८. अट्ठमनयो
८. विप्पयुत्तेनसम्पयुत्तपदनिद्देसो
३१७. रूपक्खन्धेन ये धम्मा विप्पयुत्ता, ते धम्मा कतिहि खन्धेहि कतिहायतनेहि कतिहि धातूहि सम्पयुत्ताति? नत्थि।
३१८. वेदनाक्खन्धेन ये धम्मा… सञ्ञाक्खन्धेन ये धम्मा… सङ्खारक्खन्धेन ये धम्मा… विञ्ञाणक्खन्धेन ये धम्मा…पे॰… सरणेहि धम्मेहि ये धम्मा… अरणेहि धम्मेहि ये धम्मा विप्पयुत्ता, ते धम्मा कतिहि खन्धेहि कतिहायतनेहि कतिहि धातूहि सम्पयुत्ताति? नत्थि।
धम्मायतनं धम्मधातु, अथ जीवितं नामरूपम्।
सळायतनं जातिजरामतं, द्वे च तिके न लब्भरे॥
पठमन्तरे सत्त च, गोच्छके दस अपरन्ते।
चुद्दस छ च मत्थके, इच्चेते सत्तचत्तालीस धम्मा।
समुच्छेदे न लब्भन्ति, मोघपुच्छकेन चाति॥
विप्पयुत्तेनसम्पयुत्तपदनिद्देसो अट्ठमो।