१७. सत्तरसमवग्गो
(१६६) १. अरहतो पुञ्ञूपचयकथा
७७६. अत्थि अरहतो पुञ्ञूपचयोति? आमन्ता। अत्थि अरहतो अपुञ्ञूपचयोति? न हेवं वत्तब्बे…पे॰… नत्थि अरहतो अपुञ्ञूपचयोति? आमन्ता। नत्थि अरहतो पुञ्ञूपचयोति? न हेवं वत्तब्बे…पे॰…।
७७७. अत्थि अरहतो पुञ्ञूपचयोति? आमन्ता। अरहा पुञ्ञाभिसङ्खारं अभिसङ्खरोति, आनेञ्जाभिसङ्खारं अभिसङ्खरोति, गतिसंवत्तनियं कम्मं करोति, भवसंवत्तनियं कम्मं करोति, इस्सरियसंवत्तनियं कम्मं करोति, अधिपच्चसंवत्तनियं [आधिपच्चसंवत्तनिकं (?)] कम्मं करोति, महाभोगसंवत्तनियं कम्मं करोति, महापरिवारसंवत्तनियं कम्मं करोति, देवसोभग्यसंवत्तनियं कम्मं करोति, मनुस्ससोभग्यसंवत्तनियं कम्मं करोतीति? न हेवं वत्तब्बे…पे॰…।
७७८. अत्थि अरहतो पुञ्ञूपचयोति? आमन्ता। अरहा आचिनातीति? न हेवं वत्तब्बे…पे॰… अरहा अपचिनातीति? न हेवं वत्तब्बे …पे॰… अरहा पजहतीति…पे॰… अरहा उपादियतीति…पे॰… अरहा विसिनेतीति…पे॰… अरहा उस्सिनेतीति…पे॰… अरहा विधूपेतीति …पे॰… अरहा सन्धूपेतीति? न हेवं वत्तब्बे…पे॰… ननु अरहा नेवाचिनाति न अपचिनाति अपचिनित्वा ठितोति? आमन्ता। हञ्चि अरहा नेवाचिनाति नापचिनाति अपचिनित्वा ठितो, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो पुञ्ञूपचयो’’ति।
ननु अरहा नेव पजहति न उपादियति पजहित्वा ठितो, नेव विसिनेति न उस्सिनेति विसिनेत्वा ठितो, नेव विधूपेति न सन्धूपेति विधूपेत्वा ठितोति? आमन्ता। हञ्चि अरहा नेव विधूपेति न सन्धूपेति विधूपेत्वा ठितो, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो पुञ्ञूपचयो’’ति।
७७९. नत्थि अरहतो पुञ्ञूपचयोति? आमन्ता। अरहा दानं ददेय्याति? आमन्ता । हञ्चि अरहा दानं ददेय्य, नो च वत रे वत्तब्बे – ‘‘नत्थि अरहतो पुञ्ञूपचयो’’ति।
अरहा चीवरं ददेय्य…पे॰… पिण्डपातं ददेय्य… सेनासनं ददेय्य… गिलानपच्चयभेसज्जपरिक्खारं ददेय्य… खादनीयं ददेय्य… भोजनीयं ददेय्य… पानीयं ददेय्य… चेतियं वन्देय्य… चेतिये मालं आरोपेय्य… गन्धं आरोपेय्य… विलेपनं आरोपेय्य…पे॰… चेतियं अभिदक्खिणं [पदक्खिणं (?)] करेय्याति? आमन्ता। हञ्चि अरहा चेतियं अभिदक्खिणं करेय्य, नो च वत रे वत्तब्बे – ‘‘नत्थि अरहतो पुञ्ञूपचयो’’ति।
अत्थि अरहतो पुञ्ञूपचयोतिकथा निट्ठिता।
१७. सत्तरसमवग्गो
(१६७) २. नत्थि अरहतो अकालमच्चूतिकथा
७८०. नत्थि अरहतो अकालमच्चूति? आमन्ता। नत्थि अरहन्तघातकोति? न हेवं वत्तब्बे…पे॰… अत्थि अरहन्तघातकोति? आमन्ता। अत्थि अरहतो अकालमच्चूति? न हेवं वत्तब्बे…पे॰… नत्थि अरहतो अकालमच्चूति? आमन्ता। यो अरहन्तं जीविता वोरोपेति, सति जीविते जीवितावसेसे जीविता वोरोपेति, असति जीविते जीवितावसेसे जीविता वोरोपेतीति? सति जीविते जीवितावसेसे जीविता वोरोपेतीति। हञ्चि सति जीविते जीवितावसेसे जीविता वोरोपेति, नो च वत रे वत्तब्बे – ‘‘नत्थि अरहतो अकालमच्चू’’ति। असति जीविते जीवितावसेसे जीविता वोरोपेतीति, नत्थि अरहन्तघातकोति? न हेवं वत्तब्बे…पे॰…।
७८१. नत्थि अरहतो अकालमच्चूति? आमन्ता। अरहतो काये विसं न कमेय्य, सत्थं न कमेय्य, अग्गि न कमेय्याति? न हेवं वत्तब्बे…पे॰… ननु अरहतो काये विसं कमेय्य , सत्थं कमेय्य, अग्गि कमेय्याति? आमन्ता। हञ्चि अरहतो काये विसं कमेय्य, सत्थं कमेय्य, अग्गि कमेय्य, नो च वत रे वत्तब्बे – ‘‘नत्थि अरहतो अकालमच्चू’’ति।
अरहतो काये विसं न कमेय्य, सत्थं न कमेय्य, अग्गि न कमेय्याति? आमन्ता। नत्थि अरहन्तघातकोति? न हेवं वत्तब्बे…पे॰…।
७८२. अत्थि अरहतो अकालमच्चूति? आमन्ता। ननु वुत्तं भगवता – ‘‘नाहं, भिक्खवे, सञ्चेतनिकानं कम्मानं कतानं उपचितानं अप्पटिसंवेदित्वा ब्यन्तीभावं वदामि; तञ्च खो दिट्ठेव धम्मे उपपज्जं वा अपरे वा परियाये’’ति। अत्थेव सुत्तन्तोति? आमन्ता । तेन हि नत्थि अरहतो अकालमच्चूति।
नत्थि अरहतो अकालमच्चूतिकथा निट्ठिता।
१७. सत्तरसमवग्गो
(१६८) ३. सब्बमिदं कम्मतोतिकथा
७८३. सब्बमिदं कम्मतोति? आमन्ता। कम्मम्पि कम्मतोति? न हेवं वत्तब्बे…पे॰… सब्बमिदं कम्मतोति? आमन्ता। सब्बमिदं पुब्बेकतहेतूति? न हेवं वत्तब्बे…पे॰… सब्बमिदं कम्मतोति? आमन्ता। सब्बमिदं कम्मविपाकतोति? न हेवं वत्तब्बे…पे॰…।
७८४. सब्बमिदं कम्मविपाकतोति? आमन्ता। कम्मविपाकेन पाणं हनेय्याति? आमन्ता। पाणातिपातो सफलोति? आमन्ता। कम्मविपाको सफलोति? न हेवं वत्तब्बे…पे॰… कम्मविपाको अफलोति? आमन्ता। पाणातिपातो अफलोति? न हेवं वत्तब्बे…पे॰…।
कम्मविपाकेन अदिन्नं आदियेय्य…पे॰… मुसा भणेय्य… पिसुणं भणेय्य… फरुसं भणेय्य… सम्फं पलपेय्य… सन्धिं छिन्देय्य… निल्लोपं हरेय्य… एकागारिकं करेय्य… परिपन्थे तिट्ठेय्य… परदारं गच्छेय्य… गामघातकं करेय्य… निगमघातकं करेय्य… कम्मविपाकेन दानं ददेय्य… चीवरं ददेय्य … पिण्डपातं ददेय्य… सेनासनं ददेय्य… गिलानपच्चयभेसज्जपरिक्खारं ददेय्याति? आमन्ता। गिलानपच्चयभेसज्जपरिक्खारो सफलोति? आमन्ता। कम्मविपाको सफलोति? न हेवं वत्तब्बे…पे॰… कम्मविपाको अफलोति? आमन्ता। गिलानपच्चयभेसज्जपरिक्खारो अफलोति? न हेवं वत्तब्बे…पे॰…।
७८५. न वत्तब्बं – ‘‘सब्बमिदं कम्मतो’’ति? आमन्ता। ननु वुत्तं भगवता –
‘‘कम्मुना वत्तती [वत्तति (पी॰ क॰, म॰ नि॰ २.४६०), वत्तते (?)] लोको, कम्मुना वत्तती [वत्तति (पी॰ क॰, म॰ नि॰ २.४६०), वत्तते (?)] पजा।
कम्मनिबन्धना सत्ता, रथस्साणीव यायतो [म॰ नि॰ २.४६०; सु॰ नि॰ ६५९]॥
‘‘कम्मेन कित्तिं लभते पसंसं,
कम्मेन जानिञ्च वधञ्च बन्धम्।
तं कम्मं नानाकरणं विदित्वा,
कस्मा वदे नत्थि कम्मन्ति लोके’’ति॥
अत्थेव सुत्तन्तोति? आमन्ता। तेन हि ‘‘सब्बमिदं कम्मतो’’ति।
सब्बमिदं कम्मतोतिकथा निट्ठिता।
१७. सत्तरसमवग्गो
(१६९) ४. इन्द्रियबद्धकथा
७८६. इन्द्रियबद्धञ्ञेव दुक्खन्ति? आमन्ता। इन्द्रियबद्धञ्ञेव अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं विपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे॰… ननु अनिन्द्रियबद्धं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं विपरिणामधम्मन्ति? आमन्ता। हञ्चि अनिन्द्रियबद्धं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं विपरिणामधम्मं, नो च वत रे वत्तब्बे – ‘‘इन्द्रियबद्धञ्ञेव दुक्ख’’न्ति।
अनिन्द्रियबद्धं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं…पे॰… विपरिणामधम्मं, तञ्च न दुक्खन्ति? आमन्ता। इन्द्रियबद्धं अनिच्चं सङ्खतं…पे॰… विपरिणामधम्मं, तञ्च न दुक्खन्ति? न हेवं वत्तब्बे…पे॰…।
इन्द्रियबद्धं अनिच्चं सङ्खतं…पे॰… विपरिणामधम्मं, तञ्च दुक्खन्ति [इदं-पुच्छाद्वयेन पुरिमपुच्छाद्वयस्स पुरतो भवितब्बं]? आमन्ता। अनिन्द्रियबद्धं अनिच्चं सङ्खतं…पे॰… विपरिणामधम्मं, तञ्च दुक्खन्ति [इदं-पुच्छाद्वयेन पुरिमपुच्छाद्वयस्स पुरतो भवितब्बं]? न हेवं वत्तब्बे…पे॰…।
७८७. इन्द्रियबद्धञ्ञेव दुक्खन्ति? आमन्ता। ननु यदनिच्चं तं दुक्खं [सं॰ नि॰ ३.१५] वुत्तं भगवता – ‘‘अनिन्द्रियबद्धं अनिच्च’’न्ति? आमन्ता। हञ्चि यदनिच्चं तं दुक्खं [सं॰ नि॰ ३.१५] वुत्तं भगवता – अनिन्द्रियबद्धं अनिच्चं, नो च वत रे वत्तब्बे – ‘‘इन्द्रियबद्धञ्ञेव दुक्ख’’न्ति।
७८८. न वत्तब्बं – ‘‘इन्द्रियबद्धञ्ञेव दुक्ख’’न्ति? आमन्ता। यथा इन्द्रियबद्धस्स दुक्खस्स परिञ्ञाय भगवति ब्रह्मचरियं वुस्सति, एवमेवं अनिन्द्रियबद्धस्स दुक्खस्स परिञ्ञाय भगवति ब्रह्मचरियं वुस्सतीति ? न हेवं वत्तब्बे…पे॰… यथा इन्द्रियबद्धं दुक्खं परिञ्ञातं न पुन उप्पज्जति , एवमेवं अनिन्द्रियबद्धं दुक्खं परिञ्ञातं न पुन उप्पज्जतीति? न हेवं वत्तब्बे। तेन हि इन्द्रियबद्धञ्ञेव दुक्खन्ति।
इन्द्रियबद्धकथा निट्ठिता।
१७. सत्तरसमवग्गो
(१७०) ५. ठपेत्वा अरियमग्गन्तिकथा
७८९. ठपेत्वा अरियमग्गं अवसेसा सङ्खारा दुक्खाति? आमन्ता। दुक्खसमुदयोपि दुक्खोति? न हेवं वत्तब्बे…पे॰… दुक्खसमुदयोपि दुक्खोति? आमन्ता। तीणेव अरियसच्चानीति? न हेवं वत्तब्बे…पे॰… तीणेव अरियसच्चानीति? आमन्ता। ननु चत्तारि अरियसच्चानि वुत्तानि भगवता – दुक्खं, दुक्खसमुदयो, दुक्खनिरोधो, दुक्खनिरोधगामिनी पटिपदाति? आमन्ता। हञ्चि चत्तारि अरियसच्चानि वुत्तानि भगवता – दुक्खं, दुक्खसमुदयो, दुक्खनिरोधो, दुक्खनिरोधगामिनी पटिपदा; नो च वत रे वत्तब्बे – ‘‘तीणेव अरियसच्चानी’’ति।
दुक्खसमुदयोपि दुक्खोति? आमन्ता। केनट्ठेनाति? अनिच्चट्ठेन। अरियमग्गो अनिच्चोति? आमन्ता। अरियमग्गो दुक्खोति? न हेवं वत्तब्बे…पे॰…।
अरियमग्गो अनिच्चो, सो च न दुक्खोति? आमन्ता। दुक्खसमुदयो अनिच्चो, सो च न दुक्खोति? न हेवं वत्तब्बे…पे॰… दुक्खसमुदयो अनिच्चो, सो च दुक्खोति? आमन्ता। अरियमग्गो अनिच्चो, सो च दुक्खोति? न हेवं वत्तब्बे…पे॰…।
७९०. न वत्तब्बं – ‘‘ठपेत्वा अरियमग्गं अवसेसा सङ्खारा दुक्खा’’ति? आमन्ता। ननु सा दुक्खनिरोधगामिनी पटिपदाति? आमन्ता। हञ्चि सा दुक्खनिरोधगामिनी पटिपदा, तेन वत रे वत्तब्बे – ‘‘ठपेत्वा अरियमग्गं अवसेसा सङ्खारा दुक्खा’’ति।
ठपेत्वा अरियमग्गन्तिकथा निट्ठिता।
१७. सत्तरसमवग्गो
(१७१) ६. न वत्तब्बं सङ्घो दक्खिणं पटिग्गण्हातिकथा
७९१. न वत्तब्बं – ‘‘सङ्घो दक्खिणं पटिग्गण्हाती’’ति? आमन्ता। ननु सङ्घो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्साति? आमन्ता। हञ्चि सङ्घो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स, तेन वत रे वत्तब्बे – ‘‘सङ्घो दक्खिणं पटिग्गण्हाती’’ति।
न वत्तब्बं – ‘‘सङ्घो दक्खिणं पटिग्गण्हाती’’ति? आमन्ता। ननु चत्तारो पुरिसयुगा अट्ठपुरिसपुग्गला दक्खिणेय्या वुत्ता भगवताति? आमन्ता। हञ्चि चत्तारो पुरिसयुगा अट्ठ पुरिसपुग्गला दक्खिणेय्या वुत्ता भगवता, तेन वत रे वत्तब्बे – ‘‘सङ्घो दक्खिणं पटिग्गण्हाती’’ति।
न वत्तब्बं – ‘‘सङ्घो दक्खिणं पटिग्गण्हाती’’ति? आमन्ता। ननु अत्थि केचि सङ्घस्स दानं देन्तीति? आमन्ता। हञ्चि अत्थि केचि सङ्घस्स दानं देन्ति, तेन वत रे वत्तब्बे – ‘‘सङ्घो दक्खिणं पटिग्गण्हाती’’ति। ननु अत्थि केचि सङ्घस्स चीवरं देन्ति…पे॰… पिण्डपातं देन्ति… सेनासनं देन्ति… गिलानपच्चयभेसज्जपरिक्खारं देन्ति… खादनीयं देन्ति… भोजनीयं देन्ति…पे॰… पानीयं देन्तीति? आमन्ता। हञ्चि अत्थि केचि सङ्घस्स पानीयं देन्ति, तेन वत रे वत्तब्बे – ‘‘सङ्घो दक्खिणं पटिग्गण्हाती’’ति।
न वत्तब्बं – ‘‘सङ्घो दक्खिणं पटिग्गण्हाती’’ति? आमन्ता। ननु वुत्तं भगवता –
‘‘आहुतिं जातवेदोव, महामेघंव मेदनी।
सङ्घो समाधिसम्पन्नो, पटिग्गण्हाति दक्खिण’’न्ति॥
अत्थेव सुत्तन्तोति? आमन्ता। तेन हि सङ्घो दक्खिणं पटिग्गण्हातीति।
७९२. सङ्घो दक्खिणं पटिग्गण्हातीति? आमन्ता। मग्गो पटिग्गण्हाति, फलं पटिग्गण्हातीति? न हेवं वत्तब्बे…पे॰…।
न वत्तब्बं सङ्घो दक्खिणं पटिग्गण्हातीतिकथा निट्ठिता।
१७. सत्तरसमवग्गो
(१७२) ७. न वत्तब्बं सङ्घो दक्खिणं विसोधेतीतिकथा
७९३. न वत्तब्बं – ‘‘सङ्घो दक्खिणं विसोधेती’’ति? आमन्ता। ननु सङ्घो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्साति? आमन्ता। हञ्चि सङ्घो आहुनेय्यो…पे॰… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स, तेन वत रे वत्तब्बे – ‘‘सङ्घो दक्खिणं विसोधेती’’ति।
न वत्तब्बं – ‘‘सङ्घो दक्खिणं विसोधेती’’ति? आमन्ता। ननु चत्तारो पुरिसयुगा अट्ठ पुरिसपुग्गला दक्खिणेय्या वुत्ता भगवताति? आमन्ता। हञ्चि चत्तारो पुरिसयुगा अट्ठ पुरिसपुग्गला दक्खिणेय्या वुत्ता भगवता, तेन वत रे वत्तब्बे – ‘‘सङ्घो दक्खिणं विसोधेती’’ति।
न वत्तब्बं – ‘‘सङ्घो दक्खिणं विसोधेती’’ति? आमन्ता। ननु अत्थि केचि सङ्घस्स दानं दत्वा दक्खिणं आराधेन्तीति? आमन्ता। हञ्चि अत्थि केचि सङ्घस्स दानं दत्वा दक्खिणं आराधेन्ति, तेन वत रे वत्तब्बे – ‘‘सङ्घो दक्खिणं विसोधेती’’ति।
ननु अत्थि केचि सङ्घस्स चीवरं दत्वा…पे॰… पिण्डपातं दत्वा…पे॰… सेनासनं दत्वा… गिलानपच्चयभेसज्जपरिक्खारं दत्वा… खादनीयं दत्वा… भोजनीयं दत्वा…पे॰… पानीयं दत्वा दक्खिणं आराधेन्तीति? आमन्ता। हञ्चि अत्थि केचि सङ्घस्स पानीयं दत्वा दक्खिणं आराधेन्ति, तेन वत रे वत्तब्बे – ‘‘सङ्घो दक्खिणं विसोधेती’’ति।
७९४. सङ्घो दक्खिणं विसोधेतीति? आमन्ता। मग्गो विसोधेति, फलं विसोधेतीति? न हेवं वत्तब्बे…पे॰…।
न वत्तब्बं सङ्घो दक्खिणं विसोधेतीतिकथा निट्ठिता।
१७. सत्तरसमवग्गो
(१७३) ८. न वत्तब्बं सङ्घो भुञ्जतीतिकथा
७९५. न वत्तब्बं – ‘‘सङ्घो भुञ्जति पिवति खादति सायती’’ति? आमन्ता। ननु अत्थि केचि सङ्घभत्तानि करोन्ति, उद्देसभत्तानि करोन्ति, यागुपानानि करोन्तीति? आमन्ता। हञ्चि अत्थि केचि सङ्घभत्तानि करोन्ति, उद्देसभत्तानि करोन्ति, यागुपानानि करोन्ति, तेन वत रे वत्तब्बे – ‘‘सङ्घो भुञ्जति पिवति खादति सायती’’ति।
न वत्तब्बं – ‘‘सङ्घो भुञ्जति पिवति खादति सायती’’ति? आमन्ता। ननु वुत्तं भगवता – ‘‘गणभोजनं परम्परभोजनं अतिरित्तभोजनं अनतिरित्तभोजन’’न्ति? आमन्ता। हञ्चि वुत्तं भगवता – ‘‘गणभोजनं परम्परभोजनं अतिरित्तभोजनं अनतिरित्तभोजनं’’, तेन वत रे वत्तब्बे – ‘‘सङ्घो भुञ्जति पिवति खादति सायती’’ति।
न वत्तब्बं – ‘‘सङ्घो भुञ्जति पिवति खादति सायती’’ति? आमन्ता। ननु अट्ठ पानानि वुत्तानि भगवता – अम्बपानं, जम्बुपानं , चोचपानं, मोचपानं, मधुकपानं, [मधुपानं (सी॰ स्या॰ कं॰ पी॰) महाव॰ ३०० पन पस्सितब्बं] मुद्दिकपानं, सालुकपानं, फारुसकपानन्ति? आमन्ता। हञ्चि अट्ठ पानानि वुत्तानि भगवता – अम्बपानं, जम्बुपानं, चोचपानं, मोचपानं, मधुकपानं, मुद्दिकपानं , सालुकपानं, फारुसकपानं, तेन वत रे वत्तब्बे – ‘‘सङ्घो भुञ्जति पिवति खादति सायती’’ति।
७९६. सङ्घो भुञ्जति पिवति खादति सायतीति? आमन्ता। मग्गो भुञ्जति पिवति खादति सायति, फलं भुञ्जति पिवति खादति सायतीति? न हेवं वत्तब्बे…पे॰…।
न वत्तब्बं सङ्घो भुञ्जतीतिकथा निट्ठिता।
१७. सत्तरसमवग्गो
(१७४) ९. न वत्तब्बं सङ्घस्सदिन्नं महप्फलन्तिकथा
७९७. न वत्तब्बं – ‘‘सङ्घस्स दिन्नं महप्फल’’न्ति? आमन्ता। ननु सङ्घो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्साति? आमन्ता। हञ्चि सङ्घो आहुनेय्यो…पे॰… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स, तेन वत रे वत्तब्बे – ‘‘सङ्घस्स दिन्नं महप्फल’’न्ति।
न वत्तब्बं – ‘‘सङ्घस्स दिन्नं महप्फल’’न्ति? आमन्ता। ननु चत्तारो पुरिसयुगा अट्ठ पुरिसपुग्गला दक्खिणेय्या वुत्ता भगवताति? आमन्ता। हञ्चि चत्तारो पुरिसयुगा अट्ठ पुरिसपुग्गला दक्खिणेय्या वुत्ता भगवता, तेन वत रे वत्तब्बे – ‘‘सङ्घस्स दिन्नं महप्फल’’न्ति।
७९८. न वत्तब्बं – ‘‘सङ्घस्स दिन्नं महप्फल’’न्ति? आमन्ता। ननु वुत्तं भगवता – ‘‘सङ्घे, गोतमि, देहि, सङ्घे ते दिन्ने अहञ्चेव पूजितो भविस्सामि सङ्घो चा’’ति [म॰ नि॰ ३.३७६]। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि सङ्घस्स दिन्नं महप्फलन्ति।
न वत्तब्बं – ‘‘सङ्घस्स दिन्नं महप्फल’’न्ति? आमन्ता। ननु सक्को देवानमिन्दो भगवन्तं एतदवोच –
‘‘यजमानानं मनुस्सानं, पुञ्ञपेक्खान पाणिनम्।
करोतं ओपधिकं पुञ्ञं, कत्थ दिन्नं महप्फलन्ति॥
‘‘चत्तारो च पटिपन्ना, चत्तारो च फले ठिता।
एस सङ्घो उजुभूतो, पञ्ञासीलसमाहितो॥
‘‘यजमानानं मनुस्सानं, पुञ्ञपेक्खान पाणिनम्।
करोतं ओपधिकं पुञ्ञं, सङ्घे दिन्नं महप्फल’’न्ति [सं॰ नि॰ १.२६२; वि॰ व॰ ६४२, ७५१]॥
‘‘एसो हि सङ्घो विपुलो महग्गतो,
एसप्पमेय्यो उदधीव सागरो।
एते हि सेट्ठा नरवीरसावका [नरसीहसावका (क॰)],
पभङ्करा धम्ममुदीरयन्ति॥
‘‘तेसं सुदिन्नं सुहुतं सुयिट्ठं,
ये सङ्घमुद्दिस्स ददन्ति दानम्।
सा दक्खिणा सङ्घगता पतिट्ठिता,
महप्फला लोकविदून वण्णिता॥
‘‘एतादिसं यञ्ञमनुस्सरन्ता,
ये वेदजाता विचरन्ति [विहरन्ति (सी॰ क॰)] लोके।
विनेय्य मच्छेरमलं समूलं,
अनिन्दिता सग्गमुपेन्ति ठान’’न्ति [वि॰ व॰ ६४५, ७५४]॥
अत्थेव सुत्तन्तोति? आमन्ता। तेन हि सङ्घस्स दिन्नं महप्फलन्ति।
न वत्तब्बं सङ्घस्स दिन्नं महप्फलन्तिकथा निट्ठिता।
१७. सत्तरसमवग्गो
(१७५) १०. न वत्तब्बं बुद्धस्सदिन्नं महप्फलन्तिकथा
७९९. न वत्तब्बं – ‘‘बुद्धस्स दिन्नं महप्फल’’न्ति? आमन्ता। ननु भगवा द्विपदानं अग्गो, द्विपदानं सेट्ठो, द्विपदानं पमोक्खो, द्विपदानं उत्तमो, द्विपदानं पवरो असमो असमसमो अप्पटिसमो अप्पटिभागो अप्पटिपुग्गलोति? आमन्ता। हञ्चि भगवा द्विपदानं अग्गो, द्विपदानं सेट्ठो, द्विपदानं पमोक्खो, द्विपदानं उत्तमो, द्विपदानं पवरो असमो असमसमो अप्पटिसमो अप्पटिभागो अप्पटिपुग्गलो, तेन वत रे वत्तब्बे – ‘‘बुद्धस्स दिन्नं महप्फल’’न्ति।
न वत्तब्बं – ‘‘बुद्धस्स दिन्नं महप्फल’’न्ति? आमन्ता। अत्थि कोचि बुद्धेन समसमो – सीलेन समाधिना पञ्ञायाति? नत्थि । हञ्चि नत्थि कोचि बुद्धेन समसमो – सीलेन समाधिना पञ्ञाय, तेन वत रे वत्तब्बे – ‘‘बुद्धस्स दिन्नं महप्फल’’न्ति।
न वत्तब्बं – ‘‘बुद्धस्स दिन्नं महप्फल’’न्ति? आमन्ता। ननु वुत्तं भगवता –
‘‘नयिमस्मिं वा लोके परस्मिं वा पन,
बुद्धेन सेट्ठो च समो च विज्जति।
यमाहुनेय्यानं अग्गतं गतो,
पुञ्ञत्थिकानं विपुलप्फलेसिन’’न्ति [वि॰ व॰ १०४७]॥
अत्थेव सुत्तन्तोति? आमन्ता। तेन हि बुद्धस्स दिन्नं महप्फलन्ति।
न वत्तब्बं बुद्धस्स दिन्नं महप्फलन्तिकथा निट्ठिता।
१७. सत्तरसमवग्गो
(१७६) ११. दक्खिणाविसुद्धिकथा
८००. दायकतोव दानं विसुज्झति, नो पटिग्गाहकतोति? आमन्ता। ननु अत्थि केचि पटिग्गाहका आहुनेय्या पाहुनेय्या दक्खिणेय्या अञ्जलिकरणीया अनुत्तरं पुञ्ञक्खेत्तं लोकस्साति? आमन्ता । हञ्चि अत्थि केचि पटिग्गाहका आहुनेय्या पाहुनेय्या दक्खिणेय्या अञ्जलिकरणीया अनुत्तरं पुञ्ञक्खेत्तं लोकस्स, नो च वत रे वत्तब्बे – ‘‘दायकतोव दानं विसुज्झति, नो पटिग्गाहकतो’’ति।
दायकतोव दानं विसुज्झति, नो पटिग्गाहकतोति? आमन्ता । ननु चत्तारो पुरिसयुगा अट्ठ पुरिसपुग्गला दक्खिणेय्या वुत्ता भगवताति? आमन्ता। हञ्चि चत्तारो पुरिसयुगा अट्ठ पुरिसपुग्गला दक्खिणेय्या वुत्ता भगवता, नो च वत रे वत्तब्बे – ‘‘दायकतोव दानं विसुज्झति, नो पटिग्गाहकतो’’ति।
दायकतोव दानं विसुज्झति, नो पटिग्गाहकतोति? आमन्ता। ननु अत्थि केचि सोतापन्ने दानं दत्वा दक्खिणं आराधेन्तीति? आमन्ता। हञ्चि अत्थि केचि सोतापन्ने दानं दत्वा दक्खिणं आराधेन्ति, नो च वत रे वत्तब्बे – ‘‘दायकतोव दानं विसुज्झति, नो पटिग्गाहकतो’’ति।
ननु अत्थि केचि सकदागामिस्स…पे॰… अनागामिस्स…पे॰… अरहतो दानं दत्वा दक्खिणं आराधेन्तीति? आमन्ता। हञ्चि अत्थि केचि अरहतो दानं दत्वा दक्खिणं आराधेन्ति, नो च वत रे वत्तब्बे – ‘‘दायकतोव दानं विसुज्झति, नो पटिग्गाहकतो’’ति।
८०१. पटिग्गाहकतो दानं विसुज्झतीति? आमन्ता। अञ्ञो अञ्ञस्स कारको, परकतं सुखदुक्खं, अञ्ञो करोति अञ्ञो पटिसंवेदेतीति? न हेवं वत्तब्बे…पे॰…।
दायकतोव दानं विसुज्झति, नो पटिग्गाहकतोति? आमन्ता। ननु वुत्तं भगवता – ‘‘चतस्सो खो इमा, आनन्द, दक्खिणा विसुद्धियो! कतमा चतस्सो? अत्थानन्द, दक्खिणा दायकतो विसुज्झति, नो पटिग्गाहकतो; अत्थानन्द, दक्खिणा पटिग्गाहकतो विसुज्झति, नो दायकतो ; अत्थानन्द, दक्खिणा दायकतो चेव विसुज्झति पटिग्गाहकतो च; अत्थानन्द, दक्खिणा नेव दायकतो विसुज्झति, नो पटिग्गाहकतो। इमा खो, आनन्द, चतस्सो दक्खिणा विसुद्धियो’’ति [म॰ नि॰ ३.३८१]। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘दायकतोव दानं विसुज्झति, नो पटिग्गाहकतो’’ति।
दक्खिणाविसुद्धिकथा निट्ठिता।
सत्तरसमवग्गो।
तस्सुद्दानं –
अत्थि अरहतो पुञ्ञूपचयो, नत्थि अरहतो अकालमच्चु, सब्बमिदं कम्मतो, इन्द्रियबद्धञ्ञेव दुक्खं, ठपेत्वा अरियमग्गं अवसेसा सङ्खारा दुक्खा, सङ्घो दक्खिणं पटिग्गण्हाति, सङ्घो दक्खिणं विसोधेति, सङ्घो भुञ्जति पिवति खादति सायति, सङ्घस्स दिन्नं महप्फलं, अत्थि दानं विसुद्धियाति [विसुज्झतीति (स्या॰)]।