२३. तेवीसतिमवग्गो

२३. तेवीसतिमवग्गो

(२१८) १. एकाधिप्पायकथा

९०८. एकाधिप्पायेन मेथुनो धम्मो पटिसेवितब्बोति? आमन्ता। एकाधिप्पायेन अस्समणेन होतब्बं, अभिक्खुना होतब्बं, छिन्नमूलेन होतब्बं पाराजिकेन होतब्बन्ति? न हेवं वत्तब्बे…पे॰… एकाधिप्पायेन मेथुनो धम्मो पटिसेवितब्बोति? आमन्ता। एकाधिप्पायेन पाणो हन्तब्बो, अदिन्नं आदियितब्बं, मुसा भणितब्बा, पिसुणं भणितब्बं, फरुसं भणितब्बं, सम्फं पलपितब्बं, सन्धि छेदितब्बो, निल्लोपं हातब्बं, एकागारिकं कातब्बं, परिपन्थे ठातब्बं, परदारो गन्तब्बो, गामघातको कातब्बो, निगमघातको कातब्बोति? न हेवं वत्तब्बे…पे॰…।
एकाधिप्पायकथा निट्ठिता।
२३. तेवीसतिमवग्गो

(२१९) २. अरहन्तवण्णकथा

९०९. अरहन्तानं वण्णेन अमनुस्सा मेथुनं धम्मं पटिसेवन्तीति? आमन्ता। अरहन्तानं वण्णेन अमनुस्सा पाणं हनन्ति…पे॰… अदिन्नं आदियन्ति, मुसा भणन्ति, पिसुणं भणन्ति, फरुसं भणन्ति, सम्फं पलपन्ति, सन्धिं छिन्दन्ति, निल्लोपं हरन्ति, एकागारिकं करोन्ति, परिपन्थे तिट्ठन्ति, परदारं गच्छन्ति, गामघातकं करोन्ति…पे॰… निगमघातकं करोन्तीति? न हेवं वत्तब्बे…पे॰…।
अरहन्तवण्णकथा निट्ठिता।
२३. तेवीसतिमवग्गो

(२२०-४) ३-७. इस्सरियकामकारिकादिकथा

९१०. बोधिसत्तो इस्सरियकामकारिकाहेतु विनिपातं गच्छतीति? आमन्ता। बोधिसत्तो इस्सरियकामकारिकाहेतु निरयं गच्छति , सञ्जीवं गच्छति, कालसुत्तं गच्छति, तापनं गच्छति, महातापनं [पतापनं (सी॰ स्या॰ कं॰ पी॰)] गच्छति, सङ्घातकं गच्छति, रोरुवं गच्छति…पे॰… अवीचिं गच्छतीति? न हेवं वत्तब्बे…पे॰…।
बोधिसत्तो इस्सरियकामकारिकाहेतु विनिपातं गच्छतीति? आमन्ता। ‘‘बोधिसत्तो इस्सरियकामकारिकाहेतु विनिपातं गच्छती’’ति – अत्थेव सुत्तन्तोति? नत्थि। हञ्चि ‘‘बोधिसत्तो इस्सरियकामकारिकाहेतु विनिपातं गच्छती’’ति – नत्थेव सुत्तन्तो, नो च वत रे वत्तब्बे – ‘‘बोधिसत्तो इस्सरियकामकारिकाहेतु विनिपातं गच्छती’’ति।
९११. बोधिसत्तो इस्सरियकामकारिकाहेतु गब्भसेय्यं ओक्कमतीति? आमन्ता। बोधिसत्तो इस्सरियकामकारिकाहेतु निरयं उपपज्जेय्य, तिरच्छानयोनिं उपपज्जेय्याति? न हेवं वत्तब्बे…पे॰…।
बोधिसत्तो इस्सरियकामकारिकाहेतु गब्भसेय्यं ओक्कमतीति ? आमन्ता। बोधिसत्तो इद्धिमाति? न हेवं वत्तब्बे…पे॰… बोधिसत्तो इद्धिमाति? आमन्ता। बोधिसत्तेन छन्दिद्धिपादो भावितो…पे॰… वीरियिद्धिपादो…पे॰… चित्तिद्धिपादो…पे॰… वीमंसिद्धिपादो भावितोति? न हेवं वत्तब्बे…पे॰…।
बोधिसत्तो इस्सरियकामकारिकाहेतु गब्भसेय्यं ओक्कमतीति? आमन्ता। ‘‘बोधिसत्तो इस्सरियकामकारिकाहेतु गब्भसेय्यं ओक्कमती’’ति – अत्थेव सुत्तन्तोति? नत्थि। हञ्चि ‘‘बोधिसत्तो इस्सरियकामकारिकाहेतु गब्भसेय्यं ओक्कमती’’ति – नत्थेव सुत्तन्तो, नो च वत रे वत्तब्बे – ‘‘बोधिसत्तो इस्सरियकामकारिकाहेतु गब्भसेय्यं ओक्कमती’’ति।
९१२. बोधिसत्तो इस्सरियकामकारिकाहेतु दुक्करकारिकं अकासीति? आमन्ता। बोधिसत्तो इस्सरियकामकारिकाहेतु ‘‘सस्सतो लोको’’ति पच्चागच्छि, ‘‘असस्सतो लोको’’ति…पे॰… ‘‘अन्तवा लोको’’ति…पे॰… ‘‘अनन्तवा लोको’’ति… ‘‘तं जीवं तं सरीर’’न्ति … ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति… ‘‘होति तथागतो परं मरणा’’ति… ‘‘न होति तथागतो परं मरणा’’ति… ‘‘होति च न च होति तथागतो परं मरणा’’ति…पे॰… ‘‘नेव होति न न होति तथागतो परं मरणा’’ति पच्चागच्छीति? न हेवं वत्तब्बे…पे॰…।
बोधिसत्तो इस्सरियकामकारिकाहेतु दुक्करकारिकं अकासीति? आमन्ता। ‘‘बोधिसत्तो इस्सरियकामकारिकाहेतु दुक्करकारिकं अकासी’’ति – अत्थेव सुत्तन्तोति? नत्थि। हञ्चि ‘‘बोधिसत्तो इस्सरियकामकारिकाहेतु दुक्करकारिकं अकासी’’ति – नत्थेव सुत्तन्तो, नो च वत रे वत्तब्बे – ‘‘बोधिसत्तो इस्सरियकामकारिकाहेतु दुक्करकारिकं अकासी’’ति।
९१३. बोधिसत्तो इस्सरियकामकारिकाहेतु अपरन्तपं [अमरं तपं (सं॰ नि॰ १.१३७)] अकासि, अञ्ञं सत्थारं उद्दिसीति? आमन्ता। बोधिसत्तो इस्सरियकामकारिकाहेतु ‘‘सस्सतो लोको’’ति पच्चागच्छि…पे॰… ‘‘नेव होति न न होति तथागतो परं मरणा’’ति पच्चागच्छीति? न हेवं वत्तब्बे…पे॰…।
९१४. बोधिसत्तो इस्सरियकामकारिकाहेतु अञ्ञं सत्थारं उद्दिसीति? आमन्ता। ‘‘बोधिसत्तो इस्सरियकामकारिकाहेतु अञ्ञं सत्थारं उद्दिसी’’ति – अत्थेव सुत्तन्तोति? नत्थि। हञ्चि ‘‘बोधिसत्तो इस्सरियकामकारिकाहेतु अञ्ञं सत्थारं उद्दिसी’’ति – नत्थेव सुत्तन्तो, नो च वत रे वत्तब्बे – ‘‘बोधिसत्तो इस्सरियकामकारिकाहेतु अञ्ञं सत्थारं उद्दिसी’’ति।
इस्सरियकामकारिकाकथा निट्ठिता।
२३. तेवीसतिमवग्गो

(२२५) ८. पतिरूपकथा

९१५. अत्थि न रागो रागपतिरूपकोति? आमन्ता। अत्थि न फस्सो फस्सपतिरूपको, अत्थि न वेदना वेदनापतिरूपिका, अत्थि न सञ्ञा सञ्ञापतिरूपिका , अत्थि न चेतना चेतनापतिरूपिका, अत्थि न चित्तं चित्तपतिरूपकं, अत्थि न सद्धा सद्धापतिरूपिका, अत्थि न वीरियं वीरियपतिरूपकं, अत्थि न सति सतिपतिरूपिका, अत्थि न समाधि समाधिपतिरूपको , अत्थि न पञ्ञा पञ्ञापतिरूपिकाति? न हेवं वत्तब्बे…पे॰…।
९१६. अत्थि न दोसो दोसपतिरूपको, अत्थि न मोहो मोहपतिरूपको, अत्थि न किलेसो किलेसपतिरूपकोति? आमन्ता। अत्थि न फस्सो फस्सपतिरूपको…पे॰… अत्थि न पञ्ञा पञ्ञापतिरूपिकाति? न हेवं वत्तब्बे…पे॰…।
पतिरूपकथा निट्ठिता।
२३. तेवीसतिमवग्गो

(२२६) ९. अपरिनिप्फन्नकथा

९१७. रूपं अपरिनिप्फन्नन्ति? आमन्ता। रूपं न अनिच्चं न सङ्खतं न पटिच्चसमुप्पन्नं न खयधम्मं न वयधम्मं न विरागधम्मं न निरोधधम्मं न विपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे॰… ननु रूपं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं विपरिणामधम्मन्ति? आमन्ता। हञ्चि रूपं अनिच्चं सङ्खतं…पे॰… विपरिणामधम्मं, नो च वत रे वत्तब्बे – ‘‘रूपं अपरिनिप्फन्न’’न्ति।
दुक्खञ्ञेव परिनिप्फन्नन्ति? आमन्ता। ननु यदनिच्चं तं दुक्खं [सं॰ नि॰ ३.१५] वुत्तं भगवता – ‘‘रूपं अनिच्च’’न्ति? आमन्ता। हञ्चि यदनिच्चं तं दुक्खं वुत्तं भगवता – ‘‘रूपं अनिच्चं’’, नो च वत रे वत्तब्बे – ‘‘दुक्खञ्ञेव परिनिप्फन्न’’न्ति…पे॰…।
९१८. वेदना …पे॰… सञ्ञा… सङ्खारा… विञ्ञाणं… चक्खायतनं…पे॰… धम्मायतनं… चक्खुधातु… धम्मधातु… चक्खुन्द्रियं…पे॰… अञ्ञाताविन्द्रियं अपरिनिप्फन्नन्ति? आमन्ता। अञ्ञाताविन्द्रियं न अनिच्चं…पे॰… न विपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे॰… ननु अञ्ञाताविन्द्रियं अनिच्चं सङ्खतं…पे॰… विपरिणामधम्मन्ति? आमन्ता। हञ्चि अञ्ञाताविन्द्रियं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं विपरिणामधम्मं, नो च वत रे वत्तब्बे – ‘‘अञ्ञाताविन्द्रियं अपरिनिप्फन्न’’न्ति।
दुक्खञ्ञेव परिनिप्फन्नन्ति? आमन्ता। ननु यदनिच्चं तं दुक्खं वुत्तं भगवता – ‘‘अञ्ञाताविन्द्रियं अनिच्च’’न्ति? आमन्ता। हञ्चि यदनिच्चं तं दुक्खं वुत्तं भगवता – ‘‘अञ्ञाताविन्द्रियं अनिच्चं’’, नो च वत रे वत्तब्बे – ‘‘दुक्खञ्ञेव परिनिप्फन्न’’न्ति।
अपरिनिप्फन्नकथा निट्ठिता।
तेवीसतिमवग्गो।
तस्सुद्दानं –
एकाधिप्पायेन मेथुनो धम्मो पटिसेवितब्बो, अरहन्तानं वण्णेन अमनुस्सा मेथुनं धम्मं पटिसेवन्ति, बोधिसत्तो इस्सरियकामकारिकाहेतु विनिपातं गच्छति, गब्भसेय्यं ओक्कमति, दुक्करकारिकं अकासि , अपरन्तपं अकासि, अञ्ञं सत्थारं उद्दिसि, अत्थि न रागो रागपतिरूपको अत्थि न दोसो दोसपतिरूपको अत्थि न मोहो मोहपतिरूपको अत्थि न किलेसो किलेसपतिरूपको, रूपं अपरिनिप्फन्नं अञ्ञाताविन्द्रियं अपरिनिप्फन्नन्ति।
खुद्दको अड्ढपण्णासको।
तस्सुद्दानं –
नवं, निब्बुति, एकाधिप्पायोति।
पण्णासकुद्दानं –
महानियामो , अनुसया, निग्गहो, खुद्दकपञ्चमो।
परप्पवादमद्दना, सुत्तमूलसमाहिता।
उज्जोतना सत्थुसमये, कथावत्थुपकरणेति॥
पञ्चत्तिंसभाणवारम्
कथावत्थुपकरणं निट्ठितम्।