०५. पञ्चमनयो

५. पञ्चमनयो
५. असङ्गहितेनअसङ्गहितपदनिद्देसो
१९३. रूपक्खन्धेन ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, तेहि धम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, ते धम्मा कतिहि खन्धेहि कतिहायतनेहि कतिहि धातूहि असङ्गहिता? ते धम्मा एकेन खन्धेन एकेनायतनेन सत्तहि धातूहि असङ्गहिता।
१९४. वेदनाक्खन्धेन ये धम्मा… सञ्ञाक्खन्धेन ये धम्मा… सङ्खारक्खन्धेन ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा द्वीहि खन्धेहि एकादसहायतनेहि सत्तरसहि धातूहि असङ्गहिता।
१९५. विञ्ञाणक्खन्धेन ये धम्मा… मनायतनेन ये धम्मा… चक्खुविञ्ञाणधातुया ये धम्मा…पे॰… मनोधातुया ये धम्मा… मनोविञ्ञाणधातुया ये धम्मा… मनिन्द्रियेन ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा चतूहि खन्धेहि एकादसहायतनेहि एकादसहि धातूहि असङ्गहिता।
१९६. चक्खायतनेन ये धम्मा…पे॰… फोट्ठब्बायतनेन ये धम्मा… चक्खुधातुया ये धम्मा…पे॰… फोट्ठब्बधातुया ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि अट्ठहि धातूहि असङ्गहिता।
१९७. धम्मायतनेन ये धम्मा… धम्मधातुया ये धम्मा… इत्थिन्द्रियेन ये धम्मा… पुरिसिन्द्रियेन ये धम्मा… जीवितिन्द्रियेन ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा एकेन खन्धेन एकेनायतनेन सत्तहि धातूहि असङ्गहिता।
१९८. समुदयसच्चेन ये धम्मा… मग्गसच्चेन ये धम्मा… निरोधसच्चेन ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा द्वीहि खन्धेहि एकादसहायतनेहि सत्तरसहि धातूहि असङ्गहिता।
१९९. चक्खुन्द्रियेन ये धम्मा…पे॰… कायिन्द्रियेन ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि अट्ठहि धातूहि असङ्गहिता।
२००. सुखिन्द्रियेन ये धम्मा… दुक्खिन्द्रियेन ये धम्मा… सोमनस्सिन्द्रियेन ये धम्मा… दोमनस्सिन्द्रियेन ये धम्मा… उपेक्खिन्द्रियेन ये धम्मा… सद्धिन्द्रियेन ये धम्मा… वीरियिन्द्रियेन ये धम्मा… सतिन्द्रियेन ये धम्मा… समाधिन्द्रियेन ये धम्मा… पञ्ञिन्द्रियेन ये धम्मा… अनञ्ञातञ्ञस्सामीतिन्द्रियेन ये धम्मा… अञ्ञिन्द्रियेन ये धम्मा… अञ्ञाताविन्द्रियेन ये धम्मा… अविज्जाय ये धम्मा… अविज्जापच्चया सङ्खारेन ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा द्वीहि खन्धेहि एकादसहायतनेहि सत्तरसहि धातूहि असङ्गहिता।
२०१. सङ्खारपच्चया विञ्ञाणेन ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा चतूहि खन्धेहि एकादसहायतनेहि एकादसहि धातूहि असङ्गहिता।
२०२. विञ्ञाणपच्चया नामरूपेन ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा एकेन खन्धेन एकेनायतनेन सत्तहि धातूहि असङ्गहिता।
२०३. नामरूपपच्चया सळायतनेन ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा तीहि खन्धेहि एकेनायतनेन एकाय धातुया असङ्गहिता।
२०४. सळायतनपच्चया फस्सेन ये धम्मा… फस्सपच्चया वेदनाय ये धम्मा… वेदनापच्चया तण्हाय ये धम्मा… तण्हापच्चया उपादानेन ये धम्मा… कम्मभवेन ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा द्वीहि खन्धेहि एकादसहायतनेहि सत्तरसहि धातूहि असङ्गहिता।
२०५. अरूपभवेन ये धम्मा… नेवसञ्ञानासञ्ञाभवेन ये धम्मा … चतुवोकारभवेन ये धम्मा… इद्धिपादेन ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा एकेन खन्धेन दसहायतनेहि दसहि धातूहि असङ्गहिता।
२०६. असञ्ञाभवेन ये धम्मा… एकवोकारभवेन ये धम्मा… जातिया ये धम्मा… जराय ये धम्मा… मरणेन ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता , तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा एकेन खन्धेन एकेनायतनेन सत्तहि धातूहि असङ्गहिता।
२०७. परिदेवेन ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि अट्ठहि धातूहि असङ्गहिता।
२०८. सोकेन ये धम्मा… दुक्खेन ये धम्मा… दोमनस्सेन ये धम्मा… उपायासेन ये धम्मा… सतिपट्ठानेन ये धम्मा… सम्मप्पधानेन ये धम्मा… झानेन ये धम्मा… अप्पमञ्ञाय ये धम्मा… पञ्चहि इन्द्रियेहि ये धम्मा… पञ्चहि बलेहि ये धम्मा… सत्तहि बोज्झङ्गेहि ये धम्मा… अरियेन अट्ठङ्गिकेन मग्गेन ये धम्मा… फस्सेन ये धम्मा… वेदनाय ये धम्मा… सञ्ञाय ये धम्मा… चेतनाय ये धम्मा… अधिमोक्खेन ये धम्मा … मनसिकारेन ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा द्वीहि खन्धेहि एकादसहायतनेहि सत्तरसहि धातूहि असङ्गहिता।
२०९. चित्तेन ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा चतूहि खन्धेहि एकादसहायतनेहि एकादसहि धातूहि असङ्गहिता।

१. तिकम्

२१०. कुसलेहि धम्मेहि ये धम्मा… अकुसलेहि धम्मेहि ये धम्मा… सुखाय वेदनाय सम्पयुत्तेहि धम्मेहि ये धम्मा… दुक्खाय वेदनाय सम्पयुत्तेहि धम्मेहि ये धम्मा… अदुक्खमसुखाय वेदनाय सम्पयुत्तेहि धम्मेहि ये धम्मा… विपाकेहि धम्मेहि ये धम्मा… विपाकधम्मधम्मेहि ये धम्मा… अनुपादिन्नअनुपादानियेहि धम्मेहि ये धम्मा… संकिलिट्ठसंकिलेसिकेहि धम्मेहि ये धम्मा… असंकिलिट्ठअसंकिलेसिकेहि धम्मेहि ये धम्मा… सवितक्कसविचारेहि धम्मेहि ये धम्मा… अवितक्कविचारमत्तेहि धम्मेहि ये धम्मा… पीतिसहगतेहि धम्मेहि ये धम्मा… सुखसहगतेहि धम्मेहि ये धम्मा… उपेक्खासहगतेहि धम्मेहि ये धम्मा… दस्सनेन पहातब्बेहि धम्मेहि ये धम्मा… भावनाय पहातब्बेहि धम्मेहि ये धम्मा… दस्सनेन पहातब्बहेतुकेहि धम्मेहि ये धम्मा… भावनाय पहातब्बहेतुकेहि धम्मेहि ये धम्मा… आचयगामीहि धम्मेहि ये धम्मा… अपचयगामीहि धम्मेहि ये धम्मा… सेक्खेहि धम्मेहि ये धम्मा… असेक्खेहि धम्मेहि ये धम्मा… महग्गतेहि धम्मेहि ये धम्मा… अप्पमाणेहि धम्मेहि ये धम्मा… परित्तारम्मणेहि धम्मेहि ये धम्मा… महग्गतारम्मणेहि धम्मेहि ये धम्मा… अप्पमाणारम्मणेहि धम्मेहि ये धम्मा… हीनेहि धम्मेहि ये धम्मा… पणीतेहि धम्मेहि ये धम्मा… मिच्छत्तनियतेहि धम्मेहि ये धम्मा… सम्मत्तनियतेहि धम्मेहि ये धम्मा… मग्गारम्मणेहि धम्मेहि ये धम्मा… मग्गहेतुकेहि धम्मेहि ये धम्मा… मग्गाधिपतीहि धम्मेहि ये धम्मा… अतीतारम्मणेहि धम्मेहि ये धम्मा… अनागतारम्मणेहि धम्मेहि ये धम्मा… पच्चुपन्नारम्मणेहि धम्मेहि ये धम्मा… अज्झत्तारम्मणेहि धम्मेहि ये धम्मा… बहिद्धारम्मणेहि धम्मेहि ये धम्मा… अज्झत्तबहिद्धारम्मणेहि धम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा एकेन खन्धेन दसहायतनेहि दसहि धातूहि असङ्गहिता।
२११. सनिदस्सनसप्पटिघेहि धम्मेहि ये धम्मा… अनिदस्सनसप्पटिघेहि धम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि अट्ठहि धातूहि असङ्गहिता ।

२. दुकम्

२१२. हेतूहि धम्मेहि ये धम्मा… हेतूहि चेव सहेतुकेहि च धम्मेहि ये धम्मा… हेतूहि चेव हेतुसम्पयुत्तेहि च धम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा द्वीहि खन्धेहि एकादसहायतनेहि सत्तरसहि धातूहि असङ्गहिता।
२१३. सहेतुकेहि धम्मेहि ये धम्मा… हेतुसम्पयुत्तेहि धम्मेहि ये धम्मा… सहेतुकेहि चेव न च हेतूहि धम्मेहि ये धम्मा… हेतुसम्पयुत्तेहि चेव न च हेतूहि धम्मेहि ये धम्मा… न हेतुसहेतुकेहि [न हेतू सहेतुकेहि (सी॰), न हेतूहि सहेतुकेहि (स्या॰ क॰)] धम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा एकेन खन्धेन दसहायतनेहि दसहि धातूहि असङ्गहिता।
२१४. अप्पच्चयेहि धम्मेहि ये धम्मा… असङ्खतेहि धम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा द्वीहि खन्धेहि एकादसहायतनेहि सत्तरसहि धातूहि असङ्गहिता।
२१५. सनिदस्सनेहि धम्मेहि ये धम्मा… सप्पटिघेहि धम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि अट्ठहि धातूहि असङ्गहिता।
२१६. रूपीहि धम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा एकेन खन्धेन एकेनायतनेन सत्तहि धातूहि असङ्गहिता।
२१७. अरूपीहि धम्मेहि ये धम्मा… लोकुत्तरेहि धम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा एकेन खन्धेन दसहायतनेहि दसहि धातूहि असङ्गहिता।
२१८. आसवेहि धम्मेहि ये धम्मा… आसवेहि चेव सासवेहि च धम्मेहि ये धम्मा… आसवेहि चेव आसवसम्पयुत्तेहि च धम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा द्वीहि खन्धेहि एकादसहायतनेहि सत्तरसहि धातूहि असङ्गहिता।
२१९. अनासवेहि धम्मेहि ये धम्मा… आसवसम्पयुत्तेहि धम्मेहि ये धम्मा… आसवसम्पयुत्तेहि चेव नो च आसवेहि धम्मेहि ये धम्मा… आसवविप्पयुत्तेहि अनासवेहि धम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा एकेन खन्धेन दसहायतनेहि दसहि धातूहि असङ्गहिता।
२२०. संयोजनेहि धम्मेहि ये धम्मा… गन्थेहि धम्मेहि ये धम्मा… ओघेहि धम्मेहि ये धम्मा… योगेहि धम्मेहि ये धम्मा… नीवरणेहि धम्मेहि ये धम्मा… परामासेहि धम्मेहि ये धम्मा… परामासेहि चेव परामट्ठेहि च धम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा द्वीहि खन्धेहि एकादसहायतनेहि सत्तरसहि धातूहि असङ्गहिता।
२२१. अपरामट्ठेहि धम्मेहि ये धम्मा… परामाससम्पयुत्तेहि धम्मेहि ये धम्मा… परामासविप्पयुत्तेहि अपरामट्ठेहि धम्मेहि ये धम्मा… सारम्मणेहि धम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता , तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा एकेन खन्धेन दसहायतनेहि दसहि धातूहि असङ्गहिता।
२२२. अनारम्मणेहि धम्मेहि ये धम्मा… नो चित्तेहि धम्मेहि ये धम्मा… चित्तविप्पयुत्तेहि धम्मेहि ये धम्मा… चित्तविसंसट्ठेहि धम्मेहि ये धम्मा… चित्तसमुट्ठानेहि धम्मेहि ये धम्मा… चित्तसहभूहि धम्मेहि ये धम्मा… चित्तानुपरिवत्तीहि धम्मेहि ये धम्मा… बाहिरेहि धम्मेहि ये धम्मा… उपादाधम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा एकेन खन्धेन एकेनायतनेन सत्तहि धातूहि असङ्गहिता।
२२३. चित्तेहि धम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा चतूहि खन्धेहि एकादसहायतनेहि एकादसहि धातूहि असङ्गहिता।
२२४. चेतसिकेहि धम्मेहि ये धम्मा… चित्तसम्पयुत्तेहि धम्मेहि ये धम्मा… चित्तसंसट्ठेहि धम्मेहि ये धम्मा… चित्तसंसट्ठसमुट्ठानेहि धम्मेहि ये धम्मा… चित्तसंसट्ठसमुट्ठानसहभूहि धम्मेहि ये धम्मा… चित्तसंसट्ठसमुट्ठानानुपरिवत्तीहि धम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा द्वीहि खन्धेहि एकादसहायतनेहि सत्तरसहि धातूहि असङ्गहिता।
२२५. अज्झत्तिकेहि धम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा तीहि खन्धेहि एकेनायतनेन एकाय धातुया असङ्गहिता।
२२६. उपादानेहि धम्मेहि ये धम्मा… किलेसेहि धम्मेहि ये धम्मा… किलेसेहि चेव संकिलेसिकेहि च धम्मेहि ये धम्मा… किलेसेहि चेव संकिलिट्ठेहि च धम्मेहि ये धम्मा… किलेसेहि चेव किलेससम्पयुत्तेहि च धम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, तेहि धम्मेहि ये धम्मा…पे॰… ते धम्मा द्वीहि खन्धेहि एकादसहायतनेहि सत्तरसहि धातूहि असङ्गहिता।
२२७. असंकिलेसिकेहि धम्मेहि ये धम्मा… संकिलिट्ठेहि धम्मेहि ये धम्मा… किलेससम्पयुत्तेहि धम्मेहि ये धम्मा… संकिलिट्ठेहि चेव नो च किलेसेहि धम्मेहि ये धम्मा… किलेससम्पयुत्तेहि चेव नो च किलेसेहि धम्मेहि ये धम्मा… किलेसविप्पयुत्तेहि असंकिलेसिकेहि धम्मेहि ये धम्मा… दस्सनेन पहातब्बेहि धम्मेहि ये धम्मा… भावनाय पहातब्बेहि धम्मेहि ये धम्मा… दस्सनेन पहातब्बहेतुकेहि धम्मेहि ये धम्मा… भावनाय पहातब्बहेतुकेहि धम्मेहि ये धम्मा… सवितक्केहि धम्मेहि ये धम्मा… सविचारेहि धम्मेहि ये धम्मा… सप्पीतिकेहि धम्मेहि ये धम्मा… पीतिसहगतेहि धम्मेहि ये धम्मा… सुखसहगतेहि धम्मेहि ये धम्मा… उपेक्खासहगतेहि धम्मेहि ये धम्मा… न कामावचरेहि धम्मेहि ये धम्मा… रूपावचरेहि धम्मेहि ये धम्मा… अरूपावचरेहि धम्मेहि ये धम्मा… अपरियापन्नेहि धम्मेहि ये धम्मा… निय्यानिकेहि धम्मेहि ये धम्मा… नियतेहि धम्मेहि ये धम्मा… अनुत्तरेहि धम्मेहि ये धम्मा… सरणेहि धम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, तेहि धम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन असङ्गहिता धातुसङ्गहेन असङ्गहिता, ते धम्मा कतिहि खन्धेहि कतिहायतनेहि कतिहि धातूहि असङ्गहिता? ते धम्मा एकेन खन्धेन दसहायतनेहि दसहि धातूहि असङ्गहिता।
रूपञ्च धम्मायतनं धम्मधातु, इत्थिपुमं जीवितं नामरूपम्।
द्वे भवा जाति जरा मच्चुरूपं, अनारम्मणं नो चित्तं चित्तेन विप्पयुत्तं॥
विसंसट्ठं समुट्ठान-सहभु अनुपरिवत्ति।
बाहिरं उपादा द्वे, विसयो [द्वेवीसति (स्या॰)] एसनयो सुबुद्धो॥
असङ्गहितेनअसङ्गहितपदनिद्देसो पञ्चमो।