०५. सब्बमत्थीतिकथा

५. सब्बमत्थीतिकथा

१. वादयुत्ति

२८२. सब्बमत्थीति ? आमन्ता। सब्बत्थ सब्बमत्थीति? न हेवं वत्तब्बे। सब्बमत्थीति? आमन्ता। सब्बदा सब्बमत्थीति? न हेवं वत्तब्बे। सब्बमत्थीति? आमन्ता। सब्बेन सब्बं सब्बमत्थीति? न हेवं वत्तब्बे। सब्बमत्थीति? आमन्ता। सब्बेसु सब्बमत्थीति? न हेवं वत्तब्बे। सब्बमत्थीति? आमन्ता। अयोगन्ति कत्वा सब्बमत्थीति? न हेवं वत्तब्बे। सब्बमत्थीति? आमन्ता। यम्पि नत्थि, तम्पत्थीति? न हेवं वत्तब्बे। सब्बमत्थीति? आमन्ता। सब्बमत्थीति या दिट्ठि सा दिट्ठि मिच्छादिट्ठीति, या दिट्ठि सा दिट्ठि सम्मादिट्ठीति, हेवमत्थीति? न हेवं वत्तब्बे। (संखित्तं)। वादयुत्ति।

२. कालसंसन्दना

२८३. अतीतं अत्थीति? आमन्ता। ननु अतीतं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतन्ति? आमन्ता। हञ्चि अतीतं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतं, नो च वत रे वत्तब्बे – ‘‘अतीतं अत्थी’’ति।
अनागतं अत्थीति? आमन्ता। ननु अनागतं अजातं अभूतं असञ्जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतन्ति? आमन्ता। हञ्चि अनागतं अजातं अभूतं असञ्जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतं, नो च वत रे वत्तब्बे – ‘‘अनागतं अत्थी’’ति।
पच्चुप्पन्नं अत्थि पच्चुप्पन्नं अनिरुद्धं अविगतं अविपरिणतं न अत्थङ्गतं न अब्भत्थङ्गतन्ति? आमन्ता। अतीतं अत्थि अतीतं अनिरुद्धं अविगतं अविपरिणतं न अत्थङ्गतं न अब्भत्थङ्गतन्ति? न हेवं वत्तब्बे…पे॰… पच्चुप्पन्नं अत्थि पच्चुप्पन्नं जातं भूतं सञ्जातं निब्बत्तं अभिनिब्बत्तं पातुभूतन्ति? आमन्ता। अनागतं अत्थि अनागतं जातं भूतं सञ्जातं निब्बत्तं अभिनिब्बत्तं पातुभूतन्ति? न हेवं वत्तब्बे…पे॰…।
अतीतं अत्थि अतीतं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतन्ति? आमन्ता। पच्चुप्पन्नं अत्थि पच्चुप्पन्नं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतन्ति? न हेवं वत्तब्बे…पे॰… अनागतं अत्थि अनागतं अजातं अभूतं असञ्जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतन्ति? आमन्ता। पच्चुप्पन्नं अत्थि पच्चुप्पन्नं अजातं अभूतं असञ्जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतन्ति? न हेवं वत्तब्बे।
२८४. अतीतं रूपं अत्थीति? आमन्ता। ननु अतीतं रूपं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतन्ति? आमन्ता। हञ्चि अतीतं रूपं निरुद्धं…पे॰… अब्भत्थङ्गतं, नो च वत रे वत्तब्बे – ‘‘अतीतं रूपं अत्थी’’ति।
अनागतं रूपं अत्थीति? आमन्ता। ननु अनागतं रूपं अजातं अभूतं असञ्जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतन्ति? आमन्ता। हञ्चि अनागतं रूपं अजातं…पे॰… अपातुभूतं, नो च वत रे वत्तब्बे – ‘‘अनागतं रूपं अत्थी’’ति।
पच्चुप्पन्नं रूपं अत्थि पच्चुप्पन्नं रूपं अनिरुद्धं अविगतं अविपरिणतं न अत्थङ्गतं न अब्भत्थङ्गतन्ति? आमन्ता। अतीतं रूपं अत्थि अतीतं रूपं अनिरुद्धं अविगतं अविपरिणतं न अत्थङ्गतं न अब्भत्थङ्गतन्ति? न हेवं वत्तब्बे।
पच्चुप्पन्नं रूपं अत्थि पच्चुप्पन्नं रूपं जातं भूतं सञ्जातं निब्बत्तं अभिनिब्बत्तं पातुभूतन्ति? आमन्ता। अनागतं रूपं अत्थि अनागतं रूपं जातं भूतं सञ्जातं निब्बत्तं अभिनिब्बत्तं पातुभूतन्ति? न हेवं वत्तब्बे।
अतीतं रूपं अत्थि अतीतं रूपं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतन्ति? आमन्ता। पच्चुप्पन्नं रूपं अत्थि पच्चुप्पन्नं रूपं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतन्ति? न हेवं वत्तब्बे।
अनागतं रूपं अत्थि अनागतं रूपं अजातं अभूतं असञ्जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतन्ति? आमन्ता। पच्चुप्पन्नं रूपं अत्थि पच्चुप्पन्नं रूपं अजातं अभूतं असञ्जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतन्ति? न हेवं वत्तब्बे।
अतीता वेदना अत्थि…पे॰… सञ्ञा अत्थि, सङ्खारा अत्थि, विञ्ञाणं अत्थीति? आमन्ता। ननु अतीतं विञ्ञाणं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतन्ति? आमन्ता । हञ्चि अतीतं विञ्ञाणं निरुद्धं…पे॰… अब्भत्थङ्गतं, नो च वत रे वत्तब्बे – ‘‘अतीतं विञ्ञाणं अत्थी’’ति।
अनागतं विञ्ञाणं अत्थीति? आमन्ता। ननु अनागतं विञ्ञाणं अजातं अभूतं असञ्जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतन्ति? आमन्ता। हञ्चि अनागतं विञ्ञाणं अजातं…पे॰… अपातुभूतं, नो च वत रे वत्तब्बे – ‘‘अनागतं विञ्ञाणं अत्थी’’ति।
पच्चुप्पन्नं विञ्ञाणं अत्थि पच्चुप्पन्नं विञ्ञाणं अनिरुद्धं…पे॰… न अब्भत्थङ्गतन्ति? आमन्ता। अतीतं विञ्ञाणं अत्थि अतीतं विञ्ञाणं अनिरुद्धं…पे॰… न अब्भत्थङ्गतन्ति? न हेवं वत्तब्बे।
पच्चुप्पन्नं विञ्ञाणं अत्थि पच्चुप्पन्नं विञ्ञाणं जातं…पे॰… पातुभूतन्ति? आमन्ता। अनागतं विञ्ञाणं अत्थि अनागतं विञ्ञाणं जातं…पे॰… पातुभूतन्ति? न हेवं वत्तब्बे।
अतीतं विञ्ञाणं अत्थि अतीतं विञ्ञाणं निरुद्धं…पे॰… अब्भत्थङ्गतन्ति? आमन्ता। पच्चुप्पन्नं विञ्ञाणं अत्थि पच्चुप्पन्नं विञ्ञाणं निरुद्धं…पे॰… अब्भत्थङ्गतन्ति? न हेवं वत्तब्बे। अनागतं विञ्ञाणं अत्थि अनागतं विञ्ञाणं अजातं…पे॰… अपातुभूतन्ति? आमन्ता।
पच्चुप्पन्नं विञ्ञाणं अत्थि पच्चुप्पन्नं विञ्ञाणं अजातं…पे॰… अपातुभूतन्ति? न हेवं वत्तब्बे।
२८५. ‘‘पच्चुप्पन्नन्ति वा रूप’’न्ति वा, ‘‘रूपन्ति वा पच्चुप्पन्न’’न्ति वा पच्चुप्पन्नं रूपं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जातेति? आमन्ता। पच्चुप्पन्नं रूपं निरुज्झमानं पच्चुप्पन्नभावं जहतीति? आमन्ता। रूपभावं जहतीति? न हेवं वत्तब्बे…पे॰…।
‘‘पच्चुप्पन्नन्ति वा रूप’’न्ति वा, ‘‘रूपन्ति वा पच्चुप्पन्न’’न्ति वा पच्चुप्पन्नं रूपं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जातेति? आमन्ता। पच्चुप्पन्नं रूपं निरुज्झमानं रूपभावं न जहतीति? आमन्ता। पच्चुप्पन्नभावं न जहतीति? न हेवं वत्तब्बे…पे॰…।
‘‘ओदातन्ति वा वत्थ’’न्ति वा, ‘‘वत्थन्ति वा ओदात’’न्ति वा ओदातं वत्थं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जातेति? आमन्ता। ओदातं वत्थं रज्जमानं ओदातभावं जहतीति? आमन्ता। वत्थभावं जहतीति? न हेवं वत्तब्बे।
‘‘ओदातन्ति वा वत्थ’’न्ति वा, ‘‘वत्थन्ति वा ओदात’’न्ति वा ओदातं वत्थं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जातेति? आमन्ता। ओदातं वत्थं रज्जमानं वत्थभावं न जहतीति? आमन्ता। ओदातभावं न जहतीति? न हेवं वत्तब्बे।…पे॰…।
२८६. रूपं रूपभावं न जहतीति? आमन्ता। रूपं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति ? न हेवं वत्तब्बे। ननु रूपं रूपभावं न जहतीति रूपं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? आमन्ता। हञ्चि रूपं अनिच्चं अधुवं असस्सतं विपरिणामधम्मं, नो च वत रे वत्तब्बे – ‘‘रूपं रूपभावं न जहती’’ति।
निब्बानं निब्बानभावं न जहतीति निब्बानं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति? आमन्ता। रूपं रूपभावं न जहतीति [न जहति (सी॰ क॰)] रूपं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे॰… रूपं रूपभावं न जहति रूपं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? आमन्ता। निब्बानं निब्बानभावं न जहति निब्बानं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे॰…।
अतीतं अत्थि अतीतं अतीतभावं न जहतीति? आमन्ता। अनागतं अत्थि अनागतं अनागतभावं न जहतीति? न हेवं वत्तब्बे। अतीतं अत्थि अतीतं अतीतभावं न जहतीति? आमन्ता। पच्चुप्पन्नं अत्थि पच्चुप्पन्नं पच्चुप्पन्नभावं न जहतीति? न हेवं वत्तब्बे…पे॰…।
अनागतं अत्थि अनागतं अनागतभावं जहतीति [न जहतीति (बहूसु) अट्ठकथा ओलोकेतब्बा]? आमन्ता। अतीतं अत्थि अतीतं अतीतभावं जहतीति [न जहतीति (बहूसु) अट्ठकथा ओलोकेतब्बा]? न हेवं वत्तब्बे…पे॰…।
पच्चुप्पन्नं अत्थि पच्चुप्पन्नं पच्चुप्पन्नभावं जहतीति [न जहतीति (बहूसु) अट्ठकथा ओलोकेतब्बा]? आमन्ता। अतीतं अत्थि अतीतं अतीतभावं जहतीति [न जहतीति (बहूसु) अट्ठकथा ओलोकेतब्बा]? न हेवं वत्तब्बे।
अतीतं अत्थि अतीतं अतीतभावं न जहतीति? आमन्ता। अतीतं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे॰… ननु अतीतं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? आमन्ता। हञ्चि अतीतं अनिच्चं अधुवं असस्सतं विपरिणामधम्मं, नो च वत रे वत्तब्बे – ‘‘अतीतं अत्थि अतीतं अतीतभावं न जहती’’ति।
निब्बानं अत्थि निब्बानं निब्बानभावं न जहतीति निब्बानं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति ? आमन्ता। अतीतं अत्थि अतीतं अतीतभावं न जहतीति अतीतं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे॰…।
अतीतं अत्थि अतीतं अतीतभावं न जहति अतीतं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? आमन्ता। निब्बानं अत्थि निब्बानं निब्बानभावं न जहति निब्बानं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे॰…।
२८७. अतीतं रूपं अत्थि अतीतं रूपं अतीतभावं न जहतीति? आमन्ता। अनागतं रूपं अत्थि अनागतं रूपं अनागतभावं न जहतीति? न हेवं वत्तब्बे…पे॰… अतीतं रूपं अत्थि अतीतं रूपं अतीतभावं न जहतीति? आमन्ता। पच्चुप्पन्नं रूपं अत्थि पच्चुप्पन्नं रूपं पच्चुप्पन्नभावं न जहतीति? न हेवं वत्तब्बे…पे॰…।
अनागतं रूपं अत्थि अनागतं रूपं अनागतभावं जहतीति [न जहतीति (बहूसु) अनुलोमपञ्होयेव] ? आमन्ता। अतीतं रूपं अत्थि अतीतं रूपं अतीतभावं जहतीति [न जहतीति (बहूसु) अनुलोमपञ्होयेव]? न हेवं वत्तब्बे…पे॰…।
पच्चुप्पन्नं रूपं अत्थि पच्चुप्पन्नं रूपं पच्चुप्पन्नभावं जहतीति [न जहतीति (बहूसु) अनुलोमपञ्होयेव]? आमन्ता। अतीतं रूपं अत्थि अतीतं रूपं अतीतभावं जहतीति [न जहतीति (बहूसु) अनुलोमपञ्होयेव]? न हेवं वत्तब्बे…पे॰…।
अतीतं रूपं अत्थि अतीतं रूपं अतीतभावं न जहतीति? आमन्ता। अतीतं रूपं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे॰… ननु अतीतं रूपं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? आमन्ता। हञ्चि अतीतं रूपं अनिच्चं…पे॰… विपरिणामधम्मं, नो च वत रे वत्तब्बे – ‘‘अतीतं रूपं अत्थि अतीतं रूपं अतीतभावं न जहती’’ति।
निब्बानं अत्थि निब्बानं निब्बानभावं न जहति [न जहतीति (?) पुरिमपञ्हेहि संसन्देतब्बं] निब्बानं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति? आमन्ता। अतीतं रूपं अत्थि अतीतं रूपं अतीतभावं न जहति [न जहतीति (?) पुरिमञ्हेहि संसन्देतब्बं] अतीतं रूपं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे॰…।
अतीतं रूपं अत्थि अतीतं रूपं अतीतभावं न जहति अतीतं रूपं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? आमन्ता। निब्बानं अत्थि निब्बानं निब्बानभावं न जहति निब्बानं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे॰…।
अतीता वेदना अत्थि… अतीता सञ्ञा अत्थि… अतीता सङ्खारा अत्थि… अतीतं विञ्ञाणं अत्थि अतीतं विञ्ञाणं अतीतभावं न जहतीति? आमन्ता। अनागतं विञ्ञाणं अत्थि अनागतं विञ्ञाणं अनागतभावं न जहतीति? न हेवं वत्तब्बे…पे॰… अतीतं विञ्ञाणं अत्थि अतीतं विञ्ञाणं अतीतभावं न जहतीति? आमन्ता। पच्चुप्पन्नं विञ्ञाणं अत्थि पच्चुप्पन्नं विञ्ञाणं पच्चुप्पन्नभावं न जहतीति? न हेवं वत्तब्बे…पे॰…।
अनागतं विञ्ञाणं अत्थि अनागतं विञ्ञाणं अनागतभावं जहतीति? आमन्ता। अतीतं विञ्ञाणं अत्थि अतीतं विञ्ञाणं अतीतभावं जहतीति? न हेवं वत्तब्बे…पे॰…।
पच्चुप्पन्नं विञ्ञाणं अत्थि पच्चुप्पन्नं विञ्ञाणं पच्चुप्पन्नभावं जहतीति [न जहतीति (बहूसु) अनुलोमपञ्होयेव]? आमन्ता। अतीतं विञ्ञाणं अत्थि अतीतं विञ्ञाणं अतीतभावं जहतीति [न जहतीति (बहूसु) अनुलोमपञ्होयेव]? न हेवं वत्तब्बे…पे॰…।
अतीतं विञ्ञाणं अत्थि अतीतं विञ्ञाणं अतीतभावं न जहतीति? आमन्ता। अतीतं विञ्ञाणं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे॰… ननु अतीतं विञ्ञाणं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? आमन्ता। हञ्चि अतीतं विञ्ञाणं अनिच्चं अधुवं असस्सतं विपरिणामधम्मं, नो च वत रे वत्तब्बे – ‘‘अतीतं विञ्ञाणं अत्थि अतीतं विञ्ञाणं अतीतभावं न जहती’’ति।
निब्बानं अत्थि निब्बानं निब्बानभावं न जहति [न जहतीति (?) पुरिमपञ्हेहि संसन्देतब्बं] निब्बानं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति? आमन्ता। अतीतं विञ्ञाणं अत्थि अतीतं विञ्ञाणं अतीतभावं न जहति [न जहतीति (?) पुरिमपञ्हेहि संसन्देतब्बं] अतीतं विञ्ञाणं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे॰…।
अतीतं विञ्ञाणं अत्थि अतीतं विञ्ञाणं अतीतभावं न जहति अतीतं विञ्ञाणं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? आमन्ता। निब्बानं अत्थि निब्बानं निब्बानभावं न जहति निब्बानं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे॰…।

वचनसोधना

२८८. अतीतं न्वत्थीति? आमन्ता। हञ्चि अतीतं न्वत्थि, अतीतं अत्थीति मिच्छा। हञ्चि वा पन अत्थि न्वातीतं, अत्थि अतीतन्ति मिच्छा। अनागतं न्वत्थीति? आमन्ता। हञ्चि अनागतं न्वत्थि, अनागतं अत्थीति मिच्छा। हञ्चि वा पन अत्थि न्वानागतं, अत्थि अनागतन्ति मिच्छा।
अनागतं हुत्वा पच्चुप्पन्नं होतीति? आमन्ता। तञ्ञेव अनागतं तं पच्चुप्पन्नन्ति? न हेवं वत्तब्बे…पे॰… तञ्ञेव अनागतं तं पच्चुप्पन्नन्ति? आमन्ता। हुत्वा होति हुत्वा होतीति? न हेवं वत्तब्बे…पे॰… हुत्वा होति हुत्वा होतीति? आमन्ता। न हुत्वा न होति न हुत्वा न होतीति? न हेवं वत्तब्बे…पे॰…।
पच्चुप्पन्नं हुत्वा अतीतं होतीति? आमन्ता। तञ्ञेव पच्चुप्पन्नं तं अतीतन्ति? न हेवं वत्तब्बे…पे॰… तञ्ञेव पच्चुप्पन्नं तं अतीतन्ति? आमन्ता । हुत्वा होति हुत्वा होतीति? न हेवं वत्तब्बे…पे॰… हुत्वा होति हुत्वा होतीति? आमन्ता। न हुत्वा न होति न हुत्वा न होतीति? न हेवं वत्तब्बे…पे॰…।
अनागतं हुत्वा पच्चुप्पन्नं होति, पच्चुप्पन्नं हुत्वा अतीतं होतीति? आमन्ता। तञ्ञेव अनागतं तं पच्चुप्पन्नं तं अतीतन्ति? न हेवं वत्तब्बे…पे॰… तञ्ञेव अनागतं तं पच्चुप्पन्नं तं अतीतन्ति? आमन्ता। हुत्वा होति हुत्वा होतीति? न हेवं वत्तब्बे…पे॰… हुत्वा होति हुत्वा होतीति? आमन्ता। न हुत्वा न होति न हुत्वा न होतीति? न हेवं वत्तब्बे।

अतीतचक्खुरूपादिकथा

२८९. अतीतं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थीति? आमन्ता। अतीतेन चक्खुना अतीतं रूपं पस्सतीति? न हेवं वत्तब्बे…पे॰… अतीतं सोतं अत्थि सद्दा अत्थि सोतविञ्ञाणं अत्थि आकासो अत्थि मनसिकारो अत्थीति? आमन्ता। अतीतेन सोतेन अतीतं सद्दं सुणातीति? न हेवं वत्तब्बे…पे॰… अतीतं घानं अत्थि गन्धा अत्थि घानविञ्ञाणं अत्थि वायो अत्थि मनसिकारो अत्थीति? आमन्ता। अतीतेन घानेन अतीतं गन्धं घायतीति? न हेवं वत्तब्बे…पे॰… अतीता जिव्हा अत्थि रसा अत्थि जिव्हाविञ्ञाणं अत्थि आपो अत्थि मनसिकारो अत्थीति? आमन्ता । अतीताय जिव्हाय अतीतं रसं सायतीति? न हेवं वत्तब्बे…पे॰… अतीतो कायो अत्थि फोट्ठब्बा अत्थि कायविञ्ञाणं अत्थि पथवी अत्थि मनसिकारो अत्थीति? आमन्ता। अतीतेन कायेन अतीतं फोट्ठब्बं फुसतीति? न हेवं वत्तब्बे…पे॰… अतीतो मनो अत्थि धम्मा अत्थि मनोविञ्ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थीति? आमन्ता। अतीतेन मनेन अतीतं धम्मं विजानातीति? न हेवं वत्तब्बे…पे॰…।
अनागतं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थीति? आमन्ता। अनागतेन चक्खुना अनागतं रूपं पस्सतीति? न हेवं वत्तब्बे…पे॰… अनागतं सोतं अत्थि… घानं अत्थि… जिव्हा अत्थि… कायो अत्थि … मनो अत्थि धम्मा अत्थि मनोविञ्ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थीति? आमन्ता। अनागतेन मनेन अनागतं धम्मं विजानातीति? न हेवं वत्तब्बे…पे॰…।
पच्चुप्पन्नं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थि, पच्चुप्पन्नेन चक्खुना पच्चुप्पन्नं रूपं पस्सतीति? आमन्ता। अतीतं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थि, अतीतेन चक्खुना अतीतं रूपं पस्सतीति? न हेवं वत्तब्बे…पे॰…। पच्चुप्पन्नं सोतं अत्थि… घानं अत्थि… जिव्हा अत्थि… कायो अत्थि… मनो अत्थि धम्मा अत्थि मनोविञ्ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थि, पच्चुप्पन्नेन मनेन पच्चुप्पन्नं धम्मं विजानातीति? आमन्ता। अतीतो मनो अत्थि धम्मा अत्थि मनोविञ्ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थि, अतीतेन मनेन अतीतं धम्मं विजानातीति? न हेवं वत्तब्बे…पे॰…।
पच्चुप्पन्नं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थि, पच्चुप्पन्नेन चक्खुना पच्चुप्पन्नं रूपं पस्सतीति? आमन्ता। अनागतं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थि, अनागतेन चक्खुना अनागतं रूपं पस्सतीति? न हेवं वत्तब्बे…पे॰… पच्चुप्पन्नं सोतं अत्थि… घानं अत्थि… जिव्हा अत्थि… कायो अत्थि… मनो अत्थि धम्मा अत्थि मनोविञ्ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थि, पच्चुप्पन्नेन मनेन पच्चुप्पन्नं धम्मं विजानातीति? आमन्ता। अनागतो मनो अत्थि धम्मा अत्थि मनोविञ्ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थि, अनागतेन मनेन अनागतं धम्मं विजानातीति? न हेवं वत्तब्बे…पे॰…।
अतीतं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थि, न च अतीतेन चक्खुना अतीतं रूपं पस्सतीति? आमन्ता। पच्चुप्पन्नं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थि, न च पच्चुप्पन्नेन चक्खुना पच्चुप्पन्नं रूपं पस्सतीति? न हेवं वत्तब्बे…पे॰… अतीतं सोतं अत्थि… घानं अत्थि… जिव्हा अत्थि… कायो अत्थि… मनो अत्थि धम्मा अत्थि मनोविञ्ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थि, न च अतीतेन मनेन अतीतं धम्मं विजानातीति? आमन्ता। पच्चुप्पन्नो मनो अत्थि धम्मा अत्थि मनोविञ्ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थि, न च पच्चुप्पन्नेन मनेन पच्चुप्पन्नं धम्मं विजानातीति? न हेवं वत्तब्बे…पे॰…।
अनागतं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थि, न च अनागतेन चक्खुना अनागतं रूपं पस्सतीति? आमन्ता। पच्चुप्पन्नं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थि, न च पच्चुप्पन्नेन चक्खुना पच्चुप्पन्नं रूपं पस्सतीति? न हेवं वत्तब्बे…पे॰… अनागतं सोतं अत्थि… घानं अत्थि… जिव्हा अत्थि… कायो अत्थि… मनो अत्थि धम्मा अत्थि मनोविञ्ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थि, न च अनागतेन मनेन अनागतं धम्मं विजानातीति ? आमन्ता। पच्चुप्पन्नो मनो अत्थि धम्मा अत्थि मनोविञ्ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थि, न च पच्चुप्पन्नेन मनेन पच्चुप्पन्नं धम्मं विजानातीति? न हेवं वत्तब्बे…पे॰…।

अतीतञाणादिकथा

२९०. अतीतं ञाणं अत्थीति? आमन्ता। तेन ञाणेन ञाणकरणीयं करोतीति? न हेवं वत्तब्बे…पे॰… तेन ञाणेन ञाणकरणीयं करोतीति ? आमन्ता। तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? न हेवं वत्तब्बे…पे॰…।
अनागतं ञाणं अत्थीति? आमन्ता। तेन ञाणेन ञाणकरणीयं करोतीति? न हेवं वत्तब्बे…पे॰… तेन ञाणेन ञाणकरणीयं करोतीति? आमन्ता। तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति , मग्गं भावेतीति? न हेवं वत्तब्बे…पे॰…।
पच्चुप्पन्नं ञाणं अत्थि, तेन ञाणेन ञाणकरणीयं करोतीति? आमन्ता। अतीतं ञाणं अत्थि, तेन ञाणेन ञाणकरणीयं करोतीति? न हेवं वत्तब्बे…पे॰… पच्चुप्पन्नं ञाणं अत्थि, तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? आमन्ता। अतीतं ञाणं अत्थि, तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? न हेवं वत्तब्बे…पे॰… पच्चुप्पन्नं ञाणं अत्थि, तेन ञाणेन ञाणकरणीयं करोतीति? आमन्ता। अनागतं ञाणं अत्थि, तेन ञाणेन ञाणकरणीयं करोतीति? न हेवं वत्तब्बे…पे॰… पच्चुप्पन्नं ञाणं अत्थि, तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? आमन्ता । अनागतं ञाणं अत्थि, तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? न हेवं वत्तब्बे…पे॰…।
अतीतं ञाणं अत्थि, न च तेन ञाणेन ञाणकरणीयं करोतीति? आमन्ता। पच्चुप्पन्नं ञाणं अत्थि, न च तेन ञाणेन ञाणकरणीयं करोतीति? न हेवं वत्तब्बे…पे॰… अतीतं ञाणं अत्थि, न च तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? आमन्ता। पच्चुप्पन्नं ञाणं अत्थि, न च तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? न हेवं वत्तब्बे…पे॰…।
अनागतं ञाणं अत्थि, न च तेन ञाणेन ञाणकरणीयं करोतीति? आमन्ता। पच्चुप्पन्नं ञाणं अत्थि, न च तेन ञाणेन ञाणकरणीयं करोतीति? न हेवं वत्तब्बे…पे॰…। अनागतं ञाणं अत्थि, न च तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति , निरोधं सच्छिकरोति, मग्गं भावेतीति? आमन्ता । पच्चुप्पन्नं ञाणं अत्थि, न च तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? न हेवं वत्तब्बे…पे॰…।

अरहन्तादिकथा

२९१. अरहतो अतीतो रागो अत्थीति? आमन्ता। अरहा तेन रागेन सरागोति? न हेवं वत्तब्बे…पे॰… अरहतो अतीतो दोसो अत्थीति? आमन्ता । अरहा तेन दोसेन सदोसोति? न हेवं वत्तब्बे…पे॰… अरहतो अतीतो मोहो अत्थीति? आमन्ता। अरहा तेन मोहेन समोहोति? न हेवं वत्तब्बे…पे॰… अरहतो अतीतो मानो अत्थीति? आमन्ता। अरहा तेन मानेन समानोति? न हेवं वत्तब्बे…पे॰… अरहतो अतीता दिट्ठि अत्थीति? आमन्ता। अरहा ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे॰… अरहतो अतीता विचिकिच्छा अत्थीति? आमन्ता। अरहा ताय विचिकिच्छाय सविचिकिच्छोति? न हेवं वत्तब्बे…पे॰… अरहतो अतीतं थिनं अत्थीति? आमन्ता। अरहा तेन थिनेन सथिनोति? न हेवं वत्तब्बे…पे॰… अरहतो अतीतं उद्धच्चं अत्थीति? आमन्ता। अरहा तेन उद्धच्चेन सउद्धच्चोति? न हेवं वत्तब्बे…पे॰… अरहतो अतीतं अहिरिकं अत्थीति? आमन्ता। अरहा तेन अहिरिकेन सअहिरिकोति? न हेवं वत्तब्बे…पे॰… अरहतो अतीतं अनोत्तप्पं अत्थीति? आमन्ता। अरहा तेन अनोत्तप्पेन सअनोत्तप्पीति? न हेवं वत्तब्बे…पे॰…।
अनागामिस्स अतीता सक्कायदिट्ठि अत्थीति? आमन्ता । अनागामी ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे॰… अनागामिस्स अतीता विचिकिच्छा अत्थि… अतीतो सीलब्बतपरामासो अत्थि… अतीतो अणुसहगतो कामरागो अत्थि… अतीतो अणुसहगतो ब्यापादो अत्थीति? आमन्ता। अनागामी तेन ब्यापादेन ब्यापन्नचित्तोति? न हेवं वत्तब्बे…पे॰…।
सकदागामिस्स अतीता सक्कायदिट्ठि अत्थीति? आमन्ता। सकदागामी ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे॰… सकदागामिस्स अतीता विचिकिच्छा अत्थि… अतीतो सीलब्बतपरामासो अत्थि… अतीतो ओळारिको कामरागो अत्थि… अतीतो ओळारिको ब्यापादो अत्थीति? आमन्ता। सकदागामी तेन ब्यापादेन ब्यापन्नचित्तोति? न हेवं वत्तब्बे…पे॰…।
सोतापन्नस्स अतीता सक्कायदिट्ठि अत्थीति? आमन्ता। सोतापन्नो ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे॰… सोतापन्नस्स अतीता विचिकिच्छा अत्थि… अतीतो सीलब्बतपरामासो अत्थि… अतीतो अपायगमनीयो रागो अत्थि… अतीतो अपायगमनीयो दोसो अत्थि… अतीतो अपायगमनीयो मोहो अत्थीति? आमन्ता। सोतापन्नो तेन मोहेन समोहोति? न हेवं वत्तब्बे…पे॰…।
२९२. पुथुज्जनस्स अतीतो रागो अत्थि, पुथुज्जनो तेन रागेन सरागोति? आमन्ता। अरहतो अतीतो रागो अत्थि, अरहा तेन रागेन सरागोति? न हेवं वत्तब्बे…पे॰… पुथुज्जनस्स अतीतो दोसो अत्थि…पे॰… अतीतं अनोत्तप्पं अत्थि पुथुज्जनो तेन अनोत्तप्पेन अनोत्तप्पीति? आमन्ता। अरहतो अतीतं अनोत्तप्पं अत्थि, अरहा तेन अनोत्तप्पेन अनोत्तप्पीति? न हेवं वत्तब्बे…पे॰…।
पुथुज्जनस्स अतीता सक्कायदिट्ठि अत्थि, पुथुज्जनो ताय दिट्ठिया सदिट्ठिकोति? आमन्ता। अनागामिस्स अतीता सक्कायदिट्ठि अत्थि, अनागामी ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे॰… पुथुज्जनस्स अतीता विचिकिच्छा अत्थि…पे॰… अतीतो अणुसहगतो ब्यापादो अत्थि, पुथुज्जनो तेन ब्यापादेन ब्यापन्नचित्तोति? आमन्ता। अनागामिस्स अतीतो अणुसहगतो ब्यापादो अत्थि, अनागामी तेन ब्यापादेन ब्यापन्नचित्तोति? न हेवं वत्तब्बे…पे॰…।
पुथुज्जनस्स अतीता सक्कायदिट्ठि अत्थि, पुथुज्जनो ताय दिट्ठिया सदिट्ठिकोति? आमन्ता। सकदागामिस्स अतीता सक्कायदिट्ठि अत्थि, सकदागामी ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे॰… पुथुज्जनस्स अतीता विचिकिच्छा अत्थि… अतीतो ओळारिको ब्यापादो अत्थि, पुथुज्जनो तेन ब्यापादेन ब्यापन्नचित्तोति ? आमन्ता। सकदागामिस्स अतीतो ओळारिको ब्यापादो अत्थि, सकदागामी तेन ब्यापादेन ब्यापन्नचित्तोति? न हेवं वत्तब्बे…पे॰…।
पुथुज्जनस्स अतीता सक्कायदिट्ठि अत्थि, पुथुज्जनो ताय दिट्ठिया सदिट्ठिकोति? आमन्ता। सोतापन्नस्स अतीता सक्कायदिट्ठि अत्थि, सोतापन्नो ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे॰… पुथुज्जनस्स अतीता विचिकिच्छा अत्थि…पे॰… अतीतो अपायगमनीयो मोहो अत्थि, पुथुज्जनो तेन मोहेन समोहोति? आमन्ता। सोतापन्नस्स अतीतो अपायगमनीयो मोहो अत्थि, सोतापन्नो तेन मोहेन समोहोति? न हेवं वत्तब्बे…पे॰…।
अरहतो अतीतो रागो अत्थि, न च अरहा तेन रागेन सरागोति? आमन्ता। पुथुज्जनस्स अतीतो रागो अत्थि, न च पुथुज्जनो तेन रागेन सरागोति? न हेवं वत्तब्बे…पे॰… अरहतो अतीतो दोसो अत्थि…पे॰… अतीतं अनोत्तप्पं अत्थि, न च अरहा तेन अनोत्तप्पेन अनोत्तप्पीति? आमन्ता। पुथुज्जनस्स अतीतं अनोत्तप्पं अत्थि, न च पुथुज्जनो तेन अनोत्तप्पेन अनोत्तप्पीति? न हेवं वत्तब्बे…पे॰…।
अनागामिस्स अतीता सक्कायदिट्ठि अत्थि, न च अनागामी ताय दिट्ठिया सदिट्ठिकोति? आमन्ता। पुथुज्जनस्स अतीता सक्कायदिट्ठि अत्थि, न च पुथुज्जनो ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे॰… अनागामिस्स अतीता विचिकिच्छा अत्थि…पे॰… अतीतो अणुसहगतो ब्यापादो अत्थि, न च अनागामी तेन ब्यापादेन ब्यापन्नचित्तोति ? आमन्ता। पुथुज्जनस्स अतीतो अणुसहगतो ब्यापादो अत्थि, न च पुथुज्जनो तेन ब्यापादेन ब्यापन्नचित्तोति? न हेवं वत्तब्बे…पे॰…।
सकदागामिस्स अतीता सक्कायदिट्ठि अत्थि, न च सकदागामी ताय दिट्ठिया सदिट्ठिकोति? आमन्ता। पुथुज्जनस्स अतीता सक्कायदिट्ठि अत्थि, न च पुथुज्जनो ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे॰… सकदागामिस्स अतीता विचिकिच्छा अत्थि…पे॰… अतीतो ओळारिको ब्यापादो अत्थि, न च सकदागामी तेन ब्यापादेन ब्यापन्नचित्तोति? आमन्ता। पुथुज्जनस्स अतीतो ओळारिको ब्यापादो अत्थि, न च पुथुज्जनो तेन ब्यापादेन ब्यापन्नचित्तोति? न हेवं वत्तब्बे…पे॰…।
सोतापन्नस्स अतीता सक्कायदिट्ठि अत्थि, न च सोतापन्नो ताय दिट्ठिया सदिट्ठिकोति? आमन्ता। पुथुज्जनस्स अतीता सक्कायदिट्ठि अत्थि, न च पुथुज्जनो ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे॰… सोतापन्नस्स अतीता विचिकिच्छा अत्थि…पे॰… अतीतो अपायगमनीयो मोहो अत्थि, न च सोतापन्नो तेन मोहेन समोहोति? आमन्ता। पुथुज्जनस्स अतीतो अपायगमनीयो मोहो अत्थि, न च पुथुज्जनो तेन मोहेन समोहोति? न हेवं वत्तब्बे…पे॰…।

अतीतहत्थादिकथा

२९३. अतीता हत्था अत्थीति? आमन्ता। अतीतेसु हत्थेसु सति आदाननिक्खेपनं पञ्ञायतीति? न हेवं वत्तब्बे…पे॰… अतीता पादा अत्थीति? आमन्ता। अतीतेसु पादेसु सति अभिक्कमपटिक्कमो पञ्ञायतीति? न हेवं वत्तब्बे…पे॰… अतीता पब्बा अत्थीति? आमन्ता। अतीतेसु पब्बेसु सति समिञ्जनपसारणं पञ्ञायतीति? न हेवं वत्तब्बे…पे॰… अतीतो कुच्छि अत्थीति? आमन्ता। अतीतस्मिं कुच्छिस्मिं सति जिघच्छा पिपासा पञ्ञायतीति? न हेवं वत्तब्बे…पे॰…।
अतीतो कायो अत्थीति? आमन्ता। अतीतो कायो पग्गहनिग्गहुपगो छेदनभेदनुपगो काकेहि गिज्झेहि कुललेहि साधारणोति? न हेवं वत्तब्बे…पे॰… अतीते काये विसं कमेय्य , सत्थं कमेय्य, अग्गि कमेय्याति? न हेवं वत्तब्बे…पे॰… लब्भा अतीतो कायो अद्दुबन्धनेन बन्धितुं, रज्जुबन्धनेन बन्धितुं, सङ्खलिकबन्धनेन बन्धितुं, गामबन्धनेन बन्धितुं, निगमबन्धनेन बन्धितुं, नगरबन्धनेन बन्धितुं, जनपदबन्धनेन बन्धितुं, कण्ठपञ्चमेहि बन्धनेहि बन्धितुन्ति? न हेवं वत्तब्बे…पे॰…।
अतीतो आपो अत्थीति? आमन्ता। तेन आपेन आपकरणीयं करोतीति? न हेवं वत्तब्बे…पे॰… अतीतो तेजो अत्थीति? आमन्ता। तेन तेजेन तेजकरणीयं करोतीति? न हेवं वत्तब्बे…पे॰… अतीतो वायो अत्थीति? आमन्ता। तेन वायेन वायकरणीयं करोतीति? न हेवं वत्तब्बे…पे॰…।

अतीतक्खन्धादिसमोधानकथा

२९४. अतीतो रूपक्खन्धो अत्थि, अनागतो रूपक्खन्धो अत्थि, पच्चुप्पन्नो रूपक्खन्धो अत्थीति? आमन्ता। तयो रूपक्खन्धाति? न हेवं वत्तब्बे …पे॰… अतीता पञ्चक्खन्धा अत्थि, अनागता पञ्चक्खन्धा अत्थि, पच्चुप्पन्ना पञ्चक्खन्धा अत्थीति? आमन्ता। पन्नरसक्खन्धाति? न हेवं वत्तब्बे…पे॰…।
अतीतं चक्खायतनं अत्थि, अनागतं चक्खायतनं अत्थि, पच्चुप्पन्नं चक्खायतनं अत्थीति? आमन्ता। तीणि चक्खायतनानीति? न हेवं वत्तब्बे…पे॰… अतीतानि द्वादसायतनानि अत्थि, अनागतानि द्वादसायतनानि अत्थि, पच्चुप्पन्नानि द्वादसायतनानि अत्थीति? आमन्ता। छत्तिंसायतनानीति? न हेवं वत्तब्बे…पे॰…।
अतीता चक्खुधातु अत्थि, अनागता चक्खुधातु अत्थि, पच्चुप्पन्ना चक्खुधातु अत्थीति? आमन्ता। तिस्सो चक्खुधातुयोति? न हेवं वत्तब्बे…पे॰… अतीता अट्ठारस धातुयो अत्थि, अनागता अट्ठारस धातुयो अत्थि, पच्चुप्पन्ना अट्ठारस धातुयो अत्थीति? आमन्ता। चतुपञ्ञास धातुयोति? न हेवं वत्तब्बे…पे॰…।
अतीतं चक्खुन्द्रियं अत्थि, अनागतं चक्खुन्द्रियं अत्थि, पच्चुप्पन्नं चक्खुन्द्रियं अत्थीति ? आमन्ता। तीणि चक्खुन्द्रियानीति? न हेवं वत्तब्बे…पे॰… अतीतानि बावीसतिन्द्रियानि अत्थि, अनागतानि बावीसतिन्द्रियानि अत्थि, पच्चुप्पन्नानि बावीसतिन्द्रियानि अत्थीति? आमन्ता। छसट्ठिन्द्रियानीति? न हेवं वत्तब्बे…पे॰…।
अतीतो राजा चक्कवत्ती अत्थि, अनागतो राजा चक्कवत्ती अत्थि, पच्चुप्पन्नो राजा चक्कवत्ती अत्थीति? आमन्ता। तिण्णन्नं राजूनं चक्कवत्तीनं सम्मुखीभावो होतीति? न हेवं वत्तब्बे…पे॰…।
अतीतो सम्मासम्मुद्धो अत्थि, अनागतो सम्मासम्बुद्धो अत्थि, पच्चुप्पन्नो सम्मासम्बुद्धो अत्थीति? आमन्ता। तिण्णन्नं सम्मासम्बुद्धानं सम्मुखीभावो होतीति? न हेवं वत्तब्बे…पे॰…।

पदसोधनकथा

२९५. अतीतं अत्थीति? आमन्ता । अत्थि अतीतन्ति? अत्थि सिया अतीतं, सिया न्वातीतन्ति।
आजानाहि निग्गहम्। हञ्चि अतीतं अत्थि, अत्थि सिया अतीतं, सिया न्वातीतं, तेनातीतं न्वातीतं, न्वातीतं अतीतन्ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘अतीतं अत्थि अत्थि सिया अतीतं, सिया न्वातीतं, तेनातीतं न्वातीतं, न्वातीतं अतीत’’’न्ति मिच्छा।
नो चे पन अतीतं न्वातीतं न्वातीतं अतीतन्ति, नो च वत रे वत्तब्बे – ‘‘अतीतं अत्थि अत्थि सिया अतीतं, सिया न्वातीत’’न्ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘अतीतं अत्थि अत्थि सिया अतीतं, सिया न्वातीतं, तेनातीतं न्वातीतं, न्वातीतं अतीत’’’न्ति मिच्छा।
अनागतं अत्थीति? आमन्ता। अत्थि अनागतन्ति? अत्थि सिया अनागतं, सिया न्वानागतन्ति।
आजानाहि निग्गहम्। हञ्चि अनागतं अत्थि अत्थि सिया अनागतं सिया न्वानागतं, तेनानागतं न्वानागतं, न्वानागतं अनागतन्ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘अनागतं अत्थि अत्थि सिया अनागतं, सिया न्वानागतं, तेनानागतं न्वानागतं, न्वानागतं अनागत’’’न्ति मिच्छा।
नो चे पनानागतं न्वानागतं न्वानागतं अनागतन्ति, नो च वत रे वत्तब्बे – ‘‘अनागतं अत्थि अत्थि सिया अनागतं, सिया न्वानागत’’न्ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘अनागतं अत्थि अत्थि सिया अनागतं, सिया न्वानागतं, तेनानागतं न्वानागतं, न्वानागतं अनागत’’’न्ति मिच्छा।
पच्चुप्पन्नं अत्थीति, आमन्ता। अत्थि पच्चुप्पन्नन्ति? अत्थि सिया पच्चुप्पन्नं, सिया नो पच्चुप्पन्नन्ति।
आजानाहि निग्गहम्। हञ्चि पच्चुप्पन्नं अत्थि अत्थि सिया पच्चुप्पन्नं, सिया नो पच्चुप्पन्नं, तेन पच्चुप्पन्नं, नो पच्चुप्पन्नं, नो पच्चुप्पन्नं पच्चुप्पन्नन्ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पच्चुप्पन्नं अत्थि अत्थि सिया पच्चुप्पन्नं, सिया नो पच्चुप्पन्नं, तेन पच्चुप्पन्नं नो पच्चुप्पन्नं, नो पच्चुप्पन्नं पच्चुप्पन्न’’’न्ति मिच्छा।
नो चे पन पच्चुप्पन्नं नो पच्चुप्पन्नं, नो पच्चुप्पन्नं पच्चुप्पन्नन्ति, नो च वत रे वत्तब्बे – ‘‘पच्चुप्पन्नं अत्थि अत्थि सिया पच्चुप्पन्नं, सिया नो पच्चुप्पन्न’’न्ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पच्चुप्पन्नं अत्थि अत्थि सिया पच्चुप्पन्नं, सिया नो पच्चुप्पन्नं, तेन पच्चुप्पन्नं नो पच्चुप्पन्नं, नो पच्चुप्पन्नं पच्चुप्पन्न’’’न्ति मिच्छा।
निब्बानं अत्थीति? आमन्ता। अत्थि निब्बानन्ति? अत्थि सिया निब्बानं सिया नो निब्बानन्ति।
आजानाहि निग्गहम्। हञ्चि निब्बानं अत्थि अत्थि सिया निब्बानं, सिया नो निब्बानं, तेन निब्बानं नो निब्बानं, नो निब्बानं निब्बानन्ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘निब्बानं अत्थि अत्थि सिया निब्बानं, सिया नो निब्बानं, तेन निब्बानं नो निब्बानं, नो निब्बानं निब्बान’’’न्ति मिच्छा।
नो चे पन निब्बानं नो निब्बानं, नो निब्बानं निब्बानन्ति, नो च वत रे वत्तब्बे – ‘‘निब्बानं अत्थि अत्थि सिया निब्बानं, सिया नो निब्बान’’न्ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘निब्बानं अत्थि अत्थि सिया निब्बानं, सिया नो निब्बानं, तेन निब्बानं नो निब्बानं, नो निब्बानं निब्बान’’’न्ति मिच्छा।

सुत्तसाधनम्

२९६. न वत्तब्बं – ‘‘अतीतं अत्थि, अनागतं अत्थी’’ति? आमन्ता। ननु वुत्तं भगवता – ‘‘यं किञ्चि, भिक्खवे, रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा – अयं वुच्चति रूपक्खन्धो। या काचि वेदना… या काचि सञ्ञा… ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा – अयं वुच्चति विञ्ञाणक्खन्धो’’ति [सं॰ नि॰ ३.४८]। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि अतीतं अत्थि, अनागतं अत्थीति।
अतीतं अत्थि, अनागतं अत्थीति? आमन्ता। ननु वुत्तं भगवता – ‘‘तयोमे, भिक्खवे, निरुत्तिपथा अधिवचनपथा पञ्ञत्तिपथा असङ्किण्णा असङ्किण्णपुब्बा न सङ्कियन्ति न सङ्कियिस्सन्ति अप्पटिकुट्ठा समणेहि ब्राह्मणेहि विञ्ञूहि। कतमे तयो? यं, भिक्खवे, रूपं अतीतं निरुद्धं विगतं विपरिणतं ‘अहोसी’ति तस्स सङ्खा, ‘अहोसी’ति तस्स समञ्ञा, ‘अहोसी’ति तस्स पञ्ञत्ति; न तस्स सङ्खा ‘अत्थी’ति, न तस्स सङ्खा ‘भविस्सती’ति। या वेदना…पे॰… या सञ्ञा… ये सङ्खारा… यं विञ्ञाणं अतीतं निरुद्धं विगतं विपरिणतं ‘अहोसी’ति तस्स सङ्खा, ‘अहोसी’ति तस्स समञ्ञा, ‘अहोसी’ति तस्स पञ्ञत्ति; न तस्स सङ्खा ‘अत्थी’ति, न तस्स सङ्खा ‘भविस्सती’ति।
‘‘यं, भिक्खवे, रूपं अजातं अपातुभूतं ‘भविस्सती’ति तस्स सङ्खा, ‘भविस्सती’ति तस्स समञ्ञा, ‘भविस्सती’ति तस्स पञ्ञत्ति; न तस्स सङ्खा ‘अत्थी’ति, न तस्स सङ्खा ‘अहोसी’ति। या वेदना…पे॰… या सञ्ञा… ये सङ्खारा… यं विञ्ञाणं अजातं अपातुभूतं ‘भविस्सती’ति तस्स सङ्खा, ‘भविस्सती’ति तस्स समञ्ञा, ‘भविस्सती’ति तस्स पञ्ञत्ति; न तस्स सङ्खा ‘अत्थी’ति, न तस्स सङ्खा ‘अहोसी’ति।
‘‘यं, भिक्खवे, रूपं जातं पातुभूतं ‘अत्थी’ति तस्स सङ्खा, ‘अत्थी’ति तस्स समञ्ञा, ‘अत्थी’ति तस्स पञ्ञत्ति; न तस्स सङ्खा ‘अहोसी’ति, न तस्स सङ्खा ‘भविस्सती’ति। या वेदना…पे॰… या सञ्ञा… ये सङ्खारा… यं विञ्ञाणं जातं पातुभूतं ‘अत्थी’ति तस्स सङ्खा, ‘अत्थी’ति तस्स समञ्ञा, ‘अत्थी’ति तस्स पञ्ञत्ति; न तस्स सङ्खा ‘अहोसी’ति, न तस्स सङ्खा ‘भविस्सती’ति। इमे खो, भिक्खवे, तयो निरुत्तिपथा अधिवचनपथा पञ्ञत्तिपथा असङ्किण्णा असङ्किण्णपुब्बा न सङ्कियन्ति न सङ्कियिस्सन्ति अप्पटिकुट्ठा समणेहि ब्राह्मणेहि विञ्ञूहि।
‘‘येपि ते, भिक्खवे, अहेसुं उक्कला वस्सभञ्ञा अहेतुकवादा अकिरियवादा नत्थिकवादा, तेपिमे तयो निरुत्तिपथे अधिवचनपथे पञ्ञत्तिपथे न गरहितब्बं न पटिक्कोसितब्बं अमञ्ञिंसु। तं किस्स हेतु? निन्दाब्यारोसउपारम्भभया’’ति [संयुत्तनिकाये]। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘अतीतं अत्थि, अनागतं अत्थी’’ति।
अतीतं अत्थीति? आमन्ता। ननु आयस्मा फग्गुनो भगवन्तं एतदवोच – ‘‘अत्थि नु खो तं, भन्ते, चक्खुं येन चक्खुना अतीते बुद्धे परिनिब्बुते छिन्नपपञ्चे छिन्नवटुमे परियादिन्नवट्टे सब्बदुक्खवीतिवत्ते पञ्ञापयमानो पञ्ञापेय्याति। अत्थि नु खो सा, भन्ते, जिव्हा…पे॰… अत्थि नु खो सो, भन्ते, मनो येन मनेन अतीते बुद्धे परिनिब्बुते छिन्नपपञ्चे छिन्नवटुमे परियादिन्नवट्टे सब्बदुक्खवीतिवत्ते पञ्ञापयमानो पञ्ञापेय्या’’ति।
‘‘नत्थि खो तं, फग्गुन, चक्खुं येन चक्खुना अतीते बुद्धे परिनिब्बुते छिन्नपपञ्चे छिन्नवटुमे परियादिन्नवट्टे सब्बदुक्खवीतिवत्ते पञ्ञापयमानो पञ्ञापेय्य। नत्थि खो सा, फग्गुन, जिव्हा…पे॰… नत्थि नु खो सो, फग्गुन, मनो येन मनेन अतीते बुद्धे परिनिब्बुते छिन्नपपञ्चे छिन्नवटुमे परियादिन्नवट्टे सब्बदुक्खवीतिवत्ते पञ्ञापयमानो पञ्ञापेय्या’’ति [सं॰ नि॰ ४.८३]। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘अतीतं अत्थी’’ति।
अतीतं अत्थीति? आमन्ता। ननु आयस्मा नन्दको एतदवोच – ‘‘अहु पुब्बे लोभो तदहु अकुसलं, सो एतरहि नत्थि, इच्चेतं कुसलम्। अहु पुब्बे दोसो… अहु पुब्बे मोहो, तदहु अकुसलं, सो एतरहि नत्थि, इच्चेतं कुसल’’न्ति [अङ्गुत्तरनिकाये]। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘अतीतं अत्थी’’ति।
न वत्तब्बं – ‘‘अनागतं अत्थी’’ति? आमन्ता। ननु वुत्तं भगवता – ‘‘कबळीकारे चे, भिक्खवे, आहारे अत्थि रागो, अत्थि नन्दी, अत्थि तण्हा; पतिट्ठितं तत्थ विञ्ञाणं विरूळ्हम्। यत्थ पतिट्ठितं विञ्ञाणं विरूळ्हं, अत्थि तत्थ नामरूपस्स अवक्कन्ति। यत्थ अत्थि नामरूपस्स अवक्कन्ति, अत्थि तत्थ सङ्खारानं वुद्धि। यत्थ अत्थि सङ्खारानं वुद्धि, अत्थि तत्थ आयतिं पुनब्भवाभिनिब्बत्ति। यत्थ अत्थि आयतिं पुनब्भवाभिनिब्बत्ति, अत्थि तत्थ आयतिं जातिजरामरणम्। यत्थ अत्थि आयतिं जातिजरामरणं, ससोकं तं, भिक्खवे, सरजं [सदरं (सं॰ नि॰ २.६४) तदेव युत्ततरं] सउपायासन्ति वदामि।
‘‘फस्से चे, भिक्खवे, आहारे… मनोसञ्चेतनाय चे, भिक्खवे, आहारे… विञ्ञाणे चे, भिक्खवे, आहारे अत्थि रागो, अत्थि नन्दी…पे॰… सरजं सउपायासन्ति वदामी’’ति [सं॰ नि॰ २.६४]। अत्थेव सुत्तन्तोति? आमन्ता । तेन हि अनागतं अत्थीति।
अनागतं अत्थीति? आमन्ता। ननु वुत्तं भगवता – ‘‘कबळीकारे चे, भिक्खवे, आहारे नत्थि रागो, नत्थि नन्दी, नत्थि तण्हा; अप्पतिट्ठितं तत्थ विञ्ञाणं अविरूळ्हम्। यत्थ विञ्ञाणं अप्पतिट्ठितं अविरूळ्हं, नत्थि तत्थ नामरूपस्स अवक्कन्ति। यत्थ नत्थि नामरूपस्स अवक्कन्ति, नत्थि तत्थ सङ्खारानं वुद्धि। यत्थ नत्थि सङ्खारानं वुद्धि, नत्थि तत्थ आयतिं पुनब्भवाभिनिब्बत्ति। यत्थ नत्थि आयतिं पुनब्भवाभिनिब्बत्ति, नत्थि तत्थ आयतिं जातिजरामरणम्। यत्थ नत्थि आयतिं जातिजरामरणं, असोकं तं, भिक्खवे, अरजं अनुपायासन्ति वदामि।
‘‘फस्से चे, भिक्खवे, आहारे… मनोसञ्चेतनाय चे, भिक्खवे, आहारे… विञ्ञाणे चे, भिक्खवे, आहारे नत्थि रागो, नत्थि नन्दी…पे॰… अरजं अनुपायासन्ति वदामी’’ति [सं॰ नि॰ २.६४]। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘अनागतं अत्थी’’ति।
सब्बमत्थीतिकथा निट्ठिता।