१३. अप्पमञ्ञाविभङ्गो
१. सुत्तन्तभाजनीयम्
६४२. चतस्सो अप्पमञ्ञायो – इध भिक्खु मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं [चतुत्थिं (सी॰)]। इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन [अब्यापज्झेन (सी॰ स्या॰)] फरित्वा विहरति। करुणासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थम्। इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं करुणासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति। मुदितासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थम्। इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मुदितासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति। उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थम्। इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति।
१. मेत्ता
६४३. कथञ्च भिक्खु मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति? सेय्यथापि नाम एकं पुग्गलं पियं मनापं दिस्वा मेत्तायेय्य, एवमेव सब्बे सत्ते मेत्ताय फरति।
तत्थ कतमा मेत्ता? या सत्तेसु मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति – अयं वुच्चति ‘‘मेत्ता’’।
तत्थ कतमं चित्तं? यं चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’। इदं चित्तं इमाय मेत्ताय सहगतं होति सहजातं संसट्ठं सम्पयुत्तम्। तेन वुच्चति ‘‘मेत्तासहगतेन चेतसा’’ति।
६४४. ‘‘एकं दिस’’न्ति पुरत्थिमं वा दिसं पच्छिमं वा दिसं उत्तरं वा दिसं दक्खिणं वा दिसं उद्धं वा अधो वा तिरियं वा विदिसं वा।
६४५. ‘‘फरित्वा’’ति फरित्वा अधिमुच्चित्वा।
६४६. ‘‘विहरती’’ति इरियति वत्तति पालेति यपेति यापेति चरति विहरति। तेन वुच्चति ‘‘विहरती’’ति।
६४७. ‘‘तथा दुतिय’’न्ति यथेव एकं दिसं तथा दुतियं दिसं तथा ततियं दिसं तथा चतुत्थं दिसं तथा उद्धं तथा अधो तथा तिरियं तथा विदिसम्।
६४८. ‘‘सब्बधि सब्बत्तताय सब्बावन्तं लोक’’न्ति सब्बेन सब्बं सब्बथा सब्बं असेसं निस्सेसम्। परियादायवचनमेतं – ‘‘सब्बधि सब्बत्तताय सब्बावन्तं लोक’’न्ति।
६४९. ‘‘मेत्तासहगतेन चेतसा’’ति तत्थ कतमा मेत्ता? या सत्तेसु मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति – अयं वुच्चति ‘‘मेत्ता’’।
तत्थ कतमं चित्तं? यं चित्तं मनो मानसं…पे॰… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’। इदं चित्तं इमाय मेत्ताय सहगतं होति सहजातं संसट्ठं सम्पयुत्तम्। तेन वुच्चति ‘‘मेत्तासहगतेन चेतसा’’ति।
६५०. ‘‘विपुलेना’’ति यं विपुलं तं महग्गतं, यं महग्गतं तं अप्पमाणं, यं अप्पमाणं सो अवेरो, यो अवेरो सो अब्यापज्जो [अब्यापज्झो (सी॰ स्या॰)]।
६५१. ‘‘फरित्वा’’ति फरित्वा अधिमुच्चित्वा।
६५२. ‘‘विहरती’’ति…पे॰… तेन वुच्चति ‘‘विहरती’’ति।
२. करुणा
६५३. कथञ्च भिक्खु करुणासहगतेन चेतसा एकं दिसं फरित्वा विहरति? सेय्यथापि नाम एकं पुग्गलं दुग्गतं दुरूपेतं दिस्वा करुणायेय्य, एवमेव सब्बे सत्ते करुणाय फरति।
तत्थ कतमा करुणा? या सत्तेसु करुणा करुणायना करुणायितत्तं करुणाचेतोविमुत्ति – अयं वुच्चति ‘‘करुणा’’।
तत्थ कतमं चित्तं? यं चित्तं मनो मानसं…पे॰… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’। इदं चित्तं इमाय करुणाय सहगतं होति सहजातं संसट्ठं सम्पयुत्तम्। तेन वुच्चति ‘‘करुणासहगतेन चेतसा’’ति।
६५४. ‘‘एकं दिस’’न्ति पुरत्थिमं वा दिसं पच्छिमं वा दिसं उत्तरं वा दिसं दक्खिणं वा दिसं उद्धं वा अधो वा तिरियं वा विदिसं वा।
६५५. ‘‘फरित्वा’’ति फरित्वा अधिमुच्चित्वा।
६५६. ‘‘विहरती’’ति इरियति वत्तति पालेति यपेति यापेति चरति विहरति। तेन वुच्चति ‘‘विहरती’’ति।
६५७. ‘‘तथा दुतिय’’न्ति यथेव एकं दिसं तथा दुतियं दिसं तथा ततियं दिसं तथा चतुत्थं दिसं तथा उद्धं तथा अधो तथा तिरियं तथा विदिसम्।
६५८. ‘‘सब्बधि सब्बत्तताय सब्बावन्तं लोक’’न्ति सब्बेन सब्बं सब्बथा सब्बं असेसं निस्सेसम्। परियादायवचनमेतं – ‘‘सब्बधि सब्बत्तताय सब्बावन्तं लोक’’न्ति।
६५९. ‘‘करुणासहगतेन चेतसा’’ति तत्थ कतमा करुणा? या सत्तेसु करुणा करुणायना करुणायितत्तं करुणाचेतोविमुत्ति – अयं वुच्चति ‘‘करुणा’’।
तत्थ कतमं चित्तं? यं चित्तं मनो मानसं…पे॰… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’। इदं चित्तं इमाय करुणाय सहगतं होति सहजातं संसट्ठं सम्पयुत्तम्। तेन वुच्चति ‘‘करुणासहगतेन चेतसा’’ति।
६६०. ‘‘विपुलेना’’ति यं विपुलं तं महग्गतं, यं महग्गतं तं अप्पमाणं, यं अप्पमाणं सो अवेरो, यो अवेरो सो अब्यापज्जो।
६६१. ‘‘फरित्वा’’ति फरित्वा अधिमुच्चित्वा।
६६२. ‘‘विहरती’’ति…पे॰… तेन वुच्चति ‘‘विहरती’’ति।
३. मुदिता
६६३. कथञ्च भिक्खु मुदितासहगतेन चेतसा एकं दिसं फरित्वा विहरति? सेय्यथापि नाम एकं पुग्गलं पियं मनापं दिस्वा मुदितो अस्स, एवमेव सब्बे सत्ते मुदिताय फरति।
तत्थ कतमा मुदिता? या सत्तेसु मुदिता मुदितायना मुदितायितत्तं मुदिताचेतोविमुत्ति – अयं वुच्चति ‘‘मुदिता’’।
तत्थ कतमं चित्तं? यं चित्तं मनो मानसं…पे॰… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’। इदं चित्तं इमाय मुदिताय सहगतं होति सहजातं संसट्ठं सम्पयुत्तम्। तेन वुच्चति ‘‘मुदितासहगतेन चेतसा’’ति।
६६४. ‘‘एकं दिस’’न्ति पुरत्थिमं वा दिसं पच्छिमं वा दिसं उत्तरं वा दिसं दक्खिणं वा दिसं उद्धं वा अधो वा तिरियं वा विदिसं वा।
६६५. ‘‘फरित्वा’’ति फरित्वा अधिमुच्चित्वा।
६६६. ‘‘विहरती’’ति…पे॰… तेन वुच्चति ‘‘विहरती’’ति।
६६७. ‘‘तथा दुतिय’’न्ति यथेव एकं दिसं तथा दुतियं दिसं तथा ततियं दिसं तथा चतुत्थं दिसं तथा उद्धं तथा अधो तथा तिरियं तथा विदिसम्।
६६८. ‘‘सब्बधि सब्बत्तताय सब्बावन्तं लोक’’न्ति सब्बेन सब्बं सब्बथा सब्बं असेसं निस्सेसम्। परियादायवचनमेतं – ‘‘सब्बधि सब्बत्तताय सब्बावन्तं लोक’’न्ति।
६६९. ‘‘मुदितासहगतेन चेतसा’’ति तत्थ कतमा मुदिता? या सत्तेसु मुदिता मुदितायना मुदितायितत्तं मुदिताचेतोविमुत्ति – अयं वुच्चति ‘‘मुदिता’’।
तत्थ कतमं चित्तं? यं चित्तं मनो मानसं…पे॰… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’। इदं चित्तं इमाय मुदिताय सहगतं होति सहजातं संसट्ठं सम्पयुत्तम्। तेन वुच्चति ‘‘मुदितासहगतेन चेतसा’’ति।
६७०. ‘‘विपुलेना’’ति यं विपुलं तं महग्गतं, यं महग्गतं तं अप्पमाणं, यं अप्पमाणं सो अवेरो, यो अवेरो सो अब्यापज्जो।
६७१. ‘‘फरित्वा’’ति फरित्वा अधिमुच्चित्वा।
६७२. ‘‘विहरती’’ति …पे॰… तेन वुच्चति ‘‘विहरती’’ति।
४. उपेक्खा
६७३. कथञ्च भिक्खु उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति? सेय्यथापि नाम एकं पुग्गलं नेव मनापं न अमनापं दिस्वा उपेक्खको अस्स, एवमेव सब्बे सत्ते उपेक्खाय फरति।
तत्थ कतमा उपेक्खा? या सत्तेसु उपेक्खा उपेक्खायना उपेक्खायितत्तं उपेक्खाचेतोविमुत्ति – अयं वुच्चति ‘‘उपेक्खा’’।
तत्थ कतमं चित्तं? यं चित्तं मनो मानसं…पे॰… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’। इदं चित्तं इमाय उपेक्खाय सहगतं होति सहजातं संसट्ठं सम्पयुत्तम्। तेन वुच्चति ‘‘उपेक्खासहगतेन चेतसा’’ति।
६७४. ‘‘एकं दिस’’न्ति पुरत्थिमं वा दिसं पच्छिमं वा दिसं उत्तरं वा दिसं दक्खिणं वा दिसं उद्धं वा अधो वा तिरियं वा विदिसं वा।
६७५. ‘‘फरित्वा’’ति फरित्वा अधिमुच्चित्वा।
६७६. ‘‘विहरती’’ति…पे॰… तेन वुच्चति ‘‘विहरती’’ति।
६७७. ‘‘तथा दुतिय’’न्ति यथेव एकं दिसं तथा दुतियं दिसं तथा ततियं दिसं तथा चतुत्थं दिसं तथा उद्धं तथा अधो तथा तिरियं तथा विदिसम्।
६७८. ‘‘सब्बधि सब्बत्तताय सब्बावन्तं लोक’’न्ति सब्बेन सब्बं सब्बथा सब्बं असेसं निस्सेसम्। परियादायवचनमेतं – ‘‘सब्बधि सब्बत्तताय सब्बावन्तं लोक’’न्ति।
६७९. ‘‘उपेक्खासहगतेन चेतसा’’ति, तत्थ कतमा उपेक्खा? या सत्तेसु उपेक्खा उपेक्खायना उपेक्खायितत्तं उपेक्खाचेतोविमुत्ति – अयं वुच्चति ‘‘उपेक्खा’’।
तत्थ कतमं चित्तं? यं चित्तं मनो मानसं…पे॰… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’। इदं चित्तं इमाय उपेक्खाय सहगतं होति सहजातं संसट्ठं सम्पयुत्तम्। तेन वुच्चति ‘‘उपेक्खासहगतेन चेतसा’’ति।
६८०. ‘‘विपुलेना’’ति यं विपुलं तं महग्गतं, यं महग्गतं तं अप्पमाणं, यं अप्पमाणं सो अवेरो, यो अवेरो सो अब्यापज्जो।
६८१. ‘‘फरित्वा’’ति फरित्वा अधिमुच्चित्वा।
६८२. ‘‘विहरती’’ति…पे॰… तेन वुच्चति ‘‘विहरती’’ति।
सुत्तन्तभाजनीयम्।
२. अभिधम्मभाजनीयम्
६८३. चतस्सो अप्पमञ्ञायो – मेत्ता, करुणा, मुदिता, उपेक्खा।
६८४. तत्थ कतमा मेत्ता? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति मेत्तासहगतं , या तस्मिं समये मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति – अयं वुच्चति ‘‘मेत्ता’’। अवसेसा धम्मा मेत्ताय सम्पयुत्ता।
तत्थ कतमा मेत्ता? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति वितक्कविचारानं वूपसमा…पे॰… दुतियं झानं उपसम्पज्ज विहरति मेत्तासहगतं, या तस्मिं समये मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति – अयं वुच्चति ‘‘मेत्ता’’। अवसेसा धम्मा मेत्ताय सम्पयुत्ता।
तत्थ कतमा मेत्ता? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति पीतिया च विरागा…पे॰… ततियं झानं उपसम्पज्ज विहरति मेत्तासहगतं, या तस्मिं समये मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति – अयं वुच्चति ‘‘मेत्ता’’। अवसेसा धम्मा मेत्ताय सम्पयुत्ता।
६८५. इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति मेत्तासहगतं, या तस्मिं समये मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति – अयं वुच्चति ‘‘मेत्ता’’। अवसेसा धम्मा मेत्ताय सम्पयुत्ता।
इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि अवितक्कं विचारमत्तं विवेकजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति मेत्तासहगतं, या तस्मिं समये मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति – अयं वुच्चति ‘‘मेत्ता’’। अवसेसा धम्मा मेत्ताय सम्पयुत्ता।
इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति वितक्कविचारानं वूपसमा…पे॰… ततियं झानं उपसम्पज्ज विहरति मेत्तासहगतं, या तस्मिं समये मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति – अयं वुच्चति ‘‘मेत्ता’’। अवसेसा धम्मा मेत्ताय सम्पयुत्ता।
इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति पीतिया च विरागा…पे॰… चतुत्थं झानं उपसम्पज्ज विहरति मेत्तासहगतं, या तस्मिं समये मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति – अयं वुच्चति ‘‘मेत्ता’’। अवसेसा धम्मा मेत्ताय सम्पयुत्ता।
६८६. तत्थ कतमा करुणा? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति करुणासहगतं, या तस्मिं समये करुणा करुणायना करुणायितत्तं करुणाचेतोविमुत्ति – अयं वुच्चति ‘‘करुणा’’। अवसेसा धम्मा करुणाय सम्पयुत्ता।
तत्थ कतमा करुणा? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति पीतिया च विरागा…पे॰… दुतियं झानं उपसम्पज्ज विहरति करुणासहगतं, या तस्मिं समये करुणा करुणायना करुणायितत्तं करुणाचेतोविमुत्ति – अयं वुच्चति ‘‘करुणा’’। अवसेसा धम्मा करुणाय सम्पयुत्ता।
तत्थ कतमा करुणा? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति पीतिया च विरागा…पे॰… ततियं झानं उपसम्पज्ज विहरति करुणासहगतं, या तस्मिं समये करुणा करुणायना करुणायितत्तं करुणाचेतोविमुत्ति – अयं वुच्चति ‘‘करुणा’’। अवसेसा धम्मा करुणाय सम्पयुत्ता।
६८७. इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति करुणासहगतं, या तस्मिं समये करुणा करुणायना करुणायितत्तं करुणाचेतोविमुत्ति – अयं वुच्चति ‘‘करुणा’’। अवसेसा धम्मा करुणाय सम्पयुत्ता।
इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि अवितक्कं विचारमत्तं विवेकजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति करुणासहगतं, या तस्मिं समये करुणा करुणायना करुणायितत्तं करुणाचेतोविमुत्ति – अयं वुच्चति ‘‘करुणा’’। अवसेसा धम्मा करुणाय सम्पयुत्ता।
इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति वितक्कविचारानं वूपसमा…पे॰… ततियं झानं उपसम्पज्ज विहरति करुणासहगतं, या तस्मिं समये करुणा करुणायना करुणायितत्तं करुणाचेतोविमुत्ति – अयं वुच्चति ‘‘करुणा’’। अवसेसा धम्मा करुणाय सम्पयुत्ता।
इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति पीतिया च विरागा…पे॰… चतुत्थं झानं उपसम्पज्ज विहरति करुणासहगतं, या तस्मिं समये करुणा करुणायना करुणायितत्तं करुणाचेतोविमुत्ति – अयं वुच्चति ‘‘करुणा’’। अवसेसा धम्मा करुणाय सम्पयुत्ता।
६८८. तत्थ कतमा मुदिता? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति मुदितासहगतं, या तस्मिं समये मुदिता मुदितायना मुदितायितत्तं मुदिताचेतोविमुत्ति – अयं वुच्चति ‘‘मुदिता’’। अवसेसा धम्मा मुदिताय सम्पयुत्ता।
तत्थ कतमा मुदिता? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति वितक्कविचारानं वूपसमा…पे॰… दुतियं झानं उपसम्पज्ज विहरति मुदितासहगतं, या तस्मिं समये मुदिता मुदितायतना मुदितायितत्तं मुदिताचेतोविमुत्ति – अयं वुच्चति ‘‘मुदिता’’। अवसेसा धम्मा मुदिताय सम्पयुत्ता।
तत्थ कतमा मुदिता? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति पीतिया च विरागा…पे॰… ततियं झानं उपसम्पज्ज विहरति मुदितासहगतं, या तस्मिं समये मुदिता मुदितायना मुदितायितत्तं मुदिताचेतोविमुत्ति – अयं वुच्चति ‘‘मुदिता’’। अवसेसा धम्मा मुदिताय सम्पयुत्ता।
६८९. इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति मुदितासहगतं, या तस्मिं समये मुदिता मुदितायना मुदितायितत्तं मुदिताचेतोविमुत्ति – अयं वुच्चति ‘‘मुदिता’’। अवसेसा धम्मा मुदिताय सम्पयुत्ता।
इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि अवितक्कं विचारमत्तं विवेकजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति मुदितासहगतं, या तस्मिं समये मुदिता मुदितायना मुदितायितत्तं मुदिताचेतोविमुत्ति – अयं वुच्चति ‘‘मुदिता’’। अवसेसा धम्मा मुदिताय सम्पयुत्ता।
इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति वितक्कविचारानं वूपसमा…पे॰… ततियं झानं उपसम्पज्ज विहरति मुदितासहगतं, या तस्मिं समये मुदिता मुदितायना मुदितायितत्तं मुदिताचेतोविमुत्ति – अयं वुच्चति ‘‘मुदिता’’। अवसेसा धम्मा मुदिताय सम्पयुत्ता।
इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति पीतिया च विरागा…पे॰… चतुत्थं झानं उपसम्पज्ज विहरति मुदितासहगतं, या तस्मिं समये मुदिता मुदितायना मुदितायितत्तं मुदिताचेतोविमुत्ति – अयं वुच्चति ‘‘मुदिता’’। अवसेसा धम्मा मुदिताय सम्पयुत्ता।
६९०. तत्थ कतमा उपेक्खा? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति सुखस्स च पहाना…पे॰… चतुत्थं झानं उपसम्पज्ज विहरति उपेक्खासहगतं, या तस्मिं समये उपेक्खा उपेक्खायना उपेक्खायितत्तं उपेक्खाचेतोविमुत्ति – अयं वुच्चति ‘‘उपेक्खा’’। अवसेसा धम्मा उपेक्खाय सम्पयुत्ता।
६९१. चतस्सो अप्पमञ्ञायो – मेत्ता, करुणा, मुदिता, उपेक्खा।
६९२. तत्थ कतमा मेत्ता? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति मेत्तासहगतं, तस्मिं समये फस्सो होति…पे॰… अविक्खेपो होति। इमे धम्मा कुसला। तस्सेव रूपावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति मेत्तासहगतं, या तस्मिं समये मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति – अयं वुच्चति ‘‘मेत्ता’’। अवसेसा धम्मा मेत्ताय सम्पयुत्ता।
तत्थ कतमा मेत्ता? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति वितक्कविचारानं वूपसमा…पे॰… दुतियं झानं उपसम्पज्ज विहरति मेत्तासहगतं , तस्मिं समये फस्सो होति…पे॰… अविक्खेपो होति। इमे धम्मा कुसला। तस्सेव रूपावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं वितक्कविचारानं वूपसमा…पे॰… दुतियं झानं…पे॰… ततियं झानं…पे॰… पठमं झानं…पे॰… दुतियं झानं…पे॰… ततियं झानं…पे॰… चतुत्थं झानं उपसम्पज्ज विहरति मेत्तासहगतं, या तस्मिं समये मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति – अयं वुच्चति ‘‘मेत्ता’’। अवसेसा धम्मा मेत्ताय सम्पयुत्ता।
६९३. तत्थ कतमा करुणा? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति करुणासहगतं, तस्मिं समये फस्सो होति…पे॰… अविक्खेपो होति। इमे धम्मा कुसला। तस्सेव रूपावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति करुणासहगतं, या तस्मिं समये करुणा करुणायना करुणायितत्तं करुणाचेतोविमुत्ति – अयं वुच्चति ‘‘करुणा’’। अवसेसा धम्मा करुणाय सम्पयुत्ता।
तत्थ कतमा करुणा? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति वितक्कविचारानं वूपसमा…पे॰… दुतियं झानं उपसम्पज्ज विहरति करुणासहगतं, तस्मिं समये फस्सो होति…पे॰… अविक्खेपो होति। इमे धम्मा कुसला। तस्सेव रूपावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं वितक्कविचारानं वूपसमा…पे॰… दुतियं झानं…पे॰… ततियं झानं…पे॰… पठमं झानं…पे॰… दुतियं झानं…पे॰… ततियं झानं…पे॰… चतुत्थं झानं उपसम्पज्ज विहरति करुणासहगतं, या तस्मिं समये करुणा करुणायना करुणायितत्तं करुणाचेतोविमुत्ति – अयं वुच्चति ‘‘करुणा’’। अवसेसा धम्मा करुणाय सम्पयुत्ता।
६९४. तत्थ कतमा मुदिता? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति मुदितासहगतं, तस्मिं समये फस्सो होति…पे॰… अविक्खेपो होति। इमे धम्मा कुसला। तस्सेव रूपावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति मुदितासहगतं, या तस्मिं समये मुदिता मुदितायना मुदितायितत्तं मुदिताचेतोविमुत्ति – अयं वुच्चति ‘‘मुदिता’’। अवसेसा धम्मा मुदिताय सम्पयुत्ता।
तत्थ कतमा मुदिता? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति वितक्कविचारानं वूपसमा…पे॰… दुतियं झानं उपसम्पज्ज विहरति मुदितासहगतं, तस्मिं समये फस्सो होति…पे॰… अविक्खेपो होति। इमे धम्मा कुसला। तस्सेव रूपावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं वितक्कविचारानं वूपसमा…पे॰… दुतियं झानं…पे॰… ततियं झानं…पे॰… पठमं झानं…पे॰… दुतियं झानं…पे॰… ततियं झानं…पे॰… चतुत्थं झानं उपसम्पज्ज विहरति मुदितासहगतं, या तस्मिं समये मुदिता मुदितायना मुदितायितत्तं मुदिताचेतोविमुत्ति – अयं वुच्चति ‘‘मुदिता’’। अवसेसा धम्मा मुदिताय सम्पयुत्ता।
६९५. तत्थ कतमा उपेक्खा? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति सुखस्स च पहाना…पे॰… चतुत्थं झानं उपसम्पज्ज विहरति उपेक्खासहगतं, तस्मिं समये फस्सो होति…पे॰… अविक्खेपो होति। इमे धम्मा कुसला। तस्सेव रूपावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं सुखस्स च पहाना दुक्खस्स च पहाना…पे॰… चतुत्थं झानं उपसम्पज्ज विहरति उपेक्खासहगतं, या तस्मिं समये उपेक्खा उपेक्खायना उपेक्खायितत्तं उपेक्खाचेतोविमुत्ति – अयं वुच्चति ‘‘उपेक्खा’’। अवसेसा धम्मा उपेक्खाय सम्पयुत्ता।
६९६. चतस्सो अप्पमञ्ञायो – मेत्ता, करुणा, मुदिता, उपेक्खा।
६९७. तत्थ कतमा मेत्ता? इध भिक्खु यस्मिं समये रूपावचरं झानं भावेति किरियं नेव कुसलं नाकुसलं न च कम्मविपाकं दिट्ठधम्मसुखविहारं विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति मेत्तासहगतं, या तस्मिं समये मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति – अयं वुच्चति ‘‘मेत्ता’’। अवसेसा धम्मा मेत्ताय सम्पयुत्ता।
तत्थ कतमा मेत्ता? इध भिक्खु यस्मिं समये रूपावचरं झानं भावेति किरियं नेव कुसलं नाकुसलं न च कम्मविपाकं दिट्ठधम्मसुखविहारं वितक्कविचारानं वूपसमा…पे॰… दुतियं झानं…पे॰… ततियं झानं…पे॰… पठमं झानं…पे॰… दुतियं झानं…पे॰… ततियं झानं…पे॰… चतुत्थं झानं उपसम्पज्ज विहरति मेत्तासहगतं, या तस्मिं समये मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति – अयं वुच्चति ‘‘मेत्ता’’। अवसेसा धम्मा मेत्ताय सम्पयुत्ता।
६९८. तत्थ कतमा करुणा…पे॰… तत्थ कतमा मुदिता…पे॰… तत्थ कतमा उपेक्खा? इध भिक्खु यस्मिं समये रूपावचरं झानं भावेति किरियं नेव कुसलं नाकुसलं न च कम्मविपाकं दिट्ठधम्मसुखविहारं सुखस्स च पहाना दुक्खस्स च पहाना…पे॰… चतुत्थं झानं उपसम्पज्ज विहरति उपेक्खासहगतं, या तस्मिं समये उपेक्खा उपेक्खायना उपेक्खायितत्तं उपेक्खाचेतोविमुत्ति – अयं वुच्चति ‘‘उपेक्खा’’। अवसेसा धम्मा उपेक्खाय सम्पयुत्ता।
अभिधम्मभाजनीयम्।
३. पञ्हापुच्छकम्
६९९. चतस्सो अप्पमञ्ञायो – इध भिक्खु मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति तथा दुतियं तथा ततियं तथा चतुत्थं, इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति; करुणासहगतेन चेतसा एकं दिसं फरित्वा विहरति तथा दुतियं तथा ततियं तथा चतुत्थं, इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं करुणासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति; मुदितासहगतेन चेतसा एकं दिसं फरित्वा विहरति तथा दुतियं तथा ततियं तथा चतुत्थं, इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मुदितासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति; उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति तथा दुतियं तथा ततियं तथा चतुत्थं, इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति।
७००. चतुन्नं अप्पमञ्ञानं कति कुसला, कति अकुसला, कति अब्याकता…पे॰… कति सरणा, कति अरणा?
१. तिकम्
७०१. सिया कुसला, सिया अब्याकता। तिस्सो अप्पमञ्ञायो सुखाय वेदनाय सम्पयुत्ता, उपेक्खा अदुक्खमसुखाय वेदनाय सम्पयुत्ता। सिया विपाका, सिया विपाकधम्मधम्मा, सिया नेवविपाकनविपाकधम्मधम्मा। सिया उपादिन्नुपादानिया, सिया अनुपादिन्नुपादानिया। असंकिलिट्ठसंकिलेसिका। तिस्सो अप्पमञ्ञायो सिया सवितक्कसविचारा, सिया अवितक्कविचारमत्ता, सिया अवितक्कअविचारा; उपेक्खा अवितक्कअविचारा। तिस्सो अप्पमञ्ञायो सिया पीतिसहगता, सिया सुखसहगता, न उपेक्खासहगता, सिया न वत्तब्बा पीतिसहगताति; उपेक्खा उपेक्खासहगता। नेव दस्सनेन न भावनाय पहातब्बा। नेव दस्सनेन न भावनाय पहातब्बहेतुका। सिया आचयगामिनो, सिया नेवाचयगामिनापचयगामिनो, नेवसेक्खनासेक्खा, महग्गता, न वत्तब्बा परित्तारम्मणातिपि, महग्गतारम्मणातिपि, अप्पमाणारम्मणातिपि। मज्झिमा, अनियता, न वत्तब्बा मग्गारम्मणातिपि, मग्गहेतुकातिपि , मग्गाधिपतिनोतिपि। सिया उप्पन्ना, सिया अनुप्पन्ना, सिया उप्पादिनो। सिया अतीता, सिया अनागता, सिया पच्चुप्पन्ना। न वत्तब्बा अतीतारम्मणातिपि, अनागतारम्मणातिपि, पच्चुप्पन्नारम्मणातिपि। सिया अज्झत्ता, सिया बहिद्धा, सिया अज्झत्तबहिद्धा, बहिद्धारम्मणा, अनिदस्सनअप्पटिघा।
२. दुकम्
७०२. मेत्ता हेतु, तिस्सो अप्पमञ्ञायो न हेतू, सहेतुका, हेतुसम्पयुत्ता। मेत्ता हेतु चेव सहेतुका च; तिस्सो अप्पमञ्ञायो न वत्तब्बा हेतू चेव सहेतुका चाति, सहेतुका चेव न च हेतू। मेत्ता हेतु चेव हेतुसम्पयुत्ता च; तिस्सो अप्पमञ्ञायो न वत्तब्बा हेतू चेव हेतुसम्पयुत्ता चाति, हेतुसम्पयुत्ता चेव न च हेतू। तिस्सो अप्पमञ्ञायो न हेतू सहेतुका; मेत्ता न वत्तब्बा न हेतु सहेतुकातिपि, न हेतु अहेतुकातिपि।
सप्पच्चया, सङ्खता, अनिदस्सना, अप्पटिघा, अरूपा, लोकिया, केनचि विञ्ञेय्या, केनचि न विञ्ञेय्या, नो आसवा, सासवा, आसवविप्पयुत्ता , न वत्तब्बा आसवा चेव सासवा चाति, सासवा चेव नो च आसवा, न वत्तब्बा आसवा चेव आसवसम्पयुत्ता चातिपि, आसवसम्पयुत्ता चेव नो च आसवातिपि। आसवविप्पयुत्ता सासवा।
नो संयोजना…पे॰… नो गन्था…पे॰… नो ओघा…पे॰… नो योगा…पे॰… नो नीवरणा…पे॰… नो परामासा …पे॰… सारम्मणा, नो चित्ता, चेतसिका, चित्तसम्पयुत्ता, चित्तसंसट्ठा, चित्तसमुट्ठाना, चित्तसहभुनो, चित्तानुपरिवत्तिनो, चित्तसंसट्ठसमुट्ठाना, चित्तसंसट्ठसमुट्ठानसहभुनो, चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो, बाहिरा, नो उपादा, सिया उपादिन्ना, सिया अनुपादिन्ना।
नो उपादाना…पे॰… नो किलेसा…पे॰… न दस्सनेन पहातब्बा, न भावनाय पहातब्बा, न दस्सनेन पहातब्बहेतुका, न भावनाय पहातब्बहेतुका। तिस्सो अप्पमञ्ञायो सिया सवितक्का, सिया अवितक्का; उपेक्खा अवितक्का। तिस्सो अप्पमञ्ञायो सिया सविचारा, सिया अविचारा; उपेक्खा अविचारा। तिस्सो अप्पमञ्ञायो सिया सप्पीतिका, सिया अप्पीतिका; उपेक्खा अप्पीतिका। तिस्सो अप्पमञ्ञायो सिया पीतिसहगता, सिया न पीतिसहगता; उपेक्खा न पीतिसहगता। तिस्सो अप्पमञ्ञायो सुखसहगता, उपेक्खा न सुखसहगता। उपेक्खा उपेक्खासहगता, तिस्सो अप्पमञ्ञायो न उपेक्खासहगता, न कामावचरा, रूपावचरा, न अरूपावचरा, परियापन्ना, अनिय्यानिका, अनियता, सउत्तरा, अरणाति।
पञ्हापुच्छकम्।
अप्पमञ्ञाविभङ्गो निट्ठितो।