०७. सत्तमनयो

७. सत्तमनयो
७. सम्पयुत्तेनविप्पयुत्तपदनिद्देसो
३०६. वेदनाक्खन्धेन ये धम्मा… सञ्ञाक्खन्धेन ये धम्मा… सङ्खारक्खन्धेन ये धम्मा… विञ्ञाणक्खन्धेन ये धम्मा… मनायतनेन ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता, ते धम्मा कतिहि खन्धेहि कतिहायतनेहि कतिहि धातूहि विप्पयुत्ता? ते धम्मा चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता।
३०७. चक्खुविञ्ञाणधातुया ये धम्मा…पे॰… मनोधातुया ये धम्मा… मनोविञ्ञाणधातुया ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा न केहिचि खन्धेहि न केहिचि आयतनेहि एकाय धातुया विप्पयुत्ता।
३०८. मनिन्द्रियेन ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता।
३०९. उपेक्खिन्द्रियेन ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा न केहिचि खन्धेहि न केहिचि आयतनेहि पञ्चहि धातूहि विप्पयुत्ता।
३१०. सङ्खारपच्चया विञ्ञाणेन ये धम्मा… सळायतनपच्चया फस्सेन ये धम्मा… फस्सपच्चया वेदनाय ये धम्मा… फस्सेन ये धम्मा… वेदनाय ये धम्मा… सञ्ञाय ये धम्मा… चेतनाय ये धम्मा… चित्तेन ये धम्मा… मनसिकारेन ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता।
३११. अधिमोक्खेन ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा न केहिचि खन्धेहि न केहिचि आयतनेहि एकाय धातुया विप्पयुत्ता।
३१२. अदुक्खमसुखाय वेदनाय सम्पयुत्तेहि धम्मेहि ये धम्मा… उपेक्खासहगतेहि धम्मेहि ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा न केहिचि खन्धेहि न केहिचि आयतनेहि पञ्चहि धातूहि विप्पयुत्ता।
३१३. सवितक्कसविचारेहि धम्मेहि ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा न केहिचि खन्धेहि न केहिचि आयतनेहि एकाय धातुया विप्पयुत्ता।
३१४. चित्तेहि धम्मेहि ये धम्मा… चेतसिकेहि धम्मेहि ये धम्मा… चित्तसम्पयुत्तेहि धम्मेहि ये धम्मा … चित्तसंसट्ठेहि धम्मेहि ये धम्मा… चित्तसंसट्ठसमुट्ठानेहि धम्मेहि ये धम्मा… चित्तसंसट्ठसमुट्ठानसहभूहि धम्मेहि ये धम्मा… चित्तसंसट्ठसमुट्ठानानुपरिवत्तीहि धम्मेहि ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता।
३१५. सवितक्केहि धम्मेहि ये धम्मा… सविचारेहि धम्मेहि ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा न केहिचि खन्धेहि न केहिचि आयतनेहि एकाय धातुया विप्पयुत्ता।
३१६. उपेक्खासहगतेहि धम्मेहि ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता, ते धम्मा कतिहि खन्धेहि कतिहायतनेहि कतिहि धातूहि विप्पयुत्ता? ते धम्मा न केहिचि खन्धेहि न केहिचि आयतनेहि पञ्चहि धातूहि विप्पयुत्ता।
खन्धा चतुरो आयतनञ्च मेकम्।
धातूसु सत्त द्वेपि च इन्द्रियतो॥
तयो पटिच्च तथरिव फस्सपञ्चमा।
अधिमुच्चना मनसि तिकेसु तीणि॥
सत्तन्तरा द्वे च मनेन युत्ता।
वितक्कविचारणा उपेक्खकाय चाति॥
सम्पयुत्तेनविप्पयुत्तपदनिद्देसो सत्तमो।