१५. पन्नरसमवग्गो

१५. पन्नरसमवग्गो

(१४५) १. पच्चयताकथा

७११. पच्चयता ववत्थिताति? आमन्ता। ननु वीमंसा हेतु, सो च अधिपतीति? आमन्ता । हञ्चि वीमंसा हेतु, सो च अधिपति, तेन वत रे वत्तब्बे – ‘‘हेतुपच्चयेन पच्चयो, अधिपतिपच्चयेन पच्चयो’’ति।
ननु छन्दाधिपति सहजातानं धम्मानं अधिपतीति? आमन्ता। हञ्चि छन्दाधिपति सहजातानं धम्मानं अधिपति, तेन वत रे वत्तब्बे – ‘‘अधिपतिपच्चयेन पच्चयो, सहजातपच्चयेन पच्चयो’’ति।
७१२. ननु वीरियाधिपति सहजातानं धम्मानं अधिपतीति? आमन्ता। हञ्चि वीरियाधिपति सहजातानं धम्मानं अधिपति, तेन वत रे वत्तब्बे – ‘‘अधिपतिपच्चयेन पच्चयो, सहजातपच्चयेन पच्चयो’’ति।
ननु वीरियाधिपति सहजातानं धम्मानं अधिपति, तञ्च इन्द्रियन्ति? आमन्ता। हञ्चि वीरियाधिपति सहजातानं धम्मानं अधिपति, तञ्च इन्द्रियं, तेन वत रे वत्तब्बे – ‘‘अधिपतिपच्चयेन पच्चयो, इन्द्रियपच्चयेन पच्चयो’’ति।
ननु वीरियाधिपति सहजातानं धम्मानं अधिपति, तञ्च मग्गङ्गन्ति? आमन्ता। हञ्चि वीरियाधिपति सहजातानं धम्मानं अधिपति, तञ्च मग्गङ्गं, तेन वत रे वत्तब्बे – ‘‘अधिपतिपच्चयेन पच्चयो, मग्गपच्चयेन पच्चयो’’ति।
७१३. ननु चित्ताधिपति सहजातानं धम्मानं अधिपतीति? आमन्ता । हञ्चि चित्ताधिपति सहजातानं धम्मानं अधिपति, तेन वत रे वत्तब्बे – ‘‘अधिपतिपच्चयेन पच्चयो, सहजातपच्चयेन पच्चयो’’ति।
ननु चित्ताधिपति सहजातानं धम्मानं अधिपति, सो च आहारोति? आमन्ता। हञ्चि चित्ताधिपति सहजातानं धम्मानं अधिपति, सो च आहारो, तेन वत रे वत्तब्बे – ‘‘अधिपतिपच्चयेन पच्चयो, आहारपच्चयेन पच्चयो’’ति।
ननु चित्ताधिपति सहजातानं धम्मानं अधिपति, तञ्च इन्द्रियन्ति? आमन्ता। हञ्चि चित्ताधिपति सहजातानं धम्मानं अधिपति, तञ्च इन्द्रियं, तेन वत रे वत्तब्बे – ‘‘अधिपतिपच्चयेन पच्चयो, इन्द्रियपच्चयेन पच्चयो’’ति।
७१४. ननु वीमंसाधिपति सहजातानं धम्मानं अधिपतीति? आमन्ता। हञ्चि वीमंसाधिपति सहजातानं धम्मानं अधिपति, तेन वत रे वत्तब्बे – ‘‘अधिपतिपच्चयेन पच्चयो, सहजातपच्चयेन पच्चयो’’ति।
ननु वीमंसाधिपति सहजातानं धम्मानं अधिपति, तञ्च इन्द्रियन्ति? आमन्ता। हञ्चि वीमंसाधिपति सहजातानं धम्मानं अधिपति, तञ्च इन्द्रियं, तेन वत रे वत्तब्बे – ‘‘अधिपतिपच्चयेन पच्चयो, इन्द्रियपच्चयेन पच्चयो’’ति।
ननु वीमंसाधिपति सहजातानं धम्मानं अधिपति, तञ्च मग्गङ्गन्ति? आमन्ता। हञ्चि वीमंसाधिपति सहजातानं धम्मानं अधिपति , तञ्च मग्गङ्गं, तेन वत रे वत्तब्बे – ‘‘अधिपतिपच्चयेन पच्चयो, मग्गपच्चयेन पच्चयो’’ति।
७१५. ननु अरियं धम्मं गरुं कत्वा उप्पज्जति पच्चवेक्खणा, तञ्चारम्मणन्ति? आमन्ता। हञ्चि अरियं धम्मं गरुं कत्वा उप्पज्जति पच्चवेक्खणा, तञ्चारम्मणं, तेन वत रे वत्तब्बे – ‘‘अधिपतिपच्चयेन पच्चयो, आरम्मणपच्चयेन पच्चयो’’ति।
७१६. ननु पुरिमा पुरिमा कुसला धम्मा पच्छिमानं पच्छिमानं कुसलानं धम्मानं अनन्तरपच्चयेन पच्चयो, सा च आसेवनाति? आमन्ता। हञ्चि पुरिमा पुरिमा कुसला धम्मा पच्छिमानं पच्छिमानं कुसलानं धम्मानं अनन्तरपच्चयेन पच्चयो, सा च आसेवना, तेन वत रे वत्तब्बे – ‘‘अनन्तरपच्चयेन पच्चयो, आसेवनपच्चयेन पच्चयो’’ति।
ननु पुरिमा पुरिमा अकुसला धम्मा पच्छिमानं पच्छिमानं अकुसलानं धम्मानं अनन्तरपच्चयेन पच्चयो, सा च आसेवनाति? आमन्ता। हञ्चि पुरिमा पुरिमा अकुसला धम्मा पच्छिमानं पच्छिमानं अकुसलानं धम्मानं अनन्तरपच्चयेन पच्चयो, सा च आसेवना, तेन वत रे वत्तब्बे – ‘‘अनन्तरपच्चयेन पच्चयो, आसेवनपच्चयेन पच्चयो’’ति।
ननु पुरिमा पुरिमा किरियाब्याकता धम्मा पच्छिमानं पच्छिमानं किरियाब्याकतानं धम्मानं अनन्तरपच्चयेन पच्चयो, सा च आसेवनाति? आमन्ता। हञ्चि पुरिमा पुरिमा किरियाब्याकता धम्मा पच्छिमानं पच्छिमानं किरियाब्याकतानं धम्मानं अनन्तरपच्चयेन पच्चयो, सा च आसेवना, तेन वत रे वत्तब्बे – ‘‘अनन्तरपच्चयेन पच्चयो, आसेवनपच्चयेन पच्चयो’’ति।
७१७. न वत्तब्बं – ‘‘पच्चयता ववत्थिता’’ति? आमन्ता। हेतुपच्चयेन पच्चयो होति, आरम्मणपच्चयेन पच्चयो होति, अनन्तरपच्चयेन पच्चयो होति, समनन्तरपच्चयेन पच्चयो होतीति? न हेवं वत्तब्बे। तेन हि पच्चयता ववत्थिताति।
पच्चयताकथा निट्ठिता।
१५. पन्नरसमवग्गो

(१४६) २. अञ्ञमञ्ञपच्चयकथा

७१८. अविज्जापच्चयाव सङ्खारा, न वत्तब्बं – ‘‘सङ्खारपच्चयापि अविज्जा’’ति? आमन्ता। ननु अविज्जा सङ्खारेन सहजाताति? आमन्ता । हञ्चि अविज्जा सङ्खारेन सहजाता, तेन वत रे वत्तब्बे – ‘‘अविज्जापच्चयापि सङ्खारा, सङ्खारपच्चयापि अविज्जा’’ति।
तण्हापच्चयाव उपादानं, न वत्तब्बं – ‘‘उपादानपच्चयापि तण्हा’’ति? आमन्ता। ननु तण्हा उपादानेन सहजाताति? आमन्ता। हञ्चि तण्हा उपादानेन सहजाता, तेन वत रे वत्तब्बे – ‘‘तण्हापच्चयापि उपादानं, उपादानपच्चयापि तण्हा’’ति।
७१९. ‘‘जरामरणपच्चया , भिक्खवे, जाति, जातिपच्चया भवो’’ति – अत्थेव सुत्तन्तोति ? नत्थि। तेन हि अविज्जापच्चयाव सङ्खारा, न वत्तब्बं – ‘‘सङ्खारपच्चयापि अविज्जा’’ति। तण्हापच्चयाव उपादानं, न वत्तब्बं – ‘‘उपादानपच्चयापि तण्हा’’ति।
‘‘विञ्ञाणपच्चया, भिक्खवे, नामरूपं, नामरूपपच्चयापि विञ्ञाण’’न्ति [दी॰ नि॰ २.५८, थोकं पन विसदिसं] – अत्थेव सुत्तन्तोति? आमन्ता। तेन हि अविज्जापच्चयापि सङ्खारा, सङ्खारपच्चयापि अविज्जा; तण्हापच्चयापि उपादानं, उपादानपच्चयापि तण्हाति।
अञ्ञमञ्ञपच्चयकथा निट्ठिता।
१५. पन्नरसमवग्गो

(१४७) ३. अद्धाकथा

७२०. अद्धा परिनिप्फन्नोति? आमन्ता। रूपन्ति? न हेवं वत्तब्बे…पे॰… वेदना…पे॰… सञ्ञा…पे॰… सङ्खारा…पे॰… विञ्ञाणन्ति? न हेवं वत्तब्बे…पे॰… अतीतो अद्धा परिनिप्फन्नोति? आमन्ता। रूपन्ति ? न हेवं वत्तब्बे…पे॰… वेदना…पे॰… सञ्ञा…पे॰… सङ्खारा…पे॰… विञ्ञाणन्ति? न हेवं वत्तब्बे…पे॰… अनागतो अद्धा परिनिप्फन्नोति? आमन्ता। रूपन्ति? न हेवं वत्तब्बे…पे॰… वेदना…पे॰… सञ्ञा…पे॰… सङ्खारा…पे॰… विञ्ञाणन्ति? न हेवं वत्तब्बे…पे॰… पच्चुप्पन्नो अद्धा परिनिप्फन्नोति? आमन्ता। रूपन्ति? न हेवं वत्तब्बे…पे॰… वेदना…पे॰… सञ्ञा…पे॰… सङ्खारा…पे॰… विञ्ञाणन्ति? न हेवं वत्तब्बे…पे॰…।
अतीतं रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणं अतीतो अद्धाति? आमन्ता। अतीता पञ्चद्धाति? न हेवं वत्तब्बे…पे॰… अनागतं रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणं अनागतो अद्धाति? आमन्ता। अनागता पञ्चद्धाति? न हेवं वत्तब्बे…पे॰… पच्चुप्पन्नं रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणं पच्चुप्पन्नो अद्धाति? आमन्ता। पच्चुप्पन्ना पञ्चद्धाति? न हेवं वत्तब्बे…पे॰…।
अतीता पञ्चक्खन्धा अतीतो अद्धा, अनागता पञ्चक्खन्धा अनागतो अद्धा, पच्चुप्पन्ना पञ्चक्खन्धा पच्चुप्पन्नो अद्धाति? आमन्ता। पन्नरसद्धाति ? न हेवं वत्तब्बे…पे॰…।
अतीतानि द्वादसायतनानि अतीतो अद्धा, अनागतानि द्वादसायतनानि अनागतो अद्धा, पच्चुप्पन्नानि द्वादसायतनानि पच्चुप्पन्नो अद्धाति? आमन्ता। छत्तिंस अद्धाति? न हेवं वत्तब्बे…पे॰…।
अतीता अट्ठारस धातुयो अतीतो अद्धा, अनागता अट्ठारस धातुयो अनागतो अद्धा, पच्चुप्पन्ना अट्ठारस धातुयो पच्चुप्पन्नो अद्धाति? आमन्ता। चतुपञ्ञास अद्धाति? न हेवं वत्तब्बे…पे॰…।
अतीतानि बावीसतिन्द्रियानि अतीतो अद्धा, अनागतानि बावीसतिन्द्रियानि अनागतो अद्धा, पच्चुप्पन्नानि बावीसतिन्द्रियानि पच्चुप्पन्नो अद्धाति? आमन्ता। छसट्ठि अद्धाति? न हेवं वत्तब्बे…पे॰…।
७२१. न वत्तब्बं – ‘‘अद्धा परिनिप्फन्नोति? आमन्ता। ननु वुत्तं भगवता – ‘‘तीणिमानि, भिक्खवे, कथावत्थूनि! कतमानि तीणि? अतीतं वा, भिक्खवे, अद्धानं आरब्भ कथं कथेय्य – ‘एवं अहोसि अतीतमद्धान’न्ति; अनागतं वा, भिक्खवे, अद्धानं आरब्भ कथं कथेय्य – ‘एवं भविस्सति अनागतमद्धान’न्ति; एतरहि वा, भिक्खवे, पच्चुप्पन्नं अद्धानं आरब्भ कथं कथेय्य – ‘एवं होति एतरहि पच्चुप्पन्न’न्ति। इमानि खो, भिक्खवे, तीणि कथावत्थूनी’’ति [अ॰ नि॰ ३.६८; दी॰ नि॰ ३.३०५]। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि अद्धा परिनिप्फन्नोति।
अद्धाकथा निट्ठिता।
१५. पन्नरसमवग्गो

(१४८) ४. खणलयमुहुत्तकथा

७२२. खणो परिनिप्फन्नो, लयो परिनिप्फन्नो, मुहुत्तं परिनिप्फन्नन्ति? आमन्ता। रूपन्ति? न हेवं वत्तब्बे…पे॰… वेदना… सञ्ञा… सङ्खारा… विञ्ञाणन्ति? न हेवं वत्तब्बे…पे॰…।
७२३. न वत्तब्बं – ‘‘मुहुत्तं परिनिप्फन्नन्ति? आमन्ता। ननु वुत्तं भगवता – ‘‘तीणिमानि, भिक्खवे, कथावत्थूनि! कतमानि तीणि? अतीतं वा, भिक्खवे, अद्धानं आरब्भ कथं कथेय्य – ‘एवं अहोसि अतीतमद्धान’न्ति; अनागतं वा, भिक्खवे, अद्धानं आरब्भ कथं कथेय्य – ‘एवं भविस्सति अनागतमद्धान’न्ति; एतरहि वा, भिक्खवे, पच्चुप्पन्नं अद्धानं आरब्भ कथं कथेय्य – ‘एवं होति एतरहि पच्चुप्पन्न’न्ति। इमानि खो, भिक्खवे, तीणि कथावत्थूनी’’ति। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि मुहुत्तं परिनिप्फन्नन्ति।
खणलयमुहुत्तकथा निट्ठिता।
१५. पन्नरसमवग्गो

(१४९) ५. आसवकथा

७२४. चत्तारो आसवा अनासवाति? आमन्ता। मग्गो फलं निब्बानं, सोतापत्तिमग्गो सोतापत्तिफलं…पे॰… बोज्झङ्गोति? न हेवं वत्तब्बे…पे॰…।
७२५. न वत्तब्बं – ‘‘चत्तारो आसवा अनासवाति? आमन्ता। अत्थञ्ञेव आसवा येहि आसवेहि ते आसवा सासवा होन्तीति? न हेवं वत्तब्बे। तेन हि चत्तारो आसवा अनासवाति।
आसवकथा निट्ठिता।
१५. पन्नरसमवग्गो

(१५०) ६. जरामरणकथा

७२६. लोकुत्तरानं धम्मानं जरामरणं लोकुत्तरन्ति? आमन्ता। मग्गो फलं निब्बानं, सोतापत्तिमग्गो सोतापत्तिफलं…पे॰… बोज्झङ्गोति ? न हेवं वत्तब्बे…पे॰… सोतापत्तिमग्गस्स जरामरणं सोतापत्तिमग्गोति? न हेवं वत्तब्बे…पे॰… सोतापत्तिमग्गस्स जरामरणं सोतापत्तिमग्गोति? आमन्ता। सोतापत्तिफलस्स जरामरणं सोतापत्तिफलन्ति? न हेवं वत्तब्बे …पे॰… सकदागामिमग्गस्स…पे॰… सकदागामिफलस्स…पे॰… अनागामिमग्गस्स…पे॰… अनागामिफलस्स…पे॰… अरहत्तमग्गस्स जरामरणं अरहत्तमग्गोति? न हेवं वत्तब्बे…पे॰… अरहत्तमग्गस्स जरामरणं अरहत्तमग्गोति? आमन्ता। अरहत्तफलस्स जरामरणं अरहत्तफलन्ति? न हेवं वत्तब्बे…पे॰… सतिपट्ठानानं… सम्मप्पधानानं… इद्धिपादानं… इन्द्रियानं… बलानं… बोज्झङ्गानं जरामरणं बोज्झङ्गोति? न हेवं वत्तब्बे…पे॰…।
७२७. न वत्तब्बं – ‘‘लोकुत्तरानं धम्मानं जरामरणं लोकुत्तरन्ति? आमन्ता। लोकियन्ति? न हेवं वत्तब्बे। तेन हि लोकुत्तरन्ति।
जरामरणकथा निट्ठिता।
१५. पन्नरसमवग्गो

(१५१) ७. सञ्ञावेदयितकथा

७२८. सञ्ञावेदयितनिरोधसमापत्ति लोकुत्तराति? आमन्ता। मग्गो फलं निब्बानं, सोतापत्तिमग्गो सोतापत्तिफलं…पे॰… बोज्झङ्गोति? न हेवं वत्तब्बे…पे॰…।
७२९. न वत्तब्बं – ‘‘सञ्ञावेदयितनिरोधसमापत्ति लोकुत्तराति? आमन्ता। लोकियाति? न हेवं वत्तब्बे। तेन हि लोकुत्तराति।
सञ्ञावेदयितकथा निट्ठिता।
१५. पन्नरसमवग्गो

(१५२) ८. दुतियसञ्ञावेदयितकथा

७३०. सञ्ञावेदयितनिरोधसमापत्ति लोकियाति? आमन्ता। रूपन्ति? न हेवं वत्तब्बे…पे॰… वेदना… सञ्ञा… सङ्खारा… विञ्ञाणन्ति? न हेवं वत्तब्बे…पे॰… कामावचराति? न हेवं वत्तब्बे…पे॰… रूपावचराति? न हेवं वत्तब्बे…पे॰… अरूपावचराति? न हेवं वत्तब्बे…पे॰…।
७३१. न वत्तब्बं – ‘‘सञ्ञावेदयितनिरोधसमापत्ति लोकियाति? आमन्ता। लोकुत्तराति? न हेवं वत्तब्बे। तेन हि लोकियाति।
दुतियसञ्ञावेदयितकथा निट्ठिता।
१५. पन्नरसमवग्गो

(१५३) ९. ततियसञ्ञावेदयितकथा

७३२. सञ्ञावेदयितनिरोधं समापन्नो कालं करेय्याति? आमन्ता। अत्थि सञ्ञावेदयितनिरोधं समापन्नस्स मारणन्तियो फस्सो, मारणन्तिया वेदना, मारणन्तिया सञ्ञा, मारणन्तिया चेतना , मारणन्तियं चित्तन्ति? न हेवं वत्तब्बे…पे॰… नत्थि सञ्ञावेदयितनिरोधं समापन्नस्स मारणन्तियो फस्सो, मारणन्तिया वेदना, मारणन्तिया सञ्ञा, मारणन्तिया चेतना, मारणन्तियं चित्तन्ति? आमन्ता। हञ्चि नत्थि सञ्ञावेदयितनिरोधं समापन्नस्स मारणन्तियो फस्सो, मारणन्तिया वेदना, मारणन्तिया सञ्ञा, मारणन्तिया चेतना, मारणन्तियं चित्तं, नो च वत रे वत्तब्बे – ‘‘सञ्ञावेदयितनिरोधं समापन्नो कालं करेय्या’’ति।
सञ्ञावेदयितनिरोधं समापन्नो कालं करेय्याति? आमन्ता। अत्थि सञ्ञावेदयितनिरोधं समापन्नस्स फस्सो वेदना सञ्ञा चेतना चित्तन्ति? न हेवं वत्तब्बे…पे॰… नत्थि सञ्ञावेदयितनिरोधं समापन्नस्स फस्सो वेदना सञ्ञा चेतना चित्तन्ति? आमन्ता। अफस्सकस्स कालं किरिया, अवेदनकस्स कालं किरिया…पे॰… अचित्तकस्स कालं किरियाति? न हेवं वत्तब्बे…पे॰… ननु सफस्सकस्स कालं किरिया…पे॰… सचित्तकस्स कालं किरियाति? आमन्ता। हञ्चि सफस्सकस्स कालं किरिया…पे॰… सचित्तकस्स कालं किरिया, नो च वत रे वत्तब्बे – ‘‘सञ्ञावेदयितनिरोधं समापन्नो कालं करेय्या’’ति।
सञ्ञावेदयितनिरोधं समापन्नो कालं करेय्याति? आमन्ता। सञ्ञावेदयितनिरोधं समापन्नस्स काये विसं कमेय्य, सत्थं कमेय्य, अग्गि कमेय्याति? न हेवं वत्तब्बे…पे॰… सञ्ञावेदयितनिरोधं समापन्नस्स काये विसं न कमेय्य, सत्थं न कमेय्य, अग्गि न कमेय्याति? आमन्ता। हञ्चि सञ्ञावेदयितनिरोधं समापन्नस्स काये विसं न कमेय्य, सत्थं न कमेय्य, अग्गि न कमेय्य, नो च वत रे वत्तब्बे – ‘‘सञ्ञावेदयितनिरोधं समापन्नो कालं करेय्या’’ति।
सञ्ञावेदयितनिरोधं समापन्नो कालं करेय्याति? आमन्ता। सञ्ञावेदयितनिरोधं समापन्नस्स काये विसं कमेय्य, सत्थं कमेय्य, अग्गि कमेय्याति? आमन्ता। न निरोधं समापन्नोति? न हेवं वत्तब्बे…पे॰…।
७३३. सञ्ञावेदयितनिरोधं समापन्नो न कालं करेय्याति? आमन्ता। अत्थि सो नियामो येन नियामेन नियतो सञ्ञावेदयितनिरोधं समापन्नो न कालं करेय्याति? नत्थि। हञ्चि नत्थि सो नियामो येन नियामेन नियतो सञ्ञावेदयितनिरोधं समापन्नो न कालं करेय्य, नो च वत रे वत्तब्बे – ‘‘सञ्ञावेदयितनिरोधं समापन्नो न कालं करेय्याति।
७३४. चक्खुविञ्ञाणसमङ्गी न कालं करेय्याति? आमन्ता। अत्थि सो नियामो येन नियामेन नियतो चक्खुविञ्ञाणसमङ्गी न कालं करेय्याति? नत्थि। हञ्चि नत्थि सो नियामो येन नियामेन नियतो चक्खुविञ्ञाणसमङ्गी न कालं करेय्य, नो च वत रे वत्तब्बे – ‘‘चक्खुविञ्ञाणसमङ्गी न कालं करेय्या’’ति।
ततियसञ्ञावेदयितकथा निट्ठिता।
१५. पन्नरसमवग्गो

(१५४) १०. असञ्ञसत्तुपिककथा

७३५. सञ्ञावेदयितनिरोधसमापत्ति असञ्ञसत्तुपिकाति? आमन्ता। अत्थि सञ्ञावेदयितनिरोधं समापन्नस्स अलोभो कुसलमूलं , अदोसो कुसलमूलं, अमोहो कुसलमूलं, सद्धा वीरियं सति समाधि पञ्ञाति? न हेवं वत्तब्बे…पे॰… नत्थि सञ्ञावेदयितनिरोधं समापन्नस्स अलोभो कुसलमूलं , अदोसो कुसलमूलं…पे॰… पञ्ञाति? आमन्ता। हञ्चि नत्थि सञ्ञावेदयितनिरोधं समापन्नस्स अलोभो कुसलमूलं, अदोसो कुसलमूलं, अमोहो कुसलमूलं, सद्धा वीरियं सति समाधि पञ्ञा, नो च वत रे वत्तब्बे – ‘‘सञ्ञावेदयितनिरोधसमापत्ति असञ्ञसत्तुपिका’’ति।
सञ्ञावेदयितनिरोधसमापत्ति असञ्ञसत्तुपिकाति? आमन्ता। अत्थि सञ्ञावेदयितनिरोधं समापन्नस्स फस्सो वेदना सञ्ञा चेतना चित्तन्ति? न हेवं वत्तब्बे…पे॰… नत्थि सञ्ञावेदयितनिरोधं समापन्नस्स फस्सो वेदना सञ्ञा चेतना चित्तन्ति? आमन्ता। अफस्सकस्स मग्गभावना…पे॰… अचित्तकस्स मग्गभावनाति? न हेवं वत्तब्बे…पे॰… ननु सफस्सकस्स मग्गभावना…पे॰… सचित्तकस्स मग्गभावनाति? आमन्ता। हञ्चि सफस्सकस्स मग्गभावना…पे॰… सचित्तकस्स मग्गभावना, नो च वत रे वत्तब्बे – ‘‘सञ्ञावेदयितनिरोधसमापत्ति असञ्ञसत्तुपिका’’ति।
सञ्ञावेदयितनिरोधसमापत्ति असञ्ञसत्तुपिकाति? आमन्ता। ये केचि सञ्ञावेदयितनिरोधं समापज्जन्ति, सब्बे ते असञ्ञसत्तुपिकाति? न हेवं वत्तब्बे…पे॰…।
७३६. न वत्तब्बं – ‘‘सञ्ञावेदयितनिरोधसमापत्ति असञ्ञसत्तुपिका’’ति? आमन्ता। ननु इधापि असञ्ञी तत्रापि असञ्ञीति? आमन्ता। हञ्चि इधापि असञ्ञी तत्रापि असञ्ञी, तेन वत रे वत्तब्बे – ‘‘सञ्ञावेदयितनिरोधसमापत्ति असञ्ञसत्तुपिका’’ति।
असञ्ञसत्तुपिककथा निट्ठिता।
१५. पन्नरसमवग्गो

(१५५) ११. कम्मूपचयकथा

७३७. अञ्ञं कम्मं अञ्ञो कम्मूपचयोति? आमन्ता। अञ्ञो फस्सो, अञ्ञो फस्सूपचयो; अञ्ञा वेदना, अञ्ञो वेदनूपचयो; अञ्ञा सञ्ञा, अञ्ञो सञ्ञूपचयो; अञ्ञा चेतना, अञ्ञो चेतनूपचयो; अञ्ञं चित्तं, अञ्ञो चित्तूपचयो; अञ्ञा सद्धा, अञ्ञो सद्धूपचयो; अञ्ञं वीरियं, अञ्ञो वीरियूपचयो; अञ्ञा सति, अञ्ञो सतूपचयो ; अञ्ञो समाधि, अञ्ञो समाधूपचयो; अञ्ञा पञ्ञा, अञ्ञो पञ्ञूपचयो; अञ्ञो रागो, अञ्ञो रागूपचयो…पे॰… अञ्ञं अनोत्तप्पं, अञ्ञो अनोत्तप्पूपचयोति? न हेवं वत्तब्बे…पे॰…।
७३८. अञ्ञं कम्मं, अञ्ञो कम्मूपचयोति? आमन्ता। कम्मूपचयो कम्मेन सहजातोति? न हेवं वत्तब्बे…पे॰…।
कम्मूपचयो कम्मेन सहजातोति, आमन्ता। कुसलेन कम्मेन सहजातो कम्मूपचयो कुसलोति, न हेवं वत्तब्बे…पे॰…।
कुसलेन कम्मेन सहजातो कम्मूपचयो कुसलोति? आमन्ता। सुखाय वेदनाय सम्पयुत्तेन कम्मेन सहजातो कम्मूपचयो सुखाय वेदनाय सम्पयुत्तोति? न हेवं वत्तब्बे…पे॰… दुक्खाय वेदनाय…पे॰… अदुक्खमसुखाय वेदनाय सम्पयुत्तेन कम्मेन सहजातो कम्मूपचयो अदुक्खमसुखाय वेदनाय सम्पयुत्तोति? न हेवं वत्तब्बे…पे॰…।
७३९. कम्मूपचयो कम्मेन सहजातोति? आमन्ता। अकुसलेन कम्मेन सहजातो कम्मूपचयो अकुसलोति? न हेवं वत्तब्बे…पे॰…।
अकुसलेन कम्मेन सहजातो कम्मूपचयो अकुसलोति? आमन्ता। सुखाय वेदनाय सम्पयुत्तेन कम्मेन सहजातो कम्मूपचयो सुखाय वेदनाय सम्पयुत्तोति? न हेवं वत्तब्बे…पे॰… दुक्खाय वेदनाय…पे॰… अदुक्खमसुखाय वेदनाय सम्पयुत्तेन कम्मेन सहजातो कम्मूपचयो अदुक्खमसुखाय वेदनाय सम्पयुत्तोति? न हेवं वत्तब्बे…पे॰…।
७४०. कम्मं चित्तेन सहजातं, कम्मं सारम्मणन्ति? आमन्ता। कम्मूपचयो चित्तेन सहजातो, कम्मूपचयो सारम्मणोति? न हेवं वत्तब्बे…पे॰… कम्मूपचयो चित्तेन सहजातो , कम्मूपचयो अनारम्मणोति ? आमन्ता। कम्मं चित्तेन सहजातं, कम्मं अनारम्मणन्ति? न हेवं वत्तब्बे…पे॰…।
कम्मं चित्तेन सहजातं, चित्तं भिज्जमानं कम्मं भिज्जतीति? आमन्ता। कम्मूपचयो चित्तेन सहजातो, चित्तं भिज्जमानं कम्मूपचयो भिज्जतीति? न हेवं वत्तब्बे…पे॰…।
कम्मूपचयो चित्तेन सहजातो, चित्तं भिज्जमानं कम्मूपचयो न भिज्जतीति? आमन्ता। कम्मं चित्तेन सहजातं, चित्तं भिज्जमानं कम्मं न भिज्जतीति? न हेवं वत्तब्बे…पे॰…।
७४१. कम्मम्हि कम्मूपचयोति? आमन्ता। तञ्ञेव कम्मं सो कम्मूपचयोति? न हेवं वत्तब्बे…पे॰…।
कम्मम्हि कम्मूपचयो, कम्मूपचयतो विपाको निब्बत्ततीति? आमन्ता। तञ्ञेव कम्मं, सो कम्मूपचयो, सो कम्मविपाकोति? न हेवं वत्तब्बे…पे॰…।
कम्मम्हि कम्मूपचयो, कम्मूपचयतो विपाको निब्बत्तति, विपाको सारम्मणोति? आमन्ता। कम्मूपचयो सारम्मणोति? न हेवं वत्तब्बे…पे॰… कम्मूपचयो अनारम्मणोति? आमन्ता। विपाको अनारम्मणोति? न हेवं वत्तब्बे…पे॰…।
७४२. अञ्ञं कम्मं अञ्ञो कम्मूपचयोति, आमन्ता। ननु वुत्तं भगवता – ‘‘इध, पुण्ण, एकच्चो सब्याबज्झम्पि अब्याबज्झम्पि [सब्यापज्झम्पि अब्यापज्झम्पि (क॰) म॰ नि॰ २.८१ पस्सितब्बं] कायसङ्खारं अभिसङ्खरोति, सब्याबज्झम्पि अब्याबज्झम्पि वचीसङ्खारं…पे॰… मनोसङ्खारं अभिसङ्खरोति, सो सब्याबज्झम्पि अब्याबज्झम्पि कायसङ्खारं अभिसङ्खरित्वा, सब्याबज्झम्पि अब्याबज्झम्पि वचीसङ्खारं…पे॰… मनोसङ्खारं अभिसङ्खरित्वा सब्याबज्झम्पि अब्याबज्झम्पि लोकं उपपज्जति। तमेनं सब्याबज्झम्पि अब्याबज्झम्पि लोकं उपपन्नं समानं सब्याबज्झापि अब्याबज्झापि फस्सा फुसन्ति। सो सब्याबज्झेहिपि अब्याबज्झेहिपि फस्सेहि फुट्ठो समानो सब्याबज्झम्पि अब्याबज्झम्पि वेदनं वेदेति वोकिण्णसुखदुक्खं, सेय्यथापि मनुस्सा एकच्चे च देवा एकच्चे च विनिपातिका। इति खो, पुण्ण, भूता भूतस्स उपपत्ति होति, यं करोति तेन उपपज्जति, उपपन्नमेतं फस्सा फुसन्ति। एवम्पाहं, पुण्ण, ‘कम्मदायादा सत्ता’ति वदामी’’ति [म॰ नि॰ २.८१]। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘अञ्ञं कम्मं, अञ्ञो कम्मूपचयो’’ति।
कम्मूपचयकथा निट्ठिता।
पन्नरसमवग्गो।
तस्सुद्दानं –
पच्चयता ववत्थिता, पटिच्चसमुप्पादो, अद्धा, खणो लयो मुहुत्तं, चत्तारो आसवा अनासवा, लोकुत्तरानं धम्मानं जरामरणं लोकुत्तरा, सञ्ञावेदयितनिरोधसमापत्ति लोकुत्तरा, सञ्ञावेदयितनिरोधसमापत्ति लोकिया, सञ्ञावेदयितनिरोधं समापन्नो कालं करेय्य, स्वेव मग्गो असञ्ञसत्तुपपत्तिया , अञ्ञं कम्मं अञ्ञो कम्मूपचयोति।
ततियो पण्णासको।
तस्सुद्दानं –
अनुसया, संवरो, कप्पो, मूलञ्च ववत्थिताति।