०७. एकच्चं अत्थीतिकथा

७. एकच्चं अत्थीतिकथा

१. अतीतादिएकच्चकथा

२९९. अतीतं अत्थीति? एकच्चं अत्थि, एकच्चं नत्थीति। एकच्चं निरुद्धं, एकच्चं न निरुद्धं; एकच्चं विगतं, एकच्चं अविगतं; एकच्चं अत्थङ्गतं, एकच्चं न अत्थङ्गतं; एकच्चं अब्भत्थङ्गतं, एकच्चं न अब्भत्थङ्गतन्ति? न हेवं वत्तब्बे…पे॰…।
अतीतं एकच्चं अत्थि, एकच्चं नत्थीति? आमन्ता। अतीता अविपक्कविपाका धम्मा एकच्चे अत्थि, एकच्चे नत्थीति? न हेवं वत्तब्बे…पे॰… अतीतं एकच्चं अत्थि, एकच्चं नत्थीति? आमन्ता। अतीता विपक्कविपाका धम्मा एकच्चे अत्थि, एकच्चे नत्थीति? न हेवं वत्तब्बे…पे॰… अतीतं एकच्चं अत्थि, एकच्चं नत्थीति? आमन्ता। अतीता अविपाका धम्मा एकच्चे अत्थि एकच्चे नत्थीति? न हेवं वत्तब्बे…पे॰…।
अतीतं एकच्चं अत्थि एकच्चं नत्थीति? आमन्ता। किं अत्थि किं नत्थीति? अतीता अविपक्कविपाका धम्मा – ते अत्थि; अतीता विपक्कविपाका धम्मा – ते नत्थीति। अतीता अविपक्कविपाका धम्मा – ते अत्थीति? आमन्ता । अतीता विपक्कविपाका धम्मा – ते अत्थीति? न हेवं वत्तब्बे…पे॰… अतीता अविपक्कविपाका धम्मा – ते अत्थीति? आमन्ता। अतीता अविपाका धम्मा – ते अत्थीति [अतीता अविपक्कविपाका धम्मा ते नत्थीति (क॰)]? न हेवं वत्तब्बे…पे॰…।
अतीता विपक्कविपाका धम्मा – ते नत्थीति? आमन्ता। अतीता अविपक्कविपाका धम्मा – ते नत्थीति? न हेवं वत्तब्बे …पे॰…।
अतीता अविपाका [विपक्कविपाका (स्या॰), अविपक्कविपाका (क॰)] धम्मा – ते नत्थीति? आमन्ता। अतीता अविपक्कविपाका [अविपाका (स्या॰)] धम्मा – ते नत्थीति? न हेवं वत्तब्बे…पे॰…।
अतीता अविपक्कविपाका धम्मा – ते अत्थीति? आमन्ता। ननु अतीता अविपक्कविपाका धम्मा निरुद्धाति? आमन्ता। हञ्चि अतीता अविपक्कविपाका धम्मा निरुद्धा, नो च वत रे वत्तब्बे – ‘‘अतीता अविपक्कविपाका धम्मा – ते [धम्मा निरुद्धा ते (स्या॰ क॰)] अत्थी’’ति।
अतीता अविपक्कविपाका धम्मा निरुद्धा – ते अत्थीति? आमन्ता। अतीता विपक्कविपाका धम्मा निरुद्धा – ते अत्थीति? न हेवं वत्तब्बे…पे॰… अतीता अविपक्कविपाका धम्मा निरुद्धा – ते अत्थीति? आमन्ता। अतीता अविपाका [अविपक्कविपाका (सी॰ क॰)] धम्मा निरुद्धा – ते अत्थीति? न हेवं वत्तब्बे…पे॰…।
अतीता विपक्कविपाका धम्मा निरुद्धा – ते नत्थीति? आमन्ता। अतीता अविपक्कविपाका धम्मा निरुद्धा – ते नत्थीति? न हेवं वत्तब्बे…पे॰…।
अतीता अविपाका [विपक्कविपाका (स्या॰), अविपक्कविपाका (क॰)] धम्मा निरुद्धा – ते नत्थीति? आमन्ता। अतीता अविपक्कविपाका [अविपाका (स्या॰)] धम्मा निरुद्धा – ते नत्थीति? न हेवं वत्तब्बे…पे॰…।
अतीता अविपक्कविपाका धम्मा निरुद्धा – ते अत्थीति? आमन्ता । अतीता विपक्कविपाका धम्मा निरुद्धा – ते नत्थीति? आमन्ता। अतीता एकदेसं विपक्कविपाका धम्मा एकदेसं अविपक्कविपाका धम्मा निरुद्धा – ते एकच्चे अत्थि एकच्चे नत्थीति? न हेवं वत्तब्बे…पे॰…।
न वत्तब्बं – ‘‘अतीता अविपक्कविपाका धम्मा – ते अत्थी’’ति? आमन्ता। ननु अतीता अविपक्कविपाका धम्मा विपच्चिस्सन्तीति? आमन्ता। हञ्चि अतीता अविपक्कविपाका धम्मा विपच्चिस्सन्ति, तेन वत रे वत्तब्बे – ‘‘अतीता अविपक्कविपाका धम्मा – ते अत्थी’’ति।
अतीता अविपक्कविपाका धम्मा विपच्चिस्सन्तीति कत्वा ते अत्थीति? आमन्ता। विपच्चिस्सन्तीति कत्वा पच्चुप्पन्नाति? न हेवं वत्तब्बे…पे॰… विपच्चिस्सन्तीति कत्वा पच्चुप्पन्नाति? आमन्ता। पच्चुप्पन्ना धम्मा निरुज्झिस्सन्तीति कत्वा ते नत्थीति? न हेवं वत्तब्बे…पे॰…।

२. अनागतादिएकच्चकथा

३००. अनागतं अत्थीति? एकच्चं अत्थि, एकच्चं नत्थीति। एकच्चं जातं, एकच्चं अजातं; एकच्चं सञ्जातं, एकच्चं असञ्जातं; एकच्चं निब्बत्तं, एकच्चं अनिब्बत्तं; एकच्चं पातुभूतं, एकच्चं अपातुभूतन्ति? न हेवं वत्तब्बे…पे॰…।
अनागतं एकच्चं अत्थि, एकच्चं नत्थीति? आमन्ता। अनागता उप्पादिनो धम्मा एकच्चे अत्थि, एकच्चे नत्थीति? न हेवं वत्तब्बे…पे॰… अनागतं एकच्चं अत्थि, एकच्चं नत्थीति? आमन्ता। अनागता अनुप्पादिनो धम्मा एकच्चे अत्थि, एकच्चे नत्थीति? न हेवं वत्तब्बे…पे॰…।
अनागतं एकच्चं अत्थि, एकच्चं नत्थीति? आमन्ता। किं अत्थि, किं नत्थीति? अनागता उप्पादिनो धम्मा – ते अत्थि; अनागता अनुप्पादिनो धम्मा – ते नत्थीति। अनागता उप्पादिनो धम्मा – ते अत्थीति? आमन्ता। अनागता अनुप्पादिनो धम्मा – ते अत्थीति ? न हेवं वत्तब्बे…पे॰… अनागता अनुप्पादिनो धम्मा – ते नत्थीति? आमन्ता। अनागता उप्पादिनो धम्मा – ते नत्थीति? न हेवं वत्तब्बे…पे॰…।
अनागता उप्पादिनो धम्मा – ते अत्थीति? आमन्ता। ननु अनागता उप्पादिनो धम्मा अजाताति? आमन्ता। हञ्चि अनागता उप्पादिनो धम्मा अजाता, नो च वत रे वत्तब्बे – ‘‘अनागता उप्पादिनो धम्मा – ते अत्थी’’ति।
अनागता उप्पादिनो धम्मा अजाता – ते अत्थीति? आमन्ता। अनागता अनुप्पादिनो धम्मा अजाता – ते अत्थीति? न हेवं वत्तब्बे…पे॰… अनागता अनुप्पादिनो धम्मा अजाता – ते नत्थीति? आमन्ता। अनागता उप्पादिनो धम्मा अजाता – ते नत्थीति? न हेवं वत्तब्बे…पे॰…।
न वत्तब्बं – ‘‘अनागता उप्पादिनो धम्मा – ते अत्थी’’ति? आमन्ता। ननु अनागता उप्पादिनो धम्मा उप्पज्जिस्सन्तीति? आमन्ता । हञ्चि अनागता उप्पादिनो धम्मा उप्पज्जिस्सन्ति, तेन वत रे वत्तब्बे – ‘‘अनागता उप्पादिनो धम्मा – ते अत्थी’’ति।
अनागता उप्पादिनो धम्मा उप्पज्जिस्सन्तीति कत्वा ते अत्थीति? आमन्ता। उप्पज्जिस्सन्तीति कत्वा पच्चुप्पन्नाति? न हेवं वत्तब्बे…पे॰… उप्पज्जिस्सन्तीति कत्वा पच्चुप्पन्नाति? आमन्ता। पच्चुप्पन्ना धम्मा निरुज्झिस्सन्तीति कत्वा ते नत्थीति? न हेवं वत्तब्बे…पे॰…।
एकच्चं अत्थीतिकथा निट्ठिता।