६. छट्ठवग्गो
(५३) १. नियामकथा
४४५. नियामो असङ्खतोति? आमन्ता। निब्बानं ताणं लेणं सरणं परायनं अच्चुतं अमतन्ति? न हेवं वत्तब्बे…पे॰…।
नियामो असङ्खतो, निब्बानं असङ्खतन्ति? आमन्ता। द्वे असङ्खतानीति? न हेवं वत्तब्बे…पे॰…।
द्वे असङ्खतानीति? आमन्ता। द्वे ताणानि द्वे लेणानि द्वे सरणानि द्वे परायनानि द्वे अच्चुतानि द्वे अमतानि द्वे निब्बानानीति? न हेवं वत्तब्बे…पे॰…।
द्वे निब्बानानीति? आमन्ता। अत्थि द्विन्नं निब्बानानं उच्चनीचता हीनपणीतता उक्कंसावकंसो सीमा वा भेदो वा राजि वा अन्तरिका वाति? न हेवं वत्तब्बे…पे॰…।
नियामो असङ्खतोति? आमन्ता। अत्थि केचि नियामं ओक्कमन्ति पटिलभन्ति उप्पादेन्ति समुप्पादेन्ति उट्ठापेन्ति समुट्ठापेन्ति निब्बत्तेन्ति अभिनिब्बत्तेन्ति जनेन्ति सञ्जनेन्तीति? आमन्ता। अत्थि केचि असङ्खतं ओक्कमन्ति पटिलभन्ति उप्पादेन्ति समुप्पादेन्ति उट्ठापेन्ति समुट्ठापेन्ति निब्बत्तेन्ति अभिनिब्बत्तेन्ति जनेन्ति सञ्जनेन्तीति? न हेवं वत्तब्बे…पे॰…।
४४६. नियामो असङ्खतोति? आमन्ता। मग्गो असङ्खतोति? न हेवं वत्तब्बे…पे॰…।
मग्गो सङ्खतोति? आमन्ता। नियामो सङ्खतोति? न हेवं वत्तब्बे…पे॰…।
सोतापत्तिनियामो असङ्खतोति? आमन्ता। सोतापत्तिमग्गो असङ्खतोति? न हेवं वत्तब्बे…पे॰…।
सोतापत्तिमग्गो सङ्खतोति? आमन्ता। सोतापत्तिनियामो सङ्खतोति? न हेवं वत्तब्बे…पे॰…।
सकदागामिनियामो…पे॰… अनागामिनियामो…पे॰… अरहत्तनियामो असङ्खतोति? आमन्ता। अरहत्तमग्गो असङ्खतोति? न हेवं वत्तब्बे …पे॰… अरहत्तमग्गो सङ्खतोति? आमन्ता। अरहत्तनियामो सङ्खतोति? न हेवं वत्तब्बे…पे॰…।
सोतापत्तिनियामो असङ्खतो…पे॰… अरहत्तनियामो असङ्खतो, निब्बानं असङ्खतन्ति? आमन्ता। पञ्च असङ्खतानीति? न हेवं वत्तब्बे…पे॰… पञ्च असङ्खतानीति? आमन्ता। पञ्च ताणानि…पे॰… अन्तरिका वाति? न हेवं वत्तब्बे…पे॰…।
नियामो असङ्खतोति? आमन्ता। मिच्छत्तनियामो असङ्खतोति? न हेवं वत्तब्बे…पे॰… मिच्छत्तनियामो सङ्खतोति? आमन्ता। सम्मत्तनियामो सङ्खतोति? न हेवं वत्तब्बे…पे॰…।
४४७. न वत्तब्बं – ‘‘नियामो असङ्खतो’’ति? आमन्ता। नियामे उप्पज्ज निरुद्धे अनियतो होतीति? न हेवं वत्तब्बे…पे॰…। तेन हि नियामो असङ्खतोति। मिच्छत्तनियामे उप्पज्ज निरुद्धे अनियतो होतीति? न हेवं वत्तब्बे…पे॰… तेन हि मिच्छत्तनियामो असङ्खतोति।
नियामकथा निट्ठिता।
६. छट्ठवग्गो
(५४) २. पटिच्चसमुप्पादकथा
४४८. पटिच्चसमुप्पादो असङ्खतोति? आमन्ता। निब्बानं ताणं लेणं सरणं परायनं अच्चुतं अमतन्ति? न हेवं वत्तब्बे…पे॰… पटिच्चसमुप्पादो असङ्खतो, निब्बानं असङ्खतन्ति? आमन्ता। द्वे असङ्खतानीति? न हेवं वत्तब्बे…पे॰… द्वे असङ्खतानीति? आमन्ता। द्वे ताणानि द्वे लेणानि द्वे सरणानि द्वे परायनानि द्वे अच्चुतानि द्वे अमतानि द्वे निब्बानानीति? न हेवं वत्तब्बे…पे॰… द्वे निब्बानानीति? आमन्ता। अत्थि द्विन्नं निब्बानानं उच्चनीचता हीनपणीतता उक्कंसावकंसो सीमा वा भेदो वा राजि वा अन्तरिका वाति? न हेवं वत्तब्बे…पे॰…।
४४९. पटिच्चसमुप्पादो असङ्खतोति? आमन्ता। अविज्जा असङ्खताति? न हेवं वत्तब्बे…पे॰… अविज्जा सङ्खताति? आमन्ता। पटिच्चसमुप्पादो सङ्खतोति ? न हेवं वत्तब्बे…पे॰… पटिच्चसमुप्पादो असङ्खतोति? आमन्ता। अविज्जापच्चया सङ्खारा असङ्खताति? न हेवं वत्तब्बे…पे॰… अविज्जापच्चया सङ्खारा सङ्खताति? आमन्ता। पटिच्चसमुप्पादो सङ्खतोति? न हेवं वत्तब्बे…पे॰… पटिच्चसमुप्पादो असङ्खतोति? आमन्ता। सङ्खारपच्चया विञ्ञाणं असङ्खतन्ति? न हेवं वत्तब्बे…पे॰… सङ्खारपच्चया विञ्ञाणं सङ्खतन्ति? आमन्ता। पटिच्चसमुप्पादो सङ्खतोति? न हेवं वत्तब्बे…पे॰… पटिच्चसमुप्पादो असङ्खतोति? आमन्ता। विञ्ञाणपच्चया नामरूपं असङ्खतन्ति? न हेवं वत्तब्बे…पे॰… विञ्ञाणपच्चया नामरूपं सङ्खतन्ति? आमन्ता। पटिच्चसमुप्पादो सङ्खतोति? न हेवं वत्तब्बे…पे॰… पटिच्चसमुप्पादो असङ्खतोति? आमन्ता। जातिपच्चया जरामरणं असङ्खतन्ति? न हेवं वत्तब्बे…पे॰… जातिपच्चया जरामरणं सङ्खतन्ति? आमन्ता। पटिच्चसमुप्पादो सङ्खतोति? न हेवं वत्तब्बे…पे॰…।
४५०. न वत्तब्बं – ‘‘पटिच्चसमुप्पादो असङ्खतो’’ति? आमन्ता। ननु वुत्तं भगवता – ‘‘जातिपच्चया, भिक्खवे, जरामरणम्। उप्पादा वा तथागतानं अनुप्पादा वा तथागतानं ठिताव सा धातु धम्मट्ठितता धम्मनियामता इदप्पच्चयता। तं तथागतो अभिसम्बुज्झति अभिसमेति। अभिसम्बुज्झित्वा अभिसमेत्वा आचिक्खति देसेति पञ्ञापेति पट्ठपेति विवरति विभजति उत्तानिं करोति। ‘पस्सथा’ति चाह – जातिपच्चया, भिक्खवे, जरामरणम्। भवपच्चया, भिक्खवे, जाति…पे॰… अविज्जापच्चया, भिक्खवे, सङ्खारा। उप्पादा वा तथागतानं अनुप्पादा वा तथागतानं ठिताव सा धातु…पे॰… ‘पस्सथा’ति चाह – अविज्जापच्चया, भिक्खवे, सङ्खारा। इति खो, भिक्खवे, या तत्र तथता अवितथता अनञ्ञथता इदप्पच्चयता – अयं वुच्चति, भिक्खवे, पटिच्चसमुप्पादो’’ति [सं॰ नि॰ २.२०]। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि पटिच्चसमुप्पादो असङ्खतोति।
४५१. अविज्जापच्चया सङ्खाराति या तत्थ धम्मट्ठितता धम्मनियामता असङ्खता, निब्बानं असङ्खतन्ति? आमन्ता। द्वे असङ्खतानीति? न हेवं वत्तब्बे…पे॰… द्वे असङ्खतानीति? आमन्ता। द्वे ताणानि…पे॰… अन्तरिका वाति? न हेवं वत्तब्बे…पे॰…।
अविज्जापच्चया सङ्खाराति या तत्थ धम्मट्ठितता धम्मनियामता असङ्खता, सङ्खारपच्चया विञ्ञाणन्ति या तत्थ धम्मट्ठितता धम्मनियामता असङ्खता, निब्बानं असङ्खतन्ति? आमन्ता। तीणि असङ्खतानीति? न हेवं वत्तब्बे…पे॰…। तीणि असङ्खतानीति? आमन्ता। तीणि ताणानि…पे॰… अन्तरिका वाति? न हेवं वत्तब्बे…पे॰…।
अविज्जापच्चया सङ्खाराति या तत्थ धम्मट्ठितता धम्मनियामता असङ्खता, सङ्खारपच्चया विञ्ञाणन्ति या तत्थ धम्मट्ठितता धम्मनियामता असङ्खता…पे॰… जातिपच्चया जरामरणन्ति या तत्थ धम्मट्ठितता धम्मनियामता असङ्खता, निब्बानं असङ्खतन्ति? आमन्ता। द्वादस असङ्खतानीति? न हेवं वत्तब्बे…पे॰… द्वादस असङ्खतानीति? आमन्ता। द्वादस ताणानि द्वादस लेणानि…पे॰… अन्तरिका वाति? न हेवं वत्तब्बे…पे॰…।
पटिच्चसमुप्पादकथा निट्ठिता।
६. छट्ठवग्गो
(५५) ३. सच्चकथा
४५२. चत्तारि सच्चानि असङ्खतानीति? आमन्ता। चत्तारि ताणानि चत्तारि लेणानि चत्तारि सरणानि चत्तारि परायनानि चत्तारि अच्चुतानि चत्तारि अमतानि चत्तारि निब्बानानीति? न हेवं वत्तब्बे…पे॰… चत्तारि निब्बानानीति? आमन्ता। अत्थि चतुन्नं निब्बानानं उच्चनीचता हीनपणीतता उक्कंसावकंसो सीमा वा भेदो वा राजि वा अन्तरिका वाति? न हेवं वत्तब्बे…पे॰…।
दुक्खसच्चं असङ्खतन्ति? आमन्ता । दुक्खं असङ्खतन्ति? न हेवं वत्तब्बे…पे॰… दुक्खसच्चं असङ्खतन्ति? आमन्ता। कायिकं दुक्खं चेतसिकं दुक्खं सोकपरिदेवदुक्खदोमनस्सउपायासा असङ्खताति? न हेवं वत्तब्बे…पे॰… समुदयसच्चं असङ्खतन्ति? आमन्ता। समुदयो असङ्खतोति? न हेवं वत्तब्बे…पे॰… समुदयसच्चं असङ्खतन्ति? आमन्ता। कामतण्हा भवतण्हा विभवतण्हा असङ्खताति? न हेवं वत्तब्बे…पे॰… मग्गसच्चं असङ्खतन्ति? आमन्ता। मग्गो असङ्खतोति? न हेवं वत्तब्बे…पे॰… मग्गसच्चं असङ्खतन्ति? आमन्ता। सम्मादिट्ठि…पे॰… सम्मासमाधि असङ्खतोति? न हेवं वत्तब्बे…पे॰…।
दुक्खं सङ्खतन्ति? आमन्ता। दुक्खसच्चं सङ्खतन्ति? न हेवं वत्तब्बे…पे॰… कायिकं दुक्खं चेतसिकं दुक्खं सोकपरिदेवदुक्खदोमनस्सउपायासा सङ्खताति? आमन्ता। दुक्खसच्चं सङ्खतन्ति? न हेवं वत्तब्बे…पे॰… समुदयो सङ्खतोति? आमन्ता। समुदयसच्चं सङ्खतन्ति? न हेवं वत्तब्बे…पे॰… कामतण्हा भवतण्हा विभवतण्हा सङ्खताति? आमन्ता । समुदयसच्चं सङ्खतन्ति? न हेवं वत्तब्बे…पे॰… मग्गो सङ्खतोति? आमन्ता। मग्गसच्चं सङ्खतन्ति? न हेवं वत्तब्बे…पे॰… सम्मादिट्ठि…पे॰… सम्मासमाधि सङ्खतोति? आमन्ता। मग्गसच्चं सङ्खतन्ति? न हेवं वत्तब्बे…पे॰…।
४५३. निरोधसच्चं असङ्खतं, निरोधो असङ्खतोति? आमन्ता। दुक्खसच्चं असङ्खतं, दुक्खं असङ्खतन्ति? न हेवं वत्तब्बे…पे॰… निरोधसच्चं असङ्खतं, निरोधो असङ्खतोति? आमन्ता। समुदयसच्चं असङ्खतं, समुदयो असङ्खतोति? न हेवं वत्तब्बे…पे॰… निरोधसच्चं असङ्खतं, निरोधो असङ्खतोति? आमन्ता। मग्गसच्चं असङ्खतं, मग्गो असङ्खतोति? न हेवं वत्तब्बे…पे॰…।
दुक्खसच्चं असङ्खतं, दुक्खं सङ्खतन्ति? आमन्ता। निरोधसच्चं असङ्खतं, निरोधो सङ्खतोति? न हेवं वत्तब्बे…पे॰… समुदयसच्चं असङ्खतं, समुदयो सङ्खतोति? आमन्ता। निरोधसच्चं असङ्खतं, निरोधो सङ्खतोति? न हेवं वत्तब्बे…पे॰… मग्गसच्चं असङ्खतं, मग्गो सङ्खतोति? आमन्ता। निरोधसच्चं असङ्खतं, निरोधो सङ्खतोति? न हेवं वत्तब्बे…पे॰…।
४५४. न वत्तब्बं – ‘‘चत्तारि सच्चानि असङ्खतानी’’ति? आमन्ता । ननु वुत्तं भगवता – ‘‘चत्तारिमानि, भिक्खवे, तथानि अवितथानि अनञ्ञथानि! कतमानि चत्तारि? ‘इदं दुक्ख’न्ति, भिक्खवे, तथमेतं अवितथमेतं अनञ्ञथमेतं…पे॰… ‘अयं दुक्खसमुदयो’ति…पे॰… ‘अयं दुक्खनिरोधो’ति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति तथमेतं अवितथमेतं अनञ्ञथमेतम्। इमानि खो, भिक्खवे, चत्तारि तथानि अवितथानि अनञ्ञथानी’’ति [सं॰ नि॰ ५.१०९०]। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि चत्तारि सच्चानि असङ्खतानीति।
सच्चकथा निट्ठिता।
६. छट्ठवग्गो
(५६) ४. आरुप्पकथा
४५५. आकासानञ्चायतनं असङ्खतन्ति? आमन्ता। निब्बानं ताणं लेणं सरणं परायनं अच्चुतं अमतन्ति? न हेवं वत्तब्बे…पे॰… आकासानञ्चायतनं असङ्खतं, निब्बानं असङ्खतन्ति? आमन्ता। द्वे असङ्खतानीति? न हेवं वत्तब्बे…पे॰… द्वे असङ्खतानीति? आमन्ता। द्वे ताणानि…पे॰… अन्तरिका वाति? न हेवं वत्तब्बे…पे॰…।
आकासानञ्चायतनं असङ्खतन्ति? आमन्ता। आकासानञ्चायतनं भवो गति सत्तावासो संसारो योनि विञ्ञाणट्ठिति अत्तभावपटिलाभोति? आमन्ता। असङ्खतं भवो गति सत्तावासो संसारो योनि विञ्ञाणट्ठिति अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे॰…।
अत्थि आकासानञ्चायतनूपगं कम्मन्ति? आमन्ता। अत्थि असङ्खतूपगं कम्मन्ति? न हेवं वत्तब्बे…पे॰… अत्थि आकासानञ्चायतनूपगा सत्ताति? आमन्ता। अत्थि असङ्खतूपगा सत्ताति? न हेवं वत्तब्बे…पे॰…।
आकासानञ्चायतने सत्ता जायन्ति जीयन्ति मीयन्ति चवन्ति उपपज्जन्तीति? आमन्ता। असङ्खते सत्ता जायन्ति जीयन्ति मीयन्ति चवन्ति उपपज्जन्तीति? न हेवं वत्तब्बे…पे॰… आकासानञ्चायतने अत्थि वेदना सञ्ञा सङ्खारा विञ्ञाणन्ति? आमन्ता। असङ्खते अत्थि वेदना सञ्ञा सङ्खारा विञ्ञाणन्ति? न हेवं वत्तब्बे…पे॰… आकासानञ्चायतनं चतुवोकारभवोति? आमन्ता। असङ्खतं चतुवोकारभवोति? न हेवं वत्तब्बे…पे॰…।
४५६. न वत्तब्बं – ‘‘चत्तारो आरुप्पा असङ्खता’’ति? आमन्ता। ननु चत्तारो आरुप्पा अनेजा वुत्ता भगवताति? आमन्ता। हञ्चि चत्तारो आरुप्पा अनेजा वुत्ता भगवता, तेन वत रे वत्तब्बे ‘‘चत्तारो आरुप्पा असङ्खता’’ति।
आरुप्पकथा निट्ठिता।
६. छट्ठवग्गो
(५७) ५. निरोधसमापत्तिकथा
४५७. निरोधसमापत्ति असङ्खताति? आमन्ता। निब्बानं ताणं लेणं सरणं परायनं अच्चुतं अमतन्ति? न हेवं वत्तब्बे…पे॰… निरोधसमापत्ति असङ्खता, निब्बानं असङ्खतन्ति? आमन्ता। द्वे असङ्खतानीति? न हेवं वत्तब्बे…पे॰… द्वे असङ्खतानीति? आमन्ता। द्वे ताणानि…पे॰… अन्तरिका वाति? न हेवं वत्तब्बे…पे॰…।
निरोधसमापत्ति असङ्खताति? आमन्ता। अत्थि केचि निरोधं समापज्जन्ति पटिलभन्ति उप्पादेन्ति समुप्पादेन्ति उट्ठपेन्ति समुट्ठपेन्ति निब्बत्तेन्ति अभिनिब्बत्तेन्ति जनेन्ति सञ्जनेन्तीति? आमन्ता। अत्थि केचि असङ्खतं समापज्जन्ति पटिलभन्ति उप्पादेन्ति समुप्पादेन्ति उट्ठपेन्ति समुट्ठपेन्ति निब्बत्तेन्ति अभिनिब्बत्तेन्ति जनेन्ति सञ्जनेन्तीति? न हेवं वत्तब्बे…पे॰…।
४५८. निरोधा वोदानं वुट्ठानं पञ्ञायतीति? आमन्ता। असङ्खता वोदानं वुट्ठानं पञ्ञायतीति ? न हेवं वत्तब्बे…पे॰… निरोधं समापज्जन्तस्स पठमं निरुज्झति वचीसङ्खारो, ततो कायसङ्खारो, ततो चित्तसङ्खारोति? आमन्ता। असङ्खतं समापज्जन्तस्स पठमं निरुज्झति वचीसङ्खारो, ततो कायसङ्खारो, ततो चित्तसङ्खारोति? न हेवं वत्तब्बे…पे॰… निरोधा वुट्ठहन्तस्स पठमं उप्पज्जति चित्तसङ्खारो, ततो कायसङ्खारो, ततो वचीसङ्खारोति? आमन्ता । असङ्खता वुट्ठहन्तस्स पठमं उप्पज्जति चित्तसङ्खारो, ततो कायसङ्खारो, ततो वचीसङ्खारोति? न हेवं वत्तब्बे…पे॰…।
निरोधा वुट्ठितं तयो फस्सा फुसन्ति – सुञ्ञतो फस्सो, अनिमित्तो फस्सो, अप्पणिहितो फस्सोति? आमन्ता। असङ्खता वुट्ठितं तयो फस्सा फुसन्ति – सुञ्ञतो फस्सो, अनिमित्तो फस्सो, अप्पणिहितो फस्सोति? न हेवं वत्तब्बे…पे॰…।
निरोधा वुट्ठितस्स विवेकनिन्नं चित्तं होति विवेकपोणं विवेकपब्भारन्ति? आमन्ता। असङ्खता वुट्ठितस्स विवेकनिन्नं चित्तं होति विवेकपोणं विवेकपब्भारन्ति? न हेवं वत्तब्बे…पे॰…।
४५९. न वत्तब्बं – ‘‘निरोधसमापत्ति असङ्खता’’ति? आमन्ता। सङ्खताति? न हेवं वत्तब्बे…पे॰… तेन हि निरोधसमापत्ति असङ्खताति।
निरोधसमापत्तिकथा निट्ठिता।
६. छट्ठवग्गो
(५८) ६. आकासकथा
४६०. आकासो असङ्खतोति? आमन्ता। निब्बानं ताणं लेणं सरणं परायनं अच्चुतं अमतन्ति? न हेवं वत्तब्बे…पे॰… आकासो असङ्खतो, निब्बानं असङ्खतन्ति? आमन्ता। द्वे असङ्खतानीति? न हेवं वत्तब्बे…पे॰…। द्वे असङ्खतानीति? आमन्ता । द्वे ताणानि…पे॰… अन्तरिका वाति? न हेवं वत्तब्बे…पे॰…।
आकासो असङ्खतोति? आमन्ता। अत्थि केचि अनाकासं आकासं करोन्तीति? आमन्ता। अत्थि केचि सङ्खतं असङ्खतं करोन्तीति? न हेवं वत्तब्बे…पे॰… अत्थि केचि आकासं अनाकासं करोन्तीति? आमन्ता। अत्थि केचि असङ्खतं सङ्खतं करोन्तीति? न हेवं वत्तब्बे…पे॰…।
आकासे पक्खिनो गच्छन्ति, चन्दिमसूरिया गच्छन्ति, तारकरूपानि गच्छन्ति, इद्धिं विकुब्बन्ति, बाहुं चालेन्ति, पाणिं चालेन्ति, लेड्डुं खिपन्ति, लगुळं खिपन्ति, इद्धिं [सत्तिं (?)] खिपन्ति, उसुं खिपन्तीति? आमन्ता। असङ्खते पक्खिनो गच्छन्ति, चन्दिमसूरिया गच्छन्ति, तारकरूपानि गच्छन्ति, इद्धिं विकुब्बन्ति, बाहुं चालेन्ति, पाणिं चालेन्ति, लेड्डुं खिपन्ति, लगुळं खिपन्ति, इद्धिं खिपन्ति, उसुं खिपन्तीति? न हेवं वत्तब्बे…पे॰…।
४६१. आकासं परिवारेत्वा घरानि करोन्ति कोट्ठानि करोन्तीति? आमन्ता। असङ्खतं परिवारेत्वा घरानि करोन्ति कोट्ठानि करोन्तीति? न हेवं वत्तब्बे…पे॰…।
उदपाने खञ्ञमाने अनाकासो आकासो होतीति? आमन्ता। सङ्खतं असङ्खतं होतीति? न हेवं वत्तब्बे…पे॰…।
तुच्छउदपाने पूरियमाने, तुच्छकोट्ठे पूरियमाने, तुच्छकुम्भिया पूरियमानाय आकासो अन्तरधायतीति? आमन्ता। असङ्खतं अन्तरधायतीति? न हेवं वत्तब्बे…पे॰…।
४६२. न वत्तब्बं – ‘‘आकासो असङ्खतो’’ति? आमन्ता। आकासो सङ्खतोति? न हेवं वत्तब्बे…पे॰… तेन हि आकासो असङ्खतोति।
आकासकथा निट्ठिता।
६. छट्ठवग्गो
(५९) ७. आकासो सनिदस्सनोतिकथा
४६३. आकासो सनिदस्सनोति? आमन्ता। रूपं रूपायतनं रूपधातु नीलं पीतकं लोहितकं ओदातं चक्खुविञ्ञेय्यं चक्खुस्मिं पटिहञ्ञति चक्खुस्स आपाथं आगच्छतीति? न हेवं वत्तब्बे…पे॰…।
आकासो सनिदस्सनोति? आमन्ता। चक्खुञ्च पटिच्च आकासञ्च उप्पज्जति चक्खुविञ्ञाणन्ति? न हेवं वत्तब्बे …पे॰…।
चक्खुञ्च पटिच्च आकासञ्च उप्पज्जति चक्खुविञ्ञाणन्ति? आमन्ता। ‘‘चक्खुञ्च पटिच्च आकासञ्च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव [अत्थि (?)] सुत्तन्तोति? नत्थि। ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति [म॰ नि॰ १.४००; ३.४२१; सं॰ नि॰ ४.६०] – अत्थेव सुत्तन्तोति? आमन्ता। हञ्चि ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव सुत्तन्तो, नो च वत रे वत्तब्बे – ‘‘चक्खुञ्च पटिच्च आकासञ्च उप्पज्जति चक्खुविञ्ञाण’’न्ति।
४६४. न वत्तब्बं – ‘‘आकासो सनिदस्सनो’’ति? आमन्ता। ननु पस्सति द्विन्नं रुक्खानं अन्तरं, द्विन्नं थम्भानं अन्तरं, ताळच्छिद्दं वातपानच्छिद्दन्ति? आमन्ता । हञ्चि पस्सति द्विन्नं रुक्खानं अन्तरं, द्विन्नं थम्भानं अन्तरं, ताळच्छिद्दं वातपानच्छिद्दं, तेन वत रे वत्तब्बे – ‘‘आकासो सनिदस्सनो’’ति।
आकासो सनिदस्सनोतिकथा निट्ठिता।
६. छट्ठवग्गो
(६०) ८. पथवीधातु सनिदस्सनातिआदिकथा
४६५. पथवीधातु सनिदस्सनाति? आमन्ता। रूपं रूपायतनं रूपधातु नीलं पीतकं लोहितकं ओदातं चक्खुविञ्ञेय्यं चक्खुस्मिं पटिहञ्ञति चक्खुस्स आपाथं आगच्छतीति? न हेवं वत्तब्बे…पे॰…।
पथवीधातु सनिदस्सनाति? आमन्ता। चक्खुञ्च पटिच्च पथवीधातुञ्च उप्पज्जति चक्खुविञ्ञाणन्ति? न हेवं वत्तब्बे…पे॰…।
चक्खुञ्च पटिच्च पथवीधातुञ्च उप्पज्जति चक्खुविञ्ञाणन्ति? आमन्ता। ‘‘चक्खुञ्च पटिच्च पथवीधातुञ्च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव सुत्तन्तोति? नत्थि। ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव सुत्तन्तोति? आमन्ता। हञ्चि ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव सुत्तन्तो, नो च वत रे वत्तब्बे – ‘‘चक्खुञ्च पटिच्च पथवीधातुञ्च उप्पज्जति चक्खुविञ्ञाण’’न्ति।
४६६. न वत्तब्बं – ‘‘पथवीधातु सनिदस्सना’’ति? आमन्ता। ननु पस्सति भूमिं पासाणं पब्बतन्ति? आमन्ता। हञ्चि पस्सति [पस्ससि (सी॰ स्या॰ क॰) एवमुपरिपि] भूमिं पासाणं पब्बतं, तेन वत रे वत्तब्बे – ‘‘पथवीधातु सनिदस्सना’’ति…पे॰…।
न वत्तब्बं – ‘‘आपोधातु सनिदस्सना’’ति? आमन्ता। ननु पस्सति उदकन्ति? आमन्ता। हञ्चि पस्सति उदकं, तेन वत रे वत्तब्बे – ‘‘आपोधातु सनिदस्सनाति…पे॰…।
न वत्तब्बं – तेजोधातु सनिदस्सनाति? आमन्ता। ननु पस्सति अग्गिं जलन्तन्ति? आमन्ता। हञ्चि पस्सति अग्गिं जलन्तं, तेन वत रे वत्तब्बे – ‘‘तेजोधातु सनिदस्सना’’ति…पे॰…।
न वत्तब्बं – ‘‘वायोधातु सनिदस्सना’’ति? आमन्ता। ननु पस्सति वातेन रुक्खे सञ्चालियमानेति? आमन्ता। हञ्चि पस्सति वातेन रुक्खे सञ्चालियमाने, तेन वत रे वत्तब्बे – ‘‘वायोधातु सनिदस्सना’’ति…पे॰…।
पथवीधातु सनिदस्सनातिआदिकथा निट्ठिता।
६. छट्ठवग्गो
(६१) ९. चक्खुन्द्रियं सनिदस्सनन्तिआदिकथा
४६७. चक्खुन्द्रियं सनिदस्सनन्ति? आमन्ता। रूपं रूपायतनं रूपधातु…पे॰… चक्खुस्स आपाथं आगच्छतीति? न हेवं वत्तब्बे…पे॰…।
चक्खुन्द्रियं सनिदस्सनन्ति? आमन्ता। चक्खुञ्च पटिच्च चक्खुन्द्रियञ्च उप्पज्जति चक्खुविञ्ञाणन्ति? न हेवं वत्तब्बे…पे॰…।
चक्खुञ्च पटिच्च चक्खुन्द्रियञ्च उप्पज्जति चक्खुविञ्ञाणन्ति? आमन्ता। ‘‘चक्खुञ्च पटिच्च चक्खुन्द्रियञ्च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव सुत्तन्तोति? नत्थि। ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव सुत्तन्तोति? आमन्ता। हञ्चि ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव सुत्तन्तो, नो च वत रे वत्तब्बे – ‘‘चक्खुञ्च पटिच्च चक्खुन्द्रियञ्च उप्पज्जति चक्खुविञ्ञाण’’न्ति।
४६८. न वत्तब्बं – ‘‘पञ्चिन्द्रियानि सनिदस्सनानी’’ति? आमन्ता। ननु पस्सति चक्खुं सोतं घानं जिव्हं कायन्ति? आमन्ता। हञ्चि पस्सति चक्खुं सोतं घानं जिव्हं कायं, तेन वत रे वत्तब्बे – ‘‘पञ्चिन्द्रियानि सनिदस्सनानी’’ति…पे॰…।
चक्खुन्द्रियं सनिदस्सनन्तिआदिकथा निट्ठिता।
६. छट्ठवग्गो
(६२) १०. कायकम्मं सनिदस्सनन्तिकथा
४६९. कायकम्मं सनिदस्सनन्ति? आमन्ता। रूपं रूपायतनं रूपधातु नीलं पीतकं लोहितकं ओदातं चक्खुविञ्ञेय्यं चक्खुस्मिं पटिहञ्ञति चक्खुस्स आपाथं आगच्छतीति? न हेवं वत्तब्बे…पे॰…।
कायकम्मं सनिदस्सनन्ति? आमन्ता। चक्खुञ्च पटिच्च कायकम्मञ्च उप्पज्जति चक्खुविञ्ञाणन्ति? न हेवं वत्तब्बे…पे॰…।
चक्खुञ्च पटिच्च कायकम्मञ्च उप्पज्जति चक्खुविञ्ञाणन्ति? आमन्ता। ‘‘चक्खुञ्च पटिच्च कायकम्मञ्च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव सुत्तन्तोति? नत्थि। ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव सुत्तन्तोति? आमन्ता। हञ्चि ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव सुत्तन्तो, नो च वत रे वत्तब्बे – ‘‘चक्खुञ्च पटिच्च कायकम्मञ्च उप्पज्जति चक्खुविञ्ञाण’’न्ति।
४७०. न वत्तब्बं – ‘‘कायकम्मं सनिदस्सन’’न्ति? आमन्ता। ननु पस्सति अभिक्कमन्तं पटिक्कमन्तं आलोकेन्तं विलोकेन्तं समिञ्जेन्तं पसारेन्तन्ति? आमन्ता। हञ्चि पस्सति अभिक्कमन्तं पटिक्कमन्तं आलोकेन्तं विलोकेन्तं समिञ्जेन्तं पसारेन्तं, तेन वत रे वत्तब्बे – ‘‘कायकम्मं सनिदस्सन’’न्ति।
कायकम्मं सनिदस्सनन्तिकथा निट्ठिता।
छट्ठवग्गो।
तस्सुद्दानं –
नियमो असङ्खतो, पटिच्चसमुप्पादो असङ्खतो, चत्तारि सच्चानि असङ्खतानि, चत्तारो आरुप्पा असङ्खता, निरोधसमापत्ति असङ्खता, आकासो असङ्खतो, आकासो सनिदस्सनो, चत्तारो महाभूता, पञ्चिन्द्रियानि, तथेव कायकम्मन्ति।