१६. ञाणविभङ्गो
१. एककमातिका
७५१. एकविधेन ञाणवत्थु – पञ्च विञ्ञाणा न हेतू, अहेतुका, हेतुविप्पयुत्ता, सप्पच्चया, सङ्खता, अरूपा, लोकिया, सासवा, संयोजनिया, गन्थनिया, ओघनिया, योगनिया, नीवरणिया, परामट्ठा, उपादानिया, संकिलेसिका, अब्याकता, सारम्मणा, अचेतसिका, विपाका, उपादिन्नुपादानिया, असंकिलिट्ठसंकिलेसिका, न सवितक्कसविचारा, न अवितक्कविचारमत्ता, अवितक्कअविचारा, न पीतिसहगता, नेव दस्सनेन न भावनाय पहातब्बा, नेव दस्सनेन न भावनाय पहातब्बहेतुका, नेवाचयगामिनापचयगामिनो, नेवसेक्खनासेक्खा , परित्ता, कामावचरा, न रूपावचरा, न अरूपावचरा, परियापन्ना, नो अपरियापन्ना, अनियता, अनिय्यानिका,
उप्पन्नवत्थुका उप्पन्नारम्मणा,
(३) पुरेजातवत्थुका पुरेजातारम्मणा
(४) अज्झत्तिकवत्थुका बाहिरारम्मणा
(५) असम्भिन्नवत्थुका असम्भिन्नारम्मणा
(६) नानावत्थुका नानारम्मणा
(७) न अञ्ञमञ्ञस्स गोचरविसयं पच्चनुभोन्ति
(८) न असमन्नाहारा उप्पज्जन्ति
(९) न अमनसिकारा उप्पज्जन्ति
(१०) न अब्बोकिण्णा उप्पज्जन्ति
(११) न अपुब्बं अचरिमं उप्पज्जन्ति
(१२) न अञ्ञमञ्ञस्स समनन्तरा उप्पज्जन्ति
(१३) पञ्च विञ्ञाणा अनाभोगा
(१४) पञ्चहि विञ्ञाणेहि न कञ्चि [किञ्चि (सी॰ क॰)] धम्मं पटिविजानाति अञ्ञत्र अभिनिपातमत्ता
(१५) पञ्चन्नं विञ्ञाणानं समनन्तरापि न कञ्चि धम्मं पटिविजानाति
(१६) पञ्चहि विञ्ञाणेहि न कञ्चि इरियापथं कप्पेति
(१७) पञ्चन्नं विञ्ञाणानं समनन्तरापि न कञ्चि इरियापथं कप्पेति
(१८) पञ्चहि विञ्ञाणेहि न कायकम्मं न वचीकम्मं पट्ठपेति
(१९) पञ्चन्नं विञ्ञाणानं समनन्तरापि न कायकम्मं न वचीकम्मं पट्ठपेति
(२०) पञ्चहि विञ्ञाणेहि न कुसलाकुसलं धम्मं समादियति
(२१) पञ्चन्नं विञ्ञाणानं समनन्तरापि न कुसलाकुसलं धम्मं समादियति
(२२) पञ्चहि विञ्ञाणेहि न समापज्जति न वुट्ठाति
(२३) पञ्चन्नं विञ्ञाणानं समनन्तरापि न समापज्जति न वुट्ठाति
(२४) पञ्चहि विञ्ञाणेहि न चवति न उप्पज्जति
(२५) पञ्चन्नं विञ्ञाणानं समनन्तरापि न चवति न उप्पज्जति
(२६) पञ्चहि विञ्ञाणेहि न सुपति न पटिबुज्झति न सुपिनं पस्सति
(२७) पञ्चन्नं विञ्ञाणानं समनन्तरापि न सुपति न पटिबुज्झति न सुपिनं पस्सति, याथावकवत्थुविभावना पञ्ञा
एवं एकविधेन ञाणवत्थु।
२. दुकमातिका
७५२. दुविधेन ञाणवत्थु –
(१) लोकिया पञ्ञा, लोकुत्तरा पञ्ञा
(२) केनचि विञ्ञेय्या पञ्ञा, केनचि न विञ्ञेय्या पञ्ञा
(३) सासवा पञ्ञा , अनासवा पञ्ञा
(४) आसवविप्पयुत्ता सासवा पञ्ञा, आसवविप्पयुत्ता अनासवा पञ्ञा
(५) संयोजनिया पञ्ञा, असंयोजनिया पञ्ञा
(६) संयोजनविप्पयुत्ता संयोजनिया पञ्ञा, संयोजनविप्पयुत्ता असंयोजनिया पञ्ञा
(७) गन्थनिया पञ्ञा, अगन्थनिया पञ्ञा
(८) गन्थविप्पयुत्ता गन्थनिया पञ्ञा, गन्थविप्पयुत्ता अगन्थनिया पञ्ञा
(९) ओघनिया पञ्ञा, अनोघनिया पञ्ञा
(१०) ओघविप्पयुत्ता ओघनिया पञ्ञा, ओघविप्पयुत्ता अनोघनिया पञ्ञा
(११) योगनिया पञ्ञा, अयोगनिया पञ्ञा
(१२) योगविप्पयुत्ता योगनिया पञ्ञा, योगविप्पयुत्ता अयोगनिया पञ्ञा
(१३) नीवरणिया पञ्ञा, अनीवरणिया पञ्ञा
(१४) नीवरणविप्पयुत्ता नीवरणिया पञ्ञा, नीवरणविप्पयुत्ता अनीवरणिया पञ्ञा
(१५) परामट्ठा पञ्ञा, अपरामट्ठा पञ्ञा
(१६) परामासविप्पयुत्ता परामट्ठा पञ्ञा, परामासविप्पयुत्ता अपरामट्ठा पञ्ञा
(१७) उपादिन्ना पञ्ञा, अनुपादिन्ना पञ्ञा
(१८) उपादानिया पञ्ञा, अनुपादानिया पञ्ञा
(१९) उपादानविप्पयुत्ता उपादानिया पञ्ञा, उपादानविप्पयुत्ता अनुपादानिया पञ्ञा
(२०) संकिलेसिका पञ्ञा, असंकिलेसिका पञ्ञा
(२१) किलेसविप्पयुत्ता संकिलेसिका पञ्ञा, किलेसविप्पयुत्ता असंकिलेसिका पञ्ञा
(२२) सवितक्का पञ्ञा, अवितक्का पञ्ञा
(२३) सविचारा पञ्ञा, अविचारा पञ्ञा
(२४) सप्पीतिका पञ्ञा, अप्पीतिका पञ्ञा
(२५) पीतिसहगता पञ्ञा, न पीतिसहगता पञ्ञा
(२६) सुखसहगता पञ्ञा, न सुखसहगता पञ्ञा
(२७) उपेक्खासहगता पञ्ञा, न उपेक्खासहगता पञ्ञा
(२८) कामावचरा पञ्ञा , न कामावचरा पञ्ञा
(२९) रूपावचरा पञ्ञा, न रूपावचरा पञ्ञा
(३०) अरूपावचरा पञ्ञा, न अरूपावचरा पञ्ञा
(३१) परियापन्ना पञ्ञा, अपरियापन्ना पञ्ञा
(३२) निय्यानिका पञ्ञा, अनिय्यानिका पञ्ञा
(३३) नियता पञ्ञा, अनियता पञ्ञा
(३४) सउत्तरा पञ्ञा , अनुत्तरा पञ्ञा
(३५) अत्थजापिका पञ्ञा, जापितत्था पञ्ञा
एवं दुविधेन ञाणवत्थु।
३. तिकमातिका
७५३. तिविधेन ञाणवत्थु –
(१) चिन्तामया पञ्ञा, सुतमया पञ्ञा, भावनामया पञ्ञा
(२) दानमया पञ्ञा, सीलमया पञ्ञा, भावनामया पञ्ञा
(३) अधिसीले पञ्ञा, अधिचित्ते पञ्ञा, अधिपञ्ञाय पञ्ञा
(४) आयकोसल्लं, अपायकोसल्लं, उपायकोसल्लम्
(५) विपाका पञ्ञा, विपाकधम्मधम्मा पञ्ञा, नेवविपाकनविपाकधम्मधम्मा पञ्ञा
(६) उपादिन्नुपादानिया पञ्ञा, अनुपादिन्नुपादानिया पञ्ञा, अनुपादिन्नअनुपादानिया पञ्ञा
(७) सवितक्कसविचारा पञ्ञा, अवितक्कविचारमत्ता पञ्ञा, अवितक्कअविचारा पञ्ञा
(८) पीतिसहगता पञ्ञा, सुखसहगता पञ्ञा, उपेक्खासहगता पञ्ञा
(९) आचयगामिनी पञ्ञा, अपचयगामिनी पञ्ञा, नेवाचयगामिनापचयगामिनी पञ्ञा
(१०) सेक्खा पञ्ञा, असेक्खा पञ्ञा, नेवसेक्खनासेक्खा पञ्ञा
(११) परित्ता पञ्ञा, महग्गता पञ्ञा, अप्पमाणा पञ्ञा
(१२) परित्तारम्मणा पञ्ञा, महग्गतारम्मणा पञ्ञा, अप्पमाणारम्मणा पञ्ञा
(१३) मग्गारम्मणा पञ्ञा, मग्गहेतुका पञ्ञा, मग्गाधिपतिनी पञ्ञा
(१४) उप्पन्ना पञ्ञा , अनुप्पन्ना पञ्ञा, उप्पादिनी पञ्ञा
(१५) अतीता पञ्ञा, अनागता पञ्ञा, पच्चुप्पन्ना पञ्ञा
(१६) अतीतारम्मणा पञ्ञा, अनागतारम्मणा पञ्ञा, पच्चुप्पन्नारम्मणा पञ्ञा
(१७) अज्झत्ता पञ्ञा, बहिद्धा पञ्ञा, अज्झत्तबहिद्धा पञ्ञा
(१८) अज्झत्तारम्मणा पञ्ञा, बहिद्धारम्मणा पञ्ञा, अज्झत्तबहिद्धारम्मणा पञ्ञा
(१९) सवितक्कसविचारा पञ्ञा अत्थि विपाका, अत्थि विपाकधम्मधम्मा, अत्थि नेवविपाकनविपाकधम्मधम्मा
(२०) अत्थि उपादिन्नुपादानिया, अत्थि अनुपादिन्नुपादानिया, अत्थि अनुपादिन्नअनुपादानिया
(२१) अत्थि पीतिसहगता, अत्थि सुखसहगता, अत्थि उपेक्खासहगता
(२२) अत्थि आचयगामिनी, अत्थि अपचयगामिनी, अत्थि नेवाचयगामिनापचयगामिनी
(२३) अत्थि सेक्खा, अत्थि असेक्खा, अत्थि नेवसेक्खनासेक्खा
(२४) अत्थि परित्ता, अत्थि महग्गता, अत्थि अप्पमाणा
(२५) अत्थि परित्तारम्मणा, अत्थि महग्गतारम्मणा, अत्थि अप्पमाणारम्मणा
(२६) अत्थि मग्गारम्मणा, अत्थि मग्गहेतुका, अत्थि मग्गाधिपतिनी
(२७) अत्थि उप्पन्ना, अत्थि अनुप्पन्ना, अत्थि उप्पादिनी
(२८) अत्थि अतीता, अत्थि अनागता , अत्थि पच्चुप्पन्ना
(२९) अत्थि अतीतारम्मणा, अत्थि अनागतारम्मणा, अत्थि पच्चुप्पन्नारम्मणा
(३०) अत्थि अज्झत्ता, अत्थि बहिद्धा, अत्थि अज्झत्तबहिद्धा
(३१) अत्थि अज्झत्तारम्मणा, अत्थि बहिद्धारम्मणा, अत्थि अज्झत्तबहिद्धारम्मणा
(३२) अवितक्कविचारमत्ता पञ्ञा अत्थि विपाका, अत्थि विपाकधम्मधम्मा, अत्थि नेवविपाकनविपाकधम्मधम्मा
(३३) अत्थि उपादिन्नुपादानिया, अत्थि अनुपादिन्नुपादानिया, अत्थि अनुपादिन्नअनुपादानिया
(३४) अत्थि आचयगामिनी, अत्थि अपचयगामिनी, अत्थि नेवाचयगामिनापचयगामिनी
(३५) अत्थि सेक्खा, अत्थि असेक्खा, अत्थि नेवसेक्खनासेक्खा
(३६) अत्थि उप्पन्ना, अत्थि अनुप्पन्ना, अत्थि उप्पादिनी
(३७) अत्थि अतीता, अत्थि अनागता, अत्थि पच्चुप्पन्ना
(३८) अत्थि अज्झत्ता, अत्थि बहिद्धा, अत्थि अज्झत्तबहिद्धा
(३९) अवितक्कअविचारा पञ्ञा अत्थि विपाका, अत्थि विपाकधम्मधम्मा, अत्थि नेवविपाकनविपाकधम्मधम्मा
(४०) अत्थि उपादिन्नुपादानिया, अत्थि अनुप्पादिन्नुपादानिया, अत्थि अनुप्पादिन्नअनुपादानिया
(४१) अत्थि पीतिसहगता, अत्थि सुखसहगता, अत्थि उपेक्खासहगता
(४२) अत्थि आचयगामिनी, अत्थि अपचयगामिनी, अत्थि नेवाचयगामिनापचयगामिनी
(४३) अत्थि सेक्खा, अत्थि असेक्खा, अत्थि नेवसेक्खनासेक्खा
(४४) अत्थि परित्तारम्मणा, अत्थि महग्गतारम्मणा, अत्थि अप्पमाणारम्मणा
(४५) अत्थि मग्गारम्मणा, अत्थि मग्गहेतुका, अत्थि मग्गाधिपतिनी
(४६) अत्थि उप्पन्ना, अत्थि अनुप्पन्ना, अत्थि उप्पादिनी
(४७) अत्थि अतीता, अत्थि अनागता, अत्थि पच्चुप्पन्ना
(४८) अत्थि अतीतारम्मणा, अत्थि अनागतारम्मणा, अत्थि पच्चुप्पन्नारम्मणा
(४९) अत्थि अज्झत्ता, अत्थि बहिद्धा, अत्थि अज्झत्तबहिद्धा
(५०) अत्थि अज्झत्तारम्मणा, अत्थि बहिद्धारम्मणा, अत्थि अज्झत्तबहिद्धारम्मणा
(५१) पीतिसहगता पञ्ञा सुखसहगता पञ्ञा अत्थि विपाका, अत्थि विपाकधम्मधम्मा, अत्थि नेवविपाकनविपाकधम्मधम्मा
(५२) अत्थि उपादिन्नुपादानिया, अत्थि अनुपादिन्नुपादानिया, अत्थि अनुपादिन्नअनुपादानिया
(५३) अत्थि सवितक्कसविचारा, अत्थि अवितक्कविचारमत्ता, अत्थि अवितक्कअविचारा
(५४) अत्थि आचयगामिनी, अत्थि अपचयगामिनी, अत्थि नेवाचयगामिनापचयगामिनी
(५५) अत्थि सेक्खा, अत्थि असेक्खा, अत्थि नेवसेक्खनासेक्खा
(५६) अत्थि परित्ता, अत्थि महग्गता, अत्थि अप्पमाणा
(५७) अत्थि परित्तारम्मणा, अत्थि महग्गतारम्मणा, अत्थि अप्पमाणारम्मणा
(५८) अत्थि मग्गारम्मणा , अत्थि मग्गहेतुका, अत्थि मग्गाधिपतिनी
(५९) अत्थि उप्पन्ना, अत्थि अनुप्पन्ना, अत्थि उप्पादिनी
(६०) अत्थि अतीता, अत्थि अनागता, अत्थि पच्चुप्पन्ना
(६१) अत्थि अतीतारम्मणा, अत्थि अनागतारम्मणा, अत्थि पच्चुप्पन्नारम्मणा
(६२) अत्थि अज्झता, अत्थि बहिद्धा, अत्थि अज्झत्तबहिद्धा
(६३) अत्थि अज्झत्तारम्मणा, अत्थि बहिद्धारम्मणा, अत्थि अज्झत्तबहिद्धारम्मणा
(६४) उपेक्खासहगता पञ्ञा अत्थि विपाका, अत्थि विपाकधम्मधम्मा, अत्थि नेवविपाकनविपाकधम्मधम्मा
(६५) अत्थि उपादिन्नुपादानिया, अत्थि अनुपादिन्नुपादानिया, अत्थि अनुपादिन्नअनुपादानिया
(६६) अत्थि आचयगामिनी, अत्थि अपचयगामिनी, अत्थि नेवाचयगामिनापचयगामिनी
(६७) अत्थि सेक्खा, अत्थि असेक्खा, अत्थि नेवसेक्खनासेक्खा
(६८) अत्थि परित्ता, अत्थि महग्गता, अत्थि अप्पमाणा
(६९) अत्थि परित्तारम्मणा, अत्थि महग्गतारम्मणा, अत्थि अप्पमाणारम्मणा
(७०) अत्थि मग्गारम्मणा, अत्थि मग्गहेतुका, अत्थि मग्गाधिपतिनी
(७१) अत्थि उप्पन्ना, अत्थि अनुप्पन्ना, अत्थि उप्पादिनी
(७२) अत्थि अतीता, अत्थि अनागता, अत्थि पच्चुप्पन्ना
(७३) अत्थि अतीतारम्मणा, अत्थि अनागतारम्मणा, अत्थि पच्चुप्पन्नारम्मणा
(७४) अत्थि अज्झत्ता, अत्थि बहिद्धा, अत्थि अज्झत्तबहिद्धा
(७५) अत्थि अज्झत्तारम्मणा, अत्थि बहिद्धारम्मणा, अत्थि अज्झत्तबहिद्धारम्मणा
एवं तिविधेन ञाणवत्थु।
४. चतुक्कमातिका
७५४. चतुब्बिधेन ञाणवत्थु –
(१) कम्मस्सकतञाणं, सच्चानुलोमिकं ञाणं, मग्गसमङ्गिस्स ञाणं, फलसमङ्गिस्स ञाणम्
(२) दुक्खे ञाणं, दुक्खसमुदये ञाणं, दुक्खनिरोधे ञाणं, दुक्खनिरोधगामिनिया पटिपदाय ञाणम्
(३) कामावचरा पञ्ञा, रूपावचरा पञ्ञा, अरूपावचरा पञ्ञा, अपरियापन्ना पञ्ञा
(४) धम्मे ञाणं, अन्वये ञाणं, परिये [परिच्चे (सब्बत्थ) पस्स दीघनिकाये] ञाणं, सम्मुतिञाणं [सम्मतिञाणं (स्या॰) पस्स दीघनिकाये]
(५) अत्थि पञ्ञा आचयाय नो अपचयाय, अत्थि पञ्ञा अपचयाय नो आचयाय, अत्थि पञ्ञा आचयाय चेव अपचयाय च, अत्थि पञ्ञा नेवाचयाय नो अपचयाय
(६) अत्थि पञ्ञा निब्बिदाय नो पटिवेधाय, अत्थि पञ्ञा पटिवेधाय नो निब्बिदाय, अत्थि पञ्ञा निब्बिदाय चेव पटिवेधाय च, अत्थि पञ्ञा नेव निब्बिदाय नो पटिवेधाय
(७) हानभागिनी पञ्ञा, ठितिभागिनी पञ्ञा, विसेसभागिनी पञ्ञा, निब्बेधभागिनी पञ्ञा
(८) चतस्सो पटिसम्भिदा
(९) चतस्सो पटिपदा
(१०) चत्तारि आरम्मणानि
(११) जरामरणे ञाणं, जरामरणसमुदये ञाणं, जरामरणनिरोधे ञाणं, जरामरणनिरोधगामिनिया पटिपदाय ञाणम्
(१२-२१) जातिया ञाणं…पे॰… भवे ञाणं…पे॰… उपादाने ञाणं…पे॰… तण्हाय ञाणं…पे॰… वेदनाय ञाणं…पे॰… फस्से ञाणं…पे॰… सळायतने ञाणं…पे॰… नामरूपे ञाणं…पे॰… विञ्ञाणे ञाणं…पे॰… सङ्खारेसु ञाणं, सङ्खारसमुदये ञाणं, सङ्खारनिरोधे ञाणं, सङ्खारनिरोधगामिनिया पटिपदाय ञाणम्। एवं चतुब्बिधेन ञाणवत्थु।
५. पञ्चकमातिका
७५५. पञ्चविधेन ञाणवत्थु –
(१) पञ्चङ्गिको सम्मासमाधि (२) पञ्चञाणिको सम्मासमाधि
एवं पञ्चविधेन ञाणवत्थु।
६. छक्कमातिका
७५६. छब्बिधेन ञाणवत्थु –
(१) छसु अभिञ्ञासु पञ्ञा
एवं छब्बिधेन ञाणवत्थु।
७. सत्तकमातिका
७५७. सत्तविधेन ञाणवत्थु –
(१) सत्तसत्तति ञाणवत्थूनि
एवं सत्तविधेन ञाणवत्थु।
८. अट्ठकमातिका
७५८. अट्ठविधेन ञाणवत्थु –
(१) चतूसु मग्गेसु, चतूसु फलेसु पञ्ञा
एवं अट्ठविधेन ञाणवत्थु।
९. नवकमातिका
७५९. नवविधेन ञाणवत्थु –
(१) नवसु अनुपुब्बविहारसमापत्तीसु पञ्ञा
एवं नवविधेन ञाणवत्थु।
१०. दसकमातिका
७६०.दसविधेन ञाणवत्थु – दस तथागतस्स तथागतबलानि येहि बलेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति। कतमानि दस?
(१) इध तथागतो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति। यम्पि तथागतो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति ।
(२) पुन चपरं तथागतो अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं पजानाति। यम्पि तथागतो अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति।
(३) पुन चपरं तथागतो सब्बत्थगामिनिं पटिपदं यथाभूतं पजानाति। यम्पि तथागतो सब्बत्थगामिनिं पटिपदं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति।
(४) पुन चपरं तथागतो अनेकधातु नानाधातुलोकं [अनेकधातुं नानाधातुं लोकं (स्या॰) म॰ नि॰ १.१४८] यथाभूतं पजानाति। यम्पि तथागतो अनेकधातु नानाधातुलोकं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति।
(५) पुन चपरं तथागतो सत्तानं नानाधिमुत्तिकतं यथाभूतं पजानाति। यम्पि तथागतो सत्तानं नानाधिमुत्तिकतं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति।
(६) पुन चपरं तथागतो परसत्तानं परपुग्गलानं इन्द्रियपरोपरियत्तं यथाभूतं पजानाति। यम्पि तथागतो परसत्तानं परपुग्गलानं इन्द्रियपरोपरियत्तं यथाभूतं पजानाति , इदम्पि तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति।
(७) पुन चपरं तथागतो झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं पजानाति। यम्पि तथागतो झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति।
(८) पुन चपरं तथागतो पुब्बेनिवासानुस्सतिं यथाभूतं पजानाति। यम्पि तथागतो पुब्बेनिवासानुस्सतिं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति।
(९) पुन चपरं तथागतो सत्तानं चुतूपपातं यथाभूतं पजानाति। यम्पि तथागतो सत्तानं चुतूपपातं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति।
(१०) पुन चपरं तथागतो आसवानं खयं यथाभूतं पजानाति। यम्पि तथागतो आसवानं खयं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति। इमानि दस तथागतस्स तथागतबलानि, येहि बलेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति।
एवं दसविधेन ञाणवत्थु।
मातिका
१. एककनिद्देसो
७६१. पञ्च विञ्ञाणा न हेतुमेव, अहेतुकमेव, हेतुविप्पयुत्तमेव, सप्पच्चयमेव, सङ्खतमेव, अरूपमेव, लोकियमेव, सासवमेव, संयोजनियमेव, गन्थनियमेव, ओघनियमेव, योगनियमेव, नीवरणियमेव, परामट्ठमेव, उपादानियमेव, संकिलेसिकमेव, अब्याकतमेव, सारम्मणमेव, अचेतसिकमेव, विपाकमेव, उपादिन्नुपादानियमेव, असंकिलिट्ठसंकिलेसिकमेव, न सवितक्कसविचारमेव, न अवितक्कविचारमत्तमेव, अवितक्कअविचारमेव, न पीतिसहगतमेव, नेव दस्सनेन न भावनाय पहातब्बमेव, नेव दस्सनेन न भावनाय पहातब्बहेतुकमेव, नेवाचयगामिनापचयगामिमेव, नेवसेक्खनासेक्खमेव, परित्तमेव, कामावचरमेव, न रूपावचरमेव, न अरूपावचरमेव, परियापन्नमेव, नो अपरियापन्नमेव, अनियतमेव, अनिय्यानिकमेव, उप्पन्नं मनोविञ्ञाणविञ्ञेय्यमेव, अनिच्चमेव, जराभिभूतमेव।
७६२. पञ्च विञ्ञाणा उप्पन्नवत्थुका, उप्पन्नारम्मणाति उप्पन्नस्मिं वत्थुस्मिं उप्पन्ने आरम्मणे उप्पज्जन्ति।
पुरेजातवत्थुका, पुरेजातारम्मणाति पुरेजातस्मिं वत्थुस्मिं पुरेजाते आरम्मणे उप्पज्जन्ति।
अज्झत्तिकवत्थुका , बाहिरारम्मणाति पञ्चन्नं विञ्ञाणानं वत्थु अज्झत्तिका आरम्मणा बाहिरा।
असम्भिन्नवत्थुका, असम्भिन्नारम्मणाति असम्भिन्नस्मिं वत्थुस्मिं असम्भिन्ने आरम्मणे उप्पज्जन्ति।
नानावत्थुका, नानारम्मणाति अञ्ञं चक्खुविञ्ञाणस्स वत्थु च आरम्मणञ्च, अञ्ञं सोतविञ्ञाणस्स वत्थु च आरम्मणञ्च, अञ्ञं घानविञ्ञाणस्स वत्थु च आरम्मणञ्च, अञ्ञं जिव्हाविञ्ञाणस्स वत्थु च आरम्मणञ्च, अञ्ञं कायविञ्ञाणस्स वत्थु च आरम्मणञ्च।
७६३. न अञ्ञमञ्ञस्स गोचरविसयं पच्चनुभोन्तीति चक्खुविञ्ञाणस्स गोचरविसयं सोतविञ्ञाणं न पच्चनुभोति, सोतविञ्ञाणस्स गोचरविसयम्पि चक्खुविञ्ञाणं न पच्चनुभोति। चक्खुविञ्ञाणस्स गोचरविसयं घानविञ्ञाणं न पच्चनुभोति, घानविञ्ञाणस्स गोचरविसयम्पि चक्खुविञ्ञाणं न पच्चनुभोति। चक्खुविञ्ञाणस्स गोचरविसयं जिव्हाविञ्ञाणं न पच्चनुभोति, जिव्हाविञ्ञाणस्स गोचरविसयम्पि चक्खुविञ्ञाणं न पच्चनुभोति। चक्खुविञ्ञाणस्स गोचरविसयं कायविञ्ञाणं न पच्चनुभोति, कायविञ्ञाणस्स गोचरविसयम्पि चक्खुविञ्ञाणं न पच्चनुभोति। सोतविञ्ञाणस्स…पे॰… घानविञ्ञाणस्स…पे॰… जिव्हाविञ्ञाणस्स…पे॰… कायविञ्ञाणस्स गोचरविसयं चक्खुविञ्ञाणं न पच्चनुभोति, चक्खुविञ्ञाणस्स गोचरविसयम्पि कायविञ्ञाणं न पच्चनुभोति। कायविञ्ञाणस्स गोचरविसयं सोतविञ्ञाणं न पच्चनुभोति, सोतविञ्ञाणस्स गोचरविसयम्पि कायविञ्ञाणं न पच्चनुभोति। कायविञ्ञाणस्स गोचरविसयं घानविञ्ञाणं न पच्चनुभोति, घानविञ्ञाणस्स गोचरविसयम्पि कायविञ्ञाणं न पच्चनुभोति। कायविञ्ञाणस्स गोचरविसयं जिव्हाविञ्ञाणं न पच्चनुभोति, जिव्हाविञ्ञाणस्स गोचरविसयम्पि कायविञ्ञाणं न पच्चनुभोति।
७६४. न असमन्नाहारा उप्पज्जन्तीति समन्नाहरन्तस्स उप्पज्जन्ति।
न अमनसिकारा उप्पज्जन्तीति मनसिकरोन्तस्स उप्पज्जन्ति।
न अब्बोकिण्णा उप्पज्जन्तीति न पटिपाटिया उप्पज्जन्ति।
न अपुब्बं अचरिमं उप्पज्जन्तीति न एकक्खणे उप्पज्जन्ति।
७६५. न अञ्ञमञ्ञस्स समनन्तरा उप्पज्जन्तीति चक्खुविञ्ञाणस्स उप्पन्नसमनन्तरा सोतविञ्ञाणं न उप्पज्जति, सोतविञ्ञाणस्स उप्पन्नसमनन्तरापि चक्खुविञ्ञाणं न उप्पज्जति। चक्खुविञ्ञाणस्स उप्पन्नसमनन्तरा घानविञ्ञाणं न उप्पज्जति, घानविञ्ञाणस्स उप्पन्नसमनन्तरापि चक्खुविञ्ञाणं न उप्पज्जति। चक्खुविञ्ञाणस्स उप्पन्नसमनन्तरा जिव्हाविञ्ञाणं न उप्पज्जति, जिव्हाविञ्ञाणस्स उप्पन्नसमनन्तरापि चक्खुविञ्ञाणं न उप्पज्जति। चक्खुविञ्ञाणस्स उप्पन्नसमनन्तरा कायविञ्ञाणं न उप्पज्जति, कायविञ्ञाणस्स उप्पन्नसमनन्तरापि चक्खुविञ्ञाणं न उप्पज्जति। सोतविञ्ञाणस्स…पे॰… घानविञ्ञाणस्स…पे॰… जिव्हाविञ्ञाणस्स…पे॰… कायविञ्ञाणस्स उप्पन्नसमनन्तरा चक्खुविञ्ञाणं न उप्पज्जति, चक्खुविञ्ञाणस्स उप्पन्नसमनन्तरापि कायविञ्ञाणं न उप्पज्जति। कायविञ्ञाणस्स उप्पन्नसमनन्तरा सोतविञ्ञाणं न उप्पज्जति, सोतविञ्ञाणस्स उप्पन्नसमनन्तरापि कायविञ्ञाणं न उप्पज्जति। कायविञ्ञाणस्स उप्पन्नसमनन्तरा घानविञ्ञाणं न उप्पज्जति, घानविञ्ञाणस्स उप्पन्नसमनन्तरापि कायविञ्ञाणं न उप्पज्जति। कायविञ्ञाणस्स उप्पन्नसमनन्तरा जिव्हाविञ्ञाणं न उप्पज्जति, जिव्हाविञ्ञाणस्स उप्पन्नसमनन्तरापि कायविञ्ञाणं न उप्पज्जति।
७६६. पञ्च विञ्ञाणा अनाभोगाति पञ्चन्नं विञ्ञाणानं नत्थि आवट्टना वा आभोगो वा समन्नाहारो वा मनसिकारो वा।
पञ्चहि विञ्ञाणेहि न कञ्चि धम्मं पटिविजानातीति पञ्चहि विञ्ञाणेहि न कञ्चि धम्मं पटिविजानाति।
अञ्ञत्र अभिनिपातमत्ताति अञ्ञत्र आपातमत्ता।
पञ्चन्नं विञ्ञाणानं समनन्तरापि न कञ्चि धम्मं पटिविजानातीति पञ्चन्नं विञ्ञाणानं समनन्तरा मनोधातुयापि न कञ्चि धम्मं पटिविजानाति।
पञ्चहि विञ्ञाणेहि न कञ्चि इरियापथं कप्पेतीति पञ्चहि विञ्ञाणेहि न कञ्चि इरियापथं कप्पेति – गमनं वा ठानं वा निसज्जं वा सेय्यं वा।
पञ्चन्नं विञ्ञाणानं समनन्तरापि न कञ्चि इरियापथं कप्पेतीति पञ्चन्नं विञ्ञाणानं समनन्तरा मनोधातुयापि न कञ्चि इरियापथं कप्पेति – गमनं वा ठानं वा निसज्जं वा सेय्यं वा।
पञ्चहि विञ्ञाणेहि न कायकम्मं न वचीकम्मं पट्ठपेतीति पञ्चहि विञ्ञाणेहि न कायकम्मं न वचीकम्मं पट्ठपेति।
पञ्चन्नं विञ्ञाणानं समनन्तरापि न कायकम्मं न वचीकम्मं पट्ठपेतीति पञ्चन्नं विञ्ञाणानं समनन्तरा मनोधातुयापि न कायकम्मं न वचीकम्मं पट्ठपेति।
पञ्चहि विञ्ञाणेहि न कुसलाकुसलं धम्मं समादियतीति पञ्चहि विञ्ञाणेहि न कुसलाकुसलं धम्मं समादियति।
पञ्चन्नं विञ्ञाणानं समनन्तरापि न कुसलाकुसलं धम्मं समादियतीति पञ्चन्नं विञ्ञाणानं समनन्तरा मनोधातुयापि न कुसलाकुसलं धम्मं समादियति।
पञ्चहि विञ्ञाणेहि न समापज्जति न वुट्ठातीति पञ्चहि विञ्ञाणेहि न समापज्जति न वुट्ठाति।
पञ्चन्नं विञ्ञाणानं समनन्तरापि न समापज्जति न वुट्ठातीति पञ्चन्नं विञ्ञाणानं समनन्तरा मनोधातुयापि न समापज्जति न वुट्ठाति।
पञ्चहि विञ्ञाणेहि न चवति न उप्पज्जतीति पञ्चहि विञ्ञाणेहि न चवति न उप्पज्जति।
पञ्चन्नं विञ्ञाणानं समनन्तरापि न चवति न उप्पज्जतीति पञ्चन्नं विञ्ञाणानं समनन्तरा मनोधातुयापि न चवति न उप्पज्जति।
पञ्चहि विञ्ञाणेहि न सुपति न पटिबुज्झति न सुपिनं पस्सतीति पञ्चहि विञ्ञाणेहि न सुपति न पटिबुज्झति न सुपिनं पस्सति।
पञ्चन्नं विञ्ञाणानं समनन्तरापि न सुपति न पटिबुज्झति न सुपिनं पस्सतीति पञ्चन्नं विञ्ञाणानं समनन्तरा मनोधातुयापि न सुपति न पटिबुज्झति न सुपिनं पस्सति। एवं याथावकवत्थुविभावना पञ्ञा।
एवं एकविधेन ञाणवत्थु।
एककम्।
२. दुकनिद्देसो
७६७. (१) तीसु भूमीसु कुसलाब्याकते पञ्ञा लोकिया पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा लोकुत्तरा पञ्ञा।
(२) सब्बाव पञ्ञा केनचि विञ्ञेय्या, केनचि न विञ्ञेय्या।
(३) तीसु भूमीसु कुसलाब्याकते पञ्ञा सासवा पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा अनासवा पञ्ञा।
(४) तीसु भूमीसु कुसलाब्याकते पञ्ञा आसवविप्पयुत्ता सासवा पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा आसवविप्पयुत्ता अनासवा पञ्ञा।
(५) तीसु भूमीसु कुसलाब्याकते पञ्ञा संयोजनिया पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा असंयोजनिया पञ्ञा।
(६) तीसु भूमीसु कुसलाब्याकते पञ्ञा संयोजनविप्पयुत्ता संयोजनिया पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा संयोजनविप्पयुत्ता असंयोजनिया पञ्ञा।
(७) तीसु भूमीसु कुसलाब्याकते पञ्ञा गन्थनिया पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा अगन्थनिया पञ्ञा।
(८) तीसु भूमीसु कुसलाब्याकते पञ्ञा गन्थविप्पयुत्ता गन्थनिया पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा गन्थविप्पयुत्ता अगन्थनिया पञ्ञा।
(९) तीसु भूमीसु कुसलाब्याकते पञ्ञा ओघनिया पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा अनोघनिया पञ्ञा।
(१०) तीसु भूमीसु कुसलाब्याकते पञ्ञा ओघविप्पयुत्ता ओघनिया पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा ओघविप्पयुत्ता अनोघनिया पञ्ञा।
(११) तीसु भूमीसु कुसलाब्याकते पञ्ञा योगनिया पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा अयोगनिया पञ्ञा।
(१२) तीसु भूमीसु कुसलाब्याकते पञ्ञा योगविप्पयुत्ता योगनिया पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा योगविप्पयुत्ता अयोगनिया पञ्ञा।
(१३) तीसु भूमीसु कुसलाब्याकते पञ्ञा नीवरणिया पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा अनीवरणिया पञ्ञा।
(१४) तीसु भूमीसु कुसलाब्याकते पञ्ञा नीवरणविप्पयुत्ता नीवरणिया पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा नीवरणविप्पयुत्ता अनीवरणिया पञ्ञा।
(१५) तीसु भूमीसु कुसलाब्याकते पञ्ञा परामट्ठा पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा अपरामट्ठा पञ्ञा।
(१६) तीसु भूमीसु कुसलाब्याकते पञ्ञा परामासविप्पयुत्ता परामट्ठा पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा परामासविप्पयुत्ता अपरामट्ठा पञ्ञा।
(१७) तीसु भूमीसु विपाके पञ्ञा उपादिन्ना पञ्ञा, तीसु भूमीसु कुसले तीसु भूमीसु किरियाब्याकते चतूसु मग्गेसु चतूसु फलेसु पञ्ञा अनुपादिन्ना पञ्ञा।
(१८) तीसु भूमीसु कुसलाब्याकते पञ्ञा उपादानिया पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा अनुपादानिया पञ्ञा।
(१९) तीसु भूमीसु कुसलाब्याकते पञ्ञा उपादानविप्पयुत्ता उपादानिया पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा उपादानविप्पयुत्ता अनुपादानिया पञ्ञा।
(२०) तीसु भूमीसु कुसलाब्याकते पञ्ञा संकिलेसिका पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा असंकिलेसिका पञ्ञा।
(२१) तीसु भूमीसु कुसलाब्याकते पञ्ञा किलेसविप्पयुत्ता संकिलेसिका पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा किलेसविप्पयुत्ता असंकिलेसिका पञ्ञा।
(२२) वितक्कसम्पयुत्ता पञ्ञा सवितक्का पञ्ञा, वितक्कविप्पयुत्ता पञ्ञा अवितक्का पञ्ञा।
(२३) विचारसम्पयुत्ता पञ्ञा सविचारा पञ्ञा, विचारविप्पयुत्ता पञ्ञा अविचारा पञ्ञा।
(२४) पीतिसम्पयुत्ता पञ्ञा सप्पीतिका पञ्ञा, पीतिविप्पयुत्ता पञ्ञा अप्पीतिका पञ्ञा।
(२५) पीतिसम्पयुत्ता पञ्ञा पीतिसहगता पञ्ञा, पीतिविप्पयुत्ता पञ्ञा न पीतिसहगता पञ्ञा।
(२६) सुखसम्पयुत्ता पञ्ञा सुखसहगता पञ्ञा, सुखविप्पयुत्ता पञ्ञा न सुखसहगता पञ्ञा।
(२७) उपेक्खासम्पयुत्ता पञ्ञा उपेक्खासहगता पञ्ञा, उपेक्खाविप्पयुत्ता पञ्ञा न उपेक्खासहगता पञ्ञा।
(२८) कामावचरकुसलाब्याकते पञ्ञा कामावचरा पञ्ञा, रूपावचरा पञ्ञा अरूपावचरा पञ्ञा, अपरियापन्ना पञ्ञा न कामावचरा पञ्ञा।
(२९) रूपावचरकुसलाब्याकते पञ्ञा रूपावचरा पञ्ञा, कामावचरा पञ्ञा अरूपावचरा पञ्ञा अपरियापन्ना पञ्ञा न रूपावचरा पञ्ञा।
(३०) अरूपावचरकुसलाब्याकते पञ्ञा अरूपावचरा पञ्ञा, कामावचरा पञ्ञा रूपावचरा पञ्ञा अपरियापन्ना पञ्ञा न अरूपावचरा पञ्ञा।
(३१) तीसु भूमीसु कुसलाब्याकते पञ्ञा परियापन्ना पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा अपरियापन्ना पञ्ञा।
(३२) चतूसु मग्गेसु पञ्ञा निय्यानिका पञ्ञा, तीसु भूमीसु कुसले चतूसु भूमीसु विपाके तीसु भूमीसु किरियाब्याकते पञ्ञा अनिय्यानिका पञ्ञा।
(३३) चतूसु मग्गेसु पञ्ञा नियता पञ्ञा, तीसु भूमीसु कुसले चतूसु भूमीसु विपाके तीसु भूमीसु किरियाब्याकते पञ्ञा अनियता पञ्ञा।
(३४) तीसु भूमीसु कुसलाब्याकते पञ्ञा सउत्तरा पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा अनुत्तरा पञ्ञा।
(३५) तत्थ कतमा अत्थजापिका पञ्ञा?
चतूसु भूमीसु कुसले अरहतो अभिञ्ञं उप्पादेन्तस्स समापत्तिं उप्पादेन्तस्स किरियाब्याकते पञ्ञा अत्थजापिका पञ्ञा, चतूसु भूमीसु विपाके अरहतो उप्पन्नाय अभिञ्ञाय उप्पन्नाय समापत्तिया किरियाब्याकते पञ्ञा जापितत्था पञ्ञा।
एवं दुविधेन ञाणवत्थु।
दुकम्।
३. तिकनिद्देसो
७६८. (१. क) तत्थ कतमा चिन्तामया पञ्ञा?
योगविहितेसु वा कम्मायतनेसु योगविहितेसु वा सिप्पायतनेसु योगविहितेसु वा विज्जाट्ठानेसु कम्मस्सकतं वा सच्चानुलोमिकं वा रूपं अनिच्चन्ति वा वेदना…पे॰… सञ्ञा… सङ्खारा… विञ्ञाणं अनिच्चन्ति वा, यं एवरूपिं अनुलोमिकं खन्तिं दिट्ठिं रुचिं मुदिं पेक्खं धम्मनिज्झानक्खन्तिं परतो अस्सुत्वा पटिलभति – अयं वुच्चति ‘‘चिन्तामया पञ्ञा’’।
(ख) तत्थ कतमा सुतमया पञ्ञा? योगविहितेसु वा कम्मायतनेसु योगविहितेसु वा सिप्पायतनेसु योगविहितेसु वा विज्जाट्ठानेसु कम्मस्सकतं वा सच्चानुलोमिकं वा रूपं अनिच्चन्ति वा वेदना…पे॰… सञ्ञा… सङ्खारा… विञ्ञाणं अनिच्चन्ति वा, यं एवरूपिं अनुलोमिकं खन्तिं दिट्ठिं रुचिं मुदिं पेक्खं धम्मनिज्झानक्खन्तिं परतो सुत्वा पटिलभति – अयं वुच्चति ‘‘सुतमया पञ्ञा’’।
(ग) सब्बापि समापन्नस्स पञ्ञा भावनामया पञ्ञा।
७६९. (२. क) तत्थ कतमा दानमया पञ्ञा? दानं आरब्भ दानाधिगच्छ या उप्पज्जति पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘दानमया पञ्ञा’’।
(ख) तत्थ कतमा सीलमया पञ्ञा? सीलं आरब्भ सीलाधिगच्छ या उप्पज्जति पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘सीलमया पञ्ञा’’।
(ग) सब्बापि समापन्नस्स पञ्ञा भावनामया पञ्ञा।
७७०. (३. क) तत्थ कतमा अधिसीले पञ्ञा? पातिमोक्खसंवरं संवरन्तस्स या उप्पज्जति पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘अधिसीले पञ्ञा’’।
(ख) तत्थ कतमा अधिचित्ते पञ्ञा? रूपावचरारूपावचरसमापत्तिं समापज्जन्तस्स या उप्पज्जति पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘अधिचित्ते पञ्ञा’’।
(ग) तत्थ कतमा अधिपञ्ञाय पञ्ञा? चतूसु मग्गेसु चतूसु फलेसु पञ्ञा – अयं वुच्चति ‘‘अधिपञ्ञाय पञ्ञा’’।
७७१. (४. क) तत्थ कतमं आयकोसल्लं? ‘‘इमे धम्मे मनसिकरोतो अनुप्पन्ना चेव अकुसला धम्मा न उप्पज्जन्ति, उप्पन्ना च अकुसला धम्मा पहीयन्ति। इमे वा पनिमे धम्मे मनसिकरोतो अनुप्पन्ना चेव कुसला धम्मा उप्पज्जन्ति, उप्पन्ना च कुसला धम्मा भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तन्ती’’ति – या तत्थ पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘आयकोसल्लं’’।
(ख) तत्थ कतमं अपायकोसल्लं? ‘‘इमे धम्मे मनसिकरोतो अनुप्पन्ना चेव कुसला धम्मा न उप्पज्जन्ति, उप्पन्ना च कुसला धम्मा निरुज्झन्ति। इमे वा पनिमे धम्मे मनसिकरोतो अनुप्पन्ना चेव अकुसला धम्मा उप्पज्जन्ति, उप्पन्ना च अकुसला धम्मा भिय्योभावाय वेपुल्लाय संवत्तन्ती’’ति – या तत्थ पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘अपायकोसल्लं’’।
(ग) सब्बापि तत्रुपाया पञ्ञा उपायकोसल्लम्।
७७२. (५. क) चतूसु भूमीसु विपाके पञ्ञा विपाका पञ्ञा।
(ख) चतूसु भूमीसु कुसले पञ्ञा विपाकधम्मधम्मा पञ्ञा।
(ग) तीसु भूमीसु किरियाब्याकते पञ्ञा नेवविपाकनविपाकधम्मधम्मा पञ्ञा।
७७३. (६. क) तीसु भूमीसु विपाके पञ्ञा उपादिन्नुपादानिया पञ्ञा।
(ख) तीसु भूमीसु कुसले तीसु भूमीसु किरियाब्याकते पञ्ञा अनुपादिन्नुपादानिया पञ्ञा।
(ग) चतूसु मग्गेसु चतूसु फलेसु पञ्ञा अनुपादिन्नअनुपादानिया पञ्ञा।
७७४. (७. क) वितक्कविचारसम्पयुत्ता पञ्ञा सवितक्कसविचारा पञ्ञा।
(ख) वितक्कविप्पयुत्ता विचारसम्पयुत्ता पञ्ञा अवितक्कविचारमत्ता पञ्ञा।
(ग) वितक्कविचारविप्पयुत्ता पञ्ञा अवितक्कअविचारा पञ्ञा।
७७५. (८. क) पीतिसम्पयुत्ता पञ्ञा पीतिसहगता पञ्ञा।
(ख) सुखसम्पयुत्ता पञ्ञा सुखसहगता पञ्ञा।
(ग) उपेक्खासम्पयुत्ता पञ्ञा उपेक्खासहगता पञ्ञा।
७७६. (९. क) तीसु भूमीसु कुसले पञ्ञा आचयगामिनी पञ्ञा।
(ख) चतूसु मग्गेसु पञ्ञा अपचयगामिनी पञ्ञा।
(ग) चतूसु भूमीसु विपाके तीसु भूमीसु किरियाब्याकते पञ्ञा नेवाचयगामिनापचयगामिनी पञ्ञा।
७७७. (१०. क) चतूसु मग्गेसु तीसु फलेसु पञ्ञा सेक्खा पञ्ञा।
(ख) उपरिट्ठिमा [उपरिट्ठिमे (स्या॰), उपरिट्ठिमं (क॰)] अरहत्तफले पञ्ञा असेक्खा पञ्ञा।
(ग) तीसु भूमीसु कुसले तीसु भूमीसु विपाके तीसु भूमीसु किरियाब्याकते पञ्ञा नेवसेक्खनासेक्खा पञ्ञा।
७७८. (११. क) कामावचरकुसलाब्याकते पञ्ञा परित्ता पञ्ञा।
(ख) रूपावचरारूपावचरकुसलाब्याकते पञ्ञा महग्गता पञ्ञा।
(ग) चतूसु मग्गेसु चतूसु फलेसु पञ्ञा अप्पमाणा पञ्ञा।
७७९. (१२. क) तत्थ कतमा परित्तारम्मणा पञ्ञा? परित्ते धम्मे आरब्भ या उप्पज्जति पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘परित्तारम्मणा पञ्ञा’’।
७८०. (ख) तत्थ कतमा महग्गतारम्मणा पञ्ञा? महग्गते धम्मे आरब्भ या उप्पज्जति पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘महग्गतारम्मणा पञ्ञा’’।
७८१. (ग) तत्थ कतमा अप्पमाणारम्मणा पञ्ञा? अप्पमाणे धम्मे आरब्भ या उप्पज्जति पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘अप्पमाणारम्मणा पञ्ञा’’।
७८२. (१३. क) तत्थ कतमा मग्गारम्मणा पञ्ञा? अरियमग्गं आरब्भ या उप्पज्जति पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘मग्गारम्मणा पञ्ञा’’।
(ख) चतूसु मग्गेसु पञ्ञा मग्गहेतुका पञ्ञा।
७८३. (ग) तत्थ कतमा मग्गाधिपतिनी पञ्ञा? अरियमग्गं अधिपतिं करित्वा या उप्पज्जति पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘मग्गाधिपतिनी पञ्ञा’’।
७८४. (१४) चतूसु भूमीसु विपाके पञ्ञा सिया उप्पन्ना, सिया उप्पादिनी, न वत्तब्बा अनुप्पन्नाति। चतूसु भूमीसु कुसले तीसु भूमीसु किरियाब्याकते पञ्ञा सिया उप्पन्ना, सिया अनुप्पन्ना, न वत्तब्बा उप्पादिनीति।
७८५. (१५) सब्बाव पञ्ञा सिया अतीता, सिया अनागता, सिया पच्चुप्पन्ना।
७८६. (१६. क) तत्थ कतमा अतीतारम्मणा पञ्ञा? अतीते धम्मे आरब्भ या उप्पज्जति पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘अतीतारम्मणा पञ्ञा’’।
७८७. (ख) तत्थ कतमा अनागतारम्मणा पञ्ञा? अनागते धम्मे आरब्भ या उप्पज्जति पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘अनागतारम्मणा पञ्ञा’’।
७८८. (ग) तत्थ कतमा पच्चुप्पन्नारम्मणा पञ्ञा? पच्चुप्पन्ने धम्मे आरब्भ या उप्पज्जति पञ्ञा पजानना …पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘पच्चुप्पन्नारम्मणा पञ्ञा’’।
७८९. (१७) सब्बाव पञ्ञा सिया अज्झत्ता, सिया बहिद्धा, सिया अज्झत्तबहिद्धा।
७९०. (१८. क) तत्थ कतमा अज्झत्तारम्मणा पञ्ञा? अज्झत्ते धम्मे आरब्भ या उप्पज्जति पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘अज्झत्तारम्मणा पञ्ञा’’।
७९१. (ख) तत्थ कतमा बहिद्धारम्मणा पञ्ञा? बहिद्धाधम्मे आरब्भ या उप्पज्जति पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘बहिद्धारम्मणा पञ्ञा’’।
७९२. (ग) तत्थ कतमा अज्झत्तबहिद्धारम्मणा पञ्ञा? अज्झत्तबहिद्धा धम्मे आरब्भ या उप्पज्जति पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘अज्झत्तबहिद्धारम्मणा पञ्ञा’’।
एवं तिविधेन ञाणवत्थु।
तिकम्।
४. चतुक्कनिद्देसो
७९३. (१. क) तत्थ कतमं कम्मस्सकतञाणं? ‘‘अत्थि दिन्नं, अत्थि यिट्ठं, अत्थि हुतं, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, अत्थि अयं लोको, अत्थि परो लोको, अत्थि माता, अत्थि पिता, अत्थि सत्ता ओपपातिका, अत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’’ति – या एवरूपा पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘कम्मस्सकतञाणं’’। ठपेत्वा सच्चानुलोमिकं ञाणं, सब्बापि सासवा कुसला पञ्ञा कम्मस्सकतञाणम्।
(ख) तत्थ कतमं सच्चानुलोमिकं ञाणं? ‘‘रूपं अनिच्च’’न्ति वा वेदना…पे॰… सञ्ञा… सङ्खारा… ‘‘विञ्ञाणं अनिच्च’’न्ति वा या एवरूपी अनुलोमिका खन्ति दिट्ठि रुचि मुदि पेक्खा धम्मनिज्झानक्खन्ति – इदं वुच्चति ‘‘सच्चानुलोमिकं ञाणं’’।
(ग) चतूसु मग्गेसु पञ्ञा मग्गसमङ्गिस्स ञाणम्।
(घ) चतूसु फलेसु पञ्ञा फलसमङ्गिस्स ञाणम्।
७९४. (२) मग्गसमङ्गिस्स ञाणं दुक्खेपेतं ञाणं, दुक्खसमुदयेपेतं ञाणं, दुक्खनिरोधेपेतं ञाणं, दुक्खनिरोधगामिनिया पटिपदायपेतं ञाणम्।
(क) तत्थ कतमं दुक्खे ञाणं? दुक्खं आरब्भ या उप्पज्जति पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘दुक्खे ञाणं’’।
(ख-घ) दुक्खसमुदयं आरब्भ…पे॰… दुक्खनिरोधं आरब्भ…पे॰… दुक्खनिरोधगामिनिं पटिपदं आरब्भ या उप्पज्जति पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘दुक्खनिरोधगामिनिया पटिपदाय ञाणं’’।
७९५. (३) कामावचरकुसलाब्याकते पञ्ञा कामावचरा पञ्ञा, रूपावचरकुसलाब्याकते पञ्ञा रूपावचरा पञ्ञा, अरूपावचरकुसलाब्याकते पञ्ञा अरूपावचरा पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा अपरियापन्ना पञ्ञा।
७९६. (४. क) तत्थ कतमं धम्मे ञाणं? चतूसु मग्गेसु चतूसु फलेसु पञ्ञा धम्मे ञाणम्।
(ख) सो इमिना धम्मेन ञातेन दिट्ठेन पत्तेन विदितेन परियोगाळ्हेन अतीतानागतेन नयं नेति। ‘‘ये हि केचि अतीतमद्धानं समणा वा ब्राह्मणा वा दुक्खं अब्भञ्ञंसु [अब्भञ्ञिंसु (स्या॰) एवमुपरिपि], दुक्खसमुदयं अब्भञ्ञंसु, दुक्खनिरोधं अब्भञ्ञंसु, दुक्खनिरोधगामिनिं पटिपदं अब्भञ्ञंसु, इमञ्ञेव ते दुक्खं अब्भञ्ञंसु, इमञ्ञेव ते दुक्खसमुदयं अब्भञ्ञंसु, इमञ्ञेव ते दुक्खनिरोधं अब्भञ्ञंसु, इमञ्ञेव ते दुक्खनिरोधगामिनिं पटिपदं अब्भञ्ञंसु। ये हि केचि अनागतमद्धानं समणा वा ब्राह्मणा वा दुक्खं अभिजानिस्सन्ति, दुक्खसमुदयं अभिजानिस्सन्ति, दुक्खनिरोधं अभिजानिस्सन्ति, दुक्खनिरोधगामिनिं पटिपदं अभिजानिस्सन्ति, इमञ्ञेव ते दुक्खं अभिजानिस्सन्ति, इमञ्ञेव ते दुक्खसमुदयं अभिजानिस्सन्ति, इमञ्ञेव ते दुक्खनिरोधं अभिजानिस्सन्ति, इमञ्ञेव ते दुक्खनिरोधगामिनिं पटिपदं अभिजानिस्सन्ती’’ति – या तत्थ पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘अन्वये ञाणं’’।
(ग) तत्थ कतमं परिये ञाणं? इध भिक्खु परसत्तानं परपुग्गलानं चेतसा चेतो परिच्च पजानाति। सरागं वा चित्तं ‘‘सरागं चित्त’’न्ति पजानाति, वीतरागं वा चित्तं ‘‘वीतरागं चित्त’’न्ति पजानाति, सदोसं वा चित्तं ‘‘सदोसं चित्त’’न्ति पजानाति, वीतदोसं वा चित्तं ‘‘वीतदोसं चित्त’’न्ति पजानाति, समोहं वा चित्तं ‘‘समोहं चित्त’’न्ति पजानाति, वीतमोहं वा चित्तं ‘‘वीतमोहं चित्त’’न्ति पजानाति , संखित्तं वा चित्तं ‘‘संखित्तं चित्त’’न्ति पजानाति, विक्खित्तं वा चित्तं ‘‘विक्खित्तं चित्त’’न्ति पजानाति, महग्गतं वा चित्तं ‘‘महग्गतं चित्त’’न्ति पजानाति, अमहग्गतं वा चित्तं ‘‘अमहग्गतं चित्त’’न्ति पजानाति, सउत्तरं वा चित्तं ‘‘सउत्तरं चित्त’’न्ति पजानाति, अनुत्तरं वा चित्तं ‘‘अनुत्तरं चित्त’’न्ति पजानाति, समाहितं वा चित्तं ‘‘समाहितं चित्त’’न्ति पजानाति, असमाहितं वा चित्तं ‘‘असमाहितं चित्त’’न्ति पजानाति, विमुत्तं वा चित्तं ‘‘विमुत्तं चित्त’’न्ति पजानाति, अविमुत्तं वा चित्तं ‘‘अविमुत्तं चित्त’’न्ति पजानातीति – या तत्थ पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘परिये ञाणं’’।
(घ) ठपेत्वा धम्मे ञाणं अन्वये ञाणं परिये ञाणं, अवसेसा पञ्ञा सम्मुतिञाणम्।
७९७. (५. क) तत्थ कतमा पञ्ञा आचयाय नो अपचयाय? कामावचरकुसले पञ्ञा आचयाय नो अपचयाय।
(ख) चतूसु मग्गेसु पञ्ञा अपचयाय नो आचयाय।
(ग) रूपावचरारूपावचरकुसले पञ्ञा आचयाय चेव अपचयाय च।
(घ) अवसेसा पञ्ञा नेव आचयाय नो अपचयाय।
७९८. (६. क) तत्थ कतमा पञ्ञा निब्बिदाय नो पटिवेधाय? याय पञ्ञाय कामेसु वीतरागो होति, न च अभिञ्ञायो पटिविज्झति न च सच्चानि – अयं वुच्चति ‘‘पञ्ञा निब्बिदाय नो पटिवेधाय’’।
(ख) स्वेव पञ्ञाय कामेसु वीतरागो समानो अभिञ्ञायो पटिविज्झति न च सच्चानि – अयं वुच्चति ‘‘पञ्ञा पटिवेधाय नो निब्बिदाय’’।
(ग) चतूसु मग्गेसु पञ्ञा निब्बिदाय चेव पटिवेधाय च।
(घ) अवसेसा पञ्ञा नेव निब्बिदाय नो पटिवेधाय।
७९९. (७. क) तत्थ कतमा हानभागिनी पञ्ञा? पठमस्स झानस्स लाभिं कामसहगता सञ्ञामनसिकारा समुदाचरन्ति हानभागिनी पञ्ञा।
(ख) तदनुधम्मता सति सन्तिट्ठति ठितिभागिनी पञ्ञा।
(ग) अवितक्कसहगता सञ्ञामनसिकारा समुदाचरन्ति विसेसभागिनी पञ्ञा।
(घ) निब्बिदासहगता सञ्ञामनसिकारा समुदाचरन्ति विरागूपसञ्हिता निब्बेधभागिनी पञ्ञा। दुतियस्स झानस्स लाभिं वितक्कसहगता सञ्ञामनसिकारा समुदाचरन्ति हानभागिनी पञ्ञा। तदनुधम्मता सति सन्तिट्ठति ठितिभागिनी पञ्ञा। उपेक्खासहगता सञ्ञामनसिकारा समुदाचरन्ति विसेसभागिनी पञ्ञा। निब्बिदासहगता सञ्ञामनसिकारा समुदाचरन्ति विरागूपसञ्हिता निब्बेधभागिनी पञ्ञा। ततियस्स झानस्स लाभिं पीतिसुखसहगता सञ्ञामनसिकारा समुदाचरन्ति हानभागिनी पञ्ञा। तदनुधम्मता सति सन्तिट्ठति ठितिभागिनी पञ्ञा। अदुक्खमसुखसहगता सञ्ञामनसिकारा समुदाचरन्ति विसेसभागिनी पञ्ञा। निब्बिदासहगता सञ्ञामनसिकारा समुदाचरन्ति विरागूपसञ्हिता निब्बेधभागिनी पञ्ञा। चतुत्थस्स झानस्स लाभिं उपेक्खासहगता सञ्ञामनसिकारा समुदाचरन्ति हानभागिनी पञ्ञा। तदनुधम्मता सति सन्तिट्ठति ठितिभागिनी पञ्ञा। आकासानञ्चायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति विसेसभागिनी पञ्ञा। निब्बिदासहगता सञ्ञामनसिकारा समुदाचरन्ति विरागूपसञ्हिता निब्बेधभागिनी पञ्ञा। आकासानञ्चायतनस्स लाभिं रूपसहगता सञ्ञामनसिकारा समुदाचरन्ति हानभागिनी पञ्ञा। तदनुधम्मता सति सन्तिट्ठति ठितिभागिनी पञ्ञा। विञ्ञाणञ्चायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति विसेसभागिनी पञ्ञा। निब्बिदासहगता सञ्ञामनसिकारा समुदाचरन्ति विरागूपसञ्हिता निब्बेधभागिनी पञ्ञा। विञ्ञाणञ्चायतनस्स लाभिं आकासानञ्चायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति हानभागिनी पञ्ञा। तदनुधम्मता सति सन्तिट्ठति ठितिभागिनी पञ्ञा। आकिञ्चञ्ञायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति विसेसभागिनी पञ्ञा। निब्बिदासहगता सञ्ञामनसिकारा समुदाचरन्ति विरागूपसञ्हिता निब्बेधभागिनी पञ्ञा। आकिञ्चञ्ञायतनस्स लाभिं विञ्ञाणञ्चायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति हानभागिनी पञ्ञा। तदनुधम्मता सति सन्तिट्ठति ठितिभागिनी पञ्ञा। नेवसञ्ञानासञ्ञायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति विसेसभागिनी पञ्ञा। निब्बिदासहगता सञ्ञामनसिकारा समुदाचरन्ति विरागूपसञ्हिता निब्बेधभागिनी पञ्ञा।
८००. (८) तत्थ कतमा चतस्सो पटिसम्भिदा? अत्थपटिसम्भिदा, धम्मपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा। अत्थे ञाणं अत्थपटिसम्भिदा, धम्मे ञाणं धम्मपटिसम्भिदा, तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा, ञाणेसु ञाणं पटिभानपटिसम्भिदा । इमा चतस्सो पटिसम्भिदा।
८०१. (९) तत्थ कतमा चतस्सो पटिपदा? दुक्खपटिपदा दन्धाभिञ्ञा पञ्ञा, दुक्खपटिपदा खिप्पाभिञ्ञा पञ्ञा, सुखपटिपदा दन्धाभिञ्ञा पञ्ञा, सुखपटिपदा खिप्पाभिञ्ञा पञ्ञा।
(क) तत्थ कतमा दुक्खपटिपदा दन्धाभिञ्ञा पञ्ञा? किच्छेन कसिरेन समाधिं उप्पादेन्तस्स दन्धं तण्ठानं अभिजानन्तस्स या उप्पज्जति पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘दुक्खपटिपदा दन्धाभिञ्ञा पञ्ञा’’।
(ख) तत्थ कतमा दुक्खपटिपदा खिप्पाभिञ्ञा पञ्ञा? किच्छेन कसिरेन समाधिं उप्पादेन्तस्स खिप्पं तण्ठानं अभिजानन्तस्स या उप्पज्जति पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘दुक्खपटिपदा खिप्पाभिञ्ञा पञ्ञा’’।
(ग) तत्थ कतमा सुखपटिपदा दन्धाभिञ्ञा पञ्ञा? अकिच्छेन अकसिरेन समाधिं उप्पादेन्तस्स दन्धं तण्ठानं अभिजानन्तस्स या उप्पज्जति पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘सुखपटिपदा दन्धाभिञ्ञा पञ्ञा’’।
(घ) तत्थ कतमा सुखपटिपदा खिप्पाभिञ्ञा पञ्ञा? अकिच्छेन अकसिरेन समाधिं उप्पादेन्तस्स खिप्पं तण्ठानं अभिजानन्तस्स या उप्पज्जति पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘सुखपटिपदा खिप्पाभिञ्ञा पञ्ञा’’। इमा चतस्सो पटिपदा।
८०२. (१०) तत्थ कतमानि चत्तारि आरम्मणानि? परित्ता परित्तारम्मणा पञ्ञा, परित्ता अप्पमाणारम्मणा पञ्ञा, अप्पमाणा परित्तारम्मणा पञ्ञा, अप्पमाणा अप्पमाणारम्मणा पञ्ञा।
(क) तत्थ कतमा परित्ता परित्तारम्मणा पञ्ञा? समाधिस्स न निकामलाभिस्स आरम्मणं थोकं फरन्तस्स या उप्पज्जति पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘परित्ता परित्तारम्मणा पञ्ञा’’।
(ख) तत्थ कतमा परित्ता अप्पमाणारम्मणा पञ्ञा? समाधिस्स न निकामलाभिस्स आरम्मणं विपुलं फरन्तस्स या उप्पज्जति पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘परित्ता अप्पमाणारम्मणा पञ्ञा’’।
(ग) तत्थ कतमा अप्पमाणा परित्तारम्मणा पञ्ञा? समाधिस्स निकामलाभिस्स आरम्मणं थोकं फरन्तस्स या उप्पज्जति पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘अप्पमाणा परित्तारम्मणा पञ्ञा’’।
(घ) तत्थ कतमा अप्पमाणा अप्पमाणारम्मणा पञ्ञा? समाधिस्स निकामलाभिस्स आरम्मणं विपुलं फरन्तस्स या उप्पज्जति पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘अप्पमाणा अप्पमाणारम्मणा पञ्ञा’’। इमानि चत्तारि आरम्मणानि।
(११) मग्गसमङ्गिस्स ञाणं जरामरणेपेतं ञाणं, जरामरणसमुदयेपेतं ञाणं, जरामरणनिरोधेपेतं ञाणं, जरामरणनिरोधगामिनिया पटिपदायपेतं ञाणम्।
(क) तत्थ कतमं जरामरणे ञाणं? जरामरणं आरब्भ या उप्पज्जति पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘जरामरणे ञाणं’’।
(ख-घ) जरामरणसमुदयं आरब्भ…पे॰… जरामरणनिरोधं आरब्भ…पे॰… जरामरणनिरोधगामिनिं पटिपदं आरब्भ या उप्पज्जति पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘जरामरणनिरोधगामिनिया पटिपदाय ञाणं’’।
८०३. (१२-२१) धम्मसमङ्गिस्स ञाणं जातियापेतं ञाणं…पे॰… भवेपेतं ञाणं…पे॰… उपादानेपेतं ञाणं…पे॰… तण्हायपेतं ञाणं…पे॰… वेदनायपेतं ञाणं…पे॰… फस्सेपेतं ञाणं…पे॰… सळायतनेपेतं ञाणं…पे॰… नामरूपेपेतं ञाणं…पे॰… विञ्ञाणेपेतं ञाणं…पे॰… सङ्खारेसुपेतं ञाणं, सङ्खारसमुदयेपेतं ञाणं, सङ्खारनिरोधेपेतं ञाणं, सङ्खारनिरोधगामिनिया पटिपदायपेतं ञाणम्।
तत्थ कतमं सङ्खारेसु ञाणं? सङ्खारे आरब्भ या उप्पज्जति पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘सङ्खारेसु ञाणं’’।
सङ्खारसमुदयं आरब्भ…पे॰… सङ्खारनिरोधं आरब्भ…पे॰… सङ्खारनिरोधगामिनिं पटिपदं आरब्भ या उप्पज्जति पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘सङ्खारनिरोधगामिनिया पटिपदाय ञाणम्। एवं चतुब्बिधेन ञाणवत्थु।
चतुक्कम्।
५. पञ्चकनिद्देसो
८०४. (१) तत्थ कतमो पञ्चङ्गिको सम्मासमाधि? पीतिफरणता, सुखफरणता, चेतोफरणता, आलोकफरणता, पच्चवेक्खणानिमित्तम्। द्वीसु झानेसु पञ्ञा पीतिफरणता। तीसु झानेसु पञ्ञा सुखफरणता। परचित्ते ञाणं चेतोफरणता। दिब्बचक्खु आलोकफरणता। तम्हा तम्हा समाधिम्हा वुट्ठितस्स पच्चवेक्खणाञाणं पच्चवेक्खणानिमित्तम्। अयं वुच्चति पञ्चङ्गिको सम्मासमाधि।
(२) तत्थ कतमो पञ्चञाणिको सम्मासमाधि? ‘‘अयं समाधि पच्चुप्पन्नसुखो चेव आयतिञ्च सुखविपाको’’ति पच्चत्तञ्ञेव ञाणं उप्पज्जति। ‘‘अयं समाधि अरियो निरामिसो’’ति पच्चत्तञ्ञेव ञाणं उप्पज्जति। ‘‘अयं समाधि अकापुरिससेवितो’’ति पच्चत्तञ्ञेव ञाणं उप्पज्जति। ‘‘अयं समाधि सन्तो पणीतो पटिप्पस्सद्धलद्धो एकोदिभावाधिगतो न ससङ्खारनिग्गय्हवारितगतो’’ति पच्चत्तञ्ञेव ञाणं उप्पज्जति। सो खो पनाहं इमं समाधिं सतो समापज्जामि सतो वुट्ठहामी’’ति पच्चत्तञ्ञेव ञाणं उप्पज्जति। अयं पञ्चञाणिको सम्मासमाधि। एवं पञ्चविधेन ञाणवत्थु।
पञ्चकम्।
६. छक्कनिद्देसो
८०५. तत्थ कतमा छसु अभिञ्ञासु पञ्ञा? इद्धिविधे ञाणं, सोतधातुविसुद्धिया ञाणं, परचित्ते ञाणं, पुब्बेनिवासानुस्सतिया ञाणं, सत्तानं चुतूपपाते ञाणं, आसवानं खये ञाणं – इमा छसु अभिञ्ञासु पञ्ञा। एवं छब्बिधेन ञाणवत्थु।
छक्कम्।
७. सत्तकनिद्देसो
८०६. तत्थ कतमानि सत्तसत्तति ञाणवत्थूनि? जातिपच्चया जरामरणन्ति ञाणं, असति जातिया नत्थि जरामरणन्ति ञाणं, अतीतम्पि अद्धानं जातिपच्चया जरामरणन्ति ञाणं, असति जातिया नत्थि जरामरणन्ति ञाणं, अनागतम्पि अद्धानं जातिपच्चया जरामरणन्ति ञाणं, असति जातिया नत्थि जरामरणन्ति ञाणम्। यम्पिस्स तं धम्मट्ठितिञाणं तम्पि खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति ञाणं; भवपच्चया जातीति ञाणं…पे॰… उपादानपच्चया भवोति ञाणं…पे॰… तण्हापच्चया उपादानन्ति ञाणं…पे॰… वेदनापच्चया तण्हाति ञाणं…पे॰… फस्सपच्चया वेदनाति ञाणं…पे॰… सळायतनपच्चया फस्सोति ञाणं…पे॰… नामरूपपच्चया सळायतनन्ति ञाणं…पे॰… विञ्ञाणपच्चया नामरूपन्ति ञाणं…पे॰… सङ्खारपच्चया विञ्ञाणन्ति ञाणं…पे॰… अविज्जापच्चया सङ्खाराति ञाणं, असति अविज्जाय नत्थि सङ्खाराति ञाणं, अतीतम्पि अद्धानं अविज्जापच्चया सङ्खाराति ञाणं, असति अविज्जाय नत्थि सङ्खाराति ञाणं, अनागतम्पि अद्धानं अविज्जापच्चया सङ्खाराति ञाणं, असति अविज्जाय नत्थि सङ्खाराति ञाणम्। यम्पिस्स तं धम्मट्ठितिञाणं तम्पि खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति ञाणम्। इमानि सत्तसत्तति ञाणवत्थूनि। एवं सत्तविधेन ञाणवत्थु।
सत्तकम्।
८. अट्ठकनिद्देसो
८०७. तत्थ कतमा चतूसु मग्गेसु चतूसु फलेसु पञ्ञा? सोतापत्तिमग्गे पञ्ञा, सोतापत्तिफले पञ्ञा , सकदागामिमग्गे पञ्ञा, सकदागामिफले पञ्ञा, अनागामिमग्गे पञ्ञा, अनागामिफले पञ्ञा, अरहत्तमग्गे पञ्ञा, अरहत्तफले पञ्ञा – इमा चतूसु मग्गेसु चतूसु फलेसु पञ्ञा। एवं अट्ठविधेन ञाणवत्थु।
अट्ठकम्।
९. नवकनिद्देसो
८०८. तत्थ कतमा नवसु अनुपुब्बविहारसमापत्तीसु पञ्ञा? पठमज्झानसमापत्तिया पञ्ञा, दुतियज्झानसमापत्तिया पञ्ञा, ततियज्झानसमापत्तिया पञ्ञा, चतुत्थज्झानसमापत्तिया पञ्ञा, आकासानञ्चायतनसमापत्तिया पञ्ञा, विञ्ञाणञ्चायतनसमापत्तिया पञ्ञा, आकिञ्चञ्ञायतनसमापत्तिया पञ्ञा, नेवसञ्ञानासञ्ञायतनसमापत्तिया पञ्ञा, सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठितस्स पच्चवेक्खणाञाणं – इमा नवसु अनुपुब्बविहारसमापत्तीसु पञ्ञा। एवं नवविधेन ञाणवत्थु।
नवकम्।
१०. दसकनिद्देसो
८०९. (१) तत्थ कतमं तथागतस्स ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं ञाणं? इध तथागतो ‘‘अट्ठानमेतं अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो कञ्चि सङ्खारं निच्चतो उपगच्छेय्य, नेतं ठानं विज्जती’’ति पजानाति। ‘‘ठानञ्च खो एतं विज्जति यं पुथुज्जनो कञ्चि सङ्खारं निच्चतो उपगच्छेय्य, ठानमेतं विज्जती’’ति पजानाति। ‘‘अट्ठानमेतं अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो कञ्चि सङ्खारं सुखतो उपगच्छेय्य, नेतं ठानं विज्जती’’ति पजानाति। ‘‘ठानञ्च खो एतं विज्जति यं पुथुज्जनो कञ्चि सङ्खारं सुखतो उपगच्छेय्य, ठानमेतं विज्जती’’ति पजानाति। ‘‘अट्ठानमेतं अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो कञ्चि धम्मं अत्थतो उपगच्छेय्य, नेतं ठानं विज्जती’’ति पजानाति। ‘‘ठानञ्च खो एतं विज्जति यं पुथुज्जनो कञ्चि धम्मं अत्थतो उपगच्छेय्य, ठानमेतं विज्जती’’ति पजानाति। ‘‘अट्ठानमेतं अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो मातरं जीविता वोरोपेय्य, नेतं ठानं विज्जती’’ति पजानाति। ‘‘ठानञ्च खो एतं विज्जति यं पुथुज्जनो मातरं जीविता वोरोपेय्य, ठानमेतं विज्जती’’ति पजानाति।
अट्ठानमेतं अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो पितरं जीविता वोरोपेय्य…पे॰… अरहन्तं जीविता वोरोपेय्य…पे॰… पदुट्ठेन चित्तेन तथागतस्स लोहितं उप्पादेय्य…पे॰… सङ्घं भिन्देय्य…पे॰… अञ्ञं सत्थारं उद्दिसेय्य…पे॰… अट्ठमं भवं निब्बत्तेय्य, नेतं ठानं विज्जती’’ति पजानाति। ‘‘ठानञ्च खो एतं विज्जति यं पुथुज्जनो अट्ठमं भवं निब्बत्तेय्य, ठानमेतं विज्जती’’ति पजानाति।
‘‘अट्ठानमेतं अनवकासो यं एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धा अपुब्बं अचरिमं उप्पज्जेय्युं, नेतं ठानं विज्जती’’ति पजानाति। ‘‘ठानञ्च खो एतं विज्जति यं एकिस्सा लोकधातुया एको अरहं सम्मासम्बुद्धो उप्पज्जेय्य, ठानमेतं विज्जती’’ति पजानाति। ‘‘अट्ठानमेतं अनवकासो यं एकिस्सा लोकधातुया द्वे राजानो चक्कवत्ती [चक्कवत्ति (सी॰ स्या॰)] अपुब्बं अचरिमं उप्पज्जेय्युं, नेतं ठानं विज्जती’’ति पजानाति। ‘‘ठानञ्च खो एतं विज्जति यं एकिस्सा लोकधातुया एको राजा चक्कवत्ती उप्पज्जेय्य, ठानमेतं विज्जती’’ति पजानाति।
‘‘अट्ठानमेतं अनवकासो यं इत्थी अरहं अस्स सम्मासम्बुद्धो, नेतं ठानं विज्जती’’ति पजानाति। ‘‘ठानञ्च खो एतं विज्जति यं पुरिसो अरहं अस्स सम्मासम्बुद्धो, ठानमेतं विज्जती’’ति पजानाति। ‘‘अट्ठानमेतं अनवकासो यं इत्थी राजा अस्स चक्कवत्ती, नेतं ठानं विज्जती’’ति पजानाति। ‘‘ठानञ्च खो एतं विज्जति यं पुरिसो राजा अस्स चक्कवत्ती, ठानमेतं विज्जती’’ति पजानाति। ‘‘अट्ठानमेतं अनवकासो यं इत्थी सक्कत्तं करेय्य, मारत्तं करेय्य, ब्रह्मत्तं करेय्य, नेतं ठानं विज्जती’’ति पजानाति। ‘‘ठानञ्च खो एतं विज्जति यं पुरिसो सक्कत्तं करेय्य, मारत्तं करेय्य, ब्रह्मत्तं करेय्य, ठानमेतं विज्जती’’ति पजानाति।
‘‘अट्ठानमेतं अनवकासो यं कायदुच्चरितस्स इट्ठो कन्तो मनापो विपाको निब्बत्तेय्य, नेतं ठानं विज्जती’’ति पजानाति। ‘‘ठानञ्च खो एतं विज्जति यं कायदुच्चरितस्स अनिट्ठो अकन्तो अमनापो विपाको निब्बत्तेय्य, ठानमेतं विज्जती’’ति पजानाति। ‘‘अट्ठानमेतं अनवकासो यं वचीदुच्चरितस्स…पे॰… यं मनोदुच्चरितस्स इट्ठो कन्तो मनापो विपाको निब्बत्तेय्य, नेतं ठानं विज्जती’’ति पजानाति। ‘‘ठानञ्च खो एतं विज्जति यं वचीदुच्चरितस्स…पे॰… यं मनोदुच्चरितस्स अनिट्ठो अकन्तो अमनापो विपाको निब्बत्तेय्य, ठानमेतं विज्जती’’ति पजानाति।
‘‘अट्ठानमेतं अनवकासो यं कायसुचरितस्स अनिट्ठो अकन्तो अमनापो विपाको निब्बत्तेय्य, नेतं ठानं विज्जती’’ति पजानाति। ‘‘ठानञ्च खो एतं विज्जति यं कायसुचरितस्स इट्ठो कन्तो मनापो विपाको निब्बत्तेय्य, ठानमेतं विज्जती’’ति पजानाति। ‘‘अट्ठानमेतं अनवकासो यं वचीसुचरितस्स…पे॰… यं मनोसुचरितस्स अनिट्ठो अकन्तो अमनापो विपाको निब्बत्तेय्य, नेतं ठानं विज्जती’’ति पजानाति। ‘‘ठानञ्च खो एतं विज्जति यं वचीसुचरितस्स…पे॰… यं मनोसुचरितस्स इट्ठो कन्तो मनापो विपाको निब्बत्तेय्य, ठानमेतं विज्जती’’ति पजानाति।
‘‘अट्ठानमेतं अनवकासो यं कायदुच्चरितसमङ्गी तन्निदानं तप्पच्चया कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य, नेतं ठानं विज्जती’’ति पजानाति। ‘‘ठानञ्च खो एतं विज्जति यं कायदुच्चरितसमङ्गी तन्निदानं तप्पच्चया कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य, ठानमेतं विज्जती’’ति पजानाति। ‘‘अट्ठानमेतं अनवकासो यं वचीदुच्चरितसमङ्गी…पे॰… यं मनोदुच्चरितसमङ्गी तन्निदानं तप्पच्चया कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य, नेतं ठानं विज्जती’’ति पजानाति। ‘‘ठानञ्च खो एतं विज्जति यं वचीदुच्चरितसमङ्गी…पे॰… यं मनोदुच्चरितसमङ्गी तन्निदानं तप्पच्चया कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य, ठानमेतं विज्जती’’ति पजानाति।
‘‘अट्ठानमेतं अनवकासो यं कायसुचरितसमङ्गी तन्निदानं तप्पच्चया कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य, नेतं ठानं विज्जती’’ति पजानाति। ‘‘ठानञ्च खो एतं विज्जति यं कायसुचरितसमङ्गी तन्निदानं तप्पच्चया कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य, ठानमेतं विज्जती’’ति पजानाति। ‘‘अट्ठानमेतं अनवकासो यं वचीसुचरितसमङ्गी…पे॰… यं मनोसुचरितसमङ्गी तन्निदानं तप्पच्चया कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य, नेतं ठानं विज्जती’’ति पजानाति। ‘‘ठानञ्च खो एतं विज्जति यं वचीसुचरितसमङ्गी …पे॰… यं मनोसुचरितसमङ्गी तन्निदानं तप्पच्चया कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य, ठानमेतं विज्जती’’ति पजानाति। ‘‘ये ये धम्मा येसं येसं धम्मानं हेतू पच्चया उपादाय तं तं ठानं, ये ये धम्मा येसं येसं धम्मानं न हेतू अप्पच्चया उपादाय तं तं अट्ठान’’न्ति। या तत्थ पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – इदं तथागतस्स ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं ञाणम्।
८१०. (२) तत्थ कतमं तथागतस्स अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं ञाणं? इध तथागतो पजानाति – ‘‘अत्थेकच्चानि पापकानि कम्मसमादानानि गतिसम्पत्तिपटिबाळ्हानि न विपच्चन्ति। अत्थेकच्चानि पापकानि कम्मसमादानानि उपधिसम्पत्तिपटिबाळ्हानि न विपच्चन्ति। अत्थेकच्चानि पापकानि कम्मसमादानानि कालसम्पत्तिपटिबाळ्हानि न विपच्चन्ति। अत्थेकच्चानि पापकानि कम्मसमादानानि पयोगसम्पत्तिपटिबाळ्हानि न विपच्चन्ति।
‘‘अत्थेकच्चानि पापकानि कम्मसमादानानि गतिविपत्तिं आगम्म विपच्चन्ति। अत्थेकच्चानि पापकानि कम्मसमादानानि उपधिविपत्तिं आगम्म विपच्चन्ति। अत्थेकच्चानि पापकानि कम्मसमादानानि कालविपत्तिं आगम्म विपच्चन्ति। अत्थेकच्चानि पापकानि कम्मसमादानानि पयोगविपत्तिं आगम्म विपच्चन्ति।
‘‘अत्थेकच्चानि कल्याणानि कम्मसमादानानि गतिविपत्तिपटिबाळ्हानि न विपच्चन्ति। अत्थेकच्चानि कल्याणानि कम्मसमादानानि उपधिविपत्तिपटिबाळ्हानि न विपच्चन्ति। अत्थेकच्चानि कल्याणानि कम्मसमादानानि कालविपत्तिपटिबाळ्हानि न विपच्चन्ति। अत्थेकच्चानि कल्याणानि कम्मसमादानानि पयोगविपत्तिपटिबाळ्हानि न विपच्चन्ति।
‘‘अत्थेकच्चानि कल्याणानि कम्मसमादानानि गतिसम्पत्तिं आगम्म विपच्चन्ति। अत्थेकच्चानि कल्याणानि कम्मसमादानानि उपधिसम्पत्तिं आगम्म विपच्चन्ति। अत्थेकच्चानि कल्याणानि कम्मसमादानानि कालसम्पत्तिं आगम्म विपच्चन्ति। अत्थेकच्चानि कल्याणानि कम्मसमादानानि पयोगसम्पत्तिं आगम्म विपच्चन्ती’’ति। या तत्थ पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – इदं तथागतस्स अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं ञाणम्।
८११. (३) तत्थ कतमं तथागतस्स सब्बत्थगामिनिं पटिपदं यथाभूतं ञाणं? इध तथागतो ‘‘अयं मग्गो अयं पटिपदा निरयगामी’’ति [निरयगामिनीति (स्या॰)] पजानाति, ‘‘अयं मग्गो अयं पटिपदा तिरच्छानयोनिगामी’’ति [तिरच्छानगामिनीति (स्या॰) एवमुपरिपि। अट्ठकथा ओलोकेतब्बा] पजानाति, ‘‘अयं मग्गो अयं पटिपदा पेत्तिविसयगामी’’ति पजानाति, ‘‘अयं मग्गो अयं पटिपदा मनुस्सलोकगामी’’ति पजानाति, ‘‘अयं मग्गो अयं पटिपदा देवलोकगामी’’ति पजानाति, ‘‘अयं मग्गो अयं पटिपदा निब्बानगामी’’ति पजानातीति । या तत्थ पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – इदं तथागतस्स सब्बत्थगामिनिं पटिपदं यथाभूतं ञाणम्।
८१२. (४) तत्थ कतमं तथागतस्स अनेकधातुनानाधातुलोकं यथाभूतं ञाणं? इध तथागतो खन्धनानत्तं पजानाति, आयतननानत्तं पजानाति, धातुनानत्तं पजानाति, अनेकधातुनानाधातुलोकनानत्तं पजानातीति। या तत्थ पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – इदं तथागतस्स अनेकधातुनानाधातुलोकं यथाभूतं ञाणम्।
८१३. (५) तत्थ कतमं तथागतस्स सत्तानं नानाधिमुत्तिकतं यथाभूतं ञाणं? इध तथागतो पजानाति – ‘‘सन्ति सत्ता हीनाधिमुत्तिका, सन्ति सत्ता पणीताधिमुत्तिका। हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिके सत्ते सेवन्ति भजन्ति पयिरुपासन्ति। पणीताधिमुत्तिका सत्ता पणीताधिमुत्तिके सत्ते सेवन्ति भजन्ति पयिरुपासन्ति।
‘‘अतीतम्पि अद्धानं हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिके सत्ते सेविंसु भजिंसु पयिरुपासिंसु, पणीताधिमुत्तिका सत्ता पणीताधिमुत्तिके सत्ते सेविंसु भजिंसु पयिरुपासिंसु।
‘‘अनागतम्पि अद्धानं हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिके सत्ते सेविस्सन्ति भजिस्सन्ति पयिरुपासिस्सन्ति, पणीताधिमुत्तिका सत्ता पणीताधिमुत्तिके सत्ते सेविस्सन्ति भजिस्सन्ति पयिरुपासिस्सन्ती’’ति। या तत्थ पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – इदं तथागतस्स सत्तानं नानाधिमुत्तिकतं यथाभूतं ञाणम्।
८१४. (६) तत्थ कतमं तथागतस्स परसत्तानं परपुग्गलानं इन्द्रियपरोपरियत्तं यथाभूतं ञाणं? इध तथागतो सत्तानं आसयं पजानाति, अनुसयं पजानाति, चरितं पजानाति, अधिमुत्तिं पजानाति, अप्परजक्खे महारजक्खे तिक्खिन्द्रिये मुदिन्द्रिये स्वाकारे द्वाकारे सुविञ्ञापये दुविञ्ञापये भब्बाभब्बे सत्ते पजानाति।
८१५. कतमो च सत्तानं आसयो? ‘‘सस्सतो लोको’’ति वा, ‘‘असस्सतो लोको’’ति वा, ‘‘अन्तवा लोको’’ति वा, ‘‘अनन्तवा लोको’’ति वा, ‘‘तं जीवं तं सरीर’’न्ति वा, ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति वा, ‘‘होति तथागतो परं मरणाति वा, ‘‘न होति तथागतो परं मरणा’’ति वा, ‘‘होति च न च होति तथागतो परं मरणा’’ति वा, ‘‘नेव होति न न होति तथागतो परं मरणा’’ति वा, इति भवदिट्ठिसन्निस्सिता वा सत्ता होन्ति विभवदिट्ठिसन्निस्सिता वा। एते वा पन उभो अन्ते अनुपगम्म इदप्पच्चयता पटिच्चसमुप्पन्नेसु धम्मेसु अनुलोमिका खन्ति पटिलद्धा होति यथाभूतं ञाणम्। अयं सत्तानं आसयो।
८१६. कतमो च सत्तानं अनुसयो? सत्तानुसया – कामरागानुसयो, पटिघानुसयो, मानानुसयो, दिट्ठानुसयो, विचिकिच्छानुसयो, भवरागानुसयो, अविज्जानुसयो। यं लोके पियरूपं सातरूपं एत्थ सत्तानं रागानुसयो अनुसेति। यं लोके अप्पियरूपं असातरूपं एत्थ सत्तानं पटिघानुसयो अनुसेति। इति इमेसु द्वीसु धम्मेसु अविज्जानुपतिता। तदेकट्ठो मानो च दिट्ठि च विचिकिच्छा च दट्ठब्बा। अयं सत्तानं अनुसयो।
८१७. कतमञ्च सत्तानं चरितं? पुञ्ञाभिसङ्खारो, अपुञ्ञाभिसङ्खारो , आनेञ्जाभिसङ्खारो, परित्तभूमको वा महाभूमको वा – इदं सत्तानं चरितम्।
८१८. कतमा च सत्तानं अधिमुत्ति? सन्ति सत्ता हीनाधिमुत्तिका, सन्ति सत्ता पणीताधिमुत्तिका। हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिके सत्ते सेवन्ति भजन्ति पयिरुपासन्ति। पणीताधिमुत्तिका सत्ता पणीताधिमुत्तिके सत्ते सेवन्ति भजन्ति पयिरुपासन्ति।
अतीतम्पि अद्धानं हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिके सत्ते सेविंसु भजिंसु पयिरुपासिंसु। पणीताधिमुत्तिका सत्ता पणीताधिमुत्तिके सत्ते सेविंसु भजिंसु पयिरुपासिंसु।
अनागतम्पि अद्धानं हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिके सत्ते सेविस्सन्ति भजिस्सन्ति पयिरुपासिस्सन्ति। पणीताधिमुत्तिका सत्ता पणीताधिमुत्तिके सत्ते सेविस्सन्ति भजिस्सन्ति पयिरुपासिस्सन्ति। अयं सत्तानं अधिमुत्ति।
८१९. कतमे ते सत्ता महारजक्खा? दस किलेसवत्थूनि – लोभो, दोसो, मोहो, मानो, दिट्ठि, विचिकिच्छा, थिनं, उद्धच्चं, अहिरिकं, अनोत्तप्पम्। येसं सत्तानं इमानि दस किलेसवत्थूनि आसेवितानि भावितानि बहुलीकतानि उस्सदगतानि, इमे ते सत्ता महारजक्खा।
८२०. कतमे ते सत्ता अप्परजक्खा? येसं सत्तानं इमानि दस किलेसवत्थूनि अनासेवितानि अभावितानि अबहुलीकतानि अनुस्सदगतानि, इमे ते सत्ता अप्परजक्खा।
८२१. कतमे ते सत्ता मुदिन्द्रिया? पञ्चिन्द्रियानि – सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियम्। येसं सत्तानं इमानि पञ्चिन्द्रियानि अनासेवितानि अभावितानि अबहुलीकतानि अनुस्सदगतानि, इमे ते सत्ता मुदिन्द्रिया।
८२२. कतमे ते सत्ता तिक्खिन्द्रिया? येसं सत्तानं इमानि पञ्चिन्द्रियानि आसेवितानि भावितानि बहुलीकतानि उस्सदगतानि, इमे ते सत्ता तिक्खिन्द्रिया।
८२३. कतमे ते सत्ता द्वाकारा? ये ते सत्ता पापासया पापानुसया पापचरिता पापाधिमुत्तिका महारजक्खा मुदिन्द्रिया, इमे ते सत्ता द्वाकारा।
८२४. कतमे ते सत्ता स्वाकारा? ये ते सत्ता कल्याणासया कल्याणचरिता कल्याणाधिमुत्तिका अप्परजक्खा तिक्खिन्द्रिया, इमे ते सत्ता स्वाकारा।
८२५. कतमे ते सत्ता दुविञ्ञापया? ये च ते सत्ता द्वाकारा, तेव ते सत्ता दुविञ्ञापया। ये च ते सत्ता स्वाकारा, तेव ते सत्ता सुविञ्ञापया।
८२६. कतमे ते सत्ता अभब्बा? ये ते सत्ता कम्मावरणेन समन्नागता किलेसावरणेन समन्नागता विपाकावरणेन समन्नागता अस्सद्धा अच्छन्दिका दुप्पञ्ञा अभब्बा नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं, इमे ते सत्ता अभब्बा।
८२७. कतमे ते सत्ता भब्बा? ये ते सत्ता न कम्मावरणेन समन्नागता न किलेसावरणेन समन्नागता न विपाकावरणेन समन्नागता सद्धा छन्दिका पञ्ञवन्तो भब्बा नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं, इमे ते सत्ता भब्बाति। या तत्थ पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – इदं तथागतस्स परसत्तानं परपुग्गलानं इन्द्रियपरोपरियत्तं यथाभूतं ञाणम्।
८२८. (७) तत्थ कतमं तथागतस्स झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं यथाभूतं ञाणं? झायीति। चत्तारो झायी। अत्थेकच्चो झायी सम्पत्तियेव [सम्पत्तियेव (क॰)] समानं विपत्तीति पच्चेति, अत्थेकच्चो झायी विपत्तिंयेव [विपत्तियेव (क॰)] समानं सम्पत्तीति पच्चेति, अत्थेकच्चो झायी सम्पत्तियेव समानं सम्पत्तीति पच्चेति, अत्थेकच्चो झायी विपत्तियेव समानं विपत्तीति पच्चेति – इमे चत्तारो झायी।
अपरेपि चत्तारो झायी। अत्थेकच्चो झायी दन्धं समापज्जति खिप्पं वुट्ठाति, अत्थेकच्चो झायी खिप्पं समापज्जति दन्धं वुट्ठाति, अत्थेकच्चो झायी दन्धं समापज्जति दन्धं वुट्ठाति, अत्थेकच्चो झायी खिप्पं समापज्जति खिप्पं वुट्ठाति – इमे चत्तारो झायी।
अपरेपि चत्तारो झायी। अत्थेकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं समापत्तिकुसलो; अत्थेकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति, न समाधिस्मिं समाधिकुसलो; अत्थेकच्चो झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं समापत्तिकुसलो च; अत्थेकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं समापत्तिकुसलो – इमे चत्तारो झायी।
‘‘झान’’न्ति । चत्तारि झानानि – पठमं झानं, दुतियं झानं, ततियं झानं, चतुत्थं झानम्।
‘‘विमोक्खो’’ति। अट्ठ विमोक्खा। रूपी रूपानि पस्सति – अयं पठमो विमोक्खो।
अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति – अयं दुतियो विमोक्खो।
सुभन्तेव अधिमुत्तो होति – अयं ततियो विमोक्खो।
सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘‘अनन्तो आकासो’’ति आकासानञ्चायतनं उपसम्पज्ज विहरति – अयं चतुत्थो विमोक्खो।
सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘‘अनन्तं विञ्ञाण’’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति – अयं पञ्चमो विमोक्खो।
सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘‘नत्थि किञ्चि’’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति – अयं छट्ठो विमोक्खो।
सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति – अयं सत्तमो विमोक्खो।
सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति – अयं अट्ठमो विमोक्खो।
‘‘समाधी’’ति। तयो समाधी – सवितक्कसविचारो समाधि, अवितक्कविचारमत्तो समाधि, अवितक्कअविचारो समाधि।
‘‘समापत्ती’’ति । नव अनुपुब्बविहारसमापत्तियो – पठमज्झानसमापत्ति, दुतियज्झानसमापत्ति, ततियज्झानसमापत्ति, चतुत्थज्झानसमापत्ति, आकासानञ्चायतनसमापत्ति, विञ्ञाणञ्चायतनसमापत्ति, आकिञ्चञ्ञायतनसमापत्ति, नेवसञ्ञानासञ्ञायतनसमापत्ति, सञ्ञावेदयितनिरोधसमापत्ति।
‘‘संकिलेस’’न्ति हानभागियो धम्मो। ‘‘वोदान’’न्ति विसेसभागियो धम्मो। ‘‘वुट्ठान’’न्ति। वोदानम्पि वुट्ठानं, तम्हा तम्हा समाधिम्हा वुट्ठानम्पि वुट्ठानन्ति। या तत्थ पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – इदं तथागतस्स झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं ञाणम्।
८२९. (८) तत्थ कतमं तथागतस्स पुब्बेनिवासानुस्सति यथाभूतं ञाणं ? इध तथागतो अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तालीसम्पि जातियो पञ्ञासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे ‘‘अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादिं; तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो इधूपपन्नो’’ति। इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरतीति। या तत्थ पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – इदं तथागतस्स पुब्बेनिवासानुस्सति यथाभूतं ञाणम्।
८३०. (९) तत्थ कतमं तथागतस्स सत्तानं चुतूपपातं यथाभूतं ञाणं? इध तथागतो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति – ‘‘इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना। ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना। इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना। ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना’’ति। इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानातीति। या तत्थ पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – इदं तथागतस्स सत्तानं चुतूपपातं यथाभूतं ञाणम्।
८३१. (१०) तत्थ कतमं तथागतस्स आसवानं खयं यथाभूतं ञाणं? इध तथागतो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरतीति। या तत्थ पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – इदं तथागतस्स आसवानं खयं यथाभूतं ञाणन्ति।
दसकम्।
ञाणविभङ्गो निट्ठितो।