१३. तेरसमनयो

१३. तेरसमनयो
१३. असङ्गहितेनसम्पयुत्तविप्पयुत्तपदनिद्देसो
४४८. रूपक्खन्धेन ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, ते धम्मा कतिहि खन्धेहि कतिहायतनेहि कतिहि धातूहि सम्पयुत्ता? ते धम्मा तीहि खन्धेहि सम्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता। कतिहि विप्पयुत्ता? एकेन खन्धेन दसहायतनेहि दसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता।
४४९. धम्मायतनेन ये धम्मा… धम्मधातुया ये धम्मा… इत्थिन्द्रियेन ये धम्मा… पुरिसिन्द्रियेन ये धम्मा… जीवितिन्द्रियेन ये धम्मा… विञ्ञाणपच्चया नामरूपेन ये धम्मा… असञ्ञाभवेन ये धम्मा… एकवोकारभवेन ये धम्मा… जातिया ये धम्मा… जराय ये धम्मा… मरणेन ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता…पे॰… ते धम्मा तीहि खन्धेहि सम्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता। कतिहि विप्पयुत्ता? एकेन खन्धेन दसहायतनेहि दसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता।
४५०. अरूपभवेन ये धम्मा… नेवसञ्ञानासञ्ञाभवेन ये धम्मा… चतुवोकारभवेन ये धम्मा… इद्धिपादेन ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता , ते धम्मा कतिहि खन्धेहि कतिहायतनेहि कतिहि धातूहि सम्पयुत्ताति ? नत्थि? कतिहि विप्पयुत्ता? चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता।
४५१. कुसलेहि धम्मेहि ये धम्मा… अकुसलेहि धम्मेहि ये धम्मा… सुखाय वेदनाय सम्पयुत्तेहि धम्मेहि ये धम्मा… दुक्खाय वेदनाय सम्पयुत्तेहि धम्मेहि ये धम्मा… अदुक्खमसुखाय वेदनाय सम्पयुत्तेहि धम्मेहि ये धम्मा… विपाकेहि धम्मेहि ये धम्मा… विपाकधम्मधम्मेहि ये धम्मा… अनुपादिन्नअनुपादानियेहि धम्मेहि ये धम्मा… संकिलिट्ठसंकिलेसिकेहि धम्मेहि ये धम्मा… असंकिलिट्ठअसंकिलेसिकेहि धम्मेहि ये धम्मा… सवितक्कसविचारेहि धम्मेहि ये धम्मा… अवितक्कविचारमत्तेहि धम्मेहि ये धम्मा… पीतिसहगतेहि धम्मेहि ये धम्मा… सुखसहगतेहि धम्मेहि ये धम्मा… उपेक्खासहगतेहि धम्मेहि ये धम्मा… दस्सनेन पहातब्बेहि धम्मेहि ये धम्मा… भावनाय पहातब्बेहि धम्मेहि ये धम्मा… दस्सनेन पहातब्बहेतुकेहि धम्मेहि ये धम्मा… भावनाय पहातब्बहेतुकेहि धम्मेहि ये धम्मा… आचयगामीहि धम्मेहि ये धम्मा… अपचयगामीहि धम्मेहि ये धम्मा… सेक्खेहि धम्मेहि ये धम्मा… असेक्खेहि धम्मेहि ये धम्मा… महग्गतेहि धम्मेहि ये धम्मा… अप्पमाणेहि धम्मेहि ये धम्मा… परित्तारम्मणेहि धम्मेहि ये धम्मा… महग्गतारम्मणेहि धम्मेहि ये धम्मा… अप्पमाणारम्मणेहि धम्मेहि ये धम्मा… हीनेहि धम्मेहि ये धम्मा… पणीतेहि धम्मेहि ये धम्मा… मिच्छत्तनियतेहि धम्मेहि ये धम्मा… सम्मत्तनियतेहि धम्मेहि ये धम्मा… मग्गारम्मणेहि धम्मेहि ये धम्मा… मग्गहेतुकेहि धम्मेहि ये धम्मा… मग्गाधिपतीहि धम्मेहि ये धम्मा… अतीतारम्मणेहि धम्मेहि ये धम्मा… अनागतारम्मणेहि धम्मेहि ये धम्मा… पच्चुप्पन्नारम्मणेहि धम्मेहि ये धम्मा… अज्झत्तारम्मणेहि धम्मेहि ये धम्मा… बहिद्धारम्मणेहि धम्मेहि ये धम्मा… अज्झत्तबहिद्धारम्मणेहि धम्मेहि ये धम्मा… सहेतुकेहि धम्मेहि ये धम्मा… हेतुसम्पयुत्तेहि धम्मेहि ये धम्मा… सहेतुकेहि चेव न च हेतूहि धम्मेहि ये धम्मा… हेतुसम्पयुत्तेहि चेव न च हेतूहि धम्मेहि ये धम्मा… न हेतुसहेतुकेहि धम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, ते धम्मा कतिहि खन्धेहि कतिहायतनेहि कतिहि धातूहि सम्पयुत्ताति? नत्थि। कतिहि विप्पयुत्ता? चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता।
४५२. रूपीहि धम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता… ते धम्मा तीहि खन्धेहि सम्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता। कतिहि विप्पयुत्ता? एकेन खन्धेन दसहायतनेहि दसहि धातूहि विप्पयुत्ता ; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता।
४५३. अरूपीहि धम्मेहि ये धम्मा… लोकुत्तरेहि धम्मेहि ये धम्मा… अनासवेहि धम्मेहि ये धम्मा… आसवसम्पयुत्तेहि धम्मेहि ये धम्मा… आसवविप्पयुत्तेहि चेव नो च आसवेहि धम्मेहि ये धम्मा… आसवविप्पयुत्तेहि अनासवेहि धम्मेहि ये धम्मा… असंयोजनियेहि धम्मेहि ये धम्मा… अगन्थनियेहि धम्मेहि ये धम्मा… अनोघनियेहि धम्मेहि ये धम्मा… अयोगनियेहि धम्मेहि ये धम्मा… अनीवरणियेहि धम्मेहि ये धम्मा… अपरामट्ठेहि धम्मेहि ये धम्मा… परामाससम्पयुत्तेहि धम्मेहि ये धम्मा… परामासविप्पयुत्तेहि अपरामट्ठेहि धम्मेहि ये धम्मा… सारम्मणेहि धम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, ते धम्मा कतिहि खन्धेहि कतिहायतनेहि कतिहि धातूहि सम्पयुत्ताति? नत्थि। कतिहि विप्पयुत्ता? चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता।
४५४. अनारम्मणेहि धम्मेहि ये धम्मा… नो चित्तेहि धम्मेहि ये धम्मा… चित्तविप्पयुत्तेहि धम्मेहि ये धम्मा … चित्तविसंसट्ठेहि धम्मेहि ये धम्मा… चित्तसमुट्ठानेहि धम्मेहि ये धम्मा… चित्तसहभूहि धम्मेहि ये धम्मा… चित्तानुपरिवत्तीहि धम्मेहि ये धम्मा… बाहिरेहि धम्मेहि ये धम्मा… उपादाधम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गेन असङ्गहिता, ते धम्मा कतिहि खन्धेहि कतिहायतनेहि कतिहि धातूहि सम्पयुत्ता? ते धम्मा तीहि खन्धेहि सम्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता। कतिहि विप्पयुत्ता? एकेन खन्धेन दसहायतनेहि दसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता।
४५५. अनुपादानियेहि धम्मेहि ये धम्मा… उपादानसम्पयुत्तेहि धम्मेहि ये धम्मा… उपादानसम्पयुत्तेहि चेव नो च उपादानेहि धम्मेहि ये धम्मा… उपादानविप्पयुत्तेहि अनुपादानियेहि धम्मेहि ये धम्मा… असंकिलेसिकेहि धम्मेहि ये धम्मा… असंकिलिट्ठेहि धम्मेहि ये धम्मा… किलेससम्पयुत्तेहि धम्मेहि ये धम्मा… संकिलिट्ठेहि चेव नो च किलेसेहि धम्मेहि ये धम्मा… किलेससम्पयुत्तेहि चेव नो च किलेसेहि धम्मेहि ये धम्मा… किलेसविप्पयुत्तेहि असंकिलेसिकेहि धम्मेहि ये धम्मा… दस्सनेन पहातब्बेहि धम्मेहि ये धम्मा… भावनाय पहातब्बेहि धम्मेहि ये धम्मा… दस्सनेन पहातब्बहेतुकेहि धम्मेहि ये धम्मा… भावनाय पहातब्बहेतुकेहि धम्मेहि ये धम्मा… सवितक्केहि धम्मेहि ये धम्मा… सविचारेहि धम्मेहि ये धम्मा… सप्पीतिकेहि धम्मेहि ये धम्मा… पीतिसहगतेहि धम्मेहि ये धम्मा… सुखसहगतेहि धम्मेहि ये धम्मा… उपेक्खासहगतेहि धम्मेहि ये धम्मा… न कामावचरेहि धम्मेहि ये धम्मा… रूपावचरेहि धम्मेहि ये धम्मा… अरूपावचरेहि धम्मेहि ये धम्मा… अपरियापन्नेहि धम्मेहि ये धम्मा… निय्यानिकेहि धम्मेहि ये धम्मा … नियतेहि धम्मेहि ये धम्मा… अनुत्तरेहि धम्मेहि ये धम्मा… सरणेहि धम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, ते धम्मा कतिहि खन्धेहि कतिहायतनेहि कतिहि धातूहि सम्पयुत्ताति? नत्थि। कतिहि विप्पयुत्ता? चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता।
रूपञ्च धम्मायतनं धम्मधातु, इत्थिपुमं जीवितं नामरूपम्।
द्वे भवा जातिजरा मच्चुरूपं, अनारम्मणं नो चित्तं चित्तेन विप्पयुत्तं॥
विसंसट्ठं समुट्ठानसहभु, अनुपरिवत्ति बाहिरं उपादा।
द्वे विसयो एसनयो सुबुद्धोति॥
असङ्गहितेनसम्पयुत्तविप्पयुत्तपदनिद्देसो तेरसमो।