०८. सतिपट्ठानकथा

८. सतिपट्ठानकथा
३०१. सब्बे धम्मा सतिपट्ठानाति? आमन्ता। सब्बे धम्मा सति सतिन्द्रियं सतिबलं सम्मासति सतिसम्बोज्झङ्गो एकायनमग्गो खयगामी बोधगामी अपचयगामी अनासवा असंयोजनिया अगन्थनिया अनोघनिया अयोगनिया अनीवरणिया अपरामट्ठा अनुपादानिया असंकिलेसिका, सब्बे धम्मा बुद्धानुस्सति धम्मानुस्सति सङ्घानुस्सति सीलानुस्सति चागानुस्सति देवतानुस्सति आनापानस्सति मरणानुस्सति कायगतासति उपसमानुस्सतीति? न हेवं वत्तब्बे…पे॰…।
सब्बे धम्मा सतिपट्ठानाति? आमन्ता। चक्खायतनं सतिपट्ठानन्ति? न हेवं वत्तब्बे…पे॰… चक्खायतनं सतिपट्ठानन्ति ? आमन्ता। चक्खायतनं सति सतिन्द्रियं सतिबलं सम्मासति सतिसम्बोज्झङ्गो एकायनमग्गो खयगामी बोधगामी अपचयगामी अनासवं असंयोजनियं…पे॰… असंकिलेसिकं, चक्खायतनं बुद्धानुस्सति धम्मानुस्सति सङ्घानुस्सति सीलानुस्सति चागानुस्सति देवतानुस्सति आनापानस्सति मरणानुस्सति कायगतासति उपसमानुस्सतीति? न हेवं वत्तब्बे…पे॰… सोतायतनं… घानायतनं… जिव्हायतनं… कायायतनं… रूपायतनं… सद्दायतनं… गन्धायतनं… रसायतनं… फोट्ठब्बायतनं… रागो… दोसो… मोहो… मानो… दिट्ठि… विचिकिच्छा… थिनं… उद्धच्चं… अहिरिकं… अनोत्तप्पं सतिपट्ठानन्ति? न हेवं वत्तब्बे…पे॰… अनोत्तप्पं सतिपट्ठानन्ति? आमन्ता। अनोत्तप्पं सति सतिन्द्रियं सतिबलं सम्मासति…पे॰… कायगतासति उपसमानुस्सतीति? न हेवं वत्तब्बे…पे॰…।
सति सतिपट्ठाना, सा च सतीति? आमन्ता। चक्खायतनं सतिपट्ठानं, तञ्च सतीति? न हेवं वत्तब्बे…पे॰… सति सतिपट्ठाना, सा च सतीति? आमन्ता। सोतायतनं…पे॰… कायायतनं… रूपायतनं…पे॰… फोट्ठब्बायतनं… रागो… दोसो… मोहो…पे॰… अनोत्तप्पं सतिपट्ठानं, तञ्च सतीति? न हेवं वत्तब्बे…पे॰…।
चक्खायतनं सतिपट्ठानं, तञ्च न सतीति? आमन्ता। सति सतिपट्ठाना, सा च न सतीति? न हेवं वत्तब्बे…पे॰… सोतायतनं…पे॰… कायायतनं… रूपायतनं…पे॰… फोट्ठब्बायतनं… रागो … दोसो… मोहो…पे॰… अनोत्तप्पं सतिपट्ठानं, तञ्च न सतीति? आमन्ता । सति सतिपट्ठाना, सा च न सतीति? न हेवं वत्तब्बे…पे॰…।
३०२. न वत्तब्बं – ‘‘सब्बे धम्मा सतिपट्ठाना’’ति? आमन्ता। ननु सब्बे धम्मे आरब्भ सति सन्तिट्ठतीति? आमन्ता। हञ्चि सब्बे धम्मे आरब्भ सति सन्तिट्ठतीति, तेन वत रे वत्तब्बे – ‘‘सब्बे धम्मा सतिपट्ठाना’’ति।
सब्बं धम्मं आरब्भ सति सन्तिट्ठतीति सब्बे धम्मा सतिपट्ठानाति? आमन्ता। सब्बं धम्मं आरब्भ फस्सो सन्तिट्ठतीति सब्बे धम्मा फस्सपट्ठानाति? न हेवं वत्तब्बे…पे॰…।
सब्बं धम्मं आरब्भ सति सन्तिट्ठतीति सब्बे धम्मा सतिपट्ठानाति? आमन्ता। सब्बं धम्मं आरब्भ वेदना सन्तिट्ठति… सञ्ञा सन्तिट्ठति… चेतना सन्तिट्ठति… चित्तं सन्तिट्ठतीति सब्बे धम्मा चित्तपट्ठानाति? न हेवं वत्तब्बे…पे॰…।
सब्बे धम्मा सतिपट्ठानाति? आमन्ता। सब्बे सत्ता उपट्ठितसतिनो सतिया समन्नागता सतिया समोहिता; सब्बेसं सत्तानं सति पच्चुपट्ठिताति? न हेवं वत्तब्बे…पे॰…।
३०३. सब्बे धम्मा सतिपट्ठानाति? आमन्ता। ननु वुत्तं भगवता – ‘‘अमतं ते, भिक्खवे, न परिभुञ्जन्ति ये कायगतासतिं न परिभुञ्जन्ति। अमतं ते, भिक्खवे, परिभुञ्जन्ति ये कायगतासतिं परिभुञ्जन्ती’’ति [अ॰ नि॰ १.६००]। अत्थेव सुत्तन्तोति? आमन्ता। सब्बे सत्ता कायगतासतिं परिभुञ्जन्ति पटिलभन्ति आसेवन्ति भावेन्ति बहुलीकरोन्तीति? न हेवं वत्तब्बे…पे॰…।
सब्बे धम्मा सतिपट्ठानाति? आमन्ता। ननु वुत्तं भगवता – ‘‘एकायनो अयं, भिक्खवे, मग्गो सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय यदिदं चत्तारो सतिपट्ठाना’’ति [दी॰ नि॰ २.३७३; म॰ नि॰ १.१०६; सं॰ नि॰ ५.३६७]! अत्थेव सुत्तन्तोति? आमन्ता? सब्बे धम्मा एकायनमग्गोति? न हेवं वत्तब्बे…पे॰…।
सब्बे धम्मा सतिपट्ठानाति? आमन्ता। ननु वुत्तं भगवता – ‘‘रञ्ञो, भिक्खवे, चक्कवत्तिस्स पातुभावा सत्तन्नं रतनानं पातुभावो होति। कतमेसं सत्तन्नं? चक्करतनस्स पातुभावो होति, हत्थिरतनस्स पातुभावो होति, अस्सरतनस्स… मणिरतनस्स… इत्थिरतनस्स … गहपतिरतनस्स… परिणायकरतनस्स पातुभावो होति । रञ्ञो, भिक्खवे, चक्कवत्तिस्स पातुभावा इमेसं सत्तन्नं रतनानं पातुभावो होति।
‘‘तथागतस्स, भिक्खवे, पातुभावा अरहतो सम्मासम्बुद्धस्स सत्तन्नं बोज्झङ्गरतनानं पातुभावो होति। कतमेसं सत्तन्नं? सतिसम्बोज्झङ्गरतनस्स पातुभावो होति, धम्मविचयसम्बोज्झङ्गरतनस्स पातुभावो होति, वीरियसम्बोज्झङ्गरतनस्स पातुभावो होति, पीतिसम्बोज्झङ्गरतनस्स पातुभावो होति, पस्सद्धिसम्बोज्झङ्गरतनस्स पातुभावो होति, समाधिसम्बोज्झङ्गरतनस्स पातुभावो होति, उपेक्खासम्बोज्झङ्गरतनस्स पातुभावो होति। तथागतस्स, भिक्खवे, पातुभावा अरहतो सम्मासम्बुद्धस्स इमेसं सत्तन्नं बोज्झङ्गरतनानं पातुभावो होती’’ति [सं॰ नि॰ ५.२२३]। अत्थेव सुत्तन्तोति? आमन्ता। तथागतस्स पातुभावा अरहतो सम्मासम्बुद्धस्स सब्बे धम्मा सतिसम्बोज्झङ्गरतनाव होन्तीति? न हेवं वत्तब्बे…पे॰… सब्बे धम्मा सतिपट्ठानाति? आमन्ता। सब्बे धम्मा सम्मप्पधाना… इद्धिपादा… इन्द्रिया… बला… बोज्झङ्गाति? न हेवं वत्तब्बे…पे॰…।
सतिपट्ठानकथा निट्ठिता।