२२. बावीसतिमवग्गो
(२०८) १. परिनिब्बानकथा
८९२. अत्थि किञ्चि संयोजनं अप्पहाय परिनिब्बानन्ति? आमन्ता। अत्थि किञ्चि सक्कायदिट्ठिं अप्पहाय…पे॰… अनोत्तप्पं अप्पहाय परिनिब्बानन्ति? न हेवं वत्तब्बे…पे॰…।
अत्थि किञ्चि संयोजनं अप्पहाय परिनिब्बानन्ति? आमन्ता। अरहा सरागो…पे॰… सकिलेसोति? न हेवं वत्तब्बे…पे॰… ननु अरहा निरागो…पे॰… निक्किलेसोति? आमन्ता। हञ्चि अरहा निरागो…पे॰… निक्किलेसो, नो च वत रे वत्तब्बे – ‘‘अत्थि किञ्चि संयोजनं अप्पहाय परिनिब्बान’’न्ति।
८९३. न वत्तब्बं – ‘‘अत्थि किञ्चि संयोजनं अप्पहाय परिनिब्बान’’न्ति? आमन्ता । अरहा सब्बं बुद्धविसयं जानातीति? न हेवं वत्तब्बे। तेन हि अत्थि किञ्चि संयोजनं अप्पहाय परिनिब्बानन्ति।
परिनिब्बानकथा निट्ठिता।
२२. बावीसतिमवग्गो
(२०९) २. कुसलचित्तकथा
८९४. अरहा कुसलचित्तो परिनिब्बायतीति? आमन्ता। अरहा पुञ्ञाभिसङ्खारं अभिसङ्खरोन्तो… आनेञ्जाभिसङ्खारं अभिसङ्खरोन्तो… गतिसंवत्तनियं कम्मं करोन्तो… भवसंवत्तनियं कम्मं करोन्तो… इस्सरियसंवत्तनियं कम्मं करोन्तो… अधिपच्चसंवत्तनियं कम्मं करोन्तो… महाभोगसंवत्तनियं कम्मं करोन्तो… महापरिवारसंवत्तनियं कम्मं करोन्तो… देवसोभग्यसंवत्तनियं कम्मं करोन्तो… मनुस्ससोभग्यसंवत्तनियं कम्मं करोन्तो परिनिब्बायतीति? न हेवं वत्तब्बे…पे॰…।
अरहा कुसलचित्तो परिनिब्बायतीति? आमन्ता। अरहा आचिनन्तो अपचिनन्तो पजहन्तो उपादियन्तो विसिनेन्तो उस्सिनेन्तो विधूपेन्तो सन्धूपेन्तो परिनिब्बायतीति? न हेवं वत्तब्बे …पे॰… ननु अरहा नेवाचिनाति न अपचिनाति अपचिनित्वा ठितोति? आमन्ता। हञ्चि अरहा नेवाचिनाति न अपचिनाति अपचिनित्वा ठितो, नो च वत रे वत्तब्बे – ‘‘अरहा कुसलचित्तो परिनिब्बायती’’ति। ननु अरहा नेव पजहति न उपादियति पजहित्वा ठितो, नेव विसिनेति न उस्सिनेति विसिनेत्वा ठितो; ननु अरहा नेव विधूपेति न सन्धूपेति विधूपेत्वा ठितोति? आमन्ता। हञ्चि अरहा नेव विधूपेति न सन्धूपेति विधूपेत्वा ठितो, नो च वत रे वत्तब्बे – ‘‘अरहा कुसलचित्तो परिनिब्बायती’’ति।
८९५. न वत्तब्बं – ‘‘अरहा कुसलचित्तो परिनिब्बायती’’ति? आमन्ता। ननु अरहा उपट्ठितस्सति सतो सम्पजानो परिनिब्बायतीति? आमन्ता। हञ्चि अरहा उपट्ठितस्सति सतो सम्पजानो परिनिब्बायति, तेन वत रे वत्तब्बे – ‘‘अरहा कुसलचित्तो परिनिब्बायती’’ति।
कुसलचित्तकथा निट्ठिता।
२२. बावीसतिमवग्गो
(२१०) ३. आनेञ्जकथा
८९६. अरहा आनेञ्जे ठितो परिनिब्बायतीति? आमन्ता। ननु अरहा पकतिचित्ते ठितो परिनिब्बायतीति? आमन्ता। हञ्चि अरहा पकतिचित्ते ठितो परिनिब्बायति, नो च वत रे वत्तब्बे – ‘‘अरहा आनेञ्जे ठितो परिनिब्बायती’’ति।
अरहा आनेञ्जे ठितो परिनिब्बायतीति? आमन्ता। अरहा किरियमये चित्ते ठितो परिनिब्बायतीति? न हेवं वत्तब्बे…पे॰… ननु अरहा विपाकचित्ते ठितो परिनिब्बायतीति? आमन्ता। हञ्चि अरहा विपाकचित्ते ठितो परिनिब्बायति, नो च वत रे वत्तब्बे – ‘‘अरहा आनेञ्जे ठितो परिनिब्बायती’’ति।
अरहा आनेञ्जे ठितो परिनिब्बायतीति? आमन्ता। अरहा किरियाब्याकते चित्ते ठितो परिनिब्बायतीति? न हेवं वत्तब्बे…पे॰… ननु अरहा विपाकाब्याकते चित्ते ठितो परिनिब्बायतीति? आमन्ता। हञ्चि अरहा विपाकाब्याकते चित्ते ठितो परिनिब्बायति, नो च वत रे वत्तब्बे – ‘‘अरहा आनेञ्जे ठितो परिनिब्बायती’’ति।
अरहा आनेञ्जे ठितो परिनिब्बायतीति? आमन्ता। ननु भगवा चतुत्थज्झाना वुट्ठहित्वा समनन्तरा परिनिब्बुतोति [दी॰ नि॰ २.२१९]? आमन्ता। हञ्चि भगवा चतुत्थज्झाना वुट्ठहित्वा समनन्तरा परिनिब्बुतो, नो च वत रे वत्तब्बे – ‘‘अरहा आनेञ्जे ठितो परिनिब्बायती’’ति।
आनेञ्जकथा निट्ठिता।
२२. बावीसतिमवग्गो
(२११) ४. धम्माभिसमयकथा
८९७. अत्थि गब्भसेय्याय धम्माभिसमयोति? आमन्ता। अत्थि गब्भसेय्याय धम्मदेसना, धम्मस्सवनं, धम्मसाकच्छा, परिपुच्छा, सीलसमादानं , इन्द्रियेसु गुत्तद्वारता, भोजने मत्तञ्ञुता, पुब्बरत्तापररत्तं जागरियानुयोगोति ? न हेवं वत्तब्बे…पे॰… नत्थि गब्भसेय्याय धम्मदेसना, धम्मस्सवनं…पे॰… पुब्बरत्तापररत्तं जागरियानुयोगोति? आमन्ता। हञ्चि नत्थि गब्भसेय्याय धम्मदेसना, धम्मस्सवनं…पे॰… पुब्बरत्तापररत्तं जागरियानुयोगो, नो च वत रे वत्तब्बे – ‘‘अत्थि गब्भसेय्याय धम्माभिसमयो’’ति।
अत्थि गब्भसेय्याय धम्माभिसमयोति? आमन्ता। ननु द्वे पच्चया सम्मादिट्ठिया उप्पादाय – परतो च घोसो, योनिसो च मनसिकारोति? आमन्ता। हञ्चि द्वे पच्चया सम्मादिट्ठिया उप्पादाय – परतो च घोसो, योनिसो च मनसिकारो, नो च वत रे वत्तब्बे – ‘‘अत्थि गब्भसेय्याय धम्माभिसमयो’’ति।
अत्थि गब्भसेय्याय धम्माभिसमयोति? आमन्ता। सुत्तस्स पमत्तस्स मुट्ठस्सतिस्स असम्पजानस्स धम्माभिसमयोति? न हेवं वत्तब्बे…पे॰…।
धम्माभिसमयकथा निट्ठिता।
२२. बावीसतिमवग्गो
(२१२-४) ५-७. तिस्सोपिकथा
८९८. अत्थि गब्भसेय्याय अरहत्तप्पत्तीति? आमन्ता। सुत्तस्स पमत्तस्स मुट्ठस्सतिस्स असम्पजानस्स अरहत्तप्पत्तीति? न हेवं वत्तब्बे…पे॰…।
८९९. अत्थि सुपिनगतस्स धम्माभिसमयोति? आमन्ता। सुत्तस्स पमत्तस्स मुट्ठस्सतिस्स असम्पजानस्स धम्माभिसमयोति? न हेवं वत्तब्बे…पे॰…।
९००. अत्थि सुपिनगतस्स अरहत्तप्पत्तीति? आमन्ता। सुत्तस्स पमत्तस्स मुट्ठस्सतिस्स असम्पजानस्स अरहत्तप्पत्तीति? न हेवं वत्तब्बे…पे॰…।
तिस्सोपिकथा निट्ठिता।
२२. बावीसतिमवग्गो
(२१५) ८. अब्याकतकथा
९०१. सब्बं सुपिनगतस्स चित्तं अब्याकतन्ति? आमन्ता। सुपिनन्तेन पाणं हनेय्याति? आमन्ता। हञ्चि सुपिनन्तेन पाणं हनेय्य, नो च वत रे वत्तब्बे – ‘‘सब्बं सुपिनगतस्स चित्तं अब्याकत’’न्ति।
सुपिनन्तेन अदिन्नं आदियेय्य…पे॰… मुसा भणेय्य, पिसुणं भणेय्य, फरुसं भणेय्य, सम्फं पलपेय्य, सन्धिं छिन्देय्य, निल्लोपं हरेय्य, एकागारिकं करेय्य, परिपन्थे तिट्ठेय्य, परदारं गच्छेय्य, गामघातकं करेय्य, निगमघातकं करेय्य, सुपिनन्तेन मेथुनं धम्मं पटिसेवेय्य , सुपिनगतस्स असुचि मुच्चेय्य, सुपिनन्तेन दानं ददेय्य, चीवरं ददेय्य, पिण्डपातं ददेय्य, सेनासनं ददेय्य, गिलानपच्चयभेसज्जपरिक्खारं ददेय्य, खादनीयं ददेय्य, भोजनीयं ददेय्य, पानीयं ददेय्य, चेतियं वन्देय्य, चेतिये मालं आरोपेय्य, गन्धं आरोपेय्य , विलेपनं आरोपेय्य…पे॰… चेतियं अभिदक्खिणं करेय्याति? आमन्ता । हञ्चि सुपिनन्तेन चेतियं अभिदक्खिणं करेय्य, नो च वत रे वत्तब्बे – ‘‘सब्बं सुपिनगतस्स चित्तं अब्याकत’’न्ति।
९०२. न वत्तब्बं – ‘‘सब्बं सुपिनगतस्स चित्तं अब्याकत’’न्ति? आमन्ता। ननु सुपिनगतस्स चित्तं अब्बोहारियं वुत्तं भगवताति? आमन्ता। हञ्चि सुपिनगतस्स चित्तं अब्बोहारियं वुत्तं भगवता, तेन वत रे वत्तब्बे – ‘‘सब्बं सुपिनगतस्स चित्तं अब्याकत’’न्ति।
अब्याकतकथा निट्ठिता।
२२. बावीसतिमवग्गो
(२१६) ९. आसेवनपच्चयकथा
९०३. नत्थि काचि आसेवनपच्चयताति? आमन्ता। ननु वुत्तं भगवता – ‘‘पाणातिपातो, भिक्खवे, आसेवितो भावितो बहुलीकतो निरयसंवत्तनिको तिरच्छानयोनिसंवत्तनिको पेत्तिविसयसंवत्तनिको, यो सब्बलहुसो पाणातिपातस्स विपाको मनुस्सभूतस्स अप्पायुकसंवत्तनिको होती’’ति [अ॰ नि॰ ८.४०]। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि अत्थि काचि आसेवनपच्चयताति।
नत्थि काचि आसेवनपच्चयताति? आमन्ता। ननु वुत्तं भगवता – ‘‘अदिन्नादानं, भिक्खवे, आसेवितं भावितं बहुलीकतं निरयसंवत्तनिकं तिरच्छानयोनिसंवत्तनिकं पेत्तिविसयसंवत्तनिकं, यो सब्बलहुसो अदिन्नादानस्स विपाको मनुस्सभूतस्स भोगब्यसनसंवत्तनिको होति…पे॰… यो सब्बलहुसो कामेसुमिच्छाचारस्स विपाको मनुस्सभूतस्स सपत्तवेरसंवत्तनिको होति…पे॰… यो सब्बलहुसो मुसावादस्स विपाको मनुस्सभूतस्स अब्भूतब्भक्खानसंवत्तनिको होति…पे॰… यो सब्बलहुसो पिसुणाय वाचाय विपाको मनुस्सभूतस्स मित्तेहि भेदनसंवत्तनिको होति…पे॰… यो सब्बलहुसो फरुसाय वाचाय विपाको मनुस्सभूतस्स अमनापसद्दसंवत्तनिको होति…पे॰… यो सब्बलहुसो सम्फप्पलापस्स विपाको मनुस्सभूतस्स अनादेय्यवाचासंवत्तनिको होति, सुरामेरयपानं, भिक्खवे, आसेवितं…पे॰… यो सब्बलहुसो सुरामेरयपानस्स विपाको मनुस्सभूतस्स उम्मत्तकसंवत्तनिको होती’’ति [अ॰ नि॰ ८.४०]! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि अत्थि काचि आसेवनपच्चयताति।
९०४. नत्थि काचि आसेवनपच्चयताति? आमन्ता। ननु वुत्तं भगवता – ‘‘मिच्छादिट्ठि, भिक्खवे, आसेविता भाविता बहुलीकता निरयसंवत्तनिका तिरच्छानयोनिसंवत्तनिका पेत्तिविसयसंवत्तनिका’’ति। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि अत्थि काचि आसेवनपच्चयताति।
नत्थि काचि आसेवनपच्चयताति? आमन्ता। ननु वुत्तं भगवता – ‘‘मिच्छासङ्कप्पो…पे॰… मिच्छासमाधि, भिक्खवे, आसेवितो भावितो…पे॰… पेत्तिविसयसंवत्तनिको’’ति! अत्थेव सुत्तन्तोति ? आमन्ता। तेन हि अत्थि काचि आसेवनपच्चयताति।
९०५. नत्थि काचि आसेवनपच्चयताति? आमन्ता। ननु वुत्तं भगवता – ‘‘सम्मादिट्ठि, भिक्खवे, आसेविता भाविता बहुलीकता अमतोगधा होति अमतपरायना अमतपरियोसाना’’ति! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि अत्थि काचि आसेवनपच्चयताति।
नत्थि काचि आसेवनपच्चयताति? आमन्ता। ननु वुत्तं भगवता – ‘‘सम्मासङ्कप्पो, भिक्खवे, आसेवितो भावितो बहुलीकतो…पे॰… सम्मासमाधि, भिक्खवे, आसेवितो भावितो बहुलीकतो अमतोगधो होति अमतपरायनो अमतपरियोसानो’’ति अत्थेव सुत्तन्तोति, आमन्ता। तेन हि अत्थि काचि आसेवनपच्चयताति।
आसेवनपच्चयकथा निट्ठिता।
२२. बावीसतिमवग्गो
(२१७) १०. खणिककथा
९०६. एकचित्तक्खणिका सब्बे धम्माति? आमन्ता। चित्ते महापथवी सण्ठाति, महासमुद्दो सण्ठाति, सिनेरुपब्बतराजा सण्ठाति, आपो सण्ठाति, तेजो सण्ठाति, वायो सण्ठाति, तिणकट्ठवनप्पतयो सण्ठहन्तीति? न हेवं वत्तब्बे…पे॰…।
एकचित्तक्खणिका सब्बे धम्माति? आमन्ता। चक्खायतनं चक्खुविञ्ञाणेन सहजातन्ति? न हेवं वत्तब्बे…पे॰… चक्खायतनं चक्खुविञ्ञाणेन सहजातन्ति? आमन्ता। ननु आयस्मा सारिपुत्तो एतदवोच – ‘‘अज्झत्तिकञ्चेव, आवुसो, चक्खुं अपरिभिन्नं होति, बाहिरा च रूपा न आपाथं आगच्छन्ति, नो च तज्जो समन्नाहारो होति, नेव ताव तज्जस्स विञ्ञाणभागस्स [विञ्ञाणभावस्स (बहूसु)] पातुभावो होति। अज्झत्तिकञ्चेव, आवुसो, चक्खुं अपरिभिन्नं होति, बाहिरा च रूपा आपाथं आगच्छन्ति, नो च तज्जो समन्नाहारो होति, नेव ताव तज्जस्स विञ्ञाणभागस्स पातुभावो होति। यतो च खो, आवुसो, अज्झत्तिकञ्चेव चक्खुं अपरिभिन्नं होति , बाहिरा च रूपा आपाथं आगच्छन्ति, तज्जो च समन्नाहारो होति, एवं तज्जस्स विञ्ञाणभागस्स पातुभावो होती’’ति [म॰ नि॰ १.३०६]! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘चक्खायतनं चक्खुविञ्ञाणेन सहजात’’न्ति।
सोतायतनं…पे॰… घानायतनं…पे॰… जिव्हायतनं…पे॰… कायायतनं कायविञ्ञाणेन सहजातन्ति? न हेवं वत्तब्बे…पे॰… कायायतनं कायविञ्ञाणेन सहजातन्ति? आमन्ता। ननु आयस्मा सारिपुत्तो एतदवोच – ‘‘अज्झत्तिको चेव, आवुसो, कायो अपरिभिन्नो होति, बाहिरा च फोट्ठब्बा न आपाथं आगच्छन्ति, नो च…पे॰… अज्झत्तिको चेव, आवुसो, कायो अपरिभिन्नो होति, बाहिरा च फोट्ठब्बा आपाथं आगच्छन्ति, नो च…पे॰… यतो च खो, आवुसो, अज्झत्तिको चेव कायो अपरिभिन्नो होति, बाहिरा च फोट्ठब्बा आपाथं आगच्छन्ति, तज्जो च समन्नाहारो होति, एवं तज्जस्स विञ्ञाणभागस्स पातुभावो होती’’ति [म॰ नि॰ १.३०६]! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘कायायतनं कायविञ्ञाणेन सहजात’’न्ति।
९०७. न वत्तब्बं – ‘‘एकचित्तक्खणिका सब्बे धम्मा’’ति? आमन्ता। सब्बे धम्मा निच्चा धुवा सस्सता अविपरिणामधम्माति? न हेवं वत्तब्बे। तेन हि एकचित्तक्खणिका सब्बे धम्माति।
खणिककथा निट्ठिता।
बावीसतिमवग्गो।
तस्सुद्दानं –
अत्थि किञ्चि संयोजनं अप्पहाय परिनिब्बानं, अरहा कुसलचित्तो परिनिब्बायति, अरहा आनेञ्जे ठितो परिनिब्बायति, अत्थि गब्भसेय्याय धम्माभिसमयो, अत्थि गब्भसेय्याय अरहत्तप्पत्ति, अत्थि सुपिनगतस्स धम्माभिसमयो, अत्थि सुपिनगतस्स अरहत्तप्पत्ति, सब्बं सुपिनगतस्स चित्तं अब्याकतं, नत्थि काचि आसेवनपच्चयता, एकचित्तक्खणिका सब्बे धम्माति।