१४. सिक्खापदविभङ्गो
१. अभिधम्मभाजनीयम्
७०३ . पञ्च सिक्खापदानि – पाणातिपाता वेरमणी सिक्खापदं, अदिन्नादाना वेरमणी सिक्खापदं, कामेसुमिच्छाचारा वेरमणी सिक्खापदं, मुसावादा वेरमणी सिक्खापदं, सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदम्।
७०४. तत्थ कतमं पाणातिपाता वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं पाणातिपाता विरमन्तस्स, या तस्मिं समये पाणातिपाता आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलाअनतिक्कमो सेतुघातो – इदं वुच्चति ‘‘पाणातिपाता वेरमणी सिक्खापदं’’। अवसेसा धम्मा वेरमणिया सम्पयुत्ता।
तत्थ कतमं पाणातिपाता वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं पाणातिपाता विरमन्तस्स, या तस्मिं समये चेतना सञ्चेतना सञ्चेतयितत्तं – इदं वुच्चति ‘‘पाणातिपाता वेरमणी सिक्खापदं’’। अवसेसा धम्मा चेतनाय सम्पयुत्ता।
तत्थ कतमं पाणातिपाता वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं पाणातिपाता विरमन्तस्स, यो तस्मिं समये फस्सो…पे॰… पग्गाहो अविक्खेपो – इदं वुच्चति ‘‘पाणातिपाता वेरमणी सिक्खापदं’’ ।
तत्थ कतमं पाणातिपाता वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं ससङ्खारेन…पे॰… सोमनस्ससहगतं ञाणविप्पयुत्तं…पे॰… सोमनस्ससहगतं ञाणविप्पयुत्तं ससङ्खारेन…पे॰… उपेक्खासहगतं ञाणसम्पयुत्तं…पे॰… उपेक्खासहगतं ञाणसम्पयुत्तं ससङ्खारेन…पे॰… उपेक्खासहगतं ञाणविप्पयुत्तं…पे॰… उपेक्खासहगतं ञाणविप्पयुत्तं ससङ्खारेन पाणातिपाता विरमन्तस्स, या तस्मिं समये पाणातिपाता आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलाअनतिक्कमो सेतुघातो – इदं वुच्चति ‘‘पाणातिपाता वेरमणी सिक्खापदं’’। अवसेसा धम्मा वेरमणिया सम्पयुत्ता।
७०५. तत्थ कतमं पाणातिपाता वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति उपेक्खासहगतं ञाणविप्पयुत्तं ससङ्खारेन पाणातिपाता विरमन्तस्स, या तस्मिं समये चेतना सञ्चेतना सञ्चेतयितत्तं – इदं वुच्चति ‘‘पाणातिपाता वेरमणी सिक्खापदं’’। अवसेसा धम्मा चेतनाय सम्पयुत्ता।
तत्थ कतमं पाणातिपाता वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति उपेक्खासहगतं ञाणविप्पयुत्तं ससङ्खारेन पाणातिपाता विरमन्तस्स फस्सो…पे॰… पग्गाहो अविक्खेपो – इदं वुच्चति ‘‘पाणातिपाता वेरमणी सिक्खापदं’’।
७०६. तत्थ कतमं अदिन्नादाना वेरमणी सिक्खापदं…पे॰… कामेसुमिच्छाचारा वेरमणी सिक्खापदं…पे॰… मुसावादा वेरमणी सिक्खापदं…पे॰… सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं सुरामेरयमज्जपमादट्ठाना विरमन्तस्स, या तस्मिं समये सुरामेरयमज्जपमादट्ठाना आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलाअनतिक्कमो सेतुघातो – इदं वुच्चति ‘‘सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं’’। अवसेसा धम्मा वेरमणिया सम्पयुत्ता।
तत्थ कतमं सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं, यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं सुरामेरयमज्जपमादट्ठाना विरमन्तस्स, या तस्मिं समये चेतना सञ्चेतना सञ्चेतयितत्तं – इदं वुच्चति ‘‘सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं’’। अवसेसा धम्मा चेतनाय सम्पयुत्ता।
तत्थ कतमं सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं सुरामेरयमज्जपमादट्ठाना विरमन्तस्स, यो तस्मिं समये फस्सो…पे॰… पग्गाहो अविक्खेपो – इदं वुच्चति ‘‘सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं’’।
तत्थ कतमं सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं ससङ्खारेन…पे॰… सोमनस्ससहगतं ञाणविप्पयुत्तं…पे॰… सोमनस्ससहगतं ञाणविप्पयुत्तं ससङ्खारेन…पे॰… उपेक्खासहगतं ञाणसम्पयुत्तं…पे॰… उपेक्खासहगतं ञाणसम्पयुत्तं ससङ्खारेन…पे॰… उपेक्खासहगतं ञाणविप्पयुत्तं…पे॰… उपेक्खासहगतं ञाणविप्पयुत्तं ससङ्खारेन सुरामेरयमज्जपमादट्ठाना विरमन्तस्स, या तस्मिं समये सुरामेरयमज्जपमादट्ठाना आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलाअनतिक्कमो सेतुघातो – इदं वुच्चति ‘‘सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं’’। अवसेसा धम्मा वेरमणिया सम्पयुत्ता।
७०७. तत्थ कतमं सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति उपेक्खासहगतं ञाणविप्पयुत्तं ससङ्खारेन सुरामेरयमज्जपमादट्ठाना विरमन्तस्स, या तस्मिं समये चेतना सञ्चेतना सञ्चेतयितत्तं – इदं वुच्चति ‘‘सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं’’। अवसेसा धम्मा चेतनाय सम्पयुत्ता।
तत्थ कतमं सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति उपेक्खासहगतं ञाणविप्पयुत्तं ससङ्खारेन सुरामेरयमज्जपमादट्ठाना विरमन्तस्स , यो तस्मिं समये फस्सो…पे॰… पग्गाहो अविक्खेपो – इदं वुच्चति ‘‘सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं’’।
७०८. पञ्च सिक्खापदानि – पाणातिपाता वेरमणी सिक्खापदं, अदिन्नादाना वेरमणी सिक्खापदं, कामेसुमिच्छाचारा वेरमणी सिक्खापदं , मुसावादा वेरमणी सिक्खापदं, सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदम्।
७०९. तत्थ कतमं पाणातिपाता वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं हीनं… मज्झिमं… पणीतं… छन्दाधिपतेय्यं… वीरियाधिपतेय्यं… चित्ताधिपतेय्यं… वीमंसाधिपतेय्यं… छन्दाधिपतेय्यं हीनं… मज्झिमं… पणीतं… वीरियाधिपतेय्यं हीनं… मज्झिमं… पणीतं… चित्ताधिपतेय्यं हीनं… मज्झिमं… पणीतं… वीमंसाधिपतेय्यं हीनं… मज्झिमं… पणीतं पाणातिपाता विरमन्तस्स, या तस्मिं समये पाणातिपाता आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलाअनतिक्कमो सेतुघातो – इदं वुच्चति ‘‘पाणातिपाता वेरमणी सिक्खापदं’’। अवसेसा धम्मा वेरमणिया सम्पयुत्ता।
तत्थ कतमं पाणातिपाता वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं हीनं… मज्झिमं… पणीतं… छन्दाधिपतेय्यं… वीरियाधिपतेय्यं… चित्ताधिपतेय्यं… वीमंसाधिपतेय्यं… छन्दाधिपतेय्यं हीनं… मज्झिमं… पणीतं… वीरियाधिपतेय्यं हीनं… मज्झिमं… पणीतं… चित्ताधिपतेय्यं हीनं… मज्झिमं… पणीतं… वीमंसाधिपतेय्यं हीनं… मज्झिमं… पणीतं पाणातिपाता विरमन्तस्स, या तस्मिं समये चेतना सञ्चेतना सञ्चेतयितत्तं – इदं वुच्चति ‘‘पाणातिपाता वेरमणी सिक्खापदं’’। अवसेसा धम्मा चेतनाय सम्पयुत्ता।
तत्थ कतमं पाणातिपाता वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं हीनं… मज्झिमं… पणीतं… छन्दाधिपतेय्यं… वीरियाधिपतेय्यं… चित्ताधिपतेय्यं… वीमंसाधिपतेय्यं… छन्दाधिपतेय्यं हीनं… मज्झिमं… पणीतं… वीरियाधिपतेय्यं हीनं… मज्झिमं… पणीतं… चित्ताधिपतेय्यं हीनं… मज्झिमं… पणीतं… वीमंसाधिपतेय्यं हीनं… मज्झिमं … पणीतं पाणातिपाता विरमन्तस्स, यो तस्मिं समये फस्सो…पे॰… पग्गाहो अविक्खेपो – इदं वुच्चति ‘‘पाणातिपाता वेरमणी सिक्खापदं’’।
तत्थ कतमं पाणातिपाता वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं ससङ्खारेन…पे॰… सोमनस्ससहगतं ञाणविप्पयुत्तं…पे॰… सोमनस्ससहगतं ञाणविप्पयुत्तं ससङ्खारेन…पे॰… उपेक्खासहगतं ञाणसम्पयुत्तं…पे॰… उपेक्खासहगतं ञाणसम्पयुत्तं ससङ्खारेन…पे॰… उपेक्खासहगतं ञाणविप्पयुत्तं…पे॰… उपेक्खासहगतं ञाणविप्पयुत्तं ससङ्खारेन हीनं… मज्झिमं… पणीतं… छन्दाधिपतेय्यं… वीरियाधिपतेय्यं… चित्ताधिपतेय्यं… छन्दाधिपतेय्यं हीनं… मज्झिमं… पणीतं… वीरियाधिपतेय्यं हीनं… मज्झिमं… पणीतं… चित्ताधिपतेय्यं हीनं… मज्झिमं… पणीतं पाणातिपाता विरमन्तस्स, या तस्मिं समये पाणातिपाता आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलाअनतिक्कमो सेतुघातो – इदं वुच्चति ‘‘पाणातिपाता वेरमणी सिक्खापदं’’। अवसेसा धम्मा वेरमणिया सम्पयुत्ता…पे॰… अवसेसा धम्मा चेतनाय सम्पयुत्ता…पे॰… फस्सो…पे॰… पग्गाहो अविक्खेपो – इदं वुच्चति ‘‘पाणातिपाता वेरमणी सिक्खापदं’’।
७१०. तत्थ कतमं अदिन्नादाना वेरमणी सिक्खापदं…पे॰… कामेसुमिच्छाचारा वेरमणी सिक्खापदं…पे॰… मुसावादा वेरमणी सिक्खापदं…पे॰… सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं हीनं… मज्झिमं… पणीतं… छन्दाधिपतेय्यं… वीरियाधिपतेय्यं … चित्ताधिपतेय्यं… वीमंसाधिपतेय्यं… छन्दाधिपतेय्यं हीनं… मज्झिमं… पणीतं… वीरियाधिपतेय्यं हीनं… मज्झिमं… पणीतं… चित्ताधिपतेय्यं हीनं… मज्झिमं… पणीतं… वीमंसाधिपतेय्यं हीनं… मज्झिमं… पणीतं सुरामेरयमज्जपमादट्ठाना विरमन्तस्स, या तस्मिं समये सुरामेरयमज्जपमादट्ठाना आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलाअनतिक्कमो सेतुघातो – इदं वुच्चति ‘‘सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं’’। अवसेसा धम्मा वेरमणिया सम्पयुत्ता …पे॰… अवसेसा धम्मा चेतनाय सम्पयुत्ता…पे॰… फस्सो…पे॰… पग्गाहो अविक्खेपो – इदं वुच्चति ‘‘सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं’’।
७११. तत्थ कतमं सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं? यस्मिं समये कामावचरे कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं ससङ्खारेन…पे॰… सोमनस्ससहगतं ञाणविप्पयुत्तं…पे॰… सोमनस्ससहगतं ञाणविप्पयुत्तं ससङ्खारेन…पे॰… उपेक्खासहगतं ञाणसम्पयुत्तं…पे॰… उपेक्खासहगतं ञाणसम्पयुत्तं ससङ्खारेन…पे॰… उपेक्खासहगतं ञाणविप्पयुत्तं…पे॰… उपेक्खासहगतं ञाणविप्पयुत्तं ससङ्खारेन हीनं… मज्झिमं… पणीतं… छन्दाधिपतेय्यं… वीरियाधिपतेय्यं… चित्ताधिपतेय्यं… छन्दाधिपतेय्यं हीनं… मज्झिमं… पणीतं… वीरियाधिपतेय्यं हीनं… मज्झिमं… पणीतं… चित्ताधिपतेय्यं हीनं… मज्झिमं पणीतं सुरामेरयमज्जपमादट्ठाना विरमन्तस्स, या तस्मिं समये सुरामेरयमज्जपमादट्ठाना आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलाअनतिक्कमो सेतुघातो – इदं वुच्चति ‘‘सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं’’। अवसेसा धम्मा वेरमणिया सम्पयुत्ता…पे॰… अवसेसा धम्मा चेतनाय सम्पयुत्ता…पे॰… फस्सो…पे॰… पग्गाहो अविक्खेपो – इदं वुच्चति ‘‘सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं’’।
७१२. कतमे धम्मा सिक्खा? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं रूपारम्मणं वा…पे॰… धम्मारम्मणं वा यं यं वा पनारब्भ, तस्मिं समये फस्सो होति…पे॰… अविक्खेपो होति। इमे धम्मा सिक्खा।
कतमे धम्मा सिक्खा? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं ससङ्खारेन…पे॰… सोमनस्ससहगतं ञाणविप्पयुत्तं…पे॰… सोमनस्ससहगतं ञाणविप्पयुत्तं ससङ्खारेन…पे॰… उपेक्खासहगतं ञाणसम्पयुत्तं…पे॰… उपेक्खासहगतं ञाणसम्पयुत्तं ससङ्खारेन…पे॰… उपेक्खासहगतं ञाणविप्पयुत्तं…पे॰… उपेक्खासहगतं ञाणविप्पयुत्तं ससङ्खारेन रूपारम्मणं वा…पे॰… धम्मारम्मणं वा यं यं वा पनारब्भ, तस्मिं समये फस्सो होति…पे॰… अविक्खेपो होति। इमे धम्मा सिक्खा।
७१३. कतमे धम्मा सिक्खा? यस्मिं समये रूपूपपत्तिया मग्गं भावेति…पे॰… अरूपूपपत्तिया मग्गं भावेति…पे॰… लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति…पे॰… अविक्खेपो होति। इमे धम्मा सिक्खा।
अभिधम्मभाजनीयम्।
२. पञ्हापुच्छकम्
७१४. पञ्च सिक्खापदानि – पाणातिपाता वेरमणी सिक्खापदं, अदिन्नादाना वेरमणी सिक्खापदं, कामेसुमिच्छाचारा वेरमणी सिक्खापदं, मुसावादा वेरमणी सिक्खापदं, सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदम्।
७१५. पञ्चन्नं सिक्खापदानं कति कुसला, कति अकुसला, कति अब्याकता…पे॰… कति सरणा, कति अरणा?
१. तिकम्
७१६. कुसलायेव। सिया सुखाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता, विपाकधम्मधम्मा, अनुपादिन्नुपादानिया, असंकिलिट्ठसंकिलेसिका, सवितक्कसविचारा, सिया पीतिसहगता, सिया सुखसहगता, सिया उपेक्खासहगता।
नेव दस्सनेन न भावनाय पहातब्बा, नेव दस्सनेन न भावनाय पहातब्बहेतुका, आचयगामिनो , नेवसेक्खनासेक्खा, परित्ता, परित्तारम्मणा, मज्झिमा, अनियता, न वत्तब्बा मग्गारम्मणातिपि, मग्गहेतुकातिपि, मग्गाधिपतिनोतिपि। सिया उप्पन्ना, सिया अनुप्पन्ना , न वत्तब्बा उप्पादिनोति, सिया अतीता, सिया अनागता, सिया पच्चुप्पन्ना, पच्चुप्पन्नारम्मणा, सिया अज्झत्ता, सिया बहिद्धा, सिया अज्झत्तबहिद्धा, बहिद्धारम्मणा, अनिदस्सनअप्पटिघा।
२. दुकम्
७१७. न हेतू सहेतुका, हेतुसम्पयुत्ता। न वत्तब्बा ‘‘हेतू चेव सहेतुका चा’’ति, सहेतुका चेव न च हेतू, न वत्तब्बा ‘‘हेतू चेव हेतुसम्पयुत्ता चा’’ति, हेतुसम्पयुत्ता चेव न च हेतू, न हेतु सहेतूका, सप्पच्चया, सङ्खता, अनिदस्सना, अप्पटिघा, अरूपा, लोकिया, केनचि विञ्ञेय्या, केनचि न विञ्ञेय्या।
नो आसवा, सासवा, आसवविप्पयुत्ता, न वत्तब्बा ‘‘आसवा चेव सासवा चा’’ति, सासवा चेव नो च आसवा, न वत्तब्बा ‘‘आसवा चेव आसवसम्पयुत्ता चा’’तिपि, ‘‘आसवसम्पयुत्ता चेव नो च आसवा’’तिपि। आसवविप्पयुत्ता सासवा, नो संयोजना…पे॰… नो गन्था…पे॰… नो ओघा…पे॰… नो योगा…पे॰… नो नीवरणा…पे॰… नो परामासा…पे॰… सारम्मणा, नो चित्ता, चेतसिका, चित्तसम्पयुत्ता, चित्तसंसट्ठा , चित्तसमुट्ठाना, चित्तसहभुनो, चित्तानुपरिवत्तिनो, चित्तसंसट्ठसमुट्ठाना, चित्तसंसट्ठसमुट्ठानसहभुनो, चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो , बाहिरा, नो उपादा, अनुपादिन्ना, नो उपादाना…पे॰… नो किलेसा।
न दस्सनेन पहातब्बा, न भावनायपहातब्बा, न दस्सनेन पहातब्बहेतुका, न भावनाय पहातब्बहेतुका, सवितक्का, सविचारा, सिया सप्पीतिका, सिया अप्पीतिका, सिया पीतिसहगता, सिया न पीतिसहगता, सिया सुखसहगता, सिया न सुखसहगता, सिया उपेक्खासहगता, सिया न उपेक्खासहगता, कामावचरा, न रूपावचरा, न अरूपावचरा, परियापन्ना, अनिय्यानिका, अनियता, सउत्तरा, अरणाति।
पञ्हापुच्छकम्।
सिक्खापदविभङ्गो निट्ठितो।