चया नअधिपतिपच्चया नपच्छाजातपच्चया नआसेवनपच्चया नमग्गपच्चया आरम्मणे एकं, अनन्तरे एकं, समनन्तरे एकं, सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, उपनिस्सये एकं, पुरेजाते एकं, कम्मे एकं, विपाके एकं, आहारे एकं, इन्द्रिये एकं, सम्पयुत्ते एकं, विप्पयुत्ते एकं, अत्थिया एकं, नत्थिया एकं, विगते एकं, अविगते एकम्।
नमग्गदुकम्
३९०. नमग्गपच्चया आरम्मणे एकं, अनन्तरे एकं, समनन्तरे एकं, सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, उपनिस्सये एकं, पुरेजाते एकं, आसेवने एकं, कम्मे एकं, विपाके एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, सम्पयुत्ते एकं , विप्पयुत्ते एकं, अत्थिया एकं, नत्थिया एकं, विगते एकं, अविगते एकं…पे॰…।
पञ्चकम्
नमग्गपच्चया नहेतुपच्चया नअधिपतिपच्चया नपुरेजातपच्चया आरम्मणे एकं, अनन्तरे एकं, समनन्तरे एकं, सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, उपनिस्सये एकं, कम्मे एकं, विपाके एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, सम्पयुत्ते एकं, विप्पयुत्ते एकं, अत्थिया एकं, नत्थिया एकं, विगते एकं, अविगते एकम्।
छक्कादि
नमग्गपच्चया नहेतुपच्चया। (संखित्तम्।)
नविप्पयुत्तदुकम्
३९१. नविप्पयुत्तपच्चया हेतुया तीणि, आरम्मणे तीणि, अधिपतिया तीणि, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते तीणि, अञ्ञमञ्ञे तीणि, निस्सये तीणि, उपनिस्सये तीणि, आसेवने तीणि, कम्मे तीणि, विपाके एकं, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते तीणि, अत्थिया तीणि, नत्थिया तीणि, विगते तीणि, अविगते तीणि।
तिकम्
नविप्पयुत्तपच्चया नहेतुपच्चया आरम्मणे द्वे, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते द्वे, अञ्ञमञ्ञे द्वे, निस्सये द्वे, उपनिस्सये द्वे, आसेवने एकं, कम्मे द्वे, आहारे द्वे, इन्द्रिये द्वे, झाने द्वे, मग्गे एकं, सम्पयुत्ते द्वे, अत्थिया द्वे, नत्थिया द्वे, विगते द्वे, अविगते द्वे…पे॰…।
नवकम्
नविप्पयुत्तपच्चया नहेतुपच्चया नअधिपतिपच्चया नपुरेजातपच्चया नपच्छाजातपच्चया (नआसेवनपच्चयमूलकम्पि नहेतुमूलकसदिसम्।) नकम्मपच्चया नविपाकपच्चया नमग्गपच्चया (इमानि तीणि मूलानि एकसदिसानि) आरम्मणे एकं, अनन्तरे एकं, समनन्तरे एकं, सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, उपनिस्सये एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, सम्पयुत्ते एकं, अत्थिया एकं, नत्थिया एकं, विगते एकं, अविगते एकम्।
पच्चनीयानुलोमम्।
संसट्ठवारो।
६. सम्पयुत्तवारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
३९२. कुसलं धम्मं सम्पयुत्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया – कुसलं एकं खन्धं सम्पयुत्ता तयो खन्धा, तयो खन्धे सम्पयुत्तो एको खन्धो, द्वे खन्धे सम्पयुत्ता द्वे खन्धा। (१)
३९३. अकुसलं धम्मं सम्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया – अकुसलं एकं खन्धं सम्पयुत्ता तयो खन्धा, तयो खन्धे सम्पयुत्तो एको खन्धो, द्वे खन्धे सम्पयुत्ता द्वे खन्धा। (१)
३९४. अब्याकतं धम्मं सम्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया – विपाकाब्याकतं किरियाब्याकतं एकं खन्धं सम्पयुत्ता तयो खन्धा, तयो खन्धे सम्पयुत्तो एको खन्धो, द्वे खन्धे सम्पयुत्ता द्वे खन्धा; पटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं सम्पयुत्ता तयो खन्धा, तयो खन्धे सम्पयुत्तो एको खन्धो, द्वे खन्धे सम्पयुत्ता द्वे खन्धा। (संखित्तम्।) (१)
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
३९५. हेतुया तीणि, आरम्मणे तीणि, अधिपतिया तीणि, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते तीणि, अञ्ञमञ्ञे तीणि, निस्सये तीणि, उपनिस्सये तीणि, पुरेजाते तीणि, आसेवने तीणि, कम्मे तीणि, विपाके एकं, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते तीणि, विप्पयुत्ते तीणि, अत्थिया तीणि, नत्थिया तीणि, विगते तीणि, अविगते तीणि।
अनुलोमम्।
२. पच्चयपच्चनीयम्
१. विभङ्गवारो
नहेतुपच्चयो
३९६. अकुसलं धम्मं सम्पयुत्तो अकुसलो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे सम्पयुत्तो विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। (१)
३९७. अब्याकतं धम्मं सम्पयुत्तो अब्याकतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं विपाकाब्याकतं किरियाब्याकतं एकं खन्धं सम्पयुत्ता तयो खन्धा, तयो खन्धे सम्पयुत्तो एको खन्धो, द्वे खन्धे सम्पयुत्ता द्वे खन्धा; अहेतुकपटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं सम्पयुत्ता तयो खन्धा, तयो खन्धे सम्पयुत्तो एको खन्धो, द्वे खन्धे सम्पयुत्ता द्वे खन्धा। (संखित्तम्।) (१)
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
३९८. नहेतुया द्वे, नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते तीणि। (संखित्तम्।)
पच्चनीयम्।
३. पच्चयानुलोमपच्चनीयम्
हेतुदुकम्
३९९. हेतुपच्चया नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नविप्पयुत्ते तीणि। (संखित्तम्।)
अनुलोमपच्चनीयम्।
४. पच्चयपच्चनीयानुलोमम्
नहेतुदुकम्
४००. नहेतुपच्चया आरम्मणे द्वे, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते द्वे, अञ्ञमञ्ञे द्वे, निस्सये द्वे, उपनिस्सये द्वे, पुरेजाते द्वे, आसेवने द्वे, कम्मे द्वे, विपाके एकं , आहारे द्वे, इन्द्रिये द्वे, झाने द्वे, मग्गे एकं, सम्पयुत्ते द्वे, विप्पयुत्ते द्वे, अत्थिया द्वे, नत्थिया द्वे, विगते द्वे, अविगते द्वे। (संखित्तम्।)
पच्चनीयानुलोमम्।
सम्पयुत्तवारो।
(संसट्ठत्तं नाम सम्पयुत्तत्तं, सम्पयुत्तत्तं नाम संसट्ठत्तम्।)
७. पञ्हावारो
१. पच्चयानुलोमम्
१. विभङ्गवारो
हेतुपच्चयो
४०१. कुसलो धम्मो कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो – कुसला हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो। कुसलो धम्मो अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो – कुसला हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो। कुसलो धम्मो कुसलस्स च अब्याकतस्स च धम्मस्स हेतुपच्चयेन पच्चयो – कुसला हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। (३)
४०२. अकुसलो धम्मो अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो – अकुसला हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो। अकुसलो धम्मो अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो – अकुसला हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो। अकुसलो धम्मो अकुसलस्स च अब्याकतस्स च धम्मस्स हेतुपच्चयेन पच्चयो – अकुसला हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो। (३)
४०३. अब्याकतो धम्मो अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो – विपाकाब्याकता किरियाब्याकता हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे विपाकाब्याकता हेतू सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं हेतुपच्चयेन पच्चयो। (१)
आरम्मणपच्चयो
४०४. कुसलो धम्मो कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं पच्चवेक्खति, पुब्बे सुचिण्णानि पच्चवेक्खति, झाना वुट्ठहित्वा झानं पच्चवेक्खति, सेक्खा गोत्रभुं पच्चवेक्खन्ति, वोदानं पच्चवेक्खन्ति, सेक्खा मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, सेक्खा वा पुथुज्जना वा कुसलं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति, चेतोपरियञाणेन कुसलचित्तसमङ्गिस्स चित्तं जानन्ति। आकासानञ्चायतनकुसलं विञ्ञाणञ्चायतनकुसलस्स आरम्मणपच्चयेन पच्चयो। आकिञ्चञ्ञायतनकुसलं नेवसञ्ञानासञ्ञायतनकुसलस्स आरम्मणपच्चयेन पच्चयो। कुसला खन्धा इद्धिविधञाणस्स चेतोपरियञाणस्स पुब्बेनिवासानुस्सतिञाणस्स यथाकम्मूपगञाणस्स अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो। (१)
४०५. कुसलो धम्मो अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं अस्सादेति अभिनन्दति; तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति, विचिकिच्छा उप्पज्जति, उद्धच्चं उप्पज्जति, दोमनस्सं उप्पज्जति। पुब्बे सुचिण्णानि अस्सादेति अभिनन्दति; तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति, विचिकिच्छा उप्पज्जति, उद्धच्चं उप्पज्जति, दोमनस्सं उप्पज्जति। झाना वुट्ठहित्वा झानं अस्सादेति अभिनन्दति; तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति, विचिकिच्छा उप्पज्जति, उद्धच्चं उप्पज्जति। झाने परिहीने विप्पटिसारिस्स दोमनस्सं उप्पज्जति। (२)
४०६. कुसलो धम्मो अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरहा मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खति; पुब्बे सुचिण्णानि पच्चवेक्खति; कुसलं अनिच्चतो दुक्खतो अनत्ततो विप्पस्सति; चेतोपरियञाणेन कुसलचित्तसमङ्गिस्स चित्तं जानाति। सेक्खा वा पुथुज्जना वा कुसलं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति, कुसले निरुद्धे विपाको तदारम्मणता उप्पज्जति। कुसलं अस्सादेति अभिनन्दति; तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति, विचिकिच्छा उप्पज्जति, उद्धच्चं उप्पज्जति, दोमनस्सं उप्पज्जति, अकुसले निरुद्धे विपाको तदारम्मणता उप्पज्जति। आकासानञ्चायतनकुसलं विञ्ञाणञ्चायतनविपाकस्स च, किरियस्स च आरम्मणपच्चयेन पच्चयो। आकिञ्चञ्ञायतनकुसलं नेवसञ्ञानासञ्ञायतनविपाकस्स च, किरियस्स च आरम्मणपच्चयेन पच्चयो। कुसला खन्धा चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (३)
४०७. अकुसलो धम्मो अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – रागं अस्सादेति अभिनन्दति; तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति, विचिकिच्छा उप्पज्जति, उद्धच्चं उप्पज्जति, दोमनस्सं उप्पज्जति । दिट्ठिं अस्सादेति अभिनन्दति; तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति, विचिकिच्छा उप्पज्जति, उद्धच्चं उप्पज्जति, दोमनस्सं उप्पज्जति। विचिकिच्छं आरब्भ विचिकिच्छा उप्पज्जति, दिट्ठि उप्पज्जति, उद्धच्चं उप्पज्जति, दोमनस्सं उप्पज्जति। उद्धच्चं आरब्भ उद्धच्चं उप्पज्जति, दिट्ठि उप्पज्जति, विचिकिच्छा उप्पज्जति, दोमनस्सं उप्पज्जति। दोमनस्सं आरब्भ दोमनस्सं उप्पज्जति, दिट्ठि उप्पज्जति, विचिकिच्छा उप्पज्जति, उद्धच्चं उप्पज्जति। (१)
४०८. अकुसलो धम्मो कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – सेक्खा पहीने किलेसे [पहीनकिलेसे (स्या॰)] पच्चवेक्खन्ति, विक्खम्भिते किलेसे [विक्खम्भितकिलेसे (स्या॰)] पच्चवेक्खन्ति, पुब्बे समुदाचिण्णे किलेसे जानन्ति, सेक्खा वा पुथुज्जना वा अकुसलं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति, चेतोपरियञाणेन अकुसलचित्तसमङ्गिस्स चित्तं जानन्ति। अकुसला खन्धा चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो। (२)
४०९. अकुसलो धम्मो अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरहा पहीने किलेसे पच्चवेक्खति, पुब्बे समुदाचिण्णे किलेसे जानाति, अकुसलं अनिच्चतो दुक्खतो अनत्ततो विपस्सति, चेतोपरियञाणेन अकुसलचित्तसमङ्गिस्स चित्तं जानाति, सेक्खा वा पुथुज्जना वा अकुसलं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति , कुसले निरुद्धे विपाको तदारम्मणता उप्पज्जति। अकुसलं अस्सादेति अभिनन्दति; तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति, विचिकिच्छा उप्पज्जति, उद्धच्चं उप्पज्जति, दोमनस्सं उप्पज्जति। अकुसले निरुद्धे विपाको तदारम्मणता उप्पज्जति। अकुसला खन्धा चेतोपरियञाणस्स पुब्बेनिवासानुस्सतिञाणस्स यथाकम्मूपगञाणस्स अनागतंसञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो। (३)
४१०. अब्याकतो धम्मो अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरहा फलं पच्चवेक्खति, निब्बानं पच्चवेक्खति। निब्बानं फलस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो। अरहा चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति। सोतं… घानं… जिव्हं… कायं… रूपे… सद्दे… गन्धे… रसे… फोट्ठब्बे… वत्थुं… विपाकाब्याकते किरियाब्याकते खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सति, दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, चेतोपरियञाणेन विपाकाब्याकतकिरियाब्याकतचित्तसमङ्गिस्स चित्तं जानाति। आकासानञ्चायतनकिरियं विञ्ञाणञ्चायतनकिरियस्स आरम्मणपच्चयेन पच्चयो। आकिञ्चञ्ञायतनकिरियं नेवसञ्ञानासञ्ञायतनकिरियस्स आरम्मणपच्चयेन पच्चयो। रूपायतनं चक्खुविञ्ञाणस्स आरम्मणपच्चयेन पच्चयो। सद्दायतनं सोतविञ्ञाणस्स… गन्धायतनं घानविञ्ञाणस्स… रसायतनं जिव्हाविञ्ञाणस्स … फोट्ठब्बायतनं कायविञ्ञाणस्स आरम्मणपच्चयेन पच्चयो। अब्याकता खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो। (१)
४११. अब्याकतो धम्मो कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – सेक्खा फलं पच्चवेक्खन्ति, निब्बानं पच्चवेक्खन्ति। निब्बानं गोत्रभुस्स वोदानस्स मग्गस्स आरम्मणपच्चयेन पच्चयो। सेक्खा वा पुथुज्जना वा चक्खुं अनिच्चतो दुक्खतो अनत्ततो विप्पस्सन्ति। सोतं… घानं… जिव्हं… कायं… रूपे… सद्दे… गन्धे… रसे… फोट्ठब्बे… वत्थुं… विपाकाब्याकते किरियाब्याकते खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति, दिब्बेन चक्खुना रूपं पस्सन्ति, दिब्बाय सोतधातुया सद्दं सुणन्ति, चेतोपरियञाणेन विपाकाब्याकतकिरियाब्याकतचित्तसमङ्गिस्स चित्तं जानन्ति। अब्याकता खन्धा इद्धिविधञाणस्स चेतोपरियञाणस्स पुब्बेनिवासानुस्सतिञाणस्स अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो।
४१२. अब्याकतो धम्मो अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – चक्खुं अस्सादेति अभिनन्दति; तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति, विचिकिच्छा उप्पज्जति, उद्धच्चं उप्पज्जति, दोमनस्सं उप्पज्जति। सोतं… घानं… जिव्हं… कायं… रूपे… सद्दे… गन्धे… रसे… फोट्ठब्बे… वत्थुं… विपाकाब्याकते किरियाब्याकते खन्धे अस्सादेति अभिनन्दति ; तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति, विचिकिच्छा उप्पज्जति, उद्धच्चं उप्पज्जति, दोमनस्सं उप्पज्जति। (३)
अधिपतिपच्चयो
४१३. कुसलो धम्मो कुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा, तं गरुं कत्वा पच्चवेक्खति, पुब्बे सुचिण्णानि गरुं कत्वा पच्चवेक्खति, झाना वुट्ठहित्वा झानं गरुं कत्वा पच्चवेक्खति। सेक्खा गोत्रभुं गरुं कत्वा पच्चवेक्खन्ति, वोदानं गरुं कत्वा पच्चवेक्खन्ति। सेक्खा मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति। सहजाताधिपति – कुसलाधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो। (१)
४१४. कुसलो धम्मो अकुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा, तं गरुं कत्वा अस्सादेति अभिनन्दति; तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति, पुब्बे सुचिण्णानि गरुं कत्वा अस्सादेति अभिनन्दति; तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। झाना वुट्ठहित्वा झानं गरुं कत्वा अस्सादेति अभिनन्दति; तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति।
कुसलो धम्मो अब्याकतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति, सहजाताधिपति । आरम्मणाधिपति – अरहा मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खति। सहजाताधिपति – कुसलाधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो। (३)
कुसलो धम्मो कुसलस्स च अब्याकतस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो। सहजाताधिपति – कुसलाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (४)
४१५. अकुसलो धम्मो अकुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – रागं गरुं कत्वा अस्सादेति अभिनन्दति; तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। दिट्ठिं गरुं कत्वा अस्सादेति अभिनन्दति; तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। सहजाताधिपति – अकुसलाधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो। (१)
अकुसलो धम्मो अब्याकतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। सहजाताधिपति – अकुसलाधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो। (२)
अकुसलो धम्मो अकुसलस्स च अब्याकतस्स च धम्मस्स अधिपति पच्चयेन पच्चयो। सहजाताधिपति – अकुसलाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (३)
४१६. अब्याकतो धम्मो अब्याकतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – अरहा फलं गरुं कत्वा पच्चवेक्खति, निब्बानं गरुं कत्वा पच्चवेक्खति। निब्बानं फलस्स अधिपतिपच्चयेन पच्चयो। सहजाताधिपति – विपाकाब्याकतकिरियाब्याकताधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो। (१)
अब्याकतो धम्मो कुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – सेक्खा फलं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गरुं कत्वा पच्चवेक्खन्ति। निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स अधिपतिपच्चयेन पच्चयो। (२)
अब्याकतो धम्मो अकुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति – चक्खुं गरुं कत्वा अस्सादेति अभिनन्दति; तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। सोतं… घानं… जिव्हं… कायं… रूपे… सद्दे… गन्धे… रसे… फोट्ठब्बे… वत्थुं… विपाकाब्याकते किरियाब्याकते खन्धे गरुं कत्वा अस्सादेति अभिनन्दति; तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। (३)
अनन्तरपच्चयो
४१७. कुसलो धम्मो कुसलस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा कुसला खन्धा पच्छिमानं पच्छिमानं कुसलानं खन्धानं अनन्तरपच्चयेन पच्चयो। अनुलोमं गोत्रभुस्स… अनुलोमं वोदानस्स… गोत्रभु मग्गस्स… वोदानं मग्गस्स अनन्तरपच्चयेन पच्चयो। (१)
कुसलो धम्मो अब्याकतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो। कुसलं वुट्ठानस्स… मग्गो फलस्स… अनुलोमं सेक्खाय फलसमापत्तिया… निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनकुसलं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो। (२)
अकुसलो धम्मो अकुसलस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा अकुसला खन्धा पच्छिमानं पच्छिमानं अकुसलानं खन्धानं अनन्तरपच्चयेन पच्चयो। (१)
अकुसलो धम्मो अब्याकतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो। अकुसलं वुट्ठानस्स अनन्तरपच्चयेन पच्चयो। (२)
अब्याकतो धम्मो अब्याकतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा विपाकाब्याकता किरियाब्याकता खन्धा पच्छिमानं पच्छिमानं विपाकाब्याकतानं किरियाब्याकतानं खन्धानं अनन्तरपच्चयेन पच्चयो। भवङ्गं आवज्जनाय… किरियं वुट्ठानस्स… अरहतो अनुलोमं फलसमापत्तिया… निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनकिरियं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो। (१)
अब्याकतो धम्मो कुसलस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – आवज्जना कुसलानं खन्धानं अनन्तरपच्चयेन पच्चयो। (२)
अब्याकतो धम्मो अकुसलस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – आवज्जना अकुसलानं खन्धानं अनन्तरपच्चयेन पच्चयो। (३)
समनन्तरपच्चयो
४१८. कुसलो धम्मो कुसलस्स धम्मस्स समनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा कुसला खन्धा पच्छिमानं पच्छिमानं कुसलानं खन्धानं समनन्तरपच्चयेन पच्चयो। अनुलोमं गोत्रभुस्स… अनुलोमं वोदानस्स… गोत्रभु मग्गस्स… वोदानं मग्गस्स समनन्तरपच्चयेन पच्चयो।
कुसलो धम्मो अब्याकतस्स धम्मस्स समनन्तरपच्चयेन पच्चयो। कुसलं वुट्ठानस्स… मग्गो फलस्स… अनुलोमं सेक्खाय फलसमापत्तिया… निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनकुसलं फलसमापत्तिया समनन्तरपच्चयेन पच्चयो। (२)
अकुसलो धम्मो अकुसलस्स धम्मस्स समनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा अकुसला खन्धा पच्छिमानं पच्छिमानं अकुसलानं खन्धानं समनन्तरपच्चयेन पच्चयो। (१)
अकुसलो धम्मो अब्याकतस्स धम्मस्स समनन्तरपच्चयेन पच्चयो – अकुसलं वुट्ठानस्स समनन्तरपच्चयेन पच्चयो। (२)
अब्याकतो धम्मो अब्याकतस्स धम्मस्स समनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा विपाकाब्याकता किरियाब्याकता खन्धा पच्छिमानं पच्छिमानं विपाकाब्याकतानं किरियाब्याकतानं खन्धानं समनन्तरपच्चयेन पच्चयो। भवङ्गं आवज्जनाय… किरियं वुट्ठानस्स… अरहतो अनुलोमं फलसमापत्तिया… निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनकिरियं फलसमापत्तिया समनन्तरपच्चयेन पच्चयो। (१)
अब्याकतो धम्मो कुसलस्स धम्मस्स समनन्तरपच्चयेन पच्चयो – आवज्जना कुसलानं खन्धानं समनन्तरपच्चयेन पच्चयो। (२)
अब्याकतो धम्मो अकुसलस्स धम्मस्स समनन्तरपच्चयेन पच्चयो – आवज्जना अकुसलानं खन्धानं समनन्तरपच्चयेन पच्चयो। (३)
सहजातपच्चयो
४१९. कुसलो धम्मो कुसलस्स धम्मस्स सहजातपच्चयेन पच्चयो – कुसलो एको खन्धो तिण्णन्नं खन्धानं सहजातपच्चयेन पच्चयो। तयो खन्धा एकस्स खन्धस्स सहजातपच्चयेन पच्चयो। द्वे खन्धा द्विन्नं खन्धानं सहजातपच्चयेन पच्चयो। (१)
कुसलो धम्मो अब्याकतस्स धम्मस्स सहजातपच्चयेन पच्चयो – कुसला खन्धा चित्तसमुट्ठानानं रूपानं सहजातपच्चयेन पच्चयो। (२)
कुसलो धम्मो कुसलस्स च अब्याकतस्स च धम्मस्स सहजातपच्चयेन पच्चयो – कुसलो एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं सहजातपच्चयेन पच्चयो। तयो खन्धा एकस्स खन्धस्स चित्तसमुट्ठानानञ्च रूपानं सहजातपच्चयेन पच्चयो। द्वे खन्धा द्विन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं सहजातपच्चयेन पच्चयो। (३)
अकुसलो धम्मो अकुसलस्स धम्मस्स सहजातपच्चयेन पच्चयो – अकुसलो एको खन्धो तिण्णन्नं खन्धानं सहजातपच्चयेन पच्चयो। तयो खन्धा एकस्स खन्धस्स सहजातपच्चयेन पच्चयो। द्वे खन्धा द्विन्नं खन्धानं सहजातपच्चयेन पच्चयो। (१)
अकुसलो धम्मो अब्याकतस्स धम्मस्स सहजातपच्चयेन पच्चयो – अकुसला खन्धा चित्तसमुट्ठानानं रूपानं सहजातपच्चयेन पच्चयो। (२)
अकुसलो धम्मो अकुसलस्स च अब्याकतस्स च धम्मस्स सहजातपच्चयेन पच्चयो – अकुसलो एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं सहजातपच्चयेन पच्चयो। तयो खन्धा एकस्स खन्धस्स चित्तसमुट्ठानानञ्च रूपानं सहजातपच्चयेन पच्चयो। द्वे खन्धा द्विन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं सहजातपच्चयेन पच्चयो। (३)
अब्याकतो धम्मो अब्याकतस्स धम्मस्स सहजातपच्चयेन पच्चयो – विपाकाब्याकतो किरियाब्याकतो एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं सहजातपच्चयेन पच्चयो। तयो खन्धा एकस्स खन्धस्स चित्तसमुट्ठानानञ्च रूपानं सहजातपच्चयेन पच्चयो। द्वे खन्धा द्विन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं सहजातपच्चयेन पच्चयो। पटिसन्धिक्खणे विपाकाब्याकतो एको खन्धो तिण्णन्नं खन्धानं कटत्ता च रूपानं सहजातपच्चयेन पच्चयो। तयो खन्धा एकस्स खन्धस्स कटत्ता च रूपानं सहजातपच्चयेन पच्चयो। द्वे खन्धा द्विन्नं खन्धानं कटत्ता च रूपानं सहजातपच्चयेन पच्चयो। खन्धा वत्थुस्स सहजातपच्चयेन पच्चयो। वत्थु खन्धानं सहजातपच्चयेन पच्चयो। एकं महाभूतं तिण्णन्नं महाभूतानं सहजातपच्चयेन पच्चयो । तयो महाभूता एकस्स महाभूतस्स सहजातपच्चयेन पच्चयो। द्वे महाभूता द्विन्नं महाभूतानं सहजातपच्चयेन पच्चयो। महाभूता चित्तसमुट्ठानानं रूपानं कटत्तारूपानं उपादारूपानं सहजातपच्चयेन पच्चयो। बाहिरं एकं महाभूतं तिण्णन्नं महाभूतानं सहजातपच्चयेन पच्चयो। तयो महाभूता एकस्स महाभूतस्स सहजातपच्चयेन पच्चयो। द्वे महाभूता द्विन्नं महाभूतानं सहजातपच्चयेन पच्चयो। महाभूता उपादारूपानं सहजातपच्चयेन पच्चयो। आहारसमुट्ठानं एकं महाभूतं तिण्णन्नं महाभूतानं सहजातपच्चयेन पच्चयो। तयो महाभूता एकस्स महाभूतस्स सहजातपच्चयेन पच्चयो। द्वे महाभूता द्विन्नं महाभूतानं सहजातपच्चयेन पच्चयो। महाभूता उपादारूपानं सहजातपच्चयेन पच्चयो। उतुसमुट्ठानं एकं महाभूतं तिण्णन्नं महाभूतानं सहजातपच्चयेन पच्चयो। तयो महाभूता एकस्स महाभूतस्स सहजातपच्चयेन पच्चयो। द्वे महाभूता द्विन्नं महाभूतानं सहजातपच्चयेन पच्चयो। महाभूता उपादारूपानं सहजातपच्चयेन पच्चयो। असञ्ञसत्तानं एकं महाभूतं तिण्णन्नं महाभूतानं सहजातपच्चयेन पच्चयो। तयो महाभूता एकस्स महाभूतस्स सहजातपच्चयेन पच्चयो। द्वे महाभूता द्विन्नं महाभूतानं सहजातपच्चयेन पच्चयो। महाभूता कटत्तारूपानं उपादारूपानं सहजातपच्चयेन पच्चयो। (१)
कुसलो च अब्याकतो च धम्मा अब्याकतस्स धम्मस्स सहजातपच्चयेन पच्चयो – कुसला खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं सहजातपच्चयेन पच्चयो। (१)
अकुसलो च अब्याकतो च धम्मा अब्याकतस्स धम्मस्स सहजातपच्चयेन पच्चयो – अकुसला खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं सहजातपच्चयेन पच्चयो। (१)
अञ्ञमञ्ञपच्चयो
४२०. कुसलो धम्मो कुसलस्स धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – कुसलो एको खन्धो तिण्णन्नं खन्धानं अञ्ञमञ्ञपच्चयेन पच्चयो। तयो खन्धा एकस्स खन्धस्स अञ्ञमञ्ञपच्चयेन पच्चयो। द्वे खन्धा द्विन्नं खन्धानं अञ्ञमञ्ञपच्चयेन पच्चयो। (१)
अकुसलो धम्मो अकुसलस्स धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – अकुसलो एको खन्धो तिण्णन्नं खन्धानं अञ्ञमञ्ञपच्चयेन पच्चयो। तयो खन्धा एकस्स खन्धस्स अञ्ञमञ्ञपच्चयेन पच्चयो। द्वे खन्धा द्विन्नं खन्धानं अञ्ञमञ्ञपच्चयेन पच्चयो। (१)
अब्याकतो धम्मो अब्याकतस्स धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – विपाकाब्याकतो किरियाब्याकतो एको खन्धो तिण्णन्नं खन्धानं अञ्ञमञ्ञपच्चयेन पच्चयो। तयो खन्धा एकस्स खन्धस्स अञ्ञमञ्ञपच्चयेन पच्चयो। द्वे खन्धा द्विन्नं खन्धानं अञ्ञमञ्ञपच्चयेन पच्चयो। पटिसन्धिक्खणे विपाकाब्याकतो एको खन्धो तिण्णन्नं खन्धानं वत्थुस्स च अञ्ञमञ्ञपच्चयेन पच्चयो। तयो खन्धा एकस्स खन्धस्स वत्थुस्स च अञ्ञमञ्ञपच्चयेन पच्चयो। द्वे खन्धा द्विन्नं खन्धानं वत्थुस्स च अञ्ञमञ्ञपच्चयेन पच्चयो। खन्धा वत्थुस्स अञ्ञमञ्ञपच्चयेन पच्चयो। वत्थु खन्धानं अञ्ञमञ्ञपच्चयेन पच्चयो। एकं महाभूतं तिण्णन्नं महाभूतानं अञ्ञमञ्ञपच्चयेन पच्चयो। तयो महाभूता एकस्स महाभूतस्स अञ्ञमञ्ञपच्चयेन पच्चयो। द्वे महाभूता द्विन्नं महाभूतानं अञ्ञमञ्ञपच्चयेन पच्चयो; बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं तिण्णन्नं महाभूतानं अञ्ञमञ्ञपच्चयेन पच्चयो…पे॰… द्वे महाभूता द्विन्नं महाभूतानं अञ्ञमञ्ञपच्चयेन पच्चयो। (१)
निस्सयपच्चयो
४२१. कुसलो धम्मो कुसलस्स धम्मस्स निस्सयपच्चयेन पच्चयो – कुसलो एको खन्धो तिण्णन्नं खन्धानं निस्सयपच्चयेन पच्चयो। तयो खन्धा एकस्स खन्धस्स निस्सयपच्चयेन पच्चयो। द्वे खन्धा द्विन्नं खन्धानं निस्सयपच्चयेन पच्चयो। (१)
कुसलो धम्मो अब्याकतस्स धम्मस्स निस्सयपच्चयेन पच्चयो – कुसला खन्धा चित्तसमुट्ठानानं रूपानं निस्सयपच्चयेन पच्चयो। (२)
कुसलो धम्मो कुसलस्स च अब्याकतस्स च धम्मस्स निस्सयपच्चयेन पच्चयो – कुसलो एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं निस्सयपच्चयेन पच्चयो। तयो खन्धा एकस्स खन्धस्स चित्तसमुट्ठानानञ्च रूपानं निस्सयपच्चयेन पच्चयो। द्वे खन्धा द्विन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं निस्सयपच्चयेन पच्चयो। (३)
अकुसलो धम्मो अकुसलस्स धम्मस्स निस्सयपच्चयेन पच्चयो – अकुसलो एको खन्धो तिण्णन्नं खन्धानं निस्सयपच्चयेन पच्चयो। तयो खन्धा एकस्स खन्धस्स निस्सयपच्चयेन पच्चयो। द्वे खन्धा द्विन्नं खन्धानं निस्सयपच्चयेन पच्चयो। (१)
अकुसलो धम्मो अब्याकतस्स धम्मस्स निस्सयपच्चयेन पच्चयो – अकुसला खन्धा चित्तसमुट्ठानानं रूपानं निस्सयपच्चयेन पच्चयो। (२)
अकुसलो धम्मो अकुसलस्स च अब्याकतस्स च धम्मस्स निस्सयपच्चयेन पच्चयो – अकुसलो एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं निस्सयपच्चयेन पच्चयो। तयो खन्धा एकस्स खन्धस्स चित्तसमुट्ठानानञ्च रूपानं निस्सयपच्चयेन पच्चयो। द्वे खन्धा द्विन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं निस्सयपच्चयेन पच्चयो। (३)
अब्याकतो धम्मो अब्याकतस्स धम्मस्स निस्सयपच्चयेन पच्चयो – विपाकाब्याकतो किरियाब्याकतो एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं निस्सयपच्चयेन पच्चयो। तयो खन्धा एकस्स खन्धस्स चित्तसमुट्ठानानञ्च रूपानं निस्सयपच्चयेन पच्चयो। द्वे खन्धा द्विन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं निस्सयपच्चयेन पच्चयो। पटिसन्धिक्खणे विपाकाब्याकतो एको खन्धो तिण्णन्नं खन्धानं कटत्ता च रूपानं निस्सयपच्चयेन पच्चयो। तयो खन्धा एकस्स खन्धस्स कटत्ता च रूपानं निस्सयपच्चयेन पच्चयो। द्वे खन्धा द्विन्नं खन्धानं कटत्ता च रूपानं निस्सयपच्चयेन पच्चयो। खन्धा वत्थुस्स निस्सयपच्चयेन पच्चयो। वत्थु खन्धानं निस्सयपच्चयेन पच्चयो। एकं महाभूतं तिण्णन्नं महाभूतानं निस्सयपच्चयेन पच्चयो। तयो महाभूता एकस्स महाभूतस्स निस्सयपच्चयेन पच्चयो। द्वे महाभूता द्विन्नं महाभूतानं निस्सयपच्चयेन पच्चयो। महाभूता चित्तसमुट्ठानानं रूपानं, कटत्तारूपानं, उपादारूपानं निस्सयपच्चयेन पच्चयो; बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं तिण्णन्नं महाभूतानं निस्सयपच्चयेन पच्चयो। तयो महाभूता एकस्स महाभूतस्स निस्सयपच्चयेन पच्चयो। द्वे महाभूता द्विन्नं महाभूतानं निस्सयपच्चयेन पच्चयो। महाभूता कटत्तारूपानं, उपादारूपानं निस्सयपच्चयेन पच्चयो। चक्खायतनं चक्खुविञ्ञाणस्स निस्सयपच्चयेन पच्चयो। सोतायतनं…पे॰… घानायतनं…पे॰… जिव्हायतनं …पे॰… कायायतनं कायविञ्ञाणस्स निस्सयपच्चयेन पच्चयो। वत्थु विपाकाब्याकतानं किरियाब्याकतानं खन्धानं निस्सयपच्चयेन पच्चयो।
अब्याकतो धम्मो कुसलस्स धम्मस्स निस्सयपच्चयेन पच्चयो – वत्थु कुसलानं खन्धानं निस्सयपच्चयेन पच्चयो। (२)
अब्याकतो धम्मो अकुसलस्स धम्मस्स निस्सयपच्चयेन पच्चयो – वत्थु अकुसलानं खन्धानं निस्सयपच्चयेन पच्चयो। (३)
४२२. कुसलो च अब्याकतो च धम्मा कुसलस्स धम्मस्स निस्सयपच्चयेन पच्चयो – कुसलो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं निस्सयपच्चयेन पच्चयो। तयो खन्धा च वत्थु च एकस्स खन्धस्स निस्सयपच्चयेन पच्चयो। द्वे खन्धा च वत्थु च द्विन्नं खन्धानं निस्सयपच्चयेन पच्चयो। (१)
कुसलो च अब्याकतो च धम्मा अब्याकतस्स धम्मस्स निस्सयपच्चयेन पच्चयो – कुसला खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं निस्सयपच्चयेन पच्चयो। (२)
अकुसलो च अब्याकतो च धम्मा अकुसलस्स धम्मस्स निस्सयपच्चयेन पच्चयो – अकुसलो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं निस्सयपच्चयेन पच्चयो। तयो खन्धा च वत्थु च एकस्स खन्धस्स निस्सयपच्चयेन पच्चयो। द्वे खन्धा च वत्थु च द्विन्नं खन्धानं निस्सयपच्चयेन पच्चयो। (१)
अकुसलो च अब्याकतो च धम्मा अब्याकतस्स धम्मस्स निस्सयपच्चयेन पच्चयो – अकुसला खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं निस्सयपच्चयेन पच्चयो। (२)
उपनिस्सयपच्चयो
४२३. कुसलो धम्मो कुसलस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो।
आरम्मणूपनिस्सयो – दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा, तं गरुं कत्वा पच्चवेक्खति, पुब्बे सुचिण्णानि गरुं कत्वा पच्चवेक्खति, झाना वुट्ठहित्वा झानं गरुं कत्वा पच्चवेक्खति, सेक्खा गोत्रभुं गरुं कत्वा पच्चवेक्खन्ति, वोदानं गरुं कत्वा पच्चवेक्खन्ति, सेक्खा मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति।
अनन्तरूपनिस्सयो – पुरिमा पुरिमा कुसला खन्धा पच्छिमानं पच्छिमानं कुसलानं खन्धानं उपनिस्सयपच्चयेन पच्चयो। अनुलोमं गोत्रभुस्स… अनुलोमं वोदानस्स… गोत्रभु मग्गस्स… वोदानं मग्गस्स उपनिस्सयपच्चयेन पच्चयो।
पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति, सीलं समादियति, उपोसथकम्मं करोति, झानं उप्पादेति, विपस्सनं उप्पादेति, मग्गं उप्पादेति, अभिञ्ञं उप्पादेति, समापत्तिं उप्पादेति। सीलं…पे॰… सुतं…पे॰… चागं…पे॰… पञ्ञं उपनिस्सय दानं देति, सीलं समादियति, उपोसथकम्मं करोति, झानं उप्पादेति, विपस्सनं उप्पादेति, मग्गं उप्पादेति, अभिञ्ञं उप्पादेति, समापत्तिं उप्पादेति। सद्धा… सीलं… सुतं… चागो… पञ्ञा … सद्धाय… सीलस्स… सुतस्स… चागस्स… पञ्ञाय उपनिस्सयपच्चयेन पच्चयो।
पठमस्स झानस्स परिकम्मं पठमस्स झानस्स उपनिस्सयपच्चयेन पच्चयो। दुतियस्स झानस्स परिकम्मं दुतियस्स झानस्स उपनिस्सयपच्चयेन पच्चयो। ततियस्स झानस्स परिकम्मं ततियस्स झानस्स उपनिस्सयपच्चयेन पच्चयो। चतुत्थस्स झानस्स परिकम्मं चतुत्थस्स झानस्स उपनिस्सयपच्चयेन पच्चयो। आकासानञ्चायतनस्स परिकम्मं आकासानञ्चायतनस्स उपनिस्सयपच्चयेन पच्चयो। विञ्ञाणञ्चायतनस्स परिकम्मं विञ्ञाणञ्चायतनस्स उपनिस्सयपच्चयेन पच्चयो। आकिञ्चञ्ञायतनस्स परिकम्मं आकिञ्चञ्ञायतनस्स उपनिस्सयपच्चयेन पच्चयो। नेवसञ्ञानासञ्ञायतनस्स परिकम्मं नेवसञ्ञानासञ्ञायतनस्स उपनिस्सयपच्चयेन पच्चयो। पठमं झानं दुतियस्स झानस्स उपनिस्सयपच्चयेन पच्चयो। दुतियं झानं ततियस्स झानस्स उपनिस्सयपच्चयेन पच्चयो। ततियं झानं चतुत्थस्स झानस्स उपनिस्सयपच्चयेन पच्चयो। चतुत्थं झानं आकासानञ्चायतनस्स उपनिस्सयपच्चयेन पच्चयो। आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स उपनिस्सयपच्चयेन पच्चयो। विञ्ञाणञ्चायतनं आकिञ्चञ्ञायतनस्स उपनिस्सयपच्चयेन पच्चयो। आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स उपनिस्सयपच्चयेन पच्चयो। दिब्बस्स चक्खुस्स परिकम्मं दिब्बस्स चक्खुस्स उपनिस्सयपच्चयेन पच्चयो। दिब्बाय सोतधातुया परिकम्मं दिब्बाय सोतधातुया उपनिस्सयपच्चयेन पच्चयो। इद्धिविधञाणस्स परिकम्मं इद्धिविधञाणस्स उपनिस्सयपच्चयेन पच्चयो । चेतोपरियञाणस्स परिकम्मं चेतोपरियञाणस्स उपनिस्सयपच्चयेन पच्चयो। पुब्बेनिवासानुस्सतिञाणस्स परिकम्मं पुब्बेनिवासानुस्सतिञाणस्स उपनिस्सयपच्चयेन पच्चयो। यथाकम्मूपगञाणस्स परिकम्मं यथाकम्मूपगञाणस्स उपनिस्सयपच्चयेन पच्चयो। अनागतंसञाणस्स परिकम्मं अनागतंसञाणस्स उपनिस्सयपच्चयेन पच्चयो। दिब्बचक्खु दिब्बाय सोतधातुया उपनिस्सयपच्चयेन पच्चयो। दिब्बसोतधातु इद्धिविधञाणस्स उपनिस्सयपच्चयेन पच्चयो। इद्धिविधञाणं चेतोपरियञाणस्स उपनिस्सयपच्चयेन पच्चयो। चेतोपरियञाणं पुब्बेनिवासानुस्सतिञाणस्स उपनिस्सयपच्चयेन पच्चयो। पुब्बेनिवासानुस्सतिञाणं यथाकम्मूपगञाणस्स उपनिस्सयपच्चयेन पच्चयो। यथाकम्मूपगञाणं अनागतंसञाणस्स उपनिस्सयपच्चयेन पच्चयो। पठमस्स मग्गस्स परिकम्मं पठमस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो। दुतियस्स मग्गस्स परिकम्मं दुतियस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो। ततियस्स मग्गस्स परिकम्मं ततियस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो। चतुत्थस्स मग्गस्स परिकम्मं चतुत्थस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो। पठमो मग्गो दुतियस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो। दुतियो मग्गो ततियस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो। ततियो मग्गो चतुत्थस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो। सेक्खा मग्गं उपनिस्साय अनुप्पन्नं समापत्तिं उप्पादेन्ति, उप्पन्नं समापज्जन्ति, सङ्खारे अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति। मग्गो सेक्खानं अत्थप्पटिसम्भिदाय , धम्मप्पटिसम्भिदाय, निरुत्तिप्पटिसम्भिदाय, पटिभानप्पटिसम्भिदाय, ठानाठानकोसल्लस्स उपनिस्सयपच्चयेन पच्चयो। (१)
कुसलो धम्मो अकुसलस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, पकतूपनिस्सयो।
आरम्मणूपनिस्सयो – दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। पुब्बे सुचिण्णानि गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। झाना वुट्ठहित्वा झानं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति।
पकतूपनिस्सयो – सद्धं उपनिस्साय मानं जप्पेति, दिट्ठिं गण्हाति। सीलं…पे॰… सुतं…पे॰… चागं…पे॰… पञ्ञं उपनिस्साय मानं जप्पेति, दिट्ठिं गण्हाति। सद्धा… सीलं… सुतं… चागो… पञ्ञा रागस्स… दोसस्स… मोहस्स… मानस्स… दिट्ठिया… पत्थनाय उपनिस्सयपच्चयेन पच्चयो। (२)
कुसलो धम्मो अब्याकतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो।
आरम्मणूपनिस्सयो – अरहा मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खति।
अनन्तरूपनिस्सयो – कुसलं वुट्ठानस्स… मग्गो फलस्स… अनुलोमं सेक्खाय फलसमापत्तिया… निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनकुसलं फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो।
पकतूपनिस्सयो – सद्धं उपनिस्साय अत्तानं आतापेति परितापेति, परियिट्ठिमूलकं दुक्खं पच्चनुभोति। सीलं…पे॰… सुतं…पे॰… चागं…पे॰… पञ्ञं उपनिस्साय अत्तानं आतापेति परितापेति, परियिट्ठिमूलकं दुक्खं पच्चनुभोति। सद्धा… सीलं… सुतं… चागो… पञ्ञा कायिकस्स सुखस्स… कायिकस्स दुक्खस्स… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। कुसलं कम्मं विपाकस्स उपनिस्सयपच्चयेन पच्चयो। अरहा मग्गं उपनिस्साय अनुप्पन्नं किरियसमापत्तिं उप्पादेति, उप्पन्नं समापज्जति, सङ्खारे अनिच्चतो दुक्खतो अनत्ततो विपस्सति। मग्गो अरहतो अत्थप्पटिसम्भिदाय, धम्मप्पटिसम्भिदाय, निरुत्तिप्पटिसम्भिदाय, पटिभानप्पटिसम्भिदाय, ठानाठानकोसल्लस्स उपनिस्सयपच्चयेन पच्चयो। मग्गो फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। (३)
अकुसलो धम्मो अकुसलस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो।
आरम्मणूपनिस्सयो – रागं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। दिट्ठिं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति।
अनन्तरूपनिस्सयो – पुरिमा पुरिमा अकुसला खन्धा पच्छिमानं पच्छिमानं अकुसलानं खन्धानं उपनिस्सयपच्चयेन पच्चयो।
पकतूपनिस्सयो – रागं उपनिस्साय पाणं हनति, अदिन्नं आदियति, मुसा भणति, पिसुणं भणति, फरुसं भणति, सम्फं पलपति, सन्धिं छिन्दति, निल्लोपं हरति, एकागारिकं करोति, परिपन्थे तिट्ठति, परदारं गच्छति, गामघातं करोति, निगमघातं करोति, मातरं जीविता वोरोपेति, पितरं जीविता वोरोपेति, अरहन्तं जीविता वोरोपेति, दुट्ठेन चित्तेन तथागतस्स लोहितं उप्पादेति, सङ्घं भिन्दति। दोसं उपनिस्साय…पे॰… मोहं उपनिस्साय…पे॰… मानं उपनिस्साय…पे॰… दिट्ठिं उपनिस्साय…पे॰… पत्थनं उपनिस्साय पाणं हनति…पे॰… सङ्घं भिन्दति। रागो… दोसो… मोहो… मानो… दिट्ठि… पत्थना रागस्स… दोसस्स… मोहस्स… मानस्स… दिट्ठिया… पत्थनाय उपनिस्सयपच्चयेन पच्चयो। पाणातिपातो पाणातिपातस्स उपनिस्सयपच्चयेन पच्चयो। पाणातिपातो अदिन्नादानस्स…पे॰… कामेसुमिच्छाचारस्स…पे॰… मुसावादस्स…पे॰… पिसुणाय वाचाय…पे॰… फरुसाय वाचाय…पे॰… सम्फप्पलापस्स…पे॰… अभिज्झाय…पे॰… ब्यापादस्स…पे॰… मिच्छादिट्ठिया उपनिस्सयपच्चयेन पच्चयो। अदिन्नादानं अदिन्नादानस्स… कामेसुमिच्छाचारस्स… मुसावादस्स… (संखित्तं) मिच्छादिट्ठिया… पाणातिपातस्स उपनिस्सयपच्चयेन पच्चयो। (चक्कं बन्धितब्बम्।) कामेसुमिच्छाचारो…पे॰… मुसावादो…पे॰… पिसुणवाचा…पे॰… फरुसवाचा…पे॰… सम्फप्पलापो…पे॰… अभिज्झा…पे॰… ब्यापादो…पे॰… मिच्छादिट्ठि मिच्छादिट्ठिया उपनिस्सयपच्चयेन पच्चयो। मिच्छादिट्ठि पाणातिपातस्स… अदिन्नादानस्स… कामेसुमिच्छाचारस्स… मुसावादस्स… पिसुणाय वाचाय… फरुसाय वाचाय… सम्फप्पलापस्स… अभिज्झाय… ब्यापादस्स उपनिस्सयपच्चयेन पच्चयो। मातुघातिकम्मं मातुघातिकम्मस्स उपनिस्सयपच्चयेन पच्चयो। मातुघातिकम्मं पितुघातिकम्मस्स उपनिस्सय…पे॰… अरहन्तघातिकम्मस्स… रुहिरुप्पादकम्मस्स… सङ्घभेदकम्मस्स… नियतमिच्छादिट्ठिया उपनिस्सयपच्चयेन पच्चयो। पितुघातिकम्मं पितुघातिकम्मस्स… अरहन्तघातिकम्मस्स… रुहिरुप्पादकम्मस्स… सङ्घभेदकम्मस्स… नियतमिच्छादिट्ठिया… मातुघातिकम्मस्स उपनिस्सयपच्चयेन पच्चयो। अरहन्तघातिकम्मं अरहन्तघातिकम्मस्स… रुहिरुप्पादकम्मस्स…पे॰… रुहिरुप्पादकम्मं रुहिरुप्पादकम्मस्स…पे॰… सङ्घभेदकम्मं सङ्घभेदकम्मस्स…पे॰… नियतमिच्छादिट्ठि नियतमिच्छादिट्ठिया उपनिस्सयपच्चयेन पच्चयो। नियतमिच्छादिट्ठि मातुघातिकम्मस्स उपनिस्सय…पे॰… अरहन्तघातिकम्मस्स… रुहिरुप्पादकम्मस्स… सङ्घभेदकम्मस्स उपनिस्सयपच्चयेन पच्चयो। (चक्कं कातब्बम्।) (१)
अकुसलो धम्मो कुसलस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो। पकतूपनिस्सयो – रागं उपनिस्साय दानं देति, सीलं समादियति, उपोसथकम्मं करोति, झानं उप्पादेति, विपस्सनं उप्पादेति, मग्गं उप्पादेति, अभिञ्ञं उप्पादेति, समापत्तिं उप्पादेति। दोसं…पे॰… मोहं…पे॰… मानं…पे॰… दिट्ठिं…पे॰… पत्थनं उपनिस्साय दानं देति, सीलं समादियति, उपोसथकम्मं करोति, झानं उप्पादेति, विपस्सनं उप्पादेति, मग्गं उप्पादेति, अभिञ्ञं उप्पादेति, समापत्तिं उप्पादेति। रागो… दोसो… मोहो… मानो… दिट्ठि… पत्थना सद्धाय… सीलस्स… सुतस्स… चागस्स … पञ्ञाय उपनिस्सयपच्चयेन पच्चयो। पाणं हन्त्वा तस्स पटिघातत्थाय दानं देति, सीलं समादियति, उपोसथकम्मं करोति, झानं उप्पादेति, विपस्सनं उप्पादेति, मग्गं उप्पादेति, अभिञ्ञं उप्पादेति, समापत्तिं उप्पादेति। अदिन्नं आदियित्वा…पे॰… मुसा भणित्वा…पे॰… पिसुणं भणित्वा…पे॰… फरुसं भणित्वा…पे॰… सम्फं पलपित्वा…पे॰… सन्धिं छिन्दित्वा…पे॰… निल्लोपं हरित्वा…पे॰… एकागारिकं करित्वा…पे॰… परिपन्थे ठत्वा…पे॰… परदारं गन्त्वा…पे॰… गामघातं करित्वा…पे॰… निगमघातं करित्वा तस्स पटिघातत्थाय दानं देति, सीलं समादियति, उपोसथकम्मं करोति, झानं उप्पादेति, विपस्सनं उप्पादेति, मग्गं उप्पादेति, अभिञ्ञं उप्पादेति, समापत्तिं उप्पादेति। मातरं जीविता वोरोपेत्वा तस्स पटिघातत्थाय दानं देति, सीलं समादियति, उपोसथकम्मं करोति। पितरं जीविता वोरोपेत्वा…पे॰… अरहन्तं जीविता वोरोपेत्वा…पे॰… दुट्ठेन चित्तेन तथागतस्स लोहितं उप्पादेत्वा…पे॰… सङ्घं भिन्दित्वा तस्स पटिघातत्थाय दानं देति, सीलं समादियति, उपोसथकम्मं करोति। (२)
अकुसलो धम्मो अब्याकतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो।
अनन्तरूपनिस्सयो – अकुसलं वुट्ठानस्स उपनिस्सयपच्चयेन पच्चयो।
पकतूपनिस्सयो – रागं उपनिस्साय अत्तानं आतापेति परितापेति, परियिट्ठिमूलकं दुक्खं पच्चनुभोति। दोसं…पे॰… मोहं…पे॰… मानं …पे॰… दिट्ठिं…पे॰… पत्थनं उपनिस्साय अत्तानं आतापेति परितापेति, परियिट्ठिमूलकं दुक्खं पच्चनुभोति। रागो… दोसो … मोहो… मानो… दिट्ठि… पत्थना कायिकस्स सुखस्स… कायिकस्स दुक्खस्स… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। अकुसलं कम्मं विपाकस्स उपनिस्सयपच्चयेन पच्चयो। (३)
अब्याकतो धम्मो अब्याकतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो।
आरम्मणूपनिस्सयो – अरहा फलं गरुं कत्वा पच्चवेक्खति, निब्बानं गरुं कत्वा पच्चवेक्खति, निब्बानं फलस्स उपनिस्सयपच्चयेन पच्चयो।
अनन्तरूपनिस्सयो – पुरिमा पुरिमा विपाकाब्याकता, किरियाब्याकता खन्धा पच्छिमानं पच्छिमानं विपाकाब्याकतानं किरियाब्याकतानं खन्धानं उपनिस्सयपच्चयेन पच्चयो। भवङ्गं आवज्जनाय… किरियं वुट्ठानस्स… अरहतो अनुलोमं फलसमापत्तिया… निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनकिरियं फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो।
पकतूपनिस्सयो – कायिकं सुखं कायिकस्स सुखस्स, कायिकस्स दुक्खस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। कायिकं दुक्खं कायिकस्स सुखस्स, कायिकस्स दुक्खस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। उतु कायिकस्स सुखस्स, कायिकस्स दुक्खस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। भोजनं कायिकस्स सुखस्स, कायिकस्स दुक्खस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। सेनासनं कायिकस्स सुखस्स, कायिकस्स दुक्खस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। कायिकं सुखं… कायिकं दुक्खं… उतु… भोजनं… सेनासनं कायिकस्स सुखस्स, कायिकस्स दुक्खस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो। फलसमापत्ति कायिकस्स सुखस्स उपनिस्सयपच्चयेन पच्चयो।
अरहा कायिकं सुखं उपनिस्साय अनुप्पन्नं किरियसमापत्तिं उप्पादेति, उप्पन्नं समापज्जति, सङ्खारे अनिच्चतो दुक्खतो अनत्ततो विपस्सति। कायिकं दुक्खं… उतुं… भोजनं … सेनासनं उपनिस्साय अनुप्पन्नं किरियसमापत्तिं उप्पादेति, उप्पन्नं समापज्जति, सङ्खारे अनिच्चतो दुक्खतो अनत्ततो विपस्सति। (१)
अब्याकतो धम्मो कुसलस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो।
आरम्मणूपनिस्सयो – सेक्खा फलं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गरुं कत्वा पच्चवेक्खन्ति। निब्बानं गोत्रभुस्स… वोदानस्स… मग्गस्स उपनिस्सयपच्चयेन पच्चयो।
अनन्तरूपनिस्सयो – आवज्जना कुसलानं खन्धानं उपनिस्सयपच्चयेन पच्चयो।
पकतूपनिस्सयो – कायिकं सुखं उपनिस्साय दानं देति, सीलं समादियति, उपोसथकम्मं करोति, झानं उप्पादेति, विपस्सनं उप्पादेति, मग्गं उप्पादेति, अभिञ्ञं उप्पादेति, समापत्तिं उप्पादेति। कायिकं दुक्खं… उतुं… भोजनं… सेनासनं उपनिस्साय दानं देति, सीलं समादियति, उपोसथकम्मं करोति, झानं उप्पादेति, विपस्सनं उप्पादेति, मग्गं उप्पादेति, अभिञ्ञं उप्पादेति, समापत्तिं उप्पादेति। कायिकं सुखं… कायिकं दुक्खं… उतु… भोजनं… सेनासनं सद्धाय… सीलस्स… सुतस्स… चागस्स… पञ्ञाय उपनिस्सयपच्चयेन पच्चयो। (२)
अब्याकतो धम्मो अकुसलस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो।
आरम्मणूपनिस्सयो – चक्खुं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति। सोतं…पे॰… घानं…पे॰… जिव्हं…पे॰… कायं…पे॰… रूपे…पे॰… सद्दे…पे॰… गन्धे…पे॰… रसे…पे॰… फोट्ठब्बे…पे॰… वत्थुं…पे॰… विपाकाब्याकते किरियाब्याकते खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति।
अनन्तरूपनिस्सयो – आवज्जना अकुसलानं खन्धानं उपनिस्सयपच्चयेन पच्चयो।
पकतूपनिस्सयो – कायिकं सुखं उपनिस्साय पाणं हनति, अदिन्नं आदियति, मुसा भणति, पिसुणं भणति, फरुसं भणति, सम्फं पलपति, सन्धिं छिन्दति, निल्लोपं हरति, एकागारिकं करोति, परिपन्थे तिट्ठति, परदारं गच्छति, गामघातं करोति, निगमघातं करोति, मातरं जीविता वोरोपेति, पितरं जीविता वोरोपेति, अरहन्तं जीविता वोरोपेति, दुट्ठेन चित्तेन तथागतस्स लोहितं उप्पादेति, सङ्घं भिन्दति।
कायिकं दुक्खं…पे॰… उतुं…पे॰… भोजनं…पे॰… सेनासनं उपनिस्साय पाणं हनति… (संखित्तम्।) सङ्घं भिन्दति।
कायिकं सुखं… कायिकं दुक्खं… उतु… भोजनं… सेनासनं रागस्स… दोसस्स… मोहस्स… मानस्स… दिट्ठिया… पत्थनाय उपनिस्सयपच्चयेन पच्चयो। (३)
पुरेजातपच्चयो
४२४. अब्याकतो धम्मो अब्याकतस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्।
आरम्मणपुरेजातं – अरहा चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति। सोतं…पे॰… घानं…पे॰… जिव्हं…पे॰… कायं…पे॰… रूपे…पे॰… सद्दे…पे॰… गन्धे…पे॰… रसे…पे॰… फोट्ठब्बे…पे॰… वत्थुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति, दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति। रूपायतनं चक्खुविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो। सद्दायतनं सोतविञ्ञाणस्स…पे॰… गन्धायतनं घानविञ्ञाणस्स…पे॰… रसायतनं जिव्हाविञ्ञाणस्स…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो।
वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो। सोतायतनं सोतविञ्ञाणस्स …पे॰… घानायतनं घानविञ्ञाणस्स…पे॰… जिव्हायतनं जिव्हाविञ्ञाणस्स…पे॰… कायायतनं कायविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो। वत्थु विपाकाब्याकतानं किरियाब्याकतानं खन्धानं पुरेजातपच्चयेन पच्चयो। (१)
अब्याकतो धम्मो कुसलस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्।
आरम्मणपुरेजातं – सेक्खा वा पुथुज्जना वा चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति। सोतं…पे॰… घानं…पे॰… जिव्हं…पे॰… कायं…पे॰… रूपे…पे॰… सद्दे…पे॰… गन्धे…पे॰… रसे…पे॰… फोट्ठब्बे…पे॰… वत्थुं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति। दिब्बेन चक्खुना रूपं पस्सन्ति। दिब्बाय सोतधातुया सद्दं सुणन्ति।
वत्थुपुरेजातं – वत्थु कुसलानं खन्धानं पुरेजातपच्चयेन पच्चयो। (२)
अब्याकतो धम्मो अकुसलस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातम्। आरम्मणपुरेजातं – चक्खुं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति, विचिकिच्छा उप्पज्जति, उद्धच्चं उप्पज्जति, दोमनस्सं उप्पज्जति। सोतं…पे॰… घानं…पे॰… जिव्हं…पे॰… कायं…पे॰… रूपे…पे॰… सद्दे…पे॰… गन्धे…पे॰… रसे…पे॰… फोट्ठब्बे…पे॰… वत्थुं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति…पे॰… दोमनस्सं उप्पज्जति।
वत्थुपुरेजातं – वत्थु अकुसलानं खन्धानं पुरेजातपच्चयेन पच्चयो। (३)
पच्छाजातपच्चयो
४२५. कुसलो धम्मो अब्याकतस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता कुसला खन्धा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो। (१)
अकुसलो धम्मो अब्याकतस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता अकुसला खन्धा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो। (१)
अब्याकतो धम्मो अब्याकतस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता विपाकाब्याकता किरियाब्याकता खन्धा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो। (१)
आसेवनपच्चयो
४२६. कुसलो धम्मो कुसलस्स धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमा पुरिमा कुसला खन्धा पच्छिमानं पच्छिमानं कुसलानं खन्धानं आसेवनपच्चयेन पच्चयो। अनुलोमं गोत्रभुस्स… अनुलोमं वोदानस्स… गोत्रभु मग्गस्स… वोदानं मग्गस्स आसेवनपच्चयेन पच्चयो। (१)
अकुसलो धम्मो अकुसलस्स धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमा पुरिमा अकुसला खन्धा पच्छिमानं पच्छिमानं अकुसलानं खन्धानं आसेवनपच्चयेन पच्चयो। (१)
अब्याकतो धम्मो अब्याकतस्स धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमा पुरिमा किरियाब्याकता खन्धा पच्छिमानं पच्छिमानं किरियाब्याकतानं खन्धानं आसेवनपच्चयेन पच्चयो। (१)
कम्मपच्चयो
४२७. कुसलो धम्मो कुसलस्स धम्मस्स कम्मपच्चयेन पच्चयो – कुसला चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो। (१)
कुसलो धम्मो अब्याकतस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका [नानाखणिका (क॰)]। सहजाता – कुसला चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो।
नानाक्खणिका – कुसला चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (२)
कुसलो धम्मो कुसलस्स च अब्याकतस्स च धम्मस्स कम्मपच्चयेन पच्चयो – कुसला चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो। (३)
अकुसलो धम्मो अकुसलस्स धम्मस्स कम्मपच्चयेन पच्चयो – अकुसला चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो। (१)
अकुसलो धम्मो अब्याकतस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका। सहजाता – अकुसला चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो। नानाक्खणिका – अकुसला चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। (२)
अकुसलो धम्मो अकुसलस्स च अब्याकतस्स च धम्मस्स कम्मपच्चयेन पच्चयो – अकुसला चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो। (३)
अब्याकतो धम्मो अब्याकतस्स धम्मस्स कम्मपच्चयेन पच्चयो – विपाकाब्याकता किरियाब्याकता चेतना सम्पयुत्तकानं खन्धानं, चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो। पटिसन्धिक्खणे विपाकाब्याकता चेतना सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो। चेतना वत्थुस्स कम्मपच्चयेन पच्चयो। (१)
विपाकपच्चयो
४२८. अब्याकतो धम्मो अब्याकतस्स धम्मस्स विपाकपच्चयेन पच्चयो – विपाकाब्याकतो एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं विपाकपच्चयेन पच्चयो। तयो खन्धा एकस्स खन्धस्स चित्तसमुट्ठानानञ्च रूपानं विपाकपच्चयेन पच्चयो। द्वे खन्धा द्विन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं विपाकपच्चयेन पच्चयो। पटिसन्धिक्खणे विपाकाब्याकतो एको खन्धो तिण्णन्नं खन्धानं कटत्ता च रूपानं विपाकपच्चयेन पच्चयो। तयो खन्धा एकस्स खन्धस्स कटत्ता च रूपानं विपाकपच्चयेन पच्चयो। द्वे खन्धा द्विन्नं खन्धानं कटत्ता च रूपानं विपाकपच्चयेन पच्चयो। खन्धा वत्थुस्स विपाकपच्चयेन पच्चयो। (१)
आहारपच्चयो
४२९. कुसलो धम्मो कुसलस्स धम्मस्स आहारपच्चयेन पच्चयो – कुसला आहारा सम्पयुत्तकानं खन्धानं आहारपच्चयेन पच्चयो। (१)
कुसलो धम्मो अब्याकतस्स धम्मस्स आहारपच्चयेन पच्चयो – कुसला आहारा चित्तसमुट्ठानानं रूपानं आहारपच्चयेन पच्चयो। (२)
कुसलो धम्मो कुसलस्स च अब्याकतस्स च धम्मस्स आहारपच्चयेन पच्चयो – कुसला आहारा सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो। (३)
अकुसलो धम्मो अकुसलस्स धम्मस्स आहारपच्चयेन पच्चयो – अकुसला आहारा सम्पयुत्तकानं खन्धानं आहारपच्चयेन पच्चयो।
अकुसलो धम्मो अब्याकतस्स धम्मस्स आहारपच्चयेन पच्चयो – अकुसला आहारा चित्तसमुट्ठानानं रूपानं आहारपच्चयेन पच्चयो। (२)
अकुसलो धम्मो अकुसलस्स च अब्याकतस्स च धम्मस्स आहारपच्चयेन पच्चयो – अकुसला आहारा सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो। (३)
अब्याकतो धम्मो अब्याकतस्स धम्मस्स आहारपच्चयेन पच्चयो – विपाकाब्याकता किरियाब्याकता आहारा सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो । पटिसन्धिक्खणे विपाकाब्याकता आहारा सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं आहारपच्चयेन पच्चयो। कबळीकारो आहारो इमस्स कायस्स आहारपच्चयेन पच्चयो। (१)
इन्द्रियपच्चयो
४३०. कुसलो धम्मो कुसलस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – कुसला इन्द्रिया सम्पयुत्तकानं खन्धानं इन्द्रियपच्चयेन पच्चयो। (१)
कुसलो धम्मो अब्याकतस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – कुसला इन्द्रिया चित्तसमुट्ठानानं रूपानं इन्द्रियपच्चयेन पच्चयो। (२)
कुसलो धम्मो कुसलस्स च अब्याकतस्स च धम्मस्स इन्द्रियपच्चयेन पच्चयो – कुसला इन्द्रिया सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं इन्द्रियपच्चयेन पच्चयो। (३)
अकुसलो धम्मो अकुसलस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – अकुसला इन्द्रिया सम्पयुत्तकानं खन्धानं इन्द्रियपच्चयेन पच्चयो। (१)
अकुसलो धम्मो अब्याकतस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – अकुसला इन्द्रिया चित्तसमुट्ठानानं रूपानं इन्द्रियपच्चयेन पच्चयो। (२)
अकुसलो धम्मो अकुसलस्स च अब्याकतस्स च धम्मस्स इन्द्रियपच्चयेन पच्चयो – अकुसला इन्द्रिया सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं इन्द्रियपच्चयेन पच्चयो। (३)
अब्याकतो धम्मो अब्याकतस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – विपाकाब्याकता किरियाब्याकता इन्द्रिया सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं इन्द्रियपच्चयेन पच्चयो। पटिसन्धिक्खणे विपाकाब्याकता इन्द्रिया सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं इन्द्रियपच्चयेन पच्चयो। चक्खुन्द्रियं चक्खुविञ्ञाणस्स इन्द्रियपच्चयेन पच्चयो। सोतिन्द्रियं सोतविञ्ञाणस्स …पे॰… घानिन्द्रियं घानविञ्ञाणस्स…पे॰… जिव्हिन्द्रियं जिव्हाविञ्ञाणस्स…पे॰… कायिन्द्रियं कायविञ्ञाणस्स इन्द्रियपच्चयेन पच्चयो। रूपजीवितिन्द्रियं कटत्तारूपानं इन्द्रियपच्चयेन पच्चयो। (१)
झानपच्चयो
४३१. कुसलो धम्मो कुसलस्स धम्मस्स झानपच्चयेन पच्चयो – कुसलानि झानङ्गानि सम्पयुत्तकानं खन्धानं झानपच्चयेन पच्चयो। (१)
कुसलो धम्मो अब्याकतस्स धम्मस्स झानपच्चयेन पच्चयो – कुसलानि झानङ्गानि चित्तसमुट्ठानानं रूपानं झानपच्चयेन पच्चयो। (२)
कुसलो धम्मो कुसलस्स च अब्याकतस्स च धम्मस्स झानपच्चयेन पच्चयो – कुसलानि झानङ्गानि सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं झानपच्चयेन पच्चयो। (३)
अकुसलो धम्मो अकुसलस्स धम्मस्स झानपच्चयेन पच्चयो – अकुसलानि झानङ्गानि सम्पयुत्तकानं खन्धानं झानपच्चयेन पच्चयो। (१)
अकुसलो धम्मो अब्याकतस्स धम्मस्स झानपच्चयेन पच्चयो – अकुसलानि झानङ्गानि चित्तसमुट्ठानानं रूपानं झानपच्चयेन पच्चयो। (२)
अकुसलो धम्मो अकुसलस्स च अब्याकतस्स च धम्मस्स झानपच्चयेन पच्चयो – अकुसलानि झानङ्गानि सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं झानपच्चयेन पच्चयो। (३)
अब्याकतो धम्मो अब्याकतस्स धम्मस्स झानपच्चयेन पच्चयो – विपाकाब्याकतानि किरियाब्याकतानि झानङ्गानि सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं झानपच्चयेन पच्चयो । पटिसन्धिक्खणे विपाकाब्याकतानि झानङ्गानि सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं झानपच्चयेन पच्चयो। (१)
मग्गपच्चयो
४३२. कुसलो धम्मो कुसलस्स धम्मस्स मग्गपच्चयेन पच्चयो – कुसलानि मग्गङ्गानि सम्पयुत्तकानं खन्धानं मग्गपच्चयेन पच्चयो। (१)
कुसलो धम्मो अब्याकतस्स धम्मस्स मग्गपच्चयेन पच्चयो – कुसलानि मग्गङ्गानि चित्तसमुट्ठानानं रूपानं मग्गपच्चयेन पच्चयो। (२)
कुसलो धम्मो कुसलस्स च अब्याकतस्स च धम्मस्स मग्गपच्चयेन पच्चयो – कुसलानि मग्गङ्गानि सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं मग्गपच्चयेन पच्चयो। (३)
अकुसलो धम्मो अकुसलस्स धम्मस्स मग्गपच्चयेन पच्चयो – अकुसलानि मग्गङ्गानि सम्पयुत्तकानं खन्धानं मग्गपच्चयेन पच्चयो। (१)
अकुसलो धम्मो अब्याकतस्स धम्मस्स मग्गपच्चयेन पच्चयो – अकुसलानि मग्गङ्गानि चित्तसमुट्ठानानं रूपानं मग्गपच्चयेन पच्चयो। (२)
अकुसलो धम्मो अकुसलस्स च अब्याकतस्स च धम्मस्स मग्गपच्चयेन पच्चयो – अकुसलानि मग्गङ्गानि सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं मग्गपच्चयेन पच्चयो। (३)
अब्याकतो धम्मो अब्याकतस्स धम्मस्स मग्गपच्चयेन पच्चयो – विपाकाब्याकतानि किरियाब्याकतानि मग्गङ्गानि सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं मग्गपच्चयेन पच्चयो। पटिसन्धिक्खणे विपाकाब्याकतानि मग्गङ्गानि सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं मग्गपच्चयेन पच्चयो। (१)
सम्पयुत्तपच्चयो
४३३. कुसलो धम्मो कुसलस्स धम्मस्स सम्पयुत्तपच्चयेन पच्चयो – कुसलो एको खन्धो तिण्णन्नं खन्धानं सम्पयुत्तपच्चयेन पच्चयो। तयो खन्धा एकस्स खन्धस्स सम्पयुत्तपच्चयेन पच्चयो। द्वे खन्धा द्विन्नं खन्धानं सम्पयुत्तपच्चयेन पच्चयो। (१)
अकुसलो धम्मो अकुसलस्स धम्मस्स सम्पयुत्तपच्चयेन पच्चयो – अकुसलो एको खन्धो तिण्णन्नं खन्धानं सम्पयुत्तपच्चयेन पच्चयो। तयो खन्धा एकस्स खन्धस्स सम्पयुत्तपच्चयेन पच्चयो। द्वे खन्धा द्विन्नं खन्धानं सम्पयुत्तपच्चयेन पच्चयो। (१)
अब्याकतो धम्मो अब्याकतस्स धम्मस्स सम्पयुत्तपच्चयेन पच्चयो – विपाकाब्याकतो किरियाब्याकतो एको खन्धो तिण्णन्नं खन्धानं सम्पयुत्तपच्चयेन पच्चयो। तयो खन्धा एकस्स खन्धस्स सम्पयुत्तपच्चयेन पच्चयो। द्वे खन्धा द्विन्नं खन्धानं सम्पयुत्तपच्चयेन पच्चयो। पटिसन्धिक्खणे विपाकाब्याकतो एको खन्धो तिण्णन्नं खन्धानं सम्पयुत्तपच्चयेन पच्चयो। तयो खन्धा एकस्स खन्धस्स सम्पयुत्तपच्चयेन पच्चयो। द्वे खन्धा द्विन्नं खन्धानं सम्पयुत्तपच्चयेन पच्चयो। (१)
विप्पयुत्तपच्चयो
४३४. कुसलो धम्मो अब्याकतस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – कुसला खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता – कुसला खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (१)
अकुसलो धम्मो अब्याकतस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – अकुसला खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता – अकुसला खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (१)
अब्याकतो धम्मो अब्याकतस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातम्। सहजाता – विपाकाब्याकता किरियाब्याकता खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो। पटिसन्धिक्खणे विपाकाब्याकता खन्धा कटत्तारूपानं विप्पयुत्तपच्चयेन पच्चयो। खन्धा वत्थुस्स विप्पयुत्तपच्चयेन पच्चयो। वत्थु खन्धानं विप्पयुत्तपच्चयेन पच्चयो। पुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स विप्पयुत्तपच्चयेन पच्चयो। सोतायतनं सोतविञ्ञाणस्स विप्पयुत्तपच्चयेन पच्चयो । घानायतनं घानविञ्ञाणस्स विप्पयुत्तपच्चयेन पच्चयो। जिव्हायतनं जिव्हाविञ्ञाणस्स विप्पयुत्तपच्चयेन पच्चयो। कायायतनं कायविञ्ञाणस्स विप्पयुत्तपच्चयेन पच्चयो। वत्थु विपाकाब्याकतानं किरियाब्याकतानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो। पच्छाजाता – विपाकाब्याकता किरियाब्याकता खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो। (१)
अब्याकतो धम्मो कुसलस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – पुरेजातं वत्थु कुसलानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो। (२)
अब्याकतो धम्मो अकुसलस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – पुरेजातं वत्थु अकुसलानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो। (३)
अत्थिपच्चयो
४३५. कुसलो धम्मो कुसलस्स धम्मस्स अत्थिपच्चयेन पच्चयो – कुसलो एको खन्धो तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो। तयो खन्धा एकस्स खन्धस्स अत्थिपच्चयेन पच्चयो। द्वे खन्धा द्विन्नं खन्धानं अत्थिपच्चयेन पच्चयो। (१)
कुसलो धम्मो अब्याकतस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – कुसला खन्धा चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो। पच्छाजाता – कुसला खन्धा पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो। (२)
कुसलो धम्मो कुसलस्स च अब्याकतस्स च धम्मस्स अत्थिपच्चयेन पच्चयो। कुसलो एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो। तयो खन्धा एकस्स खन्धस्स चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो। द्वे खन्धा द्विन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो। (३)
अकुसलो धम्मो अकुसलस्स धम्मस्स अत्थिपच्चयेन पच्चयो – अकुसलो एको खन्धो तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो। तयो खन्धा एकस्स खन्धस्स अत्थिपच्चयेन पच्चयो। द्वे खन्धा द्विन्नं खन्धानं अत्थिपच्चयेन पच्चयो। (१)
अकुसलो धम्मो अब्याकतस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातम्। सहजाता – अकुसला खन्धा चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो। पच्छाजाता – अकुसला खन्धा पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो। (२)
अकुसलो धम्मो अकुसलस्स च अब्याकतस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – अकुसलो एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो। तयो खन्धा एकस्स खन्धस्स चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो। द्वे खन्धा द्विन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो। (३)
अब्याकतो धम्मो अब्याकतस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियम्। सहजातो – विपाकाब्याकतो किरियाब्याकतो एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो। तयो खन्धा एकस्स खन्धस्स चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो। द्वे खन्धा द्विन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो। पटिसन्धिक्खणे विपाकाब्याकतो एको खन्धो तिण्णन्नं खन्धानं कटत्ता च रूपानं अत्थिपच्चयेन पच्चयो। तयो खन्धा एकस्स खन्धस्स कटत्ता च रूपानं अत्थिपच्चयेन पच्चयो। द्वे खन्धा द्विन्नं खन्धानं कटत्ता च रूपानं अत्थिपच्चयेन पच्चयो। खन्धा वत्थुस्स अत्थिपच्चयेन पच्चयो। वत्थु खन्धानं अत्थिपच्चयेन पच्चयो। एकं महाभूतं तिण्णन्नं महाभूतानं अत्थिपच्चयेन पच्चयो। तयो महाभूता एकस्स महाभूतस्स अत्थिपच्चयेन पच्चयो। द्वे महाभूता द्विन्नं महाभूतानं अत्थिपच्चयेन पच्चयो। महाभूता चित्तसमुट्ठानानं रूपानं कटत्तारूपानं उपादारूपानं अत्थिपच्चयेन पच्चयो। बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं तिण्णन्नं महाभूतानं अत्थिपच्चयेन पच्चयो। तयो महाभूता एकस्स महाभूतस्स अत्थिपच्चयेन पच्चयो। द्वे महाभूता द्विन्नं महाभूतानं अत्थिपच्चयेन पच्चयो। महाभूता कटत्तारूपानं उपादारूपानं अत्थिपच्चयेन पच्चयो।
पुरेजातं – अरहा चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति… सोतं…पे॰… घानं…पे॰… जिव्हं…पे॰… कायं…पे॰… रूपे…पे॰… सद्दे…पे॰… गन्धे…पे॰… रसे…पे॰… फोट्ठब्बे …पे॰… वत्थुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति, दिब्बेन चक्खुना रूपं पस्सति; दिब्बाय सोतधातुया सद्दं सुणाति। रूपायतनं चक्खुविञ्ञाणस्स अत्थिपच्चयेन पच्चयो। सद्दायतनं…पे॰… फोट्ठब्बायतनं कायविञ्ञाणस्स अत्थिपच्चयेन पच्चयो। चक्खायतनं चक्खुविञ्ञाणस्स अत्थिपच्चयेन पच्चयो। सोतायतनं सोतविञ्ञाणस्स…पे॰… घानायतनं घानविञ्ञाणस्स…पे॰… जिव्हायतनं जिव्हाविञ्ञाणस्स…पे॰… कायायतनं कायविञ्ञाणस्स अत्थिपच्चयेन पच्चयो। वत्थु विपाकाब्याकतानं किरियाब्याकतानं खन्धानं अत्थिपच्चयेन पच्चयो। पच्छाजाता – विपाकाब्याकता किरियाब्याकता खन्धा पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो। कबळीकारो आहारो इमस्स कायस्स अत्थिपच्चयेन पच्चयो। रूपजीवितिन्द्रियं कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (१)
अब्याकतो धम्मो कुसलस्स धम्मस्स अत्थिपच्चयेन पच्चयो। पुरेजातं सेक्खा वा पुथुज्जना वा चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति… सोतं…पे॰… घानं…पे॰… जिव्हं…पे॰… कायं…पे॰… रूपे…पे॰… सद्दे…पे॰… गन्धे…पे॰… रसे…पे॰… फोट्ठब्बे…पे॰… वत्थुं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति, दिब्बेन चक्खुना रूपं पस्सन्ति, दिब्बाय सोतधातुया सद्दं सुणन्ति। वत्थु कुसलानं खन्धानं अत्थिपच्चयेन पच्चयो। (२)
अब्याकतो धम्मो अकुसलस्स धम्मस्स अत्थिपच्चयेन पच्चयो – पुरेजातं चक्खुं अस्सादेति, अभिनन्दति; तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति, विचिकिच्छा उप्पज्जति, उद्धच्चं उप्पज्जति, दोमनस्सं उप्पज्जति। सोतं…पे॰… घानं…पे॰… जिव्हं…पे॰… कायं…पे॰… रूपे…पे॰… सद्दे…पे॰… गन्धे…पे॰… रसे…पे॰… फोट्ठब्बे…पे॰… वत्थुं अस्सादेति, अभिनन्दति; तं आरब्भ रागो उप्पज्जति…पे॰… दोमनस्सं उप्पज्जति। वत्थु अकुसलानं खन्धानं अत्थिपच्चयेन पच्चयो। (३)
कुसलो च अब्याकतो च धम्मा कुसलस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – कुसलो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे॰… द्वे खन्धा च वत्थु च द्विन्नं खन्धानं अत्थिपच्चयेन पच्चयो। (१)
कुसलो च अब्याकतो च धम्मा अब्याकतस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं, आहारं, इन्द्रियम्। सहजाता – कुसला खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो। पच्छाजाता – कुसला खन्धा च कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता कुसला खन्धा च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (२)
अकुसलो च अब्याकतो च धम्मा अकुसलस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातम्। सहजातो – अकुसलो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो। तयो खन्धा च वत्थु च एकस्स खन्धस्स अत्थिपच्चयेन पच्चयो। द्वे खन्धा च वत्थु च द्विन्नं खन्धानं अत्थिपच्चयेन पच्चयो। (१)
अकुसलो च अब्याकतो च धम्मा अब्याकतस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं, आहारं, इन्द्रियम्। सहजाता – अकुसला खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो। पच्छाजाता – अकुसला खन्धा च कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो। पच्छाजाता – अकुसला खन्धा च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो। (२)
नत्थिपच्चयो
४३६. कुसलो धम्मो कुसलस्स धम्मस्स नत्थिपच्चयेन पच्चयो – पुरिमा पुरिमा कुसला खन्धा पच्छिमानं पच्छिमानं कुसलानं खन्धानं नत्थिपच्चयेन पच्चयो। (संखित्तं)
(यथा अनन्तरपच्चयं, एवं वित्थारेतब्बम्।)
विगतपच्चयो
४३७. कुसलो धम्मो कुसलस्स धम्मस्स विगतपच्चयेन पच्चयो – पुरिमा पुरिमा कुसला खन्धा पच्छिमानं पच्छिमानं कुसलानं खन्धानं विगतपच्चयेन पच्चयो। (संखित्तं)
(यथा अनन्तरपच्चयं, एवं वित्थारेतब्बम्।)
अविगतपच्चयो
४३८. कुसलो धम्मो कुसलस्स धम्मस्स अविगतपच्चयेन पच्चयो – कुसलो एको खन्धो तिण्णन्नं खन्धानं अविगतपच्चयेन पच्चयो । तयो खन्धा एकस्स खन्धस्स अविगतपच्चयेन पच्चयो। द्वे खन्धा द्विन्नं खन्धानं अविगतपच्चयेन पच्चयो। (संखित्तं)
(यथा अत्थिपच्चयं, एवं वित्थारेतब्बम्।)
पञ्हावारस्स विभङ्गो।
१. पच्चयानुलोमम्
२. सङ्ख्यावारो
सुद्धम्
४३९. हेतुया सत्त, आरम्मणे नव, अधिपतिया दस, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये तेरस, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने तीणि, कम्मे सत्त, विपाके एकं, आहारे सत्त, इन्द्रिये सत्त, झाने सत्त, मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते पञ्च, अत्थिया तेरस, नत्थिया सत्त, विगते सत्त, अविगते तेरस।
हेतुसभागम्
४४०. हेतुपच्चया अधिपतिया चत्तारि, सहजाते सत्त, अञ्ञमञ्ञे तीणि, निस्सये सत्त, विपाके एकं, इन्द्रिये चत्तारि, मग्गे चत्तारि, सम्पयुत्ते तीणि, विप्पयुत्ते तीणि, अत्थिया सत्त, अविगते सत्त। (११)
हेतुसामञ्ञघटना (९)
४४१. हेतु-सहजात-निस्सय-अत्थि-अविगतन्ति सत्त। हेतु-सहजात-अञ्ञमञ्ञनिस्सय-अत्थि-अविगतन्ति तीणि। हेतु-सहजात-अञ्ञमञ्ञ-निस्सय-सम्पयुत्त-अत्थि-अविगतन्ति तीणि। हेतु-सहजात-निस्सय-विप्पयुत्त-अत्थि-अविगतन्ति तीणि। (अविपाकं – ४)
हेतु-सहजात-निस्सय-विपाक-अत्थि-अविगतन्ति एकम्। हेतु-सहजात-अञ्ञमञ्ञनिस्सय-विपाक-अत्थि-अविगतन्ति एकम्। हेतु-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-सम्पयुत्तअत्थि-अविगतन्ति एकम्। हेतु-सहजात-निस्सय-विपाक-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। हेतु-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। (सविपाकं – ५)
सइन्द्रियमग्गघटना (९)
४४२. हेतु-सहजात-निस्सय-इन्द्रिय-मग्ग-अत्थि-अविगतन्ति चत्तारि। हेतु-सहजातअञ्ञमञ्ञ-निस्सय-इन्द्रिय-मग्ग-अत्थि-अविगतन्ति द्वे। हेतु-सहजात-अञ्ञमञ्ञनिस्सय-इन्द्रिय-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति द्वे। हेतु-सहजात-निस्सय-इन्द्रिय-मग्गविप्पयुत्त-अत्थि-अविगतन्ति द्वे। (अविपाकं – ४)
हेतु-सहजात-निस्सय-विपाक-इन्द्रिय-मग्ग-अत्थि-अविगतन्ति एकम्। हेतु-सहजातअञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-मग्ग-अत्थि-अविगतन्ति एकम्। हेतु-सहजात-अञ्ञमञ्ञनिस्सय-विपाक-इन्द्रिय-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति एकम्। हेतु-सहजात-निस्सय-विपाकइन्द्रिय-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। हेतु-सहजात-अञ्ञमञ्ञ-निस्सय-विपाकइन्द्रिय-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। (सविपाकं – ५)
साधिपति-इन्द्रिय-मग्गघटना (६)
४४३. हेताधिपति-सहजात-निस्सय-इन्द्रिय-मग्ग-अत्थि-अविगतन्ति चत्तारि। हेताधिपति-सहजात-अञ्ञमञ्ञ-निस्सय-इन्द्रिय-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति द्वे। हेताधिपतिसहजात-निस्सय-इन्द्रिय-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति द्वे। (अविपाकं – ३)
हेताधिपति-सहजात-निस्सय-विपाक-इन्द्रिय-मग्ग-अत्थि-अविगतन्ति एकम्। हेताधिपतिसहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति एकम्। हेताधिपति-सहजात-निस्सय-विपाक-इन्द्रिय-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। (सविपाकं – ३)
हेतुमूलकम्।
आरम्मणसभागम्
४४४. आरम्मणपच्चया अधिपतिया सत्त, निस्सये तीणि, उपनिस्सये सत्त, पुरेजाते तीणि, विप्पयुत्ते तीणि, अत्थिया तीणि, अविगते तीणि। (७)
आरम्मणघटना (५)
४४५. आरम्मणाधिपति-उपनिस्सयन्ति सत्त। आरम्मण-पुरेजात-अत्थि-अविगतन्ति तीणि। आरम्मण-निस्सय-पुरेजात-विप्पयुत्त-अत्थि-अविगतन्ति तीणि। आरम्मणाधिपतिउपनिस्सय-पुरेजात-अत्थि-अविगतन्ति एकम्। आरम्मणाधिपति-निस्सयउपनिस्सय-पुरेजात-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। (५)
आरम्मणमूलकम्।
अधिपतिसभागम्
४४६. अधिपतिपच्चया हेतुया चत्तारि, आरम्मणे सत्त, सहजाते सत्त, अञ्ञमञ्ञे तीणि, निस्सये अट्ठ, उपनिस्सये सत्त, पुरेजाते एकं, विपाके एकं, आहारे सत्त, इन्द्रिये सत्त, मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते चत्तारि, अत्थिया अट्ठ, अविगते अट्ठ। (१५)
अधिपतिमिस्सकघटना (३)
४४७. अधिपति-अत्थि-अविगतन्ति अट्ठ। अधिपति-निस्सय-अत्थि-अविगतन्ति अट्ठ। अधिपति-निस्सय-विप्पयुत्त-अत्थि-अविगतन्ति चत्तारि।
पकिण्णकघटना (३)
४४८. अधिपति-आरम्मणूपनिस्सयन्ति सत्त। अधिपतिआरम्मणूपनिस्सय-पुरेजात-अत्थि-अविगतन्ति एकम्। अधिपति-आरम्मण-निस्सयउपनिस्सय-पुरेजात-विप्पयुत्त-अत्थि-अविगतन्ति एकम्।
सहजातछन्दाधिपतिघटना (६)
४४९. अधिपति-सहजात-निस्सय-अत्थि-अविगतन्ति सत्त। अधिपति-सहजात-अञ्ञमञ्ञ-निस्सय-सम्पयुत्त-अत्थि-अविगतन्ति तीणि। अधिपति-सहजातनिस्सय-विप्पयुत्त-अत्थि-अविगतन्ति तीणि। (अविपाकं – ३)
अधिपति-सहजात-निस्सय-विपाक-अत्थि-अविगतन्ति एकम्। अधिपति-सहजातअञ्ञमञ्ञ-निस्सय-विपाक-सम्पयुत्त-अत्थि-अविगतन्ति एकम्। अधिपति-सहजातनिस्सय-विपाक-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। (सविपाकं – ३)
चित्ताधिपतिघटना (६)
४५०. अधिपति-सहजात-निस्सय-आहार-इन्द्रिय-अत्थि-अविगतन्ति सत्त। अधिपतिसहजात-अञ्ञमञ्ञ-निस्सय-आहार-इन्द्रिय-सम्पयुत्त-अत्थि-अविगतन्ति तीणि। अधिपतिसहजात-निस्सय-आहार-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति तीणि। (अविपाकं – ३)
अधिपति-सहजात-निस्सय-विपाक-आहार-इन्द्रिय-अत्थि-अविगतन्ति एकम्। अधिपतिसहजात-अञ्ञमञ्ञ-निस्सय-विपाक-आहार-इन्द्रिय-सम्पयुत्त-अत्थि-अविगतन्ति एकम्। अधिपतिसहजात-निस्सय-विपाक-आहार-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। (सविपाकं – ३)
वीरियाधिपतिघटना (६)
४५१. अधिपति-सहजात-निस्सय-इन्द्रिय-मग्ग-अत्थि-अविगतन्ति सत्त। अधिपति-सहजात-अञ्ञमञ्ञ-निस्सय-इन्द्रिय-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति तीणि। अधिपतिसहजात-निस्सय-इन्द्रिय-मग्ग-विप्पयुत्त-अत्थि-विगतन्ति तीणि। (अविपाकं – ३)
अधिपति-सहजात-निस्सय-विपाक-इन्द्रिय-मग्ग-अत्थि-अविगतन्ति एकम्। अधिपतिसहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति एकम्। अधिपतिसहजात-निस्सय -विपाक-इन्द्रिय-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। (सविपाकं – ३)
वीमंसाधिपतिघटना (६)
४५२. अधिपति-हेतु-सहजात-निस्सय-इन्द्रिय-मग्ग-अत्थि-अविगतन्ति चत्तारि। अधिपति-हेतु-सहजात-अञ्ञमञ्ञ-निस्सय-इन्द्रिय-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति द्वे। अधिपति-हेतु-सहजात-निस्सय-इन्द्रिय-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति द्वे। (अविपाकं – ३)
अधिपति-हेतु-सहजात-निस्सय-विपाक-इन्द्रिय-मग्ग-अत्थि-अविगतन्ति एकम्। अधिपतिहेतु-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति एकम्। अधिपति-हेतु-सहजात-निस्सय-विपाक-इन्द्रिय-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। (सविपाकं – ३)
अधिपतिमूलकम्।
अनन्तरसभागम्
४५३. अनन्तरपच्चया समनन्तरे सत्त, उपनिस्सये सत्त, आसेवने तीणि, कम्मे एकं, नत्थिया सत्त, विगते सत्त। (६)
अनन्तरघटना (३)
४५४. अनन्तर-समनन्तर-उपनिस्सय-नत्थि-विगतन्ति सत्त। अनन्तरसमनन्तर-उपनिस्सय-आसेवन-नत्थि-विगतन्ति तीणि। अनन्तर-समनन्तरउपनिस्सय-कम्म-नत्थि-विगतन्ति एकम्।
अनन्तरमूलकम्।
समनन्तरसभागम्
४५५. समनन्तरपच्चया अनन्तरे सत्त, उपनिस्सये सत्त, आसेवने तीणि, कम्मे एकं, नत्थिया सत्त, विगते सत्त। (६)
समनन्तरघटना (३)
४५६. समनन्तर-अनन्तर-उपनिस्सय-नत्थि-विगतन्ति सत्त। समनन्तरअनन्तर-उपनिस्सय-आसेवन-नत्थि-विगतन्ति तीणि। समनन्तर-अनन्तरउपनिस्सय-कम्म-नत्थि-विगतन्ति एकम्।
समनन्तरमूलकम्।
सहजातसभागम्
४५७. सहजातपच्चया हेतुया सत्त, अधिपतिया सत्त, अञ्ञमञ्ञे तीणि, निस्सये नव, कम्मे सत्त, विपाके एकं, आहारे सत्त, इन्द्रिये सत्त, झाने सत्त, मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते तीणि, अत्थिया नव, अविगते नव। (१४)
सहजातघटना (१०)
४५८. सहजात-निस्सय-अत्थि-अविगतन्ति नव। सहजात-अञ्ञमञ्ञनिस्सय-अत्थि-अविगतन्ति तीणि। सहजात-अञ्ञमञ्ञ-निस्सय-सम्पयुत्त-अत्थि-अविगतन्ति तीणि। सहजात-निस्सय-विप्पयुत्त-अत्थि-अविगतन्ति तीणि। सहजात-अञ्ञमञ्ञनिस्सय-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। (अविपाकं – ५)
सहजात-निस्सय-विपाक-अत्थि-अविगतन्ति एकम्। सहजात-अञ्ञमञ्ञनिस्सय-विपाक-अत्थि-अविगतन्ति एकम्। सहजात-अञ्ञमञ्ञ-निस्सयविपाक-सम्पयुत्त-अत्थि-अविगतन्ति एकम्। सहजात-निस्सय-विपाक-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। (सविपाकं – ५)
सहजातमूलकम्।
अञ्ञमञ्ञसभागम्
४५९. अञ्ञमञ्ञपच्चया हेतुया तीणि, अधिपतिया तीणि, सहजाते तीणि, निस्सये तीणि, कम्मे तीणि, विपाके एकं, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते तीणि, विप्पयुत्ते एकं, अत्थिया तीणि, अविगते तीणि। (१४)
अञ्ञमञ्ञघटना (६)
४६०. अञ्ञमञ्ञ-सहजात-निस्सय-अत्थि-अविगतन्ति तीणि। अञ्ञमञ्ञ-सहजातनिस्सय-सम्पयुत्त-अत्थि-अविगतन्ति तीणि। अञ्ञमञ्ञ -सहजात-निस्सयविप्पयुत्त-अत्थि-अविगतन्ति एकम्। (अविपाकं – ३)
अञ्ञमञ्ञ-सहजात-निस्सय-विपाक-अत्थि-अविगतन्ति एकम्। अञ्ञमञ्ञ-सहजातनिस्सय-विपाक-सम्पयुत्त-अत्थि-अविगतन्ति एकम्। अञ्ञमञ्ञ-सहजात-निस्सयविपाक-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। (सविपाकं – ३)
अञ्ञमञ्ञमूलकम्।
निस्सयसभागम्
४६१. निस्सयपच्चया हेतुया सत्त, आरम्मणे तीणि, अधिपतिया अट्ठ, सहजाते नव, अञ्ञमञ्ञे तीणि, उपनिस्सये एकं, पुरेजाते तीणि, कम्मे सत्त, विपाके एकं, आहारे सत्त, इन्द्रिये सत्त, झाने सत्त, मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते पञ्च, अत्थिया तेरस, अविगते तेरस। (१७)
निस्सयमिस्सकघटना (६)
४६२. निस्सय-अत्थि-अविगतन्ति तेरस। निस्सय-अधिपति-अत्थि-अविगतन्ति अट्ठ। निस्सय-इन्द्रिय-अत्थि-अविगतन्ति सत्त। निस्सय-विप्पयुत्त-अत्थि-अविगतन्ति पञ्च। निस्सयअधिपति-विप्पयुत्त-अत्थि-अविगतन्ति चत्तारि। निस्सय-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति तीणि।
पकिण्णकघटना (४)
४६३. निस्सय-पुरेजात-विप्पयुत्त-अत्थि-अविगतन्ति तीणि। निस्सय-आरम्मणपुरेजात-विप्पयुत्त-अत्थि-अविगतन्ति तीणि। निस्सय-आरम्मणाधिपति-उपनिस्सयपुरेजात-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। निस्सय-पुरेजात-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति एकम्।
सहजातघटना (१०)
४६४. निस्सय-सहजात-अत्थि-अविगतन्ति नव। निस्सय-सहजात-अञ्ञमञ्ञअत्थि-अविगतन्ति तीणि। निस्सय-सहजात-अञ्ञमञ्ञ-सम्पयुत्त-अत्थि-अविगतन्ति तीणि। निस्सय-सहजात-विप्पयुत्त -अत्थि-अविगतन्ति तीणि। निस्सय-सहजात-अञ्ञमञ्ञविप्पयुत्त-अत्थि-अविगतन्ति एकम्। (अविपाकं – ५)
निस्सय-सहजात-विपाक-अत्थि-अविगतन्ति एकम्। निस्सय-सहजात-अञ्ञमञ्ञविपाक-अत्थि-अविगतन्ति एकम्। निस्सय-सहजात-अञ्ञमञ्ञ-विपाक-सम्पयुत्तअत्थि-अविगतन्ति एकम्। निस्सय-सहजात-विपाक-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। निस्सय-सहजात-अञ्ञमञ्ञ-विपाक-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। (सविपाकं – ५)
निस्सयमूलकम्।
उपनिस्सयसभागम्
४६५. उपनिस्सयपच्चया आरम्मणे सत्त, अधिपतिया सत्त, अनन्तरे सत्त, समनन्तरे सत्त, निस्सये एकं, पुरेजाते एकं, आसेवने तीणि, कम्मे द्वे, विप्पयुत्ते एकं, अत्थिया एकं, नत्थिया सत्त, विगते सत्त, अविगते एकम्। (१३)
उपनिस्सयघटना (७)
४६६. उपनिस्सय-आरम्मणाधिपतीति सत्त। उपनिस्सय-आरम्मणाधिपतिपुरेजात-अत्थि-अविगतन्ति एकम्। उपनिस्सय-आरम्मणाधिपति-निस्सय-पुरेजातविप्पयुत्त-अत्थि-अविगतन्ति एकम्। उपनिस्सय-अनन्तर-समनन्तर-नत्थि-विगतन्ति सत्त। उपनिस्सय-अनन्तर-समनन्तर-आसेवन-नत्थि-विगतन्ति तीणि। उपनिस्सय-कम्मन्ति द्वे। उपनिस्सय-अनन्तर-समनन्तर-कम्म-नत्थि-विगतन्ति एकम्।
उपनिस्सयमूलकम्।
पुरेजातसभागम्
४६७. पुरेजातपच्चया आरम्मणे तीणि, अधिपतिया एकं, निस्सये तीणि, उपनिस्सये एकं, इन्द्रिये एकं, विप्पयुत्ते तीणि, अत्थिया तीणि, अविगते तीणि। (८)
पुरेजातघटना (७)
४६८. पुरेजात-अत्थि-अविगतन्ति तीणि। पुरेजात-निस्सय-विप्पयुत्त-अत्थि-अविगतन्ति तीणि। पुरेजात-आरम्मण-अत्थि-अविगतन्ति तीणि। पुरेजात-आरम्मण-निस्सय-विप्पयुत्तअत्थि-अविगतन्ति तीणि। पुरेजात-आरम्मणाधिपति-उपनिस्सय-अत्थि-अविगतन्ति एकम्। पुरेजात-आरम्मणाधिपति-निस्सय-उपनिस्सय-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। पुरेजातनिस्सय-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति एकम्।
पुरेजातमूलकम्।
पच्छाजातसभागम्
४६९. पच्छाजातपच्चया विप्पयुत्ते तीणि, अत्थिया तीणि, अविगते तीणि। (३)
पच्छाजातघटना (१)
४७०. पच्छाजात-विप्पयुत्त-अत्थि-अविगतन्ति तीणि।
पच्छाजातमूलकम्।
आसेवनसभागम्
४७१. आसेवनपच्चया अनन्तरे तीणि, समनन्तरे तीणि, उपनिस्सये तीणि, नत्थिया तीणि, विगते तीणि। (५)
आसेवनघटना (१)
४७२. आसेवन-अनन्तर-समनन्तर-उपनिस्सय-नत्थि-विगतन्ति तीणि।
आसेवनमूलकम्।
कम्मसभागम्
४७३. कम्मपच्चया अनन्तरे एकं, समनन्तरे एकं, सहजाते सत्त, अञ्ञमञ्ञे तीणि, निस्सये सत्त, उपनिस्सये द्वे, विपाके एकं, आहारे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते तीणि, अत्थिया सत्त, नत्थिया एकं, विगते एकं, अविगते सत्त। (१४)
कम्मपकिण्णकघटना (२)
४७४. कम्म-उपनिस्सयन्ति द्वे। कम्म-अनन्तर-समनन्तर-उपनिस्सय -नत्थि-विगतन्ति एकम्।
सहजातघटना (९)
४७५. कम्म-सहजात-निस्सय-आहार-अत्थि-अविगतन्ति सत्त। कम्म-सहजातअञ्ञमञ्ञ-निस्सय-आहार-अत्थि-अविगतन्ति तीणि। कम्म-सहजात-अञ्ञमञ्ञ-निस्सयआहार-सम्पयुत्त-अत्थि-अविगतन्ति तीणि। कम्म-सहजात-निस्सय-आहार-विप्पयुत्त-अत्थिअविगतन्ति तीणि। (अविपाकं – ४)
कम्म-सहजात-निस्सय-विपाक-आहार-अत्थि-अविगतन्ति एकम्। कम्म-सहजातअञ्ञमञ्ञ-निस्सय-विपाक-आहार-अत्थि-अविगतन्ति एकम्। कम्म-सहजात-अञ्ञमञ्ञ-निस्सयविपाक-आहार-सम्पयुत्त-अत्थि-अविगतन्ति एकम्। कम्म-सहजात-निस्सय-विपाक-आहारविप्पयुत्त-अत्थि-अविगतन्ति एकम्। कम्म-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-आहारविप्पयुत्त-अत्थिअविगतन्ति एकम्। (सविपाकं – ५)
कम्ममूलकम्।
विपाकसभागम्
४७६. विपाकपच्चया हेतुया एकं, अधिपतिया एकं, सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, कम्मे एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, मग्गे एकं, सम्पयुत्ते एकं, विप्पयुत्ते एकं, अत्थिया एकं, अविगते एकम्। (१४)
विपाकघटना (५)
४७७. विपाक-सहजात-निस्सय-अत्थि-अविगतन्ति एकम्। विपाक-सहजातअञ्ञमञ्ञ-निस्सय-अत्थि-अविगतन्ति एकम्। विपाक-सहजात-अञ्ञमञ्ञ-निस्सय-सम्पयुत्तअत्थि-अविगतन्ति एकम्। विपाक-सहजात-निस्सय-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। विपाक-सहजात-अञ्ञमञ्ञ-निस्सय-विप्पयुत्त-अत्थि-अविगतन्ति एकम्।
विपाकमूलकम्।
आहारसभागम्
४७८. आहारपच्चया अधिपतिया सत्त, सहजाते सत्त, अञ्ञमञ्ञे तीणि, निस्सये सत्त, कम्मे सत्त, विपाके एकं, इन्द्रिये सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते तीणि, अत्थिया सत्त, अविगते सत्त। (११)
आहारमिस्सकघटना (१)
४७९. आहार-अत्थि-अविगतन्ति सत्त।
सहजातसामञ्ञघटना (९)
४८०. आहार-सहजात-निस्सय-अत्थि-अविगतन्ति सत्त। आहार-सहजातअञ्ञमञ्ञ-निस्सय-अत्थि-अविगतन्ति तीणि। आहार-सहजात-अञ्ञमञ्ञनिस्सय-सम्पयुत्त-अत्थि-अविगतन्ति तीणि। आहार-सहजात-निस्सय-विप्पयुत्त-अत्थि-अविगतन्ति तीणि। (अविपाकं – ४)
आहार-सहजात-निस्सय-विपाक-अत्थि-अविगतन्ति एकम्। आहारसहजातअञ्ञमञ्ञ-निस्सय-विपाक-अत्थि-अविगतन्ति एकम्। आहार-सहजात-अञ्ञमञ्ञ-निस्सयविपाक-सम्पयुत्त-अत्थि-अविगतन्ति एकम्। आहार-सहजात-निस्सय-विपाक-विप्पयुत्तअत्थि-अविगतन्ति एकम्। आहार-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-विप्पयुत्त-अत्थिअविगतन्ति एकम्। (सविपाकं – ५)
सकम्मघटना (९)
४८१. आहार-सहजात-निस्सय-कम्म-अत्थि-अविगतन्ति सत्त। आहार-सहजातअञ्ञमञ्ञ-निस्सय-कम्म-अत्थि-अविगतन्ति तीणि। आहार-सहजात-अञ्ञमञ्ञनिस्सय-कम्म-सम्पयुत्त-अत्थि-अविगतन्ति तीणि। आहार-सहजात-निस्सय-कम्म-विप्पयुत्तअत्थि-अविगतन्ति तीणि। (अविपाकं – ४)
आहार-सहजात-निस्सय-कम्म-विपाक-अत्थि-अविगतन्ति एकम्। आहार-सहजातअञ्ञमञ्ञ-निस्सय-कम्म-विपाक-अत्थि-अविगतन्ति एकम्। आहार-सहजात-अञ्ञमञ्ञनिस्सय-कम्म-विपाक-सम्पयुत्त-अत्थि-अविगतन्ति एकम्। आहार-सहजात-निस्सय-कम्म-विपाकविप्पयुत्त-अत्थि-अविगतन्ति एकम्। आहार-सहजात-अञ्ञमञ्ञ-निस्सय -कम्म-विपाकविप्पयुत्त-अत्थि-अविगतन्ति एकम्। (सविपाकं – ५)
सइन्द्रियघटना (९)
४८२. आहार-सहजात-निस्सय-इन्द्रिय-अत्थि-अविगतन्ति सत्त। आहार-सहजातअञ्ञमञ्ञ-निस्सय-इन्द्रिय-अत्थि-अविगतन्ति तीणि। आहार-सहजात-अञ्ञमञ्ञनिस्सय-इन्द्रिय-सम्पयुत्त-अत्थि-अविगतन्ति तीणि। आहार-सहजात-निस्सय-इन्द्रियविप्पयुत्त-अत्थि-अविगतन्ति तीणि। (अविपाकं – ४)
आहार-सहजात-निस्सय-विपाक-इन्द्रिय-अत्थि-अविगतन्ति एकम्। आहार-सहजातअञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-अत्थि-अविगतन्ति एकम्। आहार-सहजात-अञ्ञमञ्ञनिस्सय-विपाक-इन्द्रिय-सम्पयुत्त-अत्थि-अविगतन्ति एकम्। आहार-सहजात-निस्सय-विपाकइन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। आहार-सहजात-अञ्ञमञ्ञनिस्सय-विपाक-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। (सविपाकं – ५)
साधिपति-इन्द्रियघटना (६)
४८३. आहाराधिपति-सहजात-निस्सय-इन्द्रिय-अत्थि-अविगतन्ति सत्त। आहाराधिपतिसहजात-अञ्ञमञ्ञ-निस्सय-इन्द्रिय-सम्पयुत्त-अत्थि-अविगतन्ति तीणि। आहाराधिपतिसहजात-निस्सय-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति तीणि। (अविपाकं – ३)
आहाराधिपति-सहजात-निस्सय-विपाक-इन्द्रिय-अत्थि-अविगतन्ति एकम्। आहाराधिपतिसहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-सम्पयुत्त-अत्थि-अविगतन्ति एकम्। आहाराधिपतिसहजात-निस्सय-विपाक-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। (सविपाकं – ३)
आहारमूलकम्।
इन्द्रियसभागम्
४८४. इन्द्रियपच्चया हेतुया चत्तारि, अधिपतिया सत्त, सहजाते सत्त, अञ्ञमञ्ञे तीणि, निस्सये सत्त, पुरेजाते एकं, विपाके एकं, आहारे सत्त, झाने सत्त, मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते तीणि, अत्थिया सत्त, अविगते सत्त। (१)
इन्द्रियमिस्सकघटना (३)
४८५. इन्द्रिय-अत्थि-अविगतन्ति सत्त। इन्द्रिय-निस्सय-अत्थि-अविगतन्ति सत्त। इन्द्रिय-निस्सय-विप्पयुत्त-अत्थि-अविगतन्ति तीणि।
पकिण्णकघटना (१)
४८६. इन्द्रिय-निस्सय-पुरेजात-विप्पयुत्त-अत्थि-अविगतन्ति एकम्।
सहजात-सामञ्ञघटना (९)
४८७. इन्द्रिय-सहजात-निस्सय-अत्थि-अविगतन्ति सत्त। इन्द्रिय-सहजात-अञ्ञमञ्ञ-निस्सय-अत्थि-अविगतन्ति तीणि। इन्द्रिय-सहजात-अञ्ञमञ्ञनिस्सय-सम्पयुत्त-अत्थि-अविगतन्ति तीणि। इन्द्रिय-सहजात-निस्सय-विप्पयुत्त-अत्थि-अविगतन्ति तीणि। (अविपाकं – ४)
इन्द्रिय-सहजात-निस्सय-विपाक-अत्थि-अविगतन्ति एकम्। इन्द्रिय-सहजातअञ्ञमञ्ञ-निस्सय-विपाक-अत्थि-अविगतन्ति एकम्। इन्द्रिय-सहजात-अञ्ञमञ्ञनिस्सय-विपाक-सम्पयुत्त-अत्थि-अविगतन्ति एकम्। इन्द्रिय-सहजात-निस्सय-विपाक-विप्पयुत्तअत्थि-अविगतन्ति एकम्। इन्द्रिय-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-विप्पयुत्तअत्थि-अविगतन्ति एकम्। (सविपाकं – ५)
समग्गघटना (९)
४८८. इन्द्रिय-सहजात-निस्सय-मग्ग-अत्थि-अविगतन्ति सत्त। इन्द्रिय-सहजातअञ्ञमञ्ञ-निस्सय-मग्ग-अत्थि-अविगतन्ति तीणि। इन्द्रिय-सहजात-अञ्ञमञ्ञनिस्सय-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति तीणि। इन्द्रिय-सहजात-निस्सय-मग्ग-विप्पयुत्त-अत्थिअविगतन्ति तीणि। (अविपाकं – ४)
इन्द्रिय-सहजात-निस्सय -विपाक-मग्ग-अत्थि-अविगतन्ति एकम्। इन्द्रिय-सहजातअञ्ञमञ्ञ-निस्सय-विपाक-मग्ग-अत्थि-अविगतन्ति एकम्। इन्द्रिय-सहजात-अञ्ञमञ्ञ-निस्सयविपाक-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति एकम्। इन्द्रिय-सहजात-निस्सय-विपाक-मग्ग-विप्पयुत्तअत्थि-अविगतन्ति एकम्। इन्द्रिय-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-मग्गविप्पयुत्त-अत्थि-अविगतन्ति एकम्। (सविपाकं – ५)
सझानघटना (९)
४८९. इन्द्रिय-सहजात-निस्सय-झान-अत्थि-अविगतन्ति सत्त। इन्द्रिय-सहजातअञ्ञमञ्ञ-निस्सय-झान-अत्थि-अविगतन्ति तीणि। इन्द्रिय-सहजात-अञ्ञमञ्ञ-निस्सयझान-सम्पयुत्त-अत्थि-अविगतन्ति तीणि। इन्द्रिय-सहजात-निस्सय-झान-विप्पयुत्त-अत्थिअविगतन्ति तीणि। (अविपाकं – ४)
इन्द्रिय-सहजात-निस्सय-विपाक-झान-अत्थि-अविगतन्ति एकम्। इन्द्रिय-सहजातअञ्ञमञ्ञ-निस्सय-विपाक-झान-अत्थि-अविगतन्ति एकम्। इन्द्रिय-सहजात-अञ्ञमञ्ञनिस्सय-विपाक-झान-सम्पयुत्त-अत्थि-अविगतन्ति एकम्। इन्द्रिय-सहजात-निस्सयविपाक-झान-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। इन्द्रिय-सहजात-अञ्ञमञ्ञनिस्सय-विपाक-झान-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। (सविपाकं – ५)
सझान-मग्गघटना (९)
४९०. इन्द्रिय-सहजात-निस्सय-झान-मग्ग-अत्थि-अविगतन्ति सत्त। इन्द्रिय-सहजातअञ्ञमञ्ञ-निस्सय-झान-मग्ग-अत्थि-अविगतन्ति तीणि। इन्द्रिय-सहजात-अञ्ञमञ्ञनिस्सय-झान-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति तीणि। इन्द्रिय-सहजात-निस्सय-झानमग्ग-विप्पयुत्त-अत्थि-अविगतन्ति तीणि। (अविपाकं – ४)
इन्द्रिय-सहजात-निस्सय-विपाक-झान-मग्ग-अत्थि-अविगतन्ति एकम्। इन्द्रिय-सहजातअञ्ञमञ्ञ-निस्सय-विपाक-झान-मग्ग-अत्थि-अविगतन्ति एकम्। इन्द्रिय -सहजातअञ्ञमञ्ञ-निस्सय-विपाक-झान-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति एकम्। इन्द्रिय-सहजातनिस्सय-विपाक-झान-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। इन्द्रिय-सहजात-अञ्ञमञ्ञनिस्सय-विपाक-झान-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। (सविपाकं – ५)
साहारघटना (९)
४९१. इन्द्रिय-सहजात-निस्सय-आहार-अत्थि-अविगतन्ति सत्त। इन्द्रिय-सहजातअञ्ञमञ्ञ-निस्सय-आहार-अत्थि-अविगतन्ति तीणि। इन्द्रिय-सहजात-अञ्ञमञ्ञनिस्सय-आहार-सम्पयुत्त-अत्थि-अविगतन्ति तीणि। इन्द्रिय-सहजात-निस्सयआहार-विप्पयुत्त-अत्थि-अविगतन्ति तीणि। (अविपाकं – ४)
इन्द्रिय-सहजात-निस्सय-विपाक-आहार-अत्थि-अविगतन्ति एकम्। इन्द्रिय-सहजातअञ्ञमञ्ञ-निस्सय-विपाक-आहार-अत्थि-अविगतन्ति एकम्। इन्द्रिय-सहजात-अञ्ञमञ्ञनिस्सय-विपाक-आहार-सम्पयुत्त-अत्थि-अविगतन्ति एकम्। इन्द्रिय-सहजात-निस्सय-विपाकआहार-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। इन्द्रिय-सहजात-अञ्ञमञ्ञ-निस्सयविपाक-आहार-विप्पयुत्तअत्थि-अविगतन्ति एकम्। (सविपाकं – ५)
साधिपति-आहारघटना (६)
४९२. इन्द्रियाधिपति-सहजात-निस्सय-आहार-अत्थि-अविगतन्ति सत्त। इन्द्रियाधिपतिसहजात-अञ्ञमञ्ञ-निस्सय-आहार-सम्पयुत्त-अत्थि-अविगतन्ति तीणि। इन्द्रियाधिपति-सहजातनिस्सय-आहार-विप्पयुत्त-अत्थि-अविगतन्ति तीणि। (अविपाकं – ३)
इन्द्रियाधिपति-सहजात-निस्सय-विपाक-आहार-अत्थि-अविगतन्ति एकम्। इन्द्रियाधिपतिसहजात-अञ्ञमञ्ञ-निस्सय-विपाक-आहार-सम्पयुत्त-अत्थिअविगतन्ति एकम्। इन्द्रियाधिपतिसहजात-निस्सय-विपाक-आहार-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। (सविपाकं – ३)
साधिपति-मग्गघटना (६)
४९३. इन्द्रियाधिपति-सहजात-निस्सय-मग्ग-अत्थि-अविगतन्ति सत्त। इन्द्रियाधिपतिसहजात-अञ्ञमञ्ञ-निस्सय-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति तीणि। इन्द्रियाधिपतिसहजात-निस्सय-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति तीणि। (अविपाकं – ३)
इन्द्रियाधिपति-सहजात-निस्सय-विपाक-मग्ग-अत्थि-अविगतन्ति एकम्। इन्द्रियाधिपतिसहजात-अञ्ञमञ्ञ-निस्सय-विपाक-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति एकम्। इन्द्रियाधिपतिसहजात-निस्सय-विपाक-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। (सविपाकं – ३)
सहेतु-मग्गघटना (९)
४९४. इन्द्रिय-हेतु-सहजात-निस्सय-मग्ग-अत्थि-अविगतन्ति चत्तारि। इन्द्रियहेतु-सहजात-अञ्ञमञ्ञ-निस्सय-मग्ग-अत्थि-अविगतन्ति द्वे। इन्द्रिय-हेतु-सहजातअञ्ञमञ्ञ-निस्सय-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति द्वे। इन्द्रिय-हेतु-सहजातनिस्सय-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति द्वे। (अविपाकं – ४)
इन्द्रिय-हेतु-सहजात-निस्सय-विपाक-मग्ग-अत्थि-अविगतन्ति एकम्। इन्द्रिय-हेतु-सहजातअञ्ञमञ्ञ-निस्सय-विपाक-मग्ग-अत्थि-अविगतन्ति एकम्। इन्द्रिय-हेतु-सहजात-अञ्ञमञ्ञनिस्सय-विपाक-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति एकम्। इन्द्रिय-हेतु-सहजात-निस्सयविपाक-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। इन्द्रिय-हेतु-सहजात-अञ्ञमञ्ञ-निस्सयविपाक-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। (सविपाकं – ५)
सहेतु-अधिपति-मग्गघटना (६)
४९५. इन्द्रिय-हेताधिपति-सहजात-निस्सय-मग्ग-अत्थि-अविगतन्ति चत्तारि। इन्द्रियहेताधिपति-सहजात-अञ्ञमञ्ञ-निस्सय-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति द्वे। इन्द्रिय-हेताधिपतिसहजात-निस्सय-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति द्वे। (अविपाकं – ३)
इन्द्रिय-हेताधिपति-सहजात-निस्सय-विपाक-मग्ग-अत्थि-अविगतन्ति एकम्। इन्द्रियहेताधिपति-सहजात -अञ्ञमञ्ञ-निस्सय-विपाक-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति एकम्। इन्द्रिय-हेताधिपति-सहजात-निस्सय-विपाक-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। (सविपाकं – ३)
इन्द्रियमूलकम्।
झानसभागम्
४९६. झानपच्चया सहजाते सत्त, अञ्ञमञ्ञे तीणि, निस्सये सत्त, विपाके एकं, इन्द्रिये सत्त, मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते तीणि, अत्थिया सत्त, अविगते सत्त। (१०)
सामञ्ञघटना (९)
४९७. झान-सहजात-निस्सय-अत्थि-अविगतन्ति सत्त। झान-सहजातअञ्ञमञ्ञ-निस्सय-अत्थि-अविगतन्ति तीणि। झान-सहजातअञ्ञमञ्ञ-निस्सय-सम्पयुत्त-अत्थि-अविगतन्ति तीणि। झान-सहजात-निस्सयविप्पयुत्त-अत्थि-अविगतन्ति तीणि। (अविपाकं – ४)
झान-सहजात-निस्सय-विपाक-अत्थि-अविगतन्ति एकम्। झान-सहजातअञ्ञमञ्ञ-निस्सय-विपाक-अत्थि-अविगतन्ति एकम्। झान-सहजात-अञ्ञमञ्ञनिस्सय-विपाक-सम्पयुत्त-अत्थि-अविगतन्ति एकम्। झान-सहजात-निस्सयविपाक-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। झान-सहजात-अञ्ञमञ्ञ-निस्सयविपाक-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। (सविपाकं – ५)
सइन्द्रियघटना (९)
४९८. झान-सहजात-निस्सय-इन्द्रिय-अत्थि-अविगतन्ति सत्त। झान-सहजातअञ्ञमञ्ञ-निस्सय-इन्द्रिय-अत्थि-अविगतन्ति तीणि। झान-सहजात-अञ्ञमञ्ञनिस्सय-इन्द्रिय-सम्पयुत्त-अत्थि-अविगतन्ति तीणि। झान-सहजात-निस्सय-इन्द्रियविप्पयुत्त-अत्थि-अविगतन्ति तीणि। (अविपाकं – ४)
झान-सहजात-निस्सय-विपाक-इन्द्रिय-अत्थि-अविगतन्ति एकम्। झान-सहजातअञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-अत्थि-अविगतन्ति एकम्। झान-सहजात-अञ्ञमञ्ञ-निस्सयविपाक-इन्द्रिय-सम्पयुत्त-अत्थि-अविगतन्ति एकम्। झान-सहजात-निस्सय-विपाकइन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। झान-सहजात-अञ्ञमञ्ञ-निस्सय-विपाकइन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। (सविपाकं – ५)
समग्गघटना (९)
४९९. झान-सहजात-निस्सय-मग्ग-अत्थि-अविगतन्ति सत्त। झान-सहजातअञ्ञमञ्ञ-निस्सय-मग्ग-अत्थि-अविगतन्ति तीणि। झान-सहजात-अञ्ञमञ्ञ-निस्सयमग्ग-सम्पयुत्त-अत्थि-अविगतन्ति तीणि। झान-सहजात-निस्सय-मग्ग-विप्पयुत्त-अत्थिअविगतन्ति तीणि। (अविपाकं – ४)
झान-सहजात-निस्सय-विपाक-मग्ग-अत्थि-अविगतन्ति एकम्। झान-सहजातअञ्ञमञ्ञ-निस्सय-विपाक-मग्ग-अत्थि-अविगतन्ति एकम्। झान-सहजात-अञ्ञमञ्ञनिस्सय-विपाक-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति एकम्। झान-सहजात-निस्सय-विपाक-मग्गविप्पयुत्त-अत्थि-अविगतन्ति एकम्। झान-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-मग्ग-विप्पयुत्तअत्थि-अविगतन्ति एकम्। (सविपाकं – ५)
सइन्द्रिय-मग्गघटना (९)
५००. झान-सहजात-निस्सय-इन्द्रिय-मग्ग-अत्थि-अविगतन्ति सत्त। झान-सहजातअञ्ञमञ्ञ-निस्सय-इन्द्रिय-मग्ग-अत्थि-अविगतन्ति तीणि। झान-सहजात-अञ्ञमञ्ञनिस्सय-इन्द्रिय-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति तीणि। झान-सहजात-निस्सय-इन्द्रिय-मग्गविप्पयुत्त-अत्थि-अविगतन्ति तीणि। (अविपाकं – ४)
झान-सहजात-निस्सय-विपाक-इन्द्रिय-मग्ग-अत्थि-अविगतन्ति एकम्। झान-सहजातअञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-मग्ग-अत्थि-अविगतन्ति एकम्। झान -सहजात-अञ्ञमञ्ञनिस्सय-विपाक-इन्द्रिय-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति एकम्। झान-सहजात-निस्सय-विपाकइन्द्रिय-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। झान-सहजात-अञ्ञमञ्ञ-निस्सय-विपाकइन्द्रिय-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। (सविपाकं – ५)
झानमूलकम्।
मग्गसभागम्
५०१. मग्गपच्चया हेतुया चत्तारि, अधिपतिया सत्त, सहजाते सत्त, अञ्ञमञ्ञे तीणि, निस्सये सत्त, विपाके एकं, इन्द्रिये सत्त, झाने सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते तीणि, अत्थिया सत्त, अविगते सत्त। (१२)
मग्गसामञ्ञघटना (९)
५०२. मग्ग-सहजात-निस्सय-अत्थि-अविगतन्ति सत्त। मग्ग-सहजात-अञ्ञमञ्ञनिस्सय-अत्थि-अविगतन्ति तीणि। मग्ग-सहजात-अञ्ञमञ्ञ-निस्सय-सम्पयुत्त-अत्थि-अविगतन्ति तीणि। मग्ग-सहजात-निस्सय-विप्पयुत्त-अत्थि-अविगतन्ति तीणि। (अविपाकं – ४)
मग्ग-सहजात-निस्सय-विपाक-अत्थि-अविगतन्ति एकम्। मग्ग-सहजात-अञ्ञमञ्ञनिस्सय-विपाक-अत्थि-अविगतन्ति एकम्। मग्ग-सहजात-अञ्ञमञ्ञ-निस्सयविपाक-सम्पयुत्त-अत्थि-अविगतन्ति एकम्। मग्ग-सहजात-निस्सय-विपाक-विप्पयुत्तअत्थि-अविगतन्ति एकम्। मग्ग-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। (सविपाकं – ५)
सइन्द्रियघटना (९)
५०३. मग्ग-सहजात-निस्सय-इन्द्रिय-अत्थि-अविगतन्ति सत्त। मग्ग-सहजातअञ्ञमञ्ञ-निस्सय-इन्द्रिय-अत्थि-अविगतन्ति तीणि। मग्ग-सहजात-अञ्ञमञ्ञनिस्सय-इन्द्रिय-सम्पयुत्त-अत्थि-अविगतन्ति तीणि। मग्ग-सहजात -निस्सय-इन्द्रिय-विप्पयुत्तअत्थि-अविगतन्ति तीणि। (अविपाकं – ४)
मग्ग-सहजात-निस्सय-विपाक-इन्द्रिय-अत्थि-अविगतन्ति एकम्। मग्ग-सहजातअञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-अत्थि-अविगतन्ति एकम्। मग्ग-सहजात-अञ्ञमञ्ञ-निस्सयविपाक-इन्द्रिय-सम्पयुत्त-अत्थि-अविगतन्ति एकम्। मग्ग-सहजात-निस्सय-विपाक-इन्द्रियविप्पयुत्त-अत्थि-अविगतन्ति एकम्। मग्ग-सहजात-अञ्ञमञ्ञनिस्सय-विपाक-इन्द्रियविप्पयुत्त-अत्थि-अविगतन्ति एकम्। (सविपाकं – ५)
सझानघटना (९)
५०४. मग्ग-सहजात-निस्सय-झान-अत्थि-अविगतन्ति सत्त। मग्ग-सहजातअञ्ञमञ्ञ-निस्सय-झान-अत्थि-अविगतन्ति तीणि। मग्ग-सहजात-अञ्ञमञ्ञनिस्सय-झान-सम्पयुत्त-अत्थि-अविगतन्ति तीणि। मग्ग-सहजात-निस्सय-झानविप्पयुत्त-अत्थि-अविगतन्ति तीणि। (अविपाकं – ४)
मग्ग-सहजात-निस्सय-विपाक-झान-अत्थि-अविगतन्ति एकम्। मग्ग-सहजात-अञ्ञमञ्ञनिस्सय-विपाक-झान-अत्थि-अविगतन्ति एकम्। मग्ग-सहजात-अञ्ञमञ्ञ-निस्सय-विपाकझान-सम्पयुत्त-अत्थि-अविगतन्ति एकम्। मग्ग-सहजात-निस्सय-विपाक-झान-विप्पयुत्तअत्थि-अविगतन्ति एकम्। मग्ग-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-झान-विप्पयुत्तअत्थि-अविगतन्ति एकम्। (सविपाकं – ५)
सइन्द्रिय-झानघटना (९)
५०५. मग्ग-सहजात-निस्सय-इन्द्रिय-झान-अत्थि-अविगतन्ति सत्त। मग्ग-सहजातअञ्ञमञ्ञ-निस्सय-इन्द्रिय-झान-अत्थि-अविगतन्ति तीणि। मग्ग-सहजात-अञ्ञमञ्ञ-निस्सयइन्द्रिय-झान-सम्पयुत्त-अत्थि-अविगतन्ति तीणि। मग्ग-सहजात-निस्सय-इन्द्रिय-झान-विप्पयुत्तअत्थि-अविगतन्ति तीणि। (अविपाकं – ४)
मग्ग-सहजात-निस्सय-विपाक-इन्द्रिय-झान-अत्थि-अविगतन्ति एकम्। मग्ग -सहजातअञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-झान-अत्थि-अविगतन्ति एकम्। मग्ग-सहजात-अञ्ञमञ्ञनिस्सय-विपाक-इन्द्रिय-झान-सम्पयुत्त-अत्थिअविगतन्ति एकम्। मग्ग-सहजात-निस्सय-विपाकइन्द्रिय-झान-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। मग्ग-सहजात-अञ्ञमञ्ञ-निस्सय-विपाकइन्द्रिय-झान-विप्पयुत्त-अत्थिअविगतन्ति एकम्। (सविपाकं – ५)
साधिपति-इन्द्रियघटना (६)
५०६. मग्गाधिपति-सहजात-निस्सय-इन्द्रिय-अत्थि-अविगतन्ति सत्त। मग्गाधिपतिसहजात-अञ्ञमञ्ञ-निस्सय-इन्द्रिय-सम्पयुत्त-अत्थि-अविगतन्ति तीणि। मग्गाधिपति-सहजातनिस्सय-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति तीणि। (अविपाकं – ३)
मग्गाधिपति-सहजात-निस्सय-विपाक-इन्द्रिय-अत्थि-अविगतन्ति एकम्। मग्गाधिपतिसहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-सम्पयुत्त-अत्थि-अविगतन्ति एकम्। मग्गाधिपतिसहजात-निस्सय-विपाक-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। (सविपाकं – ३)
सहेतु-इन्द्रियघटना (९)
५०७. मग्ग-हेतु-सहजात-निस्सय-इन्द्रिय-अत्थि-अविगतन्ति चत्तारि। मग्ग-हेतुसहजात-अञ्ञमञ्ञ-निस्सय-इन्द्रिय-अत्थि-अविगतन्ति द्वे। मग्ग-हेतु-सहजातअञ्ञमञ्ञ-निस्सय-इन्द्रिय-सम्पयुत्त-अत्थि-अविगतन्ति द्वे। मग्ग-हेतु-सहजात-निस्सय-इन्द्रियविप्पयुत्त-अत्थि-अविगतन्ति द्वे। (अविपाकं – ४)
मग्ग-हेतु-सहजात-निस्सय-विपाक-इन्द्रिय-अत्थि-अविगतन्ति एकम्। मग्ग-हेतुसहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-अत्थि-अविगतन्ति एकम्। मग्ग-हेतु-सहजातअञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-सम्पयुत्त-अत्थि-अविगतन्ति एकम्। मग्ग-हेतु-सहजातनिस्सय-विपाक-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। मग्ग-हेतु-सहजात-अञ्ञमञ्ञनिस्सय-विपाक-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। (सविपाकं – ५)
सहेताधिपति-इन्द्रियघटना (६)
५०८. मग्ग-हेताधिपति-सहजात-निस्सय-इन्द्रिय-अत्थि-अविगतन्ति चत्तारि। मग्गहेताधिपति-सहजात-अञ्ञमञ्ञ-निस्सय-इन्द्रिय-सम्पयुत्त-अत्थि-अविगतन्ति द्वे। मग्गहेताधिपति-सहजात-निस्सय-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति द्वे। (अविपाकं – ३)
मग्ग-हेताधिपति-सहजात-निस्सय-विपाक-इन्द्रिय-अत्थि-अविगतन्ति एकम्। मग्गहेताधिपति-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-सम्पयुत्त-अत्थि-अविगतन्ति एकम्। मग्गहेताधिपति-सहजात-निस्सय-विपाक-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति एकम्। (सविपाकं – ३)
मग्गमूलकम्।
सम्पयुत्तसभागम्
५०९. सम्पयुत्तपच्चया हेतुया तीणि, अधिपतिया तीणि, सहजाते तीणि, अञ्ञमञ्ञे तीणि, निस्सये तीणि, कम्मे तीणि, विपाके एकं, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, अत्थिया तीणि, अविगते तीणि। (१३)
सम्पयुत्तघटना (२)
५१०. सम्पयुत्त-सहजात-अञ्ञमञ्ञ-निस्सय-अत्थि-अविगतन्ति तीणि। (अविपाकं – १)
सम्पयुत्त-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-अत्थि-अविगतन्ति एकम्। (सविपाकं – १)
सम्पयुत्तमूलकम्।
विप्पयुत्तसभागम्
५११. विप्पयुत्तपच्चया हेतुया तीणि, आरम्मणे तीणि, अधिपतिया चत्तारि, सहजाते तीणि, अञ्ञमञ्ञे एकं, निस्सये पञ्च, उपनिस्सये एकं, पुरेजाते तीणि, पच्छाजाते तीणि, कम्मे तीणि, विपाके एकं, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, अत्थिया पञ्च, अविगते पञ्च। (१७)
विप्पयुत्तमिस्सकघटना (४)
५१२. विप्पयुत्त -अत्थि-अविगतन्ति पञ्च। विप्पयुत्त-निस्सय-अत्थि-अविगतन्ति पञ्च। विप्पयुत्ताधिपति-निस्सय-अत्थि-अविगतन्ति चत्तारि। विप्पयुत्त-निस्सय-इन्द्रिय-अत्थि-अविगतन्ति तीणि।
पकिण्णकघटना (५)
५१३. विप्पयुत्त-पच्छाजात-अत्थि-अविगतन्ति तीणि। विप्पयुत्त-निस्सय-पुरेजातअत्थि-अविगतन्ति तीणि। विप्पयुत्त-आरम्मण-निस्सय-पुरेजात-अत्थि-अविगतन्ति तीणि। विप्पयुत्त-आरम्मणाधिपति-निस्सय-उपनिस्सय-पुरेजात-अत्थि-अविगतन्ति एकम्। विप्पयुत्तनिस्सय-पुरेजात-इन्द्रिय-अत्थि-अविगतन्ति एकम्।
सहजातघटना (४)
५१४. विप्पयुत्त-सहजात-निस्सय-अत्थि-अविगतन्ति तीणि। विप्पयुत्त-सहजातअञ्ञमञ्ञ-निस्सय-अत्थि-अविगतन्ति एकम्। (अविपाकं – २)
विप्पयुत्त-सहजात-निस्सय-विपाक-अत्थि-अविगतन्ति एकम्। विप्पयुत्त-सहजातअञ्ञमञ्ञ-निस्सय-विपाक-अत्थि-अविगतन्ति एकम्। (सविपाकं – २)
विप्पयुत्तमूलकम्।
अत्थिसभागम्
५१५. अत्थिपच्चया हेतुया सत्त, आरम्मणे तीणि, अधिपतिया अट्ठ, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये तेरस, उपनिस्सये एकं, पुरेजाते तीणि, पच्छाजाते तीणि, कम्मे सत्त, विपाके एकं, आहारे सत्त, इन्द्रिये सत्त, झाने सत्त, मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते पञ्च, अविगते तेरस। (१८)
अत्थिमिस्सकघटना (११)
५१६. अत्थि-अविगतन्ति तेरस। अत्थि-निस्सय-अविगतन्ति तेरस। अत्थि-अधिपति-अविगतन्ति अट्ठ। अत्थि-अधिपति-निस्सय-अविगतन्ति अट्ठ। अत्थिआहार-अविगतन्ति सत्त। अत्थि-इन्द्रिय-अविगतन्ति सत्त। अत्थि-निस्सय-इन्द्रिय-अविगतन्ति सत्त। अत्थि-विप्पयुत्त-अविगतन्ति पञ्च। अत्थि -निस्सय-विप्पयुत्त-अविगतन्ति पञ्च। अत्थि-अधिपति-निस्सय-विप्पयुत्त-अविगतन्ति चत्तारि। अत्थि-निस्सय-इन्द्रियविप्पयुत्त-अविगतन्ति तीणि।
पकिण्णकघटना (८)
५१७. अत्थि-पच्छाजात-विप्पयुत्त-अविगतन्ति तीणि। अत्थि-पुरेजात-अविगतन्ति तीणि। अत्थि-निस्सय-पुरेजात-विप्पयुत्त-अविगतन्ति तीणि। अत्थि-आरम्मणपुरेजात-अविगतन्ति तीणि। अत्थि-आरम्मण-निस्सय-पुरेजात-विप्पयुत्तं-अविगतन्ति तीणि। अत्थि-आरम्मणाधिपति-उपनिस्सय-पुरेजात-अविगतन्ति एकम्। अत्थि-आरम्मणाधिपति-निस्सयउपनिस्सय-पुरेजात-विप्पयुत्त-अविगतन्ति एकम्। अत्थि-निस्सय-पुरेजात-इन्द्रिय-विप्पयुत्तअविगतन्ति एकम्।
सहजातघटना (१०)
५१८. अत्थि-सहजात-निस्सय-अविगतन्ति नव। अत्थि-सहजात-अञ्ञमञ्ञनिस्सय-अविगतन्ति तीणि। अत्थि-सहजात-अञ्ञमञ्ञ-निस्सय-सम्पयुत्त-अविगतन्ति तीणि। अत्थि-सहजात-निस्सय-विप्पयुत्त-अविगतन्ति तीणि। अत्थि-सहजात-अञ्ञमञ्ञ-निस्सयविप्पयुत्त-अविगतन्ति एकम्। (अविपाकं – ५)
अत्थि-सहजात-निस्सय-विपाक-अविगतन्ति एकम्। अत्थि-सहजात-अञ्ञमञ्ञ-निस्सयविपाक-अविगतन्ति एकम्। अत्थि-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-सम्पयुत्त-अविगतन्ति एकम्। अत्थि-सहजात-निस्सय-विपाक-विप्पयुत्त-अविगतन्ति एकम्। अत्थि-सहजातअञ्ञमञ्ञ-निस्सय-विपाक-विप्पयुत्त-अविगतन्ति एकम्। (सविपाकं – ५)
अत्थिमूलकम्।
नत्थिसभागम्
५१९. नत्थिपच्चया अनन्तरे सत्त, समनन्तरे सत्त, उपनिस्सये सत्त, आसेवने तीणि, कम्मे एकं, विगते सत्त। (६)
नत्थिघटना (३)
५२०. नत्थि-अनन्तर-समनन्तर-उपनिस्सय-विगतन्ति सत्त। नत्थि-अनन्तर-समनन्तरउपनिस्सय-आसेवन-विगतन्ति तीणि। नत्थि-अनन्तर-समनन्तर-उपनिस्सय-कम्म-विगतन्ति एकम्।
नत्थिमूलकम्।
विगतसभागम्
५२१. विगतपच्चया अनन्तरे सत्त, समनन्तरे सत्त, उपनिस्सये सत्त, आसेवने तीणि, कम्मे एकं, नत्थिया सत्त। (६)
विगतघटना (३)
५२२. विगत-अनन्तर-समनन्तर-उपनिस्सय-नत्थीति सत्त। विगत-अनन्तरसमनन्तर-उपनिस्सय-आसेवन-नत्थीति तीणि। विगत-अनन्तर-समनन्तर-उपनिस्सयकम्म-नत्थीति एकम्।
विगतमूलकम्।
अविगतसभागम्
५२३. अविगतपच्चया हेतुया सत्त, आरम्मणे तीणि, अधिपतिया अट्ठ, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये तेरस, उपनिस्सये एकं, पुरेजाते तीणि, पच्छाजाते तीणि, कम्मे सत्त, विपाके एकं, आहारे सत्त, इन्द्रिये सत्त, झाने सत्त, मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते पञ्च, अत्थिया तेरस। (१८)
अविगतमिस्सकघटना (११)
५२४. अविगत-अत्थीति तेरस। अविगत-निस्सय-अत्थीति तेरस। अविगत-अधिपति-अत्थीति अट्ठ। अविगताधिपति-निस्सय-अत्थीति अट्ठ। अविगत आहार-अत्थीति सत्त। अविगत-इन्द्रिय-अत्थीति सत्त। अविगत-निस्सय-इन्द्रिय-अत्थीति सत्त। अविगत-विप्पयुत्त-अत्थीति पञ्च। अविगत-निस्सय-विप्पयुत्त-अत्थीति पञ्च। अविगतअधिपति-निस्सय-विप्पयुत्त-अत्थीति चत्तारि। अविगत-निस्सय-इन्द्रिय-विप्पयुत्त-अत्थीति तीणि।
पकिण्णकघटना (८)
५२५. अविगत-पच्छाजात-विप्पयुत्त-अत्थीति तीणि। अविगत-पुरेजात-अत्थीति तीणि। अविगत-निस्सय-पुरेजात-विप्पयुत्त-अत्थीति तीणि। अविगत-आरम्मण-पुरेजात-अत्थीति तीणि। अविगत-आरम्मण-निस्सय-पुरेजात-विप्पयुत्त-अत्थीति तीणि। अविगतआरम्मणाधिपतिउपनिस्सय-पुरेजात-अत्थीति एकम्। अविगत-आरम्मणाधिपति-निस्सय-उपनिस्सयपुरेजात-विप्पयुत्त-अत्थीति एकम्। अविगत-निस्सय-पुरेजात-इन्द्रिय-विप्पयुत्त-अत्थीति एकम्।
सहजातघटना (१०)
५२६. अविगत-सहजात-निस्सय-अत्थीति नव। अविगत-सहजात-अञ्ञमञ्ञनिस्सय-अत्थीति तीणि। अविगत-सहजात-अञ्ञमञ्ञ-निस्सय-सम्पयुत्त-अत्थीति तीणि। अविगत-सहजात-निस्सय-विप्पयुत्त-अत्थीति तीणि। अविगत-सहजात-अञ्ञमञ्ञनिस्सय-विप्पयुत्त-अत्थीति एकम्। (अविपाकं – ५)
अविगत-सहजात-निस्सय-विपाक-अत्थीति एकम्। अविगत-सहजात-अञ्ञमञ्ञनिस्सय-विपाक-अत्थीति एकम्। अविगत-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-सम्पयुत्त-अत्थीति एकम्। अविगत-सहजात-निस्सय-विपाक-विप्पयुत्त-अत्थीति एकम्। अविगत-सहजातअञ्ञमञ्ञ-निस्सय-विपाक-विप्पयुत्त-अत्थीति एकम्। (सविपाकं – ५)
अविगतमूलकम्।
पञ्हावारस्स अनुलोमगणना।
(२) पच्चनीयुद्धारो
५२७. कुसलो धम्मो कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो।
कुसलो धम्मो अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो।
कुसलो धम्मो अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो।
कुसलो धम्मो कुसलस्स च अब्याकतस्स च धम्मस्स सहजातपच्चयेन पच्चयो। (४)
५२८. अकुसलो धम्मो अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो।
अकुसलो धम्मो कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो।
अकुसलो धम्मो अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो।
अकुसलो धम्मो अकुसलस्स च अब्याकतस्स च धम्मस्स सहजातपच्चयेन पच्चयो। (४)
५२९. अब्याकतो धम्मो अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो।
अब्याकतो धम्मो कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो।
अब्याकतो धम्मो अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो। (३)
५३०. कुसलो च अब्याकतो च धम्मा कुसलस्स धम्मस्स सहजातं, पुरेजातम्।
कुसलो च अब्याकतो च धम्मा अब्याकतस्स धम्मस्स सहजातं, पच्छाजातं, आहारं, इन्द्रियम्। (२)
५३१. अकुसलो च अब्याकतो च धम्मा अकुसलस्स धम्मस्स सहजातं, पुरेजातम्।
अकुसलो च अब्याकतो च धम्मा अब्याकतस्स धम्मस्स सहजातं, पच्छाजातं, आहारं, इन्द्रियम्। (२)
पञ्हावारस्स पच्चनीयुद्धारो।
२. पच्चयपच्चनीयम्
२. सङ्ख्यावारो
सुद्धम्
५३२. नहेतुया पन्नरस, नआरम्मणे पन्नरस, नअधिपतिया पन्नरस, नअनन्तरे पन्नरस, नसमनन्तरे पन्नरस, नसहजाते एकादस, नअञ्ञमञ्ञे एकादस, ननिस्सये एकादस, नउपनिस्सये पन्नरस, नपुरेजाते तेरस, नपच्छाजाते पन्नरस, नआसेवने पन्नरस, नकम्मे पन्नरस, नविपाके पन्नरस, नआहारे पन्नरस, नइन्द्रिये पन्नरस, नझाने पन्नरस, नमग्गे पन्नरस , नसम्पयुत्ते एकादस, नविप्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया पन्नरस, नोविगते पन्नरस, नोअविगते नव।
नहेतुदुकम्
५३३. नहेतुपच्चया नआरम्मणे पन्नरस, नअधिपतिया पन्नरस, नअनन्तरे पन्नरस, नसमनन्तरे पन्नरस, नसहजाते एकादस, नअञ्ञमञ्ञे एकादस, ननिस्सये एकादस, नउपनिस्सये पन्नरस, नपुरेजाते तेरस, नपच्छाजाते पन्नरस, नआसेवने पन्नरस, नकम्मे पन्नरस , नविपाके पन्नरस, नआहारे पन्नरस, नइन्द्रिये पन्नरस, नझाने पन्नरस, नमग्गे पन्नरस, नसम्पयुत्ते एकादस, नविप्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया पन्नरस, नोविगते पन्नरस, नोअविगते नव।
तिकम्
नहेतुपच्चया नआरम्मणपच्चया नअधिपतिया पन्नरस, नअनन्तरे पन्नरस, नसमनन्तरे पन्नरस, नसहजाते एकादस, नअञ्ञमञ्ञे एकादस, ननिस्सये एकादस, नउपनिस्सये तेरस, नपुरेजाते तेरस, नपच्छाजाते पन्नरस, नआसेवने पन्नरस, नकम्मे पन्नरस, नविपाके पन्नरस, नआहारे पन्नरस, नइन्द्रिये पन्नरस, नझाने पन्नरस, नमग्गे पन्नरस, नसम्पयुत्ते एकादस, नविप्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया पन्नरस, नोविगते पन्नरस, नोअविगते नव…पे॰…।
छक्कम्
नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजाते एकादस, नअञ्ञमञ्ञे एकादस, ननिस्सये एकादस, नउपनिस्सये तेरस, नपुरेजाते तेरस, नपच्छाजाते पन्नरस, नआसेवने पन्नरस, नकम्मे पन्नरस, नविपाके पन्नरस, नआहारे पन्नरस, नइन्द्रिये पन्नरस, नझाने पन्नरस, नमग्गे पन्नरस, नसम्पयुत्ते एकादस, नविप्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया पन्नरस, नोविगते पन्नरस, नोअविगते नव।
सत्तकम्
नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया नअञ्ञमञ्ञे एकादस, ननिस्सये एकादस, नउपनिस्सये सत्त, नपुरेजाते एकादस, नपच्छाजाते नव, नआसेवने एकादस, नकम्मे एकादस, नविपाके एकादस, नआहारे एकादस, नइन्द्रिये एकादस, नझाने एकादस, नमग्गे एकादस, नसम्पयुत्ते एकादस, नविप्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया एकादस, नोविगते एकादस, नोअविगते नव।
अट्ठकम्
नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया नअञ्ञमञ्ञपच्चया ननिस्सये एकादस, नउपनिस्सये सत्त, नपुरेजाते एकादस, नपच्छाजाते नव, नआसेवने एकादस, नकम्मे एकादस, नविपाके एकादस, नआहारे एकादस, नइन्द्रिये एकादस, नझाने एकादस, नमग्गे एकादस, नसम्पयुत्ते एकादस, नविप्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया एकादस, नोविगते एकादस, नोअविगते नव।
नवकम्
नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया नअञ्ञमञ्ञपच्चया ननिस्सयपच्चया नउपनिस्सये पञ्च, नपुरेजाते एकादस, नपच्छाजाते नव, नआसेवने एकादस, नकम्मे एकादस, नविपाके एकादस, नआहारे एकादस, नइन्द्रिये एकादस, न झाने एकादस, नमग्गे एकादस, नसम्पयुत्ते एकादस, नविप्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया एकादस, नोविगते एकादस, नोअविगते नव।
दसकम्
नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया नअञ्ञमञ्ञपच्चया ननिस्सयपच्चया नउपनिस्सयपच्चया नपुरेजाते पञ्च, नपच्छाजाते तीणि, नआसेवने पञ्च , नकम्मे पञ्च, नविपाके पञ्च, नआहारे पञ्च, नइन्द्रिये पञ्च, नझाने पञ्च, नमग्गे पञ्च, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोअत्थिया द्वे, नोनत्थिया पञ्च, नोविगते पञ्च, नोअविगते द्वे।
एकादसकम्
नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया नअञ्ञमञ्ञपच्चया ननिस्सयपच्चया नउपनिस्सयपच्चया नपुरेजातपच्चया नपच्छाजाते तीणि, नआसेवने पञ्च, नकम्मे पञ्च, नविपाके पञ्च, नआहारे पञ्च, नइन्द्रिये पञ्च, नझाने पञ्च, नमग्गे पञ्च, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोअत्थिया द्वे, नोनत्थिया पञ्च, नोविगते पञ्च, नोअविगते द्वे।
द्वादसकम्
नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया…पे॰… नपुरेजातपच्चया नपच्छाजातपच्चया नआसेवने तीणि, नकम्मे एकं, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोअत्थिया द्वे, नोनत्थिया तीणि, नोविगते तीणि, नोअविगते द्वे…पे॰…।
चुद्दसकम्
नहेतुपच्चया नआरम्मणपच्चया…पे॰… नपच्छाजातपच्चया नआसेवनपच्चया नकम्मपच्चया नविपाके एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं…पे॰…।
सत्तरसकं (साहारं)
नहेतुपच्चया नआरम्मणपच्चया…पे॰… नकम्मपच्चया नविपाकपच्चया नआहारपच्चया नझानपच्चया नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं…पे॰…।
एकवीसकं (साहारं)
नहेतुपच्चया नआरम्मणपच्चया…पे॰… नआहारपच्चया नझानपच्चया नमग्गपच्चया नसम्पयुत्तपच्चया नविप्पयुत्तपच्चया नोनत्थिपच्चया नोविगते एकम्।
सोळसकं (सइन्द्रियं)
नहेतुपच्चया नआरम्मणपच्चया…पे॰… नकम्मपच्चया नविपाकपच्चया नइन्द्रियपच्चया नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकम्।
एकवीसकं (सइन्द्रियं)
नहेतुपच्चया नआरम्मणपच्चया…पे॰… नकम्मपच्चया नविपाकपच्चया नइन्द्रियपच्चया नझानपच्चया नमग्गपच्चया नसम्पयुत्तपच्चया नविप्पयुत्तपच्चया नोनत्थिपच्चया नोविगते एकम्।
नहेतुमूलकम्।
नआरम्मणदुकम्
५३४. नआरम्मणपच्चया नहेतुया पन्नरस, नअधिपतिया पन्नरस, नअनन्तरे पन्नरस, नसमनन्तरे पन्नरस, नसहजाते एकादस, नअञ्ञमञ्ञे एकादस, ननिस्सये एकादस, नउपनिस्सये तेरस, नपुरेजाते तेरस, नपच्छाजाते पन्नरस, नआसेवने पन्नरस, नकम्मे पन्नरस, नविपाके पन्नरस, नआहारे पन्नरस, नइन्द्रिये पन्नरस, नझाने पन्नरस, नमग्गे पन्नरस, नसम्पयुत्ते एकादस, नविप्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया पन्नरस, नोविगते पन्नरस, नो अविगते नव…पे॰…।
सत्तकम्
नआरम्मणपच्चया नहेतुपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया नअञ्ञमञ्ञे एकादस, ननिस्सये एकादस , नउपनिस्सये सत्त, नपुरेजाते एकादस, नपच्छाजाते नव, नआसेवने एकादस, नकम्मे एकादस, नविपाके एकादस, नआहारे एकादस, नइन्द्रिये एकादस, नझाने एकादस , नमग्गे एकादस, नसम्पयुत्ते एकादस, नविप्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया एकादस, नोविगते एकादस, नोअविगते नव…पे॰…।
(यथा नहेतुमूलकं, एवं वित्थारेतब्बम्।)
नआरम्मणमूलकम्।
नअधिपत्यादि
५३५. नअधिपतिपच्चया… नअनन्तरपच्चया… नसमनन्तरपच्चया… (यथा नहेतुमूलकं, एवं वित्थारेतब्बं)।
नसहजातदुकम्
५३६. नसहजातपच्चया नहेतुया एकादस, नआरम्मणे एकादस, नअधिपतिया एकादस, नअनन्तरे एकादस, नसमनन्तरे एकादस, नअञ्ञमञ्ञे एकादस, ननिस्सये एकादस, नउपनिस्सये एकादस, नपुरेजाते एकादस, नपच्छाजाते नव, नआसेवने एकादस, नकम्मे एकादस, नविपाके एकादस, नआहारे एकादस, नइन्द्रिये एकादस, नझाने एकादस, नमग्गे एकादस, नसम्पयुत्ते एकादस, नविप्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया एकादस, नोविगते एकादस, नोअविगते नव…पे॰…।
चतुक्कम्
नसहजातपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिया एकादस, नअनन्तरे एकादस, नसमनन्तरे एकादस, नअञ्ञमञ्ञे एकादस, ननिस्सये एकादस, नउपनिस्सये सत्त, नपुरेजाते एकादस, नपच्छाजाते नव, नआसेवने एकादस, नकम्मे एकादस, नविपाके एकादस, नआहारे एकादस, नइन्द्रिये एकादस, नझाने एकादस , नमग्गे एकादस, नसम्पयुत्ते एकादस, नविप्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया एकादस, नोविगते एकादस, नोअविगते नव।
नसहजातपच्चया नहेतुपच्चया (संखित्तं)।
नसहजातमूलकम्।
नअञ्ञमञ्ञदुकम्
५३७. नअञ्ञमञ्ञपच्चया नहेतुया एकादस, नआरम्मणे एकादस, नअधिपतिया एकादस, नअनन्तरे एकादस, नसमनन्तरे एकादस, नसहजाते एकादस, ननिस्सये एकादस, नउपनिस्सये एकादस, नपुरेजाते एकादस, नपच्छाजाते एकादस, नआसेवने एकादस, नकम्मे एकादस, नविपाके एकादस, नआहारे एकादस, नइन्द्रिये एकादस, नझाने एकादस, नमग्गे एकादस, नसम्पयुत्ते एकादस, नविप्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया एकादस, नोविगते एकादस, नोअविगते नव…पे॰…।
चतुक्कम्
नअञ्ञमञ्ञपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिया एकादस, नअनन्तरे एकादस, नसमनन्तरे एकादस, नसहजाते एकादस, ननिस्सये एकादस, नउपनिस्सये सत्त, नपुरेजाते एकादस, नपच्छाजाते एकादस, नआसेवने एकादस, नकम्मे एकादस, नविपाके एकादस, नआहारे एकादस, नइन्द्रिये एकादस, नझाने एकादस, नमग्गे एकादस, नसम्पयुत्ते एकादस, नविप्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया एकादस, नोविगते एकादस, नोअविगते नव…पे॰…।
अट्ठकम्
नअञ्ञमञ्ञपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया ननिस्सये एकादस, नउपनिस्सये सत्त, नपुरेजाते एकादस, नपच्छाजाते नव, नआसेवने एकादस, नकम्मे एकादस, नविपाके एकादस, नआहारे एकादस, नइन्द्रिये एकादस, नझाने एकादस, नमग्गे एकादस, नसम्पयुत्ते एकादस, नविप्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया एकादस, नोविगते एकादस, नोअविगते नव (संखित्तं)।
नअञ्ञमञ्ञमूलकम्।
ननिस्सयदुकम्
५३८. ननिस्सयपच्चया नहेतुया एकादस, नआरम्मणे एकादस, नअधिपतिया एकादस, नअनन्तरे एकादस, नसमनन्तरे एकादस, नसहजाते एकादस, नअञ्ञमञ्ञे एकादस, नउपनिस्सये एकादस, नपुरेजाते एकादस, नपच्छाजाते नव, नआसेवने एकादस, नकम्मे एकादस, नविपाके एकादस, नआहारे एकादस, नइन्द्रिये एकादस, नझाने एकादस, नमग्गे एकादस, नसम्पयुत्ते एकादस, नविप्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया एकादस, नोविगते एकादस, नोअविगते नव…पे॰…।
चतुक्कम्
ननिस्सयपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिया एकादस, नअनन्तरे एकादस, नसमनन्तरे एकादस, नसहजाते एकादस, नअञ्ञमञ्ञे एकादस, नउपनिस्सये पञ्च, नपुरेजाते एकादस, नपच्छाजाते नव, नआसेवने एकादस, नकम्मे एकादस, नविपाके एकादस, नआहारे एकादस, नइन्द्रिये एकादस, नझाने एकादस, नमग्गे एकादस, नसम्पयुत्ते एकादस, नविप्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया एकादस, नोविगते एकादस, नोअविगते नव…पे॰…।
दसकम्
ननिस्सयपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया नअञ्ञमञ्ञपच्चया नउपनिस्सयपच्चया नपुरेजाते पञ्च, नपच्छाजाते तीणि, नआसेवने पञ्च, नकम्मे पञ्च, नविपाके पञ्च, नआहारे पञ्च, नइन्द्रिये पञ्च, नझाने पञ्च, नमग्गे पञ्च, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोअत्थिया द्वे, नोनत्थिया पञ्च, नोविगते पञ्च, नोअविगते द्वे (संखित्तं)।
ननिस्सयमूलकम्।
नउपनिस्सयदुकम्
५३९. नउपनिस्सयपच्चया नहेतुया पन्नरस, नआरम्मणे तेरस, नअधिपतिया पन्नरस, नअनन्तरे पन्नरस, नसमनन्तरे पन्नरस, नसहजाते एकादस, नअञ्ञमञ्ञे एकादस, ननिस्सये एकादस, नपुरेजाते तेरस, नपच्छाजाते पन्नरस, नआसेवने पन्नरस, नकम्मे पन्नरस, नविपाके पन्नरस, नआहारे पन्नरस, नइन्द्रिये पन्नरस, नझाने पन्नरस, नमग्गे पन्नरस, नसम्पयुत्ते एकादस, नविप्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया पन्नरस, नोविगते पन्नरस, नोअविगते नव…पे॰…।
चतुक्कम्
नउपनिस्सयपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिया तेरस, नअनन्तरे तेरस, नसमनन्तरे तेरस, नसहजाते सत्त, नअञ्ञमञ्ञे सत्त, ननिस्सये पञ्च, नपुरेजाते नव, नपच्छाजाते तेरस, नआसेवने तेरस, नकम्मे तेरस, नविपाके तेरस, नआहारे तेरस, नइन्द्रिये तेरस, नझाने तेरस, नमग्गे तेरस, नसम्पयुत्ते सत्त, नविप्पयुत्ते पञ्च, नोअत्थिया द्वे, नोनत्थिया तेरस, नोविगते तेरस, नोअविगते द्वे…पे॰…।
अट्ठकम्
नउपनिस्सयपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया नअञ्ञमञ्ञे सत्त , ननिस्सये पञ्च, नपुरेजाते पञ्च, नपच्छाजाते पञ्च, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त, नआहारे सत्त, नइन्द्रिये सत्त, नझाने सत्त, नमग्गे सत्त, नसम्पयुत्ते सत्त, नविप्पयुत्ते तीणि, नोअत्थिया द्वे, नोनत्थिया सत्त, नोविगते सत्त, नोअविगते द्वे।
नवकम्
नउपनिस्सयपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया नअञ्ञमञ्ञपच्चया ननिस्सये पञ्च, नपुरेजाते पञ्च, नपच्छाजाते पञ्च, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त, नआहारे सत्त, नइन्द्रिये सत्त, नझाने सत्त, नमग्गे सत्त, नसम्पयुत्ते सत्त, नविप्पयुत्ते तीणि, नोअत्थिया द्वे, नोनत्थिया सत्त, नोविगते सत्त, नोअविगते द्वे।
दसकम्
नउपनिस्सयपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया नअञ्ञमञ्ञपच्चया ननिस्सयपच्चया नपुरेजाते पञ्च, नपच्छाजाते तीणि, नआसेवने पञ्च, नकम्मे पञ्च, नविपाके पञ्च, नआहारे पञ्च, नइन्द्रिये पञ्च, नझाने पञ्च , नमग्गे पञ्च, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोअत्थिया द्वे, नोनत्थिया पञ्च, नोविगते पञ्च, नोअविगते द्वे (संखित्तं)।
नउपनिस्सयमूलकम्।
नपुरेजातदुकम्
५४०. नपुरेजातपच्चया नहेतुया तेरस, नआरम्मणे तेरस, नअधिपतिया तेरस, नअनन्तरे तेरस, नसमनन्तरे तेरस, नसहजाते एकादस, नअञ्ञमञ्ञे एकादस, ननिस्सये एकादस, नउपनिस्सये तेरस, नपच्छाजाते तेरस, नआसेवने तेरस, नकम्मे तेरस, नविपाके तेरस, नआहारे तेरस, नइन्द्रिये तेरस , नझाने तेरस, नमग्गे तेरस, नसम्पयुत्ते एकादस, नविप्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया तेरस, नोविगते तेरस, नोअविगते नव…पे॰…।
चतुक्कम्
नपुरेजातपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिया तेरस, नअनन्तरे तेरस, नसमनन्तरे तेरस, नसहजाते एकादस, नअञ्ञमञ्ञे एकादस, ननिस्सये एकादस, नउपनिस्सये नव, नपच्छाजाते तेरस, नआसेवने तेरस, नकम्मे तेरस, नविपाके तेरस, नआहारे तेरस, नइन्द्रिये तेरस, नझाने तेरस, नमग्गे तेरस , नसम्पयुत्ते एकादस, नविप्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया तेरस, नोविगते तेरस, नोअविगते नव…पे॰…।
अट्ठकम्
नपुरेजातपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया नअञ्ञमञ्ञे एकादस, ननिस्सये एकादस, नउपनिस्सये पञ्च, नपच्छाजाते नव, नआसेवने एकादस, नकम्मे एकादस, नविपाके एकादस , नआहारे एकादस, नइन्द्रिये एकादस, नझाने एकादस, नमग्गे एकादस, नसम्पयुत्ते एकादस, नविप्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया एकादस, नोविगते एकादस, नोअविगते नव…पे॰…।
दसकम्
नपुरेजातपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया नअञ्ञमञ्ञपच्चया ननिस्सयपच्चया नउपनिस्सये पञ्च, नपच्छाजाते नव, नआसेवने एकादस, नकम्मे एकादस, नविपाके एकादस, नआहारे एकादस, नइन्द्रिये एकादस, नझाने एकादस, नमग्गे एकादस, नसम्पयुत्ते एकादस, नविप्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया एकादस, नोविगते एकादस, नोअविगते नव।
एकादसकम्
नपुरेजातपच्चया नहेतुपच्चया नआरम्मणपच्चया…पे॰… ननिस्सयपच्चया नउपनिस्सयपच्चया नपच्छाजाते तीणि, नआसेवने पञ्च, नकम्मे पञ्च, नविपाके पञ्च, नआहारे पञ्च , नइन्द्रिये पञ्च, नझाने पञ्च, नमग्गे पञ्च, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोअत्थिया द्वे, नोनत्थिया पञ्च, नोविगते पञ्च, नोअविगते द्वे (संखित्तं)।
नपुरेजातमूलकम्।
नपच्छाजातदुकम्
५४१. नपच्छाजातपच्चया नहेतुया पन्नरस, नआरम्मणे पन्नरस, नअधिपतिया पन्नरस, नअनन्तरे पन्नरस, नसमनन्तरे पन्नरस, नसहजाते नव, नअञ्ञमञ्ञे एकादस, ननिस्सये नव, नउपनिस्सये पन्नरस, नपुरेजाते तेरस, नआसेवने पन्नरस, नकम्मे पन्नरस, नविपाके पन्नरस, नआहारे पन्नरस, नइन्द्रिये पन्नरस, नझाने पन्नरस, नमग्गे पन्नरस, नसम्पयुत्ते एकादस, नविप्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया पन्नरस, नोविगते पन्नरस, नोअविगते नव…पे॰…।
चतुक्कम्
नपच्छाजातपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिया पन्नरस, नअनन्तरे पन्नरस, नसमनन्तरे पन्नरस, नसहजाते नव, नअञ्ञमञ्ञे एकादस, ननिस्सये नव, नउपनिस्सये तेरस, नपुरेजाते तेरस, नआसेवने पन्नरस, नकम्मे पन्नरस, नविपाके पन्नरस, नआहारे पन्नरस, नइन्द्रिये पन्नरस, नझाने पन्नरस, नमग्गे पन्नरस, नसम्पयुत्ते एकादस, नविप्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया पन्नरस, नोविगते पन्नरस, नोअविगते नव…पे॰…।
अट्ठकम्
नपच्छाजातपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया नअञ्ञमञ्ञे नव , ननिस्सये नव, नउपनिस्सये पञ्च, नपुरेजाते नव, नआसेवने नव, नकम्मे नव, नविपाके नव, नआहारे नव, नइन्द्रिये नव, नझाने नव, नमग्गे नव, नसम्पयुत्ते नव, नविप्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया नव, नोविगते नव, नोअविगते नव…पे॰…।
दसकम्
नपच्छाजातपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया नअञ्ञमञ्ञपच्चया ननिस्सयपच्चया नउपनिस्सये तीणि, नपुरेजाते नव, नआसेवने नव, नकम्मे नव, नविपाके नव, नआहारे नव, नइन्द्रिये नव, नझाने नव, नमग्गे नव, नसम्पयुत्ते नव, नविप्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया नव, नोविगते नव, नोअविगते नव।
एकादसकम्
नपच्छाजातपच्चया नहेतुपच्चया…पे॰… ननिस्सयपच्चया नउपनिस्सयपच्चया नपुरेजाते तीणि, नआसेवने तीणि, नकम्मे एकं, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोअत्थिया द्वे, नोनत्थिया तीणि, नोविगते तीणि, नोअविगते द्वे (संखित्तं)।
नपच्छाजातमूलकम्।
नआसेवनपच्चया… (यथा नहेतुपच्चया, एवं वित्थारेतब्बं)।
नकम्मदुकम्
५४२. नकम्मपच्चया नहेतुया पन्नरस, नआरम्मणे पन्नरस, नअधिपतिया पन्नरस, नअनन्तरे पन्नरस, नसमनन्तरे पन्नरस, नसहजाते एकादस, नअञ्ञमञ्ञे एकादस, ननिस्सये एकादस, नउपनिस्सये पन्नरस, नपुरेजाते तेरस, नपच्छाजाते पन्नरस, नआसेवने पन्नरस, नविपाके पन्नरस, नआहारे पन्नरस, नइन्द्रिये पन्नरस , नझाने पन्नरस, नमग्गे पन्नरस, नसम्पयुत्ते एकादस, नविप्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया पन्नरस, नोविगते पन्नरस, नोअविगते नव…पे॰…।
चतुक्कम्
नकम्मपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिया पन्नरस…पे॰… नउपनिस्सये तेरस, नपुरेजाते तेरस, नपच्छाजाते पन्नरस…पे॰… नोअविगते नव…पे॰…।
दसकम्
नकम्मपच्चया नहेतुपच्चया नआरम्मणपच्चया…पे॰… ननिस्सयपच्चया नउपनिस्सये पञ्च, नपुरेजाते एकादस, नपच्छाजाते नव, नआसेवने एकादस…पे॰… नोअविगते नव।
एकादसकम्
नकम्मपच्चया नहेतुपच्चया…पे॰… नउपनिस्सयपच्चया नपुरेजाते पञ्च, नपच्छाजाते एकं, नआसेवने पञ्च, नविपाके पञ्च, नआहारे पञ्च, नइन्द्रिये पञ्च, नझाने पञ्च, नमग्गे पञ्च, नसम्पयुत्ते पञ्च, नविप्पयुत्ते एकं, नोनत्थिया पञ्च , नोविगते पञ्च…पे॰…।
तेरसकम्
नकम्मपच्चया नहेतुपच्चया…पे॰… नपुरेजातपच्चया नपच्छाजातपच्चया नआसेवने एकं, नविपाके एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं (संखित्तं)।
नविपाकपच्चया… (यथा नहेतुमूलकं, एवं वित्थारेतब्बं)।
नआहारदुकम्
५४३. नआहारपच्चया नहेतुया पन्नरस, नआरम्मणे पन्नरस, नअधिपतिया पन्नरस, नअनन्तरे पन्नरस, नसमनन्तरे पन्नरस, नसहजाते एकादस, नअञ्ञमञ्ञे एकादस, ननिस्सये एकादस, नउपनिस्सये पन्नरस, नपुरेजाते तेरस…पे॰… नोअविगते नव…पे॰…।
चतुक्कम्
नआहारपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिया पन्नरस…पे॰… नउपनिस्सये तेरस…पे॰… नोअविगते नव…पे॰…।
अट्ठकम्
नआहारपच्चया नहेतुपच्चया…पे॰… नसहजातपच्चया नअञ्ञमञ्ञे एकादस, ननिस्सये एकादस, नउपनिस्सये सत्त, नपुरेजाते एकादस, नपच्छाजाते नव, नआसेवने एकादस , नकम्मे एकादस, नविपाके एकादस, नइन्द्रिये नव, नझाने एकादस, नमग्गे एकादस, नसम्पयुत्ते एकादस, नविप्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया एकादस, नोविगते एकादस, नोअविगते नव…पे॰…।
दसकम्
नआहारपच्चया नहेतुपच्चया…पे॰… ननिस्सयपच्चया नउपनिस्सये पञ्च, नपुरेजाते एकादस, नपच्छाजाते नव, नआसेवने एकादस, नकम्मे एकादस, नविपाके एकादस, नइन्द्रिये नव, नझाने एकादस, नमग्गे एकादस, नसम्पयुत्ते एकादस, नविप्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया एकादस, नोविगते एकादस, नोअविगते नव।
एकादसकम्
नआहारपच्चया नहेतुपच्चया…पे॰… नउपनिस्सयपच्चया नपुरेजाते पञ्च, नपच्छाजाते तीणि, नआसेवने पञ्च, नकम्मे पञ्च, नविपाके पञ्च, नइन्द्रिये तीणि, नझाने पञ्च, नमग्गे पञ्च, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोअत्थिया द्वे, नोनत्थिया पञ्च, नोविगते पञ्च, नोअविगते द्वे…पे॰…।
तेरसकम्
नआहारपच्चया नहेतुपच्चया…पे॰… नपुरेजातपच्चया नपच्छाजातपच्चया नआसेवने तीणि, नकम्मे एकं, नविपाके तीणि, नइन्द्रिये द्वे , नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोअत्थिया द्वे, नोनत्थिया तीणि, नोविगते तीणि, नोअविगते द्वे…पे॰…।
पन्नरसकम्
नआहारपच्चया नहेतुपच्चया…पे॰… नपच्छाजातपच्चया नआसेवनपच्चया नकम्मपच्चया नविपाके एकं, नझाने एकं , नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं…पे॰…।
अट्ठारसकम्
नआहारपच्चया नहेतुपच्चया…पे॰… नकम्मपच्चया नविपाकपच्चया नझानपच्चया नमग्गपच्चया नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं (संखित्तं)।
नइन्द्रियदुकम्
५४४. नइन्द्रियपच्चया नहेतुया पन्नरस, नआरम्मणे पन्नरस…पे॰… नोअविगते नव…पे॰…।
चतुक्कम्
नइन्द्रियपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिया पन्नरस…पे॰… नउपनिस्सये तेरस…पे॰… नोअविगते नव…पे॰…।
अट्ठकम्
नइन्द्रियपच्चया नहेतुपच्चया…पे॰… नसहजातपच्चया नअञ्ञमञ्ञे एकादस, ननिस्सये एकादस, नउपनिस्सये सत्त, नपुरेजाते एकादस, नपच्छाजाते नव, नआसेवने एकादस, नकम्मे एकादस, नविपाके एकादस, नआहारे नव, नझाने एकादस, नमग्गे एकादस, नसम्पयुत्ते एकादस, नविप्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया एकादस, नोविगते एकादस, नोअविगते नव…पे॰…।
दसकम्
नइन्द्रियपच्चया नहेतुपच्चया…पे॰… ननिस्सयपच्चया नउपनिस्सये पञ्च, नपुरेजाते एकादस , नपच्छाजाते नव, नआसेवने एकादस, नकम्मे एकादस, नविपाके एकादस, नआहारे नव, नझाने एकादस, नमग्गे एकादस, नसम्पयुत्ते एकादस, नविप्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया एकादस, नोविगते एकादस, नोअविगते नव।
एकादसकम्
नइन्द्रियपच्चया नहेतुपच्चया…पे॰… नउपनिस्सयपच्चया नपुरेजाते पञ्च, नपच्छाजाते तीणि, नआसेवने पञ्च, नकम्मे पञ्च, नविपाके पञ्च, नआहारे तीणि (कातब्बं)।
तेरसकम्
नइन्द्रियपच्चया नहेतुपच्चया…पे॰… नपुरेजातपच्चया नपच्छाजातपच्चया नआसेवने तीणि, नकम्मे एकं, नविपाके तीणि, नआहारे द्वे, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोअत्थिया द्वे, नोनत्थिया तीणि, नोविगते तीणि, नोअविगते द्वे…पे॰…।
पन्नरसकम्
नइन्द्रियपच्चया नहेतुपच्चया…पे॰… नकम्मपच्चया नविपाके एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं…पे॰…।
एकवीसकम्
नइन्द्रियपच्चया नहेतुपच्चया…पे॰… नकम्मपच्चया नविपाकपच्चया नझानपच्चया नमग्गपच्चया नसम्पयुत्तपच्चया नविप्पयुत्तपच्चया नोनत्थिपच्चया नोविगते एकं (संखित्तं)।
नझानपच्चया… नमग्गपच्चया…।
(यथा नहेतुमूलकं एवं वित्थारेतब्बम्।) नसम्पयुत्तपच्चया…।
(यथा नअञ्ञमञ्ञमूलकं एवं वित्थारेतब्बम्।)
नविप्पयुत्तदुकम्
५४५. नविप्पयुत्तपच्चया नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव, नअनन्तरे नव, नसमनन्तरे नव, नसहजाते नव, नअञ्ञमञ्ञे नव, ननिस्सये नव, नउपनिस्सये नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे नव, नविपाके नव, नआहारे नव, नइन्द्रिये नव, नझाने नव, नमग्गे नव, नसम्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया नव, नोविगते नव, नोअविगते नव…पे॰…।
चतुक्कम्
नविप्पयुत्तपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिया नव, नअनन्तरे नव, नसमनन्तरे नव, नसहजाते नव, नअञ्ञमञ्ञे नव, ननिस्सये नव, नउपनिस्सये पञ्च, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे नव, नविपाके नव, नआहारे नव, नइन्द्रिये नव, नझाने नव, नमग्गे नव, नसम्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया नव, नोविगते नव, नोअविगते नव…पे॰…।
दसकम्
नविप्पयुत्तपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया नअञ्ञमञ्ञपच्चया ननिस्सयपच्चया नउपनिस्सये तीणि, नपुरेजाते नव…पे॰… नोअविगते नव।
एकादसकम्
नविप्पयुत्तपच्चया नहेतुपच्चया नआरम्मणपच्चया (मूलकं संखित्तं) ननिस्सयपच्चया नउपनिस्सयपच्चया नपुरेजाते तीणि , नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे एकं, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नोअत्थिया द्वे, नोनत्थिया तीणि, नोविगते तीणि, नोअविगते द्वे…पे॰…।
अट्ठारसकम्
नविप्पयुत्तपच्चया नहेतुपच्चया नआरम्मणपच्चया (मूलकं संखित्तं) नकम्मपच्चया नविपाकपच्चया नइन्द्रियपच्चया नझाने एकं…पे॰… नोविगते एकं (संखित्तं)।
नोअत्थिदुकम्
५४६. नोअत्थिपच्चया नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव, नअनन्तरे नव, नसमनन्तरे नव, नसहजाते नव, नअञ्ञमञ्ञे नव, ननिस्सये नव, नउपनिस्सये नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे नव, नविपाके नव, नआहारे नव, नइन्द्रिये नव, नझाने नव, नमग्गे नव, नसम्पयुत्ते नव, नविप्पयुत्ते नव, नोनत्थिया नव, नोविगते नव, नोअविगते नव…पे॰…।
चतुक्कम्
नोअत्थिपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिया नव…पे॰… ननिस्सये नव, नउपनिस्सये द्वे…पे॰…।
दसकम्
नोअत्थिपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया नअञ्ञमञ्ञपच्चया ननिस्सयपच्चया नउपनिस्सये द्वे, नपुरेजाते नव…पे॰… नोअविगते नव।
एकादसकम्
नोअत्थिपच्चया नहेतुपच्चया नआरम्मणपच्चया (मूलकं संखित्तं) नउपनिस्सयपच्चया नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नविपाके द्वे, नआहारे द्वे, नइन्द्रिये द्वे, नझाने द्वे, नमग्गे द्वे, नसम्पयुत्ते द्वे, नविप्पयुत्ते द्वे, नोनत्थिया द्वे, नोविगते द्वे, नोअविगते द्वे…पे॰…।
सत्तरसकम्
नोअत्थिपच्चया नहेतुपच्चया नआरम्मणपच्चया (मूलकं संखित्तं) नआसेवनपच्चया नविपाकपच्चया नआहारपच्चया नइन्द्रियपच्चया नझाने द्वे…पे॰… नोअविगते द्वे…पे॰…।
एकवीसकम्
नोअत्थिपच्चया नहेतुपच्चया…पे॰… नउपनिस्सयपच्चया नपुरेजातपच्चया नपच्छाजातपच्चया नआसेवनपच्चया नविपाकपच्चया नआहारपच्चया नइन्द्रियपच्चया…पे॰… नविप्पयुत्तपच्चया नोनत्थिया द्वे, नोविगते द्वे, नोअविगते द्वे।
तेवीसकं (सउपनिस्सयं)
नोअत्थिपच्चया नहेतुपच्चया…पे॰… नोविगतपच्चया नोअविगते द्वे।
तेवीसकं (सकम्मं)
नोअत्थिपच्चया नहेतुपच्चया (मूलकं संखित्तं) ननिस्सयपच्चया नपुरेजातपच्चया (मूलकं संखित्तं) नकम्मपच्चया…पे॰… नोविगतपच्चया नोअविगते नव।
नोनत्थिदुकम्
५४७. नोनत्थिपच्चया नहेतुया पन्नरस (संखित्तं)। नोनत्थिया च, नोविगते च (नहेतुपच्चयसदिसं)।
नोविगतदुकम्
५४८. नोविगतपच्चया नहेतुया पन्नरस (संखित्तं)।
नोअविगतदुकम्
५४९. नोअविगतपच्चया नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव…पे॰… नोविगते नव।
नोअविगतपच्चया… (नोअत्थिपच्चयसदिसं)।
पञ्हावारस्स पच्चनीयगणना।
३. पच्चयानुलोमपच्चनीयम्
हेतुदुकम्
५५०. हेतुपच्चया नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त, नआहारे सत्त, नइन्द्रिये सत्त, नझाने सत्त, नमग्गे सत्त, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त। (१९)
हेतुसामञ्ञघटना (९)
५५१. हेतु-सहजात-निस्सय-अत्थि-अविगतन्ति नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त, नआहारे सत्त, नइन्द्रिये सत्त , नझाने सत्त, नमग्गे सत्त, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
हेतु-सहजात-अञ्ञमञ्ञ-निस्सय-अत्थि-अविगतन्ति नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
हेतु -सहजात-अञ्ञमञ्ञ-निस्सय-सम्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
हेतु-सहजात-निस्सय-विप्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि। (अविपाकं – ४)
हेतु-सहजात-निस्सय-विपाक-अत्थि-अविगतन्ति नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकम्।
हेतु-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-अत्थि-अविगतन्ति नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं , नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
हेतु-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-सम्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
हेतु-सहजात-निस्सय-विपाक-विप्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
हेतु-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-विप्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं। (सविपाकं – ५)
सइन्द्रिय-मग्गघटना (९)
५५२. हेतु-सहजात-निस्सय-इन्द्रिय-मग्ग-अत्थि-अविगतन्ति नआरम्मणे चत्तारि, नअधिपतिया चत्तारि, नअनन्तरे चत्तारि, नसमनन्तरे चत्तारि, नअञ्ञमञ्ञे द्वे, नउपनिस्सये चत्तारि, नपुरेजाते चत्तारि, नपच्छाजाते चत्तारि, नआसेवने चत्तारि, नकम्मे चत्तारि, नविपाके चत्तारि, नआहारे चत्तारि, नझाने चत्तारि, नसम्पयुत्ते द्वे, नविप्पयुत्ते द्वे, नोनत्थिया चत्तारि, नोविगते चत्तारि।
हेतु-सहजात-अञ्ञमञ्ञ-निस्सय-इन्द्रिय-मग्ग-अत्थि-अविगतन्ति नआरम्मणे द्वे, नअधिपतिया द्वे, नअनन्तरे द्वे, नसमनन्तरे द्वे, नउपनिस्सये द्वे, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे द्वे, नविपाके द्वे, नआहारे द्वे, नझाने द्वे, नसम्पयुत्ते एकं, नविप्पयुत्ते द्वे, नोनत्थिया द्वे, नोविगते द्वे।
हेतु-सहजात-अञ्ञमञ्ञ-निस्सय-इन्द्रिय-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे द्वे, नअधिपतिया द्वे, नअनन्तरे द्वे, नसमनन्तरे द्वे, नउपनिस्सये द्वे, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे द्वे, नविपाके द्वे, नआहारे द्वे, नझाने द्वे, नविप्पयुत्ते द्वे, नोनत्थिया द्वे, नोविगते द्वे।
हेतु-सहजात-निस्सय-इन्द्रिय-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे द्वे, नअधिपतिया द्वे, नअनन्तरे द्वे, नसमनन्तरे द्वे, नअञ्ञमञ्ञे द्वे, नउपनिस्सये द्वे, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे द्वे, नविपाके द्वे, नआहारे द्वे, नझाने द्वे, नसम्पयुत्ते द्वे, नोनत्थिया द्वे, नोविगते द्वे। (अविपाकं – ४)
हेतु-सहजात-निस्सय-विपाक-इन्द्रिय-मग्ग-अत्थि-अविगतन्ति नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नझाने एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
हेतु-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-मग्ग-अत्थि-अविगतन्ति नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नझाने एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
हेतु-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नझाने एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
हेतु-सहजात-निस्सय-विपाक-इन्द्रिय-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नझाने एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
हेतु-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नझाने एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं। (सविपाकं – ५)
साधिपति-इन्द्रिय-मग्गघटना (६)
५५३. हेताधिपति-सहजात-निस्सय-इन्द्रिय-मग्ग-अत्थि-अविगतन्ति नआरम्मणे चत्तारि, नअनन्तरे चत्तारि, नसमनन्तरे चत्तारि, नअञ्ञमञ्ञे द्वे, नउपनिस्सये चत्तारि, नपुरेजाते चत्तारि, नपच्छाजाते चत्तारि, नआसेवने चत्तारि, नकम्मे चत्तारि, नविपाके चत्तारि, नआहारे चत्तारि, नझाने चत्तारि, नसम्पयुत्ते द्वे, नविप्पयुत्ते द्वे, नोनत्थिया चत्तारि, नोविगते चत्तारि।
हेताधिपति-सहजात-अञ्ञमञ्ञ-निस्सय-इन्द्रिय-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे द्वे, नअनन्तरे द्वे, नसमनन्तरे द्वे , नउपनिस्सये द्वे, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे , नकम्मे द्वे, नविपाके द्वे, नआहारे द्वे, नझाने द्वे, नविप्पयुत्ते द्वे, नोनत्थिया द्वे, नोविगते द्वे।
हेताधिपति-सहजात-निस्सय-इन्द्रिय-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे द्वे, नअनन्तरे द्वे, नसमनन्तरे द्वे, नअञ्ञमञ्ञे द्वे, नउपनिस्सये द्वे, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे द्वे, नविपाके द्वे, नआहारे द्वे, नझाने द्वे, नसम्पयुत्ते द्वे, नोनत्थिया द्वे, नोविगते द्वे। (अविपाकं – ३)
हेताधिपति-सहजात-निस्सय-विपाक-इन्द्रिय-मग्ग-अत्थि-अविगतन्ति नआरम्मणे एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नझाने एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
हेताधिपति-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नझाने एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
हेताधिपति -सहजात-निस्सय-विपाक-इन्द्रिय-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नझाने एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं। (सविपाकं – ३)
हेतुमूलकं।
आरम्मणदुकम्
५५४. आरम्मणपच्चया नहेतुया नव, नअधिपतिया नव, नअनन्तरे नव, नसमनन्तरे नव, नसहजाते नव, नअञ्ञमञ्ञे नव, ननिस्सये नव, नउपनिस्सये नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव , नकम्मे नव, नविपाके नव, नआहारे नव, नइन्द्रिये नव, नझाने नव, नमग्गे नव, नसम्पयुत्ते नव, नविप्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया नव, नोविगते नव, नोअविगते नव। (२३)
आरम्मणघटना (५)
५५५. आरम्मण-अधिपति-उपनिस्सयन्ति नहेतुया सत्त, नअनन्तरे सत्तं, नसमनन्तरे सत्त, नसहजाते सत्त, नअञ्ञमञ्ञे सत्त, ननिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त, नआहारे सत्त, नइन्द्रिये सत्त, नझाने सत्त, नमग्गे सत्त, नसम्पयुत्ते सत्त, नविप्पयुत्ते सत्त, नोअत्थिया सत्त, नोनत्थिया सत्त, नोविगते सत्त, नोअविगते सत्त।
आरम्मण -पुरेजात-अत्थि-अविगतन्ति नहेतुया तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नसहजाते तीणि, नअञ्ञमञ्ञे तीणि, ननिस्सये तीणि, नउपनिस्सये तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
आरम्मण-निस्सय-पुरेजात-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नसहजाते तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
आरम्मण-अधिपति-उपनिस्सय-पुरेजात-अत्थि-अविगतन्ति नहेतुया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नसहजाते एकं, नअञ्ञमञ्ञे एकं, ननिस्सये एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नविपाके एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
आरम्मण-अधिपति-निस्सय-उपनिस्सय-पुरेजात-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नसहजाते एकं, नअञ्ञमञ्ञे एकं, नपच्छाजाते एकं , नआसेवने एकं, नकम्मे एकं, नविपाके एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
आरम्मणमूलकं।
अधिपतिदुकम्
५५६. अधिपतिपच्चया नहेतुया दस, नआरम्मणे सत्त, नअनन्तरे दस, नसमनन्तरे दस, नसहजाते सत्त, नअञ्ञमञ्ञे अट्ठ, ननिस्सये सत्त, नउपनिस्सये सत्त, नपुरेजाते दस, नपच्छाजाते दस, नआसेवने दस, नकम्मे दस, नविपाके दस, नआहारे दस, नइन्द्रिये दस, नझाने दस, नमग्गे दस, नसम्पयुत्ते अट्ठ, नविप्पयुत्ते सत्त, नोअत्थिया सत्त, नोनत्थिया दस, नोविगते दस, नो अविगते सत्त। (२३)
अधिपतिमिस्सकघटना (३)
५५७. अधिपति-अत्थि-अविगतन्ति नहेतुया अट्ठ, नआरम्मणे सत्त, नअनन्तरे अट्ठ, नसमनन्तरे अट्ठ, नसहजाते एकं, नअञ्ञमञ्ञे चत्तारि, ननिस्सये एकं, नउपनिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते अट्ठ, नआसेवने अट्ठ, नकम्मे अट्ठ, नविपाके अट्ठ, नआहारे अट्ठ, नइन्द्रिये अट्ठ, नझाने अट्ठ, नमग्गे अट्ठ, नसम्पयुत्ते चत्तारि, नविप्पयुत्ते चत्तारि, नोनत्थिया अट्ठ, नोविगते अट्ठ।
अधिपति -निस्सय-अत्थि-अविगतन्ति नहेतुया अट्ठ, नआरम्मणे सत्त, नअनन्तरे अट्ठ, नसमनन्तरे अट्ठ, नसहजाते एकं, नअञ्ञमञ्ञे चत्तारि, नउपनिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते अट्ठ, नआसेवने अट्ठ, नकम्मे अट्ठ, नविपाके अट्ठ, नआहारे अट्ठ, नइन्द्रिये अट्ठ, नझाने अट्ठ, नमग्गे अट्ठ, नसम्पयुत्ते चत्तारि, नविप्पयुत्ते तीणि, नोनत्थिया अट्ठ, नोविगते अट्ठ।
अधिपति-निस्सय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया चत्तारि, नआरम्मणे तीणि, नअनन्तरे चत्तारि, नसमनन्तरे चत्तारि, नसहजाते एकं, नअञ्ञमञ्ञे चत्तारि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते चत्तारि, नआसेवने चत्तारि, नकम्मे चत्तारि, नविपाके चत्तारि, नआहारे चत्तारि, नइन्द्रिये चत्तारि, नझाने चत्तारि, नमग्गे चत्तारि, नसम्पयुत्ते चत्तारि, नोनत्थिया चत्तारि, नोविगते चत्तारि।
पकिण्णकघटना (३)
५५८. अधिपति-आरम्मण-उपनिस्सयन्ति नहेतुया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नसहजाते सत्त, नअञ्ञमञ्ञे सत्त, ननिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त, नआहारे सत्त, नइन्द्रिये सत्त, नझाने सत्त, नमग्गे सत्त, नसम्पयुत्ते सत्त, नविप्पयुत्ते सत्त, नोअत्थिया सत्त, नोनत्थिया सत्त, नोविगते सत्त, नोअविगते सत्त।
अधिपति-आरम्मण-उपनिस्सय-पुरेजात-अत्थि-अविगतन्ति नहेतुया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नसहजाते एकं, नअञ्ञमञ्ञे एकं, ननिस्सये एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नविपाके एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
अधिपति-आरम्मण-निस्सय-उपनिस्सय-पुरेजात-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नसहजाते एकं, नअञ्ञमञ्ञे एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नविपाके एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
सहजात-छन्दाधिपतिघटना (६)
५५९. अधिपति-सहजात-निस्सय-अत्थि-अविगतन्ति नहेतुया सत्त, नआरम्मणे सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त , नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त, नआहारे सत्त, नइन्द्रिये सत्त, नझाने सत्त, नमग्गे सत्त, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
अधिपति-सहजात-अञ्ञमञ्ञ-निस्सय-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
अधिपति-सहजात-निस्सय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि। (अविपाकं – ३)
अधिपति-सहजात-निस्सय-विपाक-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
अधिपति-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं , नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
अधिपति-सहजात-निस्सय-विपाक-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं , नपच्छाजाते एकं , नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं। (सविपाकं – ३)
चित्ताधिपतिघटना (६)
५६०. अधिपति-सहजात-निस्सय-आहार-इन्द्रिय-अत्थि-अविगतन्ति नहेतुया सत्त, नआरम्मणे सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त, नझाने सत्त, नमग्गे सत्त, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
अधिपति-सहजात-अञ्ञमञ्ञ-निस्सय-आहार-इन्द्रिय-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नझाने तीणि, नमग्गे तीणि, नविप्पयुत्ते तीणि , नोनत्थिया तीणि, नोविगते तीणि।
अधिपति-सहजात-निस्सय-आहार-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि। (अविपाकं – ३)
अधिपति-सहजात-निस्सय-विपाक-आहार-इन्द्रिय-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
अधिपति-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-आहार-इन्द्रिय-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
अधिपति-सहजात-निस्सय-विपाक-आहार-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं। (सविपाकं – ३)
वीरियाधिपतिघटना (६)
५६१. अधिपति-सहजात-निस्सय-इन्द्रिय-मग्ग-अत्थि-अविगतन्ति नहेतुया सत्त, नआरम्मणे सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त, नआहारे सत्त, नझाने सत्त, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
अधिपति-सहजात-अञ्ञमञ्ञ-निस्सय-इन्द्रिय-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नझाने तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
अधिपति-सहजात-निस्सय-इन्द्रिय-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नझाने तीणि, नसम्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि। (अविपाकं – ३)
अधिपति-सहजात-निस्सय-विपाक-इन्द्रिय-मग्ग-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नझाने एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
अधिपति-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नझाने एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
अधिपति-सहजात-निस्सय-विपाक-इन्द्रिय-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं , नझाने एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं। (सविपाकं – ३)
वीमंसाधिपतिघटना (६)
५६२. अधिपति-हेतु-सहजात-निस्सय-इन्द्रिय-मग्ग-अत्थि-अविगतन्ति नआरम्मणे चत्तारि, नअनन्तरे चत्तारि, नसमनन्तरे चत्तारि, नअञ्ञमञ्ञे द्वे, नउपनिस्सये चत्तारि, नपुरेजाते चत्तारि, नपच्छाजाते चत्तारि, नआसेवने चत्तारि, नकम्मे चत्तारि, नविपाके चत्तारि, नआहारे चत्तारि, नझाने चत्तारि, नसम्पयुत्ते द्वे, नविप्पयुत्ते द्वे, नोनत्थिया चत्तारि, नोविगते चत्तारि।
अधिपति-हेतु-सहजात-अञ्ञमञ्ञ-निस्सय-इन्द्रिय-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे द्वे, नअनन्तरे द्वे, नसमनन्तरे द्वे, नउपनिस्सये द्वे, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे द्वे, नविपाके द्वे, नआहारे द्वे, नझाने द्वे, नविप्पयुत्ते द्वे, नोनत्थिया द्वे, नोविगते द्वे।
अधिपति-हेतु-सहजात-निस्सय-इन्द्रिय-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे द्वे, नअनन्तरे द्वे, नसमनन्तरे द्वे, नअञ्ञमञ्ञे द्वे, नउपनिस्सये द्वे, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे द्वे, नविपाके द्वे, नआहारे द्वे, नझाने द्वे, नसम्पयुत्ते द्वे, नोनत्थिया द्वे, नोविगते द्वे। (अविपाकं – ३)
अधिपति-हेतु-सहजात-निस्सय-विपाक-इन्द्रिय-मग्ग-अत्थि-अविगतन्ति नआरम्मणे एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं , नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नझाने एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
अधिपति-हेतु-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नझाने एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
अधिपति-हेतु-सहजात-निस्सय-विपाक-इन्द्रिय-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नझाने एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं। (सविपाकं – ३)
अधिपतिमूलकं।
अनन्तरदुकम्
५६३. अनन्तरपच्चया नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नसहजाते सत्त, नअञ्ञमञ्ञे सत्त, ननिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त, नआसेवने पञ्च, नकम्मे सत्त, नविपाके सत्त, नआहारे सत्त, नइन्द्रिये सत्त, नझाने सत्त, नमग्गे सत्त, नसम्पयुत्ते सत्त, नविप्पयुत्ते सत्त, नोअत्थिया सत्त, नोअविगते सत्त। (१९)
अनन्तरघटना (३)
५६४. अनन्तर -समनन्तर-उपनिस्सय-नत्थि-विगतन्ति नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नसहजाते सत्त, नअञ्ञमञ्ञे सत्त, ननिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त, नआसेवने पञ्च, नकम्मे सत्त, नविपाके सत्त, नआहारे सत्त, नइन्द्रिये सत्त, नझाने सत्त, नमग्गे सत्त, नसम्पयुत्ते सत्त, नविप्पयुत्ते सत्त, नोअत्थिया सत्त, नोअविगते सत्त।
अनन्तर-समनन्तर-उपनिस्सय-आसेवन-नत्थि-विगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नसहजाते तीणि, नअञ्ञमञ्ञे तीणि, ननिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोअत्थिया तीणि, नोअविगते तीणि।
अनन्तर-समनन्तर-उपनिस्सय-कम्म-नत्थि-विगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नसहजाते एकं, नअञ्ञमञ्ञे एकं, ननिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नविपाके एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोअत्थिया एकं, नोअविगते एकं।
अनन्तरमूलकं।
समनन्तरदुकम्
५६५. समनन्तरपच्चया नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नसहजाते सत्त, नअञ्ञमञ्ञे सत्त, ननिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त, नआसेवने पञ्च, नकम्मे सत्त, नविपाके सत्त, नआहारे सत्त, नइन्द्रिये सत्त, नझाने सत्त, नमग्गे सत्त, नसम्पयुत्ते सत्त, नविप्पयुत्ते सत्त, नोअत्थिया सत्त, नोअविगते सत्त। (१९)
समनन्तरघटना (३)
५६६. समनन्तर-अनन्तर-उपनिस्सय-नत्थि-विगतन्ति नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नसहजाते सत्त, नअञ्ञमञ्ञे सत्त, ननिस्सये सत्त, नपुरेजाते सत्त , नपच्छाजाते सत्त, नआसेवने पञ्च, नकम्मे सत्त, नविपाके सत्त, नआहारे सत्त, नइन्द्रिये सत्त, नझाने सत्त, नमग्गे सत्त, नसम्पयुत्ते सत्त, नविप्पयुत्ते सत्त, नोअत्थिया सत्त, नोअविगते सत्त।
समनन्तर-अनन्तर-उपनिस्सय-आसेवन-नत्थि-विगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नसहजाते तीणि, नअञ्ञमञ्ञे तीणि, ननिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोअत्थिया तीणि, नोअविगते तीणि।
समनन्तर-अनन्तर-उपनिस्सय-कम्म-नत्थि-विगतन्ति नहेतुया एकं , नआरम्मणे एकं, नअधिपतिया एकं, नसहजाते एकं, नअञ्ञमञ्ञे एकं, ननिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नविपाके एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोअत्थिया एकं, नोअविगते एकं।
समनन्तरमूलकं।
सहजातदुकम्
५६७. सहजातपच्चया नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव, नअनन्तरे नव, नसमनन्तरे नव, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे नव, नविपाके नव, नआहारे नव, नइन्द्रिये नव, नझाने नव, नमग्गे नव, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया नव, नोविगते नव। (२०)
सहजातघटना (१०)
५६८. सहजात-निस्सय-अत्थि-अविगतन्ति नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव, नअनन्तरे नव, नसमनन्तरे नव, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये नव…पे॰… नमग्गे नव, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया नव, नोविगते नव।
सहजात-अञ्ञमञ्ञ-निस्सय-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
सहजात-अञ्ञमञ्ञ-निस्सय-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
सहजात-निस्सय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
सहजात-अञ्ञमञ्ञ-निस्सय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नविपाके एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं। (अविपाकं – ५)
सहजात-निस्सय-विपाक-अत्थि-अविगतन्ति नहेतुया एकं, न-आरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
सहजात-निस्सय-विपाक-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं। (सविपाकं – ५)
सहजातमूलकं।
अञ्ञमञ्ञदुकम्
५६९. अञ्ञमञ्ञपच्चया नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया तीणि , नोविगते तीणि। (१९)
अञ्ञमञ्ञघटना (६)
५७०. अञ्ञमञ्ञ-सहजात-निस्सय-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
अञ्ञमञ्ञ-सहजात-निस्सय-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
अञ्ञमञ्ञ-सहजात-निस्सय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नविपाके एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं। (अविपाकं – ३)
अञ्ञमञ्ञ-सहजात-निस्सय-विपाक-अत्थि-अविगतन्ति नहेतुया एकं , नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
अञ्ञमञ्ञ-सहजात-निस्सय-विपाक-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
अञ्ञमञ्ञ-सहजात-निस्सय-विपाक-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं। (सविपाकं – ३)
अञ्ञमञ्ञमूलकं।
निस्सयदुकम्
५७१. निस्सयपच्चया नहेतुया तेरस, नआरम्मणे तेरस, नअधिपतिया तेरस, नअनन्तरे तेरस, नसमनन्तरे तेरस, नसहजाते तीणि , नअञ्ञमञ्ञे सत्त, नउपनिस्सये तेरस, नपुरेजाते नव, नपच्छाजाते तेरस, नआसेवने तेरस, नकम्मे तेरस, नविपाके तेरस, नआहारे तेरस, नइन्द्रिये तेरस, नझाने तेरस, नमग्गे तेरस, नसम्पयुत्ते सत्त, नविप्पयुत्ते तीणि, नोनत्थिया तेरस, नोविगते तेरस। (२१)
निस्सयमिस्सकघटना (६)
५७२. निस्सय-अत्थि-अविगतन्ति नहेतुया तेरस, नआरम्मणे तेरस, नअधिपतिया तेरस , नअनन्तरे तेरस, नसमनन्तरे तेरस, नसहजाते तीणि, नअञ्ञमञ्ञे सत्त, नउपनिस्सये तेरस, नपुरेजाते नव, न पच्छाजाते तेरस, नआसेवने तेरस, नकम्मे तेरस, नविपाके तेरस, नआहारे तेरस, नइन्द्रिये तेरस, नझाने तेरस, नमग्गे तेरस, नसम्पयुत्ते सत्त, नविप्पयुत्ते तीणि, नोनत्थिया तेरस, नोविगते तेरस।
निस्सय-अधिपति-अत्थि-अविगतन्ति नहेतुया अट्ठ, नआरम्मणे सत्त, नअनन्तरे अट्ठ, नसमनन्तरे अट्ठ, नसहजाते एकं, नअञ्ञमञ्ञे चत्तारि, नउपनिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते अट्ठ, नआसेवने अट्ठ, नकम्मे अट्ठ, नविपाके अट्ठ, नआहारे अट्ठ, नइन्द्रिये अट्ठ, नझाने अट्ठ, नमग्गे अट्ठ, नसम्पयुत्ते चत्तारि, नविप्पयुत्ते तीणि, नोनत्थिया अट्ठ, नोविगते अट्ठ।
निस्सय-इन्द्रिय-अत्थि-अविगतन्ति नहेतुया सत्त, नआरम्मणे सत्त , नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नसहजाते एकं, नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त, नआहारे सत्त, नझाने सत्त, नमग्गे सत्त, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
निस्सय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया पञ्च, नआरम्मणे पञ्च, नअधिपतिया पञ्च, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नसहजाते तीणि, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते तीणि, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे पञ्च, नविपाके पञ्च, नआहारे पञ्च, नइन्द्रिये पञ्च, नझाने पञ्च, नमग्गे पञ्च, नसम्पयुत्ते पञ्च, नोनत्थिया पञ्च, नोविगते पञ्च।
निस्सय-अधिपति-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया चत्तारि, नआरम्मणे तीणि, नअनन्तरे चत्तारि, नसमनन्तरे चत्तारि, नसहजाते एकं, नअञ्ञमञ्ञे चत्तारि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते चत्तारि, नआसेवने चत्तारि, नकम्मे चत्तारि, नविपाके चत्तारि , नआहारे चत्तारि, नइन्द्रिये चत्तारि, नझाने चत्तारि, नमग्गे चत्तारि, नसम्पयुत्ते चत्तारि, नोनत्थिया चत्तारि, नोविगते चत्तारि।
निस्सय-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नसहजाते एकं, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
पकिण्णकघटना (४)
५७३. निस्सय-पुरेजात-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नसहजाते तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नंइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
निस्सय-आरम्मण-पुरेजात-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नसहजाते तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
निस्सय-आरम्मण-अधिपति-उपनिस्सय-पुरेजात-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नसहजाते एकं, नअञ्ञमञ्ञे एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नविपाके एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
निस्सय-पुरेजात-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं , नसहजाते एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नविपाके एकं, नआहारे एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
सहजातघटना (१०)
५७४. निस्सय-सहजात-अत्थि-अविगतन्ति नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव, नअनन्तरे नव, नसमनन्तरे नव, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे नव, नविपाके नव, नआहारे नव, नइन्द्रिये नव, नझाने नव, नमग्गे नव, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया नव, नोविगते नव।
निस्सय-सहजात-अञ्ञमञ्ञ-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
निस्सय -सहजात-अञ्ञमञ्ञ-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
निस्सय-सहजात-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
निस्सय-सहजात-अञ्ञमञ्ञ-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नविपाके एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं। (अविपाकं – ५)
निस्सय-सहजात-विपाक-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं , नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
निस्सय-सहजात-अञ्ञमञ्ञ-विपाक-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
निस्सय-सहजात-अञ्ञमञ्ञ-विपाक-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
निस्सय-सहजात-विपाक-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
निस्सय-सहजात-अञ्ञमञ्ञ-विपाक-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं। (सविपाकं – ५)
निस्सयमूलकं।
उपनिस्सयदुकम्
५७५. उपनिस्सयपच्चया नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव, नअनन्तरे नव, नसमनन्तरे नव, नसहजाते नव, नअञ्ञमञ्ञे नव, ननिस्सये नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे नव, नविपाके नव, नआहारे नव, नइन्द्रिये नव, नझाने नव, नमग्गे नव, नसम्पयुत्ते नव, नविप्पयुत्ते नव, नोअत्थिया नव, नोनत्थिया नव, नोविगते नव, नोअविगते नव। (२३)
उपनिस्सयघटना (७)
५७६. उपनिस्सय-आरम्मण-अधिपतीति नहेतुया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नसहजाते सत्त, नअञ्ञमञ्ञे सत्त, ननिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त, नआसेवने सत्त , नकम्मे सत्त, नविपाके सत्त, नआहारे सत्त, नइन्द्रिये सत्त, नझाने सत्त, नमग्गे सत्त, नसम्पयुत्ते सत्त, नविप्पयुत्ते सत्त, नोअत्थिया सत्त, नोनत्थिया सत्त, नोविगते सत्त, नोअविगते सत्त।
उपनिस्सय-आरम्मण-अधिपति-पुरेजात-अत्थि-अविगतन्ति नहेतुया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नसहजाते एकं, नअञ्ञमञ्ञे एकं, ननिस्सये एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नविपाके एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
उपनिस्सय-आरम्मण-अधिपति-निस्सय-पुरेजात-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नसहजाते एकं, नअञ्ञमञ्ञे एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नविपाके एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
उपनिस्सय-अनन्तर-समनन्तर-नत्थि-विगतन्ति नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नसहजाते सत्त, नअञ्ञमञ्ञे सत्त, ननिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त, नआसेवने पञ्च, नकम्मे सत्त, नविपाके सत्त, नआहारे सत्त, नइन्द्रिये सत्त, नझाने सत्त, नमग्गे सत्त, नसम्पयुत्ते सत्त , नविप्पयुत्ते सत्त, नोअत्थिया सत्त, नोअविगते सत्त।
उपनिस्सय-अनन्तर-समनन्तर-आसेवन-अत्थि-विगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नसहजाते तीणि, नअञ्ञमञ्ञे तीणि, ननिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोअत्थिया तीणि, नोअविगते तीणि।
उपनिस्सय-कम्मन्ति नहेतुया द्वे, नआरम्मणे द्वे, नअधिपतिया द्वे, नअनन्तरे द्वे, नसमनन्तरे द्वे, नसहजाते द्वे, नअञ्ञमञ्ञे द्वे, ननिस्सये द्वे, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नविपाके द्वे, नआहारे द्वे, नइन्द्रिये द्वे, नझाने द्वे, नमग्गे द्वे, नसम्पयुत्ते द्वे, नविप्पयुत्ते द्वे, नोअत्थिया द्वे, नोनत्थिया द्वे, नोविगते द्वे, नोअविगते द्वे।
उपनिस्सय-अनन्तर-समनन्तर-कम्म-नत्थि-विगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नसहजाते एकं, नअञ्ञमञ्ञे एकं, ननिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नविपाके एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोअत्थिया एकं, नोअविगते एकं।
उपनिस्सयमूलकं।
पुरेजातदुकम्
५७७. पुरेजातपच्चया नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नसहजाते तीणि, नअञ्ञमञ्ञे तीणि, ननिस्सये तीणि, नउपनिस्सये तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि। (२१)
पुरेजातघटना (७)
५७८. पुरेजात-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नसहजाते तीणि, नअञ्ञमञ्ञे तीणि, ननिस्सये तीणि, नउपनिस्सये तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
पुरेजात-निस्सय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नसहजाते तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
पुरेजात-आरम्मण-अत्थि-अविगतन्ति नहेतुया तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नसहजाते तीणि, नअञ्ञमञ्ञे तीणि, ननिस्सये तीणि, नउपनिस्सये तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
पुरेजात-आरम्मण-निस्सय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि, नअधिपतिया तीणि , नअनन्तरे तीणि, नसमनन्तरे तीणि, नसहजाते तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपच्छाजाते तीणि , नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
पुरेजात-आरम्मण-अधिपति-उपनिस्सय-अत्थि-अविगतन्ति नहेतुया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नसहजाते एकं, नअञ्ञमञ्ञे एकं, ननिस्सये एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नविपाके एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
पुरेजात-आरम्मण-अधिपति-निस्सय-उपनिस्सय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नसहजाते एकं, नअञ्ञमञ्ञे एकं, नपच्छाजाते एकं, नआसेवने एकं , नकम्मे एकं, नविपाके एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
पुरेजात-निस्सय-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नसहजाते एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नविपाके एकं, नआहारे एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
पुरेजातमूलकं।
पच्छाजातदुकम्
५७९. पच्छाजातपच्चया नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नसहजाते तीणि, नअञ्ञमञ्ञे तीणि, ननिस्सये तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि , नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि। (२०)
पच्छाजातघटना (१)
५८०. पच्छाजात-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नसहजाते तीणि, नअञ्ञमञ्ञे तीणि, ननिस्सये तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
पच्छाजातमूलकं।
आसेवनदुकम्
५८१. आसेवनपच्चया नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नसहजाते तीणि, नअञ्ञमञ्ञे तीणि, ननिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोअत्थिया तीणि, नोअविगते तीणि। (१८)
आसेवनघटना (१)
५८२. आसेवन-अनन्तर-समनन्तर-उपनिस्सय-नत्थि-विगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नसहजाते तीणि, नअञ्ञमञ्ञे तीणि, ननिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि , नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोअत्थिया तीणि, नोअविगते तीणि।
आसेवनमूलकं।
कम्मदुकम्
५८३. कम्मपच्चया नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नसहजाते द्वे, नअञ्ञमञ्ञे तीणि , ननिस्सये द्वे, नउपनिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त, नआसेवने सत्त, नविपाके सत्त, नआहारे द्वे, नइन्द्रिये सत्त, नझाने सत्त, नमग्गे सत्त, नसम्पयुत्ते तीणि, नविप्पयुत्ते पञ्च, नोअत्थिया द्वे, नोनत्थिया सत्त, नोविगते सत्त, नोअविगते द्वे। (२३)
कम्मपकिण्णकघटना (२)
५८४. कम्म-उपनिस्सयन्ति नहेतुया द्वे, नआरम्मणे द्वे, नअधिपतिया द्वे, नअनन्तरे द्वे, नसमनन्तरे द्वे, नसहजाते द्वे, नअञ्ञमञ्ञे द्वे, ननिस्सये द्वे, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नविपाके द्वे, नआहारे द्वे, नइन्द्रिये द्वे, नझाने द्वे, नमग्गे द्वे, नसम्पयुत्ते द्वे, नविप्पयुत्ते द्वे, नोअत्थिया द्वे, नोनत्थिया द्वे, नोविगते द्वे, नोअविगते द्वे।
कम्म-अनन्तर-समनन्तर-उपनिस्सय-नत्थि-विगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नसहजाते एकं, नअञ्ञमञ्ञे एकं, ननिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नविपाके एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोअत्थिया एकं, नोअविगते एकं।
सहजातघटना (९)
५८५. कम्म -सहजात-निस्सय-आहार-अत्थि-अविगतन्ति नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त, नआसेवने सत्त, नविपाके सत्त, नइन्द्रिये सत्त, नझाने सत्त, नमग्गे सत्त, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
कम्म-सहजात-अञ्ञमञ्ञ-निस्सय-आहार-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नविपाके तीणि, नइन्द्रिये तीणि , नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
कम्म-सहजात-अञ्ञमञ्ञ-निस्सय-आहार-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नविपाके तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
कम्म-सहजात-निस्सय-आहार-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि , नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नविपाके तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि। (अविपाकं – ४)
कम्म-सहजात-निस्सय-विपाक-आहार-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
कम्म-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-आहार-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
कम्म-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-आहार-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नइन्द्रिये एकं, नझाने एकं , नमग्गे एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
कम्म-सहजात-निस्सय-विपाक-आहार-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
कम्म-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-आहार-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं। (सविपाकं – ५)
कम्ममूलकं।
विपाकदुकम्
५८६. विपाकपच्चया नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं। (१९)
विपाकघटना (५)
५८७. विपाक-सहजात-निस्सय-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
विपाक-सहजात-अञ्ञमञ्ञ-निस्सय-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं , नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
विपाक-सहजात-अञ्ञमञ्ञनिस्सय-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
विपाक -सहजात-निस्सय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
विपाक-सहजात-अञ्ञमञ्ञ-निस्सय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
विपाकमूलकं।
आहारदुकम्
५८८. आहारपच्चया नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नसहजाते एकं, नअञ्ञमञ्ञे तीणि, ननिस्सये एकं, नउपनिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त , नइन्द्रिये सत्त, नझाने सत्त, नमग्गे सत्त, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त। (२१)
आहारमिस्सकघटना (१)
५८९. आहार -अत्थि-अविगतन्ति नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नसहजाते एकं, नअञ्ञमञ्ञे तीणि, ननिस्सये एकं, नउपनिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त, नइन्द्रिये सत्त, नझाने सत्त, नमग्गे सत्त, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
सहजातसामञ्ञघटना (९)
५९०. आहार-सहजात-निस्सय-अत्थि-अविगतन्ति नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त , नपुरेजाते सत्त, नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त, नइन्द्रिये सत्त, नझाने सत्त, नमग्गे सत्त, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
आहार-सहजात-अञ्ञमञ्ञ-निस्सय-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
आहार-सहजात-अञ्ञमञ्ञ-निस्सय-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
आहार-सहजात-निस्सय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि। (अविपाकं – ४)
आहार-सहजात-निस्सय-विपाक-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
आहार-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नइन्द्रिये एकं, नझाने एकं , नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
आहार-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
आहार-सहजात-निस्सय-विपाक-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
आहार-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं। (सविपाकं – ५)
सकम्मघटना (९)
५९१. आहार -सहजात-निस्सय-कम्म-अत्थि-अविगतन्ति नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त, नआसेवने सत्त, नविपाके सत्त, नइन्द्रिये सत्त, नझाने सत्त, नमग्गे सत्त, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
आहार-सहजात-अञ्ञमञ्ञ-निस्सय-कम्म-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि , नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नविपाके तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
आहार-सहजात-अञ्ञमञ्ञ-निस्सय-कम्म-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नविपाके तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
आहार-सहजात-निस्सय-कम्म-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि , नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नविपाके तीणि , नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि। (अविपाकं – ४)
आहार-सहजात-निस्सय-कम्म-विपाक-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
आहार-सहजात-अञ्ञमञ्ञ-निस्सय-कम्म-विपाक-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
आहार-सहजात-अञ्ञमञ्ञ-निस्सय-कम्म-विपाक-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं , नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
आहार-सहजात-निस्सय-कम्म-विपाक-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
आहार-सहजात-अञ्ञमञ्ञ-निस्सय-कम्म-विपाक-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं। (सविपाकं – ५)
सइन्द्रियघटना (९)
५९२. आहार-सहजात-निस्सय-इन्द्रिय-अत्थि-अविगतन्ति नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त, नझाने सत्त, नमग्गे सत्त, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
आहार -सहजात-अञ्ञमञ्ञ-निस्सय-इन्द्रिय-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
आहार-सहजात-अञ्ञमञ्ञ-निस्सय-इन्द्रिय-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नझाने तीणि, नमग्गे तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
आहार-सहजात-निस्सय-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि। (अविपाकं – ४)
आहार-सहजात-निस्सय-विपाक-इन्द्रिय-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं , नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नझाने एकं , नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
आहार-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
आहार-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
आहार-सहजात-निस्सय-विपाक-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं , नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं , नोविगते एकं।
आहार-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं। (सविपाकं – ५)
साधिपति-इन्द्रियघटना
५९३. आहार-अधिपति-सहजात-निस्सय-इन्द्रिय-अत्थि-अविगतन्ति नहेतुया सत्त, नआरम्मणे सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त, नझाने सत्त, नमग्गे सत्त, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
आहार-अधिपति-सहजात-अञ्ञमञ्ञ-निस्सय-इन्द्रिय-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नझाने तीणि, नमग्गे तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
आहार-अधिपति-सहजात-निस्सय-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि , नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि। (अविपाकं – ३)
आहार-अधिपति-सहजात-निस्सय-विपाक-इन्द्रिय-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
आहार-अधिपति-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
आहार-अधिपति-सहजात-निस्सय-विपाक-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं , नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं। (सविपाकं – ३)
आहारमूलकं।
इन्द्रियदुकम्
५९४. इन्द्रियपच्चया नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नसहजाते एकं, नअञ्ञमञ्ञे तीणि, ननिस्सये एकं, नउपनिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त, नआहारे सत्त, नझाने सत्त, नमग्गे सत्त, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त। (२१)
इन्द्रियमिस्सकघटना (३)
५९५. इन्द्रिय-अत्थि-अविगतन्ति नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नसहजाते एकं, नअञ्ञमञ्ञे तीणि, ननिस्सये एकं, नउपनिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त, नआहारे सत्त, नझाने सत्त, नमग्गे सत्त, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
इन्द्रिय-निस्सय-अत्थि-अविगतन्ति नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नसहजाते एकं, नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त, नआहारे सत्त, नझाने सत्त, नमग्गे सत्त, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
इन्द्रिय-निस्सय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि , नसहजाते एकं, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
पकिण्णकघटना (१)
५९६. इन्द्रिय-निस्सय-पुरेजात-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नसहजाते एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नविपाके एकं, नआहारे एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
सहजातसामञ्ञघटना (९)
५९७. इन्द्रिय-सहजात-निस्सय-अत्थि-अविगतन्ति नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त, नआहारे सत्त, नझाने सत्त, नमग्गे सत्त, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
इन्द्रिय-सहजात-अञ्ञमञ्ञ-निस्सय-अत्थि-अविगतन्ति नहेतुया तीणि , नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
इन्द्रिय-सहजात-अञ्ञमञ्ञ-निस्सय-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नझाने तीणि, नमग्गे तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
इन्द्रिय-सहजात-निस्सय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि। (अविपाकं – ४)
इन्द्रिय-सहजात-निस्सय-विपाक-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
इन्द्रिय-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं , नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
इन्द्रिय-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
इन्द्रिय-सहजात-निस्सय-विपाक-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
इन्द्रिय-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं। (सविपाकं – ५)
समग्गघटना (९)
५९८. इन्द्रिय-सहजात-निस्सय-मग्ग-अत्थि-अविगतन्ति नहेतुया सत्त, नआरम्मणे सत्त…पे॰… नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त…पे॰… नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
इन्द्रिय-सहजात-अञ्ञमञ्ञ-निस्सय-मग्ग-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
इन्द्रिय-सहजात-अञ्ञमञ्ञ-निस्सय-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नोविगते तीणि।
इन्द्रिय-सहजात-निस्सय-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नोविगते तीणि। (अविपाकं – ४)
इन्द्रिय-सहजात-निस्सय-विपाक-मग्ग-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
इन्द्रिय-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-मग्ग-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
इन्द्रिय-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
इन्द्रिय-सहजात-निस्सय-विपाक-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं ।
इन्द्रिय-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं। (सविपाकं – ५)
सझानघटना (९)
५९९. इन्द्रिय-सहजात-निस्सय-झान-अत्थि-अविगतन्ति नहेतुया सत्त…पे॰… नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त…पे॰… नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
इन्द्रिय-सहजात-अञ्ञमञ्ञ-निस्सय-झान-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
इन्द्रिय-सहजात-अञ्ञमञ्ञ-निस्सय-झान-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नोविगते तीणि।
इन्द्रिय-सहजात-निस्सय-झान-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नोविगते तीणि। (अविपाकं – ४)
इन्द्रिय-सहजात-निस्सय-विपाक-झान-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
इन्द्रिय-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-झान-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
इन्द्रिय-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-झान-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
इन्द्रिय-सहजात-निस्सय-विपाक-झान-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
इन्द्रिय-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-झान-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं। (सविपाकं – ५)
सझान-मग्गघटना (९)
६००. इन्द्रिय-सहजात-निस्सय-झान-मग्ग-अत्थि-अविगतन्ति नहेतुया सत्त…पे॰… नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त…पे॰… नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
इन्द्रिय-सहजात-अञ्ञमञ्ञ-निस्सय-झान-मग्ग-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नउपनिस्सये तीणि…पे॰… नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
इन्द्रिय-सहजात-अञ्ञमञ्ञ-निस्सय-झान-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नोविगते तीणि।
इन्द्रिय -सहजात-निस्सय-झान-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नोविगते तीणि। (अविपाकं – ४)
इन्द्रिय-सहजात-निस्सय-विपाक-झान-मग्ग-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
इन्द्रिय-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-झान-मग्ग-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
इन्द्रिय-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-झान-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
इन्द्रिय-सहजात-निस्सय-विपाक-झान-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
इन्द्रिय-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-झान-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं। (सविपाकं – ५)
साहारघटना (९)
६०१. इन्द्रिय-सहजात-निस्सय-आहार-अत्थि-अविगतन्ति नहेतुया सत्त…पे॰… नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त…पे॰… नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
इन्द्रिय-सहजात-अञ्ञमञ्ञ-निस्सय-आहार-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
इन्द्रिय-सहजात-अञ्ञमञ्ञ-निस्सय-आहार-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नोविगते तीणि।
इन्द्रिय-सहजात-निस्सय-आहार-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नोविगते तीणि। (अविपाकं – ४)
इन्द्रिय-सहजात-निस्सय-विपाक-आहार-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
इन्द्रिय-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-आहार-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
इन्द्रिय-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-आहार-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं ।
इन्द्रिय-सहजात-निस्सय-विपाक-आहार-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
इन्द्रिय-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-आहार-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं। (सविपाकं – ५)
साधिपति-आहारघटना (६)
६०२. इन्द्रिय-अधिपति-सहजात-निस्सय-आहार-अत्थि-अविगतन्ति नहेतुया सत्त…पे॰… नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त…पे॰… नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
इन्द्रिय-अधिपति-सहजात-अञ्ञमञ्ञ-निस्सय-आहार-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नोविगते तीणि।
इन्द्रिय-अधिपति-सहजात-निस्सय-आहार-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नोविगते तीणि। (अविपाकं – ३)
इन्द्रिय-अधिपति-सहजात-निस्सय-विपाक-आहार-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
इन्द्रिय-अधिपति-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-आहार-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
इन्द्रिय-अधिपति-सहजात-निस्सय-विपाक-आहार-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं। (सविपाकं – ३)
साधिपति-मग्गघटना (६)
६०३. इन्द्रिय-अधिपति-सहजात-निस्सय-मग्ग-अत्थि-अविगतन्ति नहेतुया सत्त…पे॰… नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त…पे॰… नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
इन्द्रिय-अधिपति-सहजात-अञ्ञमञ्ञ-निस्सय-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नोविगते तीणि।
इन्द्रिय-अधिपति-सहजात-निस्सय-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नोविगते तीणि। (अविपाकं – ३)
इन्द्रिय-अधिपति-सहजात-निस्सय-विपाक-मग्ग-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
इन्द्रिय-अधिपति-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
इन्द्रिय-अधिपति-सहजात-निस्सय-विपाक-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं। (सविपाकं – ३)
सहेतु-मग्गघटना (९)
६०४. इन्द्रिय-हेतु-सहजात-निस्सय-मग्ग-अत्थि-अविगतन्ति नआरम्मणे चत्तारि…पे॰… नअञ्ञमञ्ञे द्वे, नउपनिस्सये चत्तारि…पे॰… नसम्पयुत्ते द्वे, नविप्पयुत्ते द्वे, नोनत्थिया चत्तारि, नोविगते चत्तारि।
इन्द्रिय-हेतु-सहजात-अञ्ञमञ्ञ-निस्सय-मग्ग-अत्थि-अविगतन्ति नआरम्मणे द्वे…पे॰… नसम्पयुत्ते एकं, नविप्पयुत्ते द्वे, नोनत्थिया द्वे, नोविगते द्वे।
इन्द्रिय-हेतु-सहजात-अञ्ञमञ्ञ-निस्सय-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे द्वे…पे॰… नोविगते द्वे।
इन्द्रिय-हेतु-सहजात-निस्सय-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे द्वे…पे॰… नोविगते द्वे। (अविपाकं – ४)
इन्द्रिय-हेतु-सहजात-निस्सय-विपाक-मग्ग-अत्थि-अविगतन्ति नआरम्मणे एकं…पे॰… नोविगते एकं।
इन्द्रिय-हेतु-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-मग्ग-अत्थि-अविगतन्ति नआरम्मणे एकं…पे॰… नोविगते एकं।
इन्द्रिय-हेतु-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे एकं…पे॰… नोविगते एकं।
इन्द्रिय-हेतु-सहजात-निस्सय-विपाक-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे एकं…पे॰… नोविगते एकं।
इन्द्रिय-हेतु-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे एकं…पे॰… नोविगते एकं। (सविपाकं – ५)
सहेताधिपति-मग्गघटना (६)
६०५. इन्द्रिय-हेताधिपति-सहजात-निस्सय-मग्ग-अत्थि-अविगतन्ति नआरम्मणे चत्तारि, नअनन्तरे चत्तारि, नसमनन्तरे चत्तारि, नअञ्ञमञ्ञे द्वे, नउपनिस्सये चत्तारि, नपुरेजाते चत्तारि, नपच्छाजाते चत्तारि, नआसेवने चत्तारि, नकम्मे चत्तारि, नविपाके चत्तारि, नआहारे चत्तारि, नझाने चत्तारि, नसम्पयुत्ते द्वे, नविप्पयुत्ते द्वे, नोनत्थिया चत्तारि, नोविगते चत्तारि।
इन्द्रिय-हेताधिपति-सहजात-अञ्ञमञ्ञ-निस्सय-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे द्वे, नअनन्तरे द्वे, नसमनन्तरे द्वे, नउपनिस्सये द्वे, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे द्वे, नविपाके द्वे, नआहारे द्वे, नझाने द्वे, नविप्पयुत्ते द्वे, नोनत्थिया द्वे, नोविगते द्वे।
इन्द्रिय-हेताधिपति-सहजात-निस्सय-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे द्वे, नअनन्तरे द्वे, नसमनन्तरे द्वे, नअञ्ञमञ्ञे द्वे, नउपनिस्सये द्वे, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे द्वे, नविपाके द्वे, नआहारे द्वे, नझाने द्वे, नसम्पयुत्ते द्वे, नोनत्थिया द्वे, नोविगते द्वे। (अविपाकं – ३)
इन्द्रिय-हेताधिपति-सहजात-निस्सय-विपाक-मग्ग-अत्थि-अविगतन्ति नआरम्मणे एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नझाने एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
इन्द्रिय-हेताधिपति-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नझाने एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
इन्द्रिय-हेताधिपति-सहजात-निस्सय-विपाक-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नझाने एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं। (सविपाकं – ३)
इन्द्रियमूलकं।
झानदुकम्
६०६. झानपच्चया नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त, नआहारे सत्त, नइन्द्रिये सत्त, नमग्गे सत्त, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त। (१९)
झानसामञ्ञघटना (९)
६०७. झान-सहजात-निस्सय-अत्थि-अविगतन्ति नहेतुया सत्त…पे॰… नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त…पे॰… नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
झान-सहजात-अञ्ञमञ्ञ-निस्सय-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
झान-सहजात-अञ्ञमञ्ञ-निस्सय-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नोविगते तीणि।
झान-सहजात-निस्सय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नोविगते तीणि। (अविपाकं – ४)
झान-सहजात-निस्सय-विपाक-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
झान-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
झान-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
झान-सहजात-निस्सय-विपाक-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
झान-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं। (सविपाकं – ५)
सइन्द्रियघटना (९)
६०८. झान-सहजात-निस्सय-इन्द्रिय-अत्थि-अविगतन्ति नहेतुया सत्त…पे॰… नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त…पे॰… नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
झान-सहजात-अञ्ञमञ्ञ-निस्सय-इन्द्रिय-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
झान-सहजात-अञ्ञमञ्ञ-निस्सय-इन्द्रिय-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नोविगते तीणि।
झान-सहजात-निस्सय-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नोविगते तीणि। (अविपाकं – ४)
झान-सहजात-निस्सय-विपाक-इन्द्रिय-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
झान-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
झान-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं …पे॰… नोविगते एकं।
झान-सहजात-निस्सय-विपाक-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
झान-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं। (सविपाकं – ५)
समग्गघटना (९)
६०९. झान-सहजात-निस्सय-मग्ग-अत्थि-अविगतन्ति नहेतुया सत्त…पे॰… नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त…पे॰… नसम्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
झान-सहजात-अञ्ञमञ्ञ-निस्सय-मग्ग-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
झान-सहजात-अञ्ञमञ्ञ-निस्सय-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नोविगते तीणि।
झान-सहजात-निस्सय-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नोविगते तीणि। (अविपाकं – ४)
झान-सहजात-निस्सय-विपाक-मग्ग-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
झान-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-मग्ग-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
झान-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
झान-सहजात-निस्सय-विपाक-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
झान-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं। (सविपाकं – ५)
सइन्द्रिय-मग्गघटना (९)
६१०. झान-सहजात-निस्सय-इन्द्रिय-मग्ग-अत्थि-अविगतन्ति नहेतुया सत्त…पे॰… नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त…पे॰… नसम्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
झान-सहजात-अञ्ञमञ्ञ-निस्सय-इन्द्रिय-मग्ग-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
झान-सहजात-अञ्ञमञ्ञ-निस्सय-इन्द्रिय -मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नोविगते तीणि।
झान-सहजात-निस्सय-इन्द्रिय-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नोविगते तीणि। (अविपाकं – ४)
झान-सहजात-निस्सय-विपाक-इन्द्रिय-मग्ग-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
झान-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-मग्ग-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
झान-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-मग्ग-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
झान-सहजात-निस्सय-विपाक-इन्द्रिय-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
झान-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-मग्ग-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं। (सविपाकं – ५)
झानमूलकं।
मग्गदुकम्
६११. मग्गपच्चया नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त, नआहारे सत्त, नइन्द्रिये सत्त, नझाने सत्त, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त। (१९)
मग्गसामञ्ञघटना (९)
६१२. मग्ग-सहजात-निस्सय-अत्थि-अविगतन्ति नहेतुया सत्त…पे॰… नअञ्ञमञ्ञे तीणि , नउपनिस्सये सत्त…पे॰… नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
मग्ग-सहजात-अञ्ञमञ्ञ-निस्सय-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
मग्ग-सहजात-अञ्ञमञ्ञ-निस्सय-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नोविगते तीणि।
मग्ग-सहजात-निस्सय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नोविगते तीणि। (अविपाकं – ४)
मग्ग-सहजात-निस्सय-विपाक-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
मग्ग-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
मग्ग-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
मग्ग-सहजात-निस्सय-विपाक-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
मग्ग-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं। (सविपाकं – ५)
सइन्द्रियघटना (९)
६१३. मग्ग-सहजात-निस्सय-इन्द्रिय-अत्थि-अविगतन्ति नहेतुया सत्त…पे॰… नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त…पे॰… नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
मग्ग-सहजात-अञ्ञमञ्ञ-निस्सय-इन्द्रिय-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
मग्ग-सहजात-अञ्ञमञ्ञ-निस्सय-इन्द्रिय-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नोविगते तीणि।
मग्ग-सहजात-निस्सय-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नोविगते तीणि। (अविपाकं – ४)
मग्ग-सहजात-निस्सय-विपाक-इन्द्रिय-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
मग्ग-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
मग्ग-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
मग्ग-सहजात-निस्सय-विपाक-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
मग्ग-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं। (सविपाकं – ५)
सझानघटना (९)
६१४. मग्ग-सहजात-निस्सय-झान-अत्थि-अविगतन्ति नहेतुया सत्त…पे॰… नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त…पे॰… नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
मग्ग-सहजात-अञ्ञमञ्ञ-निस्सय-झान-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
मग्ग-सहजात-अञ्ञमञ्ञ-निस्सय-झान-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नोविगते तीणि।
मग्ग-सहजात-निस्सय-झान-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नोविगते तीणि। (अविपाकं – ४)
मग्ग-सहजात-निस्सय-विपाक-झान-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
मग्ग-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-झान-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
मग्ग-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-झान-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
मग्ग-सहजात-निस्सय-विपाक-झान-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
मग्ग-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-झान-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं। (सविपाकं – ५)
सइन्द्रिय-झानघटना (९)
६१५. मग्ग-सहजात-निस्सय-इन्द्रिय-झान-अत्थि-अविगतन्ति नहेतुया सत्त…पे॰… नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त…पे॰… नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
मग्ग-सहजात-अञ्ञमञ्ञ -निस्सय-इन्द्रिय-झान-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
मग्ग-सहजात-अञ्ञमञ्ञ-निस्सय-इन्द्रिय-झान-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नोविगते तीणि।
मग्ग-सहजात-निस्सय-इन्द्रिय-झान-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नोविगते तीणि। (अविपाकं – ४)
मग्ग-सहजात-निस्सय-विपाक-इन्द्रिय-झान-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
मग्ग-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-झान-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
मग्ग-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-झान-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
मग्ग-सहजात-निस्सय-विपाक-इन्द्रिय-झान-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
मग्ग-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-झान-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं। (सविपाकं – ५)
साधिपति-इन्द्रियघटना (६)
६१६. मग्ग-अधिपति-सहजात-निस्सय-इन्द्रिय-अत्थि-अविगतन्ति नहेतुया सत्त…पे॰… नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त…पे॰… नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
मग्ग-अधिपति-सहजात-अञ्ञमञ्ञ-निस्सय-इन्द्रिय-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नोविगते तीणि।
मग्ग-अधिपति-सहजात-निस्सय-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नोविगते तीणि। (अविपाकं – ३)
मग्ग-अधिपति-सहजात-निस्सय-विपाक-इन्द्रिय-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
मग्ग-अधिपति-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-सम्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं।
मग्ग-अधिपति-सहजात-निस्सय-विपाक-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं। (सविपाकं – ३)
सहेतु-इन्द्रियघटना (९)
६१७. मग्ग-हेतु-सहजात-निस्सय-इन्द्रिय-अत्थि-अविगतन्ति नआरम्मणे चत्तारि…पे॰… नअञ्ञमञ्ञे द्वे, नउपनिस्सये चत्तारि…पे॰… नसम्पयुत्ते द्वे, नविप्पयुत्ते द्वे, नोनत्थिया चत्तारि, नोविगते चत्तारि।
मग्ग-हेतु-सहजात-अञ्ञमञ्ञ-निस्सय-इन्द्रिय-अत्थि-अविगतन्ति नआरम्मणे द्वे…पे॰… नसम्पयुत्ते एकं, नविप्पयुत्ते द्वे, नोनत्थिया द्वे, नोविगते द्वे।
मग्ग-हेतु-सहजात-अञ्ञमञ्ञनिस्सय-इन्द्रिय-सम्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे द्वे…पे॰… नोविगते द्वे।
मग्ग-हेतु-सहजात-निस्सय-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे द्वे…पे॰… नोविगते द्वे। (अविपाकं – ४)
मग्ग-हेतु-सहजात-निस्सय-विपाक-इन्द्रिय-अत्थि-अविगतन्ति नआरम्मणे एकं…पे॰… नोविगते एकं।
मग्ग-हेतु-सहजात-अञ्ञमञ्ञ-निस्सय-विपाकं-इन्द्रिय-अत्थि-अविगतन्ति नआरम्मणे एकं…पे॰… नोविगते एकं।
मग्ग-हेतु-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-सम्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे एकं…पे॰… नोविगते एकं।
मग्ग-हेतु-सहजात-निस्सय-विपाक-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे एकं…पे॰… नोविगते एकं।
मग्ग-हेतु-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे एकं…पे॰… नोविगते एकं। (सविपाकं – ५)
सहेताधिपति-इन्द्रियघटना (६)
६१८. मग्ग-हेताधिपति-सहजात-निस्सय-इन्द्रिय-अत्थि-अविगतन्ति नआरम्मणे चत्तारि…पे॰… नअञ्ञमञ्ञे द्वे, नउपनिस्सये चत्तारि…पे॰… नसम्पयुत्ते द्वे, नविप्पयुत्ते द्वे, नोनत्थिया चत्तारि, नोविगते चत्तारि।
मग्ग-हेताधिपति-सहजात-अञ्ञमञ्ञ-निस्सय-इन्द्रिय-सम्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे द्वे …पे॰… नोविगते द्वे।
मग्ग-हेताधिपति-सहजात-निस्सय-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे द्वे…पे॰… नोविगते द्वे। (अविपाकं – ३)
मग्ग-हेताधिपति-सहजात-निस्सय-विपाक-इन्द्रिय-अत्थि-अविगतन्ति न आरम्मणे एकं…पे॰… नोविगते एकं।
मग्ग-हेताधिपति-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-इन्द्रिय-सम्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे एकं…पे॰… नोविगते एकं।
मग्ग-हेताधिपति-सहजात-निस्सय-विपाक-इन्द्रिय-विप्पयुत्त-अत्थि-अविगतन्ति नआरम्मणे एकं…पे॰… नोविगते एकं। (सविपाकं – ३)
मग्गमूलकं।
सम्पयुत्तदुकम्
६१९. सम्पयुत्तपच्चया नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि। (१८)
सम्पयुत्तघटना (२)
६२०. सम्पयुत्त-सहजात-अञ्ञमञ्ञ-निस्सय-अत्थि-अविगतन्ति नहेतुया तीणि…पे॰… नोविगते तीणि। (अविपाकं – १)
सम्पयुत्त-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-अत्थि-अविगतन्ति नहेतुया एकं…पे॰… नोविगते एकं। (सविपाकं – १)
सम्पयुत्तमूलकं।
विप्पयुत्तदुकम्
६२१. विप्पयुत्तपच्चया नहेतुया पञ्च, नआरम्मणे पञ्च, नअधिपतिया पञ्च, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नसहजाते पञ्च, नअञ्ञमञ्ञे पञ्च, ननिस्सये तीणि, नउपनिस्सये पञ्च, नपुरेजाते तीणि, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे पञ्च, नविपाके पञ्च, नआहारे पञ्च, नइन्द्रिये पञ्च, नझाने पञ्च, नमग्गे पञ्च, नसम्पयुत्ते पञ्च, नोनत्थिया पञ्च, नोविगते पञ्च। (२१)
विप्पयुत्तमिस्सकघटना (४)
६२२. विप्पयुत्त-अत्थि-अविगतन्ति नहेतुया पञ्च, नआरम्मणे पञ्च, नअधिपतिया पञ्च, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नसहजाते पञ्च, नअञ्ञमञ्ञे पञ्च, ननिस्सये तीणि, नउपनिस्सये पञ्च, नपुरेजाते तीणि, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे पञ्च, नविपाके पञ्च, नआहारे पञ्च, नइन्द्रिये पञ्च, नझाने पञ्च, नमग्गे पञ्च, नसम्पयुत्ते पञ्च, नोनत्थिया पञ्च, नोविगते पञ्च।
विप्पयुत्त-निस्सय-अत्थि-अविगतन्ति नहेतुया पञ्च, नआरम्मणे पञ्च, नअधिपतिया पञ्च, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नसहजाते तीणि, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते तीणि, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे पञ्च, नविपाके पञ्च, नआहारे पञ्च, नइन्द्रिये पञ्च , नझाने पञ्च, नमग्गे पञ्च, नसम्पयुत्ते पञ्च, नोनत्थिया पञ्च, नोविगते पञ्च।
विप्पयुत्त-अधिपति-निस्सय-अत्थि-अविगतन्ति नहेतुया चत्तारि, नआरम्मणे तीणि, नअनन्तरे चत्तारि, नसमनन्तरे चत्तारि, नसहजाते एकं, नअञ्ञमञ्ञे चत्तारि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते चत्तारि, नआसेवने चत्तारि, नकम्मे चत्तारि, नविपाके चत्तारि, नआहारे चत्तारि, नइन्द्रिये चत्तारि, नझाने चत्तारि, नमग्गे चत्तारि, नसम्पयुत्ते चत्तारि, नोनत्थिया चत्तारि, नोविगते चत्तारि।
विप्पयुत्त-निस्सय-इन्द्रिय-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि , नसहजाते एकं, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
पकिण्णकघटना (५)
६२३. विप्पयुत्त-पच्छाजात-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नसहजाते तीणि, नअञ्ञमञ्ञे तीणि, ननिस्सये तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
विप्पयुत्त-निस्सय-पुरेजात-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नसहजाते तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
विप्पयुत्त-आरम्मण-निस्सय-पुरेजात-अत्थि-अविगतन्ति नहेतुया तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नसहजाते तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
विप्पयुत्त-आरम्मण-अधिपति-निस्सय-उपनिस्सय-पुरेजात-अत्थि-अविगतन्ति नहेतुया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नसहजाते एकं, नअञ्ञमञ्ञे एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नविपाके एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
विप्पयुत्त-निस्सय-पुरेजात-इन्द्रिय-अत्थि-अविगतन्ति नहेतुया एकं , नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नसहजाते एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नविपाके एकं, नआहारे एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
सहजातघटना (४)
६२४. विप्पयुत्त-सहजात-निस्सय-अत्थि-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
विप्पयुत्त-सहजात-अञ्ञमञ्ञ-निस्सय-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नविपाके एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं। (अविपाकं – २)
विप्पयुत्त-सहजात-निस्सय-विपाक-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
विप्पयुत्त-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-अत्थि-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं। (सविपाकं – २)
विप्पयुत्तमूलकं।
अत्थिदुकम्
६२५. अत्थिपच्चया नहेतुया तेरस, नआरम्मणे तेरस, नअधिपतिया तेरस, नअनन्तरे तेरस, नसमनन्तरे तेरस, नसहजाते सत्त, नअञ्ञमञ्ञे सत्त, ननिस्सये सत्त, नउपनिस्सये तेरस, नपुरेजाते नव, नपच्छाजाते तेरस, नआसेवने तेरस, नकम्मे तेरस, नविपाके तेरस, नआहारे तेरस, नइन्द्रिये तेरस, नझाने तेरस, नमग्गे तेरस, नसम्पयुत्ते सत्त, नविप्पयुत्ते पञ्च, नोनत्थिया तेरस, नोविगते तेरस। (२२)
अत्थिमिस्सकघटना (११)
६२६. अत्थि -अविगतन्ति नहेतुया तेरस, नआरम्मणे तेरस, नअधिपतिया तेरस, नअनन्तरे तेरस, नसमनन्तरे तेरस, नसहजाते सत्त, नअञ्ञमञ्ञे सत्त, ननिस्सये सत्त, नउपनिस्सये तेरस, नपुरेजाते नव, नपच्छाजाते तेरस, नआसेवने तेरस, नकम्मे तेरस, नविपाके तेरस, नआहारे तेरस, नइन्द्रिये तेरस, नझाने तेरस, नमग्गे तेरस, नसम्पयुत्ते सत्त, नविप्पयुत्ते पञ्च, नोनत्थिया तेरस, नोविगते तेरस।
अत्थि-निस्सय-अविगतन्ति नहेतुया तेरस, नआरम्मणे तेरस, नअधिपतिया तेरस, नअनन्तरे तेरस, नसमनन्तरे तेरस, नसहजाते तीणि, नअञ्ञमञ्ञे सत्त, नउपनिस्सये तेरस, नपुरेजाते नव, नपच्छाजाते तेरस, नआसेवने तेरस, नकम्मे तेरस, नविपाके तेरस, नआहारे तेरस, नइन्द्रिये तेरस, नझाने तेरस, नमग्गे तेरस, नसम्पयुत्ते सत्त, नविप्पयुत्ते तीणि, नोनत्थिया तेरस, नोविगते तेरस।
अत्थि-अधिपति-अविगतन्ति नहेतुया अट्ठ, नआरम्मणे सत्त, नअनन्तरे अट्ठ, नसमनन्तरे अट्ठ, नसहजाते एकं, नअञ्ञमञ्ञे चत्तारि, ननिस्सये एकं, नउपनिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते अट्ठ, नआसेवने अट्ठ, नकम्मे अट्ठ, नविपाके अट्ठ, नआहारे अट्ठ, नइन्द्रिये अट्ठ, नझाने अट्ठ, नमग्गे अट्ठ, नसम्पयुत्ते चत्तारि, नविप्पयुत्ते चत्तारि, नोनत्थिया अट्ठ , नोविगते अट्ठ।
अत्थि-अधिपति-निस्सय-अविगतन्ति नहेतुया अट्ठ, नआरम्मणे सत्त, नअनन्तरे अट्ठ, नसमनन्तरे अट्ठ, नसहजाते एकं, नअञ्ञमञ्ञे चत्तारि, नउपनिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते अट्ठ, नआसेवने अट्ठ, नकम्मे अट्ठ, नविपाके अट्ठ, नआहारे अट्ठ, नइन्द्रिये अट्ठ, नझाने अट्ठ, नमग्गे अट्ठ, नसम्पयुत्ते चत्तारि, नविप्पयुत्ते तीणि, नोनत्थिया अट्ठ, नोविगते अट्ठ।
अत्थि-आहार-अविगतन्ति नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नसहजाते एकं, नअञ्ञमञ्ञे तीणि, ननिस्सये एकं, नउपनिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त, नइन्द्रिये सत्त, नझाने सत्त, नमग्गे सत्त, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
अत्थि-इन्द्रिय-अविगतन्ति नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नसहजाते एकं, नअञ्ञमञ्ञे तीणि, ननिस्सये एकं, नउपनिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त, नआहारे सत्त, नझाने सत्त, नमग्गे सत्त, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
अत्थि-निस्सय-इन्द्रिय-अविगतन्ति नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नसहजाते एकं, नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त, नआहारे सत्त, नझाने सत्त, नमग्गे सत्त, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त।
अत्थि-विप्पयुत्त-अविगतन्ति नहेतुया पञ्च, नआरम्मणे पञ्च, नअधिपतिया पञ्च, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नसहजाते पञ्च, नअञ्ञमञ्ञे पञ्च, ननिस्सये तीणि, नउपनिस्सये पञ्च, नपुरेजाते तीणि, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे पञ्च, नविपाके पञ्च, नआहारे पञ्च, नइन्द्रिये पञ्च, नझाने पञ्च, नमग्गे पञ्च, नसम्पयुत्ते पञ्च, नोनत्थिया पञ्च, नोविगते पञ्च।
अत्थि-निस्सय-विप्पयुत्त-अविगतन्ति नहेतुया पञ्च, नआरम्मणे पञ्च, नअधिपतिया पञ्च, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नसहजाते तीणि, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते तीणि, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे पञ्च, नविपाके पञ्च, नआहारे पञ्च, नइन्द्रिये पञ्च, नझाने पञ्च, नमग्गे पञ्च, नसम्पयुत्ते पञ्च, नोनत्थिया पञ्च, नोविगते पञ्च।
अत्थि-अधिपति-निस्सय-विप्पयुत्त-अविगतन्ति नहेतुया चत्तारि, नआरम्मणे तीणि, नअनन्तरे चत्तारि, नसमनन्तरे चत्तारि, नसहजाते एकं, नअञ्ञमञ्ञे चत्तारि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते चत्तारि, नआसेवने चत्तारि, नकम्मे चत्तारि, नविपाके चत्तारि, नआहारे चत्तारि, नइन्द्रिये चत्तारि, नझाने चत्तारि, नमग्गे चत्तारि, नसम्पयुत्ते चत्तारि, नोनत्थिया चत्तारि, नोविगते चत्तारि।
अत्थि-निस्सय-इन्द्रिय-विप्पयुत्त-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नसहजाते एकं, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
पकिण्णकघटना (८)
६२७. अत्थि-पच्छाजात-विप्पयुत्त-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नसहजाते तीणि, नअञ्ञमञ्ञे तीणि, ननिस्सये तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नआसेवने तीणि, नकम्मे तीणि , नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
अत्थि-पुरेजात-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नसहजाते तीणि, नअञ्ञमञ्ञे तीणि, ननिस्सये तीणि , नउपनिस्सये तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
अत्थि-निस्सय-पुरेजात-विप्पयुत्त-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नसहजाते तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
अत्थि-आरम्मण-पुरेजात-अविगतन्ति नहेतुया तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नसहजाते तीणि, नअञ्ञमञ्ञे तीणि, ननिस्सये तीणि, नउपनिस्सये तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
अत्थि -आरम्मण-निस्सय-पुरेजात-विप्पयुत्त-अविगतन्ति नहेतुया तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नसहजाते तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
अत्थि-आरम्मण-अधिपति-उपनिस्सय-पुरेजात-अविगतन्ति नहेतुया एकं, नअनन्तरे एकं, नसमनन्तरे एकं नसहजाते एकं, नअञ्ञमञ्ञे एकं, ननिस्सये एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं , नविपाके एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
अत्थि-आरम्मण-अधिपति-निस्सय-उपनिस्सय-पुरेजात-विप्पयुत्त-अविगतन्ति नहेतुया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नसहजाते एकं, नअञ्ञमञ्ञे एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नविपाके एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
अत्थि-निस्सय-पुरेजात-इन्द्रिय-विप्पयुत्त-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नसहजाते एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नविपाके एकं, नआहारे एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
सहजातघटना (१०)
६२८. अत्थि-सहजात-निस्सय-अविगतन्ति नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव, नअनन्तरे नव, नसमनन्तरे नव, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे नव, नविपाके नव, नआहारे नव, नइन्द्रिये नव, नझाने नव, नमग्गे नव, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया नव, नोविगते नव।
अत्थि-सहजात-अञ्ञमञ्ञ-निस्सय-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
अत्थि-सहजात-अञ्ञमञ्ञ-निस्सय-सम्पयुत्त-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
अत्थि-सहजात-निस्सय-विप्पयुत्त-अविगतन्ति नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि।
अत्थि-सहजात-अञ्ञमञ्ञ-निस्सय-विप्पयुत्त-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नविपाके एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं। (अविपाकं – ५)
अत्थि-सहजात-निस्सय-विपाक-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
अत्थि -सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
अत्थि-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-सम्पयुत्त-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
अत्थि-सहजात-निस्सय-विपाक-विप्पयुत्त-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं।
अत्थि-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-विप्पयुत्त-अविगतन्ति नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं , नसमनन्तरे एकं, नउपनिस्सये एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं। (सविपाकं – ५)
अत्थिमूलकं।
नत्थि-विगतदुकानि
६२९. नत्थिपच्चया नहेतुया सत्त…पे॰… विगतपच्चया नहेतुया सत्त…पे॰…। (नत्थिपच्चयम्पि विगतपच्चयम्पि अनन्तरपच्चयसदिसं।)
अविगतदुकम्
६३०. अविगतपच्चया नहेतुया तेरस…। (यथा अत्थिपच्चयो वित्थारितो एवं अविगतपच्चयो वित्थारेतब्बो।)
पञ्हावारस्स अनुलोमपच्चनीयं।
४. पच्चयपच्चनीयानुलोमम्
नहेतुदुकम्
६३१. नहेतुपच्चया आरम्मणे नव, अधिपतिया दस, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये तेरस, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने तीणि, कम्मे सत्त, विपाके एकं, आहारे सत्त, इन्द्रिये सत्त, झाने सत्त, मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते पञ्च, अत्थिया तेरस, नत्थिया सत्त, विगते सत्त, अविगते तेरस।
तिकम्
नहेतुपच्चया नआरम्मणपच्चया अधिपतिया सत्त, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये तेरस, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने तीणि, कम्मे सत्त, विपाके एकं, आहारे सत्त, इन्द्रिये सत्त, झाने सत्त, मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते पञ्च, अत्थिया तेरस, नत्थिया सत्त, विगते सत्त, अविगते तेरस।
चतुक्कम्
नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया अनन्तरे सत्त, समनन्तरे सत्त, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये तेरस, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने तीणि, कम्मे सत्त, विपाके एकं, आहारे सत्त, इन्द्रिये सत्त, झाने सत्त, मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते पञ्च, अत्थिया तेरस, नत्थिया सत्त, विगते सत्त, अविगते तेरस…पे॰…।
छक्कम्
नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया सहजाते नव, अञ्ञमञ्ञे तीणि , निस्सये तेरस, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, कम्मे सत्त, विपाके एकं, आहारे सत्त, इन्द्रिये सत्त, झाने सत्त, मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते पञ्च, अत्थिया तेरस, अविगते तेरस।
सत्तकम्
नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया निस्सये तीणि, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, कम्मे द्वे, आहारे एकं, इन्द्रिये एकं, विप्पयुत्ते पञ्च, अत्थिया सत्त, अविगते सत्त।
अट्ठकम्
नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया नअञ्ञमञ्ञपच्चया निस्सये तीणि, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, कम्मे द्वे, आहारे एकं, इन्द्रिये एकं, विप्पयुत्ते पञ्च, अत्थिया सत्त, अविगते सत्त।
नवकम्
नहेतुपच्चया नआरम्मणपच्चया…पे॰… नअञ्ञमञ्ञपच्चया ननिस्सयपच्चया उपनिस्सये नव, पच्छाजाते तीणि, कम्मे द्वे, आहारे एकं, इन्द्रिये एकं, विप्पयुत्ते तीणि, अत्थिया पञ्च, अविगते पञ्च…पे॰…।
एकादसकम्
नहेतुपच्चया नआरम्मणपच्चया (मूलकं संखित्तं) ननिस्सयपच्चया नउपनिस्सयपच्चया नपुरेजातपच्चया पच्छाजाते तीणि, कम्मे द्वे, आहारे एकं, इन्द्रिये एकं, विप्पयुत्ते तीणि, अत्थिया पञ्च, अविगते पञ्च।
द्वादसकम्
नहेतुपच्चया नआरम्मणपच्चया (मूलकं संखित्तं) नउपनिस्सयपच्चया नपुरेजातपच्चया नपच्छाजातपच्चया कम्मे द्वे, आहारे एकं, इन्द्रिये एकं, अत्थिया एकं, अविगते एकं…पे॰…।
सोळसकं (साहारं)
नहेतुपच्चया नआरम्मणपच्चया (मूलकं संखित्तं) नपच्छाजातपच्चया नआसेवनपच्चया नकम्मपच्चया नविपाकपच्चया नआहारपच्चया इन्द्रिये एकं, अत्थिया एकं, अविगते एकं…पे॰…।
बावीसकं (साहारं)
नहेतुपच्चया नआरम्मणपच्चया (मूलकं संखित्तं) नआहारपच्चया नझानपच्चया नमग्गपच्चया नसम्पयुत्तपच्चया नविप्पयुत्तपच्चया नोनत्थिपच्चया नोविगतपच्चया इन्द्रिये एकं, अत्थिया एकं, अविगते एकं।
सोळसकं (सइन्द्रियं)
नहेतुपच्चया नआरम्मणपच्चया (मूलकं संखित्तं) नविपाकपच्चया नइन्द्रियपच्चया आहारे एकं, अत्थिया एकं, अविगते एकं…पे॰…।
बावीसकं (सइन्द्रियं)
नहेतुपच्चया नआरम्मणपच्चया (मूलकं संखित्तं) नइन्द्रियपच्चया नझानपच्चया नमग्गपच्चया नसम्पयुत्तपच्चया नविप्पयुत्तपच्चया नोनत्थिपच्चया नोविगतपच्चया आहारे एकं, अत्थिया एकं, अविगते एकं।
नहेतुमूलकं।
नआरम्मणदुकम्
६३२. नआरम्मणपच्चया हेतुया सत्त, अधिपतिया सत्त, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये तेरस, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने तीणि, कम्मे सत्त, विपाके एकं, आहारे सत्त, इन्द्रिये सत्त, झाने सत्त, मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते पञ्च, अत्थिया तेरस, नत्थिया सत्त, विगते सत्त, अविगते तेरस…पे॰…।
अट्ठकम्
नआरम्मणपच्चया नहेतुपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया नअञ्ञमञ्ञपच्चया निस्सये तीणि, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, कम्मे द्वे, आहारे एकं, इन्द्रिये एकं, विप्पयुत्ते पञ्च, अत्थिया सत्त, अविगते सत्त…पे॰…।
नआरम्मणमूलकं।
नअधिपतिदुकम्
६३३. नअधिपतिपच्चया हेतुया सत्त, आरम्मणे नव…।
(यथा नहेतुमूलकं, एवं वित्थारेतब्बं)।
नअधिपतिमूलकं।
नअनन्तर-नसमनन्तरदुकानि
६३४. नअनन्तरपच्चया …पे॰… नसमनन्तरपच्चया हेतुया सत्त, आरम्मणे नव, अधिपतिया दस, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये तेरस, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, कम्मे सत्त, विपाके एकं, आहारे सत्त, इन्द्रिये सत्त, मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते पञ्च, अत्थिया तेरस, अविगते तेरस…पे॰…।
अट्ठकम्
नसमनन्तरपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसहजातपच्चया नअञ्ञमञ्ञपच्चया निस्सये तीणि, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, कम्मे द्वे, आहारे एकं, इन्द्रिये एकं, विप्पयुत्ते पञ्च, अत्थिया सत्त, अविगते सत्त (संखित्तं)।
नसमनन्तरमूलकं।
नसहजातदुकम्
६३५. नसहजातपच्चया आरम्मणे नव, अधिपतिया सत्त, अनन्तरे सत्त, समनन्तरे सत्त, निस्सये तीणि, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने तीणि, कम्मे द्वे, आहारे एकं, इन्द्रिये एकं, विप्पयुत्ते पञ्च, अत्थिया सत्त, नत्थिया सत्त, विगते सत्त, अविगते सत्त…पे॰…।
पञ्चकम्
नसहजातपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया अनन्तरे सत्त, समनन्तरे सत्त, निस्सये तीणि, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने तीणि, कम्मे द्वे, आहारे एकं, इन्द्रिये एकं, विप्पयुत्ते पञ्च, अत्थिया सत्त, नत्थिया सत्त, विगते सत्त, अविगते सत्त…पे॰…।
नवकम्
नसहजातपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नअञ्ञमञ्ञपच्चया ननिस्सयपच्चया उपनिस्सये नव, पच्छाजाते तीणि, कम्मे द्वे, आहारे एकं, इन्द्रिये एकं, विप्पयुत्ते तीणि, अत्थिया पञ्च, अविगते पञ्च (संखित्तं)।
नसहजातमूलकं।
नअञ्ञमञ्ञदुकम्
६३६. नअञ्ञमञ्ञपच्चया हेतुया तीणि, आरम्मणे नव, अधिपतिया अट्ठ, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते पञ्च, निस्सये सत्त, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने तीणि, कम्मे तीणि, विपाके एकं, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, विप्पयुत्ते पञ्च, अत्थिया सत्त, नत्थिया सत्त, विगते सत्त, अविगते सत्त…पे॰…।
चतुक्कम्
नअञ्ञमञ्ञपच्चया नहेतुपच्चया नआरम्मणपच्चया अधिपतिया तीणि, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते पञ्च, निस्सये सत्त, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने तीणि, कम्मे तीणि, विपाके एकं, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, विप्पयुत्ते पञ्च, अत्थिया सत्त, नत्थिया सत्त, विगते सत्त, अविगते सत्त…पे॰…।
अट्ठकम्
नअञ्ञमञ्ञपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया निस्सये तीणि, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, कम्मे द्वे, आहारे एकं, इन्द्रिये एकं, विप्पयुत्ते पञ्च, अत्थिया सत्त, अविगते सत्त (संखित्तं)।
नअञ्ञमञ्ञमूलकं।
ननिस्सयदुकम्
६३७. ननिस्सयपच्चया आरम्मणे नव, अधिपतिया सत्त, अनन्तरे सत्त, समनन्तरे सत्त, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने तीणि, कम्मे द्वे, आहारे एकं, इन्द्रिये एकं, विप्पयुत्ते तीणि, अत्थिया सत्त, नत्थिया सत्त, विगते सत्त, अविगते सत्त…पे॰…।
पञ्चकम्
ननिस्सयपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया अनन्तरे सत्त, समनन्तरे सत्त, उपनिस्सये नव, पच्छाजाते तीणि, आसेवने तीणि, कम्मे द्वे, आहारे एकं, इन्द्रिये एकं, विप्पयुत्ते तीणि, अत्थिया पञ्च, नत्थिया सत्त, विगते सत्त, अविगते पञ्च…पे॰…।
नवकम्
ननिस्सयपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया नअञ्ञमञ्ञपच्चया उपनिस्सये नव, पच्छाजाते तीणि , कम्मे द्वे, आहारे एकं, इन्द्रिये एकं, विप्पयुत्ते तीणि, अत्थिया पञ्च, अविगते पञ्च (संखित्तं)।
ननिस्सयमूलकं।
नउपनिस्सयदुकम्
६३८. नउपनिस्सयपच्चया हेतुया सत्त, आरम्मणे नव, अधिपतिया सत्त, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये तेरस, पुरेजाते तीणि, पच्छाजाते तीणि, कम्मे सत्त, विपाके एकं, आहारे सत्त, इन्द्रिये सत्त, झाने सत्त, मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते पञ्च, अत्थिया तेरस, अविगते तेरस…पे॰…।
अट्ठकम्
नउपनिस्सयपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया निस्सये तीणि, पुरेजाते तीणि, पच्छाजाते तीणि, कम्मे द्वे, आहारे एकं, इन्द्रिये एकं, विप्पयुत्ते पञ्च, अत्थिया सत्त, अविगते सत्त (संखित्तं)।
नउपनिस्सयमूलकं।
नपुरेजातदुकम्
६३९. नपुरेजातपच्चया हेतुया सत्त, आरम्मणे नव, अधिपतिया दस, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये नव, उपनिस्सये नव, पच्छाजाते तीणि, आसेवने तीणि, कम्मे सत्त, विपाके एकं, आहारे सत्त, इन्द्रिये सत्त, झाने सत्त, मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते तीणि, अत्थिया नव, नत्थिया सत्त, विगते सत्त, अविगते नव…पे॰…।
चतुक्कम्
नपुरेजातपच्चया नहेतुपच्चया नआरम्मणपच्चया अधिपतिया सत्त, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये नव, उपनिस्सये नव, पच्छाजाते तीणि, आसेवने तीणि, कम्मे सत्त, विपाके एकं, आहारे सत्त, इन्द्रिये सत्त, झाने सत्त, मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते तीणि, अत्थिया नव, नत्थिया सत्त, विगते सत्त, अविगते नव…पे॰…।
नवकम्
नपुरेजातपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया नअञ्ञमञ्ञपच्चया उपनिस्सये नव, पच्छाजाते तीणि, कम्मे द्वे, आहारे एकं, इन्द्रिये एकं, विप्पयुत्ते तीणि, अत्थिया पञ्च, अविगते पञ्च (संखित्तं)।
नपुरेजातमूलकं।
नपच्छाजातदुकम्
६४०. नपच्छाजातपच्चया हेतुया सत्त, आरम्मणे नव, अधिपतिया दस, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये तेरस, उपनिस्सये नव, पुरेजाते तीणि, आसेवने तीणि, कम्मे सत्त, विपाके एकं, आहारे सत्त, इन्द्रिये सत्त, झाने सत्त, मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते पञ्च, अत्थिया तेरस, नत्थिया सत्त, विगते सत्त, अविगते तेरस…पे॰…।
नवकम्
नपच्छाजातपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया नअञ्ञमञ्ञपच्चया निस्सये तीणि, उपनिस्सये नव, पुरेजाते तीणि, कम्मे द्वे, आहारे एकं, इन्द्रिये एकं, विप्पयुत्ते तीणि , अत्थिया तीणि, अविगते तीणि।
दसकम्
नपच्छाजातपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया नअञ्ञमञ्ञपच्चया ननिस्सयपच्चया उपनिस्सये नव, कम्मे द्वे, आहारे एकं, इन्द्रिये एकं, अत्थिया एकं, अविगते एकं (संखित्तं)।
नपच्छाजातमूलकं।
नआसेवनदुकम्
६४१. नआसेवनपच्चया हेतुया सत्त, आरम्मणे नव, अधिपतिया दस, अनन्तरे पञ्च, समनन्तरे पञ्च, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये तेरस, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, कम्मे सत्त, विपाके एकं, आहारे सत्त, इन्द्रिये सत्त, झाने सत्त, मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते पञ्च, अत्थिया तेरस, नत्थिया पञ्च, विगते पञ्च, अविगते तेरस…पे॰…।
नवकम्
नआसेवनपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया नअञ्ञमञ्ञपच्चया निस्सये तीणि, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, कम्मे द्वे, आहारे एकं, इन्द्रिये एकं, विप्पयुत्ते पञ्च, अत्थिया सत्त, अविगते सत्त (संखित्तं)।
नआसेवनमूलकं।
नकम्मदुकम्
६४२. नकम्मपच्चया हेतुया सत्त, आरम्मणे नव, अधिपतिया दस, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये तेरस, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने तीणि, विपाके एकं, आहारे सत्त, इन्द्रिये सत्त, झाने सत्त, मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते पञ्च, अत्थिया तेरस, नत्थिया सत्त, विगते सत्त, अविगते तेरस…पे॰…।
नवकम्
नकम्मपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया नअञ्ञमञ्ञपच्चया निस्सये तीणि, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आहारे एकं, इन्द्रिये एकं, विप्पयुत्ते पञ्च, अत्थिया सत्त, अविगते सत्त (संखित्तं)।
नकम्ममूलकं।
नविपाकदुकम्
६४३. नविपाकपच्चया हेतुया सत्त…पे॰… अविगते तेरस।
(यथा नहेतुमूलकं, एवं वित्थारेतब्बं।)
नविपाकमूलकं।
नआहारदुकम्
६४४. नआहारपच्चया हेतुया सत्त, आरम्मणे नव, अधिपतिया दस, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये तेरस, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने तीणि, कम्मे द्वे, विपाके एकं, इन्द्रिये सत्त , झाने सत्त, मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते पञ्च, अत्थिया तेरस, नत्थिया सत्त, विगते सत्त, अविगते तेरस…पे॰…।
चतुक्कम्
नआहारपच्चया नहेतुपच्चया नआरम्मणपच्चया अधिपतिया सत्त, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये तेरस, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने तीणि, कम्मे द्वे, विपाके एकं, इन्द्रिये सत्त, झाने सत्त, मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते पञ्च, अत्थिया तेरस, नत्थिया सत्त, विगते सत्त, अविगते तेरस…पे॰…।
बावीसकम्
नआहारपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया…पे॰… नकम्मपच्चया नविपाकपच्चया नझानपच्चया नमग्गपच्चया नसम्पयुत्तपच्चया नविप्पयुत्तपच्चया नोनत्थिपच्चया नोविगतपच्चया इन्द्रिये एकं, अत्थिया एकं, अविगते एकं (संखित्तं)।
नआहारमूलकं।
नइन्द्रियदुकम्
६४५. नइन्द्रियपच्चया हेतुया सत्त, आरम्मणे नव…पे॰… अविगते तेरस…पे॰…। (नइन्द्रियपच्चया कम्मे सत्त पञ्हा।)
बावीसकम्
नइन्द्रियपच्चया नहेतुपच्चया नआरम्मणपच्चया (मूलकं संखित्तं) नविपाकपच्चया नझानपच्चया नमग्गपच्चया नसम्पयुत्तपच्चया नविप्पयुत्तपच्चया नोनत्थिपच्चया नोविगतपच्चया आहारे एकं, अत्थिया एकं, अविगते एकं (यथा नहेतुमूलकं [नहेतुमूलके (स्या॰)]। संखित्तं)।
नइन्द्रियमूलकं।
नझानदुकम्
६४६. नझानपच्चया हेतुया सत्त, आरम्मणे नव…पे॰… अविगते तेरस।
(यथा नहेतुमूलकं, एवं नझानमूलकं वित्थारेतब्बं।)
नझानमूलकं।
नमग्गदुकम्
६४७. नमग्गपच्चया हेतुया सत्त…पे॰… अविगते तेरस।
(यथा नहेतुमूलकं, एवं वित्थारेतब्बं।)
नमग्गमूलकं।
नसम्पयुत्तदुकम्
६४८. नसम्पयुत्तपच्चया हेतुया तीणि, आरम्मणे नव, अधिपतिया अट्ठ, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते पञ्च, अञ्ञमञ्ञे एकं, निस्सये सत्त, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने तीणि, कम्मे तीणि, विपाके एकं, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, विप्पयुत्ते पञ्च, अत्थिया सत्त, नत्थिया सत्त, विगते सत्त, अविगते सत्त…पे॰…।
चतुक्कम्
नसम्पयुत्तपच्चया नहेतुपच्चया नआरम्मणपच्चया अधिपतिया तीणि, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते पञ्च, अञ्ञमञ्ञे एकं, निस्सये सत्त, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने तीणि, कम्मे तीणि, विपाके एकं, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, विप्पयुत्ते पञ्च, अत्थिया सत्त, नत्थिया सत्त, विगते सत्त, अविगते सत्त…पे॰…।
नवकम्
नसम्पयुत्तपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया नअञ्ञमञ्ञपच्चया निस्सये तीणि, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, कम्मे द्वे, आहारे एकं, इन्द्रिये एकं, विप्पयुत्ते पञ्च, अत्थिया सत्त, अविगते सत्त।
दसकम्
नसम्पयुत्तपच्चया नहेतुपच्चया (मूलकं संखित्तं) नसहजातपच्चया नअञ्ञमञ्ञपच्चया ननिस्सयपच्चया उपनिस्सये नव, पच्छाजाते तीणि, कम्मे द्वे, आहारे एकं, इन्द्रिये एकं, विप्पयुत्ते तीणि, अत्थिया पञ्च, अविगते पञ्च…पे॰…।
द्वादसकम्
नसम्पयुत्तपच्चया नहेतुपच्चया (मूलकं संखित्तं) ननिस्सयपच्चया नउपनिस्सयपच्चया नपुरेजातपच्चया पच्छाजाते तीणि, कम्मे द्वे, आहारे एकं, इन्द्रिये एकं, विप्पयुत्ते तीणि, अत्थिया पञ्च, अविगते पञ्च (संखित्तं)।
नसम्पयुत्तमूलकं।
नविप्पयुत्तदुकम्
६४९. नविप्पयुत्तपच्चया हेतुया तीणि, आरम्मणे नव, अधिपतिया सत्त, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते तीणि, अञ्ञमञ्ञे तीणि, निस्सये तीणि, उपनिस्सये नव, पुरेजाते तीणि, आसेवने तीणि, कम्मे पञ्च, विपाके एकं, आहारे तीणि, इन्द्रिये तीणि , झाने तीणि, मग्गे तीणि, सम्पयुत्ते तीणि, अत्थिया पञ्च, नत्थिया सत्त, विगते सत्त, अविगते पञ्च…पे॰…।
चतुक्कम्
नविप्पयुत्तपच्चया नहेतुपच्चया नआरम्मणपच्चया अधिपतिया तीणि, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते तीणि, अञ्ञमञ्ञे तीणि, निस्सये तीणि, उपनिस्सये नव, आसेवने तीणि, कम्मे पञ्च, विपाके एकं, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते तीणि, अत्थिया तीणि, नत्थिया सत्त, विगते सत्त, अविगते तीणि…पे॰…।
सत्तकम्
नविप्पयुत्तपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया सहजाते तीणि, अञ्ञमञ्ञे तीणि, निस्सये तीणि, उपनिस्सये नव, कम्मे पञ्च, विपाके एकं, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते तीणि, अत्थिया तीणि, अविगते तीणि…पे॰…।
नवकम्
नविप्पयुत्तपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया नअञ्ञमञ्ञपच्चया उपनिस्सये नव, कम्मे द्वे, आहारे एकं, इन्द्रिये एकं, अत्थिया एकं, अविगते एकं…पे॰…।
एकादसकम्
नविप्पयुत्तपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया नअञ्ञमञ्ञपच्चया ननिस्सयपच्चया नउपनिस्सयपच्चया कम्मे द्वे, आहारे एकं, इन्द्रिये एकं, अत्थिया एकं, अविगते एकं।
पन्नरसकम्
नविप्पयुत्तपच्चया नहेतुपच्चया (मूलकं संखित्तं) नकम्मपच्चया आहारे एकं, इन्द्रिये एकं, अत्थिया एकं, अविगते एकं…पे॰…।
सत्तरसकं (साहारं)
नविप्पयुत्तपच्चया नहेतुपच्चया…पे॰… नकम्मपच्चया नविपाकपच्चया नआहारपच्चया इन्द्रिये एकं, अत्थिया एकं, अविगते एकं…पे॰…।
बावीसकं (साहारं)
नविप्पयुत्तपच्चया नहेतुपच्चया (मूलकं संखित्तं) नआहारपच्चया नझानपच्चया नमग्गपच्चया नसम्पयुत्तपच्चया नोनत्थिपच्चया नोविगतपच्चया इन्द्रिये एकं, अत्थिया एकं, अविगते एकं।
सत्तरसकं (सइन्द्रियं)
नविप्पयुत्तपच्चया नहेतुपच्चया (मूलकं संखित्तं) नविपाकपच्चया नइन्द्रियपच्चया आहारे एकं, अत्थिया एकं, अविगते एकं।
बावीसकं (सइन्द्रियं)
नविप्पयुत्तपच्चया नहेतुपच्चया (मूलकं संखित्तं) नइन्द्रियपच्चया नझानपच्चया नमग्गपच्चया नसम्पयुत्तपच्चया नोनत्थिपच्चया नोविगतपच्चया आहारे एकं, अत्थिया एकं, अविगते एकं।
नविप्पयुत्तमूलकं।
नोअत्थिदुकम्
६५०. नोअत्थिपच्चया आरम्मणे नव, अधिपतिया सत्त, अनन्तरे सत्त, समनन्तरे सत्त, उपनिस्सये नव, आसेवने तीणि, कम्मे द्वे, नत्थिया सत्त, विगते सत्त…पे॰…।
चतुक्कम्
नोअत्थिपच्चया नहेतुपच्चया नआरम्मणपच्चया अनन्तरे सत्त, समनन्तरे सत्त, उपनिस्सये नव, आसेवने तीणि, कम्मे द्वे, नत्थिया सत्त, विगते सत्त…पे॰…।
सत्तकम्
नोअत्थिपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया उपनिस्सये नव, कम्मे द्वे…पे॰…।
चतुवीसकं (सउपनिस्सयं)
नोअत्थिपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया नअञ्ञमञ्ञपच्चया ननिस्सयपच्चया नउपनिस्सयपच्चया नपुरेजातपच्चया नपच्छाजातपच्चया नआसेवनपच्चया नविपाकपच्चया नआहारपच्चया नइन्द्रियपच्चया नझानपच्चया नमग्गपच्चया नसम्पयुत्तपच्चया नविप्पयुत्तपच्चया नोनत्थिपच्चया नोविगतपच्चया नोअविगतपच्चया कम्मे द्वे।
चतुवीसकं (सकम्मं)
नोअत्थिपच्चया नहेतुपच्चया नआरम्मणपच्चया नअधिपतिपच्चया नअनन्तरपच्चया नसमनन्तरपच्चया नसहजातपच्चया नअञ्ञमञ्ञपच्चया ननिस्सयपच्चया नपुरेजातपच्चया नपच्छाजातपच्चया नआसेवनपच्चया नकम्मपच्चया नविपाकपच्चया नआहारपच्चया नइन्द्रियपच्चया नझानपच्चया नमग्गपच्चया नसम्पयुत्तपच्चया नविप्पयुत्तपच्चया नोनत्थिपच्चया नोविगतपच्चया नोअविगतपच्चया उपनिस्सये नव।
नोअत्थिमूलकं।
नोनत्थिदुकम्
६५१. नोनत्थिपच्चया हेतुया सत्त…पे॰… अविगते तेरस।
(यथा नहेतुमूलकं, एवं वित्थारेतब्बं।)
नोनत्थिमूलकं।
नोविगतदुकम्
६५२. नोविगतपच्चया हेतुया सत्त…पे॰… अविगते तेरस।
(यथा नहेतुमूलकं, एवं वित्थारेतब्बं।)
नोविगतमूलकं।
नोअविगतदुकम्
६५३. नोअविगतपच्चया आरम्मणे नव…पे॰… नत्थिया सत्त, विगते सत्त।
(यथा नोअत्थिमूलकं, एवं वित्थारेतब्बं।)
नोअविगतमूलकं।
पञ्हावारस्स पच्चनीयानुलोमं।
कुसलत्तिकं निट्ठितं।