७. अनुसययमकम्
१. सत्तानुसया – कामरागानुसयो, पटिघानुसयो, मानानुसयो, दिट्ठानुसयो, विचिकिच्छानुसयो, भवरागानुसयो, अविज्जानुसयो।
१. उप्पत्तिट्ठानवारो
२. कत्थ कामरागानुसयो अनुसेति? कामधातुया द्वीसु वेदनासु एत्थ कामरागानुसयो अनुसेति।
कत्थ पटिघानुसयो अनुसेति? दुक्खाय वेदनाय एत्थ पटिघानुसयो अनुसेति।
कत्थ मानानुसयो अनुसेति? कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया एत्थ मानानुसयो अनुसेति।
कत्थ दिट्ठानुसयो अनुसेति? सब्बसक्कायपरियापन्नेसु धम्मेसु एत्थ दिट्ठानुसयो अनुसेति।
कत्थ विचिकिच्छानुसयो अनुसेति? सब्बसक्कायपरियापन्नेसु धम्मेसु एत्थ विचिकिच्छानुसयो अनुसेति।
कत्थ भवरागानुसयो अनुसेति? रूपधातुया अरूपधातुया एत्थ भवरागानुसयो अनुसेति।
कत्थ अविज्जानुसयो अनुसेति? सब्बसक्कायपरियापन्नेसु धम्मेसु एत्थ अविज्जानुसयो अनुसेति।
उप्पत्तिट्ठानवारो।
२. महावारो १. अनुसयवारो
(क) अनुलोमपुग्गलो
३. (क) यस्स कामरागानुसयो अनुसेति तस्स पटिघानुसयो अनुसेतीति? आमन्ता।
(ख) यस्स वा पन पटिघानुसयो अनुसेति तस्स कामरागानुसयो अनुसेतीति? आमन्ता।
(क) यस्स कामरागानुसयो अनुसेति तस्स मानानुसयो अनुसेतीति? आमन्ता।
(ख) यस्स वा पन मानानुसयो अनुसेति तस्स कामरागानुसयो अनुसेतीति?
अनागामिस्स मानानुसयो अनुसेति, नो च तस्स कामरागानुसयो अनुसेति। तिण्णं पुग्गलानं मानानुसयो च अनुसेति कामरागानुसयो च अनुसेति।
(क) यस्स कामरागानुसयो अनुसेति तस्स दिट्ठानुसयो अनुसेतीति?
द्विन्नं पुग्गलानं कामरागानुसयो अनुसेति, नो च तेसं दिट्ठानुसयो अनुसेति। पुथुज्जनस्स कामरागानुसयो च अनुसेति दिट्ठानुसयो च अनुसेति।
(ख) यस्स वा पन दिट्ठानुसयो अनुसेति तस्स कामरागानुसयो अनुसेतीति? आमन्ता।
(क) यस्स कामरागानुसयो अनुसेति तस्स विचिकिच्छानुसयो अनुसेतीति?
द्विन्नं पुग्गलानं कामरागानुसयो अनुसेति, नो च तेसं विचिकिच्छानुसयो अनुसेति। पुथुज्जनस्स कामरागानुसयो च अनुसेति विचिकिच्छानुसयो च अनुसेति।
(ख) यस्स वा पन विचिकिच्छानुसयो अनुसेति तस्स कामरागानुसयो अनुसेतीति? आमन्ता।
(क) यस्स कामरागानुसयो अनुसेति तस्स भवरागानुसयो अनुसेतीति? आमन्ता।
(ख) यस्स वा पन भवरागानुसयो अनुसेति तस्स कामरागानुसयो अनुसेतीति?
अनागामिस्स भवरागानुसयो अनुसेति, नो च तस्स कामरागानुसयो अनुसेति। तिण्णं पुग्गलानं भवरागानुसयो च अनुसेति कामरागानुसयो च अनुसेति।
(क) यस्स कामरागानुसयो अनुसेति तस्स अविज्जानुसयो अनुसेतीति? आमन्ता।
(ख) यस्स वा पन अविज्जानुसयो अनुसेति तस्स कामरागानुसयो अनुसेतीति?
अनागामिस्स अविज्जानुसयो अनुसेति, नो च तस्स कामरागानुसयो अनुसेति। तिण्णं पुग्गलानं अविज्जानुसयो च अनुसेति कामरागानुसयो च अनुसेति।
४. (क) यस्स पटिघानुसयो अनुसेति तस्स मानानुसयो अनुसेतीति? आमन्ता।
(ख) यस्स वा पन मानानुसयो अनुसेति तस्स पटिघानुसयो अनुसेतीति?
अनागामिस्स मानानुसयो अनुसेति, नो च तस्स पटिघानुसयो अनुसेति । तिण्णं पुग्गलानं मानानुसयो च अनुसेति पटिघानुसयो च अनुसेति।
यस्स पटिघानुसयो अनुसेति तस्स दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो अनुसेतीति? द्विन्नं पुग्गलानं पटिघानुसयो अनुसेति, नो च तेसं विचिकिच्छानुसयो अनुसेति। पुथुज्जनस्स पटिघानुसयो च अनुसेति विचिकिच्छानुसयो च अनुसेति।
यस्स वा पन विचिकिच्छानुसयो अनुसेति तस्स पटिघानुसयो अनुसेतीति? आमन्ता।
यस्स पटिघानुसयो अनुसेति तस्स भवरागानुसयो…पे॰… अविज्जानुसयो अनुसेतीति? आमन्ता।
यस्स वा पन अविज्जानुसयो अनुसेति तस्स पटिघानुसयो अनुसेतीति?
अनागामिस्स अविज्जानुसयो अनुसेति, नो च तस्स पटिघानुसयो अनुसेति। तिण्णं पुग्गलानं अविज्जानुसयो च अनुसेति पटिघानुसयो च अनुसेति।
५. यस्स मानानुसयो अनुसेति तस्स दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो अनुसेतीति?
तिण्णं पुग्गलानं मानानुसयो अनुसेति, नो च तेसं विचिकिच्छानुसयो अनुसेति। पुथुज्जनस्स मानानुसयो च अनुसेति विचिकिच्छानुसयो च अनुसेति।
यस्स वा पन विचिकिच्छानुसयो अनुसेति तस्स मानानुसयो अनुसेतीति? आमन्ता।
यस्स मानानुसयो अनुसेति तस्स भवरागानुसयो…पे॰… अविज्जानुसयो अनुसेतीति? आमन्ता।
यस्स वा पन अविज्जानुसयो अनुसेति तस्स मानानुसयो अनुसेतीति? आमन्ता।
६. (क) यस्स दिट्ठानुसयो अनुसेति तस्स विचिकिच्छानुसयो अनुसेतीति? आमन्ता।
(ख) यस्स वा पन विचिकिच्छानुसयो अनुसेति तस्स दिट्ठानुसयो अनुसेतीति? आमन्ता।
यस्स दिट्ठानुसयो अनुसेति तस्स भवरागानुसयो…पे॰… अविज्जानुसयो अनुसेतीति? आमन्ता।
यस्स वा पन अविज्जानुसयो अनुसेति तस्स दिट्ठानुसयो अनुसेतीति?
तिण्णं पुग्गलानं अविज्जानुसयो अनुसेति, नो च तेसं दिट्ठानुसयो अनुसेति। पुथुज्जनस्स अविज्जानुसयो च अनुसेति दिट्ठानुसयो च अनुसेति।
७. यस्स विचिकिच्छानुसयो अनुसेति तस्स भवरागानुसयो…पे॰… अविज्जानुसयो अनुसेतीति? आमन्ता।
यस्स वा पन अविज्जानुसयो अनुसेति तस्स विचिकिच्छानुसयो अनुसेतीति?
तिण्णं पुग्गलानं अविज्जानुसयो अनुसेति, नो च तेसं विचिकिच्छानुसयो अनुसेति। पुथुज्जनस्स अविज्जानुसयो च अनुसेति विचिकिच्छानुसयो च अनुसेति।
८. (क) यस्स भवरागानुसयो अनुसेति तस्स अविज्जानुसयो अनुसेतीति? आमन्ता।
(ख) यस्स वा पन अविज्जानुसयो अनुसेति तस्स भवरागानुसयो अनुसेतीति? आमन्ता। (एकमूलकं )
९. (क) यस्स कामरागानुसयो च पटिघानुसयो च अनुसेन्ति तस्स मानानुसयो अनुसेतीति? आमन्ता।
(ख) यस्स वा पन मानानुसयो अनुसेति तस्स कामरागानुसयो च पटिघानुसयो च अनुसेन्तीति?
अनागामिस्स मानानुसयो अनुसेति, नो च तस्स कामरागानुसयो च पटिघानुसयो च अनुसेन्ति। तिण्णं पुग्गलानं मानानुसयो च अनुसेति कामरागानुसयो च पटिघानुसयो च अनुसेन्ति।
यस्स कामरागानुसयो च पटिघानुसयो च अनुसेन्ति तस्स दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो अनुसेतीति?
द्विन्नं पुग्गलानं कामरागानुसयो च पटिघानुसयो च अनुसेन्ति, नो च तेसं विचिकिच्छानुसयो अनुसेति। पुथुज्जनस्स कामरागानुसयो च पटिघानुसयो च अनुसेन्ति विचिकिच्छानुसयो च अनुसेति।
यस्स वा पन विचिकिच्छानुसयो अनुसेति तस्स कामरागानुसयो च पटिघानुसयो च अनुसेन्तीति? आमन्ता।
यस्स कामरागानुसयो च पटिघानुसयो च अनुसेन्ति तस्स भवरागानुसयो…पे॰… अविज्जानुसयो अनुसेतीति? आमन्ता।
यस्स वा पन अविज्जानुसयो अनुसेति तस्स कामरागानुसयो च पटिघानुसयो च अनुसेन्तीति?
अनागामिस्स अविज्जानुसयो अनुसेति, नो च तस्स कामरागानुसयो च पटिघानुसयो च अनुसेन्ति। तिण्णं पुग्गलानं अविज्जानुसयो च अनुसेति कामरागानुसयो च पटिघानुसयो च अनुसेन्ति। (दुकमूलकं)
१०. यस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च अनुसेन्ति तस्स दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो अनुसेतीति?
द्विन्नं पुग्गलानं कामरागानुसयो च पटिघानुसयो च मानानुसयो च अनुसेन्ति, नो च तेसं विचिकिच्छानुसयो अनुसेति। पुथुज्जनस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च अनुसेन्ति विचिकिच्छानुसयो च अनुसेति।
यस्स वा पन विचिकिच्छानुसयो अनुसेति तस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च अनुसेन्तीति? आमन्ता।
यस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च अनुसेन्ति तस्स भवरागानुसयो…पे॰… अविज्जानुसयो अनुसेतीति? आमन्ता।
यस्स वा पन अविज्जानुसयो अनुसेति तस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च अनुसेन्तीति?
अनागामिस्स अविज्जानुसयो च मानानुसयो च अनुसेन्ति, नो च तस्स कामरागानुसयो च पटिघानुसयो च अनुसेन्ति। तिण्णं पुग्गलानं अविज्जानुसयो च अनुसेति कामरागानुसयो च पटिघानुसयो च मानानुसयो च अनुसेन्ति। (तिकमूलकं)
११. (क) यस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च अनुसेन्ति तस्स विचिकिच्छानुसयो अनुसेतीति? आमन्ता।
(ख) यस्स वा पन विचिकिच्छानुसयो अनुसेति तस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च अनुसेन्तीति? आमन्ता।
यस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च अनुसेन्ति तस्स भवरागानुसयो…पे॰… अविज्जानुसयो अनुसेतीति? आमन्ता।
यस्स वा पन अविज्जानुसयो अनुसेति तस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च अनुसेन्तीति?
अनागामिस्स अविज्जानुसयो च मानानुसयो च अनुसेन्ति, नो च तस्स कामरागानुसयो च पटिघानुसयो च दिट्ठानुसयो च अनुसेन्ति। द्विन्नं पुग्गलानं अविज्जानुसयो च कामरागानुसयो च पटिघानुसयो च मानानुसयो च अनुसेन्ति, नो च तेसं दिट्ठानुसयो अनुसेति । पुथुज्जनस्स अविज्जानुसयो च अनुसेति कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च अनुसेन्ति। (चतुक्कमूलकं)
१२. यस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्ति तस्स भवरागानुसयो…पे॰… अविज्जानुसयो अनुसेतीति? आमन्ता।
यस्स वा पन अविज्जानुसयो अनुसेति तस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्तीति?
अनागामिस्स अविज्जानुसयो च मानानुसयो च अनुसेन्ति, नो च तस्स कामरागानुसयो च पटिघानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्ति। द्विन्नं पुग्गलानं अविज्जानुसयो च कामरागानुसयो च पटिघानुसयो च मानानुसयो च अनुसेन्ति, नो च तेसं दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्ति। पुथुज्जनस्स अविज्जानुसयो च अनुसेति कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्ति। (पञ्चकमूलकं)
१३. (क) यस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च अनुसेन्ति तस्स अविज्जानुसयो अनुसेतीति? आमन्ता।
(ख) यस्स वा पन अविज्जानुसयो अनुसेति तस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च अनुसेन्तीति?
अनागामिस्स अविज्जानुसयो च मानानुसयो च भवरागानुसयो च अनुसेन्ति, नो च तस्स कामरागानुसयो च पटिघानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्ति। द्विन्नं पुग्गलानं अविज्जानुसयो च कामरागानुसयो च पटिघानुसयो च मानानुसयो च भवरागानुसयो च अनुसेन्ति, नो च तेसं दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्ति। पुथुज्जनस्स अविज्जानुसयो च अनुसेति कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च अनुसेन्ति। (छक्कमूलकं)
(ख) अनुलोमओकासो
१४. (क) यत्थ कामरागानुसयो अनुसेति तत्थ पटिघानुसयो अनुसेतीति? नो।
(ख) यत्थ वा पन पटिघानुसयो अनुसेति तत्थ कामरागानुसयो अनुसेतीति? नो।
(क) यत्थ कामरागानुसयो अनुसेति तत्थ मानानुसयो अनुसेतीति? आमन्ता।
(ख) यत्थ वा पन मानानुसयो अनुसेति तत्थ कामरागानुसयो अनुसेतीति?
रूपधातुया अरूपधातुया एत्थ मानानुसयो अनुसेति, नो च तत्थ कामरागानुसयो अनुसेति। कामधातुया द्वीसु वेदनासु एत्थ मानानुसयो च अनुसेति कामरागानुसयो च अनुसेति।
यत्थ कामरागानुसयो अनुसेति तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो अनुसेतीति? आमन्ता।
यत्थ वा पन विचिकिच्छानुसयो अनुसेति तत्थ कामरागानुसयो अनुसेतीति?
दुक्खाय वेदनाय रूपधातुया अरूपधातुया एत्थ विचिकिच्छानुसयो अनुसेति, नो च तत्थ कामरागानुसयो अनुसेति। कामधातुया द्वीसु वेदनासु एत्थ विचिकिच्छानुसयो च अनुसेति कामरागानुसयो च अनुसेति।
(क) यत्थ कामरागानुसयो अनुसेति तत्थ भवरागानुसयो अनुसेतीति? नो।
(ख) यत्थ वा पन भवरागानुसयो अनुसेति तत्थ कामरागानुसयो अनुसेतीति? नो।
(क) यत्थ कामरागानुसयो अनुसेति तत्थ अविज्जानुसयो अनुसेतीति? आमन्ता।
(ख) यत्थ वा पन अविज्जानुसयो अनुसेति तत्थ कामरागानुसयो अनुसेतीति?
दुक्खाय वेदनाय रूपधातुया अरूपधातुया एत्थ अविज्जानुसयो अनुसेति, नो च तत्थ कामरागानुसयो अनुसेति। कामधातुया द्वीसु वेदनासु एत्थ अविज्जानुसयो च अनुसेति कामरागानुसयो च अनुसेति।
१५. (क) यत्थ पटिघानुसयो अनुसेति तत्थ मानानुसयो अनुसेतीति? नो।
(ख) यत्थ वा पन मानानुसयो अनुसेति तत्थ पटिघानुसयो अनुसेतीति? नो।
यत्थ पटिघानुसयो अनुसेति तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो अनुसेतीति? आमन्ता।
यत्थ वा पन विचिकिच्छानुसयो अनुसेति तत्थ पटिघानुसयो अनुसेतीति?
कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया एत्थ विचिकिच्छानुसयो अनुसेति, नो च तत्थ पटिघानुसयो अनुसेति। दुक्खाय वेदनाय एत्थ विचिकिच्छानुसयो च अनुसेति पटिघानुसयो च अनुसेति।
(क) यत्थ पटिघानुसयो अनुसेति तत्थ भवरागानुसयो अनुसेतीति? नो।
(ख) यत्थ वा पन भवरागानुसयो अनुसेति तत्थ पटिघानुसयो अनुसेतीति? नो।
(क) यत्थ पटिघानुसयो अनुसेति तत्थ अविज्जानुसयो अनुसेतीति? आमन्ता।
(ख) यत्थ वा पन अविज्जानुसयो अनुसेति तत्थ पटिघानुसयो अनुसेतीति?
कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया एत्थ अविज्जानुसयो अनुसेति, नो च तत्थ पटिघानुसयो अनुसेति। दुक्खाय वेदनाय एत्थ अविज्जानुसयो च अनुसेति पटिघानुसयो च अनुसेति।
१६. यत्थ मानानुसयो अनुसेति तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो अनुसेतीति? आमन्ता।
यत्थ वा पन विचिकिच्छानुसयो अनुसेति तत्थ मानानुसयो अनुसेतीति?
दुक्खाय वेदनाय एत्थ विचिकिच्छानुसयो अनुसेति, नो च तत्थ मानानुसयो अनुसेति। कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया एत्थ विचिकिच्छानुसयो च अनुसेति मानानुसयो च अनुसेति।
(क) यत्थ मानानुसयो अनुसेति तत्थ भवरागानुसयो अनुसेतीति?
कामधातुया द्वीसु वेदनासु एत्थ मानानुसयो अनुसेति, नो च तत्थ भवरागानुसयो अनुसेति। रूपधातुया अरूपधातुया एत्थ मानानुसयो च अनुसेति भवरागानुसयो च अनुसेति।
(ख) यत्थ वा पन भवरागानुसयो अनुसेति तत्थ मानानुसयो अनुसेतीति? आमन्ता।
(क) यत्थ मानानुसयो अनुसेति तत्थ अविज्जानुसयो अनुसेतीति? आमन्ता।
(ख) यत्थ वा पन अविज्जानुसयो अनुसेति तत्थ मानानुसयो अनुसेतीति?
दुक्खाय वेदनाय एत्थ अविज्जानुसयो अनुसेति, नो च तत्थ मानानुसयो अनुसेति। कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया एत्थ अविज्जानुसयो च अनुसेति मानानुसयो च अनुसेति।
१७. (क) यत्थ दिट्ठानुसयो अनुसेति तत्थ विचिकिच्छानुसयो अनुसेतीति? आमन्ता।
(ख) यत्थ वा पन विचिकिच्छानुसयो अनुसेति तत्थ दिट्ठानुसयो अनुसेतीति? आमन्ता।
(क) यत्थ दिट्ठानुसयो अनुसेति तत्थ भवरागानुसयो अनुसेतीति?
कामधातुया तीसु वेदनासु एत्थ दिट्ठानुसयो अनुसेति, नो च तत्थ भवरागानुसयो अनुसेति। रूपधातुया अरूपधातुया एत्थ दिट्ठानुसयो च अनुसेति भवरागानुसयो च अनुसेति।
(ख) यत्थ वा पन भवरागानुसयो अनुसेति तत्थ दिट्ठानुसयो अनुसेतीति? आमन्ता।
(क) यत्थ दिट्ठानुसयो अनुसेति तत्थ अविज्जानुसयो अनुसेतीति? आमन्ता।
(ख) यत्थ वा पन अविज्जानुसयो अनुसेति तत्थ दिट्ठानुसयो अनुसेतीति? आमन्ता।
१८. (क) यत्थ विचिकिच्छानुसयो अनुसेति तत्थ भवरागानुसयो अनुसेतीति?
कामधातुया तीसु वेदनासु एत्थ विचिकिच्छानुसयो अनुसेति, नो च तत्थ भवरागानुसयो अनुसेति। रूपधातुया अरूपधातुया एत्थ विचिकिच्छानुसयो च अनुसेति भवरागानुसयो च अनुसेति।
(ख) यत्थ वा पन भवरागानुसयो अनुसेति तत्थ विचिकिच्छानुसयो अनुसेतीति? आमन्ता ।
(क) यत्थ विचिकिच्छानुसयो अनुसेति तत्थ अविज्जानुसयो अनुसेतीति? आमन्ता।
(ख) यत्थ वा पन अविज्जानुसयो अनुसेति तत्थ विचिकिच्छानुसयो अनुसेतीति? आमन्ता।
१९. (क) यत्थ भवरागानुसयो अनुसेति तत्थ अविज्जानुसयो अनुसेतीति? आमन्ता।
(ख) यत्थ वा पन अविज्जानुसयो अनुसेति तत्थ भवरागानुसयो अनुसेतीति?
कामधातुया तीसु वेदनासु एत्थ अविज्जानुसयो अनुसेति, नो च तत्थ भवरागानुसयो अनुसेति। रूपधातुया अरूपधातुया एत्थ अविज्जानुसयो च अनुसेति भवरागानुसयो च अनुसेति। (एकमूलकं)
२०. (क) यत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति तत्थ मानानुसयो अनुसेतीति? नत्थि।
(ख) यत्थ वा पन मानानुसयो अनुसेति तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्तीति?
रूपधातुया अरूपधातुया एत्थ मानानुसयो अनुसेति, नो च तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति। कामधातुया द्वीसु वेदनासु एत्थ मानानुसयो च कामरागानुसयो च अनुसेन्ति, नो च तत्थ पटिघानुसयो अनुसेति।
यत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो अनुसेतीति? नत्थि।
यत्थ वा पन विचिकिच्छानुसयो अनुसेति तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्तीति?
रूपधातुया अरूपधातुया एत्थ विचिकिच्छानुसयो अनुसेति, नो च तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति। कामधातुया द्वीसु वेदनासु एत्थ विचिकिच्छानुसयो च कामरागानुसयो च अनुसेन्ति, नो च तत्थ पटिघानुसयो अनुसेति। दुक्खाय वेदनाय एत्थ विचिकिच्छानुसयो च पटिघानुसयो च अनुसेन्ति, नो च तत्थ कामरागानुसयो अनुसेति।
(क) यत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति तत्थ भवरागानुसयो अनुसेतीति? नत्थि।
(ख) यत्थ वा पन भवरागानुसयो अनुसेति तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्तीति? नो।
(क) यत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति तत्थ अविज्जानुसयो अनुसेतीति? नत्थि।
(ख) यत्थ वा पन अविज्जानुसयो अनुसेति तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्तीति?
रूपधातुया अरूपधातुया एत्थ अविज्जानुसयो अनुसेति, नो च तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति। कामधातुया द्वीसु वेदनासु एत्थ अविज्जानुसयो च कामरागानुसयो च अनुसेन्ति, नो च तत्थ पटिघानुसयो अनुसेति। दुक्खाय वेदनाय एत्थ अविज्जानुसयो च पटिघानुसयो च अनुसेन्ति, नो च तत्थ कामरागानुसयो अनुसेति। (दुकमूलकं)
२१. यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च अनुसेन्ति तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो अनुसेतीति? नत्थि ।
यत्थ वा पन विचिकिच्छानुसयो अनुसेति तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च अनुसेन्तीति?
रूपधातुया अरूपधातुया एत्थ विचिकिच्छानुसयो च मानानुसयो च अनुसेन्ति, नो च तत्थ कामारागानुसयो च पटिघानुसयो च अनुसेन्ति। कामधातुया द्वीसु वेदनासु एत्थ विचिकिच्छानुसयो च कामरागानुसयो च मानानुसयो च अनुसेन्ति, नो च तत्थ पटिघानुसयो अनुसेति। दुक्खाय वेदनाय एत्थ विचिकिच्छानुसयो च पटिघानुसयो च अनुसेन्ति, नो च तत्थ कामरागानुसयो च मानानुसयो च अनुसेन्ति।
(क) यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च अनुसेन्ति तत्थ भवरागानुसयो अनुसेतीति? नत्थि।
(ख) यत्थ वा पन भवरागानुसयो अनुसेति तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च अनुसेन्तीति?
रूपधातुया अरूपधातुया एत्थ भवरागानुसयो च मानानुसयो च अनुसेन्ति, नो च तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति।
(क) यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च अनुसेन्ति तत्थ अविज्जानुसयो अनुसेतीति? नत्थि।
(ख) यत्थ वा पन अविज्जानुसयो अनुसेति तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च अनुसेन्तीति?
रूपधातुया अरूपधातुया एत्थ अविज्जानुसयो च मानानुसयो च अनुसेन्ति, नो च तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति। कामधातुया द्वीसु वेदनासु एत्थ अविज्जानुसयो च कामरागानुसयो च मानानुसयो च अनुसेन्ति, नो च तत्थ पटिघानुसयो अनुसेति। दुक्खाय वेदनाय एत्थ अविज्जानुसयो च पटिघानुसयो च अनुसेन्ति, नो च तत्थ कामरागानुसयो च मानानुसयो च अनुसेन्ति। (तिकमूलकं)
२२. (क) यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च अनुसेन्ति तत्थ विचिकिच्छानुसयो अनुसेतीति? नत्थि।
(ख) यत्थ वा पन विचिकिच्छानुसयो अनुसेति तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च अनुसेन्तीति?
रूपधातुया अरूपधातुया एत्थ विचिकिच्छानुसयो च मानानुसयो च दिट्ठानुसयो च अनुसेन्ति, नो च तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति। कामधातुया द्वीसु वेदनासु एत्थ विचिकिच्छानुसयो च कामरागानुसयो च मानानुसयो च दिट्ठानुसयो च अनुसेन्ति, नो च तत्थ पटिघानुसयो अनुसेति। दुक्खाय वेदनाय एत्थ विचिकिच्छानुसयो च पटिघानुसयो च दिट्ठानुसयो च अनुसेन्ति, नो च तत्थ कामरागानुसयो च मानानुसयो च अनुसेन्ति।
(क) यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च अनुसेन्ति तत्थ भवरागानुसयो अनुसेतीति? नत्थि।
(ख) यत्थ वा पन भवरागानुसयो अनुसेति तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च अनुसेन्तीति?
रूपधातुया अरूपधातुया एत्थ भवरागानुसयो च मानानुसयो च दिट्ठानुसयो च अनुसेन्ति, नो च तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति।
(क) यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च अनुसेन्ति तत्थ अविज्जानुसयो अनुसेतीति? नत्थि।
(ख) यत्थ वा पन अविज्जानुसयो अनुसेति तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च अनुसेन्तीति?
रूपधातुया अरूपधातुया एत्थ अविज्जानुसयो च मानानुसयो च दिट्ठानुसयो च अनुसेन्ति, नो च तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति।
कामधातुया द्वीसु वेदनासु एत्थ अविज्जानुसयो च कामरागानुसयो च मानानुसयो च दिट्ठानुसयो च अनुसेन्ति, नो च तत्थ पटिघानुसयो अनुसेति । दुक्खाय वेदनाय एत्थ अविज्जानुसयो च पटिघानुसयो च दिट्ठानुसयो च अनुसेन्ति, नो च तत्थ कामरागानुसयो च मानानुसयो च अनुसेन्ति। (चतुक्कमूलकं)
२३. (क) यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्ति तत्थ भवरागानुसयो अनुसेतीति? नत्थि।
(ख) यत्थ वा पन भवरागानुसयो अनुसेति तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्तीति?
रूपधातुया अरूपधातुया एत्थ भवरागानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्ति, नो च तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति।
(क) यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्ति तत्थ अविज्जानुसयो अनुसेतीति? नत्थि।
(ख) यत्थ वा पन अविज्जानुसयो अनुसेति तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्तीति?
रूपधातुया अरूपधातुया एत्थ अविज्जानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्ति, नो च तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति। कामधातुया द्वीसु वेदनासु एत्थ अविज्जानुसयो च कामरागानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्ति, नो च तत्थ पटिघानुसयो अनुसेति। दुक्खाय वेदनाय एत्थ अविज्जानुसयो च पटिघानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्ति, नो च तत्थ कामरागानुसयो च मानानुसयो च अनुसेन्ति। (पञ्चकमूलकं)
२४. (क) यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च अनुसेन्ति तत्थ अविज्जानुसयो अनुसेतीति? नत्थि।
(ख) यत्थ वा पन अविज्जानुसयो अनुसेति तत्थ कामरागानुसयो च…पे॰… भवरागानुसयो च अनुसेन्तीति ?
रूपधातुया अरूपधातुया एत्थ अविज्जानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च अनुसेन्ति, नो च तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति। कामधातुया द्वीसु वेदनासु एत्थ अविज्जानुसयो च कामरागानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्ति, नो च तत्थ पटिघानुसयो च भवरागानुसयो च अनुसेन्ति। दुक्खाय वेदनाय एत्थ अविज्जानुसयो च पटिघानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्ति, नो च तत्थ कामरागानुसयो च मानानुसयो च भवरागानुसयो च अनुसेन्ति। (छक्कमूलकं)
(ग) अनुलोमपुग्गलोकासा
२५. (क) यस्स यत्थ कामरागानुसयो अनुसेति तस्स तत्थ पटिघानुसयो अनुसेतीति? नो।
(ख) यस्स वा पन यत्थ पटिघानुसयो अनुसेति तस्स तत्थ कामरागानुसयो अनुसेतीति? नो।
(क) यस्स यत्थ कामरागानुसयो अनुसेति तस्स तत्थ मानानुसयो अनुसेतीति? आमन्ता।
(ख) यस्स वा पन यत्थ मानानुसयो अनुसेति तस्स तत्थ कामरागानुसयो अनुसेतीति?
अनागामिस्स कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तस्स तत्थ मानानुसयो अनुसेति, नो च तस्स तत्थ कामरागानुसयो अनुसेति। तिण्णं पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ मानानुसयो अनुसेति, नो च तेसं तत्थ कामरागानुसयो अनुसेति। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ मानानुसयो च अनुसेति कामरागानुसयो च अनुसेति।
यस्स यत्थ कामरागानुसयो अनुसेति तस्स तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो अनुसेतीति?
द्विन्नं पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ कामरागानुसयो अनुसेति, नो च तेसं तत्थ विचिकिच्छानुसयो अनुसेति। पुथुज्जनस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ कामरागानुसयो च अनुसेति विचिकिच्छानुसयो च अनुसेति।
यस्स वा पन यत्थ विचिकिच्छानुसयो अनुसेति तस्स तत्थ कामरागानुसयो अनुसेतीति?
पुथुज्जनस्स दुक्खाय वेदनाय रूपधातुया अरूपधातुया तस्स तत्थ विचिकिच्छानुसयो अनुसेति, नो च तस्स तत्थ कामरागानुसयो अनुसेति। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ विचिकिच्छानुसयो च अनुसेति कामारागानुसयो च अनुसेति।
(क) यस्स यत्थ कामरागानुसयो अनुसेति तस्स तत्थ भवरागानुसयो अनुसेतीति? नो।
(ख) यस्स वा पन यत्थ भवरागानुसयो अनुसेति तस्स तत्थ कामरागानुसयो अनुसेतीति? नो।
(क) यस्स यत्थ कामरागानुसयो अनुसेति तस्स तत्थ अविज्जानुसयो अनुसेतीति? आमन्ता।
(ख) यस्स वा पन यत्थ अविज्जानुसयो अनुसेति तस्स तत्थ कामरागानुसयो अनुसेतीति?
अनागामिस्स कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया तस्स तत्थ अविज्जानुसयो अनुसेति, नो च तस्स तत्थ कामरागानुसयो अनुसेति। तिण्णं पुग्गलानं दुक्खाय वेदनाय रूपधातुया अरूपधातुया तेसं तत्थ अविज्जानुसयो अनुसेति, नो च तेसं तत्थ कामरागानुसयो अनुसेति। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ अविज्जानुसयो च अनुसेति कामरागानुसयो च अनुसेति।
२६. (क) यस्स यत्थ पटिघानुसयो अनुसेति तस्स तत्थ मानानुसयो अनुसेतीति? नो।
(ख) यस्स वा पन यत्थ मानानुसयो अनुसेति तस्स तत्थ पटिघानुसयो अनुसेतीति? नो।
यस्स यत्थ पटिघानुसयो अनुसेति तस्स तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो अनुसेतीति ?
द्विन्नं पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ पटिघानुसयो अनुसेति, नो च तेसं तत्थ विचिकिच्छानुसयो अनुसेति। पुथुज्जनस्स दुक्खाय वेदनाय तस्स तत्थ पटिघानुसयो च अनुसेति विचिकिच्छानुसयो च अनुसेति।
यस्स वा पन यत्थ विचिकिच्छानुसयो अनुसेति तस्स तत्थ पटिघानुसयो अनुसेतीति?
पुथुज्जनस्स कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तस्स तत्थ विचिकिच्छानुसयो अनुसेति, नो च तस्स तत्थ पटिघानुसयो अनुसेति। तस्सेव पुग्गलस्स दुक्खाय वेदनाय तस्स तत्थ विचिकिच्छानुसयो च अनुसेति पटिघानुसयो च अनुसेति।
(क) यस्स यत्थ पटिघानुसयो अनुसेति तस्स तत्थ भवरागानुसयो अनुसेतीति? नो।
(ख) यस्स वा पन यत्थ भवरागानुसयो अनुसेति तस्स तत्थ पटिघानुसयो अनुसेतीति? नो।
(क) यस्स यत्थ पटिघानुसयो अनुसेति तस्स तत्थ अविज्जानुसयो अनुसेतीति? आमन्ता।
(ख) यस्स वा पन यत्थ अविज्जानुसयो अनुसेति तस्स तत्थ पटिघानुसयो अनुसेतीति?
अनागामिस्स कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया तस्स तत्थ अविज्जानुसयो अनुसेति, नो च तस्स तत्थ पटिघानुसयो अनुसेति। तिण्णं पुग्गलानं कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तेसं तत्थ अविज्जानुसयो अनुसेति, नो च तेसं तत्थ पटिघानुसयो अनुसेति। तेसञ्ञेव पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ अविज्जानुसयो च अनुसेति पटिघानुसयो च अनुसेति।
२७. यस्स यत्थ मानानुसयो अनुसेति तस्स तत्थ दिट्ठानुसयो …पे॰… विचिकिच्छानुसयो अनुसेतीति?
तिण्णं पुग्गलानं कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तेसं तत्थ मानानुसयो अनुसेति, नो च तेसं तत्थ विचिकिच्छानुसयो अनुसेति। पुथुज्जनस्स कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तस्स तत्थ मानानुसयो च अनुसेति विचिकिच्छानुसयो च अनुसेति।
यस्स वा पन यत्थ विचिकिच्छानुसयो अनुसेति तस्स तत्थ मानानुसयो अनुसेतीति?
पुथुज्जनस्स दुक्खाय वेदनाय तस्स तत्थ विचिकिच्छानुसयो अनुसेति, नो च तस्स तत्थ मानानुसयो अनुसेति। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तस्स तत्थ विचिकिच्छानुसयो च अनुसेति मानानुसयो च अनुसेति।
(क) यस्स यत्थ मानानुसयो अनुसेति तस्स तत्थ भवरागानुसयो अनुसेतीति?
चतुन्नं पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ मानानुसयो अनुसेति, नो च तेसं तत्थ भवरागानुसयो अनुसेति। तेसञ्ञेव पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ मानानुसयो च अनुसेति भवरागानुसयो च अनुसेति।
(ख) यस्स वा पन यत्थ भवरागानुसयो अनुसेति तस्स तत्थ मानानुसयो अनुसेतीति? आमन्ता।
(क) यस्स यत्थ मानानुसयो अनुसेति तस्स तत्थ अविज्जानुसयो अनुसेतीति? आमन्ता।
(ख) यस्स वा पन यत्थ अविज्जानुसयो अनुसेति तस्स तत्थ मानानुसयो अनुसेतीति?
चतुन्नं पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ अविज्जानुसयो अनुसेति, नो च तेसं तत्थ मानानुसयो अनुसेति। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तेसं तत्थ अविज्जानुसयो च अनुसेति मानानुसयो च अनुसेति।
२८. (क) यस्स यत्थ दिट्ठानुसयो अनुसेति तस्स तत्थ विचिकिच्छानुसयो अनुसेतीति? आमन्ता।
(ख) यस्स वा पन यत्थ विचिकिच्छानुसयो अनुसेति तस्स तत्थ दिट्ठानुसयो अनुसेतीति? आमन्ता।
यस्स यत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो अनुसेति तस्स तत्थ भवरागानुसयो अनुसेतीति?
पुथुज्जनस्स कामधातुया तीसु वेदनासु तस्स तत्थ विचिकिच्छानुसयो अनुसेति, नो च तस्स तत्थ भवरागानुसयो अनुसेति। तस्सेव पुग्गलस्स रूपधातुया अरूपधातुया तस्स तत्थ विचिकिच्छानुसयो च अनुसेति भवरागानुसयो च अनुसेति।
यस्स वा पन यत्थ भवरागानुसयो अनुसेति तस्स तत्थ विचिकिच्छानुसयो अनुसेतीति?
तिण्णं पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ भवरागानुसयो अनुसेति, नो च तेसं तत्थ विचिकिच्छानुसयो अनुसेति। पुथुज्जनस्स रूपधातुया अरूपधातुया तस्स तत्थ भवरागानुसयो च अनुसेति विचिकिच्छानुसयो च अनुसेति।
२९. (क) यस्स यत्थ विचिकिच्छानुसयो अनुसेति तस्स तत्थ अविज्जानुसयो अनुसेतीति? आमन्ता।
(ख) यस्स वा पन यत्थ अविज्जानुसयो अनुसेति तस्स तत्थ विचिकिच्छानुसयो अनुसेतीति?
तिण्णं पुग्गलानं कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया तेसं तत्थ अविज्जानुसयो अनुसेति, नो च तेसं तत्थ विचिकिच्छानुसयो अनुसेति । पुथुज्जनस्स कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया तस्स तत्थ अविज्जानुसयो च अनुसेति विचिकिच्छानुसयो च अनुसेति।
३०. (क) यस्स यत्थ भवरागानुसयो अनुसेति तस्स तत्थ अविज्जानुसयो अनुसेतीति? आमन्ता।
(ख) यस्स वा पन यत्थ अविज्जानुसयो अनुसेति तस्स तत्थ भवरागानुसयो अनुसेतीति?
चतुन्नं पुग्गलानं कामधातुया तीसु वेदनासु तेसं तत्थ अविज्जानुसयो अनुसेति, नो च तेसं तत्थ भवरागानुसयो अनुसेति। तेसञ्ञेव पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ अविज्जानुसयो च अनुसेति भवरागानुसयो च अनुसेति। (एकमूलकं)
३१. (क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति तस्स तत्थ मानानुसयो अनुसेतीति? नत्थि।
(ख) यस्स वा पन यत्थ मानानुसयो अनुसेति तस्स तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्तीति?
अनागामिस्स कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तस्स तत्थ मानानुसयो अनुसेति, नो च तस्स तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति। तिण्णं पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ मानानुसयो अनुसेति, नो च तेसं तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ मानानुसयो च कामरागानुसयो च अनुसेन्ति, नो च तेसं तत्थ पटिघानुसयो अनुसेति।
यस्स यत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति तस्स तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो अनुसेतीति? नत्थि।
यस्स वा पन यत्थ विचिकिच्छानुसयो अनुसेति तस्स तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्तीति?
पुथुज्जनस्स रूपधातुया अरूपधातुया तस्स तत्थ विचिकिच्छानुसयो अनुसेति, नो च तस्स तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ विचिकिच्छानुसयो च कामरागानुसयो च अनुसेन्ति, नो च तस्स तत्थ पटिघानुसयो अनुसेति । तस्सेव पुग्गलस्स दुक्खाय वेदनाय तस्स तत्थ विचिकिच्छानुसयो च पटिघानुसयो च अनुसेन्ति, नो च तस्स तत्थ कामरागानुसयो अनुसेति।
(क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति तस्स तत्थ भवरागानुसयो अनुसेतीति? नत्थि।
(ख) यस्स वा पन यत्थ भवरागानुसयो अनुसेति तस्स तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्तीति? नो।
(क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति तस्स तत्थ अविज्जानुसयो अनुसेतीति? नत्थि।
(ख) यस्स वा पन यत्थ अविज्जानुसयो अनुसेति तस्स तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्तीति?
अनागामिस्स कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया तस्स तत्थ अविज्जानुसयो अनुसेति, नो च तस्स तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति। तिण्णं पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ अविज्जानुसयो अनुसेति, नो च तेसं तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ अविज्जानुसयो च कामरागानुसयो च अनुसेन्ति, नो च तेसं तत्थ पटिघानुसयो अनुसेति। तेसञ्ञेव पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ अविज्जानुसयो च पटिघानुसयो च अनुसेन्ति, नो च तेसं तत्थ कामरागानुसयो अनुसेति। (दुकमूलकं)
३२. यस्स यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च अनुसेन्ति तस्स तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो अनुसेतीति? नत्थि।
यस्स वा पन यत्थ विचिकिच्छानुसयो अनुसेति तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च अनुसेन्तीति?
पुथुज्जनस्स रूपधातुया अरूपधातुया तस्स तत्थ विचिकिच्छानुसयो च मानानुसयो च अनुसेन्ति, नो च तस्स तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ विचिकिच्छानुसयो च कामरागानुसयो च मानानुसयो च अनुसेन्ति, नो च तस्स तत्थ पटिघानुसयो अनुसेति। तस्सेव पुग्गलस्स दुक्खाय वेदनाय तस्स तत्थ विचिकिच्छानुसयो च पटिघानुसयो च अनुसेन्ति, नो च तस्स तत्थ कामरागानुसयो च मानानुसयो च अनुसेन्ति।
(क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च अनुसेन्ति तस्स तत्थ भवरागानुसयो अनुसेतीति? नत्थि।
(ख) यस्स वा पन यत्थ भवरागानुसयो अनुसेति तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च अनुसेन्तीति ?
चतुन्नं पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ भवरागानुसयो च मानानुसयो च अनुसेन्ति, नो च तेसं तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति।
(क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च अनुसेन्ति तस्स तत्थ अविज्जानुसयो अनुसेतीति? नत्थि।
(ख) यस्स वा पन यत्थ अविज्जानुसयो अनुसेति तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च अनुसेन्तीति?
अनागामिस्स दुक्खाय वेदनाय तस्स तत्थ अविज्जानुसयो अनुसेति, नो च तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च अनुसेन्ति। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तस्स तत्थ अविज्जानुसयो च मानानुसयो च अनुसेन्ति, नो च तस्स तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति। तिण्णं पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ अविज्जानुसयो च मानानुसयो च अनुसेन्ति, नो च तेसं तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ अविज्जानुसयो च कामरागानुसयो च मानानुसयो च अनुसेन्ति, नो च तेसं तत्थ पटिघानुसयो अनुसेति। तेसञ्ञेव पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ अविज्जानुसयो च पटिघानुसयो च अनुसेन्ति, नो च तेसं तत्थ कामरागानुसयो च मानानुसयो च अनुसेन्ति। (तिकमूलकं)
३३. (क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च अनुसेन्ति तस्स तत्थ विचिकिच्छानुसयो अनुसेतीति? नत्थि।
(ख) यस्स वा पन यत्थ विचिकिच्छानुसयो अनुसेति तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च अनुसेन्तीति?
पुथुज्जनस्स रूपधातुया अरूपधातुया तस्स तत्थ विचिकिच्छानुसयो च मानानुसयो च दिट्ठानुसयो च अनुसेन्ति, नो च तस्स तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ विचिकिच्छानुसयो च कामरागानुसयो च मानानुसयो च दिट्ठानुसयो च अनुसेन्ति, नो च तस्स तत्थ पटिघानुसयो अनुसेति। तस्सेव पुग्गलस्स दुक्खाय वेदनाय तस्स तत्थ विचिकिच्छानुसयो च पटिघानुसयो च दिट्ठानुसयो च अनुसेन्ति, नो च तस्स तत्थ कामरागानुसयो च मानानुसयो च अनुसेन्ति।
(क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च अनुसेन्ति तस्स तत्थ भवरागानुसयो अनुसेतीति? नत्थि।
(ख) यस्स वा पन यत्थ भवरागानुसयो अनुसेति तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च अनुसेन्तीति?
तिण्णं पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ भवरागानुसयो च मानानुसयो च अनुसेन्ति, नो च तेसं तत्थ कामरागानुसयो च पटिघानुसयो च दिट्ठानुसयो च अनुसेन्ति। पुथुज्जनस्स रूपधातुया अरूपधातुया तस्स तत्थ भवरागानुसयो च मानानुसयो च दिट्ठानुसयो च अनुसेन्ति, नो च तस्स तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति।
(क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च अनुसेन्ति तस्स तत्थ अविज्जानुसयो अनुसेतीति? नत्थि।
(ख) यस्स वा पन यत्थ अविज्जानुसयो अनुसेति तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च अनुसेन्तीति?
अनागामिस्स दुक्खाय वेदनाय तस्स तत्थ अविज्जानुसयो अनुसेति, नो च तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च अनुसेन्ति। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तस्स तत्थ अविज्जानुसयो च मानानुसयो च अनुसेन्ति, नो च तस्स तत्थ कामरागानुसयो च पटिघानुसयो च दिट्ठानुसयो च अनुसेन्ति। द्विन्नं पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ अविज्जानुसयो च मानानुसयो च अनुसेन्ति, नो च तेसं तत्थ कामरागानुसयो च पटिघानुसयो च दिट्ठानुसयो च अनुसेन्ति। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ अविज्जानुसयो च कामरागानुसयो च मानानुसयो च अनुसेन्ति, नो च तेसं तत्थ पटिघानुसयो च दिट्ठानुसयो च अनुसेन्ति। तेसञ्ञेव पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ अविज्जानुसयो च पटिघानुसयो च अनुसेन्ति, नो च तेसं तत्थ कामरागानुसयो च मानानुसयो च दिट्ठानुसयो च अनुसेन्ति। पुथुज्जनस्स रूपधातुया अरूपधातुया तस्स तत्थ अविज्जानुसयो च मानानुसयो च दिट्ठानुसयो च अनुसेन्ति, नो च तस्स तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ अविज्जानुसयो च कामरागानुसयो च मानानुसयो च दिट्ठानुसयो च अनुसेन्ति, नो च तस्स तत्थ पटिघानुसयो अनुसेति। तस्सेव पुग्गलस्स दुक्खाय वेदनाय तस्स तत्थ अविज्जानुसयो च पटिघानुसयो च दिट्ठानुसयो च अनुसेन्ति , नो च तस्स तत्थ कामरागानुसयो च मानानुसयो च अनुसेन्ति। (चतुक्कमूलकं)
३४. (क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्ति तस्स तत्थ भवरागानुसयो अनुसेतीति? नत्थि।
(ख) यस्स वा पन यत्थ भवरागानुसयो अनुसेति तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्तीति?
तिण्णं पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ भवरागानुसयो च मानानुसयो च अनुसेन्ति, नो च तेसं तत्थ कामरागानुसयो च पटिघानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्ति। पुथुज्जनस्स रूपधातुया अरूपधातुया तस्स तत्थ भवरागानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्ति, नो च तस्स तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति।
(क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्ति तस्स तत्थ अविज्जानुसयो अनुसेतीति? नत्थि।
(ख) यस्स वा पन यत्थ अविज्जानुसयो अनुसेति तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्तीति?
अनागामिस्स दुक्खाय वेदनाय तस्स तत्थ अविज्जानुसयो अनुसेति, नो च तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्ति। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तस्स तत्थ अविज्जानुसयो च मानानुसयो च अनुसेन्ति, नो च तस्स तत्थ कामरागानुसयो च पटिघानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्ति। द्विन्नं पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ अविज्जानुसयो च मानानुसयो च अनुसेन्ति, नो च तेसं तत्थ कामरागानुसयो च पटिघानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्ति। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ अविज्जानुसयो च कामरागानुसयो च मानानुसयो च अनुसेन्ति, नो च तेसं तत्थ पटिघानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्ति। तेसञ्ञेव पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ अविज्जानुसयो च पटिघानुसयो च अनुसेन्ति, नो च तेसं तत्थ कामरागानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्ति। पुथुज्जनस्स रूपधातुया अरूपधातुया तस्स तत्थ अविज्जानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्ति, नो च तस्स तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ अविज्जानुसयो च कामरागानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्ति, नो च तस्स तत्थ पटिघानुसयो अनुसेति। तस्सेव पुग्गलस्स दुक्खाय वेदनाय तस्स तत्थ अविज्जानुसयो च पटिघानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्ति, नो च तस्स तत्थ कामरागानुसयो च मानानुसयो च अनुसेन्ति। (पञ्चकमूलकं)
३५. (क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च अनुसेन्ति तस्स तत्थ अविज्जानुसयो अनुसेतीति? नत्थि।
(ख) यस्स वा पन यत्थ अविज्जानुसयो अनुसेति तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च अनुसेन्तीति?
अनागामिस्स दुक्खाय वेदनाय तस्स तत्थ अविज्जानुसयो अनुसेति, नो च तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च अनुसेन्ति । तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ अविज्जानुसयो च मानानुसयो च अनुसेन्ति, नो च तस्स तत्थ कामरागानुसयो च पटिघानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च अनुसेन्ति। तस्सेव पुग्गलस्स रूपधातुया अरूपधातुया तस्स तत्थ अविज्जानुसयो च मानानुसयो च भवरागानुसयो च अनुसेन्ति, नो च तस्स तत्थ कामरागानुसयो च पटिघानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्ति। द्विन्नं पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ अविज्जानुसयो च मानानुसयो च भवरागानुसयो च अनुसेन्ति, नो च तेसं तत्थ कामरागानुसयो च पटिघानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्ति। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ अविज्जानुसयो च कामरागानुसयो च मानानुसयो च अनुसेन्ति, नो च तेसं तत्थ पटिघानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च अनुसेन्ति। तेसञ्ञेव पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ अविज्जानुसयो च पटिघानुसयो च अनुसेन्ति, नो च तेसं तत्थ कामरागानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च अनुसेन्ति। पुथुज्जनस्स रूपधातुया अरूपधातुया तस्स तत्थ अविज्जानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च अनुसेन्ति, नो च तस्स तत्थ कामरागानुसयो च पटिघानुसयो च अनुसेन्ति। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ अविज्जानुसयो च कामरागानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्ति, नो च तस्स तत्थ पटिघानुसयो च भवरागानुसयो च अनुसन्ति। तस्सेव पुग्गलस्स दुक्खाय वेदनाय तस्स तत्थ अविज्जानुसयो च पटिघानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अनुसेन्ति, नो च तस्स तत्थ कामरागानुसयो च मानानुसयो च भवरागानुसयो च अनुसेन्ति। (छक्कमूलकं)
अनुसयवारे अनुलोमम्।
१. अनुसयवार
(घ) पटिलोमपुग्गलो
३६. (क) यस्स कामरागानुसयो नानुसेति तस्स पटिघानुसयो नानुसेतीति? आमन्ता।
(ख) यस्स वा पन पटिघानुसयो नानुसेति तस्स कामरागानुसयो नानुसेतीति? आमन्ता।
(क) यस्स कामरागानुसयो नानुसेति तस्स मानानुसयो नानुसेतीति?
अनागामिस्स कामरागानुसयो नानुसेति, नो च तस्स मानानुसयो नानुसेति। अरहतो कामरागानुसयो च नानुसेति मानानुसयो च नानुसेति।
(ख) यस्स वा पन मानानुसयो नानुसेति तस्स कामरागानुसयो नानुसेतीति? आमन्ता।
यस्स कामरागानुसयो नानुसेति तस्स दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो नानुसेतीति? आमन्ता।
यस्स वा पन विचिकिच्छानुसयो नानुसेति तस्स कामरागानुसयो नानुसेतीति?
द्विन्नं पुग्गलानं विचिकिच्छानुसयो नानुसेति, नो च तेसं कामरागानुसयो नानुसेति । द्विन्नं पुग्गलानं विचिकिच्छानुसयो च नानुसेति कामरागानुसयो च नानुसेति।
यस्स कामरागानुसयो नानुसेति तस्स भवरागानुसयो…पे॰… अविज्जानुसयो नानुसेतीति?
अनागामिस्स कामरागानुसयो नानुसेति, नो च तस्स अविज्जानुसयो नानुसेति। अरहतो कामरागानुसयो च नानुसेति अविज्जानुसयो च नानुसेति।
यस्स वा पन अविज्जानुसयो नानुसेति तस्स कामरागानुसयो नानुसेतीति? आमन्ता।
३७. (क) यस्स पटिघानुसयो नानुसेति तस्स मानानुसयो नानुसेतीति?
अनागामिस्स पटिघानुसयो नानुसेति, नो च तस्स मानानुसयो नानुसेति। अरहतो पटिघानुसयो च नानुसेति मानानुसयो च नानुसेति।
(ख) यस्स वा पन मानानुसयो नानुसेति तस्स पटिघानुसयो नानुसेतीति? आमन्ता।
यस्स पटिघानुसयो नानुसेति तस्स दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो नानुसेतीति? आमन्ता।
यस्स वा पन विचिकिच्छानुसयो नानुसेति तस्स पटिघानुसयो नानुसेतीति?
द्विन्नं पुग्गलानं विचिकिच्छानुसयो नानुसेति, नो च तेसं पटिघानुसयो नानुसेति। द्विन्नं पुग्गलानं विचिकिच्छानुसयो च नानुसेति पटिघानुसयो च नानुसेति।
यस्स पटिघानुसयो नानुसेति तस्स भवरागानुसयो…पे॰… अविज्जानुसयो नानुसेतीति?
अनागामिस्स पटिघानुसयो नानुसेति, नो च तस्स अविज्जानुसयो नानुसेति। अरहतो पटिघानुसयो च नानुसेति अविज्जानुसयो च नानुसेति।
यस्स वा पन अविज्जानुसयो नानुसेति तस्स पटिघानुसयो नानुसेतीति? आमन्ता।
३८. यस्स मानानुसयो नानुसेति तस्स दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो नानुसेतीति? आमन्ता।
यस्स वा पन विचिकिच्छानुसयो नानुसेति तस्स मानानुसयो नानुसेतीति?
तिण्णं पुग्गलानं विचिकिच्छानुसयो नानुसेति, नो च तेसं मानानुसयो नानुसेति। अरहतो विचिकिच्छानुसयो च नानुसेति मानानुसयो च नानुसेति।
यस्स मानानुसयो नानुसेति तस्स भवरागानुसयो…पे॰… अविज्जानुसयो नानुसेतीति? आमन्ता।
यस्स वा पन अविज्जानुसयो नानुसेति तस्स मानानुसयो नानुसेतीति? आमन्ता।
३९. (क) यस्स दिट्ठानुसयो नानुसेति तस्स विचिकिच्छानुसयो नानुसेतीति? आमन्ता।
(ख) यस्स वा पन विचिकिच्छानुसयो नानुसेति तस्स दिट्ठानुसयो नानुसेतीति? आमन्ता।
यस्स दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो नानुसेति तस्स भवरागानुसयो…पे॰… अविज्जानुसयो नानुसेतीति?
तिण्णं पुग्गलानं विचिकिच्छानुसयो नानुसेति, नो च तेसं अविज्जानुसयो नानुसेति। अरहतो विचिकिच्छानुसयो च नानुसेति अविज्जानुसयो च नानुसेति।
यस्स वा पन अविज्जानुसयो नानुसेति तस्स विचिकिच्छानुसयो नानुसेतीति? आमन्ता।
४०. (क) यस्स भवरागानुसयो नानुसेति तस्स अविज्जानुसयो नानुसेतीति? आमन्ता।
(ख) यस्स वा पन अविज्जानुसयो नानुसेति तस्स भवरागानुसयो नानुसेतीति? आमन्ता। (एकमूलकं)
४१. (क) यस्स कामरागानुसयो च पटिघानुसयो च नानुसेन्ति तस्स मानानुसयो नानुसेतीति?
अनागामिस्स कामरागानुसयो च पटिघानुसयो च नानुसेन्ति, नो च तस्स मानानुसयो नानुसेति। अरहतो कामरागानुसयो च पटिघानुसयो च नानुसेन्ति मानानुसयो च नानुसेति।
(ख) यस्स वा पन मानानुसयो नानुसेति तस्स कामरागानुसयो च पटिघानुसयो च नानुसेन्तीति? आमन्ता।
यस्स कामरागानुसयो च पटिघानुसयो च नानुसेन्ति तस्स दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो नानुसेतीति? आमन्ता।
यस्स वा पन विचिकिच्छानुसयो नानुसेति तस्स कामरागानुसयो च पटिघानुसयो च नानुसेन्तीति?
द्विन्नं पुग्गलानं विचिकिच्छानुसयो नानुसेति, नो च तेसं कामरागानुसयो च पटिघानुसयो च नानुसेन्ति। द्विन्नं पुग्गलानं विचिकिच्छानुसयो च नानुसेति कामरागानुसयो च पटिघानुसयो च नानुसेन्ति।
यस्स कामरागानुसयो च पटिघानुसयो च नानुसेन्ति तस्स भवरागानुसयो…पे॰… अविज्जानुसयो नानुसेतीति?
अनागामिस्स कामरागानुसयो च पटिघानुसयो च नानुसेन्ति, नो च तस्स अविज्जानुसयो नानुसेति। अरहतो कामरागानुसयो च पटिघानुसयो च नानुसेन्ति अविज्जानुसयो च नानुसेति।
यस्स वा पन अविज्जानुसयो नानुसेति तस्स कामरागानुसयो च पटिघानुसयो च नानुसेन्तीति? आमन्ता। (दुकमूलकं)
४२. यस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च नानुसेन्ति तस्स दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो नानुसेतीति? आमन्ता ।
यस्स वा पन विचिकिच्छानुसयो नानुसेति तस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च नानुसेन्तीति?
द्विन्नं पुग्गलानं विचिकिच्छानुसयो नानुसेति, नो च तेसं कामरागानुसयो च पटिघानुसयो च मानानुसयो च नानुसेन्ति। अनागामिस्स विचिकिच्छानुसयो च कामरागानुसयो च पटिघानुसयो च नानुसेन्ति, नो च तस्स मानानुसयो नानुसेति। अरहतो विचिकिच्छानुसयो च नानुसेति कामरागानुसयो च पटिघानुसयो च मानानुसयो च नानुसेन्ति।
यस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च नानुसेन्ति तस्स भवरागानुसयो…पे॰… अविज्जानुसयो नानुसेतीति? आमन्ता।
यस्स वा पन अविज्जानुसयो नानुसेति तस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च नानुसेन्तीति? आमन्ता। (तिकमूलकं)
४३. (क) यस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च नानुसेन्ति तस्स विचिकिच्छानुसयो नानुसेतीति? आमन्ता।
(ख) यस्स वा पन विचिकिच्छानुसयो नानुसेति तस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च नानुसेन्तीति?
द्विन्नं पुग्गलानं विचिकिच्छानुसयो च दिट्ठानुसयो च नानुसेन्ति, नो च तेसं कामरागानुसयो च पटिघानुसयो च मानानुसयो च नानुसेन्ति। अनागामिस्स विचिकिच्छानुसयो च कामरागानुसयो च पटिघानुसयो च दिट्ठानुसयो च नानुसेन्ति, नो च तस्स मानानुसयो नानुसेति । अरहतो विचिकिच्छानुसयो च नानुसेति कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च नानुसेन्ति…पे॰…। (चतुक्कमूलकं)
४४. यस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च नानुसेन्ति तस्स भवरागानुसयो…पे॰… अविज्जानुसयो नानुसेतीति? आमन्ता।
यस्स वा पन अविज्जानुसयो नानुसेति तस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च नानुसेन्तीति? आमन्ता। (पञ्चकमूलकं)
४५. (क) यस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च नानुसेन्ति तस्स अविज्जानुसयो नानुसेतीति? आमन्ता।
(ख) यस्स वा पन अविज्जानुसयो नानुसेति तस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च नानुसेन्तीति? आमन्ता। (छक्कमूलकं)
(ङ) पटिलोमओकासो
४६. (क) यत्थ कामरागानुसयो नानुसेति तत्थ पटिघानुसयो नानुसेतीति?
दुक्खाय वेदनाय एत्थ कामरागानुसयो नानुसेति, नो च तत्थ पटिघानुसयो नानुसेति। रूपधातुया अरूपधातुया अपरियापन्ने एत्थ कामरागानुसयो च नानुसेति पटिघानुसयो च नानुसेति।
(ख) यत्थ वा पन पटिघानुसयो नानुसेति तत्थ कामरागानुसयो नानुसेतीति?
कामधातुया द्वीसु वेदनासु एत्थ पटिघानुसयो नानुसेति, नो च तत्थ कामरागानुसयो नानुसेति। रूपधातुया अरूपधातुया अपरियापन्ने एत्थ पटिघानुसयो च नानुसेति कामरागानुसयो च नानुसेति।
(क) यत्थ कामरागानुसयो नानुसेति तत्थ मानानुसयो नानुसेतीति?
रूपधातुया अरूपधातुया एत्थ कामरागानुसयो नानुसेति, नो च तत्थ मानानुसयो नानुसेति। दुक्खाय वेदनाय अपरियापन्ने एत्थ कामरागानुसयो च नानुसेति मानानुसयो च नानुसेति।
(ख) यत्थ वा पन मानानुसयो नानुसेति तत्थ कामरागानुसयो नानुसेतीति? आमन्ता।
यत्थ कामरागानुसयो नानुसेति तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो नानुसेतीति?
दुक्खाय वेदनाय रूपधातुया अरूपधातुया एत्थ कामरागानुसयो नानुसेति, नो च तत्थ विचिकिच्छानुसयो नानुसेति। अपरियापन्ने एत्थ कामरागानुसयो च नानुसेति विचिकिच्छानुसयो च नानुसेति।
यत्थ वा पन विचिकिच्छानुसयो नानुसेति तत्थ कामरागानुसयो नानुसेतीति? आमन्ता।
(क) यत्थ कामरागानुसयो नानुसेति तत्थ भवरागानुसयो नानुसेतीति?
रूपधातुया अरूपधातुया एत्थ कामरागानुसयो नानुसेति, नो च तत्थ भवरागानुसयो नानुसेति। दुक्खाय वेदनाय अपरियापन्ने एत्थ कामरागानुसयो च नानुसेति भवरागानुसयो च नानुसेति।
(ख) यत्थ वा पन भवरागानुसयो नानुसेति तत्थ कामरागानुसयो नानुसेतीति?
कामधातुया द्वीसु वेदनासु एत्थ भवरागानुसयो नानुसेति, नो च तत्थ कामरागानुसयो नानुसेति। दुक्खाय वेदनाय अपरियापन्ने एत्थ भवरागानुसयो च नानुसेति कामरागानुसयो च नानुसेति।
(क) यत्थ कामरागानुसयो नानुसेति तत्थ अविज्जानुसयो नानुसेतीति?
दुक्खाय वेदनाय रूपधातुया अरूपधातुया एत्थ कामरागानुसयो नानुसेति, नो च तत्थ अविज्जानुसयो नानुसेति। अपरियापन्ने एत्थ कामरागानुसयो च नानुसेति अविज्जानुसयो च नानुसेति।
(ख) यत्थ वा पन अविज्जानुसयो नानुसेति तत्थ कामरागानुसयो नानुसेतीति? आमन्ता।
४७. (क) यत्थ पटिघानुसयो नानुसेति तत्थ मानानुसयो नानुसेतीति?
कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया एत्थ पटिघानुसयो नानुसेति, नो च तत्थ मानानुसयो नानुसेति। अपरियापन्ने एत्थ पटिघानुसयो च नानुसेति मानानुसयो च नानुसेति।
(ख) यत्थ वा पन मानानुसयो नानुसेति तत्थ पटिघानुसयो नानुसेतीति?
दुक्खाय वेदनाय एत्थ मानानुसयो नानुसेति, नो च तत्थ पटिघानुसयो नानुसेति। अपरियापन्ने एत्थ मानानुसयो च नानुसेति पटिघानुसयो च नानुसेति।
यत्थ पटिघानुसयो नानुसेति तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो नानुसेतीति?
कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया एत्थ पटिघानुसयो नानुसेति, नो च तत्थ विचिकिच्छानुसयो नानुसेति। अपरियापन्ने एत्थ पटिघानुसयो च नानुसेति विचिकिच्छानुसयो च नानुसेति।
यत्थ वा पन विचिकिच्छानुसयो नानुसेति तत्थ पटिघानुसयो नानुसेतीति? आमन्ता।
(क) यत्थ पटिघानुसयो नानुसेति तत्थ भवरागानुसयो नानुसेतीति?
रूपधातुया अरूपधातुया एत्थ पटिघानुसयो नानुसेति, नो च तत्थ भवरागानुसयो नानुसेति। कामधातुया द्वीसु वेदनासु अपरियापन्ने एत्थ पटिघानुसयो च नानुसेति भवरागानुसयो च नानुसेति।
(ख) यत्थ वा पन भवरागानुसयो नानुसेति तत्थ पटिघानुसयो नानुसेतीति?
दुक्खाय वेदनाय एत्थ भवरागानुसयो नानुसेति, नो च तत्थ पटिघानुसयो नानुसेति। कामधातुया द्वीसु वेदनासु अपरियापन्ने एत्थ भवरागानुसयो च नानुसेति पटिघानुसयो च नानुसेति।
(क) यत्थ पटिघानुसयो नानुसेति तत्थ अविज्जानुसयो नानुसेतीति?
कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया एत्थ पटिघानुसयो नानुसेति, नो च तत्थ अविज्जानुसयो नानुसेति। अपरियापन्ने एत्थ पटिघानुसयो च नानुसेति अविज्जानुसयो च नानुसेति।
(ख) यत्थ वा पन अविज्जानुसयो नानुसेति तत्थ पटिघानुसयो नानुसेतीति? आमन्ता।
४८. यत्थ मानानुसयो नानुसेति तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो नानुसेतीति?
दुक्खाय वेदनाय एत्थ मानानुसयो नानुसेति, नो च तत्थ विचिकिच्छानुसयो नानुसेति। अपरियापन्ने एत्थ मानानुसयो च नानुसेति विचिकिच्छानुसयो च नानुसेति।
यत्थ वा पन विचिकिच्छानुसयो नानुसेति तत्थ मानानुसयो नानुसेतीति? आमन्ता।
(क) यत्थ मानानुसयो नानुसेति तत्थ भवरागानुसयो नानुसेतीति? आमन्ता।
(ख) यत्थ वा पन भवरागानुसयो नानुसेति तत्थ मानानुसयो नानुसेतीति?
कामधातुया द्वीसु वेदनासु एत्थ भवरागानुसयो नानुसेति, नो च तत्थ मानानुसयो नानुसेति। दुक्खाय वेदनाय अपरियापन्ने एत्थ भवरागानुसयो च नानुसेति मानानुसयो च नानुसेति।
(क) यत्थ मानानुसयो नानुसेति तत्थ अविज्जानुसयो नानुसेतीति?
दुक्खाय वेदनाय एत्थ मानानुसयो नानुसेति, नो च तत्थ अविज्जानुसयो नानुसेति। अपरियापन्ने एत्थ मानानुसयो च नानुसेति अविज्जानुसयो च नानुसेति।
(ख) यत्थ वा पन अविज्जानुसयो नानुसेति तत्थ मानानुसयो नानुसेतीति? आमन्ता।
४९. (क) यत्थ दिट्ठानुसयो नानुसेति तत्थ विचिकिच्छानुसयो नानुसेतीति? आमन्ता।
(ख) यत्थ वा पन विचिकिच्छानुसयो नानुसेति तत्थ दिट्ठानुसयो नानुसेतीति? आमन्ता।
यत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो नानुसेति तत्थ भवरागानुसयो नानुसेतीति? आमन्ता।
यत्थ वा पन भवरागानुसयो नानुसेति तत्थ विचिकिच्छानुसयो नानुसेतीति?
कामधातुया तीसु वेदनासु एत्थ भवरागानुसयो नानुसेति, नो च तत्थ विचिकिच्छानुसयो नानुसेति। अपरियापन्ने एत्थ भवरागानुसयो च नानुसेति विचिकिच्छानुसयो च नानुसेति।
(क) यत्थ विचिकिच्छानुसयो नानुसेति तत्थ अविज्जानुसयो नानुसेतीति? आमन्ता।
(ख) यत्थ वा पन अविज्जानुसयो नानुसेति तत्थ विचिकिच्छानुसयो नानुसेतीति? आमन्ता।
५०. (क) यत्थ भवरागानुसयो नानुसेति तत्थ अविज्जानुसयो नानुसेतीति?
कामधातुया तीसु वेदनासु एत्थ भवरागानुसयो नानुसेति, नो च तत्थ अविज्जानुसयो नानुसेति। अपरियापन्ने एत्थ भवरागानुसयो च नानुसेति अविज्जानुसयो च नानुसेति।
(ख) यत्थ वा पन अविज्जानुसयो नानुसेति तत्थ भवरागानुसयो नानुसेतीति? आमन्ता। (एकमूलकं)
५१. (क) यत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्ति तत्थ मानानुसयो नानुसेतीति?
रूपधातुया अरूपधातुया एत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्ति, नो च तत्थ मानानुसयो नानुसेति। अपरियापन्ने एत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्ति मानानुसयो च नानुसेति।
(ख) यत्थ वा पन मानानुसयो नानुसेति तत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्तीति?
दुक्खाय वेदनाय एत्थ मानानुसयो च कामरागानुसयो च नानुसेन्ति, नो च तत्थ पटिघानुसयो नानुसेति। अपरियापन्ने एत्थ मानानुसयो च नानुसेति कामरागानुसयो च पटिघानुसयो च नानुसेन्ति।
यत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्ति तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो नानुसेतीति?
रूपधातुया अरूपधातुया एत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्ति, नो च तत्थ विचिकिच्छानुसयो नानुसेति। अपरियापन्ने एत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्ति विचिकिच्छानुसयो च नानुसेति।
यत्थ वा पन विचिकिच्छानुसयो नानुसेति तत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्तीति? आमन्ता।
(क) यत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्ति तत्थ भवरागानुसयो नानुसेतीति?
रूपधातुया अरूपधातुया एत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्ति, नो च तत्थ भवरागानुसयो नानुसेति। अपरियापन्ने एत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्ति भवरागानुसयो च नानुसेति।
(ख) यत्थ वा पन भवरागानुसयो नानुसेति तत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्तीति?
दुक्खाय वेदनाय एत्थ भवरागानुसयो च कामरागानुसयो च नानुसेन्ति, नो च तत्थ पटिघानुसयो नानुसेति। कामधातुया द्वीसु वेदनासु एत्थ भवरागानुसयो च पटिघानुसयो च नानुसेन्ति, नो च तत्थ कामरागानुसयो नानुसेति। अपरियापन्ने एत्थ भवरागानुसयो च नानुसेति कामरागानुसयो च पटिघानुसयो च नानुसेन्ति।
(क) यत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्ति तत्थ अविज्जानुसयो नानुसेतीति?
रूपधातुया अरूपधातुया एत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्ति, नो च तत्थ अविज्जानुसयो नानुसेति। अपरियापन्ने एत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्ति अविज्जानुसयो च नानुसेति।
(ख) यत्थ वा पन अविज्जानुसयो नानुसेति तत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्तीति? आमन्ता। (दुकमूलकं)
५२. यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च नानुसेन्ति तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो नानुसेतीति? आमन्ता।
यत्थ वा पन विचिकिच्छानुसयो नानुसेति तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च नानुसेन्तीति? आमन्ता।
(क) यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च नानुसेन्ति तत्थ भवरागानुसयो नानुसेतीति? आमन्ता।
(ख) यत्थ वा पन भवरागानुसयो नानुसेति तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च नानुसेन्तीति?
दुक्खाय वेदनाय एत्थ भवरागानुसयो च कामरागानुसयो च मानानुसयो च नानुसेन्ति, नो च तत्थ पटिघानुसयो नानुसेति। कामधातुया द्वीसु वेदनासु एत्थ भवरागानुसयो च पटिघानुसयो च नानुसेन्ति, नो च तत्थ कामरागानुसयो च मानानुसयो च नानुसेन्ति। अपरियापन्ने एत्थ भवरागानुसयो च नानुसेति कामरागानुसयो च पटिघानुसयो च मानानुसयो च नानुसेन्ति।
(क) यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च नानुसेन्ति तत्थ अविज्जानुसयो नानुसेतीति? आमन्ता।
(ख) यत्थ वा पन अविज्जानुसयो नानुसेति तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च नानुसेन्तीति? आमन्ता। (तिकमूलकं)
५३. (क) यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च नानुसेन्ति तत्थ विचिकिच्छानुसयो नानुसेतीति? आमन्ता।
(ख) यत्थ वा पन विचिकिच्छानुसयो नानुसेति तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च नानुसेन्तीति? आमन्ता …पे॰…। (चतुक्कमूलकं)
५४. (क) यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च नानुसेन्ति तत्थ भवरागानुसयो नानुसेतीति? आमन्ता।
(ख) यत्थ वा पन भवरागानुसयो नानुसेति तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च नानुसेन्तीति?
दुक्खाय वेदनाय एत्थ भवरागानुसयो च कामरागानुसयो च मानानुसयो च नानुसेन्ति, नो च तत्थ पटिघानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च नानुसेन्ति। कामधातुया द्वीसु वेदनासु एत्थ भवरागानुसयो च पटिघानुसयो च नानुसेन्ति, नो च तत्थ कामरागानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च नानुसेन्ति। अपरियापन्ने एत्थ भवरागानुसयो च नानुसेति कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च नानुसेन्ति।
(क) यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च नानुसेन्ति तत्थ अविज्जानुसयो नानुसेतीति? आमन्ता।
(ख) यत्थ वा पन…पे॰…? आमन्ता। (पञ्चकमूलकं)
५५. (क) यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च नानुसेन्ति तत्थ अविज्जानुसयो नानुसेतीति? आमन्ता।
(ख) यत्थ वा पन अविज्जानुसयो नानुसेति तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च नानुसेन्तीति? आमन्ता। (छक्कमूलकं)
(च) पटिलोमपुग्गलोकासा
५६. (क) यस्स यत्थ कामरागानुसयो नानुसेति तस्स तत्थ पटिघानुसयो नानुसेतीति?
तिण्णं पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ कामरागानुसयो नानुसेति, नो च तेसं तत्थ पटिघानुसयो नानुसेति। तेसञ्ञेव पुग्गलानं रूपधातुया अरूपधातुया अपरियापन्ने तेसं तत्थ कामरागानुसयो च नानुसेति पटिघानुसयो च नानुसेति। द्विन्नं पुग्गलानं सब्बत्थ कामरागानुसयो च नानुसेति पटिघानुसयो च नानुसेति।
(ख) यस्स वा पन यत्थ पटिघानुसयो नानुसेति तस्स तत्थ कामरागानुसयो नानुसेतीति?
तिण्णं पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ पटिघानुसयो नानुसेति, नो च तेसं तत्थ कामरागानुसयो नानुसेति। तेसञ्ञेव पुग्गलानं रूपधातुया अरूपधातुया अपरियापन्ने तेसं तत्थ पटिघानुसयो च नानुसेति कामरागानुसयो च नानुसेति। द्विन्नं पुग्गलानं सब्बत्थ पटिघानुसयो च नानुसेति कामरागानुसयो च नानुसेति।
(क) यस्स यत्थ कामरागानुसयो नानुसेति तस्स तत्थ मानानुसयो नानुसेतीति?
तिण्णं पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ कामरागानुसयो नानुसेति, नो च तेसं तत्थ मानानुसयो नानुसेति। तेसञ्ञेव पुग्गलानं दुक्खाय वेदनाय अपरियापन्ने तेसं तत्थ कामरागानुसयो च नानुसेति मानानुसयो च नानुसेति। अनागामिस्स कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तस्स तत्थ कामरागानुसयो नानुसेति, नो च तस्स तत्थ मानानुसयो नानुसेति। तस्सेव पुग्गलस्स दुक्खाय वेदनाय अपरियापन्ने तस्स तत्थ कामरागानुसयो च नानुसेति मानानुसयो च नानुसेति। अरहतो सब्बत्थ कामरागानुसयो च नानुसेति मानानुसयो च नानुसेति।
(ख) यस्स वा पन यत्थ मानानुसयो नानुसेति तस्स तत्थ कामरागानुसयो नानुसेतीति? आमन्ता ।
यस्स यत्थ कामरागानुसयो नानुसेति तस्स तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो नानुसेतीति?
पुथुज्जनस्स दुक्खाय वेदनाय रूपधातुया अरूपधातुया तस्स तत्थ कामरागानुसयो नानुसेति, नो च तस्स तत्थ विचिकिच्छानुसयो नानुसेति। तस्सेव पुग्गलस्स अपरियापन्ने तस्स तत्थ कामरागानुसयो च नानुसेति विचिकिच्छानुसयो च नानुसेति। द्विन्नं पुग्गलानं सब्बत्थ कामरागानुसयो च नानुसेति विचिकिच्छानुसयो च नानुसेति।
यस्स वा पन यत्थ विचिकिच्छानुसयो नानुसेति तस्स तत्थ कामरागानुसयो नानुसेतीति?
द्विन्नं पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ विचिकिच्छानुसयो नानुसेति, नो च तेसं तत्थ कामरागानुसयो नानुसेति। तेसञ्ञेव पुग्गलानं दुक्खाय वेदनाय रूपधातुया अरूपधातुया अपरियापन्ने तेसं तत्थ विचिकिच्छानुसयो च नानुसेति कामरागानुसयो च नानुसेति। द्विन्नं पुग्गलानं सब्बत्थ विचिकिच्छानुसयो च नानुसेति कामरागानुसयो च नानुसेति।
(क) यस्स यत्थ कामरागानुसयो नानुसेति तस्स तत्थ भवरागानुसयो नानुसेतीति?
तिण्णं पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ कामरागानुसयो नानुसेति, नो च तेसं तत्थ भवरागानुसयो नानुसेति। तेसञ्ञेव पुग्गलानं दुक्खाय वेदनाय अपरियापन्ने तेसं तत्थ कामरागानुसयो च नानुसेति भवरागानुसयो च नानुसेति। अनागामिस्स रूपधातुया अरूपधातुया तस्स तत्थ कामरागानुसयो नानुसेति, नो च तस्स तत्थ भवरागानुसयो नानुसेति। तस्सेव पुग्गलस्स कामधातुया तीसु वेदनासु अपरियापन्ने तस्स तत्थ कामरागानुसयो च नानुसेति भवरागानुसयो च नानुसेति। अरहतो सब्बत्थ कामरागानुसयो च नानुसेति भवरागानुसयो च नानुसेति।
(ख) यस्स वा पन यत्थ भवरागानुसयो नानुसेति तस्स तत्थ कामरागानुसयो नानुसेतीति?
तिण्णं पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ भवरागानुसयो नानुसेति, नो च तेसं तत्थ कामरागानुसयो नानुसेति। तेसञ्ञेव पुग्गलानं दुक्खाय वेदनाय अपरियापन्ने तेसं तत्थ भवरागानुसयो च नानुसेति कामरागानुसयो च नानुसेति। अरहतो सब्बत्थ भवरागानुसयो च नानुसेति कामरागानुसयो च नानुसेति।
(क) यस्स यत्थ कामरागानुसयो नानुसेति तस्स तत्थ अविज्जानुसयो नानुसेतीति?
तिण्णं पुग्गलानं दुक्खाय वेदनाय रूपधातुया अरूपधातुया तेसं तत्थ कामरागानुसयो नानुसेति, नो च तेसं तत्थ अविज्जानुसयो नानुसेति। तेसञ्ञेव पुग्गलानं अपरियापन्ने तेसं तत्थ कामरागानुसयो च नानुसेति अविज्जानुसयो च नानुसेति। अनागामिस्स कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया तस्स तत्थ कामरागानुसयो नानुसेति, नो च तस्स तत्थ अविज्जानुसयो नानुसेति। तस्सेव पुग्गलस्स अपरियापन्ने तस्स तत्थ कामरागानुसयो च नानुसेति अविज्जानुसयो च नानुसेति। अरहतो सब्बत्थ कामरागानुसयो च नानुसेति अविज्जानुसयो च नानुसेति।
(ख) यस्स वा पन यत्थ अविज्जानुसयो नानुसेति तस्स तत्थ कामरागानुसयो नानुसेतीति? आमन्ता।
५७. (क) यस्स यत्थ पटिघानुसयो नानुसेति तस्स तत्थ मानानुसयो नानुसेतीति?
तिण्णं पुग्गलानं कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तेसं तत्थ पटिघानुसयो नानुसेति, नो च तेसं तत्थ मानानुसयो नानुसेति। तेसञ्ञेव पुग्गलानं अपरियापन्ने तेसं तत्थ पटिघानुसयो च नानुसेति मानानुसयो च नानुसेति। अनागामिस्स कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तस्स तत्थ पटिघानुसयो नानुसेति, नो च तस्स तत्थ मानानुसयो नानुसेति। तस्सेव पुग्गलस्स दुक्खाय वेदनाय अपरियापन्ने तस्स तत्थ पटिघानुसयो च नानुसेति मानानुसयो च नानुसेति। अरहतो सब्बत्थ पटिघानुसयो च नानुसेति मानानुसयो च नानुसेति।
(ख) यस्स वा पन यत्थ मानानुसयो नानुसेति तस्स तत्थ पटिघानुसयो नानुसेतीति?
तिण्णं पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ मानानुसयो नानुसेति, नो च तेसं तत्थ पटिघानुसयो नानुसेति। तेसञ्ञेव पुग्गलानं अपरियापन्ने तेसं तत्थ मानानुसयो च नानुसेति पटिघानुसयो च नानुसेति। अरहतो सब्बत्थ मानानुसयो च नानुसेति पटिघानुसयो च नानुसेति।
यस्स यत्थ पटिघानुसयो नानुसेति तस्स तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो नानुसेतीति?
पुथुज्जनस्स कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तस्स तत्थ पटिघानुसयो नानुसेति, नो च तस्स तत्थ विचिकिच्छानुसयो नानुसेति। तस्सेव पुग्गलस्स अपरियापन्ने तस्स तत्थ पटिघानुसयो च नानुसेति विचिकिच्छानुसयो च नानुसेति। द्विन्नं पुग्गलानं सब्बत्थ पटिघानुसयो च नानुसेति विचिकिच्छानुसयो च नानुसेति।
यस्स वा पन यत्थ विचिकिच्छानुसयो नानुसेति तस्स तत्थ पटिघानुसयो नानुसेतीति?
द्विन्नं पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ विचिकिच्छानुसयो नानुसेति, नो च तेसं तत्थ पटिघानुसयो नानुसेति। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया अपरियापन्ने तेसं तत्थ विचिकिच्छानुसयो च नानुसेति पटिघानुसयो च नानुसेति। द्विन्नं पुग्गलानं सब्बत्थ विचिकिच्छानुसयो च नानुसेति पटिघानुसयो च नानुसेति।
(क) यस्स यत्थ पटिघानुसयो नानुसेति तस्स तत्थ भवरागानुसयो नानुसेतीति?
तिण्णं पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ पटिघानुसयो नानुसेति, नो च तेसं तत्थ भवरागानुसयो नानुसेति। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु अपरियापन्ने तेसं तत्थ पटिघानुसयो च नानुसेति भवरागानुसयो च नानुसेति। अनागामिस्स रूपधातुया अरूपधातुया तस्स तत्थ पटिघानुसयो नानुसेति, नो च तस्स तत्थ भवरागानुसयो नानुसेति। तस्सेव पुग्गलस्स कामधातुया तीसु वेदनासु अपरियापन्ने तस्स तत्थ पटिघानुसयो च नानुसेति भवरागानुसयो च नानुसेति। अरहतो सब्बत्थ पटिघानुसयो च नानुसेति भवरागानुसयो च नानुसेति।
(ख) यस्स वा पन यत्थ भवरागानुसयो नानुसेति तस्स तत्थ पटिघानुसयो नानुसेतीति?
तिण्णं पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ भवरागानुसयो नानुसेति, नो च तेसं तत्थ पटिघानुसयो नानुसेति। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु अपरियापन्ने तेसं तत्थ भवरागानुसयो च नानुसेति पटिघानुसयो च नानुसेति। अरहतो सब्बत्थ भवरागानुसयो च नानुसेति पटिघानुसयो च नानुसेति।
(क) यस्स यत्थ पटिघानुसयो नानुसेति तस्स तत्थ अविज्जानुसयो नानुसेतीति?
तिण्णं पुग्गलानं कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तेसं तत्थ पटिघानुसयो नानुसेति, नो च तेसं तत्थ अविज्जानुसयो नानुसेति। तेसञ्ञेव पुग्गलानं अपरियापन्ने तेसं तत्थ पटिघानुसयो च नानुसेति अविज्जानुसयो च नानुसेति। अनागामिस्स कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया तस्स तत्थ पटिघानुसयो नानुसेति, नो च तस्स तत्थ अविज्जानुसयो नानुसेति। तस्सेव पुग्गलस्स अपरियापन्ने तस्स तत्थ पटिघानुसयो च नानुसेति अविज्जानुसयो च नानुसेति। अरहतो सब्बत्थ पटिघानुसयो च नानुसेति अविज्जानुसयो च नानुसेति।
(ख) यस्स वा पन यत्थ अविज्जानुसयो नानुसेति तस्स तत्थ पटिघानुसयो नानुसेतीति? आमन्ता।
५८. यस्स यत्थ मानानुसयो नानुसेति तस्स तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो नानुसेतीति?
पुथुज्जनस्स दुक्खाय वेदनाय तस्स तत्थ मानानुसयो नानुसेति, नो च तस्स तत्थ विचिकिच्छानुसयो नानुसेति। तस्सेव पुग्गलस्स अपरियापन्ने तस्स तत्थ मानानुसयो च नानुसेति विचिकिच्छानुसयो च नानुसेति। अरहतो सब्बत्थ मानानुसयो च नानुसेति विचिकिच्छानुसयो च नानुसेति।
यस्स वा पन यत्थ विचिकिच्छानुसयो नानुसेति तस्स तत्थ मानानुसयो नानुसेतीति?
तिण्णं पुग्गलानं कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तेसं तत्थ विचिकिच्छानुसयो नानुसेति, नो च तेसं तत्थ मानानुसयो नानुसेति। तेसञ्ञेव पुग्गलानं दुक्खाय वेदनाय अपरियापन्ने तेसं तत्थ विचिकिच्छानुसयो च नानुसेति मानानुसयो च नानुसेति। अरहतो सब्बत्थ विचिकिच्छानुसयो च नानुसेति मानानुसयो च नानुसेति।
(क) यस्स यत्थ मानानुसयो नानुसेति तस्स तत्थ भवरागानुसयो नानुसेतीति? आमन्ता।
(ख) यस्स वा पन यत्थ भवरागानुसयो नानुसेति तस्स तत्थ मानानुसयो नानुसेतीति?
चतुन्नं पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ भवरागानुसयो नानुसेति, नो च तेसं तत्थ मानानुसयो नानुसेति। तेसञ्ञेव पुग्गलानं दुक्खाय वेदनाय अपरियापन्ने तेसं तत्थ भवरागानुसयो च नानुसेति मानानुसयो च नानुसेति। अरहतो सब्बत्थ भवरागानुसयो च नानुसेति मानानुसयो च नानुसेति।
(क) यस्स यत्थ मानानुसयो नानुसेति तस्स तत्थ अविज्जानुसयो नानुसेतीति?
चतुन्नं पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ मानानुसयो नानुसेति, नो च तेसं तत्थ अविज्जानुसयो नानुसेति। तेसञ्ञेव पुग्गलानं अपरियापन्ने तेसं तत्थ मानानुसयो च नानुसेति अविज्जानुसयो च नानुसेति। अरहतो सब्बत्थ मानानुसयो च नानुसेति अविज्जानुसयो च नानुसेति।
(ख) यस्स वा पन यत्थ अविज्जानुसयो नानुसेति तस्स तत्थ मानानुसयो नानुसेतीति? आमन्ता।
५९. (क) यस्स यत्थ दिट्ठानुसयो नानुसेति तस्स तत्थ विचिकिच्छानुसयो नानुसेतीति? आमन्ता।
(ख) यस्स वा पन यत्थ विचिकिच्छानुसयो नानुसेति तस्स तत्थ दिट्ठानुसयो नानुसेतीति? आमन्ता।
यस्स यत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो नानुसेति तस्स तत्थ भवरागानुसयो नानुसेतीति?
तिण्णं पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ विचिकिच्छानुसयो नानुसेति, नो च तेसं तत्थ भवरागानुसयो नानुसेति। तेसञ्ञेव पुग्गलानं कामधातुया तीसु वेदनासु अपरियापन्ने तेसं तत्थ विचिकिच्छानुसयो च नानुसेति भवरागानुसयो च नानुसेति। अरहतो सब्बत्थ विचिकिच्छानुसयो च नानुसेति भवरागानुसयो च नानुसेति।
यस्स वा पन यत्थ भवरागानुसयो नानुसेति तस्स तत्थ विचिकिच्छानुसयो नानुसेतीति?
पुथुज्जनस्स कामधातुया तीसु वेदनासु तस्स तत्थ भवरागानुसयो नानुसेति , नो च तस्स तत्थ विचिकिच्छानुसयो नानुसेति। तस्सेव पुग्गलस्स अपरियापन्ने तस्स तत्थ भवरागानुसयो च नानुसेति विचिकिच्छानुसयो च नानुसेति। अरहतो सब्बत्थ भवरागानुसयो च नानुसेति विचिकिच्छानुसयो च नानुसेति।
(क) यस्स यत्थ विचिकिच्छानुसयो नानुसेति तस्स तत्थ अविज्जानुसयो नानुसेतीति?
तिण्णं पुग्गलानं कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया तेसं तत्थ विचिकिच्छानुसयो नानुसेति, नो च तेसं तत्थ अविज्जानुसयो नानुसेति। तेसञ्ञेव पुग्गलानं अपरियापन्ने तेसं तत्थ विचिकिच्छानुसयो च नानुसेति अविज्जानुसयो च नानुसेति। अरहतो सब्बत्थ विचिकिच्छानुसयो च नानुसेति अविज्जानुसयो च नानुसेति।
(ख) यस्स वा पन यत्थ अविज्जानुसयो नानुसेति तस्स तत्थ विचिकिच्छानुसयो नानुसेतीति? आमन्ता।
६०. (क) यस्स यत्थ भवरागानुसयो नानुसेति तस्स तत्थ अविज्जानुसयो नानुसेतीति?
चतुन्नं पुग्गलानं कामधातुया तीसु वेदनासु तेसं तत्थ भवरागानुसयो नानुसेति, नो च तेसं तत्थ अविज्जानुसयो नानुसेति। तेसञ्ञेव पुग्गलानं अपरियापन्ने तेसं तत्थ भवरागानुसयो च नानुसेति अविज्जानुसयो च नानुसेति। अरहतो सब्बत्थ भवरागानुसयो च नानुसेति अविज्जानुसयो च नानुसेति।
(ख) यस्स वा पन यत्थ अविज्जानुसयो नानुसेति तस्स तत्थ भवरागानुसयो नानुसेतीति? आमन्ता। (एकमूलकं)
६१. (क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्ति तस्स तत्थ मानानुसयो नानुसेतीति?
तिण्णं पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्ति, नो च तेसं तत्थ मानानुसयो नानुसेति। तेसञ्ञेव पुग्गलानं अपरियापन्ने तेसं तत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्ति मानानुसयो च नानुसेति। अनागामिस्स कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तस्स तत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्ति, नो च तस्स तत्थ मानानुसयो नानुसेति। तस्सेव पुग्गलस्स दुक्खाय वेदनाय अपरियापन्ने तस्स तत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्ति मानानुसयो च नानुसेति। अरहतो सब्बत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्ति मानानुसयो च नानुसेति।
(ख) यस्स वा पन यत्थ मानानुसयो नानुसेति तस्स तत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्तीति?
तिण्णं पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ मानानुसयो च कामरागानुसयो च नानुसेन्ति, नो च तेसं तत्थ पटिघानुसयो नानुसेति। तेसञ्ञेव पुग्गलानं अपरियापन्ने तेसं तत्थ मानानुसयो च नानुसेति कामरागानुसयो च पटिघानुसयो च नानुसेन्ति। अरहतो सब्बत्थ मानानुसयो च नानुसेति कामरागानुसयो च पटिघानुसयो च नानुसेन्ति।
यस्स यत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्ति तस्स तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो नानुसेतीति?
पुथुज्जनस्स रूपधातुया अरूपधातुया तस्स तत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्ति, नो च तस्स तत्थ विचिकिच्छानुसयो नानुसेति। तस्सेव पुग्गलस्स अपरियापन्ने तस्स तत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्ति विचिकिच्छानुसयो च नानुसेति। द्विन्नं पुग्गलानं सब्बत्थ…पे॰…।
यस्स वा पन यत्थ विचिकिच्छानुसयो नानुसेति तस्स तत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्तीति?
द्विन्नं पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ विचिकिच्छानुसयो च कामरागानुसयो च नानुसेन्ति, नो च तेसं तत्थ पटिघानुसयो नानुसेति । तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ विचिकिच्छानुसयो च पटिघानुसयो च नानुसेन्ति, नो च तेसं तत्थ कामरागानुसयो नानुसेति। तेसञ्ञेव पुग्गलानं रूपधातुया अरूपधातुया अपरियापन्ने तेसं तत्थ विचिकिच्छानुसयो च नानुसेति कामरागानुसयो च पटिघानुसयो च नानुसेन्ति। द्विन्नं पुग्गलानं सब्बत्थ…पे॰…।
(क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्ति तस्स तत्थ भवरागानुसयो नानुसेतीति?
तिण्णं पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्ति, नो च तेसं तत्थ भवरागानुसयो नानुसेति। तेसञ्ञेव पुग्गलानं अपरियापन्ने तेसं तत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्ति भवरागानुसयो च नानुसेति। अनागामिस्स रूपधातुया अरूपधातुया तस्स तत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्ति, नो च तस्स तत्थ भवरागानुसयो नानुसेति। तस्सेव पुग्गलस्स कामधातुया तीसु वेदनासु अपरियापन्ने तस्स तत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्ति भवरागानुसयो च नानुसेति। अरहतो सब्बत्थ…पे॰…।
(ख) यस्स वा पन यत्थ भवरागानुसयो नानुसेति तस्स तत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्तीति?
तिण्णं पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ भवरागानुसयो च कामरागानुसयो च नानुसेन्ति, नो च तेसं तत्थ पटिघानुसयो नानुसेति। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ भवरागानुसयो च पटिघानुसयो च नानुसेन्ति, नो च तेसं तत्थ कामरागानुसयो नानुसेति। तेसञ्ञेव पुग्गलानं अपरियापन्ने तेसं तत्थ भवरागानुसयो च नानुसेति कामरागानुसयो च पटिघानुसयो च नानुसेन्ति। अरहतो सब्बत्थ…पे॰…।
(क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्ति तस्स तत्थ अविज्जानुसयो नानुसेतीति?
तिण्णं पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्ति, नो च तेसं तत्थ अविज्जानुसयो नानुसेति। तेसञ्ञेव पुग्गलानं अपरियापन्ने तेसं तत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्ति अविज्जानुसयो च नानुसेति। अनागामिस्स कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया तस्स तत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्ति, नो च तस्स तत्थ अविज्जानुसयो नानुसेति। तस्सेव पुग्गलस्स अपरियापन्ने तस्स तत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्ति अविज्जानुसयो च नानुसेति। अरहतो सब्बत्थ…पे॰…।
(ख) यस्स वा पन यत्थ अविज्जानुसयो नानुसेति तस्स तत्थ कामरागानुसयो च पटिघानुसयो च नानुसेन्तीति? आमन्ता। (दुकमूलकं)
६२. यस्स यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च नानुसेन्ति तस्स तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो नानुसेतीति? आमन्ता।
यस्स वा पन यत्थ विचिकिच्छानुसयो नानुसेति तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च नानुसेन्तीति?
द्विन्नं पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ विचिकिच्छानुसयो च कामरागानुसयो च मानानुसयो च नानुसेन्ति, नो च तेसं तत्थ पटिघानुसयो नानुसेति। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ विचिकिच्छानुसयो च पटिघानुसयो च नानुसेन्ति, नो च तेसं तत्थ कामरागानुसयो च मानानुसयो च नानुसेन्ति। तेसञ्ञेव पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ विचिकिच्छानुसयो च कामरागानुसयो च पटिघानुसयो च नानुसेन्ति, नो च तेसं तत्थ मानानुसयो नानुसेति। तेसञ्ञेव पुग्गलानं अपरियापन्ने तेसं तत्थ विचिकिच्छानुसयो च नानुसेति कामरागानुसयो च पटिघानुसयो च मानानुसयो च नानुसेन्ति। अनागामिस्स कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तस्स तत्थ विचिकिच्छानुसयो च कामरागानुसयो च पटिघानुसयो च नानुसेन्ति, नो च तस्स तत्थ मानानुसयो नानुसेति। तस्सेव पुग्गलस्स दुक्खाय वेदनाय अपरियापन्ने तस्स तत्थ विचिकिच्छानुसयो च नानुसेति कामरागानुसयो च पटिघानुसयो च मानानुसयो च नानुसेन्ति। अरहतो सब्बत्थ…पे॰…।
(क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च नानुसेन्ति तस्स तत्थ भवरागानुसयो नानुसेतीति? आमन्ता।
(ख) यस्स वा पन यत्थ भवरागानुसयो नानुसेति तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च नानुसेन्तीति?
तिण्णं पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ भवरागानुसयो च कामरागानुसयो च मानानुसयो च नानुसेन्ति, नो च तेसं तत्थ पटिघानुसयो नानुसेति। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ भवरागानुसयो च पटिघानुसयो च नानुसेन्ति , नो च तेसं तत्थ कामरागानुसयो च मानानुसयो च नानुसेन्ति। तेसञ्ञेव पुग्गलानं अपरियापन्ने तेसं तत्थ भवरागानुसयो च नानुसेति कामरागानुसयो च पटिघानुसयो च मानानुसयो च नानुसेन्ति। अनागामिस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ भवरागानुसयो च कामरागानुसयो च पटिघानुसयो च नानुसेन्ति, नो च तस्स तत्थ मानानुसयो नानुसेति। तस्सेव पुग्गलस्स दुक्खाय वेदनाय अपरियापन्ने तस्स तत्थ भवरागानुसयो च नानुसेति कामरागानुसयो च पटिघानुसयो च मानानुसयो च नानुसेन्ति। अरहतो सब्बत्थ…पे॰…।
(क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च नानुसेन्ति तस्स तत्थ अविज्जानुसयो नानुसेतीति?
अनागामिस्स दुक्खाय वेदनाय तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च नानुसेन्ति, नो च तस्स तत्थ अविज्जानुसयो नानुसेति। तस्सेव पुग्गलस्स अपरियापन्ने तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च नानुसेन्ति अविज्जानुसयो च नानुसेति। अरहतो सब्बत्थ…पे॰…।
(ख) यस्स वा पन यत्थ अविज्जानुसयो नानुसेति तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च नानुसेन्तीति? आमन्ता। (तिकमूलकं)
६३. (क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च नानुसेन्ति तस्स तत्थ विचिकिच्छानुसयो नानुसेतीति? आमन्ता।
(ख) यस्स वा पन यत्थ विचिकिच्छानुसयो नानुसेति तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च नानुसेन्तीति?
द्विन्नं पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ विचिकिच्छानुसयो च कामरागानुसयो च मानानुसयो च दिट्ठानुसयो च नानुसेन्ति, नो च तेसं तत्थ पटिघानुसयो नानुसेति। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ विचिकिच्छानुसयो च पटिघानुसयो च नानुसेन्ति, नो च तेसं तत्थ कामरागानुसयो च मानानुसयो च नानुसेन्ति। तेसञ्ञेव पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ विचिकिच्छानुसयो च कामरागानुसयो च पटिघानुसयो च दिट्ठानुसयो च नानुसेन्ति, नो च तेसं तत्थ मानानुसयो नानुसेति। तेसञ्ञेव पुग्गलानं अपरियापन्ने तेसं तत्थ विचिकिच्छानुसयो च नानुसेति कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च नानुसेन्ति। अनागामिस्स कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तस्स तत्थ विचिकिच्छानुसयो च कामरागानुसयो च पटिघानुसयो च दिट्ठानुसयो च नानुसेन्ति, नो च तस्स तत्थ मानानुसयो नानुसेति। तस्सेव पुग्गलस्स दुक्खाय वेदनाय अपरियापन्ने तस्स तत्थ विचिकिच्छानुसयो च नानुसेति कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च नानुसेन्ति। अरहतो सब्बत्थ विचिकिच्छानुसयो च नानुसेति कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च नानुसेन्ति …पे॰…। (चतुक्कमूलकं)
६४. (क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च नानुसेन्ति तस्स तत्थ भवरागानुसयो नानुसेतीति? आमन्ता।
(ख) यस्स वा पन यत्थ भवरागानुसयो नानुसेति तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च नानुसेन्तीति?
पुथुज्जनस्स दुक्खाय वेदनाय तस्स तत्थ भवरागानुसयो च कामरागानुसयो च मानानुसयो च नानुसेन्ति, नो च तस्स तत्थ पटिघानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च नानुसेन्ति। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ भवरागानुसयो च पटिघानुसयो च नानुसेन्ति, नो च तस्स तत्थ कामरागानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च नानुसेन्ति। तस्सेव पुग्गलस्स अपरियापन्ने तस्स तत्थ भवरागानुसयो च नानुसेति कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च नानुसेन्ति। द्विन्नं पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ भवरागानुसयो च कामरागानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च नानुसेन्ति, नो च तेसं तत्थ पटिघानुसयो नानुसेति। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ भवरागानुसयो च पटिघानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च नानुसेन्ति, नो च तेसं तत्थ कामरागानुसयो च मानानुसयो च नानुसेन्ति। तेसञ्ञेव पुग्गलानं अपरियापन्ने तेसं तत्थ भवरागानुसयो च नानुसेति कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च नानुसेन्ति। अनागामिस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ भवरागानुसयो च कामरागानुसयो च पटिघानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च नानुसेन्ति, नो च तस्स तत्थ मानानुसयो नानुसेति। तस्सेव पुग्गलस्स दुक्खाय वेदनाय अपरियापन्ने तस्स तत्थ भवरागानुसयो च नानुसेति कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च नानुसेन्ति। अरहतो सब्बत्थ…पे॰…। (पञ्चकमूलकं)
६५. (क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च नानुसेन्ति तस्स तत्थ अविज्जानुसयो नानुसेतीति?
अनागामिस्स दुक्खाय वेदनाय तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च नानुसेन्ति, नो च तस्स तत्थ अविज्जानुसयो नानुसेति। तस्सेव पुग्गलस्स अपरियापन्ने तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च नानुसेन्ति अविज्जानुसयो च नानुसेति। अरहतो सब्बत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च नानुसेन्ति अविज्जानुसयो च नानुसेति।
(ख) यस्स वा पन यत्थ अविज्जानुसयो नानुसेति तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च नानुसेन्तीति? आमन्ता। (छक्कमूलकं)
अनुसयवारे पटिलोमम्।
अनुसयवारो।
२. सानुसयवारो
(क) अनुलोमपुग्गलो
६६. (क) यो कामरागानुसयेन सानुसयो सो पटिघानुसयेन सानुसयोति? आमन्ता।
(ख) यो वा पन पटिघानुसयेन सानुसयो सो कामरागानुसयेन सानुसयोति? आमन्ता।
(क) यो कामरागानुसयेन सानुसयो सो मानानुसयेन सानुसयोति? आमन्ता।
(ख) यो वा पन मानानुसयेन सानुसयो सो कामरागानुसयेन सानुसयोति?
अनागामी मानानुसयेन सानुसयो, नो च कामरागानुसयेन सानुसयो। तयो पुग्गला मानानुसयेन च सानुसया कामरागानुसयेन च सानुसया।
यो कामरागानुसयेन सानुसयो सो दिट्ठानुसयेन…पे॰… विचिकिच्छानुसयेन सानुसयोति?
द्वे पुग्गला कामरागानुसयेन सानुसया, नो च विचिकिच्छानुसयेन सानुसया। पुथुज्जनो कामरागानुसयेन च सानुसयो विचिकिच्छानुसयेन च सानुसयो।
यो वा पन विचिकिच्छानुसयेन सानुसयो सो कामरागानुसयेन सानुसयोति? आमन्ता।
यो कामरागानुसयेन सानुसयो सो भवरागानुसयेन…पे॰… अविज्जानुसयेन सानुसयोति? आमन्ता।
यो वा पन अविज्जानुसयेन सानुसयो सो कामरागानुसयेन सानुसयोति?
अनागामी अविज्जानुसयेन सानुसयो, नो च कामरागानुसयेन सानुसयो। तयो पुग्गला अविज्जानुसयेन च सानुसया कामरागानुसयेन च सानुसया।
६७. (क) यो पटिघानुसयेन सानुसयो सो मानानुसयेन सानुसयोति? आमन्ता।
(ख) यो वा पन मानानुसयेन सानुसयो सो पटिघानुसयेन सानुसयोति?
अनागामी मानानुसयेन सानुसयो, नो च पटिघानुसयेन सानुसयो। तयो पुग्गला मानानुसयेन च सानुसया पटिघानुसयेन च सानुसया।
यो पटिघानुसयेन सानुसयो सो दिट्ठानुसयेन…पे॰… विचिकिच्छानुसयेन सानुसयोति?
द्वे पुग्गला पटिघानुसयेन सानुसया , नो च विचिकिच्छानुसयेन सानुसया। पुथुज्जनो पटिघानुसयेन च सानुसयो विचिकिच्छानुसयेन च सानुसयो।
यो वा पन विचिकिच्छानुसयेन सानुसयो सो पटिघानुसयेन सानुसयोति? आमन्ता।
यो पटिघानुसयेन सानुसयो सो भवरागानुसयेन…पे॰… अविज्जानुसयेन सानुसयोति? आमन्ता।
यो वा पन अविज्जानुसयेन सानुसयो सो पटिघानुसयेन सानुसयोति?
अनागामी अविज्जानुसयेन सानुसयो, नो च पटिघानुसयेन सानुसयो। तयो पुग्गला अविज्जानुसयेन च सानुसया पटिघानुसयेन च सानुसया।
६८. यो मानानुसयेन सानुसयो सो दिट्ठानुसयेन…पे॰… विचिकिच्छानुसयेन सानुसयोति?
तयो पुग्गला मानानुसयेन सानुसया, नो च विचिकिच्छानुसयेन सानुसया। पुथुज्जनो मानानुसयेन च सानुसयो विचिकिच्छानुसयेन च सानुसयो।
यो वा पन विचिकिच्छानुसयेन सानुसयो सो मानानुसयेन सानुसयोति? आमन्ता।
यो मानानुसयेन सानुसयो सो भवरागानुसयेन…पे॰… अविज्जानुसयेन सानुसयोति? आमन्ता।
यो वा पन अविज्जानुसयेन सानुसयो सो मानानुसयेन सानुसयोति? आमन्ता।
६९. (क) यो दिट्ठानुसयेन सानुसयो सो विचिकिच्छानुसयेन सानुसयोति? आमन्ता।
(ख) यो वा पन विचिकिच्छानुसयेन सानुसयो सो दिट्ठानुसयेन सानुसयोति? आमन्ता …पे॰…।
७०. यो विचिकिच्छानुसयेन सानुसयो सो भवरागानुसयेन…पे॰… अविज्जानुसयेन सानुसयोति? आमन्ता।
यो वा पन अविज्जानुसयेन सानुसयो सो विचिकिच्छानुसयेन सानुसयोति?
तयो पुग्गला अविज्जानुसयेन सानुसया, नो च विचिकिच्छानुसयेन सानुसया। पुथुज्जनो अविज्जानुसयेन च सानुसयो विचिकिच्छानुसयेन च सानुसयो।
७१. (क) यो भवरागानुसयेन सानुसयो सो अविज्जानुसयेन सानुसयोति? आमन्ता।
(ख) यो वा पन अविज्जानुसयेन सानुसयो सो भवरागानुसयेन सानुसयोति? आमन्ता। (एकमूलकं)
७२. (क) यो कामरागानुसयेन च पटिघानुसयेन च सानुसयो सो मानानुसयेन सानुसयोति? आमन्ता।
(ख) यो वा पन मानानुसयेन सानुसयो सो कामरागानुसयेन च पटिघानुसयेन च सानुसयोति?
अनागामी मानानुसयेन सानुसयो, नो च कामरागानुसयेन च पटिघानुसयेन च सानुसयो। तयो पुग्गला मानानुसयेन च सानुसया कामरागानुसयेन च पटिघानुसयेन च सानुसया।
यो कामरागानुसयेन च पटिघानुसयेन च सानुसयो सो दिट्ठानुसयेन…पे॰… विचिकिच्छानुसयेन सानुसयोति?
द्वे पुग्गला कामरागानुसयेन च पटिघानुसयेन च सानुसया, नो च विचिकिच्छानुसयेन सानुसया। पुथुज्जनो कामरागानुसयेन च पटिघानुसयेन च सानुसयो विचिकिच्छानुसयेन च सानुसयो।
यो वा पन विचिकिच्छानुसयेन सानुसयो सो कामरागानुसयेन च पटिघानुसयेन च सानुसयोति? आमन्ता।
यो कामरागानुसयेन च पटिघानुसयेन च सानुसयो सो भवरागानुसयेन…पे॰… अविज्जानुसयेन सानुसयोति? आमन्ता।
यो वा पन अविज्जानुसयेन सानुसयो सो कामरागानुसयेन च पटिघानुसयेन च सानुसयोति?
अनागामी अविज्जानुसयेन सानुसयो, नो च कामरागानुसयेन च पटिघानुसयेन च सानुसयो। तयो पुग्गला अविज्जानुसयेन च सानुसया कामरागानुसयेन च पटिघानुसयेन च सानुसया। (दुकमूलकं)
७३. यो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च सानुसयो सो दिट्ठानुसयेन…पे॰… विचिकिच्छानुसयेन सानुसयोति?
द्वे पुग्गला कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च सानुसया, नो च विचिकिच्छानुसयेन सानुसया। पुथुज्जनो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च सानुसयो विचिकिच्छानुसयेन च सानुसयो।
यो वा पन विचिकिच्छानुसयेन सानुसयो सो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च सानुसयोति? आमन्ता।
यो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च सानुसयो सो भवरागानुसयेन…पे॰… अविज्जानुसयेन सानुसयोति? आमन्ता।
यो वा पन अविज्जानुसयेन सानुसयो सो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च सानुसयोति?
अनागामी अविज्जानुसयेन च मानानुसयेन च सानुसयो, नो च कामरागानुसयेन च पटिघानुसयेन च सानुसयो। तयो पुग्गला अविज्जानुसयेन च सानुसया कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च सानुसया। (तिकमूलकं)
७४. (क) यो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च सानुसयो सो विचिकिच्छानुसयेन सानुसयोति? आमन्ता।
(ख) यो वा पन विचिकिच्छानुसयेन सानुसयो सो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च सानुसयोति ? आमन्ता …पे॰…। (चतुक्कमूलकं)
७५. यो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसयो सो भवरागानुसयेन…पे॰… अविज्जानुसयेन सानुसयोति? आमन्ता।
यो वा पन अविज्जानुसयेन सानुसयो सो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसयोति?
अनागामी अविज्जानुसयेन च मानानुसयेन च सानुसयो, नो च कामरागानुसयेन च पटिघानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसयो। द्वे पुग्गला अविज्जानुसयेन च कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च सानुसया, नो च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसया। पुथुज्जनो अविज्जानुसयेन च सानुसयो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसयो। (पञ्चकमूलकं)
७६. (क) यो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च भवरागानुसयेन च सानुसयो सो अविज्जानुसयेन सानुसयोति? आमन्ता।
(ख) यो वा पन अविज्जानुसयेन सानुसयो सो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च भवरागानुसयेन च सानुसयोति?
अनागामी अविज्जानुसयेन च मानानुसयेन च भवरागानुसयेन च सानुसयो, नो च कामरागानुसयेन च पटिघानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसयो। द्वे पुग्गला अविज्जानुसयेन च कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च भवरागानुसयेन च सानुसया, नो च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसया। पुथुज्जनो अविज्जानुसयेन च सानुसयो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च भवरागानुसयेन च सानुसयो। (छक्कमूलकं)
(ख) अनुलोमओकासो
७७. (क) यतो कामरागानुसयेन सानुसयो ततो पटिघानुसयेन सानुसयोति? नो।
(ख) यतो वा पन पटिघानुसयेन सानुसयो ततो कामरागानुसयेन सानुसयोति? नो।
(क) यतो कामरागानुसयेन सानुसयो ततो मानानुसयेन सानुसयोति? आमन्ता।
(ख) यतो वा पन मानानुसयेन सानुसयो ततो कामरागानुसयेन सानुसयोति?
रूपधातुया अरूपधातुया ततो मानानुसयेन सानुसयो, नो च ततो कामरागानुसयेन सानुसयो। कामधातुया द्वीसु वेदनासु ततो मानानुसयेन च सानुसयो कामरागानुसयेन च सानुसयो।
यतो कामरागानुसयेन सानुसयो ततो दिट्ठानुसयेन…पे॰… विचिकिच्छानुसयेन सानुसयोति? आमन्ता।
यतो वा पन विचिकिच्छानुसयेन सानुसयो ततो कामरागानुसयेन सानुसयोति?
दुक्खाय वेदनाय रूपधातुया अरूपधातुया ततो विचिकिच्छानुसयेन सानुसयो, नो च ततो कामरागानुसयेन सानुसयो। कामधातुया द्वीसु वेदनासु ततो विचिकिच्छानुसयेन च सानुसयो कामरागानुसयेन च सानुसयो।
(क) यतो कामरागानुसयेन सानुसयो ततो भवरागानुसयेन सानुसयोति? नो।
(ख) यतो वा पन भवरागानुसयेन सानुसयो ततो कामरागानुसयेन सानुसयोति? नो।
(क) यतो कामरागानुसयेन सानुसयो ततो अविज्जानुसयेन सानुसयोति? आमन्ता।
(ख) यतो वा पन अविज्जानुसयेन सानुसयो ततो कामरागानुसयेन सानुसयोति?
दुक्खाय वेदनाय रूपधातुया अरूपधातुया ततो अविज्जानुसयेन सानुसयो, नो च ततो कामरागानुसयेन सानुसयो। कामधातुया द्वीसु वेदनासु ततो अविज्जानुसयेन च सानुसयो कामरागानुसयेन च सानुसयो।
७८. (क) यतो पटिघानुसयेन सानुसयो ततो मानानुसयेन सानुसयोति? नो।
(ख) यतो वा पन मानानुसयेन सानुसयो ततो पटिघानुसयेन सानुसयोति? नो।
यतो पटिघानुसयेन सानुसयो ततो दिट्ठानुसयेन…पे॰… विचिकिच्छानुसयेन सानुसयोति? आमन्ता।
यतो वा पन विचिकिच्छानुसयेन सानुसयो ततो पटिघानुसयेन सानुसयोति?
कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया ततो विचिकिच्छानुसयेन सानुसयो, नो च ततो पटिघानुसयेन सानुसयो। दुक्खाय वेदनाय ततो विचिकिच्छानुसयेन च सानुसयो पटिघानुसयेन च सानुसयो।
(क) यतो पटिघानुसयेन सानुसयो ततो भवरागानुसयेन सानुसयोति? नो।
(ख) यतो वा पन भवरागानुसयेन सानुसयो ततो पटिघानुसयेन सानुसयोति? नो।
(क) यतो पटिघानुसयेन सानुसयो ततो अविज्जानुसयेन सानुसयोति? आमन्ता।
(ख) यतो वा पन अविज्जानुसयेन सानुसयो ततो पटिघानुसयेन सानुसयोति?
कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया ततो अविज्जानुसयेन सानुसयो, नो च ततो पटिघानुसयेन सानुसयो। दुक्खाय वेदनाय ततो अविज्जानुसयेन च सानुसयो पटिघानुसयेन च सानुसयो।
७९. यतो मानानुसयेन सानुसयो ततो दिट्ठानुसयेन…पे॰… विचिकिच्छानुसयेन सानुसयोति? आमन्ता।
यतो वा पन विचिकिच्छानुसयेन सानुसयो ततो मानानुसयेन सानुसयोति?
दुक्खाय वेदनाय ततो विचिकिच्छानुसयेन सानुसयो, नो च ततो मानानुसयेन सानुसयो। कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया ततो विचिकिच्छानुसयेन च सानुसयो मानानुसयेन च सानुसयो।
(क) यतो मानानुसयेन सानुसयो ततो भवरागानुसयेन सानुसयोति?
कामधातुया द्वीसु वेदनासु ततो मानानुसयेन सानुसयो, नो च ततो भवरागानुसयेन सानुसयो। रूपधातुया अरूपधातुया ततो मानानुसयेन च सानुसयो भवरागानुसयेन च सानुसयो।
(ख) यतो वा पन भवरागानुसयेन सानुसयो ततो मानानुसयेन सानुसयोति? आमन्ता।
(क) यतो मानानुसयेन सानुसयो ततो अविज्जानुसयेन सानुसयोति? आमन्ता।
(ख) यतो वा पन अविज्जानुसयेन सानुसयो ततो मानानुसयेन सानुसयोति?
दुक्खाय वेदनाय ततो अविज्जानुसयेन सानुसयो, नो च ततो मानानुसयेन सानुसयो। कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया ततो अविज्जानुसयेन च सानुसयो मानानुसयेन च सानुसयो।
८०. (क) यतो दिट्ठानुसयेन सानुसयो ततो विचिकिच्छानुसयेन सानुसयोति? आमन्ता।
(ख) यतो वा पन विचिकिच्छानुसयेन सानुसयो ततो दिट्ठानुसयेन सानुसयोति? आमन्ता …पे॰…।
८१. (क) यतो विचिकिच्छानुसयेन सानुसयो ततो भवरागानुसयेन सानुसयोति?
कामधातुया तीसु वेदनासु ततो विचिकिच्छानुसयेन सानुसयो, नो च ततो भवरागानुसयेन सानुसयो। रूपधातुया अरूपधातुया ततो विचिकिच्छानुसयेन च सानुसयो भवरागानुसयेन च सानुसयो।
(ख) यतो वा पन भवरागानुसयेन सानुसयो ततो विचिकिच्छानुसयेन सानुसयोति? आमन्ता।
८२. (क) यतो भवरागानुसयेन सानुसयो ततो अविज्जानुसयेन सानुसयोति? आमन्ता।
(ख) यतो वा पन अविज्जानुसयेन सानुसयो ततो भवरागानुसयेन सानुसयोति?
कामधातुया तीसु वेदनासु ततो अविज्जानुसयेन सानुसयो, नो च ततो भवरागानुसयेन सानुसयो। रूपधातुया अरूपधातुया ततो अविज्जानुसयेन च सानुसयो भवरागानुसयेन च सानुसयो। (एकमूलकं)
८३. (क) यतो कामरागानुसयेन च पटिघानुसयेन च सानुसयो ततो मानानुसयेन सानुसयोति? नत्थि।
(ख) यतो वा पन मानानुसयेन सानुसयो ततो कामरागानुसयेन च पटिघानुसयेन च सानुसयोति?
रूपधातुया अरूपधातुया ततो मानानुसयेन सानुसयो, नो च ततो कामरागानुसयेन च पटिघानुसयेन च सानुसयो। कामधातुया द्वीसु वेदनासु ततो मानानुसयेन च कामरागानुसयेन च सानुसयो, नो च ततो पटिघानुसयेन सानुसयो।
यतो कामरागानुसयेन च पटिघानुसयेन च सानुसयो ततो दिट्ठानुसयेन…पे॰… विचिकिच्छानुसयेन सानुसयोति? नत्थि।
यतो वा पन विचिकिच्छानुसयेन सानुसयो ततो कामरागानुसयेन च पटिघानुसयेन च सानुसयोति?
रूपधातुया अरूपधातुया ततो विचिकिच्छानुसयेन सानुसयो, नो च ततो कामरागानुसयेन च पटिघानुसयेन च सानुसयो। कामधातुया द्वीसु वेदनासु ततो विचिकिच्छानुसयेन च कामरागानुसयेन च सानुसयो, नो च ततो पटिघानुसयेन सानुसयो। दुक्खाय वेदनाय ततो विचिकिच्छानुसयेन च पटिघानुसयेन च सानुसयो, नो च ततो कामरागानुसयेन सानुसयो।
(क) यतो कामरागानुसयेन च पटिघानुसयेन च सानुसयो ततो भवरागानुसयेन सानुसयोति? नत्थि।
(ख) यतो वा पन भवरागानुसयेन सानुसयो ततो कामरागानुसयेन च पटिघानुसयेन च सानुसयोति? नो।
(क) यतो कामरागानुसयेन च पटिघानुसयेन च सानुसयो ततो अविज्जानुसयेन सानुसयोति? नत्थि।
(ख) यतो वा पन अविज्जानुसयेन सानुसयो ततो कामरागानुसयेन च पटिघानुसयेन च सानुसयोति?
रूपधातुया अरूपधातुया ततो अविज्जानुसयेन सानुसयो, नो च ततो कामरागानुसयेन च पटिघानुसयेन च सानुसयो। कामधातुया द्वीसु वेदनासु ततो अविज्जानुसयेन च कामरागानुसयेन च सानुसयो, नो च ततो पटिघानुसयेन सानुसयो। दुक्खाय वेदनाय ततो अविज्जानुसयेन च पटिघानुसयेन च सानुसयो, नो च ततो कामरागानुसयेन सानुसयो। (दुकमूलकं)
८४. यतो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च सानुसयो ततो दिट्ठानुसयेन…पे॰… विचिकिच्छानुसयेन सानुसयोति? नत्थि।
यतो वा पन विचिकिच्छानुसयेन सानुसयो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च सानुसयोति?
रूपधातुया अरूपधातुया ततो विचिकिच्छानुसयेन च मानानुसयेन च सानुसयो, नो च ततो कामरागानुसयेन च पटिघानुसयेन च सानुसयो। कामधातुया द्वीसु वेदनासु ततो विचिकिच्छानुसयेन च कामरागानुसयेन च मानानुसयेन च सानुसयो, नो च ततो पटिघानुसयेन सानुसयो। दुक्खाय वेदनाय ततो विचिकिच्छानुसयेन च पटिघानुसयेन च सानुसयो, नो च ततो कामरागानुसयेन च मानानुसयेन च सानुसयो।
(क) यतो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च सानुसयो ततो भवरागानुसयेन सानुसयोति? नत्थि।
(ख) यतो वा पन भवरागानुसयेन सानुसयो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च सानुसयोति? मानानुसयेन सानुसयो।
(क) यतो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च सानुसयो ततो अविज्जानुसयेन सानुसयोति? नत्थि।
(ख) यतो वा पन अविज्जानुसयेन सानुसयो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च सानुसयोति?
रूपधातुया अरूपधातुया ततो अविज्जानुसयेन च मानानुसयेन च सानुसयो, नो च ततो कामरागानुसयेन च पटिघानुसयेन च सानुसयो। कामधातुया द्वीसु वेदनासु ततो अविज्जानुसयेन च कामरागानुसयेन च मानानुसयेन च सानुसयो, नो च ततो पटिघानुसयेन सानुसयो। दुक्खाय वेदनाय ततो अविज्जानुसयेन च पटिघानुसयेन च सानुसयो, नो च ततो कामरागानुसयेन च मानानुसयेन च सानुसयो। (तिकमूलकं)
८५. (क) यतो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च सानुसयो ततो विचिकिच्छानुसयेन सानुसयोति? नत्थि।
(ख) यतो वा पन विचिकिच्छानुसयेन सानुसयो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च सानुसयोति?
रूपधातुया अरूपधातुया ततो विचिकिच्छानुसयेन च मानानुसयेन च दिट्ठानुसयेन च सानुसयो, नो च ततो कामरागानुसयेन च पटिघानुसयेन च सानुसयो। कामधातुया द्वीसु वेदनासु ततो विचिकिच्छानुसयेन च कामरागानुसयेन च मानानुसयेन च दिट्ठानुसयेन च सानुसयो, नो च ततो पटिघानुसयेन सानुसयो। दुक्खाय वेदनाय ततो विचिकिच्छानुसयेन च पटिघानुसयेन च दिट्ठानुसयेन च सानुसयो, नो च ततो कामरागानुसयेन च मानानुसयेन च सानुसयो।
(क) यतो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च सानुसयो ततो भवरागानुसयेन सानुसयोति? नत्थि।
(ख) यतो वा पन भवरागानुसयेन सानुसयो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च सानुसयोति?
मानानुसयेन च दिट्ठानुसयेन च सानुसयो।
(क) यतो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च सानुसयो ततो अविज्जानुसयेन सानुसयोति? नत्थि।
(ख) यतो वा पन अविज्जानुसयेन सानुसयो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च सानुसयोति ?
रूपधातुया अरूपधातुया ततो अविज्जानुसयेन च मानानुसयेन च दिट्ठानुसयेन च सानुसयो, नो च ततो कामरागानुसयेन च पटिघानुसयेन च सानुसयो। कामधातुया द्वीसु वेदनासु ततो अविज्जानुसयेन च कामरागानुसयेन च मानानुसयेन च दिट्ठानुसयेन च सानुसयो, नो च ततो पटिघानुसयेन सानुसयो। दुक्खाय वेदनाय ततो अविज्जानुसयेन च पटिघानुसयेन च दिट्ठानुसयेन च सानुसयो, नो च ततो कामरागानुसयेन च मानानुसयेन च सानुसयो। (चतुक्कमूलकं)
८६. (क) यतो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसयो ततो भवरागानुसयेन सानुसयोति? नत्थि।
(ख) यतो वा पन भवरागानुसयेन सानुसयो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसयोति?
मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसयो।
(क) यतो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसयो ततो अविज्जानुसयेन सानुसयोति? नत्थि।
(ख) यतो वा पन अविज्जानुसयेन सानुसयो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसयोति?
रूपधातुया अरूपधातुया ततो अविज्जानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसयो, नो च ततो कामरागानुसयेन च पटिघानुसयेन च सानुसयो। कामधातुया द्वीसु वेदनासु ततो अविज्जानुसयेन च कामरागानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसयो, नो च ततो पटिघानुसयेन सानुसयो। दुक्खाय वेदनाय ततो अविज्जानुसयेन च पटिघानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसयो, नो च ततो कामरागानुसयेन च मानानुसयेन च सानुसयो। (पञ्चकमूलकं)
८७. (क) यतो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च भवरागानुसयेन च सानुसयो ततो अविज्जानुसयेन सानुसयोति? नत्थि।
(ख) यतो वा पन अविज्जानुसयेन सानुसयो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च भवरागानुसयेन च सानुसयोति?
रूपधातुया अरूपधातुया ततो अविज्जानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च भवरागानुसयेन च सानुसयो, नो च ततो कामरागानुसयेन च पटिघानुसयेन च सानुसयो। कामधातुया द्वीसु वेदनासु ततो अविज्जानुसयेन च कामरागानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसयो, नो च ततो पटिघानुसयेन च भवरागानुसयेन च सानुसयो। दुक्खाय वेदनाय ततो अविज्जानुसयेन च पटिघानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसयो, नो च ततो कामरागानुसयेन च मानानुसयेन च भवरागानुसयेन च सानुसयो। (छक्कमूलकं)
(ग) अनुलोमपुग्गलोकासा
८८. (क) यो यतो कामरागानुसयेन सानुसयो सो ततो पटिघानुसयेन सानुसयोति? नो।
(ख) यो वा पन यतो पटिघानुसयेन सानुसयो सो ततो कामरागानुसयेन सानुसयोति? नो।
(क) यो यतो कामरागानुसयेन सानुसयो सो ततो मानानुसयेन सानुसयोति? आमन्ता।
(ख) यो वा पन यतो मानानुसयेन सानुसयो सो ततो कामरागानुसयेन सानुसयोति?
अनागामी कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो मानानुसयेन सानुसयो, नो च सो ततो कामरागानुसयेन सानुसयो। तयो पुग्गला रूपधातुया अरूपधातुया ते ततो मानानुसयेन सानुसया, नो च ते ततो कामरागानुसयेन सानुसया। तेव पुग्गला कामधातुया द्वीसु वेदनासु ते ततो मानानुसयेन च सानुसया कामरागानुसयेन च सानुसया।
यो यतो कामरागानुसयेन सानुसयो सो ततो दिट्ठानुसयेन…पे॰… विचिकिच्छानुसयेन सानुसयोति?
द्वे पुग्गला कामधातुया द्वीसु वेदनासु ते ततो कामरागानुसयेन सानुसया, नो च ते ततो विचिकिच्छानुसयेन सानुसया। पुथुज्जनो कामधातुया द्वीसु वेदनासु सो ततो कामरागानुसयेन च सानुसयो विचिकिच्छानुसयेन च सानुसयो।
यो वा पन यतो विचिकिच्छानुसयेन सानुसयो सो ततो कामरागानुसयेन सानुसयोति?
पुथुज्जनो दुक्खाय वेदनाय रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयेन सानुसयो, नो च सो ततो कामरागानुसयेन सानुसयो। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो विचिकिच्छानुसयेन च सानुसयो कामरागानुसयेन च सानुसयो।
(क) यो यतो कामरागानुसयेन सानुसयो सो ततो भवरागानुसयेन सानुसयोति? नो।
(ख) यो वा पन यतो भवरागानुसयेन सानुसयो सो ततो कामरागानुसयेन सानुसयोति? नो ।
(क) यो यतो कामरागानुसयेन सानुसयो सो ततो अविज्जानुसयेन सानुसयोति? आमन्ता।
(ख) यो वा पन यतो अविज्जानुसयेन सानुसयो सो ततो कामरागानुसयेन सानुसयोति?
अनागामी कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो अविज्जानुसयेन सानुसयो, नो च सो ततो कामरागानुसयेन सानुसयो। तयो पुग्गला दुक्खाय वेदनाय रूपधातुया अरूपधातुया ते ततो अविज्जानुसयेन सानुसया, नो च ते ततो कामरागानुसयेन सानुसया। तेव पुग्गला कामधातुया द्वीसु वेदनासु ते ततो अविज्जानुसयेन च सानुसया कामरागानुसयेन च सानुसया।
८९. (क) यो यतो पटिघानुसयेन सानुसयो सो ततो मानानुसयेन सानुसयोति? नो।
(ख) यो वा पन यतो मानानुसयेन सानुसयो सो ततो पटिघानुसयेन सानुसयोति? नो।
यो यतो पटिघानुसयेन सानुसयो सो ततो दिट्ठानुसयेन…पे॰… विचिकिच्छानुसयेन सानुसयोति?
द्वे पुग्गला दुक्खाय वेदनाय ते ततो पटिघानुसयेन सानुसया, नो च ते ततो विचिकिच्छानुसयेन सानुसया। पुथुज्जनो दुक्खाय वेदनाय सो ततो पटिघानुसयेन च सानुसयो विचिकिच्छानुसयेन च सानुसयो।
यो वा पन यतो विचिकिच्छानुसयेन सानुसयो सो ततो पटिघानुसयेन सानुसयोति?
पुथुज्जनो कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयेन सानुसयो, नो च सो ततो पटिघानुसयेन सानुसयो। स्वेव पुग्गलो दुक्खाय वेदनाय सो ततो विचिकिच्छानुसयेन च सानुसयो पटिघानुसयेन च सानुसयो।
(क) यो यतो पटिघानुसयेन सानुसयो सो ततो भवरागानुसयेन सानुसयोति? नो।
(ख) यो वा पन यतो भवरागानुसयेन सानुसयो सो ततो पटिघानुसयेन सानुसयोति? नो।
(क) यो यतो पटिघानुसयेन सानुसयो सो ततो अविज्जानुसयेन सानुसयोति? आमन्ता।
(ख) यो वा पन यतो अविज्जानुसयेन सानुसयो सो ततो पटिघानुसयेन सानुसयोति?
अनागामी कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो अविज्जानुसयेन सानुसयो, नो च सो ततो पटिघानुसयेन सानुसयो। तयो पुग्गला कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया ते ततो अविज्जानुसयेन सानुसया, नो च ते ततो पटिघानुसयेन सानुसया। तेव पुग्गला दुक्खाय वेदनाय ते ततो अविज्जानुसयेन च सानुसया पटिघानुसयेन च सानुसया।
९०. यो यतो मानानुसयेन सानुसयो सो ततो दिट्ठानुसयेन…पे॰… विचिकिच्छानुसयेन सानुसयोति?
तयो पुग्गला कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया ते ततो मानानुसयेन सानुसया, नो च ते ततो विचिकिच्छानुसयेन सानुसया। पुथुज्जनो कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो मानानुसयेन च सानुसयो विचिकिच्छानुसयेन च सानुसयो।
यो वा पन यतो विचिकिच्छानुसयेन सानुसयो सो ततो मानानुसयेन सानुसयोति?
पुथुज्जनो दुक्खाय वेदनाय सो ततो विचिकिच्छानुसयेन सानुसयो, नो च सो ततो मानानुसयेन सानुसयो। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयेन च सानुसयो मानानुसयेन च सानुसयो।
(क) यो यतो मानानुसयेन सानुसयो सो ततो भवरागानुसयेन सानुसयोति?
चत्तारो पुग्गला कामधातुया द्वीसु वेदनासु ते ततो मानानुसयेन सानुसया, नो च ते ततो भवरागानुसयेन सानुसया। तेव पुग्गला रूपधातुया अरूपधातुया ते ततो मानानुसयेन च सानुसया भवरागानुसयेन च सानुसया।
(ख) यो वा पन यतो भवरागानुसयेन सानुसयो सो ततो मानानुसयेन सानुसयोति? आमन्ता।
(क) यो यतो मानानुसयेन सानुसयो सो ततो अविज्जानुसयेन सानुसयोति? आमन्ता।
(ख) यो वा पन यतो अविज्जानुसयेन सानुसयो सो ततो मानानुसयेन सानुसयोति?
चत्तारो पुग्गला दुक्खाय वेदनाय ते ततो अविज्जानुसयेन सानुसया, नो च ते ततो मानानुसयेन सानुसया। तेव पुग्गला कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया ते ततो अविज्जानुसयेन च सानुसया मानानुसयेन च सानुसया।
९१. (क) यो यतो दिट्ठानुसयेन सानुसयो सो ततो विचिकिच्छानुसयेन सानुसयोति? आमन्ता।
(ख) यो वा पन यतो विचिकिच्छानुसयेन सानुसयो सो ततो दिट्ठानुसयेन सानुसयोति? आमन्ता …पे॰…।
९२. (क) यो यतो विचिकिच्छानुसयेन सानुसयो सो ततो भवरागानुसयेन सानुसयोति?
पुथुज्जनो कामधातुया तीसु वेदनासु सो ततो विचिकिच्छानुसयेन सानुसयो, नो च सो ततो भवरागानुसयेन सानुसयो। स्वेव पुग्गलो रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयेन च सानुसयो भवरागानुसयेन च सानुसयो।
(ख) यो वा पन यतो भवरागानुसयेन सानुसयो सो ततो विचिकिच्छानुसयेन सानुसयोति?
तयो पुग्गला रूपधातुया अरूपधातुया ते ततो भवरागानुसयेन सानुसया , नो च ते ततो विचिकिच्छानुसयेन सानुसया। पुथुज्जनो रूपधातुया अरूपधातुया सो ततो भवरागानुसयेन च सानुसयो विचिकिच्छानुसयेन च सानुसयो।
(क) यो यतो विचिकिच्छानुसयेन सानुसयो सो ततो अविज्जानुसयेन सानुसयोति? आमन्ता।
(ख) यो वा पन यतो अविज्जानुसयेन सानुसयो सो ततो विचिकिच्छानुसयेन सानुसयोति?
तयो पुग्गला कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया ते ततो अविज्जानुसयेन सानुसया, नो च ते ततो विचिकिच्छानुसयेन सानुसया। पुथुज्जनो कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो अविज्जानुसयेन च सानुसयो विचिकिच्छानुसयेन च सानुसयो।
९३. (क) यो यतो भवरागानुसयेन सानुसयो सो ततो अविज्जानुसयेन सानुसयोति? आमन्ता।
(ख) यो वा पन यतो अविज्जानुसयेन सानुसयो सो ततो भवरागानुसयेन सानुसयोति?
चत्तारो पुग्गला कामधातुया तीसु वेदनासु ते ततो अविज्जानुसयेन सानुसया, नो च ते ततो भवरागानुसयेन सानुसया। तेव पुग्गला रूपधातुया अरूपधातुया ते ततो अविज्जानुसयेन च सानुसया भवरागानुसयेन च सानुसया। (एकमूलकं)
९४. (क) यो यतो कामरागानुसयेन च पटिघानुसयेन च सानुसयो सो ततो मानानुसयेन सानुसयोति? नत्थि।
(ख) यो वा पन यतो मानानुसयेन सानुसयो सो ततो कामरागानुसयेन च पटिघानुसयेन च सानुसयोति?
अनागामी कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो मानानुसयेन सानुसयो , नो च सो ततो कामरागानुसयेन च पटिघानुसयेन च सानुसयो। तयो पुग्गला रूपधातुया अरूपधातुया ते ततो मानानुसयेन सानुसया, नो च ते ततो कामरागानुसयेन च पटिघानुसयेन च सानुसया। तेव पुग्गला कामधातुया द्वीसु वेदनासु ते ततो मानानुसयेन च कामरागानुसयेन च सानुसया, नो च ते ततो पटिघानुसयेन सानुसया।
यो यतो कामरागानुसयेन च पटिघानुसयेन च सानुसयो सो ततो दिट्ठानुसयेन…पे॰… विचिकिच्छानुसयेन सानुसयोति? नत्थि।
यो वा पन यतो विचिकिच्छानुसयेन सानुसयो सो ततो कामरागानुसयेन च पटिघानुसयेन च सानुसयोति?
पुथुज्जनो रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयेन सानुसयो, नो च सो ततो कामरागानुसयेन च पटिघानुसयेन च सानुसयो। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो विचिकिच्छानुसयेन च कामरागानुसयेन च सानुसयो, नो च सो ततो पटिघानुसयेन सानुसयो। स्वेव पुग्गलो दुक्खाय वेदनाय सो ततो विचिकिच्छानुसयेन च पटिघानुसयेन च सानुसयो , नो च सो ततो कामरागानुसयेन सानुसयो।
(क) यो यतो कामरागानुसयेन च पटिघानुसयेन च सानुसयो सो ततो भवरागानुसयेन सानुसयोति? नत्थि।
(ख) यो वा पन यतो भवरागानुसयेन सानुसयो सो ततो कामरागानुसयेन च पटिघानुसयेन च सानुसयोति? नो।
(क) यो यतो कामरागानुसयेन च पटिघानुसयेन च सानुसयो सो ततो अविज्जानुसयेन सानुसयोति? नत्थि।
(ख) यो वा पन यतो अविज्जानुसयेन सानुसयो सो ततो कामरागानुसयेन च पटिघानुसयेन च सानुसयोति?
अनागामी कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो अविज्जानुसयेन सानुसयो, नो च सो ततो कामरागानुसयेन च पटिघानुसयेन च सानुसयो। तयो पुग्गला रूपधातुया अरूपधातुया ते ततो अविज्जानुसयेन सानुसया, नो च ते ततो कामरागानुसयेन च पटिघानुसयेन च सानुसया। तेव पुग्गला कामधातुया द्वीसु वेदनासु ते ततो अविज्जानुसयेन च कामरागानुसयेन च सानुसया, नो च ते ततो पटिघानुसयेन सानुसया। तेव पुग्गला दुक्खाय वेदनाय ते ततो अविज्जानुसयेन च पटिघानुसयेन च सानुसया, नो च ते ततो कामरागानुसयेन सानुसया। (दुकमूलकं)
९५. यो यतो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च सानुसयो सो ततो दिट्ठानुसयेन…पे॰… विचिकिच्छानुसयेन सानुसयोति? नत्थि।
यो वा पन यतो विचिकिच्छानुसयेन सानुसयो सो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च सानुसयोति ?
पुथुज्जनो रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयेन च मानानुसयेन च सानुसयो, नो च सो ततो कामरागानुसयेन च पटिघानुसयेन च सानुसयो। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो विचिकिच्छानुसयेन च कामरागानुसयेन च मानानुसयेन च सानुसयो, नो च सो ततो पटिघानुसयेन सानुसयो। स्वेव पुग्गलो दुक्खाय वेदनाय सो ततो विचिकिच्छानुसयेन च पटिघानुसयेन च सानुसयो, नो च सो ततो कामरागानुसयेन च मानानुसयेन च सानुसयो।
(क) यो यतो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च सानुसयो सो ततो भवरागानुसयेन सानुसयोति? नत्थि।
(ख) यो वा पन यतो भवरागानुसयेन सानुसयो सो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च सानुसयोति?
मानानुसयेन सानुसयो।
(क) यो यतो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च सानुसयो सो ततो अविज्जानुसयेन सानुसयोति? नत्थि।
(ख) यो वा पन यतो अविज्जानुसयेन सानुसयो सो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च सानुसयोति?
अनागामी दुक्खाय वेदनाय सो ततो अविज्जानुसयेन सानुसयो , नो च सो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च सानुसयो। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो अविज्जानुसयेन च मानानुसयेन च सानुसयो, नो च सो ततो कामरागानुसयेन च पटिघानुसयेन च सानुसयो। तयो पुग्गला रूपधातुया अरूपधातुया ते ततो अविज्जानुसयेन च मानानुसयेन च सानुसया, नो च ते ततो कामरागानुसयेन च पटिघानुसयेन च सानुसया। तेव पुग्गला कामधातुया द्वीसु वेदनासु ते ततो अविज्जानुसयेन च कामरागानुसयेन च मानानुसयेन च सानुसया, नो च ते ततो पटिघानुसयेन सानुसया। तेव पुग्गला दुक्खाय वेदनाय ते ततो अविज्जानुसयेन च पटिघानुसयेन च सानुसया, नो च ते ततो कामरागानुसयेन च मानानुसयेन च सानुसया। (तिकमूलकं)
९६. (क) यो यतो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च सानुसयो सो ततो विचिकिच्छानुसयेन सानुसयोति? नत्थि।
(ख) यो वा पन यतो विचिकिच्छानुसयेन सानुसयो सो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च सानुसयोति?
पुथुज्जनो रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयेन च मानानुसयेन च दिट्ठानुसयेन च सानुसयो, नो च सो ततो कामरागानुसयेन च पटिघानुसयेन च सानुसयो। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो विचिकिच्छानुसयेन च कामरागानुसयेन च मानानुसयेन च दिट्ठानुसयेन च सानुसयो, नो च सो ततो पटिघानुसयेन सानुसयो। स्वेव पुग्गलो दुक्खाय वेदनाय सो ततो विचिकिच्छानुसयेन च पटिघानुसयेन च दिट्ठानुसयेन च सानुसयो, नो च सो ततो कामरागानुसयेन च मानानुसयेन च सानुसयो…पे॰…। (चतुक्कमूलकं)
९७. (क) यो यतो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसयो सो ततो भवरागानुसयेन सानुसयोति? नत्थि।
(ख) यो वा पन यतो भवरागानुसयेन सानुसयो सो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसयोति?
तयो पुग्गला रूपधातुया अरूपधातुया ते ततो भवरागानुसयेन च मानानुसयेन च सानुसया, नो च ते ततो कामरागानुसयेन च पटिघानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसया। पुथुज्जनो रूपधातुया अरूपधातुया सो ततो भवरागानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसयो, नो च सो ततो कामरागानुसयेन च पटिघानुसयेन च सानुसयो।
(क) यो यतो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसयो सो ततो अविज्जानुसयेन सानुसयोति? नत्थि।
(ख) यो वा पन यतो अविज्जानुसयेन सानुसयो सो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसयोति?
अनागामी दुक्खाय वेदनाय सो ततो अविज्जानुसयेन सानुसयो, नो च सो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसयो। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो अविज्जानुसयेन च मानानुसयेन च सानुसयो, नो च सो ततो कामरागानुसयेन च पटिघानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसयो। द्वे पुग्गला रूपधातुया अरूपधातुया ते ततो अविज्जानुसयेन च मानानुसयेन च सानुसया, नो च ते ततो कामरागानुसयेन च पटिघानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसया। तेव पुग्गला कामधातुया द्वीसु वेदनासु ते ततो अविज्जानुसयेन च कामरागानुसयेन च मानानुसयेन च सानुसया, नो च ते ततो पटिघानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसया। तेव पुग्गला दुक्खाय वेदनाय ते ततो अविज्जानुसयेन च पटिघानुसयेन च सानुसया, नो च ते ततो कामरागानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसया। पुथुज्जनो रूपधातुया अरूपधातुया सो ततो अविज्जानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसयो, नो च सो ततो कामरागानुसयेन च पटिघानुसयेन च सानुसयो। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो अविज्जानुसयेन च कामरागानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसयो, नो च सो ततो पटिघानुसयेन सानुसयो। स्वेव पुग्गलो दुक्खाय वेदनाय सो ततो अविज्जानुसयेन च पटिघानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसयो, नो च सो ततो कामरागानुसयेन च मानानुसयेन च सानुसयो। (पञ्चकमूलकं)
९८. (क) यो यतो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च भवरागानुसयेन च सानुसयो सो ततो अविज्जानुसयेन सानुसयोति? नत्थि।
(ख) यो वा पन यतो अविज्जानुसयेन सानुसयो सो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च भवरागानुसयेन च सानुसयोति?
अनागामी दुक्खाय वेदनाय सो ततो अविज्जानुसयेन सानुसयो, नो च सो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च भवरागानुसयेन च सानुसयो। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो अविज्जानुसयेन च मानानुसयेन च सानुसयो, नो च सो ततो कामरागानुसयेन च पटिघानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च भवरागानुसयेन च सानुसयो। स्वेव पुग्गलो रूपधातुया अरूपधातुया सो ततो अविज्जानुसयेन च मानानुसयेन च भवरागानुसयेन च सानुसयो, नो च सो ततो कामरागानुसयेन च पटिघानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसयो। द्वे पुग्गला रूपधातुया अरूपधातुया ते ततो अविज्जानुसयेन च मानानुसयेन च भवरागानुसयेन च सानुसया, नो च ते ततो कामरागानुसयेन च पटिघानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसया। तेव पुग्गला कामधातुया द्वीसु वेदनासु ते ततो अविज्जानुसयेन च कामरागानुसयेन च मानानुसयेन च सानुसया, नो च ते ततो पटिघानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च भवरागानुसयेन च सानुसया। तेव पुग्गला दुक्खाय वेदनाय ते ततो अविज्जानुसयेन च पटिघानुसयेन च सानुसया, नो च ते ततो कामरागानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च भवरागानुसयेन च सानुसया। पुथुज्जनो रूपधातुया अरूपधातुया सो ततो अविज्जानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च भवरागानुसयेन च सानुसयो, नो च सो ततो कामरागानुसयेन च पटिघानुसयेन च सानुसयो। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो अविज्जानुसयेन च कामरागानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसयो, नो च सो ततो पटिघानुसयेन च भवरागानुसयेन च सानुसयो। स्वेव पुग्गलो दुक्खाय वेदनाय सो ततो अविज्जानुसयेन च पटिघानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च सानुसयो, नो च सो ततो कामरागानुसयेन च मानानुसयेन च भवरागानुसयेन च सानुसयो। (छक्कमूलकं)
सानुसयवारे अनुलोमम्।
२. सानुसयवार
(घ) पटिलोमपुग्गलो
९९. (क) यो कामरागानुसयेन निरनुसयो सो पटिघानुसयेन निरनुसयोति? आमन्ता।
(ख) यो वा पन पटिघानुसयेन निरनुसयो सो कामरागानुसयेन निरनुसयोति? आमन्ता।
(क) यो कामरागानुसयेन निरनुसयो सो मानानुसयेन निरनुसयोति?
अनागामी कामरागानुसयेन निरनुसयो, नो च मानानुसयेन निरनुसयो। अरहा कामरागानुसयेन च निरनुसयो मानानुसयेन च निरनुसयो।
(ख) यो वा पन मानानुसयेन निरनुसयो सो कामरागानुसयेन निरनुसयोति? आमन्ता।
यो कामरागानुसयेन निरनुसयो सो दिट्ठानुसयेन…पे॰… विचिकिच्छानुसयेन निरनुसयोति? आमन्ता।
यो वा पन विचिकिच्छानुसयेन निरनुसयो सो कामरागानुसयेन निरनुसयोति?
द्वे पुग्गला विचिकिच्छानुसयेन निरनुसया, नो च कामरागानुसयेन निरनुसया। द्वे पुग्गला विचिकिच्छानुसयेन च निरनुसया कामरागानुसयेन च निरनुसया।
यो कामरागानुसयेन निरनुसयो सो भवरागानुसयेन…पे॰… अविज्जानुसयेन निरनुसयोति?
अनागामी कामरागानुसयेन निरनुसयो, नो च अविज्जानुसयेन निरनुसयो। अरहा कामरागानुसयेन च निरनुसयो अविज्जानुसयेन च निरनुसयो।
यो वा पन अविज्जानुसयेन निरनुसयो सो कामरागानुसयेन निरनुसयोति? आमन्ता।
१००. (क) यो पटिघानुसयेन निरनुसयो सो मानानुसयेन निरनुसयोति?
अनागामी पटिघानुसयेन निरनुसयो, नो च मानानुसयेन निरनुसयो। अरहा पटिघानुसयेन च निरनुसयो मानानुसयेन च निरनुसयो।
(ख) यो वा पन मानानुसयेन निरनुसयो सो पटिघानुसयेन निरनुसयोति? आमन्ता।
यो पटिघानुसयेन निरनुसयो सो दिट्ठानुसयेन…पे॰… विचिकिच्छानुसयेन निरनुसयोति? आमन्ता।
यो वा पन विचिकिच्छानुसयेन निरनुसयो सो पटिघानुसयेन निरनुसयोति?
द्वे पुग्गला विचिकिच्छानुसयेन निरनुसया, नो च पटिघानुसयेन निरनुसया। द्वे पुग्गला विचिकिच्छानुसयेन च निरनुसया पटिघानुसयेन च निरनुसया।
यो पटिघानुसयेन निरनुसयो सो भवरागानुसयेन…पे॰… अविज्जानुसयेन निरनुसयोति?
अनागामी पटिघानुसयेन निरनुसयो, नो च अविज्जानुसयेन निरनुसयो। अरहा पटिघानुसयेन च निरनुसयो अविज्जानुसयेन च निरनुसयो।
यो वा पन अविज्जानुसयेन निरनुसयो सो पटिघानुसयेन निरनुसयोति? आमन्ता।
१०१. यो मानानुसयेन निरनुसयो सो दिट्ठानुसयेन…पे॰… विचिकिच्छानुसयेन निरनुसयोति? आमन्ता।
यो वा पन विचिकिच्छानुसयेन निरनुसयो सो मानानुसयेन निरनुसयोति?
तयो पुग्गला विचिकिच्छानुसयेन निरनुसया, नो च मानानुसयेन निरनुसया। अरहा विचिकिच्छानुसयेन च निरनुसयो मानानुसयेन च निरनुसयो।
यो मानानुसयेन निरनुसयो सो भवरागानुसयेन…पे॰… अविज्जानुसयेन निरनुसयोति? आमन्ता।
यो वा पन अविज्जानुसयेन निरनुसयो सो मानानुसयेन निरनुसयोति? आमन्ता।
१०२. (क) यो दिट्ठानुसयेन निरनुसयो सो विचिकिच्छानुसयेन निरनुसयोति? आमन्ता।
(ख) यो वा पन विचिकिच्छानुसयेन निरनुसयो सो दिट्ठानुसयेन निरनुसयोति? आमन्ता …पे॰…।
१०३. यो विचिकिच्छानुसयेन निरनुसयो सो भवरागानुसयेन…पे॰… अविज्जानुसयेन निरनुसयोति?
तयो पुग्गला विचिकिच्छानुसयेन निरनुसया, नो च अविज्जानुसयेन निरनुसया। अरहा विचिकिच्छानुसयेन च निरनुसयो अविज्जानुसयेन च निरनुसयो।
यो वा पन अविज्जानुसयेन निरनुसयो सो विचिकिच्छानुसयेन निरनुसयोति? आमन्ता।
१०४. (क) यो भवरागानुसयेन निरनुसयो सो अविज्जानुसयेन निरनुसयोति? आमन्ता।
(ख) यो वा पन अविज्जानुसयेन निरनुसयो सो भवरागानुसयेन निरनुसयोति? आमन्ता। (एकमूलकं)
१०५. (क) यो कामरागानुसयेन च पटिघानुसयेन च निरनुसयो सो मानानुसयेन निरनुसयोति?
अनागामी कामरागानुसयेन च पटिघानुसयेन च निरनुसयो, नो च मानानुसयेन निरनुसयो। अरहा कामरागानुसयेन च पटिघानुसयेन च निरनुसयो मानानुसयेन च निरनुसयो।
(ख) यो वा पन मानानुसयेन निरनुसयो सो कामरागानुसयेन च पटिघानुसयेन च निरनुसयोति? आमन्ता।
यो कामरागानुसयेन च पटिघानुसयेन च निरनुसयो सो दिट्ठानुसयेन…पे॰… विचिकिच्छानुसयेन निरनुसयोति? आमन्ता।
यो वा पन विचिकिच्छानुसयेन निरनुसयो सो कामरागानुसयेन च पटिघानुसयेन च निरनुसयोति?
द्वे पुग्गला विचिकिच्छानुसयेन निरनुसया, नो च कामरागानुसयेन च पटिघानुसयेन च निरनुसया। द्वे पुग्गला विचिकिच्छानुसयेन च निरनुसया कामरागानुसयेन च पटिघानुसयेन च निरनुसया।
यो कामरागानुसयेन च पटिघानुसयेन च निरनुसयो सो भवरागानुसयेन…पे॰… अविज्जानुसयेन निरनुसयोति?
अनागामी कामरागानुसयेन च पटिघानुसयेन च निरनुसयो, नो च अविज्जानुसयेन निरनुसयो। अरहा कामरागानुसयेन च पटिघानुसयेन च निरनुसयो अविज्जानुसयेन च निरनुसयो।
यो वा पन अविज्जानुसयेन निरनुसयो सो कामरागानुसयेन च पटिघानुसयेन च निरनुसयोति? आमन्ता। (दुकमूलकं)
१०६. यो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च निरनुसयो सो दिट्ठानुसयेन…पे॰… विचिकिच्छानुसयेन निरनुसयोति? आमन्ता।
यो वा पन विचिकिच्छानुसयेन निरनुसयो सो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च निरनुसयोति?
द्वे पुग्गला विचिकिच्छानुसयेन निरनुसया, नो च कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च निरनुसया। अनागामी विचिकिच्छानुसयेन च कामरागानुसयेन च पटिघानुसयेन च निरनुसयो, नो च मानानुसयेन निरनुसयो। अरहा विचिकिच्छानुसयेन च निरनुसयो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च निरनुसयो।
यो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च निरनुसयो सो भवरागानुसयेन…पे॰… अविज्जानुसयेन निरनुसयोति? आमन्ता।
यो वा पन अविज्जानुसयेन निरनुसयो सो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च निरनुसयोति? आमन्ता। (तिकमूलकं)
१०७. (क) यो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च निरनुसयो सो विचिकिच्छानुसयेन निरनुसयोति? आमन्ता।
(ख) यो वा पन विचिकिच्छानुसयेन निरनुसयो सो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च निरनुसयोति?
द्वे पुग्गला विचिकिच्छानुसयेन च दिट्ठानुसयेन च निरनुसया, नो च कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च निरनुसया। अनागामी विचिकिच्छानुसयेन च कामरागानुसयेन च पटिघानुसयेन च दिट्ठानुसयेन च निरनुसयो, नो च मानानुसयेन निरनुसयो। अरहा विचिकिच्छानुसयेन च निरनुसयो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च निरनुसयो …पे॰…। (चतुक्कमूलकं)
१०८. यो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च निरनुसयो सो भवरागानुसयेन …पे॰… अविज्जानुसयेन निरनुसयोति? आमन्ता।
यो वा पन अविज्जानुसयेन निरनुसयो सो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च निरनुसयोति? आमन्ता। (पञ्चकमूलकं)
१०९. (क) यो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च भवरागानुसयेन च निरनुसयो सो अविज्जानुसयेन निरनुसयोति? आमन्ता।
(ख) यो वा पन अविज्जानुसयेन निरनुसयो सो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च भवरागानुसयेन च निरनुसयोति? आमन्ता। (छक्कमूलकं)
(ङ) पटिलोमओकासो
११०. (क) यतो कामरागानुसयेन निरनुसयो ततो पटिघानुसयेन निरनुसयोति?
दुक्खाय वेदनाय ततो कामरागानुसयेन निरनुसयो, नो च ततो पटिघानुसयेन निरनुसयो। रूपधातुया अरूपधातुया अपरियापन्ने ततो कामरागानुसयेन च निरनुसयो पटिघानुसयेन च निरनुसयो।
(ख) यतो वा पन पटिघानुसयेन निरनुसयो ततो कामरागानुसयेन निरनुसयोति?
कामधातुया द्वीसु वेदनासु ततो पटिघानुसयेन निरनुसयो, नो च ततो कामरागानुसयेन निरनुसयो। रूपधातुया अरूपधातुया अपरियापन्ने ततो पटिघानुसयेन च निरनुसयो कामरागानुसयेन च निरनुसयो।
(क) यतो कामरागानुसयेन निरनुसयो ततो मानानुसयेन निरनुसयोति?
रूपधातुया अरूपधातुया ततो कामरागानुसयेन निरनुसयो, नो च ततो मानानुसयेन निरनुसयो। दुक्खाय वेदनाय अपरियापन्ने ततो कामरागानुसयेन च निरनुसयो मानानुसयेन च निरनुसयो।
(ख) यतो वा पन मानानुसयेन निरनुसयो ततो कामरागानुसयेन निरनुसयोति? आमन्ता।
यतो कामरागानुसयेन निरनुसयो ततो दिट्ठानुसयेन…पे॰… विचिकिच्छानुसयेन निरनुसयोति?
दुक्खाय वेदनाय रूपधातुया अरूपधातुया ततो कामरागानुसयेन निरनुसयो, नो च ततो विचिकिच्छानुसयेन निरनुसयो। अपरियापन्ने ततो कामरागानुसयेन च निरनुसयो विचिकिच्छानुसयेन च निरनुसयो।
यतो वा पन विचिकिच्छानुसयेन निरनुसयो ततो कामरागानुसयेन निरनुसयोति? आमन्ता।
(क) यतो कामरागानुसयेन निरनुसयो ततो भवरागानुसयेन निरनुसयोति?
रूपधातुया अरूपधातुया ततो कामरागानुसयेन निरनुसयो, नो च ततो भवरागानुसयेन निरनुसयो। दुक्खाय वेदनाय अपरियापन्ने ततो कामरागानुसयेन च निरनुसयो भवरागानुसयेन च निरनुसयो।
(ख) यतो वा पन भवरागानुसयेन निरनुसयो ततो कामरागानुसयेन निरनुसयोति?
कामधातुया द्वीसु वेदनासु ततो भवरागानुसयेन निरनुसयो, नो च ततो कामरागानुसयेन निरनुसयो। दुक्खाय वेदनाय अपरियापन्ने ततो भवरागानुसयेन च निरनुसयो कामरागानुसयेन च निरनुसयो।
(क) यतो कामरागानुसयेन निरनुसयो ततो अविज्जानुसयेन निरनुसयोति?
दुक्खाय वेदनाय रूपधातुया अरूपधातुया ततो कामरागानुसयेन निरनुसयो, नो च ततो अविज्जानुसयेन निरनुसयो। अपरियापन्ने ततो कामरागानुसयेन च निरनुसयो अविज्जानुसयेन च निरनुसयो।
(ख) यतो वा पन अविज्जानुसयेन निरनुसयो ततो कामरागानुसयेन निरनुसयोति? आमन्ता।
१११. (क) यतो पटिघानुसयेन निरनुसयो ततो मानानुसयेन निरनुसयोति?
कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया ततो पटिघानुसयेन निरनुसयो, नो च ततो मानानुसयेन निरनुसयो। अपरियापन्ने ततो पटिघानुसयेन च निरनुसयो मानानुसयेन च निरनुसयो।
(ख) यतो वा पन मानानुसयेन निरनुसयो ततो पटिघानुसयेन निरनुसयोति?
दुक्खाय वेदनाय ततो मानानुसयेन निरनुसयो, नो च ततो पटिघानुसयेन निरनुसयो। अपरियापन्ने ततो मानानुसयेन च निरनुसयो पटिघानुसयेन च निरनुसयो।
यतो पटिघानुसयेन निरनुसयो ततो दिट्ठानुसयेन…पे॰… विचिकिच्छानुसयेन निरनुसयोति?
कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया ततो पटिघानुसयेन निरनुसयो, नो च ततो विचिकिच्छानुसयेन निरनुसयो। अपरियापन्ने ततो पटिघानुसयेन च निरनुसयो विचिकिच्छानुसयेन च निरनुसयो।
यतो वा पन विचिकिच्छानुसयेन निरनुसयो ततो पटिघानुसयेन निरनुसयोति? आमन्ता।
(क) यतो पटिघानुसयेन निरनुसयो ततो भवरागानुसयेन निरनुसयोति?
रूपधातुया अरूपधातुया ततो पटिघानुसयेन निरनुसयो, नो च ततो भवरागानुसयेन निरनुसयो। कामधातुया द्वीसु वेदनासु अपरियापन्ने ततो पटिघानुसयेन च निरनुसयो भवरागानुसयेन च निरनुसयो ।
(ख) यतो वा पन भवरागानुसयेन निरनुसयो ततो पटिघानुसयेन निरनुसयोति?
दुक्खाय वेदनाय ततो भवरागानुसयेन निरनुसयो, नो च ततो पटिघानुसयेन निरनुसयो। कामधातुया द्वीसु वेदनासु अपरियापन्ने ततो भवरागानुसयेन च निरनुसयो पटिघानुसयेन च निरनुसयो।
(क) यतो पटिघानुसयेन निरनुसयो ततो अविज्जानुसयेन निरनुसयोति?
कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया ततो पटिघानुसयेन निरनुसयो, नो च ततो अविज्जानुसयेन निरनुसयो। अपरियापन्ने ततो पटिघानुसयेन च निरनुसयो अविज्जानुसयेन च निरनुसयो।
(ख) यतो वा पन अविज्जानुसयेन निरनुसयो ततो पटिघानुसयेन निरनुसयोति? आमन्ता।
११२. यतो मानानुसयेन निरनुसयो ततो दिट्ठानुसयेन…पे॰… विचिकिच्छानुसयेन निरनुसयोति?
दुक्खाय वेदनाय ततो मानानुसयेन निरनुसयो, नो च ततो विचिकिच्छानुसयेन निरनुसयो। अपरियापन्ने ततो मानानुसयेन च निरनुसयो विचिकिच्छानुसयेन च निरनुसयो।
यतो वा पन विचिकिच्छानुसयेन निरनुसयो ततो मानानुसयेन निरनुसयोति? आमन्ता।
(क) यतो मानानुसयेन निरनुसयो ततो भवरागानुसयेन निरनुसयोति? आमन्ता।
(ख) यतो वा पन भवरागानुसयेन निरनुसयो ततो मानानुसयेन निरनुसयोति?
कामधातुया द्वीसु वेदनासु ततो भवरागानुसयेन निरनुसयो, नो च ततो मानानुसयेन निरनुसयो। दुक्खाय वेदनाय अपरियापन्ने ततो भवरागानुसयेन च निरनुसयो मानानुसयेन च निरनुसयो।
(क) यतो मानानुसयेन निरनुसयो ततो अविज्जानुसयेन निरनुसयोति?
दुक्खाय वेदनाय ततो मानानुसयेन निरनुसयो, नो च ततो अविज्जानुसयेन निरनुसयो। अपरियापन्ने ततो मानानुसयेन च निरनुसयो अविज्जानुसयेन च निरनुसयो।
(ख) यतो वा पन अविज्जानुसयेन निरनुसयो ततो मानानुसयेन निरनुसयोति? आमन्ता।
११३. (क) यतो दिट्ठानुसयेन निरनुसयो ततो विचिकिच्छानुसयेन निरनुसयोति? आमन्ता।
(ख) यतो वा पन विचिकिच्छानुसयेन निरनुसयो ततो दिट्ठानुसयेन निरनुसयोति? आमन्ता …पे॰…।
११४. (क) यतो विचिकिच्छानुसयेन निरनुसयो ततो भवरागानुसयेन निरनुसयोति? आमन्ता।
(ख) यतो वा पन भवरागानुसयेन निरनुसयो ततो विचिकिच्छानुसयेन निरनुसयोति?
कामधातुया तीसु वेदनासु ततो भवरागानुसयेन निरनुसयो, नो च ततो विचिकिच्छानुसयेन निरनुसयो। अपरियापन्ने ततो भवरागानुसयेन च निरनुसयो विचिकिच्छानुसयेन च निरनुसयो।
(क) यतो विचिकिच्छानुसयेन निरनुसयो ततो अविज्जानुसयेन निरनुसयोति? आमन्ता।
(ख) यतो वा पन अविज्जानुसयेन निरनुसयो ततो विचिकिच्छानुसयेन निरनुसयोति? आमन्ता।
११५. (क) यतो भवरागानुसयेन निरनुसयो ततो अविज्जानुसयेन निरनुसयोति?
कामधातुया तीसु वेदनासु ततो भवरागानुसयेन निरनुसयो, नो च ततो अविज्जानुसयेन निरनुसयो। अपरियापन्ने ततो भवरागानुसयेन च निरनुसयो अविज्जानुसयेन च निरनुसयो।
(ख) यतो वा पन अविज्जानुसयेन निरनुसयो ततो भवरागानुसयेन निरनुसयोति? आमन्ता। (एकमूलकं)
११६. (क) यतो कामरागानुसयेन च पटिघानुसयेन च निरनुसयो ततो मानानुसयेन निरनुसयोति?
रूपधातुया अरूपधातुया ततो कामरागानुसयेन च पटिघानुसयेन च निरनुसयो, नो च ततो मानानुसयेन निरनुसयो। अपरियापन्ने ततो कामरागानुसयेन च पटिघानुसयेन च निरनुसयो मानानुसयेन च निरनुसयो।
(ख) यतो वा पन मानानुसयेन निरनुसयो ततो कामरागानुसयेन च पटिघानुसयेन च निरनुसयोति?
दुक्खाय वेदनाय ततो मानानुसयेन च कामरागानुसयेन च निरनुसयो, नो च ततो पटिघानुसयेन निरनुसयो। अपरियापन्ने ततो मानानुसयेन च निरनुसयो कामरागानुसयेन च पटिघानुसयेन च निरनुसयो।
यतो कामरागानुसयेन च पटिघानुसयेन च निरनुसयो ततो दिट्ठानुसयेन…पे॰… विचिकिच्छानुसयेन निरनुसयोति?
रूपधातुया अरूपधातुया ततो कामरागानुसयेन च पटिघानुसयेन च निरनुसयो, नो च ततो विचिकिच्छानुसयेन निरनुसयो। अपरियापन्ने ततो कामरागानुसयेन च पटिघानुसयेन च निरनुसयो विचिकिच्छानुसयेन च निरनुसयो।
यतो वा पन विचिकिच्छानुसयेन निरनुसयो ततो कामरागानुसयेन च पटिघानुसयेन च निरनुसयोति? आमन्ता।
(क) यतो कामरागानुसयेन च पटिघानुसयेन च निरनुसयो ततो भवरागानुसयेन निरनुसयोति?
रूपधातुया अरूपधातुया ततो कामरागानुसयेन च पटिघानुसयेन च निरनुसयो, नो च ततो भवरागानुसयेन निरनुसयो । अपरियापन्ने ततो कामरागानुसयेन च पटिघानुसयेन च निरनुसयो भवरागानुसयेन च निरनुसयो।
(ख) यतो वा पन भवरागानुसयेन निरनुसयो ततो कामरागानुसयेन च पटिघानुसयेन च निरनुसयोति?
दुक्खाय वेदनाय ततो भवरागानुसयेन च कामरागानुसयेन च निरनुसयो, नो च ततो पटिघानुसयेन निरनुसयो। कामधातुया द्वीसु वेदनासु ततो भवरागानुसयेन च पटिघानुसयेन च निरनुसयो, नो च ततो कामरागानुसयेन निरनुसयो। अपरियापन्ने ततो भवरागानुसयेन च निरनुसयो कामरागानुसयेन च पटिघानुसयेन च निरनुसयो।
(क) यतो कामरागानुसयेन च पटिघानुसयेन च निरनुसयो ततो अविज्जानुसयेन निरनुसयोति?
रूपधातुया अरूपधातुया ततो कामरागानुसयेन च पटिघानुसयेन च निरनुसयो, नो च ततो अविज्जानुसयेन निरनुसयो। अपरियापन्ने ततो कामरागानुसयेन च पटिघानुसयेन च निरनुसयो अविज्जानुसयेन च निरनुसयो।
(ख) यतो वा पन अविज्जानुसयेन निरनुसयो ततो कामरागानुसयेन च पटिघानुसयेन च निरनुसयोति? आमन्ता। (दुकमूलकं)
११७. यतो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च निरनुसयो ततो दिट्ठानुसयेन…पे॰… विचिकिच्छानुसयेन निरनुसयोति? आमन्ता।
यतो वा पन विचिकिच्छानुसयेन निरनुसयो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च निरनुसयोति? आमन्ता।
(क) यतो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च निरनुसयो ततो भवरागानुसयेन निरनुसयोति? आमन्ता।
(ख) यतो वा पन भवरागानुसयेन निरनुसयो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च निरनुसयोति?
दुक्खाय वेदनाय ततो भवरागानुसयेन च कामरागानुसयेन च मानानुसयेन च निरनुसयो, नो च ततो पटिघानुसयेन निरनुसयो। कामधातुया द्वीसु वेदनासु ततो भवरागानुसयेन च पटिघानुसयेन च निरनुसयो, नो च ततो कामरागानुसयेन च मानानुसयेन च निरनुसयो। अपरियापन्ने ततो भवरागानुसयेन च निरनुसयो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च निरनुसयो।
(क) यतो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च निरनुसयो ततो अविज्जानुसयेन निरनुसयोति? आमन्ता।
(ख) यतो वा पन अविज्जानुसयेन निरनुसयो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च निरनुसयोति? आमन्ता। (तिकमूलकं)
११८. (क) यतो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च निरनुसयो ततो विचिकिच्छानुसयेन निरनुसयोति? आमन्ता।
(ख) यतो वा पन विचिकिच्छानुसयेन निरनुसयो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च निरनुसयोति? आमन्ता …पे॰…। (चतुक्कमूलकं)
११९. (क) यतो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च निरनुसयो ततो भवरागानुसयेन निरनुसयोति? आमन्ता।
(ख) यतो वा पन भवरागानुसयेन निरनुसयो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च निरनुसयोति?
दुक्खाय वेदनाय ततो भवरागानुसयेन च कामरागानुसयेन च मानानुसयेन च निरनुसयो, नो च ततो पटिघानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च निरनुसयो। कामधातुया द्वीसु वेदनासु ततो भवरागानुसयेन च पटिघानुसयेन च निरनुसयो, नो च ततो कामरागानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च निरनुसयो। अपरियापन्ने ततो भवरागानुसयेन च निरनुसयो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च निरनुसयो …पे॰…। (पञ्चकमूलकं)
१२०. (क) यतो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च भवरागानुसयेन च निरनुसयो ततो अविज्जानुसयेन निरनुसयोति? आमन्ता।
(ख) यतो वा पन अविज्जानुसयेन निरनुसयो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च भवरागानुसयेन च निरनुसयोति? आमन्ता। (छक्कमूलकं)
(च) पटिलोमपुग्गलोकासा
१२१. (क) यो यतो कामरागानुसयेन निरनुसयो सो ततो पटिघानुसयेन निरनुसयोति?
तयो पुग्गला दुक्खाय वेदनाय ते ततो कामरागानुसयेन निरनुसया, नो च ते ततो पटिघानुसयेन निरनुसया।
तेव पुग्गला रूपधातुया अरूपधातुया अपरियापन्ने ते ततो कामरागानुसयेन च निरनुसया पटिघानुसयेन च निरनुसया। द्वे पुग्गला सब्बत्थ कामरागानुसयेन च निरनुसया पटिघानुसयेन च निरनुसया।
(ख) यो वा पन यतो पटिघानुसयेन निरनुसयो सो ततो कामरागानुसयेन निरनुसयोति?
तयो पुग्गला कामधातुया द्वीसु वेदनासु ते ततो पटिघानुसयेन निरनुसया, नो च ते ततो कामरागानुसयेन निरनुसया। तेव पुग्गला रूपधातुया अरूपधातुया अपरियापन्ने ते ततो पटिघानुसयेन च निरनुसया कामरागानुसयेन च निरनुसया। द्वे पुग्गला सब्बत्थ पटिघानुसयेन च निरनुसया कामरागानुसयेन च निरनुसया।
(क) यो यतो कामरागानुसयेन निरनुसयो सो ततो मानानुसयेन निरनुसयोति?
तयो पुग्गला रूपधातुया अरूपधातुया ते ततो कामरागानुसयेन निरनुसया, नो च ते ततो मानानुसयेन निरनुसया। तेव पुग्गला दुक्खाय वेदनाय अपरियापन्ने ते ततो कामरागानुसयेन च निरनुसया मानानुसयेन च निरनुसया। अनागामी कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो कामरागानुसयेन निरनुसयो, नो च सो ततो मानानुसयेन निरनुसयो। स्वेव पुग्गलो दुक्खाय वेदनाय अपरियापन्ने सो ततो कामरागानुसयेन च निरनुसयो मानानुसयेन च निरनुसयो। अरहा सब्बत्थ कामरागानुसयेन च निरनुसयो मानानुसयेन च निरनुसयो।
(ख) यो वा पन यतो मानानुसयेन निरनुसयो सो ततो कामरागानुसयेन निरनुसयोति? आमन्ता ।
यो यतो कामरागानुसयेन निरनुसयो सो ततो दिट्ठानुसयेन…पे॰… विचिकिच्छानुसयेन निरनुसयोति?
पुथुज्जनो दुक्खाय वेदनाय रूपधातुया अरूपधातुया सो ततो कामरागानुसयेन निरनुसयो, नो च सो ततो विचिकिच्छानुसयेन निरनुसयो। स्वेव पुग्गलो अपरियापन्ने सो ततो कामरागानुसयेन च निरनुसयो विचिकिच्छानुसयेन च निरनुसयो। द्वे पुग्गला सब्बत्थ कामरागानुसयेन च निरनुसया विचिकिच्छानुसयेन च निरनुसया।
यो वा पन यतो विचिकिच्छानुसयेन निरनुसयो सो ततो कामरागानुसयेन निरनुसयोति?
द्वे पुग्गला कामधातुया द्वीसु वेदनासु ते ततो विचिकिच्छानुसयेन निरनुसया, नो च ते ततो कामरागानुसयेन निरनुसया। तेव पुग्गला दुक्खाय वेदनाय रूपधातुया अरूपधातुया अपरियापन्ने ते ततो विचिकिच्छानुसयेन च निरनुसया कामरागानुसयेन च निरनुसया। द्वे पुग्गला सब्बत्थ विचिकिच्छानुसयेन च निरनुसया कामरागानुसयेन च निरनुसया।
(क) यो यतो कामरागानुसयेन निरनुसयो सो ततो भवरागानुसयेन निरनुसयोति?
तयो पुग्गला रूपधातुया अरूपधातुया ते ततो कामरागानुसयेन निरनुसया, नो च ते ततो भवरागानुसयेन निरनुसया। तेव पुग्गला दुक्खाय वेदनाय अपरियापन्ने ते ततो कामरागानुसयेन च निरनुसया भवरागानुसयेन च निरनुसया। अनागामी रूपधातुया अरूपधातुया सो ततो कामरागानुसयेन निरनुसयो, नो च सो ततो भवरागानुसयेन निरनुसयो। स्वेव पुग्गलो कामधातुया तीसु वेदनासु अपरियापन्ने सो ततो कामरागानुसयेन च निरनुसयो भवरागानुसयेन च निरनुसयो। अरहा सब्बत्थ कामरागानुसयेन च निरनुसयो भवरागानुसयेन च निरनुसयो।
(ख) यो वा पन यतो भवरागानुसयेन निरनुसयो सो ततो कामरागानुसयेन निरनुसयोति?
तयो पुग्गला कामधातुया द्वीसु वेदनासु ते ततो भवरागानुसयेन निरनुसया, नो च ते ततो कामरागानुसयेन निरनुसया। तेव पुग्गला दुक्खाय वेदनाय अपरियापन्ने ते ततो भवरागानुसयेन च निरनुसया कामरागानुसयेन च निरनुसया। अरहा सब्बत्थ भवरागानुसयेन च निरनुसयो कामरागानुसयेन च निरनुसयो।
(क) यो यतो कामरागानुसयेन निरनुसयो सो ततो अविज्जानुसयेन निरनुसयोति?
तयो पुग्गला दुक्खाय वेदनाय रूपधातुया अरूपधातुया ते ततो कामरागानुसयेन निरनुसया, नो च ते ततो अविज्जानुसयेन निरनुसया। तेव पुग्गला अपरियापन्ने ते ततो कामरागानुसयेन च निरनुसया अविज्जानुसयेन च निरनुसया। अनागामी कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो कामरागानुसयेन निरनुसयो, नो च सो ततो अविज्जानुसयेन निरनुसयो। स्वेव पुग्गलो अपरियापन्ने सो ततो कामरागानुसयेन च निरनुसयो अविज्जानुसयेन च निरनुसयो। अरहा सब्बत्थ कामरागानुसयेन च निरनुसयो अविज्जानुसयेन च निरनुसयो।
(ख) यो वा पन यतो अविज्जानुसयेन निरनुसयो सो ततो कामरागानुसयेन निरनुसयोति? आमन्ता।
१२२. (क) यो यतो पटिघानुसयेन निरनुसयो सो ततो मानानुसयेन निरनुसयोति?
तयो पुग्गला कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया ते ततो पटिघानुसयेन निरनुसया, नो च ते ततो मानानुसयेन निरनुसया। तेव पुग्गला अपरियापन्ने ते ततो पटिघानुसयेन च निरनुसया मानानुसयेन च निरनुसया। अनागामी कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो पटिघानुसयेन निरनुसयो, नो च सो ततो मानानुसयेन निरनुसयो। स्वेव पुग्गलो दुक्खाय वेदनाय अपरियापन्ने सो ततो पटिघानुसयेन च निरनुसयो मानानुसयेन च निरनुसयो। अरहा सब्बत्थ पटिघानुसयेन च निरनुसयो मानानुसयेन च निरनुसयो।
(ख) यो वा पन यतो मानानुसयेन निरनुसयो सो ततो पटिघानुसयेन निरनुसयोति?
तयो पुग्गला दुक्खाय वेदनाय ते ततो मानानुसयेन निरनुसया, नो च ते ततो पटिघानुसयेन निरनुसया। तेव पुग्गला अपरियापन्ने ते ततो मानानुसयेन च निरनुसया पटिघानुसयेन च निरनुसया। अरहा सब्बत्थ मानानुसयेन च निरनुसयो पटिघानुसयेन च निरनुसयो।
यो यतो पटिघानुसयेन निरनुसयो सो ततो दिट्ठानुसयेन…पे॰… विचिकिच्छानुसयेन निरनुसयोति?
पुथुज्जनो कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो पटिघानुसयेन निरनुसयो, नो च सो ततो विचिकिच्छानुसयेन निरनुसयो। स्वेव पुग्गलो अपरियापन्ने सो ततो पटिघानुसयेन च निरनुसयो विचिकिच्छानुसयेन च निरनुसयो। द्वे पुग्गला सब्बत्थ पटिघानुसयेन च निरनुसया विचिकिच्छानुसयेन च निरनुसया।
यो वा पन यतो विचिकिच्छानुसयेन निरनुसयो सो ततो पटिघानुसयेन निरनुसयोति?
द्वे पुग्गला दुक्खाय वेदनाय ते ततो विचिकिच्छानुसयेन निरनुसया, नो च ते ततो पटिघानुसयेन निरनुसया। तेव पुग्गला कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया अपरियापन्ने ते ततो विचिकिच्छानुसयेन च निरनुसया पटिघानुसयेन च निरनुसया। द्वे पुग्गला सब्बत्थ विचिकिच्छानुसयेन च निरनुसया पटिघानुसयेन च निरनुसया।
(क) यो यतो पटिघानुसयेन निरनुसयो सो ततो भवरागानुसयेन निरनुसयोति?
तयो पुग्गला रूपधातुया अरूपधातुया ते ततो पटिघानुसयेन निरनुसया, नो च ते ततो भवरागानुसयेन निरनुसया। तेव पुग्गला कामधातुया द्वीसु वेदनासु अपरियापन्ने ते ततो पटिघानुसयेन च निरनुसया भवरागानुसयेन च निरनुसया। अनागामी रूपधातुया अरूपधातुया सो ततो पटिघानुसयेन निरनुसयो, नो च सो ततो भवरागानुसयेन निरनुसयो। स्वेव पुग्गलो कामधातुया तीसु वेदनासु अपरियापन्ने सो ततो पटिघानुसयेन च निरनुसयो भवरागानुसयेन च निरनुसयो। अरहा सब्बत्थ पटिघानुसयेन च निरनुसयो भवरागानुसयेन च निरनुसयो।
(ख) यो वा पन यतो भवरागानुसयेन निरनुसयो सो ततो पटिघानुसयेन निरनुसयोति?
तयो पुग्गला दुक्खाय वेदनाय ते ततो भवरागानुसयेन निरनुसया, नो च ते ततो पटिघानुसयेन निरनुसया। तेव पुग्गला कामधातुया द्वीसु वेदनासु अपरियापन्ने ते ततो भवरागानुसयेन च निरनुसया पटिघानुसयेन च निरनुसया। अरहा सब्बत्थ भवरागानुसयेन च निरनुसयो पटिघानुसयेन च निरनुसयो।
(क) यो यतो पटिघानुसयेन निरनुसयो सो ततो अविज्जानुसयेन निरनुसयोति?
तयो पुग्गला कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया ते ततो पटिघानुसयेन निरनुसया, नो च ते ततो अविज्जानुसयेन निरनुसया। तेव पुग्गला अपरियापन्ने ते ततो पटिघानुसयेन च निरनुसया अविज्जानुसयेन च निरनुसया। अनागामी कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो पटिघानुसयेन निरनुसयो नो च सो ततो अविज्जानुसयेन निरनुसयो। स्वेव पुग्गलो अपरियापन्ने सो ततो पटिघानुसयेन च निरनुसयो अविज्जानुसयेन च निरनुसयो। अरहा सब्बत्थ पटिघानुसयेन च निरनुसयो अविज्जानुसयेन च निरनुसयो।
(ख) यो वा पन यतो अविज्जानुसयेन निरनुसयो सो ततो पटिघानुसयेन निरनुसयोति? आमन्ता।
१२३. यो यतो मानानुसयेन निरनुसयो सो ततो दिट्ठानुसयेन…पे॰… विचिकिच्छानुसयेन निरनुसयोति?
पुथुज्जनो दुक्खाय वेदनाय सो ततो मानानुसयेन निरनुसयो, नो च सो ततो विचिकिच्छानुसयेन निरनुसयो। स्वेव पुग्गलो अपरियापन्ने सो ततो मानानुसयेन च निरनुसयो विचिकिच्छानुसयेन च निरनुसयो। अरहा सब्बत्थ मानानुसयेन च निरनुसयो विचिकिच्छानुसयेन च निरनुसयो।
यो वा पन यतो विचिकिच्छानुसयेन निरनुसयो सो ततो मानानुसयेन निरनुसयोति?
तयो पुग्गला कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया ते ततो विचिकिच्छानुसयेन निरनुसया, नो च ते ततो मानानुसयेन निरनुसया। तेव पुग्गला दुक्खाय वेदनाय अपरियापन्ने ते ततो विचिकिच्छानुसयेन च निरनुसया मानानुसयेन च निरनुसया। अरहा सब्बत्थ विचिकिच्छानुसयेन च निरनुसयो मानानुसयेन च निरनुसयो।
(क) यो यतो मानानुसयेन निरनुसयो सो ततो भवरागानुसयेन निरनुसयोति? आमन्ता।
(ख) यो वा पन यतो भवरागानुसयेन निरनुसयो सो ततो मानानुसयेन निरनुसयोति?
चत्तारो पुग्गला कामधातुया द्वीसु वेदनासु ते ततो भवरागानुसयेन निरनुसया, नो च ते ततो मानानुसयेन निरनुसया। तेव पुग्गला दुक्खाय वेदनाय अपरियापन्ने ते ततो भवरागानुसयेन च निरनुसया मानानुसयेन च निरनुसया। अरहा सब्बत्थ भवरागानुसयेन च निरनुसयो मानानुसयेन च निरनुसयो।
(क) यो यतो मानानुसयेन निरनुसयो सो ततो अविज्जानुसयेन निरनुसयोति?
चत्तारो पुग्गला दुक्खाय वेदनाय ते ततो मानानुसयेन निरनुसया, नो च ते ततो अविज्जानुसयेन निरनुसया। तेव पुग्गला अपरियापन्ने ते ततो मानानुसयेन च निरनुसया अविज्जानुसयेन च निरनुसया। अरहा सब्बत्थ मानानुसयेन च निरनुसयो अविज्जानुसयेन च निरनुसयो।
(ख) यो वा पन यतो अविज्जानुसयेन निरनुसयो सो ततो मानानुसयेन निरनुसयोति? आमन्ता।
१२४. (क) यो यतो दिट्ठानुसयेन निरनुसयो सो ततो विचिकिच्छानुसयेन निरनुसयोति? आमन्ता।
(ख) यो वा पन यतो विचिकिच्छानुसयेन निरनुसयो सो ततो दिट्ठानुसयेन निरनुसयोति? आमन्ता…पे॰…।
१२५. (क) यो यतो विचिकिच्छानुसयेन निरनुसयो सो ततो भवरागानुसयेन निरनुसयोति?
तयो पुग्गला रूपधातुया अरूपधातुया ते ततो विचिकिच्छानुसयेन निरनुसया, नो च ते ततो भवरागानुसयेन निरनुसया। तेव पुग्गला कामधातुया तीसु वेदनासु अपरियापन्ने ते ततो विचिकिच्छानुसयेन च निरनुसया भवरागानुसयेन च निरनुसया। अरहा सब्बत्थ विचिकिच्छानुसयेन च निरनुसयो भवरागानुसयेन च निरनुसयो।
(ख) यो वा पन यतो भवरागानुसयेन निरनुसयो सो ततो विचिकिच्छानुसयेन निरनुसयोति?
पुथुज्जनो कामधातुया तीसु वेदनासु सो ततो भवरागानुसयेन निरनुसयो, नो च सो ततो विचिकिच्छानुसयेन निरनुसयो। स्वेव पुग्गलो अपरियापन्ने सो ततो भवरागानुसयेन च निरनुसयो विचिकिच्छानुसयेन च निरनुसयो। अरहा सब्बत्थ भवरागानुसयेन च निरनुसयो विचिकिच्छानुसयेन च निरनुसयो।
(क) यो यतो विचिकिच्छानुसयेन निरनुसयो सो ततो अविज्जानुसयेन निरनुसयोति?
तयो पुग्गला कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया ते ततो विचिकिच्छानुसयेन निरनुसया, नो च ते ततो अविज्जानुसयेन निरनुसया। तेव पुग्गला अपरियापन्ने ते ततो विचिकिच्छानुसयेन च निरनुसया अविज्जानुसयेन च निरनुसया। अरहा सब्बत्थ विचिकिच्छानुसयेन च निरनुसयो अविज्जानुसयेन च निरनुसयो।
(ख) यो वा पन यतो अविज्जानुसयेन निरनुसयो सो ततो विचिकिच्छानुसयेन निरनुसयोति? आमन्ता।
१२६. (क) यो यतो भवरागानुसयेन निरनुसयो सो ततो अविज्जानुसयेन निरनुसयोति?
चत्तारो पुग्गला कामधातुया तीसु वेदनासु ते ततो भवरागानुसयेन निरनुसया, नो च ते ततो अविज्जानुसयेन निरनुसया। तेव पुग्गला अपरियापन्ने ते ततो भवरागानुसयेन च निरनुसया अविज्जानुसयेन च निरनुसया। अरहा सब्बत्थ भवरागानुसयेन च निरनुसयो अविज्जानुसयेन च निरनुसयो।
(ख) यो वा पन यतो अविज्जानुसयेन निरनुसयो सो ततो भवरागानुसयेन निरनुसयोति? आमन्ता। (एकमूलकं)
१२७. (क) यो यतो कामरागानुसयेन च पटिघानुसयेन च निरनुसयो सो ततो मानानुसयेन निरनुसयोति?
तयो पुग्गला रूपधातुया अरूपधातुया ते ततो कामरागानुसयेन च पटिघानुसयेन च निरनुसया, नो च ते ततो मानानुसयेन निरनुसया। तेव पुग्गला अपरियापन्ने ते ततो कामरागानुसयेन च पटिघानुसयेन च निरनुसया मानानुसयेन च निरनुसया। अनागामी कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो कामरागानुसयेन च पटिघानुसयेन च निरनुसयो, नो च सो ततो मानानुसयेन च निरनुसयो। स्वेव पुग्गलो दुक्खाय वेदनाय अपरियापन्ने सो ततो कामरागानुसयेन च पटिघानुसयेन च निरनुसयो मानानुसयेन च निरनुसयो। अरहा सब्बत्थ कामरागानुसयेन च पटिघानुसयेन च निरनुसयो मानानुसयेन च निरनुसयो।
(ख) यो वा पन यतो मानानुसयेन निरनुसयो सो ततो कामरागानुसयेन च पटिघानुसयेन च निरनुसयोति?
तयो पुग्गला दुक्खाय वेदनाय ते ततो मानानुसयेन च कामरागानुसयेन च निरनुसया, नो च ते ततो पटिघानुसयेन निरनुसया। तेव पुग्गला अपरियापन्ने ते ततो मानानुसयेन च निरनुसया कामरागानुसयेन च पटिघानुसयेन च निरनुसया। अरहा सब्बत्थ मानानुसयेन च निरनुसयो कामरागानुसयेन च पटिघानुसयेन च निरनुसयो।
यो यतो कामरागानुसयेन च पटिघानुसयेन च निरनुसयो सो ततो दिट्ठानुसयेन…पे॰… विचिकिच्छानुसयेन निरनुसयोति?
पुथुज्जनो रूपधातुया अरूपधातुया सो ततो कामरागानुसयेन च पटिघानुसयेन च निरनुसयो, नो च सो ततो विचिकिच्छानुसयेन निरनुसयो। स्वेव पुग्गलो अपरियापन्ने सो ततो कामरागानुसयेन च पटिघानुसयेन च निरनुसयो विचिकिच्छानुसयेन च निरनुसयो। द्वे पुग्गला सब्बत्थ कामरागानुसयेन च पटिघानुसयेन च निरनुसया विचिकिच्छानुसयेन च निरनुसया।
यो वा पन यतो विचिकिच्छानुसयेन निरनुसयो सो ततो कामरागानुसयेन च पटिघानुसयेन च निरनुसयोति?
द्वे पुग्गला दुक्खाय वेदनाय ते ततो विचिकिच्छानुसयेन च कामरागानुसयेन च निरनुसया, नो च ते ततो पटिघानुसयेन निरनुसया। तेव पुग्गला कामधातुया द्वीसु वेदनासु ते ततो विचिकिच्छानुसयेन च पटिघानुसयेन च निरनुसया, नो च ते ततो कामरागानुसयेन निरनुसया। तेव पुग्गला रूपधातुया अरूपधातुया अपरियापन्ने ते ततो विचिकिच्छानुसयेन च निरनुसया कामरागानुसयेन च पटिघानुसयेन च निरनुसया। द्वे पुग्गला सब्बत्थ विचिकिच्छानुसयेन च निरनुसया कामरागानुसयेन च पटिघानुसयेन च निरनुसया।
(क) यो यतो कामरागानुसयेन च पटिघानुसयेन च निरनुसयो सो ततो भवरागानुसयेन निरनुसयोति?
तयो पुग्गला रूपधातुया अरूपधातुया ते ततो कामरागानुसयेन च पटिघानुसयेन च निरनुसया, नो च ते ततो भवरागानुसयेन निरनुसया। तेव पुग्गला अपरियापन्ने ते ततो कामरागानुसयेन च पटिघानुसयेन च निरनुसया भवरागानुसयेन च निरनुसया। अनागामी रूपधातुया अरूपधातुया सो ततो कामरागानुसयेन च पटिघानुसयेन च निरनुसयो, नो च सो ततो भवरागानुसयेन निरनुसयो। स्वेव पुग्गलो कामधातुया तीसु वेदनासु अपरियापन्ने सो ततो कामरागानुसयेन च पटिघानुसयेन च निरनुसयो भवरागानुसयेन च निरनुसयो। अरहा सब्बत्थ कामरागानुसयेन च पटिघानुसयेन च निरनुसयो भवरागानुसयेन च निरनुसयो।
(ख) यो वा पन यतो भवरागानुसयेन निरनुसयो सो ततो कामरागानुसयेन च पटिघानुसयेन च निरनुसयोति?
तयो पुग्गला दुक्खाय वेदनाय ते ततो भवरागानुसयेन च कामरागानुसयेन च निरनुसया, नो च ते ततो पटिघानुसयेन निरनुसया। तेव पुग्गला कामधातुया द्वीसु वेदनासु ते ततो भवरागानुसयेन च पटिघानुसयेन च निरनुसया, नो च ते ततो कामरागानुसयेन निरनुसया। तेव पुग्गला अपरियापन्ने ते ततो भवरागानुसयेन च निरनुसया कामरागानुसयेन च पटिघानुसयेन च निरनुसया । अरहा सब्बत्थ भवरागानुसयेन निरनुसयो कामरागानुसयेन च पटिघानुसयेन च निरनुसयो।
(क) यो यतो कामरागानुसयेन च पटिघानुसयेन च निरनुसयो सो ततो अविज्जानुसयेन निरनुसयोति?
तयो पुग्गला रूपधातुया अरूपधातुया ते ततो कामरागानुसयेन च पटिघानुसयेन च निरनुसया, नो च ते ततो अविज्जानुसयेन निरनुसया। तेव पुग्गला अपरियापन्ने ते ततो कामरागानुसयेन च पटिघानुसयेन च निरनुसया अविज्जानुसयेन च निरनुसया। अनागामी कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो कामरागानुसयेन च पटिघानुसयेन च निरनुसयो, नो च सो ततो अविज्जानुसयेन निरनुसयो। स्वेव पुग्गलो अपरियापन्ने सो ततो कामरागानुसयेन च पटिघानुसयेन च निरनुसयो अविज्जानुसयेन च निरनुसयो। अरहा सब्बत्थ कामरागानुसयेन च पटिघानुसयेन च निरनुसयो अविज्जानुसयेन च निरनुसयो।
(ख) यो वा पन यतो अविज्जानुसयेन निरनुसयो सो ततो कामरागानुसयेन च पटिघानुसयेन च निरनुसयोति? आमन्ता। (दुकमूलकं)
१२८. यो यतो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च निरनुसयो सो ततो दिट्ठानुसयेन…पे॰… विचिकिच्छानुसयेन निरनुसयोति? आमन्ता।
यो वा पन यतो विचिकिच्छानुसयेन निरनुसयो सो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च निरनुसयोति?
द्वे पुग्गला दुक्खाय वेदनाय ते ततो विचिकिच्छानुसयेन च कामरागानुसयेन च मानानुसयेन च निरनुसया, नो च ते ततो पटिघानुसयेन निरनुसया। तेव पुग्गला कामधातुया द्वीसु वेदनासु ते ततो विचिकिच्छानुसयेन च पटिघानुसयेन च निरनुसया, नो च ते ततो कामरागानुसयेन च मानानुसयेन च निरनुसया। तेव पुग्गला रूपधातुया अरूपधातुया ते ततो विचिकिच्छानुसयेन च कामरागानुसयेन च पटिघानुसयेन च निरनुसया, नो च ते ततो मानानुसयेन निरनुसया। तेव पुग्गला अपरियापन्ने ते ततो विचिकिच्छानुसयेन च निरनुसया कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च निरनुसया। अनागामी कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयेन च कामरागानुसयेन च पटिघानुसयेन च निरनुसयो, नो च सो ततो मानानुसयेन निरनुसयो। स्वेव पुग्गलो दुक्खाय वेदनाय अपरियापन्ने सो ततो विचिकिच्छानुसयेन च निरनुसयो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च निरनुसयो। अरहा सब्बत्थ विचिकिच्छानुसयेन च निरनुसयो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च निरनुसयो।
(क) यो यतो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च निरनुसयो सो ततो भवरागानुसयेन निरनुसयोति? आमन्ता।
(ख) यो वा पन यतो भवरागानुसयेन निरनुसयो सो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च निरनुसयोति?
तयो पुग्गला दुक्खाय वेदनाय ते ततो भवरागानुसयेन च कामरागानुसयेन च मानानुसयेन च निरनुसया, नो च ते ततो पटिघानुसयेन निरनुसया। तेव पुग्गला कामधातुया द्वीसु वेदनासु ते ततो भवरागानुसयेन च पटिघानुसयेन च निरनुसया, नो च ते ततो कामरागानुसयेन च मानानुसयेन च निरनुसया। तेव पुग्गला अपरियापन्ने ते ततो भवरागानुसयेन च निरनुसया कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च निरनुसया। अनागामी कामधातुया द्वीसु वेदनासु सो ततो भवरागानुसयेन च कामरागानुसयेन च पटिघानुसयेन च निरनुसयो, नो च सो ततो मानानुसयेन निरनुसयो। स्वेव पुग्गलो दुक्खाय वेदनाय अपरियापन्ने सो ततो भवरागानुसयेन च निरनुसयो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च निरनुसयो। अरहा सब्बत्थ भवरागानुसयेन च निरनुसयो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च निरनुसयो।
(क) यो यतो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च निरनुसयो सो ततो अविज्जानुसयेन निरनुसयोति?
अनागामी दुक्खाय वेदनाय सो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च निरनुसयो, नो च सो ततो अविज्जानुसयेन निरनुसयो। स्वेव पुग्गलो अपरियापन्ने सो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च निरनुसयो अविज्जानुसयेन च निरनुसयो। अरहा सब्बत्थ कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च निरनुसयो अविज्जानुसयेन च निरनुसयो।
(ख) यो वा पन यतो अविज्जानुसयेन निरनुसयो सो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च निरनुसयोति? आमन्ता। (तिकमूलकं)
१२९. (क) यो यतो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च निरनुसयो सो ततो विचिकिच्छानुसयेन निरनुसयोति? आमन्ता।
(ख) यो वा पन यतो विचिकिच्छानुसयेन निरनुसयो सो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च निरनुसयोति?
द्वे पुग्गला दुक्खाय वेदनाय ते ततो विचिकिच्छानुसयेन च कामरागानुसयेन च मानानुसयेन च दिट्ठानुसयेन च निरनुसया, नो च ते ततो पटिघानुसयेन निरनुसया। तेव पुग्गला कामधातुया द्वीसु वेदनासु ते ततो विचिकिच्छानुसयेन च पटिघानुसयेन च दिट्ठानुसयेन च निरनुसया, नो च ते ततो कामरागानुसयेन च मानानुसयेन च निरनुसया। तेव पुग्गला रूपधातुया अरूपधातुया ते ततो विचिकिच्छानुसयेन च कामरागानुसयेन च पटिघानुसयेन च दिट्ठानुसयेन च निरनुसया, नो च ते ततो मानानुसयेन निरनुसया। तेव पुग्गला अपरियापन्ने ते ततो विचिकिच्छानुसयेन च निरनुसया कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च निरनुसया। अनागामी कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयेन च कामरागानुसयेन च पटिघानुसयेन च दिट्ठानुसयेन च निरनुसयो, नो च सो ततो मानानुसयेन निरनुसयो। स्वेव पुग्गलो दुक्खाय वेदनाय अपरियापन्ने सो ततो विचिकिच्छानुसयेन च निरनुसयो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च निरनुसयो। अरहा सब्बत्थ विचिकिच्छानुसयेन च निरनुसयो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च निरनुसयो …पे॰…।
१३०. (क) यो यतो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च निरनुसयो सो ततो भवरागानुसयेन निरनुसयोति? आमन्ता।
(ख) यो वा पन यतो भवरागानुसयेन निरनुसयो सो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च निरनुसयोति?
पुथुज्जनो दुक्खाय वेदनाय सो ततो भवरागानुसयेन च कामरागानुसयेन च मानानुसयेन च निरनुसयो, नो च सो ततो पटिघानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च निरनुसयो। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो भवरागानुसयेन च पटिघानुसयेन च निरनुसयो, नो च सो ततो कामरागानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च निरनुसयो। स्वेव पुग्गलो अपरियापन्ने सो ततो भवरागानुसयेन च निरनुसयो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च निरनुसयो। द्वे पुग्गला दुक्खाय वेदनाय ते ततो भवरागानुसयेन च कामरागानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च निरनुसया, नो च ते ततो पटिघानुसयेन निरनुसया। तेव पुग्गला कामधातुया द्वीसु वेदनासु ते ततो भवरागानुसयेन च पटिघानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च निरनुसया, नो च ते ततो कामरागानुसयेन च मानानुसयेन च निरनुसया। तेव पुग्गला अपरियापन्ने ते ततो भवरागानुसयेन च निरनुसया कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च निरनुसया। अनागामी कामधातुया द्वीसु वेदनासु सो ततो भवरागानुसयेन च कामरागानुसयेन च पटिघानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च निरनुसयो, नो च सो ततो मानानुसयेन निरनुसयो। स्वेव पुग्गलो दुक्खाय वेदनाय अरियापन्ने सो ततो भवरागानुसयेन च निरनुसयो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च निरनुसयो। अरहा सब्बत्थ भवरागानुसयेन च निरनुसयो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च निरनुसयो।
(क) यो यतो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च निरनुसयो सो ततो अविज्जानुसयेन निरनुसयोति?
अनागामी दुक्खाय वेदनाय सो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च निरनुसयो, नो च सो ततो अविज्जानुसयेन निरनुसयो। स्वेव पुग्गलो अपरियापन्ने सो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च निरनुसयो अविज्जानुसयेन च निरनुसयो। अरहा सब्बत्थ कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च निरनुसयो अविज्जानुसयेन च निरनुसयो।
(ख) यो वा पन यतो अविज्जानुसयेन निरनुसयो सो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च निरनुसयोति? आमन्ता। (पञ्चकमूलकं)
१३१. (क) यो यतो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च भवरागानुसयेन च निरनुसयो सो ततो अविज्जानुसयेन निरनुसयोति?
अनागामी दुक्खाय वेदनाय सो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च भवरागानुसयेन च निरनुसयो, नो च सो ततो अविज्जानुसयेन निरनुसयो। स्वेव पुग्गलो अपरियापन्ने सो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च भवरागानुसयेन च निरनुसयो अविज्जानुसयेन च निरनुसयो। अरहा सब्बत्थ कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च भवरागानुसयेन च निरनुसयो अविज्जानुसयेन च निरनुसयो।
(ख) यो वा पन यतो अविज्जानुसयेन निरनुसयो सो ततो कामरागानुसयेन च पटिघानुसयेन च मानानुसयेन च दिट्ठानुसयेन च विचिकिच्छानुसयेन च भवरागानुसयेन च निरनुसयोति? आमन्ता। (छक्कमूलकं)
सानुसयवारे पटिलोमम्।
सानुसयवारो।
३. पजहनवारो
(क) अनुलोमपुग्गलो
१३२. (क) यो कामरागानुसयं पजहति सो पटिघानुसयं पजहतीति? आमन्ता।
(ख) यो वा पन पटिघानुसयं पजहति सो कामरागानुसयं पजहतीति? आमन्ता।
(क) यो कामरागानुसयं पजहति सो मानानुसयं पजहतीति?
तदेकट्ठं पजहति।
(ख) यो वा पन मानानुसयं पजहति सो कामरागानुसयं पजहतीति? नो।
यो कामरागानुसयं पजहति सो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं पजहतीति? नो।
यो वा पन विचिकिच्छानुसयं पजहति सो कामरागानुसयं पजहतीति?
तदेकट्ठं पजहति।
यो कामरागानुसयं पजहति सो भवरागानुसयं…पे॰… अविज्जानुसयं पजहतीति?
तदेकट्ठं पजहति।
यो वा पन अविज्जानुसयं पजहति सो कामरागानुसयं पजहतीति? नो।
१३३. (क) यो पटिघानुसयं पजहति सो मानानुसयं पजहतीति?
तदेकट्ठं पजहति।
(ख) यो वा पन मानानुसयं पजहति सो पटिघानुसयं पजहतीति? नो।
यो पटिघानुसयं पजहति सो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं पजहतीति? नो।
यो वा पन विचिकिच्छानुसयं पजहति सो पटिघानुसयं पजहतीति?
तदेकट्ठं पजहति।
यो पटिघानुसयं पजहति सो भवरागानुसयं…पे॰… अविज्जानुसयं पजहतीति?
तदेकट्ठं पजहति।
यो वा पन अविज्जानुसयं पजहति सो पटिघानुसयं पजहतीति? नो।
१३४. यो मानानुसयं पजहति सो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं पजहतीति? नो।
यो वा पन विचिकिच्छानुसयं पजहति सो मानानुसयं पजहतीति?
तदेकट्ठं पजहति।
यो मानानुसयं पजहति सो भवरागानुसयं…पे॰… अविज्जानुसयं पजहतीति? आमन्ता।
यो वा पन अविज्जानुसयं पजहति सो मानानुसयं पजहतीति? आमन्ता।
१३५. (क) यो दिट्ठानुसयं पजहति सो विचिकिच्छानुसयं पजहतीति? आमन्ता।
(ख) यो वा पन विचिकिच्छानुसयं पजहति सो दिट्ठानुसयं पजहतीति? आमन्ता …पे॰…।
१३६. यो विचिकिच्छानुसयं पजहति सो भवरागानुसयं…पे॰… अविज्जानुसयं पजहतीति?
तदेकट्ठं पजहति।
यो वा पन अविज्जानुसयं पजहति सो विचिकिच्छानुसयं पजहतीति? नो।
१३७. (क) यो भवरागानुसयं पजहति सो अविज्जानुसयं पजहतीति? आमन्ता।
(ख) यो वा पन अविज्जानुसयं पजहति सो भवरागानुसयं पजहतीति? आमन्ता। (एकमूलकं)
१३८. (क) यो कामरागानुसयञ्च पटिघानुसयञ्च पजहति सो मानानुसयं पजहतीति?
तदेकट्ठं पजहति।
(ख) यो वा पन मानानुसयं पजहति सो कामरागानुसयञ्च पटिघानुसयञ्च पजहतीति? नो।
यो कामरागानुसयञ्च पटिघानुसयञ्च पजहति सो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं पजहतीति? नो।
यो वा पन विचिकिच्छानुसयं पजहति सो कामरागानुसयञ्च पटिघानुसयञ्च पजहतीति?
तदेकट्ठं पजहति।
यो कामरागानुसयञ्च पटिघानुसयञ्च पजहति सो भवरागानुसयं…पे॰… अविज्जानुसयं पजहतीति?
तदेकट्ठं पजहति।
यो वा पन अविज्जानुसयं पजहति सो कामरागानुसयञ्च पटिघानुसयञ्च पजहतीति? नो। (दुकमूलकं)
१३९. यो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च पजहति सो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं पजहतीति? नत्थि।
यो वा पन विचिकिच्छानुसयं पजहति सो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च पजहतीति?
तदेकट्ठं पजहति।
यो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च पजहति सो भवरागानुसयं…पे॰… अविज्जानुसयं पजहतीति? नत्थि।
यो वा पन अविज्जानुसयं पजहति सो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च पजहतीति?
मानानुसयं पजहति। (तिकमूलकं)
१४०. (क) यो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च पजहति सो विचिकिच्छानुसयं पजहतीति? नत्थि।
(ख) यो वा पन विचिकिच्छानुसयं पजहति सो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च पजहतीति?
दिट्ठानुसयं पजहति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च तदेकट्ठं पजहति …पे॰…। (चतुक्कमूलकं)
१४१. यो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च पजहति सो भवरागानुसयं…पे॰… अविज्जानुसयं पजहतीति? नत्थि।
यो वा पन अविज्जानुसयं पजहति सो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च पजहतीति?
मानानुसयं पजहति। (पञ्चकमूलकं)
१४२. (क) यो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च पजहति सो अविज्जानुसयं पजहतीति? नत्थि।
(ख) यो वा पन अविज्जानुसयं पजहति सो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च पजहतीति?
मानानुसयञ्च भवरागानुसयञ्च पजहति। (छक्कमूलकं)
(ख) अनुलोमओकासो
१४३. (क) यतो कामरागानुसयं पजहति ततो पटिघानुसयं पजहतीति? नो।
(ख) यतो वा पन पटिघानुसयं पजहति ततो कामरागानुसयं पजहतीति? नो।
(क) यतो कामरागानुसयं पजहति ततो मानानुसयं पजहतीति? आमन्ता।
(ख) यतो वा पन मानानुसयं पजहति ततो कामरागानुसयं पजहतीति?
रूपधातुया अरूपधातुया ततो मानानुसयं पजहति, नो च ततो कामरागानुसयं पजहति। कामधातुया द्वीसु वेदनासु ततो मानानुसयञ्च पजहति कामरागानुसयञ्च पजहति।
यतो कामरागानुसयं पजहति ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं पजहतीति? आमन्ता।
यतो वा पन विचिकिच्छानुसयं पजहति ततो कामरागानुसयं पजहतीति?
दुक्खाय वेदनाय रूपधातुया अरूपधातुया ततो विचिकिच्छानुसयं पजहति, नो च ततो कामरागानुसयं पजहति। कामधातुया द्वीसु वेदनासु ततो विचिकिच्छानुसयञ्च पजहति कामरागानुसयञ्च पजहति।
(क) यतो कामरागानुसयं पजहति ततो भवरागानुसयं पजहतीति? नो।
(ख) यतो वा पन भवरागानुसयं पजहति ततो कामरागानुसयं पजहतीति? नो।
(क) यतो कामरागानुसयं पजहति ततो अविज्जानुसयं पजहतीति? आमन्ता।
(ख) यतो वा पन अविज्जानुसयं पजहति ततो कामरागानुसयं पजहतीति?
दुक्खाय वेदनाय रूपधातुया अरूपधातुया ततो अविज्जानुसयं पजहति, नो च ततो कामरागानुसयं पजहति। कामधातुया द्वीसु वेदनासु ततो अविज्जानुसयञ्च पजहति कामरागानुसयञ्च पजहति।
१४४. (क) यतो पटिघानुसयं पजहति ततो मानानुसयं पजहतीति? नो।
(ख) यतो वा पन मानानुसयं पजहति ततो पटिघानुसयं पजहतीति? नो।
यतो पटिघानुसयं पजहति ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं पजहतीति? आमन्ता।
यतो वा पन विचिकिच्छानुसयं पजहति ततो पटिघानुसयं पजहतीति?
कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया ततो विचिकिच्छानुसयं पजहति, नो च ततो पटिघानुसयं पजहति । दुक्खाय वेदनाय ततो विचिकिच्छानुसयञ्च पजहति पटिघानुसयञ्च पजहति।
(क) यतो पटिघानुसयं पजहति ततो भवरागानुसयं पजहतीति? नो।
(ख) यतो वा पन भवरागानुसयं पजहति ततो पटिघानुसयं पजहतीति? नो।
(क) यतो पटिघानुसयं पजहति ततो अविज्जानुसयं पजहतीति? आमन्ता।
(ख) यतो वा पन अविज्जानुसयं पजहति ततो पटिघानुसयं पजहतीति?
कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया ततो अविज्जानुसयं पजहति, नो च ततो पटिघानुसयं पजहति। दुक्खाय वेदनाय ततो अविज्जानुसयञ्च पजहति पटिघानुसयञ्च पजहति।
१४५. यतो मानानुसयं पजहति ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं पजहतीति? आमन्ता।
यतो वा पन विचिकिच्छानुसयं पजहति ततो मानानुसयं पजहतीति?
दुक्खाय वेदनाय ततो विचिकिच्छानुसयं पजहति, नो च ततो मानानुसयं पजहति। कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया ततो विचिकिच्छानुसयञ्च पजहति मानानुसयञ्च पजहति।
(क) यतो मानानुसयं पजहति ततो भवरागानुसयं पजहतीति?
कामधातुया द्वीसु वेदनासु ततो मानानुसयं पजहति, नो च ततो भवरागानुसयं पजहति। रूपधातुया अरूपधातुया ततो मानानुसयञ्च पजहति भवरागानुसयञ्च पजहति।
(ख) यतो वा पन भवरागानुसयं पजहति ततो मानानुसयं पजहतीति? आमन्ता।
(क) यतो मानानुसयं पजहति ततो अविज्जानुसयं पजहतीति? आमन्ता।
(ख) यतो वा पन अविज्जानुसयं पजहति ततो मानानुसयं पजहतीति?
दुक्खाय वेदनाय ततो अविज्जानुसयं पजहति, नो च ततो मानानुसयं पजहति। कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया ततो अविज्जानुसयञ्च पजहति मानानुसयञ्च पजहति।
१४६. (क) यतो दिट्ठानुसयं पजहति ततो विचिकिच्छानुसयं पजहतीति? आमन्ता।
(ख) यतो वा पन विचिकिच्छानुसयं पजहति ततो दिट्ठानुसयं पजहतीति? आमन्ता …पे॰…।
१४७. (क) यतो विचिकिच्छानुसयं पजहति ततो भवरागानुसयं पजहतीति?
कामधातुया तीसु वेदनासु ततो विचिकिच्छानुसयं पजहति, नो च ततो भवरागानुसयं पजहति। रूपधातुया अरूपधातुया ततो विचिकिच्छानुसयञ्च पजहति भवरागानुसयञ्च पजहति।
(ख) यतो वा पन भवरागानुसयं पजहति ततो विचिकिच्छानुसयं पजहतीति? आमन्ता।
(क) यतो विचिकिच्छानुसयं पजहति ततो अविज्जानुसयं पजहतीति? आमन्ता।
(ख) यतो वा पन अविज्जानुसयं पजहति ततो विचिकिच्छानुसयं पजहतीति? आमन्ता।
१४८. (क) यतो भवरागानुसयं पजहति ततो अविज्जानुसयं पजहतीति? आमन्ता।
(ख) यतो वा पन अविज्जानुसयं पजहति ततो भवरागानुसयं पजहतीति?
कामधातुया तीसु वेदनासु ततो अविज्जानुसयं पजहति नो च ततो भवरागानुसयं पजहति। रूपधातुया अरूपधातुया ततो अविज्जानुसयञ्च पजहति भवरागानुसयञ्च पजहति। (एकमूलकं)
१४९. (क) यतो कामरागानुसयञ्च पटिघानुसयञ्च पजहति ततो मानानुसयं पजहतीति? नत्थि।
(ख) यतो वा पन मानानुसयं पजहति ततो कामरागानुसयञ्च पटिघानुसयञ्च पजहतीति?
रूपधातुया अरूपधातुया ततो मानानुसयं पजहति, नो च ततो कामरागानुसयञ्च पटिघानुसयञ्च पजहति। कामधातुया द्वीसु वेदनासु ततो मानानुसयञ्च कामरागानुसयञ्च पजहति, नो च ततो पटिघानुसयं पजहति।
यतो कामरागानुसयञ्च पटिघानुसयञ्च पजहति ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं पजहतीति? नत्थि।
यतो वा पन विचिकिच्छानुसयं पजहति ततो कामरागानुसयञ्च पटिघानुसयञ्च पजहतीति?
रूपधातुया अरूपधातुया ततो विचिकिच्छानुसयं पजहति, नो च ततो कामरागानुसयञ्च पटिघानुसयञ्च पजहति। कामधातुया द्वीसु वेदनासु ततो विचिकिच्छानुसयञ्च कामरागानुसयञ्च पजहति, नो च ततो पटिघानुसयं पजहति। दुक्खाय वेदनाय ततो विचिकिच्छानुसयञ्च पटिघानुसयञ्च पजहति, नो च ततो कामरागानुसयं पजहति।
(क) यतो कामरागानुसयञ्च पटिघानुसयञ्च पजहति ततो भवरागानुसयं पजहतीति? नत्थि।
(ख) यतो वा पन भवरागानुसयं पजहति ततो कामरागानुसयञ्च पटिघानुसयञ्च पजहतीति? नो।
(क) यतो कामरागानुसयञ्च पटिघानुसयञ्च पजहति ततो अविज्जानुसयं पजहतीति? नत्थि।
(ख) यतो वा पन अविज्जानुसयं पजहति ततो कामरागानुसयञ्च पटिघानुसयञ्च पजहतीति?
रूपधातुया अरूपधातुया ततो अविज्जानुसयं पजहति, नो च ततो कामरागानुसयञ्च पटिघानुसयञ्च पजहति। कामधातुया द्वीसु वेदनासु ततो अविज्जानुसयञ्च कामरागानुसयञ्च पजहति, नो च ततो पटिघानुसयं पजहति। दुक्खाय वेदनाय ततो अविज्जानुसयञ्च पटिघानुसयञ्च पजहति, नो च ततो कामरागानुसयं पजहति। (दुकमूलकं)
१५०. यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च पजहति ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं पजहतीति? नत्थि।
यतो वा पन विचिकिच्छानुसयं पजहति ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च पजहतीति?
रूपधातुया अरूपधातुया ततो विचिकिच्छानुसयञ्च मानानुसयञ्च पजहति, नो च ततो कामरागानुसयञ्च पटिघानुसयञ्च पजहति। कामधातुया द्वीसु वेदनासु ततो विचिकिच्छानुसयञ्च कामरागानुसयञ्च मानानुसयञ्च पजहति, नो च ततो पटिघानुसयं पजहति। दुक्खाय वेदनाय ततो विचिकिच्छानुसयञ्च पटिघानुसयञ्च पजहति, नो च ततो कामरागानुसयञ्च मानानुसयञ्च पजहति।
(क) यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च पजहति ततो भवरागानुसयं पजहतीति? नत्थि।
(ख) यतो वा पन भवरागानुसयं पजहति ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च पजहतीति?
मानानुसयं पजहति।
(क) यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च पजहति ततो अविज्जानुसयं पजहतीति? नत्थि।
(ख) यतो वा पन अविज्जानुसयं पजहति ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च पजहतीति?
रूपधातुया अरूपधातुया ततो अविज्जानुसयञ्च मानानुसयञ्च पजहति, नो च ततो कामरागानुसयञ्च पटिघानुसयञ्च पजहति । कामधातुया द्वीसु वेदनासु ततो अविज्जानुसयञ्च कामरागानुसयञ्च मानानुसयञ्च पजहति, नो च ततो पटिघानुसयं पजहति। दुक्खाय वेदनाय ततो अविज्जानुसयञ्च पटिघानुसयञ्च पजहति, नो च ततो कामरागानुसयञ्च मानानुसयञ्च पजहति। (तिकमूलकं)
१५१. (क) यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च पजहति ततो विचिकिच्छानुसयं पजहतीति? नत्थि।
(ख) यतो वा पन विचिकिच्छानुसयं पजहति ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च पजहतीति?
रूपधातुया अरूपधातुया ततो विचिकिच्छानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च पजहति, नो च ततो कामरागानुसयञ्च पटिघानुसयञ्च पजहति। कामधातुया द्वीसु वेदनासु ततो विचिकिच्छानुसयञ्च कामरागानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च पजहति, नो च ततो पटिघानुसयं पजहति। दुक्खाय वेदनाय ततो विचिकिच्छानुसयञ्च पटिघानुसयञ्च दिट्ठानुसयञ्च पजहति, नो च ततो कामरागानुसयञ्च मानानुसयञ्च पजहति …पे॰…। (चतुक्कमूलकं)
१५२. (क) यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च पजहति ततो भवरागानुसयं पजहतीति? नत्थि।
(ख) यतो वा पन भवरागानुसयं पजहति ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च पजहतीति?
मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च पजहति।
(क) यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च पजहति ततो अविज्जानुसयं पजहतीति? नत्थि।
(ख) यतो वा पन अविज्जानुसयं पजहति ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च पजहतीति?
रूपधातुया अरूपधातुया ततो अविज्जानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च पजहति, नो च ततो कामरागानुसयञ्च पटिघानुसयञ्च पजहति। कामधातुया द्वीसु वेदनासु ततो अविज्जानुसयञ्च कामरागानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च पजहति, नो च ततो पटिघानुसयं पजहति। दुक्खाय वेदनाय ततो अविज्जानुसयञ्च पटिघानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च पजहति, नो च ततो कामरागानुसयञ्च मानानुसयञ्च पजहति। (पञ्चकमूलकं)
१५३. (क) यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च पजहति ततो अविज्जानुसयं पजहतीति? नत्थि।
(ख) यतो वा पन अविज्जानुसयं पजहति ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च पजहतीति?
रूपधातुया अरूपधातुया ततो अविज्जानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च पजहति, नो च ततो कामरागानुसयञ्च पटिघानुसयञ्च पजहति। कामधातुया द्वीसु वेदनासु ततो अविज्जानुसयञ्च कामरागानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च पजहति, नो च ततो पटिघानुसयञ्च भवरागानुसयञ्च पजहति। दुक्खाय वेदनाय ततो अविज्जानुसयञ्च पटिघानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च पजहति, नो च ततो कामरागानुसयञ्च मानानुसयञ्च भवरागानुसयञ्च पजहति। (छक्कमूलकं)
(ग) अनुलोमपुग्गलोकासा
१५४. (क) यो यतो कामरागानुसयं पजहति सो ततो पटिघानुसयं पजहतीति? नो।
(ख) यो वा पन यतो पटिघानुसयं पजहति सो ततो कामरागानुसयं पजहतीति? नो।
(क) यो यतो कामरागानुसयं पजहति सो ततो मानानुसयं पजहतीति?
तदेकट्ठं पजहति।
(ख) यो वा पन यतो मानानुसयं पजहति सो ततो कामरागानुसयं पजहतीति? नो।
यो यतो कामरागानुसयं पजहति सो ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं पजहतीति? नो।
यो वा पन यतो विचिकिच्छानुसयं पजहति सो ततो कामरागानुसयं पजहतीति?
अट्ठमको दुक्खाय वेदनाय रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयं पजहति, नो च सो ततो कामरागानुसयं पजहति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो विचिकिच्छानुसयं पजहति कामरागानुसयं तदेकट्ठं पजहति।
(क) यो यतो कामरागानुसयं पजहति सो ततो भवरागानुसयं पजहतीति? नो।
(ख) यो वा पन यतो भवरागानुसयं पजहति सो ततो कामरागानुसयं पजहतीति? नो।
(क) यो यतो कामरागानुसयं पजहति सो ततो अविज्जानुसयं पजहतीति?
तदेकट्ठं पजहति।
(ख) यो वा पन यतो अविज्जानुसयं पजहति सो ततो कामरागानुसयं पजहतीति? नो।
१५५. (क) यो यतो पटिघानुसयं पजहति सो ततो मानानुसयं पजहतीति? नो।
(ख) यो वा पन यतो मानानुसयं पजहति सो ततो पटिघानुसयं पजहतीति? नो।
यो यतो पटिघानुसयं पजहति सो ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं पजहतीति? नो।
यो वा पन यतो विचिकिच्छानुसयं पजहति सो ततो पटिघानुसयं पजहतीति?
अट्ठमको कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयं पजहति, नो च सो ततो पटिघानुसयं पजहति। स्वेव पुग्गलो दुक्खाय वेदनाय सो ततो विचिकिच्छानुसयं पजहति पटिघानुसयं तदेकट्ठं पजहति।
(क) यो यतो पटिघानुसयं पजहति सो ततो भवरागानुसयं पजहतीति? नो।
(ख) यो वा पन यतो भवरागानुसयं पजहति सो ततो पटिघानुसयं पजहतीति? नो।
(क) यो यतो पटिघानुसयं पजहति सो ततो अविज्जानुसयं पजहतीति?
तदेकट्ठं पजहति।
(ख) यो वा पन यतो अविज्जानुसयं पजहति सो ततो पटिघानुसयं पजहतीति? नो।
१५६. यो यतो मानानुसयं पजहति सो ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं पजहतीति? नो।
यो वा पन यतो विचिकिच्छानुसयं पजहति सो ततो मानानुसयं पजहतीति?
अट्ठमको दुक्खाय वेदनाय सो ततो विचिकिच्छानुसयं पजहति, नो च सो ततो मानानुसयं पजहति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयं पजहति मानानुसयं तदेकट्ठं पजहति।
(क) यो यतो मानानुसयं पजहति सो ततो भवरागानुसयं पजहतीति?
अग्गमग्गसमङ्गी कामधातुया द्वीसु वेदनासु सो ततो मानानुसयं पजहति, नो च सो ततो भवरागानुसयं पजहति। स्वेव पुग्गलो रूपधातुया अरूपधातुया सो ततो मानानुसयञ्च पजहति भवरागानुसयञ्च पजहति।
(ख) यो वा पन यतो भवरागानुसयं पजहति सो ततो मानानुसयं पजहतीति? आमन्ता।
(क) यो यतो मानानुसयं पजहति सो ततो अविज्जानुसयं पजहतीति? आमन्ता।
(ख) यो वा पन यतो अविज्जानुसयं पजहति सो ततो मानानुसयं पजहतीति?
अग्गमग्गसमङ्गी दुक्खाय वेदनाय सो ततो अविज्जानुसयं पजहति, नो च सो ततो मानानुसयं पजहति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो अविज्जानुसयञ्च पजहति मानानुसयञ्च पजहति।
१५७. (क) यो यतो दिट्ठानुसयं पजहति सो ततो विचिकिच्छानुसयं पजहतीति? आमन्ता।
(ख) यो वा पन यतो विचिकिच्छानुसयं पजहति सो ततो दिट्ठानुसयं पजहतीति? आमन्ता…पे॰…।
१५८. (क) यो यतो विचिकिच्छानुसयं पजहति सो ततो भवरागानुसयं पजहतीति?
अट्ठमको कामधातुया तीसु वेदनासु सो ततो विचिकिच्छानुसयं पजहति, नो च सो ततो भवरागानुसयं पजहति। स्वेव पुग्गलो रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयं पजहति भवरागानुसयं तदेकट्ठं पजहति।
(ख) यो वा पन यतो भवरागानुसयं पजहति सो ततो विचिकिच्छानुसयं पजहतीति? नो।
(क) यो यतो विचिकिच्छानुसयं पजहति सो ततो अविज्जानुसयं पजहतीति?
तदेकट्ठं पजहति।
(ख) यो वा पन यतो अविज्जानुसयं पजहति सो ततो विचिकिच्छानुसयं पजहतीति? नो।
१५९. (क) यो यतो भवरागानुसयं पजहति सो ततो अविज्जानुसयं पजहतीति? आमन्ता।
(ख) यो वा पन यतो अविज्जानुसयं पजहति सो ततो भवरागानुसयं पजहतीति?
अग्गमग्गसमङ्गी कामधातुया तीसु वेदनासु सो ततो अविज्जानुसयं पजहति, नो च सो ततो भवरागानुसयं पजहति। स्वेव पुग्गलो रूपधातुया अरूपधातुया सो ततो अविज्जानुसयञ्च पजहति भवरागानुसयञ्च पजहति। (एकमूलकं)
१६०. (क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च पजहति सो ततो मानानुसयं पजहतीति? नत्थि।
(ख) यो वा पन यतो मानानुसयं पजहति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च पजहतीति? नो।
यो यतो कामरागानुसयञ्च पटिघानुसयञ्च पजहति सो ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं पजहतीति? नत्थि।
यो वा पन यतो विचिकिच्छानुसयं पजहति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च पजहतीति?
अट्ठमको रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयं पजहति, नो च सो ततो कामरागानुसयञ्च पटिघानुसयञ्च पजहति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो विचिकिच्छानुसयं पजहति कामरागानुसयं तदेकट्ठं पजहति, नो च सो ततो पटिघानुसयं पजहति। स्वेव पुग्गलो दुक्खाय वेदनाय सो ततो विचिकिच्छानुसयं पजहति पटिघानुसयं तदेकट्ठं पजहति, नो च सो ततो कामरागानुसयं पजहति।
(क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च पजहति सो ततो भवरागानुसयं पजहतीति? नत्थि।
(ख) यो वा पन यतो भवरागानुसयं पजहति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च पजहतीति? नो।
(क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च पजहति सो ततो अविज्जानुसयं पजहतीति? नत्थि।
(ख) यो वा पन यतो अविज्जानुसयं पजहति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च पजहतीति? नो। (दुकमूलकं)
१६१. यो यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च पजहति सो ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं पजहतीति? नत्थि।
यो वा पन यतो विचिकिच्छानुसयं पजहति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च पजहतीति?
अट्ठमको रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयं पजहति मानानुसयं तदेकट्ठं पजहति, नो च सो ततो कामरागानुसयञ्च पटिघानुसयञ्च पजहति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो विचिकिच्छानुसयं पजहति कामरागानुसयञ्च मानानुसयञ्च तदेकट्ठं पजहति, नो च सो ततो पटिघानुसयं पजहति। स्वेव पुग्गलो दुक्खाय वेदनाय सो ततो विचिकिच्छानुसयं पजहति पटिघानुसयं तदेकट्ठं पजहति, नो च सो ततो कामरागानुसयञ्च मानानुसयञ्च पजहति।
(क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च पजहति सो ततो भवरागानुसयं पजहतीति? नत्थि।
(ख) यो वा पन यतो भवरागानुसयं पजहति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च पजहतीति?
मानानुसयं पजहति।
(क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च पजहति सो ततो अविज्जानुसयं पजहतीति? नत्थि।
(ख) यो वा पन यतो अविज्जानुसयं पजहति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च पजहतीति?
अग्गमग्गसमङ्गी दुक्खाय वेदनाय सो ततो अविज्जानुसयं पजहति, नो च सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च पजहति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो अविज्जानुसयञ्च मानानुसयञ्च पजहति, नो च सो ततो कामरागानुसयञ्च पटिघानुसयञ्च पजहति। (तिकमूलकं)
१६२. (क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च पजहति सो ततो विचिकिच्छानुसयं पजहतीति? नत्थि।
(ख) यो वा पन यतो विचिकिच्छानुसयं पजहति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च पजहतीति?
अट्ठमको रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयञ्च दिट्ठानुसयञ्च पजहति मानानुसयं तदेकट्ठं पजहति, नो च सो ततो कामरागानुसयञ्च पटिघानुसयञ्च पजहति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो विचिकिच्छानुसयञ्च दिट्ठानुसयञ्च पजहति कामरागानुसयञ्च मानानुसयञ्च तदेकट्ठं पजहति, नो च सो ततो पटिघानुसयं पजहति। स्वेव पुग्गलो दुक्खाय वेदनाय सो ततो विचिकिच्छानुसयञ्च दिट्ठानुसयञ्च पजहति पटिघानुसयं तदेकट्ठं पजहति, नो च सो ततो कामरागानुसयञ्च मानानुसयञ्च पजहति…पे॰…। (चतुक्कमूलकं)
१६३. (क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च पजहति सो ततो भवरागानुसयं पजहतीति? नत्थि।
(ख) यो वा पन यतो भवरागानुसयं पजहति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च पजहतीति?
मानानुसयं पजहति।
(क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च पजहति सो ततो अविज्जानुसयं पजहतीति? नत्थि।
(ख) यो वा पन यतो अविज्जानुसयं पजहति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च पजहतीति?
अग्गमग्गसमङ्गी दुक्खाय वेदनाय सो ततो अविज्जानुसयं पजहति, नो च सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च पजहति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो अविज्जानुसयञ्च मानानुसयञ्च पजहति, नो च सो ततो कामरागानुसयञ्च पटिघानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च पजहति। (पञ्चकमूलकं)
१६४. (क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च पजहति सो ततो अविज्जानुसयं पजहतीति? नत्थि।
(ख) यो वा पन यतो अविज्जानुसयं पजहति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च पजहतीति?
अग्गमग्गसमङ्गी दुक्खाय वेदनाय सो ततो अविज्जानुसयं पजहति, नो च सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च पजहति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो अविज्जानुसयञ्च मानानुसयञ्च पजहति, नो च सो ततो कामरागानुसयञ्च पटिघानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च पजहति। स्वेव पुग्गलो रूपधातुया अरूपधातुया सो ततो अविज्जानुसयञ्च मानानुसयञ्च भवरागानुसयञ्च पजहति, नो च सो ततो कामरागानुसयञ्च पटिघानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च पजहति। (छक्कमूलकं)
पजहनवारे अनुलोमम्।
३. पजहनवार
(घ) पटिलोमपुग्गलो
१६५. (क) यो कामरागानुसयं नप्पजहति सो पटिघानुसयं नप्पजहतीति? आमन्ता।
(ख) यो वा पन पटिघानुसयं नप्पजहति सो कामरागानुसयं नप्पजहतीति? आमन्ता।
(क) यो कामरागानुसयं नप्पजहति सो मानानुसयं नप्पजहतीति?
अग्गमग्गसमङ्गी कामरागानुसयं नप्पजहति, नो च सो मानानुसयं नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला कामरागानुसयञ्च नप्पजहन्ति मानानुसयञ्च नप्पजहन्ति।
(ख) यो वा पन मानानुसयं नप्पजहति सो कामरागानुसयं नप्पजहतीति?
अनागामिमग्गसमङ्गी मानानुसयं नप्पजहति, नो च सो कामरागानुसयं नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला मानानुसयञ्च नप्पजहन्ति कामरागानुसयञ्च नप्पजहन्ति।
यो कामरागानुसयं नप्पजहति सो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं नप्पजहतीति?
अट्ठमको कामरागानुसयं नप्पजहति, नो च सो विचिकिच्छानुसयं नप्पजहति। अनागामिमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला कामरागानुसयञ्च नप्पजहन्ति विचिकिच्छानुसयञ्च नप्पजहन्ति।
यो वा पन विचिकिच्छानुसयं नप्पजहति सो कामरागानुसयं नप्पजहतीति ?
अनागामिमग्गसमङ्गी विचिकिच्छानुसयं नप्पजहति, नो च सो कामरागानुसयं नप्पजहति। अनागामिमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला विचिकिच्छानुसयञ्च नप्पजहन्ति कामरागानुसयञ्च नप्पजहन्ति।
यो कामरागानुसयं नप्पजहति सो भवरागानुसयं…पे॰… अविज्जानुसयं नप्पजहतीति?
अग्गमग्गसमङ्गी कामरागानुसयं नप्पजहति, नो च सो अविज्जानुसयं नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला कामरागानुसयञ्च नप्पजहन्ति अविज्जानुसयञ्च नप्पजहन्ति।
यो वा पन अविज्जानुसयं नप्पजहति सो कामरागानुसयं नप्पजहतीति?
अनागामिमग्गसमङ्गी अविज्जानुसयं नप्पजहति, नो च सो कामरागानुसयं नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला अविज्जानुसयञ्च नप्पजहन्ति कामरागानुसयञ्च नप्पजहन्ति।
१६६. (क) यो पटिघानुसयं नप्पजहति सो मानानुसयं नप्पजहतीति?
अग्गमग्गसमङ्गी पटिघानुसयं नप्पजहति, नो च सो मानानुसयं नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला पटिघानुसयञ्च नप्पजहन्ति मानानुसयञ्च नप्पजहन्ति।
(ख) यो वा पन मानानुसयं नप्पजहति सो पटिघानुसयं नप्पजहतीति?
अनागामिमग्गसमङ्गी मानानुसयं नप्पजहति, नो च सो पटिघानुसयं नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला मानानुसयञ्च नप्पजहन्ति पटिघानुसयञ्च नप्पजहन्ति।
यो पटिघानुसयं नप्पजहति सो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं नप्पजहतीति?
अट्ठमको पटिघानुसयं नप्पजहति, नो च सो विचिकिच्छानुसयं नप्पजहति। अनागामिमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला पटिघानुसयञ्च नप्पजहन्ति विचिकिच्छानुसयञ्च नप्पजहन्ति।
यो वा पन विचिकिच्छानुसयं नप्पजहति सो पटिघानुसयं नप्पजहतीति?
अनागामिमग्गसमङ्गी विचिकिच्छानुसयं नप्पजहति, नो च सो पटिघानुसयं नप्पजहति। अनागामिमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला विचिकिच्छानुसयञ्च नप्पजहन्ति पटिघानुसयञ्च नप्पजहन्ति।
यो पटिघानुसयं नप्पजहति सो भवरागानुसयं…पे॰… अविज्जानुसयं नप्पजहतीति?
अग्गमग्गसमङ्गी पटिघानुसयं नप्पजहति, नो च सो अविज्जानुसयं नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला पटिघानुसयञ्च नप्पजहन्ति अविज्जानुसयञ्च नप्पजहन्ति।
यो वा पन अविज्जानुसयं नप्पजहति सो पटिघानुसयं नप्पजहतीति?
अनागामिमग्गसमङ्गी अविज्जानुसयं नप्पजहति, नो च सो पटिघानुसयं नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला अविज्जानुसयञ्च नप्पजहन्ति पटिघानुसयञ्च नप्पजहन्ति।
१६७. यो मानानुसयं नप्पजहति सो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं नप्पजहतीति?
अट्ठमको मानानुसयं नप्पजहति, नो च सो विचिकिच्छानुसयं नप्पजहति। अग्गमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला मानानुसयञ्च नप्पजहन्ति विचिकिच्छानुसयञ्च नप्पजहन्ति।
यो वा पन विचिकिच्छानुसयं नप्पजहति सो मानानुसयं नप्पजहतीति?
अग्गमग्गसमङ्गी विचिकिच्छानुसयं नप्पजहति, नो च सो मानानुसयं नप्पजहति। अग्गमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला विचिकिच्छानुसयञ्च नप्पजहन्ति मानानुसयञ्च नप्पजहन्ति।
यो मानानुसयं नप्पजहति सो भवरागानुसयं…पे॰… अविज्जानुसयं नप्पजहतीति? आमन्ता।
यो वा पन अविज्जानुसयं नप्पजहति सो मानानुसयं नप्पजहतीति? आमन्ता।
१६८. (क) यो दिट्ठानुसयं नप्पजहति सो विचिकिच्छानुसयं नप्पजहतीति? आमन्ता।
(ख) यो वा पन विचिकिच्छानुसयं नप्पजहति सो दिट्ठानुसयं नप्पजहतीति? आमन्ता …पे॰…।
१६९. यो विचिकिच्छानुसयं नप्पजहति सो भवरागानुसयं…पे॰… अविज्जानुसयं नप्पजहतीति?
अग्गमग्गसमङ्गी विचिकिच्छानुसयं नप्पजहति, नो च सो अविज्जानुसयं नप्पजहति। अग्गमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला विचिकिच्छानुसयञ्च नप्पजहन्ति अविज्जानुसयञ्च नप्पजहन्ति।
यो वा पन अविज्जानुसयं नप्पजहति सो विचिकिच्छानुसयं नप्पजहतीति?
अट्ठमको अविज्जानुसयं नप्पजहति, नो च सो विचिकिच्छानुसयं नप्पजहति। अग्गमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला अविज्जानुसयञ्च नप्पजहन्ति विचिकिच्छानुसयञ्च नप्पजहन्ति।
१७०. (क) यो भवरागानुसयं नप्पजहति सो अविज्जानुसयं नप्पजहतीति? आमन्ता।
(ख) यो वा पन अविज्जानुसयं नप्पजहति सो भवरागानुसयं नप्पजहतीति? आमन्ता। (एकमूलकं)
१७१. (क) यो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति सो मानानुसयं नप्पजहतीति?
अग्गमग्गसमङ्गी कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति, नो च सो मानानुसयं नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहन्ति मानानुसयञ्च नप्पजहन्ति।
(ख) यो वा पन मानानुसयं नप्पजहति सो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहतीति?
अनागामिमग्गसमङ्गी मानानुसयं नप्पजहति, नो च सो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला मानानुसयञ्च नप्पजहन्ति कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहन्ति।
यो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति सो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं नप्पजहतीति?
अट्ठमको कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति, नो च सो विचिकिच्छानुसयं नप्पजहति। अनागामिमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहन्ति विचिकिच्छानुसयञ्च नप्पजहन्ति।
यो वा पन विचिकिच्छानुसयं नप्पजहति सो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहतीति?
अनागामिमग्गसमङ्गी विचिकिच्छानुसयं नप्पजहति, नो च सो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति। अनागामिमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला विचिकिच्छानुसयञ्च नप्पजहन्ति कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहन्ति।
यो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति सो भवरागानुसयं…पे॰… अविज्जानुसयं नप्पजहतीति?
अग्गमग्गसमङ्गी कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति, नो च सो अविज्जानुसयं नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहन्ति अविज्जानुसयञ्च नप्पजहन्ति।
यो वा पन अविज्जानुसयं नप्पजहति सो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहतीति?
अनागामिमग्गसमङ्गी अविज्जानुसयं नप्पजहति, नो च सो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला अविज्जानुसयञ्च नप्पजहन्ति कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहन्ति। (दुकमूलकं)
१७२. यो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहति सो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं नप्पजहतीति?
अट्ठमको कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहति, नो च सो विचिकिच्छानुसयं नप्पजहति। द्विन्नं मग्गसमङ्गीनञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहन्ति विचिकिच्छानुसयञ्च नप्पजहन्ति।
यो वा पन विचिकिच्छानुसयं नप्पजहति सो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहतीति?
अनागामिमग्गसमङ्गी विचिकिच्छानुसयञ्च मानानुसयञ्च नप्पजहति, नो च सो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति। अग्गमग्गसमङ्गी विचिकिच्छानुसयञ्च कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति, नो च सो मानानुसयं नप्पजहति। द्विन्नं मग्गसमङ्गीनञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला विचिकिच्छानुसयञ्च नप्पजहन्ति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहन्ति।
यो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहति सो भवरागानुसयं…पे॰… अविज्जानुसयं नप्पजहतीति? आमन्ता।
यो वा पन अविज्जानुसयं नप्पजहति सो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहतीति?
अनागामिमग्गसमङ्गी अविज्जानुसयञ्च मानानुसयञ्च नप्पजहति, नो च सो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला अविज्जानुसयञ्च नप्पजहन्ति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहन्ति। (तिकमूलकं)
१७३. (क) यो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च नप्पजहति सो विचिकिच्छानुसयं नप्पजहतीति? आमन्ता।
(ख) यो वा पन विचिकिच्छानुसयं नप्पजहति सो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च नप्पजहतीति?
अनागामिमग्गसमङ्गी विचिकिच्छानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च नप्पजहति, नो च सो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति। अग्गमग्गसमङ्गी विचिकिच्छानुसयञ्च कामरागानुसयञ्च पटिघानुसयञ्च दिट्ठानुसयञ्च नप्पजहति, नो च सो मानानुसयं नप्पजहति। द्विन्नं मग्गसमङ्गीनञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला विचिकिच्छानुसयञ्च नप्पजहन्ति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च नप्पजहन्ति …पे॰…। (चतुक्कमूलकं)
१७४. यो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहति सो भवरागानुसयं…पे॰… अविज्जानुसयं नप्पजहतीति? आमन्ता।
यो वा पन अविज्जानुसयं नप्पजहति सो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहतीति?
अट्ठमको अविज्जानुसयञ्च कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहति, नो च सो दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहति। अनागामिमग्गसमङ्गी अविज्जानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहति, नो च सो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला अविज्जानुसयञ्च नप्पजहन्ति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहन्ति। (पञ्चकमूलकं)
१७५. (क) यो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च नप्पजहति सो अविज्जानुसयं नप्पजहतीति? आमन्ता।
(ख) यो वा पन अविज्जानुसयं नप्पजहति सो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च नप्पजहतीति?
अट्ठमको अविज्जानुसयञ्च कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च भवरागानुसयञ्च नप्पजहति, नो च सो दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहति। अनागामिमग्गसमङ्गी अविज्जानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च नप्पजहति, नो च सो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला अविज्जानुसयञ्च नप्पजहन्ति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च नप्पजहन्ति। (छक्कमूलकं)
(ङ) पटिलोमओकासो
१७६. (क) यतो कामरागानुसयं नप्पजहति ततो पटिघानुसयं नप्पजहतीति?
दुक्खाय वेदनाय ततो कामरागानुसयं नप्पजहति, नो च ततो पटिघानुसयं नप्पजहति। रूपधातुया अरूपधातुया अपरियापन्ने ततो कामरागानुसयञ्च नप्पजहति पटिघानुसयञ्च नप्पजहति।
(ख) यतो वा पन पटिघानुसयं नप्पजहति ततो कामरागानुसयं नप्पजहतीति?
कामधातुया द्वीसु वेदनासु ततो पटिघानुसयं नप्पजहति, नो च ततो कामरागानुसयं नप्पजहति। रूपधातुया अरूपधातुया अपरियापन्ने ततो पटिघानुसयञ्च नप्पजहति कामरागानुसयञ्च नप्पजहति।
(क) यतो कामरागानुसयं नप्पजहति ततो मानानुसयं नप्पजहतीति?
रूपधातुया अरूपधातुया ततो कामरागानुसयं नप्पजहति, नो च ततो मानानुसयं नप्पजहति। दुक्खाय वेदनाय अपरियापन्ने ततो कामरागानुसयञ्च नप्पजहति मानानुसयञ्च नप्पजहति।
(ख) यतो वा पन मानानुसयं नप्पजहति ततो कामरागानुसयं नप्पजहतीति? आमन्ता।
यतो कामरागानुसयं नप्पजहति ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं नप्पजहतीति?
दुक्खाय वेदनाय रूपधातुया अरूपधातुया ततो कामरागानुसयं नप्पजहति, नो च ततो विचिकिच्छानुसयं नप्पजहति। अपरियापन्ने ततो कामरागानुसयञ्च नप्पजहति विचिकिच्छानुसयञ्च नप्पजहति।
यतो वा पन विचिकिच्छानुसयं नप्पजहति ततो कामरागानुसयं नप्पजहतीति? आमन्ता।
(क) यतो कामरागानुसयं नप्पजहति ततो भवरागानुसयं नप्पजहतीति?
रूपधातुया अरूपधातुया ततो कामरागानुसयं नप्पजहति, नो च ततो भवरागानुसयं नप्पजहति। दुक्खाय वेदनाय अपरियापन्ने ततो कामरागानुसयञ्च नप्पजहति भवरागानुसयञ्च नप्पजहति।
(ख) यतो वा पन भवरागानुसयं नप्पजहति ततो कामरागानुसयं नप्पजहतीति?
कामधातुया द्वीसु वेदनासु ततो भवरागानुसयं नप्पजहति, नो च ततो कामरागानुसयं नप्पजहति। दुक्खाय वेदनाय अपरियापन्ने ततो भवरागानुसयञ्च नप्पजहति कामरागानुसयञ्च नप्पजहति।
(क) यतो कामरागानुसयं नप्पजहति ततो अविज्जानुसयं नप्पजहतीति?
दुक्खाय वेदनाय रूपधातुया अरूपधातुया ततो कामरागानुसयं नप्पजहति, नो च ततो अविज्जानुसयं नप्पजहति। अपरियापन्ने ततो कामरागानुसयञ्च नप्पजहति अविज्जानुसयञ्च नप्पजहति।
(ख) यतो वा पन अविज्जानुसयं नप्पजहति ततो कामरागानुसयं नप्पजहतीति? आमन्ता।
१७७. (क) यतो पटिघानुसयं नप्पजहति ततो मानानुसयं नप्पजहतीति?
कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया ततो पटिघानुसयं नप्पजहति, नो च ततो मानानुसयं नप्पजहति। अपरियापन्ने ततो पटिघानुसयञ्च नप्पजहति मानानुसयञ्च नप्पजहति।
(ख) यतो वा पन मानानुसयं नप्पजहति ततो पटिघानुसयं नप्पजहतीति?
दुक्खाय वेदनाय ततो मानानुसयं नप्पजहति, नो च ततो पटिघानुसयं नप्पजहति। अपरियापन्ने ततो मानानुसयञ्च नप्पजहति पटिघानुसयञ्च नप्पजहति।
यतो पटिघानुसयं नप्पजहति ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं नप्पजहतीति?
कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया ततो पटिघानुसयं नप्पजहति, नो च ततो विचिकिच्छानुसयं नप्पजहति। अपरियापन्ने ततो पटिघानुसयञ्च नप्पजहति विचिकिच्छानुसयञ्च नप्पजहति।
यतो वा पन विचिकिच्छानुसयं नप्पजहति ततो पटिघानुसयं नप्पजहतीति? आमन्ता।
(क) यतो पटिघानुसयं नप्पजहति ततो भवरागानुसयं नप्पजहतीति?
रूपधातुया अरूपधातुया ततो पटिघानुसयं नप्पजहति, नो च ततो भवरागानुसयं नप्पजहति। कामधातुया द्वीसु वेदनासु अपरियापन्ने ततो पटिघानुसयञ्च नप्पजहति भवरागानुसयञ्च नप्पजहति।
(ख) यतो वा पन भवरागानुसयं नप्पजहति ततो पटिघानुसयं नप्पजहतीति?
दुक्खाय वेदनाय ततो भवरागानुसयं नप्पजहति, नो च ततो पटिघानुसयं नप्पजहति। कामधातुया द्वीसु वेदनासु अपरियापन्ने ततो भवरागानुसयञ्च नप्पजहति पटिघानुसयञ्च नप्पजहति।
(क) यतो पटिघानुसयं नप्पजहति ततो अविज्जानुसयं नप्पजहतीति?
कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया ततो पटिघानुसयं नप्पजहति, नो च ततो अविज्जानुसयं नप्पजहति। अपरियापन्ने ततो पटिघानुसयञ्च नप्पजहति अविज्जानुसयञ्च नप्पजहति।
(ख) यतो वा पन अविज्जानुसयं नप्पजहति ततो पटिघानुसयं नप्पजहतीति? आमन्ता।
१७८. यतो मानानुसयं नप्पजहति ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं नप्पजहतीति?
दुक्खाय वेदनाय ततो मानानुसयं नप्पजहति , नो च ततो विचिकिच्छानुसयं नप्पजहति। अपरियापन्ने ततो मानानुसयञ्च नप्पजहति विचिकिच्छानुसयञ्च नप्पजहति। यतो वा पन विचिकिच्छानुसयं नप्पजहति ततो मानानुसयं नप्पजहतीति? आमन्ता।
(क) यतो मानानुसयं नप्पजहति ततो भवरागानुसयं नप्पजहतीति? आमन्ता।
(ख) यतो वा पन भवरागानुसयं नप्पजहति ततो मानानुसयं नप्पजहतीति?
कामधातुया द्वीसु वेदनासु ततो भवरागानुसयं नप्पजहति, नो च ततो मानानुसयं नप्पजहति। दुक्खाय वेदनाय अपरियापन्ने ततो भवरागानुसयञ्च नप्पजहति मानानुसयञ्च नप्पजहति।
(क) यतो मानानुसयं नप्पजहति ततो अविज्जानुसयं नप्पजहतीति?
दुक्खाय वेदनाय ततो मानानुसयं नप्पजहति, नो च ततो अविज्जानुसयं नप्पजहति। अपरियापन्ने ततो मानानुसयञ्च नप्पजहति अविज्जानुसयञ्च नप्पजहति।
(ख) यतो वा पन अविज्जानुसयं नप्पजहति ततो मानानुसयं नप्पजहतीति? आमन्ता।
१७९. (क) यतो दिट्ठानुसयं नप्पजहति ततो विचिकिच्छानुसयं नप्पजहतीति? आमन्ता।
(ख) यतो वा पन विचिकिच्छानुसयं नप्पजहति ततो दिट्ठानुसयं नप्पजहतीति? आमन्ता।
१८०. (क) यतो विचिकिच्छानुसयं नप्पजहति ततो भवरागानुसयं नप्पजहतीति? आमन्ता।
(ख) यतो वा पन भवरागानुसयं नप्पजहति ततो विचिकिच्छानुसयं नप्पजहतीति?
कामधातुया तीसु वेदनासु ततो भवरागानुसयं नप्पजहति, नो च ततो विचिकिच्छानुसयं नप्पजहति; अपरियापन्ने ततो भवरागानुसयञ्च नप्पजहति विचिकिच्छानुसयञ्च नप्पजहति।
(क) यतो विचिकिच्छानुसयं नप्पजहति ततो अविज्जानुसयं नप्पजहतीति? आमन्ता।
(ख) यतो वा पन अविज्जानुसयं नप्पजहति ततो विचिकिच्छानुसयं नप्पजहतीति? आमन्ता।
१८१. (क) यतो भवरागानुसयं नप्पजहति ततो अविज्जानुसयं नप्पजहतीति?
कामधातुया तीसु वेदनासु ततो भवरागानुसयं नप्पजहति, नो च ततो अविज्जानुसयं नप्पजहति। अपरियापन्ने ततो भवरागानुसयञ्च नप्पजहति अविज्जानुसयञ्च नप्पजहति।
(ख) यतो वा पन अविज्जानुसयं नप्पजहति ततो भवरागानुसयं नप्पजहतीति? आमन्ता। (एकमूलकं)
१८२. (क) यतो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति ततो मानानुसयं नप्पजहतीति?
रूपधातुया अरूपधातुया ततो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति, नो च ततो मानानुसयं नप्पजहति। अपरियापन्ने ततो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति मानानुसयञ्च नप्पजहति।
(ख) यतो वा पन मानानुसयं नप्पजहति ततो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहतीति?
दुक्खाय वेदनाय ततो मानानुसयञ्च कामरागानुसयञ्च नप्पजहति, नो च ततो पटिघानुसयं नप्पजहति। अपरियापन्ने ततो मानानुसयञ्च नप्पजहति कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति।
यतो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं नप्पजहतीति?
रूपधातुया अरूपधातुया ततो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति, नो च ततो विचिकिच्छानुसयं नप्पजहति। अपरियापन्ने ततो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति विचिकिच्छानुसयञ्च नप्पजहति। यतो वा पन विचिकिच्छानुसयं नप्पजहति ततो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहतीति? आमन्ता।
(क) यतो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति ततो भवरागानुसयं नप्पजहतीति?
रूपधातुया अरूपधातुया ततो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति, नो च ततो भवरागानुसयं नप्पजहति। अपरियापन्ने ततो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति भवरागानुसयञ्च नप्पजहति।
(ख) यतो वा पन भवरागानुसयं नप्पजहति ततो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहतीति?
दुक्खाय वेदनाय ततो भवरागानुसयञ्च कामरागानुसयञ्च नप्पजहति, नो च ततो पटिघानुसयं नप्पजहति। कामधातुया द्वीसु वेदनासु ततो भवरागानुसयञ्च पटिघानुसयञ्च नप्पजहति, नो च ततो कामरागानुसयं नप्पजहति। अपरियापन्ने ततो भवरागानुसयञ्च नप्पजहति कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति।
(क) यतो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति ततो अविज्जानुसयं नप्पजहतीति?
रूपधातुया अरूपधातुया ततो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति, नो च ततो अविज्जानुसयं नप्पजहति। अपरियापन्ने ततो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति अविज्जानुसयञ्च नप्पजहति।
(ख) यतो वा पन अविज्जानुसयं नप्पजहति ततो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहतीति? आमन्ता। (दुकमूलकं)
१८३. यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहति ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं नप्पजहतीति? आमन्ता।
यतो वा पन विचिकिच्छानुसयं नप्पजहति ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहतीति? आमन्ता।
(क) यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहति ततो भवरागानुसयं नप्पजहतीति? आमन्ता।
(ख) यतो वा पन भवरागानुसयं नप्पजहति ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहतीति?
दुक्खाय वेदनाय ततो भवरागानुसयञ्च कामरागानुसयञ्च मानानुसयञ्च नप्पजहति, नो च ततो पटिघानुसयं नप्पजहति। कामधातुया द्वीसु वेदनासु ततो भवरागानुसयञ्च पटिघानुसयञ्च नप्पजहति, नो च ततो कामरागानुसयञ्च मानानुसयञ्च नप्पजहति। अपरियापन्ने ततो भवरागानुसयञ्च नप्पजहति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहति।
(क) यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहति ततो अविज्जानुसयं नप्पजहतीति? आमन्ता।
(ख) यतो वा पन अविज्जानुसयं नप्पजहति ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहतीति? आमन्ता। (तिकमूलकं)
१८४. (क) यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च नप्पजहति ततो विचिकिच्छानुसयं नप्पजहतीति? आमन्ता।
(ख) यतो वा पन विचिकिच्छानुसयं नप्पजहति ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च नप्पजहतीति? आमन्ता …पे॰…। (चतुक्कमूलकं)
१८५. (क) यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहति ततो भवरागानुसयं नप्पजहतीति? आमन्ता।
(ख) यतो वा पन भवरागानुसयं नप्पजहति ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहतीति?
दुक्खाय वेदनाय ततो भवरागानुसयञ्च कामरागानुसयञ्च मानानुसयञ्च नप्पजहति, नो च ततो पटिघानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहति। कामधातुया द्वीसु वेदनासु ततो भवरागानुसयञ्च पटिघानुसयञ्च नप्पजहति, नो च ततो कामरागानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहति । अपरियापन्ने ततो भवरागानुसयञ्च नप्पजहति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहति।
(क) यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहति ततो अविज्जानुसयं नप्पजहतीति? आमन्ता।
(ख) यतो वा पन अविज्जानुसयं नप्पजहति ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहतीति? आमन्ता। (पञ्चकमूलकं)
१८६. (क) यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च नप्पजहति ततो अविज्जानुसयं नप्पजहतीति? आमन्ता।
(ख) यतो वा पन अविज्जानुसयं नप्पजहति ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च नप्पजहतीति? आमन्ता। (छक्कमूलकं)
(च) पटिलोमपुग्गलोकासा
१८७. (क) यो यतो कामरागानुसयं नप्पजहति सो ततो पटिघानुसयं नप्पजहतीति?
अनागामिमग्गसमङ्गी दुक्खाय वेदनाय सो ततो कामरागानुसयं नप्पजहति, नो च सो ततो पटिघानुसयं नप्पजहति। स्वेव पुग्गलो रूपधातुया अरूपधातुया अपरियापन्ने सो ततो कामरागानुसयञ्च नप्पजहति पटिघानुसयञ्च नप्पजहति। अनागामिमग्गसमङ्गिं ठपेत्वा अवसेसा पुग्गला सब्बत्थ कामरागानुसयञ्च नप्पजहन्ति पटिघानुसयञ्च नप्पजहन्ति।
(ख) यो वा पन यतो पटिघानुसयं नप्पजहति सो ततो कामरागानुसयं नप्पजहतीति?
अनागामिमग्गसमङ्गी कामधातुया द्वीसु वेदनासु सो ततो पटिघानुसयं नप्पजहति, नो च सो ततो कामरागानुसयं नप्पजहति। स्वेव पुग्गलो रूपधातुया अरूपधातुया अपरियापन्ने सो ततो पटिघानुसयञ्च नप्पजहति कामरागानुसयञ्च नप्पजहति। अनागामिमग्गसमङ्गिं ठपेत्वा अवसेसा पुग्गला सब्बत्थ पटिघानुसयञ्च नप्पजहन्ति कामरागानुसयञ्च नप्पजहन्ति।
(क) यो यतो कामरागानुसयं नप्पजहति सो ततो मानानुसयं नप्पजहतीति?
अग्गमग्गसमङ्गी कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो कामरागानुसयं नप्पजहति, नो च सो ततो मानानुसयं नप्पजहति। स्वेव पुग्गलो दुक्खाय वेदनाय अपरियापन्ने सो ततो कामरागानुसयञ्च नप्पजहति मानानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ कामरागानुसयञ्च नप्पजहन्ति मानानुसयञ्च नप्पजहन्ति।
(ख) यो वा पन यतो मानानुसयं नप्पजहति सो ततो कामरागानुसयं नप्पजहतीति?
अनागामिमग्गसमङ्गी कामधातुया द्वीसु वेदनासु सो ततो मानानुसयं नप्पजहति, नो च सो ततो कामरागानुसयं नप्पजहति। स्वेव पुग्गलो दुक्खाय वेदनाय रूपधातुया अरूपधातुया अपरियापन्ने सो ततो मानानुसयञ्च नप्पजहति कामरागानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ मानानुसयञ्च नप्पजहन्ति कामरागानुसयञ्च नप्पजहन्ति।
यो यतो कामरागानुसयं नप्पजहति सो ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं नप्पजहतीति?
अट्ठमको कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो कामरागानुसयं नप्पजहति, नो च सो ततो विचिकिच्छानुसयं नप्पजहति। स्वेव पुग्गलो अपरियापन्ने सो ततो कामरागानुसयञ्च नप्पजहति विचिकिच्छानुसयञ्च नप्पजहति। अनागामिमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ कामरागानुसयञ्च नप्पजहन्ति विचिकिच्छानुसयञ्च नप्पजहन्ति।
यो वा पन यतो विचिकिच्छानुसयं नप्पजहति सो ततो कामरागानुसयं नप्पजहतीति?
अनागामिमग्गसमङ्गी कामधातुया द्वीसु वेदनासु सो ततो विचिकिच्छानुसयं नप्पजहति, नो च सो ततो कामरागानुसयं नप्पजहति। स्वेव पुग्गलो दुक्खाय वेदनाय रूपधातुया अरूपधातुया अपरियापन्ने सो ततो विचिकिच्छानुसयञ्च नप्पजहति कामरागानुसयञ्च नप्पजहति। अनागामिमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ विचिकिच्छानुसयञ्च नप्पजहन्ति कामरागानुसयञ्च नप्पजहन्ति।
(क) यो यतो कामरागानुसयं नप्पजहति सो ततो भवरागानुसयं नप्पजहतीति?
अग्गमग्गसमङ्गी रूपधातुया अरूपधातुया सो ततो कामरागानुसयं नप्पजहति, नो च सो ततो भवरागानुसयं नप्पजहति। स्वेव पुग्गलो कामधातुया तीसु वेदनासु अपरियापन्ने सो ततो कामरागानुसयञ्च नप्पजहति भवरागानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ कामरागानुसयञ्च नप्पजहन्ति भवरागानुसयञ्च नप्पजहन्ति।
(ख) यो वा पन यतो भवरागानुसयं नप्पजहति सो ततो कामरागानुसयं नप्पजहतीति?
अनागामिमग्गसमङ्गी कामधातुया द्वीसु वेदनासु सो ततो भवरागानुसयं नप्पजहति, नो च सो ततो कामरागानुसयं नप्पजहति। स्वेव पुग्गलो दुक्खाय वेदनाय रूपधातुया अरूपधातुया अपरियापन्ने सो ततो भवरागानुसयञ्च नप्पजहति कामरागानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ भवरागानुसयञ्च नप्पजहन्ति कामरागानुसयञ्च नप्पजहन्ति।
(क) यो यतो कामरागानुसयं नप्पजहति सो ततो अविज्जानुसयं नप्पजहतीति?
अग्गमग्गसमङ्गी कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो कामरागानुसयं नप्पजहति, नो च सो ततो अविज्जानुसयं नप्पजहति। स्वेव पुग्गलो अपरियापन्ने सो ततो कामरागानुसयञ्च नप्पजहति अविज्जानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ कामरागानुसयञ्च नप्पजहन्ति अविज्जानुसयञ्च नप्पजहन्ति।
(ख) यो वा पन यतो अविज्जानुसयं नप्पजहति सो ततो कामरागानुसयं नप्पजहतीति?
अनागामिमग्गसमङ्गी कामधातुया द्वीसु वेदनासु सो ततो अविज्जानुसयं नप्पजहति, नो च सो ततो कामरागानुसयं नप्पजहति। स्वेव पुग्गलो दुक्खाय वेदनाय रूपधातुया अरूपधातुया अपरियापन्ने सो ततो अविज्जानुसयञ्च नप्पजहति कामरागानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ अविज्जानुसयञ्च नप्पजहन्ति कामरागानुसयञ्च नप्पजहन्ति।
१८८. (क) यो यतो पटिघानुसयं नप्पजहति सो ततो मानानुसयं नप्पजहतीति?
अग्गमग्गसमङ्गी कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो पटिघानुसयं नप्पजहति, नो च सो ततो मानानुसयं नप्पजहति। स्वेव पुग्गलो दुक्खाय वेदनाय अपरियापन्ने सो ततो पटिघानुसयञ्च नप्पजहति मानानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ पटिघानुसयञ्च नप्पजहन्ति मानानुसयञ्च नप्पजहन्ति।
(ख) यो वा पन यतो मानानुसयं नप्पजहति सो ततो पटिघानुसयं नप्पजहतीति?
अनागामिमग्गसमङ्गी दुक्खाय वेदनाय सो ततो मानानुसयं नप्पजहति, नो च सो ततो पटिघानुसयं नप्पजहति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया अपरियापन्ने सो ततो मानानुसयञ्च नप्पजहति पटिघानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ मानानुसयञ्च नप्पजहन्ति पटिघानुसयञ्च नप्पजहन्ति।
यो यतो पटिघानुसयं नप्पजहति सो ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं नप्पजहतीति?
अट्ठमको कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो पटिघानुसयं नप्पजहति, नो च सो ततो विचिकिच्छानुसयं नप्पजहति। स्वेव पुग्गलो अपरियापन्ने सो ततो पटिघानुसयञ्च नप्पजहति विचिकिच्छानुसयञ्च नप्पजहति। अनागामिमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ पटिघानुसयञ्च नप्पजहन्ति विचिकिच्छानुसयञ्च नप्पजहन्ति।
यो वा पन यतो विचिकिच्छानुसयं नप्पजहति सो ततो पटिघानुसयं नप्पजहतीति?
अनागामिमग्गसमङ्गी दुक्खाय वेदनाय सो ततो विचिकिच्छानुसयं नप्पजहति, नो च सो ततो पटिघानुसयं नप्पजहति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया अपरियापन्ने सो ततो विचिकिच्छानुसयञ्च नप्पजहति पटिघानुसयञ्च नप्पजहति। अनागामिमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ विचिकिच्छानुसयञ्च नप्पजहन्ति पटिघानुसयञ्च नप्पजहन्ति।
(क) यो यतो पटिघानुसयं नप्पजहति सो ततो भवरागानुसयं नप्पजहतीति?
अग्गमग्गसमङ्गी रूपधातुया अरूपधातुया सो ततो पटिघानुसयं नप्पजहति, नो च सो ततो भवरागानुसयं नप्पजहति। स्वेव पुग्गलो कामधातुया तीसु वेदनासु अपरियापन्ने सो ततो पटिघानुसयञ्च नप्पजहति भवरागानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ पटिघानुसयञ्च नप्पजहन्ति भवरागानुसयञ्च नप्पजहन्ति।
(ख) यो वा पन यतो भवरागानुसयं नप्पजहति सो ततो पटिघानुसयं नप्पजहतीति?
अनागामिमग्गसमङ्गी दुक्खाय वेदनाय सो ततो भवरागानुसयं नप्पजहति, नो च सो ततो पटिघानुसयं नप्पजहति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया अपरियापन्ने सो ततो भवरागानुसयञ्च नप्पजहति पटिघानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ भवरागानुसयञ्च नप्पजहन्ति पटिघानुसयञ्च नप्पजहन्ति।
(क) यो यतो पटिघानुसयं नप्पजहति सो ततो अविज्जानुसयं नप्पजहतीति?
अग्गमग्गसमङ्गी कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो पटिघानुसयं नप्पजहति, नो च सो ततो अविज्जानुसयं नप्पजहति। स्वेव पुग्गलो अपरियापन्ने सो ततो पटिघानुसयञ्च नप्पजहति अविज्जानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ पटिघानुसयञ्च नप्पजहन्ति अविज्जानुसयञ्च नप्पजहन्ति।
(ख) यो वा पन यतो अविज्जानुसयं नप्पजहति सो ततो पटिघानुसयं नप्पजहतीति?
अनागामिमग्गसमङ्गी दुक्खाय वेदनाय सो ततो अविज्जानुसयं नप्पजहति, नो च सो ततो पटिघानुसयं नप्पजहति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया अपरियापन्ने सो ततो अविज्जानुसयञ्च नप्पजहति पटिघानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ अविज्जानुसयञ्च नप्पजहन्ति पटिघानुसयञ्च नप्पजहन्ति।
१८९. यो यतो मानानुसयं नप्पजहति सो ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं नप्पजहतीति?
अट्ठमको कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो मानानुसयं नप्पजहति, नो च सो ततो विचिकिच्छानुसयं नप्पजहति। स्वेव पुग्गलो अपरियापन्ने सो ततो मानानुसयञ्च नप्पजहति विचिकिच्छानुसयञ्च नप्पजहति। अग्गमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ मानानुसयञ्च नप्पजहन्ति विचिकिच्छानुसयञ्च नप्पजहन्ति।
यो वा पन यतो विचिकिच्छानुसयं नप्पजहति सो ततो मानानुसयं नप्पजहतीति?
अग्गमग्गसमङ्गी कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयं नप्पजहति, नो च सो ततो मानानुसयं नप्पजहति। स्वेव पुग्गलो दुक्खाय वेदनाय अपरियापन्ने सो ततो विचिकिच्छानुसयञ्च नप्पजहति मानानुसयञ्च नप्पजहति। अग्गमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ विचिकिच्छानुसयञ्च नप्पजहन्ति मानानुसयञ्च नप्पजहन्ति।
(क) यो यतो मानानुसयं नप्पजहति सो ततो भवरागानुसयं नप्पजहतीति? आमन्ता।
(ख) यो वा पन यतो भवरागानुसयं नप्पजहति सो ततो मानानुसयं नप्पजहतीति?
अग्गमग्गसमङ्गी कामधातुया द्वीसु वेदनासु सो ततो भवरागानुसयं नप्पजहति, नो च सो ततो मानानुसयं नप्पजहति। स्वेव पुग्गलो दुक्खाय वेदनाय अपरियापन्ने सो ततो भवरागानुसयञ्च नप्पजहति मानानुसयञ्च नप्पजहति। अग्गमग्गसमङ्गिं ठपेत्वा अवसेसा पुग्गला सब्बत्थ भवरागानुसयञ्च नप्पजहन्ति मानानुसयञ्च नप्पजहन्ति।
(क) यो यतो मानानुसयं नप्पजहति सो ततो अविज्जानुसयं नप्पजहतीति?
अग्गमग्गसमङ्गी दुक्खाय वेदनाय सो ततो मानानुसयं नप्पजहति, नो च सो ततो अविज्जानुसयं नप्पजहति। स्वेव पुग्गलो अपरियापन्ने सो ततो मानानुसयञ्च नप्पजहति अविज्जानुसयञ्च नप्पजहति। अग्गमग्गसमङ्गिं ठपेत्वा अवसेसा पुग्गला सब्बत्थ मानानुसयञ्च नप्पजहन्ति अविज्जानुसयञ्च नप्पजहन्ति।
(ख) यो वा पन यतो अविज्जानुसयं नप्पजहति सो ततो मानानुसयं नप्पजहतीति? आमन्ता।
१९०. (क) यो यतो दिट्ठानुसयं नप्पजहति सो ततो विचिकिच्छानुसयं नप्पजहतीति? आमन्ता।
(ख) यो वा पन यतो विचिकिच्छानुसयं नप्पजहति सो ततो दिट्ठानुसयं नप्पजहतीति? आमन्ता …पे॰…।
१९१. (क) यो यतो विचिकिच्छानुसयं नप्पजहति सो ततो भवरागानुसयं नप्पजहतीति?
अग्गमग्गसमङ्गी रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयं नप्पजहति, नो च सो ततो भवरागानुसयं नप्पजहति। स्वेव पुग्गलो कामधातुया तीसु वेदनासु अपरियापन्ने सो ततो विचिकिच्छानुसयञ्च नप्पजहति भवरागानुसयञ्च नप्पजहति। अग्गमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ विचिकिच्छानुसयञ्च नप्पजहन्ति भवरागानुसयञ्च नप्पजहन्ति।
(ख) यो वा पन यतो भवरागानुसयं नप्पजहति सो ततो विचिकिच्छानुसयं नप्पजहतीति?
अट्ठमको कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो भवरागानुसयं नप्पजहति, नो च सो ततो विचिकिच्छानुसयं नप्पजहति। स्वेव पुग्गलो अपरियापन्ने सो ततो भवरागानुसयञ्च नप्पजहति विचिकिच्छानुसयञ्च नप्पजहति। अग्गमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ भवरागानुसयञ्च नप्पजहन्ति विचिकिच्छानुसयञ्च नप्पजहन्ति।
(क) यो यतो विचिकिच्छानुसयं नप्पजहति सो ततो अविज्जानुसयं नप्पजहतीति?
अग्गमग्गसमङ्गी कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयं नप्पजहति, नो च सो ततो अविज्जानुसयं नप्पजहति। स्वेव पुग्गलो अपरियापन्ने सो ततो विचिकिच्छानुसयञ्च नप्पजहति अविज्जानुसयञ्च नप्पजहति। अग्गमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ विचिकिच्छानुसयञ्च नप्पजहन्ति अविज्जानुसयञ्च नप्पजहन्ति।
(ख) यो वा पन यतो अविज्जानुसयं नप्पजहति सो ततो विचिकिच्छानुसयं नप्पजहतीति?
अट्ठमको कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो अविज्जानुसयं नप्पजहति, नो च सो ततो विचिकिच्छानुसयं नप्पजहति । स्वेव पुग्गलो अपरियापन्ने सो ततो अविज्जानुसयञ्च नप्पजहति विचिकिच्छानुसयञ्च नप्पजहति। अग्गमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ अविज्जानुसयञ्च नप्पजहन्ति विचिकिच्छानुसयञ्च नप्पजहन्ति।
१९२. (क) यो यतो भवरागानुसयं नप्पजहति सो ततो अविज्जानुसयं नप्पजहतीति?
अग्गमग्गसमङ्गी कामधातुया तीसु वेदनासु सो ततो भवरागानुसयं नप्पजहति, नो च सो ततो अविज्जानुसयं नप्पजहति। स्वेव पुग्गलो अपरियापन्ने सो ततो भवरागानुसयञ्च नप्पजहति अविज्जानुसयञ्च नप्पजहति। अग्गमग्गसमङ्गिं ठपेत्वा अवसेसा पुग्गला सब्बत्थ भवरागानुसयञ्च नप्पजहन्ति अविज्जानुसयञ्च नप्पजहन्ति।
(ख) यो वा पन यतो अविज्जानुसयं नप्पजहति सो ततो भवरागानुसयं नप्पजहतीति? आमन्ता। (एकमूलकं)
१९३. (क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति सो ततो मानानुसयं नप्पजहतीति?
अग्गमग्गसमङ्गी कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति, नो च सो ततो मानानुसयं नप्पजहति। स्वेव पुग्गलो दुक्खाय वेदनाय अपरियापन्ने सो ततो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति मानानुसयञ्च नप्पजहति । द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहन्ति मानानुसयञ्च नप्पजहन्ति।
(ख) यो वा पन यतो मानानुसयं नप्पजहति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहतीति?
अनागामिमग्गसमङ्गी दुक्खाय वेदनाय सो ततो मानानुसयञ्च कामरागानुसयञ्च नप्पजहति, नो च सो ततो पटिघानुसयं नप्पजहति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो मानानुसयञ्च पटिघानुसयञ्च नप्पजहति, नो च सो ततो कामरागानुसयं नप्पजहति। स्वेव पुग्गलो रूपधातुया अरूपधातुया अपरियापन्ने सो ततो मानानुसयञ्च नप्पजहति कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ मानानुसयञ्च नप्पजहन्ति कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहन्ति।
यो यतो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति सो ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं नप्पजहतीति?
अट्ठमको कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति, नो च सो ततो विचिकिच्छानुसयं नप्पजहति। स्वेव पुग्गलो अपरियापन्ने सो ततो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति, विचिकिच्छानुसयञ्च नप्पजहति। अनागामिमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहन्ति विचिकिच्छानुसयञ्च नप्पजहन्ति ।
यो वा पन यतो विचिकिच्छानुसयं नप्पजहति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहतीति?
अनागामिमग्गसमङ्गी दुक्खाय वेदनाय सो ततो विचिकिच्छानुसयञ्च कामरागानुसयञ्च नप्पजहति, नो च सो ततो पटिघानुसयं नप्पजहति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो विचिकिच्छानुसयञ्च पटिघानुसयञ्च नप्पजहति, नो च सो ततो कामरागानुसयं नप्पजहति। स्वेव पुग्गलो रूपधातुया अरूपधातुया अपरियापन्ने सो ततो विचिकिच्छानुसयञ्च नप्पजहति कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति। अनागामिमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ विचिकिच्छानुसयञ्च नप्पजहन्ति कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहन्ति।
(क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति सो ततो भवरागानुसयं नप्पजहतीति?
अग्गमग्गसमङ्गी रूपधातुया अरूपधातुया सो ततो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति, नो च सो ततो भवरागानुसयं नप्पजहति। स्वेव पुग्गलो कामधातुया तीसु वेदनासु अपरियापन्ने सो ततो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति भवरागानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहन्ति भवरागानुसयञ्च नप्पजहन्ति।
(ख) यो वा पन यतो भवरागानुसयं नप्पजहति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहतीति?
अनागामिमग्गसमङ्गी दुक्खाय वेदनाय सो ततो भवरागानुसयञ्च कामरागानुसयञ्च नप्पजहति, नो च सो ततो पटिघानुसयं नप्पजहति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो भवरागानुसयञ्च पटिघानुसयञ्च नप्पजहति, नो च सो ततो कामरागानुसयं नप्पजहति। स्वेव पुग्गलो रूपधातुया अरूपधातुया अपरियापन्ने सो ततो भवरागानुसयञ्च नप्पजहति कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ भवरागानुसयञ्च नप्पजहन्ति कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहन्ति।
(क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति सो ततो अविज्जानुसयं नप्पजहतीति?
अग्गमग्गसमङ्गी कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति, नो च सो ततो अविज्जानुसयं नप्पजहति। स्वेव पुग्गलो अपरियापन्ने सो ततो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति अविज्जानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहन्ति अविज्जानुसयञ्च नप्पजहन्ति।
(ख) यो वा पन यतो अविज्जानुसयं नप्पजहति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहतीति?
अनागामिमग्गसमङ्गी दुक्खाय वेदनाय सो ततो अविज्जानुसयञ्च कामरागानुसयञ्च नप्पजहति, नो च सो ततो पटिघानुसयं नप्पजहति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो अविज्जानुसयञ्च पटिघानुसयञ्च नप्पजहति, नो च सो ततो कामरागानुसयं नप्पजहति। स्वेव पुग्गलो रूपधातुया अरूपधातुया अपरियापन्ने सो ततो अविज्जानुसयञ्च नप्पजहति कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ अविज्जानुसयञ्च नप्पजहन्ति कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहन्ति। (दुकमूलकं)
१९४. यो यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहति सो ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं नप्पजहतीति?
अट्ठमको कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहति, नो च सो ततो विचिकिच्छानुसयं नप्पजहति। स्वेव पुग्गलो अपरियापन्ने सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहति विचिकिच्छानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहन्ति विचिकिच्छानुसयञ्च नप्पजहन्ति।
यो वा पन यतो विचिकिच्छानुसयं नप्पजहति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहतीति?
अनागामिमग्गसमङ्गी दुक्खाय वेदनाय सो ततो विचिकिच्छानुसयञ्च कामरागानुसयञ्च मानानुसयञ्च नप्पजहति, नो च सो ततो पटिघानुसयं नप्पजहति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो विचिकिच्छानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहति, नो च सो ततो कामरागानुसयं नप्पजहति। स्वेव पुग्गलो रूपधातुया अरूपधातुया अपरियापन्ने सो ततो विचिकिच्छानुसयञ्च नप्पजहति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहति। अग्गमग्गसमङ्गी कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयञ्च कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति, नो च सो ततो मानानुसयं नप्पजहति। स्वेव पुग्गलो दुक्खाय वेदनाय अपरियापन्ने सो ततो विचिकिच्छानुसयञ्च नप्पजहति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ विचिकिच्छानुसयञ्च नप्पजहन्ति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहन्ति।
(क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहति सो ततो भवरागानुसयं नप्पजहतीति? आमन्ता।
(ख) यो वा पन यतो भवरागानुसयं नप्पजहति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहतीति?
अनागामिमग्गसमङ्गी दुक्खाय वेदनाय सो ततो भवरागानुसयञ्च कामरागानुसयञ्च मानानुसयञ्च नप्पजहति, नो च सो ततो पटिघानुसयं नप्पजहति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो भवरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहति, नो च सो ततो कामरागानुसयं नप्पजहति। स्वेव पुग्गलो रूपधातुया अरूपधातुया अपरियापन्ने सो ततो भवरागानुसयञ्च नप्पजहति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहति। अग्गमग्गसमङ्गी कामधातुया द्वीसु वेदनासु सो ततो भवरागानुसयञ्च कामरागानुसयञ्च पटिघानुसयञ्च नप्पजहति, नो च सो ततो मानानुसयं नप्पजहति। स्वेव पुग्गलो दुक्खाय वेदनाय अपरियापन्ने सो ततो भवरागानुसयञ्च नप्पजहति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ भवरागानुसयञ्च नप्पजहन्ति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहन्ति।
(क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहति सो ततो अविज्जानुसयं नप्पजहतीति?
अग्गमग्गसमङ्गी दुक्खाय वेदनाय सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहति, नो च सो ततो अविज्जानुसयं नप्पजहति। स्वेव पुग्गलो अपरियापन्ने सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहति अविज्जानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहन्ति अविज्जानुसयञ्च नप्पजहन्ति।
(ख) यो वा पन यतो अविज्जानुसयं नप्पजहति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहतीति?
अनागामिमग्गसमङ्गी दुक्खाय वेदनाय सो ततो अविज्जानुसयञ्च कामरागानुसयञ्च मानानुसयञ्च नप्पजहति , नो च सो ततो पटिघानुसयं नप्पजहति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो अविज्जानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहति, नो च सो ततो कामरागानुसयं नप्पजहति। स्वेव पुग्गलो रूपधातुया अरूपधातुया अपरियापन्ने सो ततो अविज्जानुसयञ्च नप्पजहति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ अविज्जानुसयञ्च नप्पजहन्ति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहन्ति। (तिकमूलकं)
१९५. (क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च नप्पजहति सो ततो विचिकिच्छानुसयं नप्पजहतीति? आमन्ता।
(ख) यो वा पन यतो विचिकिच्छानुसयं नप्पजहति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च नप्पजहतीति?
अनागामिमग्गसमङ्गी दुक्खाय वेदनाय सो ततो विचिकिच्छानुसयञ्च कामरागानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च नप्पजहति, नो च सो ततो पटिघानुसयं नप्पजहति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो विचिकिच्छानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च नप्पजहति, नो च सो ततो कामरागानुसयं नप्पजहति। स्वेव पुग्गलो रूपधातुया अरूपधातुया अपरियापन्ने सो ततो विचिकिच्छानुसयञ्च नप्पजहति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च नप्पजहति । अग्गमग्गसमङ्गी कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयञ्च कामरागानुसयञ्च पटिघानुसयञ्च दिट्ठानुसयञ्च नप्पजहति, नो च सो ततो मानानुसयं नप्पजहति। स्वेव पुग्गलो दुक्खाय वेदनाय अपरियापन्ने सो ततो विचिकिच्छानुसयञ्च नप्पजहति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ विचिकिच्छानुसयञ्च नप्पजहन्ति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च नप्पजहन्ति …पे॰…। (चतुक्कमूलकं)
१९६. (क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहति सो ततो भवरागानुसयं नप्पजहतीति? आमन्ता।
(ख) यो वा पन यतो भवरागानुसयं नप्पजहति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहतीति?
अट्ठमको कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो भवरागानुसयञ्च कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहति, नो च सो ततो दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहति। स्वेव पुग्गलो अपरियापन्ने सो ततो भवरागानुसयञ्च नप्पजहति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहति। अनागामिमग्गसमङ्गी दुक्खाय वेदनाय सो ततो भवरागानुसयञ्च कामरागानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहति, नो च सो ततो पटिघानुसयं नप्पजहति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो भवरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहति, नो च सो ततो कामरागानुसयं नप्पजहति। स्वेव पुग्गलो रूपधातुया अरूपधातुया अपरियापन्ने सो ततो भवरागानुसयञ्च नप्पजहति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहति। अग्गमग्गसमङ्गी कामधातुया द्वीसु वेदनासु सो ततो भवरागानुसयञ्च कामरागानुसयञ्च पटिघानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहति, नो च सो ततो मानानुसयं नप्पजहति। स्वेव पुग्गलो दुक्खाय वेदनाय अपरियापन्ने सो ततो भवरागानुसयञ्च नप्पजहति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ भवरागानुसयञ्च नप्पजहन्ति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहन्ति।
(क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहति सो ततो अविज्जानुसयं नप्पजहतीति?
अग्गमग्गसमङ्गी दुक्खाय वेदनाय सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहति, नो च सो ततो अविज्जानुसयं नप्पजहति। स्वेव पुग्गलो अपरियापन्ने सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहति अविज्जानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहन्ति अविज्जानुसयञ्च नप्पजहन्ति।
(ख) यो वा पन यतो अविज्जानुसयं नप्पजहति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहतीति?
अट्ठमको कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो अविज्जानुसयञ्च कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च नप्पजहति, नो च सो ततो दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहति। स्वेव पुग्गलो अपरियापन्ने सो ततो अविज्जानुसयञ्च नप्पजहति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहति। अनागामिमग्गसमङ्गी दुक्खाय वेदनाय सो ततो अविज्जानुसयञ्च कामरागानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहति, नो च सो ततो पटिघानुसयं नप्पजहति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो अविज्जानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहति, नो च सो ततो कामरागानुसयं नप्पजहति। स्वेव पुग्गलो रूपधातुया अरूपधातुया अपरियापन्ने सो ततो अविज्जानुसयञ्च नप्पजहति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ अविज्जानुसयञ्च नप्पजहन्ति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहन्ति। (पञ्चकमूलकं)
१९७. (क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च नप्पजहति सो ततो अविज्जानुसयं नप्पजहतीति?
अग्गमग्गसमङ्गी दुक्खाय वेदनाय सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च नप्पजहति, नो च सो ततो अविज्जानुसयं नप्पजहति। स्वेव पुग्गलो अपरियापन्ने सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च नप्पजहति अविज्जानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च नप्पजहन्ति अविज्जानुसयञ्च नप्पजहन्ति।
(ख) यो वा पन यतो अविज्जानुसयं नप्पजहति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च नप्पजहतीति?
अट्ठमको कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो अविज्जानुसयञ्च कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च भवरागानुसयञ्च नप्पजहति, नो च सो ततो दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च नप्पजहति। स्वेव पुग्गलो अपरियापन्ने सो ततो अविज्जानुसयञ्च नप्पजहति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च नप्पजहति। अनागामिमग्गसमङ्गी दुक्खाय वेदनाय सो ततो अविज्जानुसयञ्च कामरागानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च नप्पजहति, नो च सो ततो पटिघानुसयं नप्पजहति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो अविज्जानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च नप्पजहति, नो च सो ततो कामरागानुसयं नप्पजहति। स्वेव पुग्गलो रूपधातुया अरूपधातुया अपरियापन्ने सो ततो अविज्जानुसयञ्च नप्पजहति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च नप्पजहति। द्विन्नं मग्गसमङ्गीनञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ अविज्जानुसयञ्च नप्पजहन्ति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च नप्पजहन्ति। (छक्कमूलकं)
पजहनावारे पटिलोमम्।
पजहनवारो।
४. परिञ्ञावारो
(क) अनुलोमपुग्गलो
१९८. (क) यो कामरागानुसयं परिजानाति सो पटिघानुसयं परिजानातीति? आमन्ता।
(ख) यो वा पन पटिघानुसयं परिजानाति सो कामरागानुसयं परिजानातीति? आमन्ता।
(क) यो कामरागानुसयं परिजानाति सो मानानुसयं परिजानातीति?
तदेकट्ठं परिजानाति।
(ख) यो वा पन मानानुसयं परिजानाति सो कामरागानुसयं परिजानातीति? नो।
यो कामरागानुसयं परिजानाति सो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं परिजानातीति? नो।
यो वा पन विचिकिच्छानुसयं परिजानाति सो कामरागानुसयं परिजानातीति?
तदेकट्ठं परिजानाति।
यो कामरागानुसयं परिजानाति सो भवरागानुसयं…पे॰… अविज्जानुसयं परिजानातीति?
तदेकट्ठं परिजानाति।
यो वा पन अविज्जानुसयं परिजानाति सो कामरागानुसयं परिजानातीति? नो।
१९९. (क) यो पटिघानुसयं परिजानाति सो मानानुसयं परिजानातीति?
तदेकट्ठं परिजानाति।
(ख) यो वा पन मानानुसयं परिजानाति सो पटिघानुसयं परिजानातीति? नो।
यो पटिघानुसयं परिजानाति सो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं परिजानातीति? नो।
यो वा पन विचिकिच्छानुसयं परिजानाति सो पटिघानुसयं परिजानातीति?
तदेकट्ठं परिजानाति।
यो पटिघानुसयं परिजानाति सो भवरागानुसयं…पे॰… अविज्जानुसयं परिजानातीति?
तदेकट्ठं परिजानाति।
यो वा पन अविज्जानुसयं परिजानाति सो पटिघानुसयं परिजानातीति? नो।
२००. यो मानानुसयं परिजानाति सो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं परिजानातीति? नो।
यो वा पन विचिकिच्छानुसयं परिजानाति सो मानानुसयं परिजानातीति?
तदेकट्ठं परिजानाति।
यो मानानुसयं परिजानाति सो भवरागानुसयं…पे॰… अविज्जानुसयं परिजानातीति? आमन्ता।
यो वा पन अविज्जानुसयं परिजानाति सो मानानुसयं परिजानातीति? आमन्ता।
२०१. (क) यो दिट्ठानुसयं परिजानाति सो विचिकिच्छानुसयं परिजानातीति? आमन्ता।
(ख) यो वा पन विचिकिच्छानुसयं परिजानाति सो दिट्ठानुसयं परिजानातीति? आमन्ता …पे॰…।
२०२. यो विचिकिच्छानुसयं परिजानाति सो भवरागानुसयं…पे॰… अविज्जानुसयं परिजानातीति?
तदेकट्ठं परिजानाति।
यो वा पन अविज्जानुसयं परिजानाति सो विचिकिच्छानुसयं परिजानातीति? नो।
२०३. (क) यो भवरागानुसयं परिजानाति सो अविज्जानुसयं परिजानातीति? आमन्ता।
(ख) यो वा पन अविज्जानुसयं परिजानाति सो भवरागानुसयं परिजानातीति? आमन्ता। (एकमूलकं)
२०४. (क) यो कामरागानुसयञ्च पटिघानुसयञ्च परिजानाति सो मानानुसयं परिजानातीति?
तदेकट्ठं परिजानाति।
(ख) यो वा पन मानानुसयं परिजानाति सो कामरागानुसयञ्च पटिघानुसयञ्च परिजानातीति? नो।
यो कामरागानुसयञ्च पटिघानुसयञ्च परिजानाति सो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं परिजानातीति? नो।
यो वा पन विचिकिच्छानुसयं परिजानाति सो कामरागानुसयञ्च पटिघानुसयञ्च परिजानातीति?
तदेकट्ठं परिजानाति।
यो कामरागानुसयञ्च पटिघानुसयञ्च परिजानाति सो भवरागानुसयं…पे॰… अविज्जानुसयं परिजानातीति?
तदेकट्ठं परिजानाति।
यो वा पन अविज्जानुसयं परिजानाति सो कामरागानुसयञ्च पटिघानुसयञ्च परिजानातीति? नो। (दुकमूलकं)
२०५. यो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च परिजानाति सो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं परिजानातीति? नत्थि।
यो वा पन विचिकिच्छानुसयं परिजानाति सो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च परिजानातीति?
तदेकट्ठं परिजानाति।
यो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च परिजानाति सो भवरागानुसयं…पे॰… अविज्जानुसयं परिजानातीति? नत्थि।
यो वा पन अविज्जानुसयं परिजानाति सो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च परिजानातीति?
मानानुसयं परिजानाति। (तिकमूलकं)
२०६. यो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च परिजानाति सो विचिकिच्छानुसयं परिजानातीति? नत्थि।
यो वा पन विचिकिच्छानुसयं परिजानाति सो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च परिजानातीति?
दिट्ठानुसयं परिजानाति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च तदेकट्ठं परिजानाति …पे॰…। (चतुक्कमूलकं)
२०७. यो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च परिजानाति सो भवरागानुसयं…पे॰… अविज्जानुसयं परिजानातीति? नत्थि।
यो वा पन अविज्जानुसयं परिजानाति सो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च परिजानातीति?
मानानुसयं परिजानाति। (पञ्चकमूलकं)
२०८. (क) यो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च परिजानाति सो अविज्जानुसयं परिजानातीति? नत्थि।
(ख) यो वा पन अविज्जानुसयं परिजानाति सो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च परिजानातीति?
मानानुसयञ्च भवरागानुसयञ्च परिजानाति। (छक्कमूलकं)
(ख) अनुलोमओकासो
२०९. (क) यतो कामरागानुसयं परिजानाति ततो पटिघानुसयं परिजानातीति? नो।
(ख) यतो वा पन पटिघानुसयं परिजानाति ततो कामरागानुसयं परिजानातीति? नो।
(क) यतो कामरागानुसयं परिजानाति ततो मानानुसयं परिजानातीति? आमन्ता।
(ख) यतो वा पन मानानुसयं परिजानाति ततो कामरागानुसयं परिजानातीति?
रूपधातुया अरूपधातुया ततो मानानुसयं परिजानाति, नो च ततो कामरागानुसयं परिजानाति। कामधातुया द्वीसु वेदनासु ततो मानानुसयञ्च परिजानाति कामरागानुसयञ्च परिजानाति।
यतो कामरागानुसयं परिजानाति ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं परिजानातीति? आमन्ता ।
यतो वा पन विचिकिच्छानुसयं परिजानाति ततो कामरागानुसयं परिजानातीति?
दुक्खाय वेदनाय रूपधातुया अरूपधातुया ततो विचिकिच्छानुसयं परिजानाति, नो च ततो कामरागानुसयं परिजानाति। कामधातुया द्वीसु वेदनासु ततो विचिकिच्छानुसयञ्च परिजानाति कामरागानुसयञ्च परिजानाति।
(क) यतो कामरागानुसयं परिजानाति ततो भवरागानुसयं परिजानातीति? नो।
(ख) यतो वा पन भवरागानुसयं परिजानाति ततो कामरागानुसयं परिजानातीति? नो।
(क) यतो कामरागानुसयं परिजानाति ततो अविज्जानुसयं परिजानातीति? आमन्ता।
(ख) यतो वा पन अविज्जानुसयं परिजानाति ततो कामरागानुसयं परिजानातीति?
दुक्खाय वेदनाय रूपधातुया अरूपधातुया ततो अविज्जानुसयं परिजानाति, नो च ततो कामरागानुसयं परिजानाति। कामधातुया द्वीसु वेदनासु ततो अविज्जानुसयञ्च परिजानाति कामरागानुसयञ्च परिजानाति।
२१०. (क) यतो पटिघानुसयं परिजानाति ततो मानानुसयं परिजानातीति? नो।
(ख) यतो वा पन मानानुसयं परिजानाति ततो पटिघानुसयं परिजानातीति? नो।
यतो पटिघानुसयं परिजानाति ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं परिजानातीति? आमन्ता।
यतो वा पन विचिकिच्छानुसयं परिजानाति ततो पटिघानुसयं परिजानातीति?
कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया ततो विचिकिच्छानुसयं परिजानाति, नो च ततो पटिघानुसयं परिजानाति। दुक्खाय वेदनाय ततो विचिकिच्छानुसयञ्च परिजानाति पटिघानुसयञ्च परिजानाति।
(क) यतो पटिघानुसयं परिजानाति ततो भवरागानुसयं परिजानातीति? नो।
(ख) यतो वा पन भवरागानुसयं परिजानाति ततो पटिघानुसयं परिजानातीति? नो।
(क) यतो पटिघानुसयं परिजानाति ततो अविज्जानुसयं परिजानातीति? आमन्ता।
(ख) यतो वा पन अविज्जानुसयं परिजानाति ततो पटिघानुसयं परिजानातीति?
कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया ततो अविज्जानुसयं परिजानाति, नो च ततो पटिघानुसयं परिजानाति। दुक्खाय वेदनाय ततो अविज्जानुसयञ्च परिजानाति पटिघानुसयञ्च परिजानाति।
२११. यतो मानानुसयं परिजानाति ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं परिजानातीति? आमन्ता।
यतो वा पन विचिकिच्छानुसयं परिजानाति ततो मानानुसयं परिजानातीति?
दुक्खाय वेदनाय ततो विचिकिच्छानुसयं परिजानाति, नो च ततो मानानुसयं परिजानाति। कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया ततो विचिकिच्छानुसयञ्च परिजानाति मानानुसयञ्च परिजानाति।
(क) यतो मानानुसयं परिजानाति ततो भवरागानुसयं परिजानातीति?
कामधातुया द्वीसु वेदनासु ततो मानानुसयं परिजानाति, नो च ततो भवरागानुसयं परिजानाति। रूपधातुया अरूपधातुया ततो मानानुसयञ्च परिजानाति भवरागानुसयञ्च परिजानाति ।
(ख) यतो वा पन भवरागानुसयं परिजानाति ततो मानानुसयं परिजानातीति? आमन्ता।
(क) यतो मानानुसयं परिजानाति ततो अविज्जानुसयं परिजानातीति? आमन्ता।
(ख) यतो वा पन अविज्जानुसयं परिजानाति ततो मानानुसयं परिजानातीति?
दुक्खाय वेदनाय ततो अविज्जानुसयं परिजानाति, नो च ततो मानानुसयं परिजानाति। कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया ततो अविज्जानुसयञ्च परिजानाति मानानुसयञ्च परिजानाति।
२१२. (क) यतो दिट्ठानुसयं परिजानाति ततो विचिकिच्छानुसयं परिजानातीति? आमन्ता।
(ख) यतो वा पन विचिकिच्छानुसयं परिजानाति ततो दिट्ठानुसयं परिजानातीति? आमन्ता …पे॰…।
२१३. (क) यतो विचिकिच्छानुसयं परिजानाति ततो भवरागानुसयं परिजानातीति?
कामधातुया तीसु वेदनासु ततो विचिकिच्छानुसयं परिजानाति, नो च ततो भवरागानुसयं परिजानाति। रूपधातुया अरूपधातुया ततो विचिकिच्छानुसयञ्च परिजानाति भवरागानुसयञ्च परिजानाति।
(ख) यतो वा पन भवरागानुसयं परिजानाति ततो विचिकिच्छानुसयं परिजानातीति? आमन्ता।
(क) यतो विचिकिच्छानुसयं परिजानाति ततो अविज्जानुसयं परिजानातीति? आमन्ता।
(ख) यतो वा पन अविज्जानुसयं परिजानाति ततो विचिकिच्छानुसयं परिजानातीति? आमन्ता।
२१४. (क) यतो भवरागानुसयं परिजानाति ततो अविज्जानुसयं परिजानातीति? आमन्ता।
(ख) यतो वा पन अविज्जानुसयं परिजानाति ततो भवरागानुसयं परिजानातीति?
कामधातुया तीसु वेदनासु ततो अविज्जानुसयं परिजानाति, नो च ततो भवरागानुसयं परिजानाति। रूपधातुया अरूपधातुया ततो अविज्जानुसयञ्च परिजानाति भवरागानुसयञ्च परिजानाति। (एकमूलकं)
२१५. (क) यतो कामरागानुसयञ्च पटिघानुसयञ्च परिजानाति ततो मानानुसयं परिजानातीति? नत्थि।
(ख) यतो वा पन मानानुसयं परिजानाति ततो कामरागानुसयञ्च पटिघानुसयञ्च परिजानातीति?
रूपधातुया अरूपधातुया ततो मानानुसयं परिजानाति, नो च ततो कामरागानुसयञ्च पटिघानुसयञ्च परिजानाति। कामधातुया द्वीसु वेदनासु ततो मानानुसयञ्च कामरागानुसयञ्च परिजानाति, नो च ततो पटिघानुसयं परिजानाति।
यतो कामरागानुसयञ्च पटिघानुसयञ्च परिजानाति ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं परिजानातीति? नत्थि।
यतो वा पन विचिकिच्छानुसयं परिजानाति ततो कामरागानुसयञ्च पटिघानुसयञ्च परिजानातीति?
रूपधातुया अरूपधातुया ततो विचिकिच्छानुसयं परिजानाति, नो च ततो कामरागानुसयञ्च पटिघानुसयञ्च परिजानाति। कामधातुया द्वीसु वेदनासु ततो विचिकिच्छानुसयञ्च कामरागानुसयञ्च परिजानाति , नो च ततो पटिघानुसयं परिजानाति। दुक्खाय वेदनाय ततो विचिकिच्छानुसयञ्च पटिघानुसयञ्च परिजानाति, नो च ततो कामरागानुसयं परिजानाति।
(क) यतो कामरागानुसयञ्च पटिघानुसयञ्च परिजानाति ततो भवरागानुसयं परिजानातीति? नत्थि।
(ख) यतो वा पन भवरागानुसयं परिजानाति ततो कामरागानुसयञ्च पटिघानुसयञ्च परिजानातीति? नो।
(क) यतो कामरागानुसयञ्च पटिघानुसयञ्च परिजानाति ततो अविज्जानुसयं परिजानातीति? नत्थि।
(ख) यतो वा पन अविज्जानुसयं परिजानाति ततो कामरागानुसयञ्च पटिघानुसयञ्च परिजानातीति?
रूपधातुया अरूपधातुया ततो अविज्जानुसयं परिजानाति, नो च ततो कामरागानुसयञ्च पटिघानुसयञ्च परिजानाति। कामधातुया द्वीसु वेदनासु ततो अविज्जानुसयञ्च कामरागानुसयञ्च परिजानाति, नो च ततो पटिघानुसयं परिजानाति। दुक्खाय वेदनाय ततो अविज्जानुसयञ्च पटिघानुसयञ्च परिजानाति, नो च ततो कामरागानुसयं परिजानाति। (दुकमूलकं)
२१६. यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च परिजानाति ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं परिजानातीति? नत्थि ।
यतो वा पन विचिकिच्छानुसयं परिजानाति ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च परिजानातीति?
रूपधातुया अरूपधातुया ततो विचिकिच्छानुसयञ्च मानानुसयञ्च परिजानाति, नो च ततो कामरागानुसयञ्च पटिघानुसयञ्च परिजानाति। कामधातुया द्वीसु वेदनासु ततो विचिकिच्छानुसयञ्च कामरागानुसयञ्च मानानुसयञ्च परिजानाति, नो च ततो पटिघानुसयं परिजानाति। दुक्खाय वेदनाय ततो विचिकिच्छानुसयञ्च पटिघानुसयञ्च परिजानाति, नो च ततो कामरागानुसयञ्च मानानुसयञ्च परिजानाति।
(क) यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च परिजानाति ततो भवरागानुसयं परिजानातीति? नत्थि।
(ख) यतो वा पन भवरागानुसयं परिजानाति ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च परिजानातीति?
रूपधातुया अरूपधातुया ततो भवरागानुसयञ्च मानानुसयञ्च परिजानाति, नो च ततो कामरागानुसयञ्च पटिघानुसयञ्च परिजानाति।
(क) यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च परिजानाति ततो अविज्जानुसयं परिजानातीति? नत्थि।
(ख) यतो वा पन अविज्जानुसयं परिजानाति ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च परिजानातीति?
रूपधातुया अरूपधातुया ततो अविज्जानुसयञ्च मानानुसयञ्च परिजानाति, नो च ततो कामरागानुसयञ्च पटिघानुसयञ्च परिजानाति। कामधातुया द्वीसु वेदनासु ततो अविज्जानुसयञ्च कामरागानुसयञ्च मानानुसयञ्च परिजानाति, नो च ततो पटिघानुसयं परिजानाति। दुक्खाय वेदनाय ततो अविज्जानुसयञ्च पटिघानुसयञ्च परिजानाति, नो च ततो कामरागानुसयञ्च मानानुसयञ्च परिजानाति। (तिकमूलकं)
२१७. (क) यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च परिजानाति ततो विचिकिच्छानुसयं परिजानातीति? नत्थि।
(ख) यतो वा पन विचिकिच्छानुसयं परिजानाति ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च परिजानातीति?
रूपधातुया अरूपधातुया ततो विचिकिच्छानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च परिजानाति, नो च ततो कामरागानुसयञ्च पटिघानुसयञ्च परिजानाति। कामधातुया द्वीसु वेदनासु ततो विचिकिच्छानुसयञ्च कामरागानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च परिजानाति, नो च ततो पटिघानुसयं परिजानाति। दुक्खाय वेदनाय ततो विचिकिच्छानुसयञ्च पटिघानुसयञ्च दिट्ठानुसयञ्च परिजानाति, नो च ततो कामरागानुसयञ्च मानानुसयञ्च परिजानाति …पे॰…। (चतुक्कमूलकं)
२१८. (क) यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च परिजानाति ततो भवरागानुसयं परिजानातीति? नत्थि।
(ख) यतो वा पन भवरागानुसयं परिजानाति ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च परिजानातीति?
रूपधातुया अरूपधातुया ततो भवरागानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च परिजानाति, नो च ततो कामरागानुसयञ्च पटिघानुसयञ्च परिजानाति।
(क) यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च परिजानाति ततो अविज्जानुसयं परिजानातीति? नत्थि।
(ख) यतो वा पन अविज्जानुसयं परिजानाति ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च परिजानातीति?
रूपधातुया अरूपधातुया ततो अविज्जानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च परिजानाति, नो च ततो कामरागानुसयञ्च पटिघानुसयञ्च परिजानाति। कामधातुया द्वीसु वेदनासु ततो अविज्जानुसयञ्च कामरागानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च परिजानाति, नो च ततो पटिघानुसयं परिजानाति। दुक्खाय वेदनाय ततो अविज्जानुसयञ्च पटिघानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च परिजानाति, नो च ततो कामरागानुसयञ्च मानानुसयञ्च परिजानाति। (पञ्चकमूलकं)
२१९. (क) यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च परिजानाति ततो अविज्जानुसयं परिजानातीति? नत्थि।
(ख) यतो वा पन अविज्जानुसयं परिजानाति ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च परिजानातीति?
रूपधातुया अरूपधातुया ततो अविज्जानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च परिजानाति, नो च ततो कामरागानुसयञ्च पटिघानुसयञ्च परिजानाति। कामधातुया द्वीसु वेदनासु ततो अविज्जानुसयञ्च कामरागानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च परिजानाति, नो च ततो पटिघानुसयञ्च भवरागानुसयञ्च परिजानाति। दुक्खाय वेदनाय ततो अविज्जानुसयञ्च पटिघानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च परिजानाति, नो च ततो कामरागानुसयञ्च मानानुसयञ्च भवरागानुसयञ्च परिजानाति। (छक्कमूलकं)
(ग) अनुलोमपुग्गलोकासा
२२०. (क) यो यतो कामरागानुसयं परिजानाति सो ततो पटिघानुसयं परिजानातीति? नो।
(ख) यो वा पन यतो पटिघानुसयं परिजानाति सो ततो कामरागानुसयं परिजानातीति? नो।
(क) यो यतो कामरागानुसयं परिजानाति सो ततो मानानुसयं परिजानातीति?
तदेकट्ठं परिजानाति ।
(ख) यो वा पन यतो मानानुसयं परिजानाति सो ततो कामरागानुसयं परिजानातीति? नो।
यो यतो कामरागानुसयं परिजानाति सो ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं परिजानातीति? नो।
यो वा पन यतो विचिकिच्छानुसयं परिजानाति सो ततो कामरागानुसयं परिजानातीति?
अट्ठमको दुक्खाय वेदनाय रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयं परिजानाति, नो च सो ततो कामरागानुसयं परिजानाति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो विचिकिच्छानुसयं परिजानाति, कामरागानुसयं तदेकट्ठं परिजानाति।
(क) यो यतो कामरागानुसयं परिजानाति सो ततो भवरागानुसयं परिजानातीति? नो।
(ख) यो वा पन यतो भवरागानुसयं परिजानाति सो ततो कामरागानुसयं परिजानातीति? नो।
(क) यो यतो कामरागानुसयं परिजानाति सो ततो अविज्जानुसयं परिजानातीति?
तदेकट्ठं परिजानाति।
(ख) यो वा पन यतो अविज्जानुसयं परिजानाति सो ततो कामरागानुसयं परिजानातीति? नो।
२२१. (क) यो यतो पटिघानुसयं परिजानाति सो ततो मानानुसयं परिजानातीति? नो।
(ख) यो वा पन यतो मानानुसयं परिजानाति सो ततो पटिघानुसयं परिजानातीति? नो।
यो यतो पटिघानुसयं परिजानाति सो ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं परिजानातीति? नो।
यो वा पन यतो विचिकिच्छानुसयं परिजानाति सो ततो पटिघानुसयं परिजानातीति?
अट्ठमको कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयं परिजानाति, नो च सो ततो पटिघानुसयं परिजानाति। स्वेव पुग्गलो दुक्खाय वेदनाय सो ततो विचिकिच्छानुसयं परिजानाति, पटिघानुसयं तदेकट्ठं परिजानाति।
(क) यो यतो पटिघानुसयं परिजानाति सो ततो भवरागानुसयं परिजानातीति? नो।
(ख) यो वा पन यतो भवरागानुसयं परिजानाति सो ततो पटिघानुसयं परिजानातीति? नो।
(क) यो यतो पटिघानुसयं परिजानाति सो ततो अविज्जानुसयं परिजानातीति?
तदेकट्ठं परिजानाति।
(ख) यो वा पन यतो अविज्जानुसयं परिजानाति सो ततो पटिघानुसयं परिजानातीति? नो।
२२२. यो यतो मानानुसयं परिजानाति सो ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं परिजानातीति? नो।
यो वा पन यतो विचिकिच्छानुसयं परिजानाति सो ततो मानानुसयं परिजानातीति?
अट्ठमको दुक्खाय वेदनाय सो ततो विचिकिच्छानुसयं परिजानाति, नो च सो ततो मानानुसयं परिजानाति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयं परिजानाति, मानानुसयं तदेकट्ठं परिजानाति।
(क) यो यतो मानानुसयं परिजानाति सो ततो भवरागानुसयं परिजानातीति?
अग्गमग्गसमङ्गी कामधातुया द्वीसु वेदनासु सो ततो मानानुसयं परिजानाति, नो च सो ततो भवरागानुसयं परिजानाति। स्वेव पुग्गलो रूपधातुया अरूपधातुया सो ततो मानानुसयञ्च परिजानाति भवरागानुसयञ्च परिजानाति।
(ख) यो वा पन यतो भवरागानुसयं परिजानाति सो ततो मानानुसयं परिजानातीति? आमन्ता।
(क) यो यतो मानानुसयं परिजानाति सो ततो अविज्जानुसयं परिजानातीति? आमन्ता।
(ख) यो वा पन यतो अविज्जानुसयं परिजानाति सो ततो मानानुसयं परिजानातीति?
अग्गमग्गसमङ्गी दुक्खाय वेदनाय सो ततो अविज्जानुसयं परिजानाति, नो च सो ततो मानानुसयं परिजानाति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो अविज्जानुसयञ्च परिजानाति मानानुसयञ्च परिजानाति।
२२३. (क) यो यतो दिट्ठानुसयं परिजानाति सो ततो विचिकिच्छानुसयं परिजानातीति? आमन्ता।
(ख) यो वा पन यतो विचिकिच्छानुसयं परिजानाति सो ततो दिट्ठानुसयं परिजानातीति? आमन्ता …पे॰…।
२२४. (क) यो यतो विचिकिच्छानुसयं परिजानाति सो ततो भवरागानुसयं परिजानातीति?
अट्ठमको कामधातुया तीसु वेदनासु सो ततो विचिकिच्छानुसयं परिजानाति, नो च सो ततो भवरागानुसयं परिजानाति। स्वेव पुग्गलो रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयं परिजानाति, भवरागानुसयं तदेकट्ठं परिजानाति।
(ख) यो वा पन यतो भवरागानुसयं परिजानाति सो ततो विचिकिच्छानुसयं परिजानातीति? नो।
(क) यो यतो विचिकिच्छानुसयं परिजानाति सो ततो अविज्जानुसयं परिजानातीति?
तदेकट्ठं परिजानाति।
(ख) यो वा पन यतो अविज्जानुसयं परिजानाति सो ततो विचिकिच्छानुसयं परिजानातीति? नो।
२२५. (क) यो यतो भवरागानुसयं परिजानाति सो ततो अविज्जानुसयं परिजानातीति? आमन्ता।
(ख) यो वा पन यतो अविज्जानुसयं परिजानाति सो ततो भवरागानुसयं परिजानातीति?
अग्गमग्गसमङ्गी कामधातुया तीसु वेदनासु सो ततो अविज्जानुसयं परिजानाति, नो च सो ततो भवरागानुसयं परिजानाति। स्वेव पुग्गलो रूपधातुया अरूपधातुया सो ततो अविज्जानुसयञ्च परिजानाति भवरागानुसयञ्च परिजानाति। (एकमूलकं)
२२६. (क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च परिजानाति सो ततो मानानुसयं परिजानातीति? नत्थि।
(ख) यो वा पन यतो मानानुसयं परिजानाति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च परिजानातीति? नो।
यो यतो कामरागानुसयञ्च पटिघानुसयञ्च परिजानाति सो ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं परिजानातीति? नत्थि।
यो वा पन यतो विचिकिच्छानुसयं परिजानाति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च परिजानातीति?
अट्ठमको रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयं परिजानाति, नो च सो ततो कामरागानुसयञ्च पटिघानुसयञ्च परिजानाति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो विचिकिच्छानुसयञ्च परिजानाति कामरागानुसयञ्च तदेकट्ठं परिजानाति, नो च सो ततो पटिघानुसयं परिजानाति। स्वेव पुग्गलो दुक्खाय वेदनाय सो ततो विचिकिच्छानुसयञ्च परिजानाति पटिघानुसयञ्च तदेकट्ठं परिजानाति, नो च सो ततो कामरागानुसयं परिजानाति।
(क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च परिजानाति सो ततो भवरागानुसयं परिजानातीति? नत्थि।
(ख) यो वा पन यतो भवरागानुसयं परिजानाति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च परिजानातीति? नो।
(क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च परिजानाति सो ततो अविज्जानुसयं परिजानातीति? नत्थि।
(ख) यो वा पन यतो अविज्जानुसयं परिजानाति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च परिजानातीति? नो। (दुकमूलकं)
२२७. यो यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च परिजानाति सो ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं परिजानातीति? नत्थि ।
यो वा पन यतो विचिकिच्छानुसयं परिजानाति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च परिजानातीति?
अट्ठमको रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयञ्च परिजानाति मानानुसयञ्च तदेकट्ठं परिजानाति, नो च सो ततो कामरागानुसयञ्च पटिघानुसयञ्च परिजानाति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो विचिकिच्छानुसयञ्च परिजानाति कामरागानुसयञ्च मानानुसयञ्च तदेकट्ठं परिजानाति, नो च सो ततो पटिघानुसयं परिजानाति। स्वेव पुग्गलो दुक्खाय वेदनाय सो ततो विचिकिच्छानुसयञ्च परिजानाति पटिघानुसयञ्च तदेकट्ठं परिजानाति, नो च सो ततो कामरागानुसयञ्च मानानुसयञ्च परिजानाति।
(क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च परिजानाति सो ततो भवरागानुसयं परिजानातीति? नत्थि।
(ख) यो वा पन यतो भवरागानुसयं परिजानाति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च परिजानातीति?
मानानुसयं परिजानाति।
(क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च परिजानाति सो ततो अविज्जानुसयं परिजानातीति? नत्थि।
(ख) यो वा पन यतो अविज्जानुसयं परिजानाति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च परिजानातीति?
अग्गमग्गसमङ्गी दुक्खाय वेदनाय सो ततो अविज्जानुसयं परिजानाति, नो च सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च परिजानाति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो अविज्जानुसयञ्च मानानुसयञ्च परिजानाति, नो च सो ततो कामरागानुसयञ्च पटिघानुसयञ्च परिजानाति। (तिकमूलकं)
२२८. (क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च परिजानाति सो ततो विचिकिच्छानुसयं परिजानातीति? नत्थि।
(ख) यो वा पन यतो विचिकिच्छानुसयं परिजानाति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च परिजानातीति?
अट्ठमको रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयञ्च दिट्ठानुसयञ्च परिजानाति मानानुसयञ्च तदेकट्ठं परिजानाति, नो च सो ततो कामरागानुसयञ्च पटिघानुसयञ्च परिजानाति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो विचिकिच्छानुसयञ्च दिट्ठानुसयञ्च परिजानाति कामरागानुसयञ्च मानानुसयञ्च तदेकट्ठं परिजानाति, नो च सो ततो पटिघानुसयं परिजानाति। स्वेव पुग्गलो दुक्खाय वेदनाय सो ततो विचिकिच्छानुसयञ्च दिट्ठानुसयञ्च परिजानाति पटिघानुसयञ्च तदेकट्ठं परिजानाति, नो च सो ततो कामरागानुसयञ्च मानानुसयञ्च परिजानाति …पे॰…। (चतुक्कमूलकं)
२२९. (क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च परिजानाति सो ततो भवरागानुसयं परिजानातीति? नत्थि।
(ख) यो वा पन यतो भवरागानुसयं परिजानाति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च परिजानातीति?
मानानुसयं परिजानाति।
(क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च परिजानाति सो ततो अविज्जानुसयं परिजानातीति? नत्थि।
(ख) यो वा पन यतो अविज्जानुसयं परिजानाति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च परिजानातीति?
अग्गमग्गसमङ्गी दुक्खाय वेदनाय सो ततो अविज्जानुसयं परिजानाति, नो च सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च परिजानाति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो अविज्जानुसयञ्च मानानुसयञ्च परिजानाति, नो च सो ततो कामरागानुसयञ्च पटिघानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च परिजानाति। (पञ्चकमूलकं)
२३०. (क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च परिजानाति सो ततो अविज्जानुसयं परिजानातीति? नत्थि।
(ख) यो वा पन यतो अविज्जानुसयं परिजानाति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च परिजानातीति?
अग्गमग्गसमङ्गी दुक्खाय वेदनाय सो ततो अविज्जानुसयं परिजानाति, नो च सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च परिजानाति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो अविज्जानुसयञ्च मानानुसयञ्च परिजानाति, नो च सो ततो कामरागानुसयञ्च पटिघानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च परिजानाति। स्वेव पुग्गलो रूपधातुया अरूपधातुया सो ततो अविज्जानुसयञ्च मानानुसयञ्च भवरागानुसयञ्च परिजानाति, नो च सो ततो कामरागानुसयञ्च पटिघानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च परिजानाति। (छक्कमूलकं)
परिञ्ञावारे अनुलोमम्।
४. परिञ्ञावार
(घ) पटिलोमपुग्गलो
२३१. (क) यो कामरागानुसयं न परिजानाति सो पटिघानुसयं न परिजानातीति? आमन्ता।
(ख) यो वा पन पटिघानुसयं न परिजानाति सो कामरागानुसयं न परिजानातीति? आमन्ता।
(क) यो कामरागानुसयं न परिजानाति सो मानानुसयं न परिजानातीति?
अग्गमग्गसमङ्गी कामरागानुसयं न परिजानाति, नो च सो मानानुसयं न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला कामरागानुसयञ्च न परिजानन्ति मानानुसयञ्च न परिजानन्ति।
(ख) यो वा पन मानानुसयं न परिजानाति सो कामरागानुसयं न परिजानातीति?
अनागामिमग्गसमङ्गी मानानुसयं न परिजानाति, नो च सो कामरागानुसयं न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला मानानुसयञ्च न परिजानन्ति कामरागानुसयञ्च न परिजानन्ति।
यो कामरागानुसयं न परिजानाति सो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं न परिजानातीति?
अट्ठमको कामरागानुसयं न परिजानाति, नो च सो विचिकिच्छानुसयं न परिजानाति। अनागामिमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला कामरागानुसयञ्च न परिजानन्ति विचिकिच्छानुसयञ्च न परिजानन्ति।
यो वा पन विचिकिच्छानुसयं न परिजानाति सो कामरागानुसयं न परिजानातीति?
अनागामिमग्गसमङ्गी विचिकिच्छानुसयं न परिजानाति, नो च सो कामरागानुसयं न परिजानाति। अनागामिमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला विचिकिच्छानुसयञ्च न परिजानन्ति कामरागानुसयञ्च न परिजानन्ति।
यो कामरागानुसयं न परिजानाति सो भवरागानुसयं…पे॰… अविज्जानुसयं न परिजानातीति?
अग्गमग्गसमङ्गी कामरागानुसयं न परिजानाति, नो च सो अविज्जानुसयं न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला कामरागानुसयञ्च न परिजानन्ति अविज्जानुसयञ्च न परिजानन्ति।
यो वा पन अविज्जानुसयं न परिजानाति सो कामरागानुसयं न परिजानातीति?
अनागामिमग्गसमङ्गी अविज्जानुसयं न परिजानाति, नो च सो कामरागानुसयं न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला अविज्जानुसयञ्च न परिजानन्ति कामरागानुसयञ्च न परिजानन्ति।
२३२. (क) यो पटिघानुसयं न परिजानाति सो मानानुसयं न परिजानातीति?
अग्गमग्गसमङ्गी पटिघानुसयं न परिजानाति, नो च सो मानानुसयं न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला पटिघानुसयञ्च न परिजानन्ति मानानुसयञ्च न परिजानन्ति।
(ख) यो वा पन मानानुसयं न परिजानाति सो पटिघानुसयं न परिजानातीति?
अनागामिमग्गसमङ्गी मानानुसयं न परिजानाति, नो च सो पटिघानुसयं न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला मानानुसयञ्च न परिजानन्ति पटिघानुसयञ्च न परिजानन्ति।
यो पटिघानुसयं न परिजानाति सो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं न परिजानातीति?
अट्ठमको पटिघानुसयं न परिजानाति, नो च सो विचिकिच्छानुसयं न परिजानाति। अनागामिमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला पटिघानुसयञ्च न परिजानन्ति विचिकिच्छानुसयञ्च न परिजानन्ति।
यो वा पन विचिकिच्छानुसयं न परिजानाति सो पटिघानुसयं न परिजानातीति?
अनागामिमग्गसमङ्गी विचिकिच्छानुसयं न परिजानाति, नो च सो पटिघानुसयं न परिजानाति। अनागामिमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला विचिकिच्छानुसयञ्च न परिजानन्ति पटिघानुसयञ्च न परिजानन्ति।
यो पटिघानुसयं न परिजानाति सो भवरागानुसयं…पे॰… अविज्जानुसयं न परिजानातीति?
अग्गमग्गसमङ्गी पटिघानुसयं न परिजानाति, नो च सो अविज्जानुसयं न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला पटिघानुसयञ्च न परिजानन्ति अविज्जानुसयञ्च न परिजानन्ति।
यो वा पन अविज्जानुसयं न परिजानाति सो पटिघानुसयं न परिजानातीति?
अनागामिमग्गसमङ्गी अविज्जानुसयं न परिजानाति, नो च सो पटिघानुसयं न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला अविज्जानुसयञ्च न परिजानन्ति पटिघानुसयञ्च न परिजानन्ति।
२३३. यो मानानुसयं न परिजानाति सो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं न परिजानातीति?
अट्ठमको मानानुसयं न परिजानाति, नो च सो विचिकिच्छानुसयं न परिजानाति। अग्गमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला मानानुसयञ्च न परिजानन्ति विचिकिच्छानुसयञ्च न परिजानन्ति।
यो वा पन विचिकिच्छानुसयं न परिजानाति सो मानानुसयं न परिजानातीति?
अग्गमग्गसमङ्गी विचिकिच्छानुसयं न परिजानाति, नो च सो मानानुसयं न परिजानाति। अग्गमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला विचिकिच्छानुसयञ्च न परिजानन्ति मानानुसयञ्च न परिजानन्ति।
यो मानानुसयं न परिजानाति सो भवरागानुसयं…पे॰… अविज्जानुसयं न परिजानातीति? आमन्ता।
यो वा पन अविज्जानुसयं न परिजानाति सो मानानुसयं न परिजानातीति? आमन्ता।
२३४. (क) यो दिट्ठानुसयं न परिजानाति सो विचिकिच्छानुसयं न परिजानातीति? आमन्ता।
(ख) यो वा पन विचिकिच्छानुसयं न परिजानाति सो दिट्ठानुसयं न परिजानातीति? आमन्ता …पे॰…।
२३५. यो विचिकिच्छानुसयं न परिजानाति सो भवरागानुसयं…पे॰… अविज्जानुसयं न परिजानातीति?
अग्गमग्गसमङ्गी विचिकिच्छानुसयं न परिजानाति, नो च सो अविज्जानुसयं न परिजानाति। अग्गमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला विचिकिच्छानुसयञ्च न परिजानन्ति अविज्जानुसयञ्च न परिजानन्ति।
यो वा पन अविज्जानुसयं न परिजानाति सो विचिकिच्छानुसयं न परिजानातीति?
अट्ठमको अविज्जानुसयं न परिजानाति, नो च सो विचिकिच्छानुसयं न परिजानाति। अग्गमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला अविज्जानुसयञ्च न परिजानन्ति विचिकिच्छानुसयञ्च न परिजानन्ति।
२३६. (क) यो भवरागानुसयं न परिजानाति सो अविज्जानुसयं न परिजानातीति? आमन्ता।
(ख) यो वा पन अविज्जानुसयं न परिजानाति सो भवरागानुसयं न परिजानातीति? आमन्ता। (एकमूलकं)
२३७. (क) यो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति सो मानानुसयं न परिजानातीति?
अग्गमग्गसमङ्गी कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति, नो च सो मानानुसयं न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला कामरागानुसयञ्च पटिघानुसयञ्च न परिजानन्ति मानानुसयञ्च न परिजानन्ति।
(ख) यो वा पन मानानुसयं न परिजानाति सो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानातीति?
अनागामिमग्गसमङ्गी मानानुसयं न परिजानाति, नो च सो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला मानानुसयञ्च न परिजानन्ति कामरागानुसयञ्च पटिघानुसयञ्च न परिजानन्ति।
यो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति सो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं न परिजानातीति?
अट्ठमको कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति, नो च सो विचिकिच्छानुसयं न परिजानाति। अनागामिमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला कामरागानुसयञ्च पटिघानुसयञ्च न परिजानन्ति विचिकिच्छानुसयञ्च न परिजानन्ति।
यो वा पन विचिकिच्छानुसयं न परिजानाति सो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानातीति?
अनागामिमग्गसमङ्गी विचिकिच्छानुसयं न परिजानाति, नो च सो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति। अनागामिमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला विचिकिच्छानुसयञ्च न परिजानन्ति कामरागानुसयञ्च पटिघानुसयञ्च न परिजानन्ति।
यो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति सो भवरागानुसयं…पे॰… अविज्जानुसयं न परिजानातीति?
अग्गमग्गसमङ्गी कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति, नो च सो अविज्जानुसयं न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला कामरागानुसयञ्च पटिघानुसयञ्च न परिजानन्ति अविज्जानुसयञ्च न परिजानन्ति।
यो वा पन अविज्जानुसयं न परिजानाति सो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानातीति?
अनागामिमग्गसमङ्गी अविज्जानुसयं न परिजानाति, नो च सो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला अविज्जानुसयञ्च न परिजानन्ति कामरागानुसयञ्च पटिघानुसयञ्च न परिजानन्ति। (दुकमूलकं)
२३८. यो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानाति सो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं न परिजानातीति?
अट्ठमको कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानाति, नो च सो विचिकिच्छानुसयं न परिजानाति। द्विन्नं मग्गसमङ्गीनञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानन्ति विचिकिच्छानुसयञ्च न परिजानन्ति।
यो वा पन विचिकिच्छानुसयं न परिजानाति सो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानातीति?
अनागामिमग्गसमङ्गी विचिकिच्छानुसयञ्च मानानुसयञ्च न परिजानाति, नो च सो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति। अग्गमग्गसमङ्गी विचिकिच्छानुसयञ्च कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति, नो च सो मानानुसयं न परिजानाति। द्विन्नं मग्गसमङ्गीनञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला विचिकिच्छानुसयञ्च न परिजानन्ति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानन्ति।
यो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानाति सो भवरागानुसयं…पे॰… अविज्जानुसयं न परिजानातीति? आमन्ता।
यो वा पन अविज्जानुसयं न परिजानाति सो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानातीति?
अनागामिमग्गसमङ्गी अविज्जानुसयञ्च मानानुसयञ्च न परिजानाति, नो च सो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला अविज्जानुसयञ्च न परिजानन्ति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानन्ति। (तिकमूलकं)
२३९. (क) यो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च न परिजानाति सो विचिकिच्छानुसयं न परिजानातीति? आमन्ता।
(ख) यो वा पन विचिकिच्छानुसयं न परिजानाति सो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च न परिजानातीति?
अनागामिमग्गसमङ्गी विचिकिच्छानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च न परिजानाति, नो च सो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति। अग्गमग्गसमङ्गी विचिकिच्छानुसयञ्च कामरागानुसयञ्च पटिघानुसयञ्च दिट्ठानुसयञ्च न परिजानाति, नो च सो मानानुसयं न परिजानाति। द्विन्नं मग्गसमङ्गीनञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला विचिकिच्छानुसयञ्च न परिजानन्ति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च न परिजानन्ति …पे॰…। (चतुक्कमूलकं)
२४०. यो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानाति सो भवरागानुसयं…पे॰… अविज्जानुसयं न परिजानातीति? आमन्ता।
यो वा पन अविज्जानुसयं न परिजानाति सो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानातीति?
अट्ठमको अविज्जानुसयञ्च कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानाति, नो च सो दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानाति। अनागामिमग्गसमङ्गी अविज्जानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानाति, नो च सो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला अविज्जानुसयञ्च न परिजानन्ति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानन्ति। (पञ्चकमूलकं)
२४१. (क) यो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च न परिजानाति सो अविज्जानुसयं न परिजानातीति? आमन्ता।
(ख) यो वा पन अविज्जानुसयं न परिजानाति सो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च न परिजानातीति?
अट्ठमको अविज्जानुसयञ्च कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च भवरागानुसयञ्च न परिजानाति, नो च सो दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानाति। अनागामिमग्गसमङ्गी अविज्जानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च न परिजानाति, नो च सो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला अविज्जानुसयञ्च न परिजानन्ति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च न परिजानन्ति। (छक्कमूलकं)
(ङ) पटिलोमओकासो
२४२. (क) यतो कामरागानुसयं न परिजानाति ततो पटिघानुसयं न परिजानातीति?
दुक्खाय वेदनाय ततो कामरागानुसयं न परिजानाति, नो च ततो पटिघानुसयं न परिजानाति। रूपधातुया अरूपधातुया अपरियापन्ने ततो कामरागानुसयञ्च न परिजानाति पटिघानुसयञ्च न परिजानाति।
(ख) यतो वा पन पटिघानुसयं न परिजानाति ततो कामरागानुसयं न परिजानातीति?
कामधातुया द्वीसु वेदनासु ततो पटिघानुसयं न परिजानाति, नो च ततो कामरागानुसयं न परिजानाति। रूपधातुया अरूपधातुया अपरियापन्ने ततो पटिघानुसयञ्च न परिजानाति कामरागानुसयञ्च न परिजानाति।
(क) यतो कामरागानुसयं न परिजानाति ततो मानानुसयं न परिजानातीति?
रूपधातुया अरूपधातुया ततो कामरागानुसयं न परिजानाति, नो च ततो मानानुसयं न परिजानाति। दुक्खाय वेदनाय अपरियापन्ने ततो कामरागानुसयञ्च न परिजानाति मानानुसयञ्च न परिजानाति।
(ख) यतो वा पन मानानुसयं न परिजानाति ततो कामरागानुसयं न परिजानातीति? आमन्ता।
यतो कामरागानुसयं न परिजानाति ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं न परिजानातीति?
दुक्खाय वेदनाय रूपधातुया अरूपधातुया ततो कामरागानुसयं न परिजानाति, नो च ततो विचिकिच्छानुसयं न परिजानाति। अपरियापन्ने ततो कामरागानुसयञ्च न परिजानाति विचिकिच्छानुसयञ्च न परिजानाति।
यतो वा पन विचिकिच्छानुसयं न परिजानाति ततो कामरागानुसयं न परिजानातीति? आमन्ता।
(क) यतो कामरागानुसयं न परिजानाति ततो भवरागानुसयं न परिजानातीति?
रूपधातुया अरूपधातुया ततो कामरागानुसयं न परिजानाति, नो च ततो भवरागानुसयं न परिजानाति। दुक्खाय वेदनाय अपरियापन्ने ततो कामरागानुसयञ्च न परिजानाति भवरागानुसयञ्च न परिजानाति।
(ख) यतो वा पन भवरागानुसयं न परिजानाति ततो कामरागानुसयं न परिजानातीति?
कामधातुया द्वीसु वेदनासु ततो भवरागानुसयं न परिजानाति, नो च ततो कामरागानुसयं न परिजानाति। दुक्खाय वेदनाय अपरियापन्ने ततो भवरागानुसयञ्च न परिजानाति कामरागानुसयञ्च न परिजानाति।
(क) यतो कामरागानुसयं न परिजानाति ततो अविज्जानुसयं न परिजानातीति?
दुक्खाय वेदनाय रूपधातुया अरूपधातुया ततो कामरागानुसयं न परिजानाति, नो च ततो अविज्जानुसयं न परिजानाति। अपरियापन्ने ततो कामरागानुसयञ्च न परिजानाति अविज्जानुसयञ्च न परिजानाति।
(ख) यतो वा पन अविज्जानुसयं न परिजानाति ततो कामरागानुसयं न परिजानातीति? आमन्ता।
२४३. (क) यतो पटिघानुसयं न परिजानाति ततो मानानुसयं परिजानातीति?
कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया ततो पटिघानुसयं न परिजानाति, नो च ततो मानानुसयं न परिजानाति। अपरियापन्ने ततो पटिघानुसयञ्च न परिजानाति मानानुसयञ्च न परिजानाति।
(ख) यतो वा पन मानानुसयं न परिजानाति ततो पटिघानुसयं न परिजानातीति?
दुक्खाय वेदनाय ततो मानानुसयं न परिजानाति, नो च ततो पटिघानुसयं न परिजानाति। अपरियापन्ने ततो मानानुसयञ्च न परिजानाति पटिघानुसयञ्च न परिजानाति।
यतो पटिघानुसयं न परिजानाति ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं न परिजानातीति?
कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया ततो पटिघानुसयं न परिजानाति, नो च ततो विचिकिच्छानुसयं न परिजानाति। अपरियापन्ने ततो पटिघानुसयञ्च न परिजानाति विचिकिच्छानुसयञ्च न परिजानाति।
यतो वा पन विचिकिच्छानुसयं न परिजानाति ततो पटिघानुसयं न परिजानातीति? आमन्ता।
(क) यतो पटिघानुसयं न परिजानाति ततो भवरागानुसयं न परिजानातीति?
रूपधातुया अरूपधातुया ततो पटिघानुसयं न परिजानाति , नो च ततो भवरागानुसयं न परिजानाति। कामधातुया द्वीसु वेदनासु अपरियापन्ने ततो पटिघानुसयञ्च न परिजानाति भवरागानुसयञ्च न परिजानाति।
(ख) यतो वा पन भवरागानुसयं न परिजानाति ततो पटिघानुसयं न परिजानातीति?
दुक्खाय वेदनाय ततो भवरागानुसयं न परिजानाति, नो च ततो पटिघानुसयं न परिजानाति। कामधातुया द्वीसु वेदनासु अपरियापन्ने ततो भवरागानुसयञ्च न परिजानाति पटिघानुसयञ्च न परिजानाति।
(क) यतो पटिघानुसयं न परिजानाति ततो अविज्जानुसयं न परिजानातीति?
कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया ततो पटिघानुसयं न परिजानाति, नो च ततो अविज्जानुसयं न परिजानाति। अपरियापन्ने ततो पटिघानुसयञ्च न परिजानाति अविज्जानुसयञ्च न परिजानाति।
(ख) यतो वा पन अविज्जानुसयं न परिजानाति ततो पटिघानुसयं न परिजानातीति? आमन्ता।
२४४. यतो मानानुसयं न परिजानाति ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं न परिजानातीति?
दुक्खाय वेदनाय ततो मानानुसयं न परिजानाति, नो च ततो विचिकिच्छानुसयं न परिजानाति। अपरियापन्ने ततो मानानुसयञ्च न परिजानाति विचिकिच्छानुसयञ्च न परिजानाति।
यतो वा पन विचिकिच्छानुसयं न परिजानाति ततो मानानुसयं न परिजानातीति? आमन्ता।
(क) यतो मानानुसयं न परिजानाति ततो भवरागानुसयं न परिजानातीति? आमन्ता।
(ख) यतो वा पन भवरागानुसयं न परिजानाति ततो मानानुसयं न परिजानातीति?
कामधातुया द्वीसु वेदनासु ततो भवरागानुसयं न परिजानाति, नो च ततो मानानुसयं न परिजानाति। दुक्खाय वेदनाय अपरियापन्ने ततो भवरागानुसयञ्च न परिजानाति मानानुसयञ्च न परिजानाति।
(क) यतो मानानुसयं न परिजानाति ततो अविज्जानुसयं न परिजानातीति?
दुक्खाय वेदनाय ततो मानानुसयं न परिजानाति, नो च ततो अविज्जानुसयं न परिजानाति। अपरियापन्ने ततो मानानुसयञ्च न परिजानाति अविज्जानुसयञ्च न परिजानाति।
(ख) यतो वा पन अविज्जानुसयं न परिजानाति ततो मानानुसयं न परिजानातीति? आमन्ता।
२४५. (क) यतो दिट्ठानुसयं न परिजानाति ततो विचिकिच्छानुसयं न परिजानातीति? आमन्ता।
(ख) यतो वा पन विचिकिच्छानुसयं न परिजानाति ततो दिट्ठानुसयं न परिजानातीति? आमन्ता …पे॰…।
२४६. (क) यतो विचिकिच्छानुसयं न परिजानाति ततो भवरागानुसयं न परिजानातीति? आमन्ता।
(ख) यतो वा पन भवरागानुसयं न परिजानाति ततो विचिकिच्छानुसयं न परिजानातीति?
कामधातुया तीसु वेदनासु ततो भवरागानुसयं न परिजानाति, नो च ततो विचिकिच्छानुसयं न परिजानाति। अपरियापन्ने ततो भवरागानुसयञ्च न परिजानाति विचिकिच्छानुसयञ्च न परिजानाति।
(क) यतो विचिकिच्छानुसयं न परिजानाति ततो अविज्जानुसयं न परिजानातीति? आमन्ता।
(ख) यतो वा पन अविज्जानुसयं न परिजानाति ततो विचिकिच्छानुसयं न परिजानातीति? आमन्ता।
२४७. (क) यतो भवरागानुसयं न परिजानाति ततो अविज्जानुसयं न परिजानातीति?
कामधातुया तीसु वेदनासु ततो भवरागानुसयं न परिजानाति, नो च ततो अविज्जानुसयं न परिजानाति। अपरियापन्ने ततो भवरागानुसयञ्च न परिजानाति अविज्जानुसयञ्च न परिजानाति।
(ख) यतो वा पन अविज्जानुसयं न परिजानाति ततो भवरागानुसयं न परिजानातीति? आमन्ता। (एकमूलकं)
२४८. (क) यतो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति ततो मानानुसयं न परिजानातीति?
रूपधातुया अरूपधातुया ततो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति, नो च ततो मानानुसयं न परिजानाति। अपरियापन्ने ततो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति मानानुसयञ्च न परिजानाति।
(ख) यतो वा पन मानानुसयं न परिजानाति ततो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानातीति?
दुक्खाय वेदनाय ततो मानानुसयञ्च कामरागानुसयञ्च न परिजानाति, नो च ततो पटिघानुसयं न परिजानाति। अपरियापन्ने ततो मानानुसयञ्च न परिजानाति कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति।
यतो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं न परिजानातीति?
रूपधातुया अरूपधातुया ततो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति, नो च ततो विचिकिच्छानुसयं न परिजानाति। अपरियापन्ने ततो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति विचिकिच्छानुसयञ्च न परिजानाति।
यतो वा पन विचिकिच्छानुसयं न परिजानाति ततो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानातीति? आमन्ता।
(क) यतो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति ततो भवरागानुसयं न परिजानातीति?
रूपधातुया अरूपधातुया ततो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति, नो च ततो भवरागानुसयं न परिजानाति। अपरियापन्ने ततो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति भवरागानुसयञ्च न परिजानाति।
(ख) यतो वा पन भवरागानुसयं न परिजानाति ततो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानातीति?
दुक्खाय वेदनाय ततो भवरागानुसयञ्च कामरागानुसयञ्च न परिजानाति, नो च ततो पटिघानुसयं न परिजानाति। कामधातुया द्वीसु वेदनासु ततो भवरागानुसयञ्च पटिघानुसयञ्च न परिजानाति, नो च ततो कामरागानुसयं न परिजानाति। अपरियापन्ने ततो भवरागानुसयञ्च न परिजानाति कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति।
(क) यतो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति ततो अविज्जानुसयं न परिजानातीति?
रूपधातुया अरूपधातुया ततो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति, नो च ततो अविज्जानुसयं न परिजानाति। अपरियापन्ने ततो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति अविज्जानुसयञ्च न परिजानाति।
(ख) यतो वा पन अविज्जानुसयं न परिजानाति ततो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानातीति? आमन्ता। (दुकमूलकं)
२४९. यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानाति ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं न परिजानातीति? आमन्ता।
यतो वा पन विचिकिच्छानुसयं न परिजानाति ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानातीति? आमन्ता।
(क) यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानाति ततो भवरागानुसयं न परिजानातीति? आमन्ता।
(ख) यतो वा पन भवरागानुसयं न परिजानाति ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानातीति?
दुक्खाय वेदनाय ततो भवरागानुसयञ्च कामरागानुसयञ्च मानानुसयञ्च न परिजानाति, नो च ततो पटिघानुसयं न परिजानाति। कामधातुया द्वीसु वेदनासु ततो भवरागानुसयञ्च पटिघानुसयञ्च न परिजानाति, नो च ततो कामरागानुसयञ्च मानानुसयञ्च न परिजानाति। अपरियापन्ने ततो भवरागानुसयञ्च न परिजानाति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानाति।
(क) यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानाति ततो अविज्जानुसयं न परिजानातीति? आमन्ता।
(ख) यतो वा पन अविज्जानुसयं न परिजानाति ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानातीति? आमन्ता। (तिकमूलकं)
२५०. (क) यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च न परिजानाति ततो विचिकिच्छानुसयं न परिजानातीति? आमन्ता।
(ख) यतो वा पन विचिकिच्छानुसयं न परिजानाति ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च न परिजानातीति? आमन्ता …पे॰…। (चतुक्कमूलकं)
२५१. (क) यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानाति ततो भवरागानुसयं न परिजानातीति? आमन्ता।
(ख) यतो वा पन भवरागानुसयं न परिजानाति ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानातीति?
दुक्खाय वेदनाय ततो भवरागानुसयञ्च कामरागानुसयञ्च मानानुसयञ्च न परिजानाति, नो च ततो पटिघानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानाति। कामधातुया द्वीसु वेदनासु ततो भवरागानुसयञ्च पटिघानुसयञ्च न परिजानाति, नो च ततो कामरागानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानाति। अपरियापन्ने ततो भवरागानुसयञ्च न परिजानाति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानाति।
(क) यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानाति ततो अविज्जानुसयं न परिजानातीति? आमन्ता।
(ख) यतो वा पन अविज्जानुसयं न परिजानाति ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानातीति? आमन्ता। (पञ्चकमूलकं)
२५२. (क) यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च न परिजानाति ततो अविज्जानुसयं न परिजानातीति? आमन्ता।
(ख) यतो वा पन अविज्जानुसयं न परिजानाति ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च न परिजानातीति ? आमन्ता। (छक्कमूलकं)
(च) पटिलोमपुग्गलोकासा
२५३. (क) यो यतो कामरागानुसयं न परिजानाति सो ततो पटिघानुसयं न परिजानातीति?
अनागामिमग्गसमङ्गी दुक्खाय वेदनाय सो ततो कामरागानुसयं न परिजानाति, नो च सो ततो पटिघानुसयं न परिजानाति। स्वेव पुग्गलो रूपधातुया अरूपधातुया अपरियापन्ने सो ततो कामरागानुसयञ्च न परिजानाति पटिघानुसयञ्च न परिजानाति। अनागामिमग्गसमङ्गिं ठपेत्वा अवसेसा पुग्गला सब्बत्थ कामरागानुसयञ्च न परिजानन्ति पटिघानुसयञ्च न परिजानन्ति।
(ख) यो वा पन यतो पटिघानुसयं न परिजानाति सो ततो कामरागानुसयं न परिजानातीति?
अनागामिमग्गसमङ्गी कामधातुया द्वीसु वेदनासु सो ततो पटिघानुसयं न परिजानाति, नो च सो ततो कामरागानुसयं न परिजानाति। स्वेव पुग्गलो रूपधातुया अरूपधातुया अपरियापन्ने सो ततो पटिघानुसयञ्च न परिजानाति कामरागानुसयञ्च न परिजानाति। अनागामिमग्गसमङ्गिं ठपेत्वा अवसेसा पुग्गला सब्बत्थ पटिघानुसयञ्च न परिजानन्ति कामरागानुसयञ्च न परिजानन्ति।
(क) यो यतो कामरागानुसयं न परिजानाति सो ततो मानानुसयं न परिजानातीति?
अग्गमग्गसमङ्गी कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो कामरागानुसयं न परिजानाति, नो च सो ततो मानानुसयं न परिजानाति। स्वेव पुग्गलो दुक्खाय वेदनाय अपरियापन्ने सो ततो कामरागानुसयञ्च न परिजानाति मानानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ कामरागानुसयञ्च न परिजानन्ति मानानुसयञ्च न परिजानन्ति।
(ख) यो वा पन यतो मानानुसयं न परिजानाति सो ततो कामरागानुसयं न परिजानातीति?
अनागामिमग्गसमङ्गी कामधातुया द्वीसु वेदनासु सो ततो मानानुसयं न परिजानाति, नो च सो ततो कामरागानुसयं न परिजानाति। स्वेव पुग्गलो दुक्खाय वेदनाय रूपधातुया अरूपधातुया अपरियापन्ने सो ततो मानानुसयञ्च न परिजानाति कामरागानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ मानानुसयञ्च न परिजानन्ति कामरागानुसयञ्च न परिजानन्ति।
यो यतो कामरागानुसयं न परिजानाति सो ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं न परिजानातीति?
अट्ठमको कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो कामरागानुसयं न परिजानाति, नो च सो ततो विचिकिच्छानुसयं न परिजानाति। स्वेव पुग्गलो अपरियापन्ने सो ततो कामरागानुसयञ्च न परिजानाति विचिकिच्छानुसयञ्च न परिजानाति। अनागामिमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ कामरागानुसयञ्च न परिजानन्ति विचिकिच्छानुसयञ्च न परिजानन्ति।
यो वा पन यतो विचिकिच्छानुसयं न परिजानाति सो ततो कामरागानुसयं न परिजानातीति?
अनागामिमग्गसमङ्गी कामधातुया द्वीसु वेदनासु सो ततो विचिकिच्छानुसयं न परिजानाति, नो च सो ततो कामरागानुसयं न परिजानाति। स्वेव पुग्गलो दुक्खाय वेदनाय रूपधातुया अरूपधातुया अपरियापन्ने सो ततो विचिकिच्छानुसयञ्च न परिजानाति कामरागानुसयञ्च न परिजानाति। अनागामिमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ विचिकिच्छानुसयञ्च न परिजानन्ति कामरागानुसयञ्च न परिजानन्ति।
(क) यो यतो कामरागानुसयं न परिजानाति सो ततो भवरागानुसयं न परिजानातीति?
अग्गमग्गसमङ्गी रूपधातुया अरूपधातुया सो ततो कामरागानुसयं न परिजानाति, नो च सो ततो भवरागानुसयं न परिजानाति। स्वेव पुग्गलो कामधातुया तीसु वेदनासु अपरियापन्ने सो ततो कामरागानुसयञ्च न परिजानाति भवरागानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ कामरागानुसयञ्च न परिजानन्ति भवरागानुसयञ्च न परिजानन्ति।
(ख) यो वा पन यतो भवरागानुसयं न परिजानाति सो ततो कामरागानुसयं न परिजानातीति?
अनागामिमग्गसमङ्गी कामधातुया द्वीसु वेदनासु सो ततो भवरागानुसयं न परिजानाति, नो च सो ततो कामरागानुसयं न परिजानाति। स्वेव पुग्गलो दुक्खाय वेदनाय रूपधातुया अरूपधातुया अपरियापन्ने सो ततो भवरागानुसयञ्च न परिजानाति कामरागानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ भवरागानुसयञ्च न परिजानन्ति कामरागानुसयञ्च न परिजानन्ति।
(क) यो यतो कामरागानुसयं न परिजानाति सो ततो अविज्जानुसयं न परिजानातीति?
अग्गमग्गसमङ्गी कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो कामरागानुसयं न परिजानाति, नो च सो ततो अविज्जानुसयं न परिजानाति। स्वेव पुग्गलो अपरियापन्ने सो ततो कामरागानुसयञ्च न परिजानाति अविज्जानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ कामरागानुसयञ्च न परिजानन्ति अविज्जानुसयञ्च न परिजानन्ति।
(ख) यो वा पन यतो अविज्जानुसयं न परिजानाति सो ततो कामरागानुसयं न परिजानातीति?
अनागामिमग्गसमङ्गी कामधातुया द्वीसु वेदनासु सो ततो अविज्जानुसयं न परिजानाति, नो च सो ततो कामरागानुसयं न परिजानाति। स्वेव पुग्गलो दुक्खाय वेदनाय रूपधातुया अरूपधातुया अपरियापन्ने सो ततो अविज्जानुसयञ्च न परिजानाति कामरागानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ अविज्जानुसयञ्च न परिजानन्ति कामरागानुसयञ्च न परिजानन्ति।
२५४. (क) यो यतो पटिघानुसयं न परिजानाति सो ततो मानानुसयं न परिजानातीति?
अग्गमग्गसमङ्गी कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो पटिघानुसयं न परिजानाति, नो च सो ततो मानानुसयं न परिजानाति। स्वेव पुग्गलो दुक्खाय वेदनाय अपरियापन्ने सो ततो पटिघानुसयञ्च न परिजानाति मानानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ पटिघानुसयञ्च न परिजानन्ति मानानुसयञ्च न परिजानन्ति।
(ख) यो वा पन यतो मानानुसयं न परिजानाति सो ततो पटिघानुसयं न परिजानातीति?
अनागामिमग्गसमङ्गी दुक्खाय वेदनाय सो ततो मानानुसयं न परिजानाति, नो च सो ततो पटिघानुसयं न परिजानाति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया अपरियापन्ने सो ततो मानानुसयञ्च न परिजानाति पटिघानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ मानानुसयञ्च न परिजानन्ति पटिघानुसयञ्च न परिजानन्ति।
यो यतो पटिघानुसयं न परिजानाति सो ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं न परिजानातीति?
अट्ठमको कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो पटिघानुसयं न परिजानाति, नो च सो ततो विचिकिच्छानुसयं न परिजानाति। स्वेव पुग्गलो अपरियापन्ने सो ततो पटिघानुसयञ्च न परिजानाति विचिकिच्छानुसयञ्च न परिजानाति। अनागामिमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ पटिघानुसयञ्च न परिजानन्ति विचिकिच्छानुसयञ्च न परिजानन्ति।
यो वा पन यतो विचिकिच्छानुसयं न परिजानाति सो ततो पटिघानुसयं न परिजानातीति?
अनागामिमग्गसमङ्गी दुक्खाय वेदनाय सो ततो विचिकिच्छानुसयं न परिजानाति, नो च सो ततो पटिघानुसयं न परिजानाति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया अपरियापन्ने सो ततो विचिकिच्छानुसयञ्च न परिजानाति पटिघानुसयञ्च न परिजानाति। अनागामिमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ विचिकिच्छानुसयञ्च न परिजानन्ति पटिघानुसयञ्च न परिजानन्ति।
(क) यो यतो पटिघानुसयं न परिजानाति सो ततो भवरागानुसयं न परिजानातीति?
अग्गमग्गसमङ्गी रूपधातुया अरूपधातुया सो ततो पटिघानुसयं न परिजानाति, नो च सो ततो भवरागानुसयं न परिजानाति। स्वेव पुग्गलो कामधातुया तीसु वेदनासु अपरियापन्ने सो ततो पटिघानुसयञ्च न परिजानाति भवरागानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ पटिघानुसयञ्च न परिजानन्ति भवरागानुसयञ्च न परिजानन्ति।
(ख) यो वा पन यतो भवरागानुसयं न परिजानाति सो ततो पटिघानुसयं न परिजानातीति?
अनागामिमग्गसमङ्गी दुक्खाय वेदनाय सो ततो भवरागानुसयं न परिजानाति, नो च सो ततो पटिघानुसयं न परिजानाति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया अपरियापन्ने सो ततो भवरागानुसयञ्च न परिजानाति पटिघानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ भवरागानुसयञ्च न परिजानन्ति पटिघानुसयञ्च न परिजानन्ति।
(क) यो यतो पटिघानुसयं न परिजानाति सो ततो अविज्जानुसयं न परिजानातीति?
अग्गमग्गसमङ्गी कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो पटिघानुसयं न परिजानाति, नो च सो ततो अविज्जानुसयं न परिजानाति। स्वेव पुग्गलो अपरियापन्ने सो ततो पटिघानुसयञ्च न परिजानाति अविज्जानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ पटिघानुसयञ्च न परिजानन्ति अविज्जानुसयञ्च न परिजानन्ति।
(ख) यो वा पन यतो अविज्जानुसयं न परिजानाति सो ततो पटिघानुसयं न परिजानातीति?
अनागामिमग्गसमङ्गी दुक्खाय वेदनाय सो ततो अविज्जानुसयं न परिजानाति, नो च सो ततो पटिघानुसयं न परिजानाति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया अपरियापन्ने सो ततो अविज्जानुसयञ्च न परिजानाति पटिघानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ अविज्जानुसयञ्च न परिजानन्ति पटिघानुसयञ्च न परिजानन्ति।
२५५. यो यतो मानानुसयं न परिजानाति सो ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं न परिजानातीति?
अट्ठमको कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो मानानुसयं न परिजानाति, नो च सो ततो विचिकिच्छानुसयं न परिजानाति। स्वेव पुग्गलो अपरियापन्ने सो ततो मानानुसयञ्च न परिजानाति विचिकिच्छानुसयञ्च न परिजानाति। अग्गमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ मानानुसयञ्च न परिजानन्ति विचिकिच्छानुसयञ्च न परिजानन्ति।
यो वा पन यतो विचिकिच्छानुसयं न परिजानाति सो ततो मानानुसयं न परिजानातीति?
अग्गमग्गसमङ्गी कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयं न परिजानाति, नो च सो ततो मानानुसयं न परिजानाति । स्वेव पुग्गलो दुक्खाय वेदनाय अपरियापन्ने सो ततो विचिकिच्छानुसयञ्च न परिजानाति मानानुसयञ्च न परिजानाति। अग्गमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ विचिकिच्छानुसयञ्च न परिजानन्ति मानानुसयञ्च न परिजानन्ति।
(क) यो यतो मानानुसयं न परिजानाति सो ततो भवरागानुसयं न परिजानातीति? आमन्ता।
(ख) यो वा पन यतो भवरागानुसयं न परिजानाति सो ततो मानानुसयं न परिजानातीति?
अग्गमग्गसमङ्गी कामधातुया द्वीसु वेदनासु सो ततो भवरागानुसयं न परिजानाति, नो च सो ततो मानानुसयं न परिजानाति। स्वेव पुग्गलो दुक्खाय वेदनाय अपरियापन्ने सो ततो भवरागानुसयञ्च न परिजानाति मानानुसयञ्च न परिजानाति। अग्गमग्गसमङ्गिं ठपेत्वा अवसेसा पुग्गला सब्बत्थ भवरागानुसयञ्च न परिजानन्ति मानानुसयञ्च न परिजानन्ति।
(क) यो यतो मानानुसयं न परिजानाति सो ततो अविज्जानुसयं न परिजानातीति?
अग्गमग्गसमङ्गी दुक्खाय वेदनाय सो ततो मानानुसयं न परिजानाति, नो च सो ततो अविज्जानुसयं न परिजानाति। स्वेव पुग्गलो अपरियापन्ने सो ततो मानानुसयञ्च न परिजानाति अविज्जानुसयञ्च न परिजानाति। अग्गमग्गसमङ्गिं ठपेत्वा अवसेसा पुग्गला सब्बत्थ मानानुसयञ्च न परिजानन्ति अविज्जानुसयञ्च न परिजानन्ति।
(ख) यो वा पन यतो अविज्जानुसयं न परिजानाति सो ततो मानानुसयं न परिजानातीति? आमन्ता।
२५६. (क) यो यतो दिट्ठानुसयं न परिजानाति सो ततो विचिकिच्छानुसयं न परिजानातीति? आमन्ता।
(ख) यो वा पन यतो विचिकिच्छानुसयं न परिजानाति सो ततो दिट्ठानुसयं न परिजानातीति? आमन्ता …पे॰…।
२५७. (क) यो यतो विचिकिच्छानुसयं न परिजानाति सो ततो भवरागानुसयं न परिजानातीति?
अग्गमग्गसमङ्गी रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयं न परिजानाति, नो च सो ततो भवरागानुसयं न परिजानाति। स्वेव पुग्गलो कामधातुया तीसु वेदनासु, अपरियापन्ने सो ततो विचिकिच्छानुसयञ्च न परिजानाति भवरागानुसयञ्च न परिजानाति। अग्गमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ विचिकिच्छानुसयञ्च न परिजानन्ति भवरागानुसयञ्च न परिजानन्ति।
(ख) यो वा पन यतो भवरागानुसयं न परिजानाति सो ततो विचिकिच्छानुसयं न परिजानातीति?
अट्ठमको कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो भवरागानुसयं न परिजानाति, नो च सो ततो विचिकिच्छानुसयं न परिजानाति। स्वेव पुग्गलो अपरियापन्ने सो ततो भवरागानुसयञ्च न परिजानाति विचिकिच्छानुसयञ्च न परिजानाति। अग्गमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ भवरागानुसयञ्च न परिजानन्ति विचिकिच्छानुसयञ्च न परिजानन्ति।
(क) यो यतो विचिकिच्छानुसयं न परिजानाति सो ततो अविज्जानुसयं न परिजानातीति?
अग्गमग्गसमङ्गी कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयं न परिजानाति, नो च सो ततो अविज्जानुसयं न परिजानाति। स्वेव पुग्गलो अपरियापन्ने सो ततो विचिकिच्छानुसयञ्च न परिजानाति अविज्जानुसयञ्च न परिजानाति। अग्गमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ विचिकिच्छानुसयञ्च न परिजानन्ति अविज्जानुसयञ्च न परिजानन्ति।
(ख) यो वा पन यतो अविज्जानुसयं न परिजानाति सो ततो विचिकिच्छानुसयं न परिजानातीति?
अट्ठमको कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो अविज्जानुसयं न परिजानाति, नो च सो ततो विचिकिच्छानुसयं न परिजानाति। स्वेव पुग्गलो अपरियापन्ने सो ततो अविज्जानुसयञ्च न परिजानाति विचिकिच्छानुसयञ्च न परिजानाति। अग्गमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ अविज्जानुसयञ्च न परिजानन्ति विचिकिच्छानुसयञ्च न परिजानन्ति।
२५८. (क) यो यतो भवरागानुसयं न परिजानाति सो ततो अविज्जानुसयं न परिजानातीति?
अग्गमग्गसमङ्गी कामधातुया तीसु वेदनासु सो ततो भवरागानुसयं न परिजानाति, नो च सो ततो अविज्जानुसयं न परिजानाति। स्वेव पुग्गलो अपरियापन्ने सो ततो भवरागानुसयञ्च न परिजानाति अविज्जानुसयञ्च न परिजानाति। अग्गमग्गसमङ्गिं ठपेत्वा अवसेसा पुग्गला सब्बत्थ भवरागानुसयञ्च न परिजानन्ति अविज्जानुसयञ्च न परिजानन्ति।
(ख) यो वा पन यतो अविज्जानुसयं न परिजानाति सो ततो भवरागानुसयं न परिजानातीति? आमन्ता । (एकमूलकं)
२५९. (क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति सो ततो मानानुसयं न परिजानातीति?
अग्गमग्गसमङ्गी कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति, नो च सो ततो मानानुसयं न परिजानाति। स्वेव पुग्गलो दुक्खाय वेदनाय अपरियापन्ने सो ततो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति मानानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ कामरागानुसयञ्च पटिघानुसयञ्च न परिजानन्ति मानानुसयञ्च न परिजानन्ति।
(ख) यो वा पन यतो मानानुसयं न परिजानाति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानातीति?
अनागामिमग्गसमङ्गी दुक्खाय वेदनाय सो ततो मानानुसयञ्च कामरागानुसयञ्च न परिजानाति, नो च सो ततो पटिघानुसयं न परिजानाति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो मानानुसयञ्च पटिघानुसयञ्च न परिजानाति, नो च सो ततो कामरागानुसयं न परिजानाति। स्वेव पुग्गलो रूपधातुया अरूपधातुया अपरियापन्ने सो ततो मानानुसयञ्च न परिजानाति कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ मानानुसयञ्च न परिजानन्ति कामरागानुसयञ्च पटिघानुसयञ्च न परिजानन्ति।
यो यतो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति सो ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं न परिजानातीति?
अट्ठमको कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति, नो च सो ततो विचिकिच्छानुसयं न परिजानाति। स्वेव पुग्गलो अपरियापन्ने सो ततो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति विचिकिच्छानुसयञ्च न परिजानाति। अनागामिमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ कामरागानुसयञ्च पटिघानुसयञ्च न परिजानन्ति विचिकिच्छानुसयञ्च न परिजानन्ति।
यो वा पन यतो विचिकिच्छानुसयं न परिजानाति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानातीति?
अनागामिमग्गसमङ्गी दुक्खाय वेदनाय सो ततो विचिकिच्छानुसयञ्च कामरागानुसयञ्च न परिजानाति, नो च सो ततो पटिघानुसयं न परिजानाति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो विचिकिच्छानुसयञ्च पटिघानुसयञ्च न परिजानाति, नो च सो ततो कामरागानुसयं न परिजानाति। स्वेव पुग्गलो रूपधातुया अरूपधातुया अपरियापन्ने सो ततो विचिकिच्छानुसयञ्च न परिजानाति कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति। अनागामिमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ विचिकिच्छानुसयञ्च न परिजानन्ति कामरागानुसयञ्च पटिघानुसयञ्च न परिजानन्ति।
(क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति सो ततो भवरागानुसयं न परिजानातीति?
अग्गमग्गसमङ्गी रूपधातुया अरूपधातुया सो ततो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति, नो च सो ततो भवरागानुसयं न परिजानाति। स्वेव पुग्गलो कामधातुया तीसु वेदनासु अपरियापन्ने सो ततो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति भवरागानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ कामरागानुसयञ्च पटिघानुसयञ्च न परिजानन्ति भवरागानुसयञ्च न परिजानन्ति।
(ख) यो वा पन यतो भवरागानुसयं न परिजानाति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानातीति?
अनागामिमग्गसमङ्गी दुक्खाय वेदनाय सो ततो भवरागानुसयञ्च कामरागानुसयञ्च न परिजानाति, नो च सो ततो पटिघानुसयं न परिजानाति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो भवरागानुसयञ्च पटिघानुसयञ्च न परिजानाति, नो च सो ततो कामरागानुसयं न परिजानाति। स्वेव पुग्गलो रूपधातुया अरूपधातुया अपरियापन्ने सो ततो भवरागानुसयञ्च न परिजानाति कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ भवरागानुसयञ्च न परिजानन्ति कामरागानुसयञ्च पटिघानुसयञ्च न परिजानन्ति।
(क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति सो ततो अविज्जानुसयं न परिजानातीति?
अग्गमग्गसमङ्गी कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति, नो च सो ततो अविज्जानुसयं न परिजानाति। स्वेव पुग्गलो अपरियापन्ने सो ततो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति अविज्जानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ कामरागानुसयञ्च पटिघानुसयञ्च न परिजानन्ति अविज्जानुसयञ्च न परिजानन्ति।
(ख) यो वा पन यतो अविज्जानुसयं न परिजानाति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च न परिजानातीति?
अनागामिमग्गसमङ्गी दुक्खाय वेदनाय सो ततो अविज्जानुसयञ्च कामरागानुसयञ्च न परिजानाति, नो च सो ततो पटिघानुसयं न परिजानाति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो अविज्जानुसयञ्च पटिघानुसयञ्च न परिजानाति, नो च सो ततो कामरागानुसयं न परिजानाति। स्वेव पुग्गलो रूपधातुया अरूपधातुया अपरियापन्ने सो ततो अविज्जानुसयञ्च न परिजानाति कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ अविज्जानुसयञ्च न परिजानन्ति कामरागानुसयञ्च पटिघानुसयञ्च न परिजानन्ति। (दुकमूलकं)
२६०. यो यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानाति सो ततो दिट्ठानुसयं…पे॰… विचिकिच्छानुसयं न परिजानातीति?
अट्ठमको कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानाति, नो च सो ततो विचिकिच्छानुसयं न परिजानाति। स्वेव पुग्गलो अपरियापन्ने सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानाति विचिकिच्छानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानन्ति विचिकिच्छानुसयञ्च न परिजानन्ति।
यो वा पन यतो विचिकिच्छानुसयं न परिजानाति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानातीति?
अनागामिमग्गसमङ्गी दुक्खाय वेदनाय सो ततो विचिकिच्छानुसयञ्च कामरागानुसयञ्च मानानुसयञ्च न परिजानाति, नो च सो ततो पटिघानुसयं न परिजानाति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो विचिकिच्छानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानाति, नो च सो ततो कामरागानुसयं न परिजानाति। स्वेव पुग्गलो रूपधातुया अरूपधातुया अपरियापन्ने सो ततो विचिकिच्छानुसयञ्च न परिजानाति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानाति। अग्गमग्गसमङ्गी कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयञ्च कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति, नो च सो ततो मानानुसयं न परिजानाति। स्वेव पुग्गलो दुक्खाय वेदनाय अपरियापन्ने सो ततो विचिकिच्छानुसयञ्च न परिजानाति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ विचिकिच्छानुसयञ्च न परिजानन्ति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानन्ति।
(क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानाति सो ततो भवरागानुसयं न परिजानातीति? आमन्ता।
(ख) यो वा पन यतो भवरागानुसयं न परिजानाति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानातीति?
अनागामिमग्गसमङ्गी दुक्खाय वेदनाय सो ततो भवरागानुसयञ्च कामरागानुसयञ्च मानानुसयञ्च न परिजानाति, नो च सो ततो पटिघानुसयं न परिजानाति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो भवरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानाति, नो च सो ततो कामरागानुसयं न परिजानाति। स्वेव पुग्गलो रूपधातुया अरूपधातुया अपरियापन्ने सो ततो भवरागानुसयञ्च न परिजानाति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानाति। अग्गमग्गसमङ्गी कामधातुया द्वीसु वेदनासु सो ततो भवरागानुसयञ्च कामरागानुसयञ्च पटिघानुसयञ्च न परिजानाति, नो च सो ततो मानानुसयं न परिजानाति। स्वेव पुग्गलो दुक्खाय वेदनाय अपरियापन्ने सो ततो भवरागानुसयञ्च न परिजानाति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ भवरागानुसयञ्च न परिजानन्ति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानन्ति।
(क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानाति सो ततो अविज्जानुसयं न परिजानातीति?
अग्गमग्गसमङ्गी दुक्खाय वेदनाय सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानाति, नो च सो ततो अविज्जानुसयं न परिजानाति। स्वेव पुग्गलो अपरियापन्ने सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानाति अविज्जानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानन्ति अविज्जानुसयञ्च न परिजानन्ति।
(ख) यो वा पन यतो अविज्जानुसयं न परिजानाति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानातीति?
अनागामिमग्गसमङ्गी दुक्खाय वेदनाय सो ततो अविज्जानुसयञ्च कामरागानुसयञ्च मानानुसयञ्च न परिजानाति, नो च सो ततो पटिघानुसयं न परिजानाति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो अविज्जानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानाति, नो च सो ततो कामरागानुसयं न परिजानाति। स्वेव पुग्गलो रूपधातुया अरूपधातुया अपरियापन्ने सो ततो अविज्जानुसयञ्च न परिजानाति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनं ठपेत्वा अवसेसा पुग्गला सब्बत्थ अविज्जानुसयञ्च न परिजानन्ति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानन्ति। (तिकमूलकं)
२६१. (क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च न परिजानाति सो ततो विचिकिच्छानुसयं न परिजानातीति? आमन्ता।
(ख) यो वा पन यतो विचिकिच्छानुसयं न परिजानाति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च न परिजानातीति?
अनागामिमग्गसमङ्गी दुक्खाय वेदनाय सो ततो विचिकिच्छानुसयञ्च कामरागानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च न परिजानाति, नो च सो ततो पटिघानुसयं न परिजानाति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो विचिकिच्छानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च न परिजानाति, नो च सो ततो कामरागानुसयं न परिजानाति। स्वेव पुग्गलो रूपधातुया अरूपधातुया अपरियापन्ने सो ततो विचिकिच्छानुसयञ्च न परिजानाति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च न परिजानाति। अग्गमग्गसमङ्गी कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया सो ततो विचिकिच्छानुसयञ्च कामरागानुसयञ्च पटिघानुसयञ्च दिट्ठानुसयञ्च न परिजानाति, नो च सो ततो मानानुसयं न परिजानाति। स्वेव पुग्गलो दुक्खाय वेदनाय अपरियापन्ने सो ततो विचिकिच्छानुसयञ्च न परिजानाति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ विचिकिच्छानुसयञ्च न परिजानन्ति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च न परिजानन्ति …पे॰…। (चतुक्कमूलकं)
२६२. (क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानाति सो ततो भवरागानुसयं न परिजानातीति? आमन्ता।
(ख) यो वा पन यतो भवरागानुसयं न परिजानाति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानातीति?
अट्ठमको कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो भवरागानुसयञ्च कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानाति, नो च सो ततो दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानाति। स्वेव पुग्गलो अपरियापन्ने सो ततो भवरागानुसयञ्च न परिजानाति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानाति। अनागामिमग्गसमङ्गी दुक्खाय वेदनाय सो ततो भवरागानुसयञ्च कामरागानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानाति, नो च सो ततो पटिघानुसयं न परिजानाति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो भवरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानाति, नो च सो ततो कामरागानुसयं न परिजानाति। स्वेव पुग्गलो रूपधातुया अरूपधातुया अपरियापन्ने सो ततो भवरागानुसयञ्च न परिजानाति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानाति। अग्गमग्गसमङ्गी कामधातुया द्वीसु वेदनासु सो ततो भवरागानुसयञ्च कामरागानुसयञ्च पटिघानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानाति, नो च सो ततो मानानुसयं न परिजानाति। स्वेव पुग्गलो दुक्खाय वेदनाय अपरियापन्ने सो ततो भवरागानुसयञ्च न परिजानाति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ भवरागानुसयञ्च न परिजानन्ति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानन्ति।
(क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानाति सो ततो अविज्जानुसयं न परिजानातीति?
अग्गमग्गसमङ्गी दुक्खाय वेदनाय सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानाति, नो च सो ततो अविज्जानुसयं न परिजानाति । स्वेव पुग्गलो अपरियापन्ने सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानाति अविज्जानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानन्ति अविज्जानुसयञ्च न परिजानन्ति।
(ख) यो वा पन यतो अविज्जानुसयं न परिजानाति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानातीति?
अट्ठमको कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो अविज्जानुसयञ्च कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च न परिजानाति, नो च सो ततो दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानाति। स्वेव पुग्गलो अपरियापन्ने सो ततो अविज्जानुसयञ्च न परिजानाति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानाति। अनागामिमग्गसमङ्गी दुक्खाय वेदनाय सो ततो अविज्जानुसयञ्च कामरागानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानाति, नो च सो ततो पटिघानुसयं न परिजानाति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो अविज्जानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानाति, नो च सो ततो कामरागानुसयं न परिजानाति। स्वेव पुग्गलो रूपधातुया अरूपधातुया अपरियापन्ने सो ततो अविज्जानुसयञ्च न परिजानाति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ अविज्जानुसयञ्च न परिजानन्ति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानन्ति। (पञ्चकमूलकं)
२६३. (क) यो यतो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च न परिजानाति सो ततो अविज्जानुसयं न परिजानातीति?
अग्गमग्गसमङ्गी दुक्खाय वेदनाय सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च न परिजानाति, नो च सो ततो अविज्जानुसयं न परिजानाति। स्वेव पुग्गलो अपरियापन्ने सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च न परिजानाति अविज्जानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च न परिजानन्ति अविज्जानुसयञ्च न परिजानन्ति।
(ख) यो वा पन यतो अविज्जानुसयं न परिजानाति सो ततो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च न परिजानातीति?
अट्ठमको कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया सो ततो अविज्जानुसयञ्च कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च भवरागानुसयञ्च न परिजानाति, नो च सो ततो दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च न परिजानाति। स्वेव पुग्गलो अपरियापन्ने सो ततो अविज्जानुसयञ्च न परिजानाति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च न परिजानाति। अनागामिमग्गसमङ्गी दुक्खाय वेदनाय सो ततो अविज्जानुसयञ्च कामरागानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च न परिजानाति, नो च सो ततो पटिघानुसयं न परिजानाति। स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो अविज्जानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च न परिजानाति, नो च सो ततो कामरागानुसयं न परिजानाति। स्वेव पुग्गलो रूपधातुया अरूपधातुया अपरियापन्ने सो ततो अविज्जानुसयञ्च न परिजानाति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च न परिजानाति। द्विन्नं मग्गसमङ्गीनञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला सब्बत्थ अविज्जानुसयञ्च न परिजानन्ति कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च दिट्ठानुसयञ्च विचिकिच्छानुसयञ्च भवरागानुसयञ्च न परिजानन्ति। (छक्कमूलकं)
परिञ्ञावारे पटिलोमम्।
परिञ्ञावारो।
५. पहीनवारो
(क) अनुलोमपुग्गलो
२६४. (क) यस्स कामरागानुसयो पहीनो तस्स पटिघानुसयो पहीनोति? आमन्ता।
(ख) यस्स वा पन पटिघानुसयो पहीनो तस्स कामरागानुसयो पहीनोति? आमन्ता।
(क) यस्स कामरागानुसयो पहीनो तस्स मानानुसयो पहीनोति?
अनागामिस्स कामरागानुसयो पहीनो, नो च तस्स मानानुसयो पहीनो। अरहतो कामरागानुसयो च पहीनो मानानुसयो च पहीनो।
(ख) यस्स वा पन मानानुसयो पहीनो तस्स कामरागानुसयो पहीनोति? आमन्ता।
यस्स कामरागानुसयो पहीनो तस्स दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो पहीनोति? आमन्ता।
यस्स वा पन विचिकिच्छानुसयो पहीनो तस्स कामरागानुसयो पहीनोति?
द्विन्नं पुग्गलानं विचिकिच्छानुसयो पहीनो, नो च तेसं कामरागानुसयो पहीनो। द्विन्नं पुग्गलानं विचिकिच्छानुसयो च पहीनो कामरागानुसयो च पहीनो।
यस्स कामरागानुसयो पहीनो तस्स भवरागानुसयो…पे॰… अविज्जानुसयो पहीनोति?
अनागामिस्स कामरागानुसयो पहीनो, नो च तस्स अविज्जानुसयो पहीनो। अरहतो कामरागानुसयो च पहीनो अविज्जानुसयो च पहीनो।
यस्स वा पन अविज्जानुसयो पहीनो तस्स कामरागानुसयो पहीनोति? आमन्ता।
२६५. (क) यस्स पटिघानुसयो पहीनो तस्स मानानुसयो पहीनोति?
अनागामिस्स पटिघानुसयो पहीनो, नो च तस्स मानानुसयो पहीनो। अरहतो पटिघानुसयो च पहीनो मानानुसयो च पहीनो।
(ख) यस्स वा पन मानानुसयो पहीनो तस्स पटिघानुसयो पहीनोति? आमन्ता।
यस्स पटिघानुसयो पहीनो तस्स दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो पहीनोति? आमन्ता।
यस्स वा पन विचिकिच्छानुसयो पहीनो तस्स पटिघानुसयो पहीनोति?
द्विन्नं पुग्गलानं विचिकिच्छानुसयो पहीनो, नो च तेसं पटिघानुसयो पहीनो। द्विन्नं पुग्गलानं विचिकिच्छानुसयो च पहीनो पटिघानुसयो च पहीनो।
यस्स पटिघानुसयो पहीनो तस्स भवरागानुसयो…पे॰… अविज्जानुसयो पहीनोति?
अनागामिस्स पटिघानुसयो पहीनो, नो च तस्स अविज्जानुसयो पहीनो। अरहतो पटिघानुसयो च पहीनो अविज्जानुसयो च पहीनो।
यस्स वा पन अविज्जानुसयो पहीनो तस्स पटिघानुसयो पहीनोति? आमन्ता।
२६६. यस्स मानानुसयो पहीनो तस्स दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो पहीनोति? आमन्ता।
यस्स वा पन विचिकिच्छानुसयो पहीनो तस्स मानानुसयो पहीनोति?
तिण्णं पुग्गलानं विचिकिच्छानुसयो पहीनो, नो च तेसं मानानुसयो पहीनो। अरहतो विचिकिच्छानुसयो च पहीनो मानानुसयो च पहीनो।
यस्स मानानुसयो पहीनो तस्स भवरागानुसयो…पे॰… अविज्जानुसयो पहीनोति? आमन्ता।
यस्स वा पन अविज्जानुसयो पहीनो तस्स मानानुसयो पहीनोति? आमन्ता।
२६७. (क) यस्स दिट्ठानुसयो पहीनो तस्स विचिकिच्छानुसयो पहीनोति? आमन्ता।
(ख) यस्स वा पन विचिकिच्छानुसयो पहीनो तस्स दिट्ठानुसयो पहीनोति? आमन्ता …पे॰…।
२६८. यस्स विचिकिच्छानुसयो पहीनो तस्स भवरागानुसयो…पे॰… अविज्जानुसयो पहीनोति?
तिण्णं पुग्गलानं विचिकिच्छानुसयो पहीनो, नो च तेसं अविज्जानुसयो पहीनो। अरहतो विचिकिच्छानुसयो च पहीनो अविज्जानुसयो च पहीनो।
यस्स वा पन अविज्जानुसयो पहीनो तस्स विचिकिच्छानुसयो पहीनोति? आमन्ता।
२६९. (क) यस्स भवरागानुसयो पहीनो तस्स अविज्जानुसयो पहीनोति? आमन्ता।
(ख) यस्स वा पन अविज्जानुसयो पहीनो तस्स भवरागानुसयो पहीनोति? आमन्ता। (एकमूलकं)
२७०. (क) यस्स कामरागानुसयो च पटिघानुसयो च पहीना [पहीनो (सी॰ क॰) अनुसयवारेन पन न समेति] तस्स मानानुसयो पहीनोति?
अनागामिस्स कामरागानुसयो च पटिघानुसयो च पहीना, नो च तस्स मानानुसयो पहीनो। अरहतो कामरागानुसयो च पटिघानुसयो च पहीना मानानुसयो च पहीनो।
(ख) यस्स वा पन मानानुसयो पहीनो तस्स कामरागानुसयो च पटिघानुसयो च पहीनाति? आमन्ता।
यस्स कामरागानुसयो च पटिघानुसयो च पहीना तस्स दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो पहीनोति? आमन्ता।
यस्स वा पन विचिकिच्छानुसयो पहीनो तस्स कामरागानुसयो च पटिघानुसयो च पहीनाति?
द्विन्नं पुग्गलानं विचिकिच्छानुसयो पहीनो, नो च तेसं कामरागानुसयो च पटिघानुसयो च पहीना। द्विन्नं पुग्गलानं विचिकिच्छानुसयो च पहीनो कामरागानुसयो च पटिघानुसयो च पहीना।
यस्स कामरागानुसयो च पटिघानुसयो च पहीना तस्स भवरागानुसयो…पे॰… अविज्जानुसयो पहीनोति?
अनागामिस्स कामरागानुसयो च पटिघानुसयो च पहीना, नो च तस्स अविज्जानुसयो पहीनो। अरहतो कामरागानुसयो च पटिघानुसयो च पहीना अविज्जानुसयो च पहीनो।
यस्स वा पन अविज्जानुसयो पहीनो तस्स कामरागानुसयो च पटिघानुसयो च पहीनाति? आमन्ता। (दुकमूलकं)
२७१. यस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च पहीना तस्स दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो पहीनोति? आमन्ता।
यस्स वा पन विचिकिच्छानुसयो पहीनो तस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च पहीनाति?
द्विन्नं पुग्गलानं विचिकिच्छानुसयो पहीनो, नो च तेसं कामरागानुसयो च पटिघानुसयो च मानानुसयो च पहीना। अनागामिस्स विचिकिच्छानुसयो च कामरागानुसयो च पटिघानुसयो च पहीना, नो च तस्स मानानुसयो पहीनो। अरहतो विचिकिच्छानुसयो च पहीनो कामरागानुसयो च पटिघानुसयो च मानानुसयो च पहीना।
यस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च पहीना तस्स भवरागानुसयो…पे॰… अविज्जानुसयो पहीनोति? आमन्ता।
यस्स वा पन अविज्जानुसयो पहीनो तस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च पहीनाति? आमन्ता। (तिकमूलकं)
२७२. (क) यस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च पहीना तस्स विचिकिच्छानुसयो पहीनोति? आमन्ता।
(ख) यस्स वा पन विचिकिच्छानुसयो पहीनो तस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च पहीनाति?
द्विन्नं पुग्गलानं विचिकिच्छानुसयो च दिट्ठानुसयो च पहीना, नो च तेसं कामरागानुसयो च पटिघानुसयो च मानानुसयो च पहीना। अनागामिस्स विचिकिच्छानुसयो च कामरागानुसयो च पटिघानुसयो च दिट्ठानुसयो च पहीना, नो च तस्स मानानुसयो पहीनो। अरहतो विचिकिच्छानुसयो च पहीनो कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च पहीना …पे॰…। (चतुक्कमूलकं)
२७३. यस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च पहीना तस्स भवरागानुसयो…पे॰… अविज्जानुसयो पहीनोति? आमन्ता।
यस्स वा पन अविज्जानुसयो पहीनो तस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च पहीनाति? आमन्ता। (पञ्चकमूलकं)
२७४. (क) यस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च पहीना तस्स अविज्जानुसयो पहीनोति? आमन्ता।
(ख) यस्स वा पन अविज्जानुसयो पहीनो तस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च पहीनाति? आमन्ता। (छक्कमूलकं)
(ख) अनुलोमओकासो
२७५. (क) यत्थ कामरागानुसयो पहीनो तत्थ पटिघानुसयो पहीनोति?
न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
(ख) यत्थ वा पन पटिघानुसयो पहीनो तत्थ कामरागानुसयो पहीनोति?
न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
(क) यत्थ कामरागानुसयो पहीनो तत्थ मानानुसयो पहीनोति? आमन्ता।
(ख) यत्थ वा पन मानानुसयो पहीनो तत्थ कामरागानुसयो पहीनोति?
रूपधातुया अरूपधातुया एत्थ मानानुसयो पहीनो; कामरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। कामधातुया द्वीसु वेदनासु एत्थ मानानुसयो च पहीनो कामरागानुसयो च पहीनो।
यत्थ कामरागानुसयो पहीनो तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो पहीनोति? आमन्ता।
यत्थ वा पन विचिकिच्छानुसयो पहीनो तत्थ कामरागानुसयो पहीनोति?
दुक्खाय वेदनाय रूपधातुया अरूपधातुया एत्थ विचिकिच्छानुसयो पहीनो; कामरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। कामधातुया द्वीसु वेदनासु एत्थ विचिकिच्छानुसयो च पहीनो कामरागानुसयो च पहीनो।
(क) यत्थ कामरागानुसयो पहीनो तत्थ भवरागानुसयो पहीनोति?
न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
(ख) यत्थ वा पन भवरागानुसयो पहीनो तत्थ कामरागानुसयो पहीनोति?
न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
(क) यत्थ कामरागानुसयो पहीनो तत्थ अविज्जानुसयो पहीनोति? आमन्ता।
(ख) यत्थ वा पन अविज्जानुसयो पहीनो तत्थ कामरागानुसयो पहीनोति?
दुक्खाय वेदनाय रूपधातुया अरूपधातुया एत्थ अविज्जानुसयो पहीनो; कामरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। कामधातुया द्वीसु वेदनासु एत्थ अविज्जानुसयो च पहीनो कामरागानुसयो च पहीनो।
२७६. (क) यत्थ पटिघानुसयो पहीनो तत्थ मानानुसयो पहीनोति?
न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
(ख) यत्थ वा पन मानानुसयो पहीनो तत्थ पटिघानुसयो पहीनोति?
न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
यत्थ पटिघानुसयो पहीनो तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो पहीनोति? आमन्ता।
यत्थ वा पन विचिकिच्छानुसयो पहीनो तत्थ पटिघानुसयो पहीनोति?
कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया एत्थ विचिकिच्छानुसयो पहीनो; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। दुक्खाय वेदनाय एत्थ विचिकिच्छानुसयो च पहीनो पटिघानुसयो च पहीनो।
(क) यत्थ पटिघानुसयो पहीनो तत्थ भवरागानुसयो पहीनोति?
न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
(ख) यत्थ वा पन भवरागानुसयो पहीनो तत्थ पटिघानुसयो पहीनोति?
न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
(क) यत्थ पटिघानुसयो पहीनो तत्थ अविज्जानुसयो पहीनोति? आमन्ता।
(ख) यत्थ वा पन अविज्जानुसयो पहीनो तत्थ पटिघानुसयो पहीनोति?
कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया एत्थ अविज्जानुसयो पहीनो; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। दुक्खाय वेदनाय एत्थ अविज्जानुसयो च पहीनो पटिघानुसयो च पहीनो।
२७७. यत्थ मानानुसयो पहीनो तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो पहीनोति? आमन्ता।
यत्थ वा पन विचिकिच्छानुसयो पहीनो तत्थ मानानुसयो पहीनोति?
दुक्खाय वेदनाय एत्थ विचिकिच्छानुसयो पहीनो; मानानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया एत्थ विचिकिच्छानुसयो च पहीनो मानानुसयो च पहीनो।
(क) यत्थ मानानुसयो पहीनो तत्थ भवरागानुसयो पहीनोति?
कामधातुया द्वीसु वेदनासु एत्थ मानानुसयो पहीनो; भवरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। रूपधातुया अरूपधातुया एत्थ मानानुसयो च पहीनो भवरागानुसयो च पहीनो।
(ख) यत्थ वा पन भवरागानुसयो पहीनो तत्थ मानानुसयो पहीनोति? आमन्ता।
(क) यत्थ मानानुसयो पहीनो तत्थ अविज्जानुसयो पहीनोति? आमन्ता।
(ख) यत्थ वा पन अविज्जानुसयो पहीनो तत्थ मानानुसयो पहीनोति?
दुक्खाय वेदनाय एत्थ अविज्जानुसयो पहीनो; मानानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया एत्थ अविज्जानुसयो च पहीनो मानानुसयो च पहीनो।
२७८. (क) यत्थ दिट्ठानुसयो पहीनो तत्थ विचिकिच्छानुसयो पहीनोति ? आमन्ता।
(ख) यत्थ वा पन विचिकिच्छानुसयो पहीनो तत्थ दिट्ठानुसयो पहीनोति? आमन्ता …पे॰…।
२७९. (क) यत्थ विचिकिच्छानुसयो पहीनो तत्थ भवरागानुसयो पहीनोति?
कामधातुया तीसु वेदनासु एत्थ विचिकिच्छानुसयो पहीनो; भवरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। रूपधातुया अरूपधातुया एत्थ विचिकिच्छानुसयो च पहीनो भवरागानुसयो च पहीनो।
(ख) यत्थ वा पन भवरागानुसयो पहीनो तत्थ विचिकिच्छानुसयो पहीनोति? आमन्ता।
(क) यत्थ विचिकिच्छानुसयो पहीनो तत्थ अविज्जानुसयो पहीनोति? आमन्ता।
(ख) यत्थ वा पन अविज्जानुसयो पहीनो तत्थ विचिकिच्छानुसयो पहीनोति? आमन्ता।
२८०. (क) यत्थ भवरागानुसयो पहीनो तत्थ अविज्जानुसयो पहीनोति? आमन्ता।
(ख) यत्थ वा पन अविज्जानुसयो पहीनो तत्थ भवरागानुसयो पहीनोति?
कामधातुया तीसु वेदनासु एत्थ अविज्जानुसयो पहीनो; भवरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। रूपधातुया अरूपधातुया एत्थ अविज्जानुसयो च पहीनो भवरागानुसयो च पहीनो। (एकमूलकं)
२८१. (क) यत्थ कामरागानुसयो च पटिघानुसयो च पहीना तत्थ मानानुसयो पहीनोति? नत्थि।
(ख) यत्थ वा पन मानानुसयो पहीनो तत्थ कामरागानुसयो च पटिघानुसयो च पहीनाति?
रूपधातुया अरूपधातुया एत्थ मानानुसयो पहीनो; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। कामधातुया द्वीसु वेदनासु एत्थ मानानुसयो च कामरागानुसयो च पहीना; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
यत्थ कामरागानुसयो च पटिघानुसयो च पहीना तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो पहीनोति? नत्थि।
यत्थ वा पन विचिकिच्छानुसयो पहीनो तत्थ कामरागानुसयो च पटिघानुसयो च पहीनाति?
रूपधातुया अरूपधातुया एत्थ विचिकिच्छानुसयो पहीनो; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। कामधातुया द्वीसु वेदनासु एत्थ विचिकिच्छानुसयो च कामरागानुसयो च पहीना; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। दुक्खाय वेदनाय एत्थ विचिकिच्छानुसयो च पटिघानुसयो च पहीना; कामरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
(क) यत्थ कामरागानुसयो च पटिघानुसयो च पहीना तत्थ भवरागानुसयो पहीनोति? नत्थि।
(ख) यत्थ वा पन भवरागानुसयो पहीनो तत्थ कामरागानुसयो च पटिघानुसयो च पहीनाति?
न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा।
(क) यत्थ कामरागानुसयो च पटिघानुसयो च पहीना तत्थ अविज्जानुसयो पहीनोति? नत्थि।
(ख) यत्थ वा पन अविज्जानुसयो पहीनो तत्थ कामरागानुसयो च पटिघानुसयो च पहीनाति?
रूपधातुया अरूपधातुया एत्थ अविज्जानुसयो पहीनो; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। कामधातुया द्वीसु वेदनासु एत्थ अविज्जानुसयो च कामरागानुसयो च पहीना; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। दुक्खाय वेदनाय एत्थ अविज्जानुसयो च पटिघानुसयो च पहीना; कामरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। (दुकमूलकं)
२८२. यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च पहीना तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो पहीनोति? नत्थि।
यत्थ वा पन विचिकिच्छानुसयो पहीनो तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च पहीनाति?
रूपधातुया अरूपधातुया एत्थ विचिकिच्छानुसयो च मानानुसयो च पहीना; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। कामधातुया द्वीसु वेदनासु एत्थ विचिकिच्छानुसयो च कामरागानुसयो च मानानुसयो च पहीना; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। दुक्खाय वेदनाय एत्थ विचिकिच्छानुसयो च पटिघानुसयो च पहीना; कामरागानुसयो च मानानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा।
(क) यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च पहीना तत्थ भवरागानुसयो पहीनोति? नत्थि।
(ख) यत्थ वा पन भवरागानुसयो पहीनो तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च पहीनाति?
मानानुसयो पहीनो; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा।
(क) यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च पहीना तत्थ अविज्जानुसयो पहीनोति? नत्थि।
(ख) यत्थ वा पन अविज्जानुसयो पहीनो तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च पहीनाति?
रूपधातुया अरूपधातुया एत्थ अविज्जानुसयो च मानानुसयो च पहीना; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। कामधातुया द्वीसु वेदनासु एत्थ अविज्जानुसयो च कामरागानुसयो च मानानुसयो च पहीना; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। दुक्खाय वेदनाय एत्थ अविज्जानुसयो च पटिघानुसयो च पहीना; कामरागानुसयो च मानानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। (तिकमूलकं)
२८३. (क) यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च पहीना तत्थ विचिकिच्छानुसयो पहीनोति? नत्थि।
(ख) यत्थ वा पन विचिकिच्छानुसयो पहीनो तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च पहीनाति?
रूपधातुया अरूपधातुया एत्थ विचिकिच्छानुसयो च मानानुसयो च दिट्ठानुसयो च पहीना; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। कामधातुया द्वीसु वेदनासु एत्थ विचिकिच्छानुसयो च कामरागानुसयो च मानानुसयो च दिट्ठानुसयो च पहीना; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। दुक्खाय वेदनाय एत्थ विचिकिच्छानुसयो च पटिघानुसयो च दिट्ठानुसयो च पहीना; कामरागानुसयो च मानानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा …पे॰…। (चतुक्कमूलकं)
२८४. (क) यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च पहीना तत्थ भवरागानुसयो पहीनोति? नत्थि।
(ख) यत्थ वा पन भवरागानुसयो पहीनो तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च पहीनाति?
रूपधातुया अरूपधातुया एत्थ भवरागानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च पहीना; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा।
(क) यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च पहीना तत्थ अविज्जानुसयो पहीनोति? नत्थि।
(ख) यत्थ वा पन अविज्जानुसयो पहीनो तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च पहीनाति?
रूपधातुया अरूपधातुया एत्थ अविज्जानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च पहीना; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। कामधातुया द्वीसु वेदनासु एत्थ अविज्जानुसयो च कामरागानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च पहीना; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। दुक्खाय वेदनाय एत्थ अविज्जानुसयो च पटिघानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च पहीना; कामरागानुसयो च मानानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। (पञ्चकमूलकं)
२८५. (क) यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च पहीना तत्थ अविज्जानुसयो पहीनोति? नत्थि।
(ख) यत्थ वा पन अविज्जानुसयो पहीनो तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च पहीनाति?
रूपधातुया अरूपधातुया एत्थ अविज्जानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च पहीना; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। कामधातुया द्वीसु वेदनासु एत्थ अविज्जानुसयो च कामरागानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च पहीना; पटिघानुसयो च भवरागानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। दुक्खाय वेदनाय एत्थ अविज्जानुसयो च पटिघानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च पहीना; कामरागानुसयो च मानानुसयो च भवरागानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। (छक्कमूलकं)
(ग) अनुलोमपुग्गलोकासा
२८६. (क) यस्स यत्थ कामरागानुसयो पहीनो तस्स तत्थ पटिघानुसयो पहीनोति?
न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
(ख) यस्स वा पन यत्थ पटिघानुसयो पहीनो तस्स तत्थ कामरागानुसयो पहीनोति?
न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
(क) यस्स यत्थ कामरागानुसयो पहीनो तस्स तत्थ मानानुसयो पहीनोति?
अनागामिस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ कामरागानुसयो पहीनो, नो च तस्स तत्थ मानानुसयो पहीनो। अरहतो कामधातुया द्वीसु वेदनासु तस्स तत्थ कामरागानुसयो च पहीनो मानानुसयो च पहीनो।
(ख) यस्स वा पन यत्थ मानानुसयो पहीनो तस्स तत्थ कामरागानुसयो पहीनोति?
अरहतो रूपधातुया अरूपधातुया तस्स तत्थ मानानुसयो पहीनो; कामरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ मानानुसयो च पहीनो कामरागानुसयो च पहीनो।
(क) यस्स यत्थ कामरागानुसयो पहीनो तस्स तत्थ दिट्ठानुसयो पहीनोति? आमन्ता।
(ख) यस्स वा पन यत्थ दिट्ठानुसयो पहीनो तस्स तत्थ कामरागानुसयो पहीनोति?
द्विन्नं पुग्गलानं दुक्खाय वेदनाय रूपधातुया अरूपधातुया तेसं तत्थ दिट्ठानुसयो पहीनो; कामरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ दिट्ठानुसयो पहीनो, नो च तेसं तत्थ कामरागानुसयो पहीनो। द्विन्नं पुग्गलानं दुक्खाय वेदनाय रूपधातुया अरूपधातुया तेसं तत्थ दिट्ठानुसयो पहीनो; कामरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ दिट्ठानुसयो च पहीनो कामरागानुसयो च पहीनो।
(क) यस्स यत्थ कामरागानुसयो पहीनो तस्स तत्थ विचिकिच्छानुसयो पहीनोति? आमन्ता।
(ख) यस्स वा पन यत्थ विचिकिच्छानुसयो पहीनो तस्स तत्थ कामरागानुसयो पहीनोति?
द्विन्नं पुग्गलानं दुक्खाय वेदनाय रूपधातुया अरूपधातुया तेसं तत्थ विचिकिच्छानुसयो पहीनो; कामरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ विचिकिच्छानुसयो पहीनो, नो च तेसं तत्थ कामरागानुसयो पहीनो। द्विन्नं पुग्गलानं दुक्खाय वेदनाय रूपधातुया अरूपधातुया तेसं तत्थ विचिकिच्छानुसयो पहीनो; कामरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ विचिकिच्छानुसयो च पहीनो कामरागानुसयो च पहीनो।
(क) यस्स यत्थ कामरागानुसयो पहीनो तस्स तत्थ भवरागानुसयो पहीनोति?
न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
(ख) यस्स वा पन यत्थ भवरागानुसयो पहीनो तस्स तत्थ कामरागानुसयो पहीनोति?
न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
(क) यस्स यत्थ कामरागानुसयो पहीनो तस्स तत्थ अविज्जानुसयो पहीनोति?
अनागामिस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ कामरागानुसयो पहीनो, नो च तस्स तत्थ अविज्जानुसयो पहीनो । अरहतो कामधातुया द्वीसु वेदनासु तस्स तत्थ कामरागानुसयो च पहीनो अविज्जानुसयो च पहीनो।
(ख) यस्स वा पन यत्थ अविज्जानुसयो पहीनो तस्स तत्थ कामरागानुसयो पहीनोति?
अरहतो दुक्खाय वेदनाय रूपधातुया अरूपधातुया तस्स तत्थ अविज्जानुसयो पहीनो; कामरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ अविज्जानुसयो च पहीनो कामरागानुसयो च पहीनो।
२८७. (क) यस्स यत्थ पटिघानुसयो पहीनो तस्स तत्थ मानानुसयो पहीनोति?
न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
(ख) यस्स वा पन यत्थ मानानुसयो पहीनो तस्स तत्थ पटिघानुसयो पहीनोति?
न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
यस्स यत्थ पटिघानुसयो पहीनो तस्स तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो पहीनोति? आमन्ता।
यस्स वा पन यत्थ विचिकिच्छानुसयो पहीनो तस्स तत्थ पटिघानुसयो पहीनोति?
द्विन्नं पुग्गलानं कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तेसं तत्थ विचिकिच्छानुसयो पहीनो; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तेसञ्ञेव पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ विचिकिच्छानुसयो पहीनो, नो च तेसं तत्थ पटिघानुसयो पहीनो। द्विन्नं पुग्गलानं कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तेसं तत्थ विचिकिच्छानुसयो पहीनो; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तेसञ्ञेव पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ विचिकिच्छानुसयो च पहीनो पटिघानुसयो च पहीनो।
(क) यस्स यत्थ पटिघानुसयो पहीनो तस्स तत्थ भवरागानुसयो पहीनोति?
न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
(ख) यस्स वा पन यत्थ भवरागानुसयो पहीनो तस्स तत्थ पटिघानुसयो पहीनोति?
न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
(क) यस्स यत्थ पटिघानुसयो पहीनो तस्स तत्थ अविज्जानुसयो पहीनोति?
अनागामिस्स दुक्खाय वेदनाय तस्स तत्थ पटिघानुसयो पहीनो, नो च तस्स तत्थ अविज्जानुसयो पहीनो। अरहतो दुक्खाय वेदनाय तस्स तत्थ पटिघानुसयो च पहीनो अविज्जानुसयो च पहीनो।
(ख) यस्स वा पन यत्थ अविज्जानुसयो पहीनो तस्स तत्थ पटिघानुसयो पहीनोति?
अरहतो कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तस्स तत्थ अविज्जानुसयो पहीनो; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तस्सेव पुग्गलस्स दुक्खाय वेदनाय तस्स तत्थ अविज्जानुसयो च पहीनो पटिघानुसयो च पहीनो।
२८८. यस्स यत्थ मानानुसयो पहीनो तस्स तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो पहीनोति? आमन्ता।
यस्स वा पन यत्थ विचिकिच्छानुसयो पहीनो तस्स तत्थ मानानुसयो पहीनोति?
तिण्णं पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ विचिकिच्छानुसयो पहीनो; मानानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तेसं तत्थ विचिकिच्छानुसयो पहीनो, नो च तेसं तत्थ मानानुसयो पहीनो। अरहतो दुक्खाय वेदनाय तस्स तत्थ विचिकिच्छानुसयो पहीनो; मानानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तस्स तत्थ विचिकिच्छानुसयो च पहीनो मानानुसयो च पहीनो।
(क) यस्स यत्थ मानानुसयो पहीनो तस्स तत्थ भवरागानुसयो पहीनोति?
अरहतो कामधातुया द्वीसु वेदनासु तस्स तत्थ मानानुसयो पहीनो; भवरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तस्सेव पुग्गलस्स रूपधातुया अरूपधातुया तस्स तत्थ मानानुसयो च पहीनो भवरागानुसयो च पहीनो।
(ख) यस्स वा पन यत्थ भवरागानुसयो पहीनो तस्स तत्थ मानानुसयो पहीनोति? आमन्ता।
(क) यस्स यत्थ मानानुसयो पहीनो तस्स तत्थ अविज्जानुसयो पहीनोति? आमन्ता।
(ख) यस्स वा पन यत्थ अविज्जानुसयो पहीनो तस्स तत्थ मानानुसयो पहीनोति?
अरहतो दुक्खाय वेदनाय तस्स तत्थ अविज्जानुसयो पहीनो; मानानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तस्स तत्थ अविज्जानुसयो च पहीनो मानानुसयो च पहीनो।
२८९. (क) यस्स यत्थ दिट्ठानुसयो पहीनो तस्स तत्थ विचिकिच्छानुसयो पहीनोति? आमन्ता।
(ख) यस्स वा पन यत्थ विचिकिच्छानुसयो पहीनो तस्स तत्थ दिट्ठानुसयो पहीनोति? आमन्ता …पे॰…।
२९०. (क) यस्स यत्थ विचिकिच्छानुसयो पहीनो तस्स तत्थ भवरागानुसयो पहीनोति?
तिण्णं पुग्गलानं कामधातुया तीसु वेदनासु तेसं तत्थ विचिकिच्छानुसयो पहीनो; भवरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तेसञ्ञेव पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ विचिकिच्छानुसयो पहीनो, नो च तेसं तत्थ भवरागानुसयो पहीनो। अरहतो कामधातुया तीसु वेदनासु तस्स तत्थ विचिकिच्छानुसयो पहीनो; भवरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तस्सेव पुग्गलस्स रूपधातुया अरूपधातुया तस्स तत्थ विचिकिच्छानुसयो च पहीनो भवरागानुसयो च पहीनो।
(ख) यस्स वा पन यत्थ भवरागानुसयो पहीनो तस्स तत्थ विचिकिच्छानुसयो पहीनोति? आमन्ता।
(क) यस्स यत्थ विचिकिच्छानुसयो पहीनो तस्स तत्थ अविज्जानुसयो पहीनोति?
तिण्णं पुग्गलानं कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया तेसं तत्थ विचिकिच्छानुसयो पहीनो, नो च तेसं तत्थ अविज्जानुसयो पहीनो। अरहतो कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया तस्स तत्थ विचिकिच्छानुसयो च पहीनो अविज्जानुसयो च पहीनो।
(ख) यस्स वा पन यत्थ अविज्जानुसयो पहीनो तस्स तत्थ विचिकिच्छानुसयो पहीनोति? आमन्ता।
२९१. (क) यस्स यत्थ भवरागानुसयो पहीनो तस्स तत्थ अविज्जानुसयो पहीनोति? आमन्ता।
(ख) यस्स वा पन यत्थ अविज्जानुसयो पहीनो तस्स तत्थ भवरागानुसयो पहीनोति?
अरहतो कामधातुया तीसु वेदनासु तस्स तत्थ अविज्जानुसयो पहीनो; भवरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तस्सेव पुग्गलस्स रूपधातुया अरूपधातुया तस्स तत्थ अविज्जानुसयो च पहीनो भवरागानुसयो च पहीनो। (एकमूलकं)
२९२. (क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च पहीना तस्स तत्थ मानानुसयो पहीनोति? नत्थि।
(ख) यस्स वा पन यत्थ मानानुसयो पहीनो तस्स तत्थ कामरागानुसयो च पटिघानुसयो च पहीनाति?
अरहतो रूपधातुया अरूपधातुया तस्स तत्थ मानानुसयो पहीनो; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ मानानुसयो च कामरागानुसयो च पहीना; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
यस्स यत्थ कामरागानुसयो च पटिघानुसयो च पहीना तस्स तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो पहीनोति? नत्थि।
यस्स वा पन यत्थ विचिकिच्छानुसयो पहीनो तस्स तत्थ कामरागानुसयो च पटिघानुसयो च पहीनाति?
द्विन्नं पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ विचिकिच्छानुसयो पहीनो; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ विचिकिच्छानुसयो पहीनो, नो च तेसं तत्थ कामरागानुसयो पहीनो; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तेसञ्ञेव पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ विचिकिच्छानुसयो पहीनो, नो च तेसं तत्थ पटिघानुसयो पहीनो; कामरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। द्विन्नं पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ विचिकिच्छानुसयो पहीनो; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ विचिकिच्छानुसयो च कामरागानुसयो च पहीना; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तेसञ्ञेव पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ विचिकिच्छानुसयो च पटिघानुसयो च पहीना; कामरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
(क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च पहीना तस्स तत्थ भवरागानुसयो पहीनोति? नत्थि।
(ख) यस्स वा पन यत्थ भवरागानुसयो पहीनो तस्स तत्थ कामरागानुसयो च पटिघानुसयो च पहीनाति?
न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा।
(क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च पहीना तस्स तत्थ अविज्जानुसयो पहीनोति? नत्थि।
(ख) यस्स वा पन यत्थ अविज्जानुसयो पहीनो तस्स तत्थ कामरागानुसयो च पटिघानुसयो च पहीनाति?
अरहतो रूपधातुया अरूपधातुया तस्स तत्थ अविज्जानुसयो पहीनो; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ अविज्जानुसयो च कामरागानुसयो च पहीना; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तस्सेव पुग्गलस्स दुक्खाय वेदनाय तस्स तत्थ अविज्जानुसयो च पटिघानुसयो च पहीना ; कामरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। (दुकमूलकं)
२९३. यस्स यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च पहीना तस्स तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो पहीनोति? नत्थि।
यस्स वा पन यत्थ विचिकिच्छानुसयो पहीनो तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च पहीनाति?
द्विन्नं पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ विचिकिच्छानुसयो पहीनो, नो च तेसं तत्थ मानानुसयो पहीनो; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ विचिकिच्छानुसयो पहीनो, नो च तेसं तत्थ कामरागानुसयो च मानानुसयो च पहीना; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तेसञ्ञेव पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ विचिकिच्छानुसयो पहीनो, नो च तेसं तत्थ पटिघानुसयो पहीनो; कामरागानुसयो च मानानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। अनागामिस्स रूपधातुया अरूपधातुया तस्स तत्थ विचिकिच्छानुसयो पहीनो, नो च तस्स तत्थ मानानुसयो पहीनो; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ विचिकिच्छानुसयो च कामरागानुसयो च पहीना, नो च तस्स तत्थ मानानुसयो पहीनो; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तस्सेव पुग्गलस्स दुक्खाय वेदनाय तस्स तत्थ विचिकिच्छानुसयो च पटिघानुसयो च पहीना; कामरागानुसयो च मानानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। अरहतो रूपधातुया अरूपधातुया तस्स तत्थ विचिकिच्छानुसयो च मानानुसयो च पहीना; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ विचिकिच्छानुसयो च कामरागानुसयो च मानानुसयो च पहीना; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तस्सेव पुग्गलस्स दुक्खाय वेदनाय तस्स तत्थ विचिकिच्छानुसयो च पटिघानुसयो च पहीना; कामरागानुसयो च मानानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा।
(क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च पहीना तस्स तत्थ भवरागानुसयो पहीनोति? नत्थि।
(ख) यस्स वा पन यत्थ भवरागानुसयो पहीनो तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च पहीनाति?
मानानुसयो पहीनो; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा।
(क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च पहीना तस्स तत्थ अविज्जानुसयो पहीनोति ? नत्थि।
(ख) यस्स वा पन यत्थ अविज्जानुसयो पहीनो तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च पहीनाति?
अरहतो रूपधातुया अरूपधातुया तस्स तत्थ अविज्जानुसयो च मानानुसयो च पहीना; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ अविज्जानुसयो च कामरागानुसयो च मानानुसयो च पहीना; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तस्सेव पुग्गलस्स दुक्खाय वेदनाय तस्स तत्थ अविज्जानुसयो च पटिघानुसयो च पहीना; कामरागानुसयो च मानानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। (तिकमूलकं)
२९४. (क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च पहीना तस्स तत्थ विचिकिच्छानुसयो पहीनोति? नत्थि।
(ख) यस्स वा पन यत्थ विचिकिच्छानुसयो पहीनो तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च पहीनाति?
द्विन्नं पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ विचिकिच्छानुसयो च दिट्ठानुसयो च पहीना, नो च तेसं तत्थ मानानुसयो पहीनो; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ विचिकिच्छानुसयो च दिट्ठानुसयो च पहीना, नो च तेसं तत्थ कामरागानुसयो च मानानुसयो च पहीना; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तेसञ्ञेव पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ विचिकिच्छानुसयो च दिट्ठानुसयो च पहीना, नो च तेसं तत्थ पटिघानुसयो पहीनो; कामरागानुसयो च मानानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। अनागामिस्स रूपधातुया अरूपधातुया तस्स तत्थ विचिकिच्छानुसयो च दिट्ठानुसयो च पहीना, नो च तस्स तत्थ मानानुसयो पहीनो; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ विचिकिच्छानुसयो च कामरागानुसयो च दिट्ठानुसयो च पहीना, नो च तस्स तत्थ मानानुसयो पहीनो; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तस्सेव पुग्गलस्स दुक्खाय वेदनाय तस्स तत्थ विचिकिच्छानुसयो च पटिघानुसयो च दिट्ठानुसयो च पहीना; कामरागानुसयो च मानानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। अरहतो रूपधातुया अरूपधातुया तस्स तत्थ विचिकिच्छानुसयो च मानानुसयो च दिट्ठानुसयो च पहीना; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ विचिकिच्छानुसयो च कामरागानुसयो च मानानुसयो च दिट्ठानुसयो च पहीना ; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तस्सेव पुग्गलस्स दुक्खाय वेदनाय तस्स तत्थ विचिकिच्छानुसयो च पटिघानुसयो च दिट्ठानुसयो च पहीना; कामरागानुसयो च मानानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा …पे॰…। (चतुक्कमूलकं)
२९५. (क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च पहीना तस्स तत्थ भवरागानुसयो पहीनोति? नत्थि।
(ख) यस्स वा पन यत्थ भवरागानुसयो पहीनो तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च पहीनाति?
अरहतो रूपधातुया अरूपधातुया तस्स तत्थ भवरागानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च पहीना; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा।
(क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च पहीना तस्स तत्थ अविज्जानुसयो पहीनोति? नत्थि।
(ख) यस्स वा पन यत्थ अविज्जानुसयो पहीनो तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च पहीनाति?
अरहतो रूपधातुया अरूपधातुया तस्स तत्थ अविज्जानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च पहीना; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ अविज्जानुसयो च कामरागानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च पहीना; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तस्सेव पुग्गलस्स दुक्खाय वेदनाय तस्स तत्थ अविज्जानुसयो च पटिघानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च पहीना; कामरागानुसयो च मानानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। (पञ्चकमूलकं)
२९६. (क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च पहीना तस्स तत्थ अविज्जानुसयो पहीनोति? नत्थि।
(ख) यस्स वा पन यत्थ अविज्जानुसयो पहीनो तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च पहीनाति?
अरहतो रूपधातुया अरूपधातुया तस्स तत्थ अविज्जानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च पहीना; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ अविज्जानुसयो च कामरागानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च पहीना; पटिघानुसयो च भवरागानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तस्सेव पुग्गलस्स दुक्खाय वेदनाय तस्स तत्थ अविज्जानुसयो च पटिघानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च पहीना; कामरागानुसयो च मानानुसयो च भवरागानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। (छक्कमूलकं)
पहीनवारे अनुलोमम्।
५. पहीनवार
(घ) पटिलोमपुग्गलो
२९७. (क) यस्स कामरागानुसयो अप्पहीनो तस्स पटिघानुसयो अप्पहीनोति? आमन्ता।
(ख) यस्स वा पन पटिघानुसयो अप्पहीनो तस्स कामरागानुसयो अप्पहीनोति? आमन्ता।
(क) यस्स कामरागानुसयो अप्पहीनो तस्स मानानुसयो अप्पहीनोति? आमन्ता।
(ख) यस्स वा पन मानानुसयो अप्पहीनो तस्स कामरागानुसयो अप्पहीनोति?
अनागामिस्स मानानुसयो अप्पहीनो, नो च तस्स कामरागानुसयो अप्पहीनो। तिण्णं पुग्गलानं मानानुसयो च अप्पहीनो कामरागानुसयो च अप्पहीनो।
यस्स कामरागानुसयो अप्पहीनो तस्स दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो अप्पहीनोति?
द्विन्नं पुग्गलानं कामरागानुसयो अप्पहीनो, नो च तेसं विचिकिच्छानुसयो अप्पहीनो। पुथुज्जनस्स कामरागानुसयो च अप्पहीनो विचिकिच्छानुसयो च अप्पहीनो।
यस्स वा पन विचिकिच्छानुसयो अप्पहीनो तस्स कामरागानुसयो अप्पहीनोति? आमन्ता।
यस्स कामरागानुसयो अप्पहीनो तस्स भवरागानुसयो…पे॰… अविज्जानुसयो अप्पहीनोति? आमन्ता।
यस्स वा पन अविज्जानुसयो अप्पहीनो तस्स कामरागानुसयो अप्पहीनोति?
अनागामिस्स अविज्जानुसयो अप्पहीनो, नो च तस्स कामरागानुसयो अप्पहीनो। तिण्णं पुग्गलानं अविज्जानुसयो च अप्पहीनो कामरागानुसयो च अप्पहीनो।
२९८. (क) यस्स पटिघानुसयो अप्पहीनो तस्स मानानुसयो अप्पहीनोति? आमन्ता।
(ख) यस्स वा पन मानानुसयो अप्पहीनो तस्स पटिघानुसयो अप्पहीनोति?
अनागामिस्स मानानुसयो अप्पहीनो, नो च तस्स पटिघानुसयो अप्पहीनो। तिण्णं पुग्गलानं मानानुसयो च अप्पहीनो पटिघानुसयो च अप्पहीनो।
यस्स पटिघानुसयो अप्पहीनो तस्स दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो अप्पहीनोति?
द्विन्नं पुग्गलानं पटिघानुसयो अप्पहीनो, नो च तेसं विचिकिच्छानुसयो अप्पहीनो। पुथुज्जनस्स पटिघानुसयो च अप्पहीनो विचिकिच्छानुसयो च अप्पहीनो।
यस्स वा पन विचिकिच्छानुसयो अप्पहीनो तस्स पटिघानुसयो अप्पहीनोति? आमन्ता।
यस्स पटिघानुसयो अप्पहीनो तस्स भवरागानुसयो…पे॰… अविज्जानुसयो अप्पहीनोति? आमन्ता।
यस्स वा पन अविज्जानुसयो अप्पहीनो तस्स पटिघानुसयो अप्पहीनोति?
अनागामिस्स अविज्जानुसयो अप्पहीनो, नो च तस्स पटिघानुसयो अप्पहीनो। तिण्णं पुग्गलानं अविज्जानुसयो च अप्पहीनो पटिघानुसयो च अप्पहीनो।
२९९. यस्स मानानुसयो अप्पहीनो तस्स दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो अप्पहीनोति?
तिण्णं पुग्गलानं मानानुसयो अप्पहीनो, नो च तेसं विचिकिच्छानुसयो अप्पहीनो। पुथुज्जनस्स मानानुसयो च अप्पहीनो विचिकिच्छानुसयो च अप्पहीनो।
यस्स वा पन विचिकिच्छानुसयो अप्पहीनो तस्स मानानुसयो अप्पहीनोति? आमन्ता।
यस्स मानानुसयो अप्पहीनो तस्स भवरागानुसयो…पे॰… अविज्जानुसयो अप्पहीनोति? आमन्ता।
यस्स वा पन अविज्जानुसयो अप्पहीनो तस्स मानानुसयो अप्पहीनोति? आमन्ता।
३००. (क) यस्स दिट्ठानुसयो अप्पहीनो तस्स विचिकिच्छानुसयो अप्पहीनोति? आमन्ता।
(ख) यस्स वा पन विचिकिच्छानुसयो अप्पहीनो तस्स दिट्ठानुसयो अप्पहीनोति? आमन्ता …पे॰…।
३०१. यस्स विचिकिच्छानुसयो अप्पहीनो तस्स भवरागानुसयो…पे॰… अविज्जानुसयो अप्पहीनोति? आमन्ता।
यस्स वा पन अविज्जानुसयो अप्पहीनो तस्स विचिकिच्छानुसयो अप्पहीनोति?
तिण्णं पुग्गलानं अविज्जानुसयो अप्पहीनो, नो च तेसं विचिकिच्छानुसयो अप्पहीनो। पुथुज्जनस्स अविज्जानुसयो च अप्पहीनो विचिकिच्छानुसयो च अप्पहीनो।
३०२. (क) यस्स भवरागानुसयो अप्पहीनो तस्स अविज्जानुसयो अप्पहीनोति? आमन्ता।
(ख) यस्स वा पन अविज्जानुसयो अप्पहीनो तस्स भवरागानुसयो अप्पहीनोति? आमन्ता। (एकमूलकं)
३०३. (क) यस्स कामरागानुसयो च पटिघानुसयो च अप्पहीना तस्स मानानुसयो अप्पहीनोति? आमन्ता।
(ख) यस्स वा पन मानानुसयो अप्पहीनो तस्स कामरागानुसयो च पटिघानुसयो च अप्पहीनाति?
अनागामिस्स मानानुसयो अप्पहीनो, नो च तस्स कामरागानुसयो च पटिघानुसयो च अप्पहीना। तिण्णं पुग्गलानं मानानुसयो च अप्पहीनो कामरागानुसयो च पटिघानुसयो च अप्पहीना।
यस्स कामरागानुसयो च पटिघानुसयो च अप्पहीना तस्स दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो अप्पहीनोति?
द्विन्नं पुग्गलानं कामरागानुसयो च पटिघानुसयो च अप्पहीना, नो च तेसं विचिकिच्छानुसयो अप्पहीनो। पुथुज्जनस्स कामरागानुसयो च पटिघानुसयो च अप्पहीना विचिकिच्छानुसयो च अप्पहीनो।
यस्स वा पन विचिकिच्छानुसयो अप्पहीनो तस्स कामरागानुसयो च पटिघानुसयो च अप्पहीनाति? आमन्ता।
यस्स कामरागानुसयो च पटिघानुसयो च अप्पहीना तस्स भवरागानुसयो…पे॰… अविज्जानुसयो अप्पहीनोति? आमन्ता।
यस्स वा पन अविज्जानुसयो अप्पहीनो तस्स कामरागानुसयो च पटिघानुसयो च अप्पहीनाति?
अनागामिस्स अविज्जानुसयो अप्पहीनो, नो च तस्स कामरागानुसयो च पटिघानुसयो च अप्पहीना। तिण्णं पुग्गलानं अविज्जानुसयो च अप्पहीनो कामरागानुसयो च पटिघानुसयो च अप्पहीना। (दुकमूलकं)
३०४. यस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च अप्पहीना तस्स दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो अप्पहीनोति?
द्विन्नं पुग्गलानं कामरागानुसयो च पटिघानुसयो च मानानुसयो च अप्पहीना, नो च तेसं विचिकिच्छानुसयो अप्पहीनो। पुथुज्जनस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च अप्पहीना विचिकिच्छानुसयो च अप्पहीनो।
यस्स वा पन विचिकिच्छानुसयो अप्पहीनो तस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च अप्पहीनाति? आमन्ता।
यस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च अप्पहीना तस्स भवरागानुसयो…पे॰… अविज्जानुसयो अप्पहीनोति? आमन्ता।
यस्स वा पन अविज्जानुसयो अप्पहीनो तस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च अप्पहीनाति?
अनागामिस्स अविज्जानुसयो च मानानुसयो च अप्पहीना, नो च तस्स कामरागानुसयो च पटिघानुसयो च अप्पहीना। तिण्णं पुग्गलानं अविज्जानुसयो च अप्पहीनो कामरागानुसयो च पटिघानुसयो च मानानुसयो च अप्पहीना। (तिकमूलकं)
३०५. (क) यस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च अप्पहीना तस्स विचिकिच्छानुसयो अप्पहीनोति? आमन्ता।
(ख) यस्स वा पन विचिकिच्छानुसयो अप्पहीनो तस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च अप्पहीनाति? आमन्ता …पे॰…। (चतुक्कमूलकं)
३०६. यस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना तस्स भवरागानुसयो…पे॰… अविज्जानुसयो अप्पहीनोति? आमन्ता।
यस्स वा पन अविज्जानुसयो अप्पहीनो तस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीनाति?
अनागामिस्स अविज्जानुसयो च मानानुसयो च अप्पहीना, नो च तस्स कामरागानुसयो च पटिघानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना। द्विन्नं पुग्गलानं अविज्जानुसयो च कामरागानुसयो च पटिघानुसयो च मानानुसयो च अप्पहीना, नो च तेसं दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना। पुथुज्जनस्स अविज्जानुसयो च अप्पहीनो; कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना। (पञ्चकमूलकं)
३०७. (क) यस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च अप्पहीना तस्स अविज्जानुसयो अप्पहीनोति? आमन्ता।
(ख) यस्स वा पन अविज्जानुसयो अप्पहीनो तस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च अप्पहीनाति?
अनागामिस्स अविज्जानुसयो च मानानुसयो च भवरागानुसयो च अप्पहीना, नो च तस्स कामरागानुसयो च पटिघानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना। द्विन्नं पुग्गलानं अविज्जानुसयो च कामरागानुसयो च पटिघानुसयो च मानानुसयो च भवरागानुसयो च अप्पहीना, नो च तेसं दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना। पुथुज्जनस्स अविज्जानुसयो च अप्पहीनो, कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च अप्पहीना। (छक्कमूलकं)
(ङ) पटिलोमओकासो
३०८. (क) यत्थ कामरागानुसयो अप्पहीनो तत्थ पटिघानुसयो अप्पहीनोति?
न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
(ख) यत्थ वा पन पटिघानुसयो अप्पहीनो तत्थ कामरागानुसयो अप्पहीनोति?
न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
(क) यत्थ कामरागानुसयो अप्पहीनो तत्थ मानानुसयो अप्पहीनोति? आमन्ता।
(ख) यत्थ वा पन मानानुसयो अप्पहीनो तत्थ कामरागानुसयो अप्पहीनोति?
रूपधातुया अरूपधातुया एत्थ मानानुसयो अप्पहीनो; कामरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। कामधातुया द्वीसु वेदनासु एत्थ मानानुसयो च अप्पहीनो कामरागानुसयो च अप्पहीनो।
यत्थ कामरागानुसयो अप्पहीनो तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो अप्पहीनोति? आमन्ता।
यत्थ वा पन विचिकिच्छानुसयो अप्पहीनो तत्थ कामरागानुसयो अप्पहीनोति?
दुक्खाय वेदनाय रूपधातुया अरूपधातुया एत्थ विचिकिच्छानुसयो अप्पहीनो; कामरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। कामधातुया द्वीसु वेदनासु एत्थ विचिकिच्छानुसयो च अप्पहीनो कामरागानुसयो च अप्पहीनो।
(क) यत्थ कामरागानुसयो अप्पहीनो तत्थ भवरागानुसयो अप्पहीनोति?
न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
(ख) यत्थ वा पन भवरागानुसयो अप्पहीनो तत्थ कामरागानुसयो अप्पहीनोति?
न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
(क) यत्थ कामरागानुसयो अप्पहीनो तत्थ अविज्जानुसयो अप्पहीनोति? आमन्ता।
(ख) यत्थ वा पन अविज्जानुसयो अप्पहीनो तत्थ कामरागानुसयो अप्पहीनोति?
दुक्खाय वेदनाय रूपधातुया अरूपधातुया एत्थ अविज्जानुसयो अप्पहीनो; कामरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। कामधातुया द्वीसु वेदनासु एत्थ अविज्जानुसयो च अप्पहीनो कामरागानुसयो च अप्पहीनो।
३०९. (क) यत्थ पटिघानुसयो अप्पहीनो तत्थ मानानुसयो अप्पहीनोति?
न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
(ख) यत्थ वा पन मानानुसयो अप्पहीनो तत्थ पटिघानुसयो अप्पहीनोति?
न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
यत्थ पटिघानुसयो अप्पहीनो तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो अप्पहीनोति? आमन्ता।
यत्थ वा पन विचिकिच्छानुसयो अप्पहीनो तत्थ पटिघानुसयो अप्पहीनोति?
कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया एत्थ विचिकिच्छानुसयो अप्पहीनो; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। दुक्खाय वेदनाय एत्थ विचिकिच्छानुसयो च अप्पहीनो पटिघानुसयो च अप्पहीनो।
(क) यत्थ पटिघानुसयो अप्पहीनो तत्थ भवरागानुसयो अप्पहीनोति?
न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
(ख) यत्थ वा पन भवरागानुसयो अप्पहीनो तत्थ पटिघानुसयो अप्पहीनोति?
न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
(क) यत्थ पटिघानुसयो अप्पहीनो तत्थ अविज्जानुसयो अप्पहीनोति? आमन्ता।
(ख) यत्थ वा पन अविज्जानुसयो अप्पहीनो तत्थ पटिघानुसयो अप्पहीनोति?
कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया एत्थ अविज्जानुसयो अप्पहीनो; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। दुक्खाय वेदनाय एत्थ अविज्जानुसयो च अप्पहीनो पटिघानुसयो च अप्पहीनो।
३१०. यत्थ मानानुसयो अप्पहीनो तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो अप्पहीनोति? आमन्ता।
यत्थ वा पन विचिकिच्छानुसयो अप्पहीनो तत्थ मानानुसयो अप्पहीनोति?
दुक्खाय वेदनाय एत्थ विचिकिच्छानुसयो अप्पहीनो; मानानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया एत्थ विचिकिच्छानुसयो च अप्पहीनो मानानुसयो च अप्पहीनो।
(क) यत्थ मानानुसयो अप्पहीनो तत्थ भवरागानुसयो अप्पहीनोति?
कामधातुया द्वीसु वेदनासु एत्थ मानानुसयो अप्पहीनो; भवरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। रूपधातुया अरूपधातुया एत्थ मानानुसयो च अप्पहीनो भवरागानुसयो च अप्पहीनो।
(ख) यत्थ वा पन भवरागानुसयो अप्पहीनो तत्थ मानानुसयो अप्पहीनोति? आमन्ता।
(क) यत्थ मानानुसयो अप्पहीनो तत्थ अविज्जानुसयो अप्पहीनोति? आमन्ता।
(ख) यत्थ वा पन अविज्जानुसयो अप्पहीनो तत्थ मानानुसयो अप्पहीनोति?
दुक्खाय वेदनाय एत्थ अविज्जानुसयो अप्पहीनो; मानानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया एत्थ अविज्जानुसयो च अप्पहीनो मानानुसयो च अप्पहीनो।
३११. (क) यत्थ दिट्ठानुसयो अप्पहीनो तत्थ विचिकिच्छानुसयो अप्पहीनोति ? आमन्ता।
(ख) यत्थ वा पन विचिकिच्छानुसयो अप्पहीनो तत्थ दिट्ठानुसयो अप्पहीनोति? आमन्ता …पे॰…।
९
३१२. (क) यत्थ विचिकिच्छानुसयो अप्पहीनो तत्थ भवरागानुसयो अप्पहीनोति?
कामधातुया तीसु वेदनासु एत्थ विचिकिच्छानुसयो अप्पहीनो; भवरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। रूपधातुया अरूपधातुया एत्थ विचिकिच्छानुसयो च अप्पहीनो भवरागानुसयो च अप्पहीनो।
(ख) यत्थ वा पन भवरागानुसयो अप्पहीनो तत्थ विचिकिच्छानुसयो अप्पहीनोति? आमन्ता।
(क) यत्थ विचिकिच्छानुसयो अप्पहीनो तत्थ अविज्जानुसयो अप्पहीनोति? आमन्ता।
(ख) यत्थ वा पन अविज्जानुसयो अप्पहीनो तत्थ विचिकिच्छानुसयो अप्पहीनोति? आमन्ता।
३१३. (क) यत्थ भवरागानुसयो अप्पहीनो तत्थ अविज्जानुसयो अप्पहीनोति? आमन्ता।
(ख) यत्थ वा पन अविज्जानुसयो अप्पहीनो तत्थ भवरागानुसयो अप्पहीनोति?
कामधातुया तीसु वेदनासु एत्थ अविज्जानुसयो अप्पहीनो; भवरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। रूपधातुया अरूपधातुया एत्थ अविज्जानुसयो च अप्पहीनो भवरागानुसयो च अप्पहीनो। (एकमूलकं)
३१४. (क) यत्थ कामरागानुसयो च पटिघानुसयो च अप्पहीना तत्थ मानानुसयो अप्पहीनोति? नत्थि।
(ख) यत्थ वा पन मानानुसयो अप्पहीनो तत्थ कामरागानुसयो च पटिघानुसयो च अप्पहीनाति?
रूपधातुया अरूपधातुया एत्थ मानानुसयो अप्पहीनो; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। कामधातुया द्वीसु वेदनासु एत्थ मानानुसयो च कामरागानुसयो च अप्पहीना; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
यत्थ कामरागानुसयो च पटिघानुसयो च अप्पहीना तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो अप्पहीनोति? नत्थि।
यत्थ वा पन विचिकिच्छानुसयो अप्पहीनो तत्थ कामरागानुसयो च पटिघानुसयो च अप्पहीनाति?
रूपधातुया अरूपधातुया एत्थ विचिकिच्छानुसयो अप्पहीनो; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। कामधातुया द्वीसु वेदनासु एत्थ विचिकिच्छानुसयो च कामरागानुसयो च अप्पहीना; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। दुक्खाय वेदनाय एत्थ विचिकिच्छानुसयो च पटिघानुसयो च अप्पहीना; कामरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
यत्थ कामरागानुसयो च पटिघानुसयो च अप्पहीना तत्थ भवरागानुसयो अप्पहीनोति? नत्थि।
यत्थ वा पन भवरागानुसयो अप्पहीनो तत्थ कामरागानुसयो च पटिघानुसयो च अप्पहीनाति? न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा।
(क) यत्थ कामरागानुसयो च पटिघानुसयो च अप्पहीना तत्थ अविज्जानुसयो अप्पहीनोति? नत्थि।
(ख) यत्थ वा पन अविज्जानुसयो अप्पहीनो तत्थ कामरागानुसयो च पटिघानुसयो च अप्पहीनाति?
रूपधातुया अरूपधातुया एत्थ अविज्जानुसयो अप्पहीनो; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। कामधातुया द्वीसु वेदनासु एत्थ अविज्जानुसयो च कामरागानुसयो च अप्पहीना; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। दुक्खाय वेदनाय एत्थ अविज्जानुसयो च पटिघानुसयो च अप्पहीना; कामरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। (दुकमूलकं)
३१५. यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च अप्पहीना तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो अप्पहीनोति? नत्थि।
यत्थ वा पन विचिकिच्छानुसयो अप्पहीनो तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च अप्पहीनाति?
रूपधातुया अरूपधातुया एत्थ विचिकिच्छानुसयो च मानानुसयो च अप्पहीना; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। कामधातुया द्वीसु वेदनासु एत्थ विचिकिच्छानुसयो च कामरागानुसयो च मानानुसयो च अप्पहीना; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। दुक्खाय वेदनाय एत्थ विचिकिच्छानुसयो च पटिघानुसयो च अप्पहीना; कामरागानुसयो च मानानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा।
(क) यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च अप्पहीना तत्थ भवरागानुसयो अप्पहीनोति? नत्थि।
(ख) यत्थ वा पन भवरागानुसयो अप्पहीनो तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च अप्पहीनाति ?
रूपधातुया अरूपधातुया एत्थ भवरागानुसयो च मानानुसयो च अप्पहीना ; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा।
(क) यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च अप्पहीना तत्थ अविज्जानुसयो अप्पहीनोति? नत्थि।
(ख) यत्थ वा पन अविज्जानुसयो अप्पहीनो तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च अप्पहीनाति?
रूपधातुया अरूपधातुया एत्थ अविज्जानुसयो च मानानुसयो च अप्पहीना; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। कामधातुया द्वीसु वेदनासु एत्थ अविज्जानुसयो च कामरागानुसयो च मानानुसयो च अप्पहीना; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। दुक्खाय वेदनाय एत्थ अविज्जानुसयो च पटिघानुसयो च अप्पहीना; कामरागानुसयो च मानानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। (तिकमूलकं)
३१६. (क) यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च अप्पहीना तत्थ विचिकिच्छानुसयो अप्पहीनोति? नत्थि।
(ख) यत्थ वा पन विचिकिच्छानुसयो अप्पहीनो तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च अप्पहीनाति?
रूपधातुया अरूपधातुया एत्थ विचिकिच्छानुसयो च मानानुसयो च दिट्ठानुसयो च अप्पहीना; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। कामधातुया द्वीसु वेदनासु एत्थ विचिकिच्छानुसयो च कामरागानुसयो च मानानुसयो च दिट्ठानुसयो च अप्पहीना; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। दुक्खाय वेदनाय एत्थ विचिकिच्छानुसयो च पटिघानुसयो च दिट्ठानुसयो च अप्पहीना; कामरागानुसयो च मानानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा …पे॰…। (चतुक्कमूलकं)
३१७. (क) यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना तत्थ भवरागानुसयो अप्पहीनोति? नत्थि।
(ख) यत्थ वा पन भवरागानुसयो अप्पहीनो तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीनाति?
मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा।
(क) यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना तत्थ अविज्जानुसयो अप्पहीनोति? नत्थि।
(ख) यत्थ वा पन अविज्जानुसयो अप्पहीनो तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीनाति?
रूपधातुया अरूपधातुया एत्थ अविज्जानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। कामधातुया द्वीसु वेदनासु एत्थ अविज्जानुसयो च कामरागानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। दुक्खाय वेदनाय एत्थ अविज्जानुसयो च पटिघानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना; कामरागानुसयो च मानानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। (पञ्चकमूलकं)
३१८. (क) यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च अप्पहीना तत्थ अविज्जानुसयो अप्पहीनोति? नत्थि।
(ख) यत्थ वा पन अविज्जानुसयो अप्पहीनो तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च अप्पहीनाति?
रूपधातुया अरूपधातुया एत्थ अविज्जानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च अप्पहीना; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। कामधातुया द्वीसु वेदनासु एत्थ अविज्जानुसयो च कामरागानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना; पटिघानुसयो च भवरागानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। दुक्खाय वेदनाय एत्थ अविज्जानुसयो च पटिघानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना; कामरागानुसयो च मानानुसयो च भवरागानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। (छक्कमूलकं)
(च) पटिलोमपुग्गलोकासा
३१९. (क) यस्स यत्थ कामरागानुसयो अप्पहीनो तस्स तत्थ पटिघानुसयो अप्पहीनोति?
न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
(ख) यस्स वा पन यत्थ पटिघानुसयो अप्पहीनो तस्स तत्थ कामरागानुसयो अप्पहीनोति?
न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
(क) यस्स यत्थ कामरागानुसयो अप्पहीनो तस्स तत्थ मानानुसयो अप्पहीनोति? आमन्ता।
(ख) यस्स वा पन यत्थ मानानुसयो अप्पहीनो तस्स तत्थ कामरागानुसयो अप्पहीनोति?
अनागामिस्स रूपधातुया अरूपधातुया तस्स तत्थ मानानुसयो अप्पहीनो; कामरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ मानानुसयो अप्पहीनो, नो च तस्स तत्थ कामरागानुसयो अप्पहीनो। तिण्णं पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ मानानुसयो अप्पहीनो; कामरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ मानानुसयो च अप्पहीनो कामरागानुसयो च अप्पहीनो।
यस्स यत्थ कामरागानुसयो अप्पहीनो तस्स तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो अप्पहीनोति?
द्विन्नं पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ कामरागानुसयो अप्पहीनो, नो च तेसं तत्थ विचिकिच्छानुसयो अप्पहीनो। पुथुज्जनस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ कामरागानुसयो च अप्पहीनो विचिकिच्छानुसयो च अप्पहीनो।
यस्स वा पन यत्थ विचिकिच्छानुसयो अप्पहीनो तस्स तत्थ कामरागानुसयो अप्पहीनोति?
पुथुज्जनस्स दुक्खाय वेदनाय रूपधातुया अरूपधातुया तस्स तत्थ विचिकिच्छानुसयो अप्पहीनो; कामरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ विचिकिच्छानुसयो च अप्पहीनो कामरागानुसयो च अप्पहीनो।
(क) यस्स यत्थ कामरागानुसयो अप्पहीनो तस्स तत्थ भवरागानुसयो अप्पहीनोति?
न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
(ख) यस्स वा पन यत्थ भवरागानुसयो अप्पहीनो तस्स तत्थ कामरागानुसयो अप्पहीनोति?
न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
(क) यस्स यत्थ कामरागानुसयो अप्पहीनो तस्स तत्थ अविज्जानुसयो अप्पहीनोति? आमन्ता।
(ख) यस्स वा पन यत्थ अविज्जानुसयो अप्पहीनो तस्स तत्थ कामरागानुसयो अप्पहीनोति?
अनागामिस्स दुक्खाय वेदनाय रूपधातुया अरूपधातुया तस्स तत्थ अविज्जानुसयो अप्पहीनो; कामरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ अविज्जानुसयो अप्पहीनो, नो च तस्स तत्थ कामरागानुसयो अप्पहीनो। तिण्णं पुग्गलानं दुक्खाय वेदनाय रूपधातुया अरूपधातुया तेसं तत्थ अविज्जानुसयो अप्पहीनो; कामरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ अविज्जानुसयो च अप्पहीनो कामरागानुसयो च अप्पहीनो।
३२०. (क) यस्स यत्थ पटिघानुसयो अप्पहीनो तस्स तत्थ मानानुसयो अप्पहीनोति?
न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
(ख) यस्स वा पन यत्थ मानानुसयो अप्पहीनो तस्स तत्थ पटिघानुसयो अप्पहीनोति?
न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
(क) यस्स यत्थ पटिघानुसयो अप्पहीनो तस्स तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो अप्पहीनोति?
द्विन्नं पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ पटिघानुसयो अप्पहीनो, नो च तेसं तत्थ विचिकिच्छानुसयो अप्पहीनो। पुथुज्जनस्स दुक्खाय वेदनाय तस्स तत्थ पटिघानुसयो च अप्पहीनो विचिकिच्छानुसयो च अप्पहीनो।
(ख) यस्स वा पन यत्थ विचिकिच्छानुसयो अप्पहीनो तस्स तत्थ पटिघानुसयो अप्पहीनोति?
पुथुज्जनस्स कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तस्स तत्थ विचिकिच्छानुसयो अप्पहीनो; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तस्सेव पुग्गलस्स दुक्खाय वेदनाय तस्स तत्थ विचिकिच्छानुसयो च अप्पहीनो पटिघानुसयो च अप्पहीनो।
(क) यस्स यत्थ पटिघानुसयो अप्पहीनो तस्स तत्थ भवरागानुसयो अप्पहीनोति?
न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
(ख) यस्स वा पन यत्थ भवरागानुसयो अप्पहीनो तस्स तत्थ पटिघानुसयो अप्पहीनोति?
न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
(क) यस्स यत्थ पटिघानुसयो अप्पहीनो तस्स तत्थ अविज्जानुसयो अप्पहीनोति? आमन्ता।
(ख) यस्स वा पन यत्थ अविज्जानुसयो अप्पहीनो तस्स तत्थ पटिघानुसयो अप्पहीनोति ?
अनागामिस्स कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तस्स तत्थ अविज्जानुसयो अप्पहीनो; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तस्सेव पुग्गलस्स दुक्खाय वेदनाय तस्स तत्थ अविज्जानुसयो अप्पहीनो, नो च तस्स तत्थ पटिघानुसयो अप्पहीनो। तिण्णं पुग्गलानं कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तेसं तत्थ अविज्जानुसयो अप्पहीनो; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तेसञ्ञेव पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ अविज्जानुसयो च अप्पहीनो पटिघानुसयो च अप्पहीनो।
३२१. यस्स यत्थ मानानुसयो अप्पहीनो तस्स तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो अप्पहीनोति?
तिण्णं पुग्गलानं कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तेसं तत्थ मानानुसयो अप्पहीनो, नो च तेसं तत्थ विचिकिच्छानुसयो अप्पहीनो। पुथुज्जनस्स कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तस्स तत्थ मानानुसयो च अप्पहीनो विचिकिच्छानुसयो च अप्पहीनो।
यस्स वा पन यत्थ विचिकिच्छानुसयो अप्पहीनो तस्स तत्थ मानानुसयो अप्पहीनोति?
पुथुज्जनस्स दुक्खाय वेदनाय तस्स तत्थ विचिकिच्छानुसयो अप्पहीनो; मानानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तस्स तत्थ विचिकिच्छानुसयो च अप्पहीनो मानानुसयो च अप्पहीनो।
(क) यस्स यत्थ मानानुसयो अप्पहीनो तस्स तत्थ भवरागानुसयो अप्पहीनोति?
चतुन्नं पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ मानानुसयो अप्पहीनो; भवरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तेसञ्ञेव पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ मानानुसयो च अप्पहीनो भवरागानुसयो च अप्पहीनो।
(ख) यस्स वा पन यत्थ भवरागानुसयो अप्पहीनो तस्स तत्थ मानानुसयो अप्पहीनोति? आमन्ता।
(क) यस्स यत्थ मानानुसयो अप्पहीनो तस्स तत्थ अविज्जानुसयो अप्पहीनोति? आमन्ता।
(ख) यस्स वा पन यत्थ अविज्जानुसयो अप्पहीनो तस्स तत्थ मानानुसयो अप्पहीनोति?
चतुन्नं पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ अविज्जानुसयो अप्पहीनो; मानानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया तेसं तत्थ अविज्जानुसयो च अप्पहीनो मानानुसयो च अप्पहीनो।
३२२. (क) यस्स यत्थ दिट्ठानुसयो अप्पहीनो तस्स तत्थ विचिकिच्छानुसयो अप्पहीनोति? आमन्ता।
(ख) यस्स वा पन यत्थ विचिकिच्छानुसयो अप्पहीनो तस्स तत्थ दिट्ठानुसयो अप्पहीनोति? आमन्ता …पे॰…।
३२३. (क) यस्स यत्थ विचिकिच्छानुसयो अप्पहीनो तस्स तत्थ भवरागानुसयो अप्पहीनोति?
पुथुज्जनस्स कामधातुया तीसु वेदनासु तस्स तत्थ विचिकिच्छानुसयो अप्पहीनो; भवरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तस्सेव पुग्गलस्स रूपधातुया अरूपधातुया तस्स तत्थ विचिकिच्छानुसयो च अप्पहीनो भवरागानुसयो च अप्पहीनो।
(ख) यस्स वा पन यत्थ भवरागानुसयो अप्पहीनो तस्स तत्थ विचिकिच्छानुसयो अप्पहीनोति?
तिण्णं पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ भवरागानुसयो अप्पहीनो, नो च तेसं तत्थ विचिकिच्छानुसयो अप्पहीनो। पुथुज्जनस्स रूपधातुया अरूपधातुया तस्स तत्थ भवरागानुसयो च अप्पहीनो विचिकिच्छानुसयो च अप्पहीनो।
(क) यस्स यत्थ विचिकिच्छानुसयो अप्पहीनो तस्स तत्थ अविज्जानुसयो अप्पहीनोति? आमन्ता।
(ख) यस्स वा पन यत्थ अविज्जानुसयो अप्पहीनो तस्स तत्थ विचिकिच्छानुसयो अप्पहीनोति?
तिण्णं पुग्गलानं कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया तेसं तत्थ अविज्जानुसयो अप्पहीनो, नो च तेसं तत्थ विचिकिच्छानुसयो अप्पहीनो। पुथुज्जनस्स कामधातुया तीसु वेदनासु रूपधातुया अरूपधातुया तस्स तत्थ अविज्जानुसयो च अप्पहीनो विचिकिच्छानुसयो च अप्पहीनो।
३२४. (क) यस्स यत्थ भवरागानुसयो अप्पहीनो तस्स तत्थ अविज्जानुसयो अप्पहीनोति? आमन्ता।
(ख) यस्स वा पन यत्थ अविज्जानुसयो अप्पहीनो तस्स तत्थ भवरागानुसयो अप्पहीनोति?
चतुन्नं पुग्गलानं कामधातुया तीसु वेदनासु तेसं तत्थ अविज्जानुसयो अप्पहीनो; भवरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तेसञ्ञेव पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ अविज्जानुसयो च अप्पहीनो भवरागानुसयो च अप्पहीनो। (एकमूलकं)
३२५. (क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च अप्पहीना तस्स तत्थ मानानुसयो अप्पहीनोति? नत्थि।
(ख) यस्स वा पन यत्थ मानानुसयो अप्पहीनो तस्स तत्थ कामरागानुसयो च पटिघानुसयो च अप्पहीनाति?
अनागामिस्स रूपधातुया अरूपधातुया तस्स तत्थ मानानुसयो अप्पहीनो; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ मानानुसयो अप्पहीनो, नो च तस्स तत्थ कामरागानुसयो अप्पहीनो; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तिण्णं पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ मानानुसयो अप्पहीनो; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ मानानुसयो च कामरागानुसयो च अप्पहीना; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
यस्स यत्थ कामरागानुसयो च पटिघानुसयो च अप्पहीना तस्स तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो अप्पहीनोति? नत्थि।
यस्स वा पन यत्थ विचिकिच्छानुसयो अप्पहीनो तस्स तत्थ कामरागानुसयो च पटिघानुसयो च अप्पहीनाति?
पुथुज्जनस्स रूपधातुया अरूपधातुया तस्स तत्थ विचिकिच्छानुसयो अप्पहीनो; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ विचिकिच्छानुसयो च कामरागानुसयो च अप्पहीना; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तस्सेव पुग्गलस्स दुक्खाय वेदनाय तस्स तत्थ विचिकिच्छानुसयो च पटिघानुसयो च अप्पहीना; कामरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा।
(क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च अप्पहीना तस्स तत्थ भवरागानुसयो अप्पहीनोति? नत्थि।
(ख) यस्स वा पन यत्थ भवरागानुसयो अप्पहीनो तस्स तत्थ कामरागानुसयो च पटिघानुसयो च अप्पहीनाति?
न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा।
(क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च अप्पहीना तस्स तत्थ अविज्जानुसयो अप्पहीनोति? नत्थि।
(ख) यस्स वा पन यत्थ अविज्जानुसयो अप्पहीनो तस्स तत्थ कामरागानुसयो च पटिघानुसयो च अप्पहीनाति?
अनागामिस्स रूपधातुया अरूपधातुया तस्स तत्थ अविज्जानुसयो अप्पहीनो; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ अविज्जानुसयो अप्पहीनो, नो च तस्स तत्थ कामरागानुसयो अप्पहीनो। पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तस्सेव पुग्गलस्स दुक्खाय वेदनाय तस्स तत्थ अविज्जानुसयो अप्पहीनो, नो च तस्स तत्थ पटिघानुसयो अप्पहीनो; कामरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तिण्णं पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ अविज्जानुसयो अप्पहीनो; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ अविज्जानुसयो च कामरागानुसयो च अप्पहीना; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तेसञ्ञेव पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ अविज्जानुसयो च पटिघानुसयो च अप्पहीना; कामरागानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। (दुकमूलकं)
३२६. यस्स यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च अप्पहीना तस्स तत्थ दिट्ठानुसयो…पे॰… विचिकिच्छानुसयो अप्पहीनोति? नत्थि।
यस्स वा पन यत्थ विचिकिच्छानुसयो अप्पहीनो तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च अप्पहीनाति?
पुथुज्जनस्स रूपधातुया अरूपधातुया तस्स तत्थ विचिकिच्छानुसयो च मानानुसयो च अप्पहीना; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ विचिकिच्छानुसयो च कामरागानुसयो च मानानुसयो च अप्पहीना; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तस्सेव पुग्गलस्स दुक्खाय वेदनाय तस्स तत्थ विचिकिच्छानुसयो च पटिघानुसयो च अप्पहीना; कामरागानुसयो च मानानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा।
(क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च अप्पहीना तस्स तत्थ भवरागानुसयो अप्पहीनोति? नत्थि।
(ख) यस्स वा पन यत्थ भवरागानुसयो अप्पहीनो तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च अप्पहीनाति?
मानानुसयो अप्पहीनो; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा।
(क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च अप्पहीना तस्स तत्थ अविज्जानुसयो अप्पहीनोति? नत्थि।
(ख) यस्स वा पन यत्थ अविज्जानुसयो अप्पहीनो तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च अप्पहीनाति?
अनागामिस्स रूपधातुया अरूपधातुया तस्स तत्थ अविज्जानुसयो च मानानुसयो च अप्पहीना; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ अविज्जानुसयो च मानानुसयो च अप्पहीना, नो च तस्स तत्थ कामरागानुसयो अप्पहीनो; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तस्सेव पुग्गलस्स दुक्खाय वेदनाय तस्स तत्थ अविज्जानुसयो अप्पहीनो, नो च तस्स तत्थ पटिघानुसयो अप्पहीनो; कामरागानुसयो च मानानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तिण्णं पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ अविज्जानुसयो च मानानुसयो च अप्पहीना; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ अविज्जानुसयो च कामरागानुसयो च मानानुसयो च अप्पहीना; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तेसञ्ञेव पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ अविज्जानुसयो च पटिघानुसयो च अप्पहीना; कामरागानुसयो च मानानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। (तिकमूलकं)
३२७. (क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च अप्पहीना तस्स तत्थ विचिकिच्छानुसयो अप्पहीनोति? नत्थि।
(ख) यस्स वा पन यत्थ विचिकिच्छानुसयो अप्पहीनो तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च अप्पहीनाति?
पुथुज्जनस्स रूपधातुया अरूपधातुया तस्स तत्थ विचिकिच्छानुसयो च मानानुसयो च दिट्ठानुसयो च अप्पहीना; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ विचिकिच्छानुसयो च कामरागानुसयो च मानानुसयो च दिट्ठानुसयो च अप्पहीना; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तस्सेव पुग्गलस्स दुक्खाय वेदनाय तस्स तत्थ विचिकिच्छानुसयो च पटिघानुसयो च दिट्ठानुसयो च अप्पहीना; कामरागानुसयो च मानानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा …पे॰…। (चतुक्कमूलकं)
३२८. (क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना तस्स तत्थ भवरागानुसयो अप्पहीनोति? नत्थि।
(ख) यस्स वा पन यत्थ भवरागानुसयो अप्पहीनो तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीनाति?
तिण्णं पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ भवरागानुसयो च मानानुसयो च अप्पहीना, नो च तेसं तत्थ दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। पुथुज्जनस्स रूपधातुया अरूपधातुया तस्स तत्थ भवरागानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा।
(क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना तस्स तत्थ अविज्जानुसयो अप्पहीनोति? नत्थि।
(ख) यस्स वा पन यत्थ अविज्जानुसयो अप्पहीनो तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीनाति?
अनागामिस्स रूपधातुया अरूपधातुया तस्स तत्थ अविज्जानुसयो च मानानुसयो च अप्पहीना, नो च तस्स तत्थ दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना ; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ अविज्जानुसयो च मानानुसयो च अप्पहीना, नो च तस्स तत्थ कामरागानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तस्सेव पुग्गलस्स दुक्खाय वेदनाय तस्स तत्थ अविज्जानुसयो अप्पहीनो, नो च तस्स तत्थ पटिघानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना; कामरागानुसयो च मानानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। द्विन्नं पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ अविज्जानुसयो च मानानुसयो च अप्पहीना, नो च तेसं तत्थ दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ अविज्जानुसयो च कामरागानुसयो च मानानुसयो च अप्पहीना, नो च तेसं तत्थ दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तेसञ्ञेव पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ अविज्जानुसयो च पटिघानुसयो च अप्पहीना, नो च तेसं तत्थ दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना; कामरागानुसयो च मानानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। पुथुज्जनस्स रूपधातुया अरूपधातुया तस्स तत्थ अविज्जानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ अविज्जानुसयो च कामरागानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना; पटिघानुसयो न वत्तब्बो ‘‘पहीनो’’ति वा ‘‘अप्पहीनो’’ति वा। तस्सेव पुग्गलस्स दुक्खाय वेदनाय तस्स तत्थ अविज्जानुसयो च पटिघानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना; कामरागानुसयो च मानानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। (पञ्चकमूलकं)
३२९. (क) यस्स यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च अप्पहीना तस्स तत्थ अविज्जानुसयो अप्पहीनोति? नत्थि।
(ख) यस्स वा पन यत्थ अविज्जानुसयो अप्पहीनो तस्स तत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च अप्पहीनाति?
अनागामिस्स रूपधातुया अरूपधातुया तस्स तत्थ अविज्जानुसयो च मानानुसयो च भवरागानुसयो च अप्पहीना, नो च तस्स तत्थ दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ अविज्जानुसयो च मानानुसयो च अप्पहीना, नो च तस्स तत्थ कामरागानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना; पटिघानुसयो च भवरागानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तस्सेव पुग्गलस्स दुक्खाय वेदनाय तस्स तत्थ अविज्जानुसयो अप्पहीनो, नो च तस्स तत्थ पटिघानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना; कामरागानुसयो च मानानुसयो च भवरागानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। द्विन्नं पुग्गलानं रूपधातुया अरूपधातुया तेसं तत्थ अविज्जानुसयो च मानानुसयो च भवरागानुसयो च अप्पहीना, नो च तेसं तत्थ दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तेसञ्ञेव पुग्गलानं कामधातुया द्वीसु वेदनासु तेसं तत्थ अविज्जानुसयो च कामरागानुसयो च मानानुसयो च अप्पहीना, नो च तेसं तत्थ दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना; पटिघानुसयो च भवरागानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तेसञ्ञेव पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ अविज्जानुसयो च पटिघानुसयो च अप्पहीना, नो च तेसं तत्थ दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना; कामरागानुसयो च मानानुसयो च भवरागानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। पुथुज्जनस्स रूपधातुया अरूपधातुया तस्स तत्थ अविज्जानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च अप्पहीना; कामरागानुसयो च पटिघानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तस्सेव पुग्गलस्स कामधातुया द्वीसु वेदनासु तस्स तत्थ अविज्जानुसयो च कामरागानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना; पटिघानुसयो च भवरागानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। तस्सेव पुग्गलस्स दुक्खाय वेदनाय तस्स तत्थ अविज्जानुसयो च पटिघानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च अप्पहीना; कामरागानुसयो च मानानुसयो च भवरागानुसयो च न वत्तब्बा ‘‘पहीना’’ति वा ‘‘अप्पहीना’’ति वा। (छक्कमूलकं)
पहीनवारे पटिलोमम्।
पहीनवारो।
६. उप्पज्जनवारो
३३०. (क) यस्स कामरागानुसयो उप्पज्जति तस्स पटिघानुसयो उप्पज्जतीति? आमन्ता।
(ख) यस्स वा पन पटिघानुसयो उप्पज्जति तस्स कामरागानुसयो उप्पज्जतीति? आमन्ता।
(क) यस्स कामरागानुसयो उप्पज्जति तस्स मानानुसयो उप्पज्जतीति? आमन्ता।
(ख) यस्स वा पन मानानुसयो उप्पज्जति तस्स कामरागानुसयो उप्पज्जतीति?
अनागामिस्स मानानुसयो उप्पज्जति, नो च तस्स कामरागानुसयो उप्पज्जति। तिण्णं पुग्गलानं मानानुसयो च उप्पज्जति कामरागानुसयो च उप्पज्जति (वित्थारेतब्बं)।
३३१. (क) यस्स कामरागानुसयो नुप्पज्जति तस्स पटिघानुसयो नुप्पज्जतीति? आमन्ता।
(ख) यस्स वा पन पटिघानुसयो नुप्पज्जति तस्स कामरागानुसयो नुप्पज्जतीति? आमन्ता।
(क) यस्स कामरागानुसयो नुप्पज्जति तस्स मानानुसयो नुप्पज्जतीति?
अनागामिस्स कामरागानुसयो नुप्पज्जति, नो च तस्स मानानुसयो नुप्पज्जति। अरहतो कामरागानुसयो च नुप्पज्जति मानानुसयो च नुप्पज्जति।
(ख) यस्स वा पन मानानुसयो नुप्पज्जति तस्स कामरागानुसयो नुप्पज्जतीति? आमन्ता। (वित्थारेतब्बं)।
उप्पज्जनवारो।
७. (क) धातुपुच्छावारो
३३२. कामधातुया चुतस्स कामधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? कामधातुया चुतस्स रूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? कामधातुया चुतस्स अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा?
कामधातुया चुतस्स न कामधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? कामधातुया चुतस्स न रूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? कामधातुया चुतस्स न अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा?
कामधातुया चुतस्स न कामधातुं न अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? कामधातुया चुतस्स न रूपधातुं न अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? कामधातुया चुतस्स न कामधातुं न रूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? (कामधातुमूलकं)
३३३. रूपधातुया चुतस्स रूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? रूपधातुया चुतस्स कामधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? रूपधातुया चुतस्स अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा?
रूपधातुया चुतस्स न कामधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? रूपधातुया चुतस्स न रूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? रूपधातुया चुतस्स न अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा?
रूपधातुया चुतस्स न कामधातुं न अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? रूपधातुया चुतस्स न रूपधातुं न अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? रूपधातुया चुतस्स न कामधातुं न रूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? (रूपधातुमूलकं)
३३४. अरूपधातुया चुतस्स अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? अरूपधातुया चुतस्स कामधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? अरूपधातुया चुतस्स रूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा?
अरूपधातुया चुतस्स न कामधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? अरूपधातुया चुतस्स न रूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? अरूपधातुया चुतस्स न अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा?
अरूपधातुया चुतस्स न कामधातुं न अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? अरूपधातुया चुतस्स न रूपधातुं न अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? अरूपधातुया चुतस्स न कामधातुं न रूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? (अरूपधातुमूलकं)
३३५. न कामधातुया चुतस्स कामधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न कामधातुया चुतस्स रूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न कामधातुया चुतस्स अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा।
न कामधातुया चुतस्स न कामधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न कामधातुया चुतस्स न रूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न कामधातुया चुतस्स न अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा?
न कामधातुया चुतस्स न कामधातुं न अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न कामधातुया चुतस्स न रूपधातुं न अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न कामधातुया चुतस्स न कामधातुं न रूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? (नकामधातुमूलकं)
३३६. न रूपधातुया चुतस्स कामधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न रूपधातुया चुतस्स रूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न रूपधातुया चुतस्स अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा?
न रूपधातुया चुतस्स न कामधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न रूपधातुया चुतस्स न रूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा ? न रूपधातुया चुतस्स न अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा?
न रूपधातुया चुतस्स न कामधातुं न अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न रूपधातुया चुतस्स न रूपधातुं न अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न रूपधातुया चुतस्स न कामधातुं न रूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? (नरूपधातुमूलकं)
३३७. न अरूपधातुया चुतस्स कामधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न अरूपधातुया चुतस्स रूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न अरूपधातुया चुतस्स अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा?
न अरूपधातुया चुतस्स न कामधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न अरूपधातुया चुतस्स न रूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न अरूपधातुया चुतस्स न अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा?
न अरूपधातुया चुतस्स न कामधातुं न अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न अरूपधातुया चुतस्स न रूपधातुं न अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न अरूपधातुया चुतस्स न कामधातुं न रूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? (नअरूपधातुमूलकं)
३३८. न कामधातुया न अरूपधातुया चुतस्स कामधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न कामधातुया न अरूपधातुया चुतस्स रूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न कामधातुया न अरूपधातुया चुतस्स अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा?
न कामधातुया न अरूपधातुया चुतस्स न कामधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न कामधातुया न अरूपधातुया चुतस्स न रूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न कामधातुया न अरूपधातुया चुतस्स न अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा?
न कामधातुया न अरूपधातुया चुतस्स न कामधातुं न अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न कामधातुया न अरूपधातुया चुतस्स न रूपधातुं न अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न कामधातुया न अरूपधातुया चुतस्स न कामधातुं न रूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? (नकामनअरूपधातुमूलकं)
३३९. न रूपधातुया न अरूपधातुया चुतस्स कामधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न रूपधातुया न अरूपधातुया चुतस्स रूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न रूपधातुया न अरूपधातुया चुतस्स अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा?
न रूपधातुया न अरूपधातुया चुतस्स न कामधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न रूपधातुया न अरूपधातुया चुतस्स न रूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न रूपधातुया न अरूपधातुया चुतस्स न अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा?
न रूपधातुया न अरूपधातुया चुतस्स न कामधातुं न अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न रूपधातुया न अरूपधातुया चुतस्स न रूपधातुं न अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न रूपधातुया न अरूपधातुया चुतस्स न कामधातुं न रूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? (नरूपनअरूपधातुमूलकं)
३४०. न कामधातुया न रूपधातुया चुतस्स कामधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न कामधातुया न रूपधातुया चुतस्स रूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न कामधातुया न रूपधातुया चुतस्स अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा?
न कामधातुया न रूपधातुया चुतस्स न कामधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न कामधातुया न रूपधातुया चुतस्स न रूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न कामधातुया न रूपधातुया चुतस्स न अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा?
न कामधातुया न रूपधातुया चुतस्स न कामधातुं न अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न कामधातुया न रूपधातुया चुतस्स न रूपधातुं न अरूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? न कामधातुया न रूपधातुया चुतस्स न कामधातुं न रूपधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? (नकामनरूपधातुमूलकं)
धातुपुच्छावारो।
७. (ख) धातुविसज्जनावारो
३४१. कामधातुया चुतस्स कामधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। कामधातुया चुतस्स रूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। कामधातुया चुतस्स अरूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि।
कामधातुया चुतस्स न कामधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। कामधातुया चुतस्स न रूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। कामधातुया चुतस्स न अरूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि।
कामधातुया चुतस्स न कामधातुं न अरूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। कामधातुया चुतस्स न रूपधातुं न अरूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। कामधातुया चुतस्स न कामधातुं न रूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। (कामधातुमूलकं)
३४२. रूपधातुया चुतस्स रूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। रूपधातुया चुतस्स कामधातुं उपपज्जन्तस्स सत्तेव अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। रूपधातुया चुतस्स अरूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति , कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि।
रूपधातुया चुतस्स न कामधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। रूपधातुया चुतस्स न रूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। रूपधातुया चुतस्स न अरूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि।
रूपधातुया चुतस्स न कामधातुं न अरूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। रूपधातुया चुतस्स न रूपधातुं न अरूपधातुं उपपज्जन्तस्स सत्तेव अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। रूपधातुया चुतस्स न कामधातुं न रूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। (रूपधातुमूलकं)
३४३. अरूपधातुया चुतस्स अरूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। अरूपधातुया चुतस्स कामधातुं उपपज्जन्तस्स सत्तेव अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। अरूपधातुया चुतस्स रूपधातुया उपपत्ति नाम नत्थि, हेट्ठा उपपज्जमानो कामधातुंयेव उपपज्जति, सत्तेव अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि।
अरूपधातुया चुतस्स न कामधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। अरूपधातुया चुतस्स न रूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि । अरूपधातुया चुतस्स न अरूपधातुं उपपज्जन्तस्स सत्तेव अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि।
अरूपधातुया चुतस्स न कामधातुया न अरूपधातुया उपपत्ति नाम नत्थि, हेट्ठा उपपज्जमानो कामधातुंयेव उपपज्जति, सत्तेव अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। अरूपधातुया चुतस्स न रूपधातुं न अरूपधातुं उपपज्जन्तस्स सत्तेव अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। अरूपधातुया चुतस्स न कामधातुं न रूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। (अरूपधातुमूलकं)
३४४. न कामधातुया चुतस्स कामधातुं उपपज्जन्तस्स सत्तेव अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न कामधातुया चुतस्स रूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न कामधातुया चुतस्स अरूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि।
न कामधातुया चुतस्स न कामधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न कामधातुया चुतस्स न रूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न कामधातुया चुतस्स न अरूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि।
न कामधातुया चुतस्स न कामधातुं न अरूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न कामधातुया चुतस्स न रूपधातुं न अरूपधातुं उपपज्जन्तस्स सत्तेव अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न कामधातुया चुतस्स न कामधातुं न रूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। (नकामधातुमूलकं)
३४५. न रूपधातुया चुतस्स कामधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न रूपधातुया चुतस्स रूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न रूपधातुया चुतस्स अरूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि।
न रूपधातुया चुतस्स न कामधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न रूपधातुया चुतस्स न रूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न रूपधातुया चुतस्स न अरूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि।
न रूपधातुया चुतस्स न कामधातुं न अरूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न रूपधातुया चुतस्स न रूपधातुं न अरूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न रूपधातुया चुतस्स न कामधातुं न रूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। (नरूपधातुमूलकं)
३४६. न अरूपधातुया चुतस्स कामधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न अरूपधातुया चुतस्स रूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न अरूपधातुया चुतस्स अरूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि।
न अरूपधातुया चुतस्स न कामधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न अरूपधातुया चुतस्स न रूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न अरूपधातुया चुतस्स न अरूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि।
न अरूपधातुया चुतस्स न कामधातुं न अरूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न अरूपधातुया चुतस्स न रूपधातुं न अरूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न अरूपधातुया चुतस्स न कामधातुं न रूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। (नअरूपधातुमूलकं)
३४७. न कामधातुया न अरूपधातुया चुतस्स कामधातुं उपपज्जन्तस्स सत्तेव अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न कामधातुया न अरूपधातुया चुतस्स रूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न कामधातुया न अरूपधातुया चुतस्स अरूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि।
न कामधातुया न अरूपधातुया चुतस्स न कामधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न कामधातुया न अरूपधातुया चुतस्स न रूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न कामधातुया न अरूपधातुया चुतस्स न अरूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि।
न कामधातुया न अरूपधातुया चुतस्स न कामधातुं न अरूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न कामधातुया न अरूपधातुया चुतस्स न रूपधातुं न अरूपधातुं उपपज्जन्तस्स सत्तेव अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न कामधातुया न अरूपधातुया चुतस्स न कामधातुं न रूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। (नकामनअरूपधातुमूलकं)
३४८. न रूपधातुया न अरूपधातुया चुतस्स कामधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न रूपधातुया न अरूपधातुया चुतस्स रूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न रूपधातुया न अरूपधातुया चुतस्स अरूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि।
न रूपधातुया न अरूपधातुया चुतस्स न कामधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न रूपधातुया न अरूपधातुया चुतस्स न रूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न रूपधातुया न अरूपधातुया चुतस्स न अरूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि।
न रूपधातुया न अरूपधातुया चुतस्स न कामधातुं न अरूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न रूपधातुया न अरूपधातुया चुतस्स न रूपधातुं न अरूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न रूपधातुया न अरूपधातुया चुतस्स न कामधातुं न रूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। (नरूपनअरूपधातुमूलकं)
३४९. न कामधातुया न रूपधातुया चुतस्स कामधातुं उपपज्जन्तस्स सत्तेव अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न कामधातुया न रूपधातुया चुतस्स रूपधातुया उपपत्तिनाम नत्थि, हेट्ठा उपपज्जमानो कामधातुंयेव उपपज्जति, सत्तेव अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न कामधातुया न रूपधातुया चुतस्स अरूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि।
न कामधातुया न रूपधातुया चुतस्स न कामधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न कामधातुया न रूपधातुया चुतस्स न रूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न कामधातुया न रूपधातुया चुतस्स न अरूपधातुं उपपज्जन्तस्स सत्तेव अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि।
न कामधातुया न रूपधातुया चुतस्स न कामधातुया न अरूपधातुया उपपत्ति नाम नत्थि, हेट्ठा उपपज्जमानो कामधातुंयेव उपपज्जति, सत्तेव अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न कामधातुया न रूपधातुया चुतस्स न रूपधातुं न अरूपधातुं उपपज्जन्तस्स सत्तेव अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। न कामधातुया न रूपधातुया चुतस्स न कामधातुं न रूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्ति; अनुसया भङ्गा नत्थि। (नकामनरूपधातुमूलकं)
धातुविसज्जवारो।
अनुसययमकं निट्ठितम्।
॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥