१२. झानविभङ्गो
१. सुत्तन्तभाजनीयम्
५०८. इध भिक्खु पातिमोक्खसंवरसंवुतो विहरति, आचारगोचरसम्पन्नो, अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु इन्द्रियेसु गुत्तद्वारो भोजने मत्तञ्ञू पुब्बरत्तापररत्तं जागरियानुयोगमनुयुत्तो सातच्चं नेपक्कं बोधिपक्खिकानं धम्मानं भावनानुयोगमनुयुत्तो। सो अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति, समिञ्जिते [सम्मिञ्जिते (सी॰ स्या॰)] पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्चारपस्सावकम्मे सम्पजानकारी होति, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति। सो विवित्तं सेनासनं भजति अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्जं अप्पसद्दं अप्पनिग्घोसं विजनवातं मनुस्सराहस्सेय्यकं [मनुस्सराहसेय्यकं (सी॰ स्या॰)] पटिसल्लानसारुप्पम्। सो अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा। सो अभिज्झं लोके पहाय विगताभिज्झेन चेतसा विहरति, अभिज्झाय चित्तं परिसोधेति। ब्यापादपदोसं पहाय अब्यापन्नचित्तो विहरति सब्बपाणभूतहितानुकम्पी, ब्यापादपदोसा चित्तं परिसोधेति। थिनमिद्धं पहाय विगतथिनमिद्धो विहरति आलोकसञ्ञी सतो सम्पजानो, थिनमिद्धा चित्तं परिसोधेति। उद्धच्चकुक्कुच्चं पहाय अनुद्धतो विहरति अज्झत्तं वूपसन्तचित्तो , उद्धच्चकुक्कुच्चा चित्तं परिसोधेति। विचिकिच्छं पहाय तिण्णविचिकिच्छो विहरति अकथंकथी कुसलेसु धम्मेसु, विचिकिच्छाय चित्तं परिसोधेति। सो इमे पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति; वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति; पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति – ‘‘उपेक्खको सतिमा सुखविहारी’’ति ततियं झानं उपसम्पज्ज विहरति; सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति; सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘‘अनन्तो आकासो’’ति आकासानञ्चायतनं उपसम्पज्ज विहरति; सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘‘अनन्तं विञ्ञाण’’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति; सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘‘नत्थि किञ्ची’’ति आकिञ्चायतनं उपसम्पज्ज विहरति; सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति।
मातिका
५०९. ‘‘इधा’’ति इमिस्सा दिट्ठिया, इमिस्सा खन्तिया, इमिस्सा रुचिया, इमस्मिं आदाये, इमस्मिं धम्मे, इमस्मिं विनये, इमस्मिं धम्मविनये, इमस्मिं पावचने, इमस्मिं ब्रह्मचरिये, इमस्मिं सत्थुसासने। तेन वुच्चति ‘‘इधा’’ति।
५१०. ‘‘भिक्खू’’ति समञ्ञाय भिक्खु, पटिञ्ञाय भिक्खु, भिक्खतीति भिक्खु, भिक्खकोति भिक्खु, भिक्खाचरियं अज्झुपगतोति भिक्खु, भिन्नपटधरोति भिक्खु, भिन्दति पापके अकुसले धम्मेति भिक्खु, भिन्नत्ता पापकानं अकुसलानं धम्मानं भिक्खु, ओधिसो किलेसानं पहाना भिक्खु, अनोधिसो किलेसानं पहाना भिक्खु, सेक्खो भिक्खु, असेक्खो भिक्खु, नेवसेक्खनासेक्खो भिक्खु, अग्गो भिक्खु, भद्रो भिक्खु, मण्डो भिक्खु, सारो भिक्खु, समग्गेन सङ्घेन ञत्तिचतुत्थेन कम्मेन अकुप्पेन ठानारहेन उपसम्पन्नो भिक्खु।
५११. ‘‘पातिमोक्ख’’न्ति सीलं पतिट्ठा आदि चरणं संयमो संवरो मोक्खं पामोक्खं कुसलानं धम्मानं समापत्तिया। संवरोति। कायिको अवीतिक्कमो, वाचसिको अवीतिक्कमो , कायिकवाचसिको अवीतिक्कमो। संवुतोति। इमिना पातिमोक्खसंवरेन उपेतो होति समुपेतो उपागतो समुपागतो उपपन्नो सम्पन्नो समन्नागतो। तेन वुच्चति ‘‘पातिमोक्खसंवरसंवुतो’’ति।
५१२. ‘‘विहरती’’ति इरियति वत्तति पालेति यपेति यापेति चरति विहरति। तेन वुच्चति ‘‘विहरती’’ति।
५१३. ‘‘आचारगोचरसम्पन्नो’’ति अत्थि आचारो, अत्थि अनाचारो।
तत्थ कतमो अनाचारो? कायिको वीतिक्कमो, वाचसिको वीतिक्कमो, कायिकवाचसिको वीतिक्कमो – अयं वुच्चति ‘‘अनाचारो’’। सब्बम्पि दुस्सील्यं अनाचारो। इधेकच्चो वेळुदानेन वा पत्तदानेन वा पुप्फदानेन वा फलदानेन वा सिनानदानेन वा दन्तकट्ठदानेन वा चाटुकम्यताय वा मुग्गसूप्यताय [मुग्गसुप्पताय (सी॰)] वा पारिभटयताय वा जङ्घपेसनिकेन वा अञ्ञतरञ्ञतरेन वा बुद्धपटिकुट्ठेन मिच्छाआजीवेन जीविकं कप्पेति – अयं वुच्चति ‘‘अनाचारो’’।
तत्थ कतमो आचारो? कायिको अवीतिक्कमो, वाचसिको अवीतिक्कमो, कायिकवाचसिको अवीतिक्कमो – अयं वुच्चति ‘‘आचारो’’ । सब्बोपि सीलसंवरो आचारो। इधेकच्चो न वेळुदानेन न पत्तदानेन न पुप्फदानेन न फलदानेन न सिनानदानेन न दन्तकट्ठदानेन न चाटुकम्यताय न मुग्गसूप्यताय न पारिभटयताय न जङ्घपेसनिकेन न अञ्ञतरञ्ञतरेन बुद्धपटिकुट्ठेन मिच्छाआजीवेन जीविकं कप्पेति – अयं वुच्चति ‘‘आचारो’’।
५१४. ‘‘गोचरो’’ति अत्थि गोचरो, अत्थि अगोचरो।
तत्थ कतमो अगोचरो? इधेकच्चो वेसियागोचरो वा होति विधवागोचरो वा थुल्लकुमारिगोचरो वा पण्डकगोचरो वा भिक्खुनिगोचरो वा पानागारगोचरो वा, संसट्ठो विहरति राजूहि राजमहामत्तेहि तित्थियेहि तित्थियसावकेहि अननुलोमिकेन संसग्गेन ; यानि वा पन तानि कुलानि अस्सद्धानि अप्पसन्नानि अनोपानभूतानि अक्कोसकपरिभासकानि अनत्थकामानि अहितकामानि अफासुककामानि अयोगक्खेमकामानि भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं, तथारूपानि कुलानि सेवति भजति पयिरुपासति – अयं वुच्चति ‘‘अगोचरो’’।
तत्थ कतमो गोचरो? इधेकच्चो न वेसियागोचरो होति न विधवागोचरो न थुल्लकुमारिगोचरो न पण्डकगोचरो न भिक्खुनिगोचरो न पानागारगोचरो, असंसट्ठो विहरति राजूहि राजमहामत्तेहि तित्थियेहि तित्थियसावकेहि अननुलोमिकेन संसग्गेन; यानि वा पन तानि कुलानि सद्धानि पसन्नानि ओपानभूतानि कासावपज्जोतानि इसिवातपटिवातानि अत्थकामानि हितकामानि फासुककामानि योगक्खेमकामानि भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं, तथारूपानि कुलानि सेवति भजति पयिरुपासति – अयं वुच्चति ‘‘गोचरो’’। इति इमिना च आचारेन इमिना च गोचरेन उपेतो होति…पे॰… समन्नागतो। तेन वुच्चति ‘‘आचारगोचरसम्पन्नो’’ति।
५१५. ‘‘अणुमत्तेसु वज्जेसु भयदस्सावी’’ति तत्थ कतमे अणुमत्ता वज्जा? यानि तानि वज्जानि अप्पमत्तकानि ओरमत्तकानि लहुसानि लहुसम्मतानि संयमकरणीयानि संवरकरणीयानि चित्तुप्पादकरणीयानि मनसिकारपटिबद्धानि – इमे वुच्चन्ति ‘‘अणुमत्ता वज्जा’’। इति इमेसु अणुमत्तेसु वज्जेसु वज्जदस्सावी च होति भयदस्सावी च आदीनवदस्सावी च निस्सरणदस्सावी च। तेन वुच्चति ‘‘अणुमत्तेसु वज्जेसु भयदस्सावी’’ति।
५१६. ‘‘समादाय सिक्खति सिक्खापदेसू’’ति तत्थ कतमा सिक्खा? चतस्सो सिक्खा – भिक्खूनं भिक्खुसिक्खा, भिक्खुनीनं भिक्खुनिसिक्खा, उपासकानं उपासकसिक्खा, उपासिकानं उपासिकसिक्खा। इमा वुच्चन्ति ‘‘सिक्खायो’’। इति इमासु सिक्खासु सब्बेन सब्बं सब्बथा सब्बं असेसं निस्सेसं समादाय वत्तति। तेन वुच्चति ‘‘समादाय सिक्खति सिक्खापदेसू’’ति।
५१७. ‘‘इन्द्रियेसु गुत्तद्वारो’’ति अत्थि इन्द्रियेसु गुत्तद्वारता, अत्थि अगुत्तद्वारता।
तत्थ कतमा इन्द्रियेसु अगुत्तद्वारता? इधेकच्चो चक्खुना रूपं दिस्वा निमित्तग्गाही होति अनुब्यञ्जनग्गाही। यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय न पटिपज्जति, न रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये न संवरं आपज्जति। सोतेन सद्दं सुत्वा…पे॰… घानेन गन्धं घायित्वा…पे॰… जिव्हाय रसं सायित्वा…पे॰… कायेन फोट्ठब्बं फुसित्वा…पे॰… मनसा धम्मं विञ्ञाय निमित्तग्गाही होति अनुब्यञ्जनग्गाही। यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय न पटिपज्जति, न रक्खति मनिन्द्रियं, मनिन्द्रिये न संवरं आपज्जति। या इमेसं छन्नं इन्द्रियानं अगुत्ति अगोपना अनारक्खो असंवरो – अयं वुच्चति ‘‘इन्द्रियेसु अगुत्तद्वारता’’।
तत्थ कतमा इन्द्रियेसु गुत्तद्वारता? इधेकच्चो चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही। यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति, रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जति। सोतेन सद्दं सुत्वा…पे॰… घानेन गन्धं घायित्वा…पे॰… जिव्हाय रसं सायित्वा…पे॰… कायेन फोट्ठब्बं फुसित्वा…पे॰… मनसा धम्मं विञ्ञाय न निमित्तग्गाही होति नानुब्यञ्जनग्गाही। ञत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति, रक्खति मनिन्द्रियं, मनिन्द्रिये संवरं आपज्जति। या इमेसं छन्नं इन्द्रियानं गुत्ति गोपना आरक्खो संवरो – अयं वुच्चति ‘‘इन्द्रियेसु गुत्तद्वारता’’। इमाय इन्द्रियेसु गुत्तद्वारताय उपेतो होति समुपेतो…पे॰… समन्नागतो। तेन वुच्चति ‘‘इन्द्रियेसु गुत्तद्वारो’’ति।
५१८. ‘‘भोजने मत्तञ्ञू’’ति अत्थि भोजने मत्तञ्ञुता, अत्थि भोजने अमत्तञ्ञुता।
तत्थ कतमा भोजने अमत्तञ्ञुता? इधेकच्चो अप्पटिसङ्खा अयोनिसो आहारं आहारेति दवाय मदाय मण्डनाय विभूसनाय। या तत्थ असन्तुट्ठिता अमत्तञ्ञुता अप्पटिसङ्खा भोजने – अयं वुच्चति ‘‘भोजने अमत्तञ्ञुता’’ति।
तत्थ कतमा भोजने मत्तञ्ञुता? इधेकच्चो पटिसङ्खा योनिसो आहारं आहारेति – ‘‘नेव दवाय न मदाय न मण्डनाय न विभूसनाय, यावदेव इमस्स कायस्स ठितिया यापनाय विहिंसूपरतिया ब्रह्मचरियानुग्गहाय, इति पुराणञ्च वेदनं पटिहङ्खामि नवञ्च वेदनं न उप्पादेस्सामि यात्रा च मे भविस्सति अनवज्जता च फासु विहारो चा’’ति। या तत्थ सन्तुट्ठिता मत्तञ्ञुता पटिसङ्खा भोजने – अयं वुच्चति ‘‘भोजने मत्तञ्ञुता’’। इमाय भोजने मत्तञ्ञुताय उपेतो होति…पे॰… समन्नागतो। तेन वुच्चति ‘‘भोजने मत्तञ्ञू’’ति।
५१९. कथञ्च भिक्खु पुब्बरत्तापररत्तं जागरियानुयोगमनुयुत्तो होति? इध भिक्खु दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति, रत्तिया पठमयामं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति, रत्तिया मज्झिमयामं दक्खिणेन पस्सेन सीहसेय्यं कप्पेति पादे पादं [पादेन पादं (स्या॰)] अच्चाधाय सतो सम्पजानो उट्ठानसञ्ञं मनसिकरित्वा, रत्तिया पच्छिमयामं पच्चुट्ठाय चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति। एवं भिक्खु पुब्बरत्तापररत्तं जागरियानुयोगमनुयुत्तो।
५२०. ‘‘सातच्च’’न्ति। यो चेतसिको वीरियारम्भो…पे॰… सम्मावायामो।
५२१. ‘‘नेपक्क’’न्ति। या पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि।
५२२. ‘‘बोधिपक्खिकानं धम्मानं भावनानुयोगमनुयुत्तो’’ति। तत्थ कतमे बोधिपक्खिका धम्मा? सत्त बोज्झङ्गा – सतिसम्बोज्झङ्गो, धम्मविचयसम्बोज्झङ्गो, वीरियसम्बोज्झङ्गो, पीतिसम्बोज्झङ्गो, पस्सद्धिसम्बोज्झङ्गो, समाधिसम्बोज्झङ्गो, उपेक्खासम्बोज्झङ्गो । इमे वुच्चन्ति ‘‘बोधिपक्खिका धम्मा’’। इति ते बोधिपक्खिके धम्मे आसेवति भावेति बहुलीकरोति। तेन वुच्चति ‘‘बोधिपक्खिकानं धम्मानं भावनानुयोगमनुयुत्तो’’ति।
५२३. कथञ्च भिक्खु अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति, समिञ्जिते पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति , उच्चारपस्सावकम्मे सम्पजानकारी होति; गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति? इध भिक्खु सतो सम्पजानो अभिक्कमति, सतो सम्पजानो पटिक्कमति, सतो सम्पजानो आलोकेति, सतो सम्पजानो विलोकेति, सतो सम्पजानो समिञ्जेति, सतो सम्पजानो पसारेति, सतो सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सतो सम्पजानकारी होति, असिते पीते खायिते सायिते सतो सम्पजानकारी होति, उच्चारपस्सावकम्मे सतो सम्पजानकारी होति, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सतो सम्पजानकारी होतीति।
५२४. तत्थ कतमा सति? या सति अनुस्सति पटिस्सति सति सरणता धारणता अपिलापनता असम्मुसनता सति सतिन्द्रियं सतिबलं सम्मासति – अयं वुच्चति ‘‘सति’’।
५२५. ‘‘सम्पजानो’’ति तत्थ कतमं सम्पजञ्ञं? या पञ्ञा पजानना विचयो पविचयो धम्मविचयो सल्लक्खणा उपलक्खणा पच्चुपलक्खणा पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता उपपरिक्खा भूरीमेधा परिणायिका विपस्सना सम्पजञ्ञं पतोदो पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं पञ्ञासत्थं पञ्ञापासादो पञ्ञाआलोको पञ्ञाओभासो पञ्ञापज्जोतो पञ्ञारतनं अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘सम्पजञ्ञं’’। इति इमाय च सतिया इमिना च सम्पजञ्ञेन उपेतो होति…पे॰… समन्नागतो। एवं भिक्खु सतो सम्पजानो अभिक्कमति, सतो सम्पजानो पटिक्कमति, सतो सम्पजानो आलोकेति, सतो सम्पजानो विलोकेति, सतो सम्पजानो समिञ्जेति, सतो सम्पजानो पसारेति, सतो सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सतो सम्पजानकारी होति, असिते पीते खायिते सायिते सतो सम्पजानकारी होति, उच्चारपस्सावकम्मे सतो सम्पजानकारी होति, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति।
५२६. ‘‘विवित्त’’न्ति सन्तिके चेपि सेनासनं होति, तञ्च अनाकिण्णं गहट्ठेहि पब्बजितेहि। तेन तं विवित्तम्। दूरे चेपि सेनासनं होति, तञ्च अनाकिण्णं गहट्ठेहि पब्बजितेहि। तेन तं विवित्तम्।
५२७. ‘‘सेनासन’’न्ति मञ्चोपि सेनासनं, पीठम्पि सेनासनं, भिसिपि सेनासनं, बिब्बोहनम्पि [बिम्बोहनम्पि (सी॰ स्या॰)] सेनासनं, विहारोपि सेनासनं, अड्ढयोगोपि सेनासनं, पासादोपि सेनासनं, अट्टोपि सेनासनं, माळोपि सेनासनं, लेणम्पि सेनासनं, गुहापि सेनासनं, रुक्खमूलम्पि सेनासनं, वेळुगुम्बोपि सेनासनम्। यत्थ वा पन भिक्खू पटिक्कमन्ति सब्बमेतं सेनासनम्।
५२८. ‘‘विवित्तं सेनासनं भजती’’ति इमं विवित्तं सेनासनं भजति सम्भजति सेवति निसेवति संसेवति। तेन वुच्चति ‘‘विवित्तं सेनासनं भजती’’ति।
५२९. ‘‘अरञ्ञ’’न्ति निक्खमित्वा बहि इन्दखीला सब्बमेतं अरञ्ञम्।
५३०. ‘‘रुक्खमूल’’न्ति रुक्खमूलंयेव रुक्खमूलम्। पब्बतोयेव पब्बतो। कन्दरायेव कन्दरा। गिरिगुहायेव गिरिगुहा। सुसानंयेव सुसानम्। अब्भोकासोयेव अब्भोकासो। पलालपुञ्जोयेव पलालपुञ्जो।
५३१. ‘‘वनपत्थ’’न्ति दूरानमेतं सेनासनानं अधिवचनम्। ‘‘वनपत्थ’’न्ति वनसण्डानमेतं सेनासनानं अधिवचनम्। ‘‘वनपत्थ’’न्ति भीसनकानमेतं [भिंसनकानमेतं (सी॰ स्या॰)] सेनासनानं अधिवचनम्। ‘‘वनपत्थ’’न्ति सलोमहंसानमेतं सेनासनानं अधिवचनम्। ‘‘वनपत्थ’’न्ति परियन्तानमेतं सेनासनानं अधिवचनम्। ‘‘वनपत्थ’’न्ति न मनुस्सूपचारानमेतं सेनासनानं अधिवचनम्। ‘‘वनपत्थ’’न्ति दुरभिसम्भवानमेतं सेनासनानं अधिवचनम्।
५३२. ‘‘अप्पसद्द’’न्ति सन्तिके चेपि सेनासनं होति, तञ्च अनाकिण्णं गहट्ठेहि पब्बजितेहि। तेन तं अप्पसद्दम्। दूरे चेपि सेनासनं होति, तञ्च अनाकिण्णं गहट्ठेहि पब्बजितेहि। तेन तं अप्पसद्दम्।
५३३. ‘‘अप्पनिग्घोस’’न्ति यदेव तं अप्पसद्दं तदेव तं अप्पनिग्घोसम्। यदेव तं अप्पनिग्घोसं तदेव तं विजनवातम्। यदेव तं विजनवातं तदेव तं मनुस्सराहस्सेय्यकम्। यदेव तं मनुस्सराहस्सेय्यकं तदेव तं पटिसल्लानसारुप्पम्।
५३४. ‘‘अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा’’ति अरञ्ञगतो वा होति रुक्खमूलगतो वा सुञ्ञागारगतो वा।
५३५. ‘‘निसीदति पल्लङ्कं आभुजित्वा’’ति निसिन्नो होति पल्लङ्कं आभुजित्वा।
५३६. ‘‘उजुं कायं पणिधाया’’ति उजुको होति कायो ठितो पणिहितो।
५३७. ‘‘परिमुखं सतिं उपट्ठपेत्वा’’ति तत्थ कतमा सति? या सति अनुस्सति पटिस्सति…पे॰… सम्मासति – अयं वुच्चति ‘‘सति’’। अयं सति उपट्ठिता होति सुपट्ठिता नासिकग्गे वा मुखनिमित्ते वा। तेन वुच्चति ‘‘परिमुखं सतिं उपट्ठपेत्वा’’ति।
५३८. ‘‘अभिज्झं लोके पहाया’’ति तत्थ कतमा अभिज्झा? यो रागो सारागो…पे॰… चित्तस्स सारागो – अयं वुच्चति ‘‘अभिज्झा’’।
तत्थ कतमो लोको? पञ्चुपादानक्खन्धा लोको – अयं वुच्चति ‘‘लोको’’। अयं अभिज्झा इमम्हि लोके सन्ता होति समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता। तेन वुच्चति ‘‘अभिज्झं लोके पहाया’’ति।
५३९. ‘‘विगताभिज्झेन चेतसा’’ति तत्थ कतमं चित्तं? यं चित्तं मनो मानसं…पे॰… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’। इदं चित्तं विगताभिज्झं होति। तेन वुच्चति ‘‘विगताभिज्झेन चेतसा’’ति।
५४०. ‘‘विहरती’’ति इरियति वत्तति पालेति यपेति यापेति चरति विहरति। तेन वुच्चति ‘‘विहरती’’ति।
५४१. ‘‘अभिज्झाय चित्तं परिसोधेती’’ति तत्थ कतमा अभिज्झा? यो रागो सारागो…पे॰… चित्तस्स सारागो – अयं वुच्चति ‘‘अभिज्झा’’।
तत्थ कतमं चित्तं? यं चित्तं मनो मानसं…पे॰… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’। इदं चित्तं इमाय अभिज्झाय सोधेति विसोधेति परिसोधेति मोचेति विमोचेति परिमोचेति। तेन वुच्चति ‘‘अभिज्झाय चित्तं परिसोधेती’’ति।
५४२. ‘‘ब्यापादपदोसं पहाया’’ति अत्थि ब्यापादो, अत्थि पदोसो।
तत्थ कतमो ब्यापादो? यो चित्तस्स आघातो पटिघातो पटिघं पटिविरोधो कोपो पकोपो सम्पकोपो दोसो पदोसो सम्पदोसो चित्तस्स ब्यापत्ति मनोपदोसो कोधो कुज्झना कुज्झितत्तं दोसो दुस्सना दुस्सितत्तं [दूसना दूसितत्तं (स्या॰)] ब्यापत्ति ब्यापज्जना ब्यापज्जितत्तं विरोधो पटिविरोधो चण्डिक्कं असुरोपो अनत्तमनता चित्तस्स – अयं वुच्चति ‘‘ब्यापादो’’।
तत्थ कतमो पदोसो? यो ब्यापादो सो पदोसो, यो पदोसो सो ब्यापादो। इति अयञ्च ब्यापादो अयञ्च पदोसो सन्ता होन्ति समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता। तेन वुच्चति ‘‘ब्यापादपदोसं पहाया’’ति।
५४३. ‘‘अब्यापन्नचित्तो’’ति तत्थ कतमं चित्तं? यं चित्तं मनो मानसं…पे॰… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’। इदं चित्तं अब्यापन्नं होति। तेन वुच्चति ‘‘अब्यापन्नचित्तो’’ति।
५४४. ‘‘विहरती’’ति…पे॰… तेन वुच्चति ‘‘विहरती’’ति।
५४५. ‘‘ब्यापादपदोसा चित्तं परिसोधेती’’ति। अत्थि ब्यापादो अत्थि पदोसो।
तत्थ कतमो ब्यापादो? यो चित्तस्स आघातो…पे॰… चण्डिक्कं असुरोपो अनत्तमनता चित्तस्स – अयं वुच्चति ‘‘ब्यापादो’’।
तत्थ कतमो पदोसो? यो ब्यापादो सो पदोसो, यो पदोसो सो ब्यापादो।
तत्थ कतमं चित्तं? यं चित्तं मनो मानसं…पे॰… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’। इदं चित्तं इमम्हा ब्यापादपदोसा सोधेति विसोधेति परिसोधेति मोचेति विमोचेति परिमोचेति। तेन वुच्चति ‘‘ब्यापादपदोसा चित्तं परिसोधेती’’ति।
५४६. ‘‘थिनमिद्धं पहाया’’ति अत्थि थिनं [थीनं (सी॰ स्या॰)], अत्थि मिद्धम्।
तत्थ कतमं थिनं? या चित्तस्स अकल्यता अकम्मञ्ञता ओलीयना सल्लीयना लीनं लीयना लीयितत्तं थिनं थियना थियितत्तं [थीयना थीयितत्तं (सी॰ स्या॰)] चित्तस्स – इदं वुच्चति ‘‘थिनं’’।
तत्थ कतमं मिद्धं? या कायस्स अकल्यता अकम्मञ्ञता ओनाहो परियोनाहो अन्तोसमोरोधो मिद्धं सुप्पं पचलायिका सुप्पं सुप्पना सुप्पितत्तं – इदं वुच्चति ‘‘मिद्धं’’। इति इदञ्च थिनं इदञ्च मिद्धं सन्ता होन्ति समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता। तेन वुच्चति ‘‘थिनमिद्धं पहाया’’ति।
५४७. ‘‘विगतथिनमिद्धो’’ति। तस्स थिनमिद्धस्स चत्तत्ता वन्तत्ता मुत्तत्ता पहीनत्ता पटिनिस्सट्ठत्ता पहीनपटिनिस्सट्ठत्ता। तेन वुच्चति ‘‘विगतथिनमिद्धो’’ति।
५४८. ‘‘विहरती’’ति…पे॰… तेन वुच्चति ‘‘विहरती’’ति।
५४९. ‘‘आलोकसञ्ञी’’ति। तत्थ कतमा सञ्ञा? या सञ्ञा सञ्जानना सञ्जानितत्तं – अयं वुच्चति ‘‘सञ्ञा’’। अयं सञ्ञा आलोका होति विवटा परिसुद्धा परियोदाता। तेन वुच्चति ‘‘आलोकसञ्ञी’’ति।
५५०. ‘‘सतो सम्पजानो’’ति। तत्थ कतमा सति? या सति अनुस्सति …पे॰… सम्मासति – अयं वुच्चति ‘‘सति’’।
तत्थ कतमं सम्पजञ्ञं? या पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘सम्पजञ्ञं’’। इति इमाय च सतिया इमिना च सम्पजञ्ञेन उपेतो होति…पे॰… समन्नागतो। तेन वुच्चति ‘‘सतो सम्पजानो’’ति।
५५१. ‘‘थिनमिद्धा चित्तं परिसोधेती’’ति। अत्थि थिनं, अत्थि मिद्धम्।
तत्थ कतमं थिनं…पे॰… इदं वुच्चति ‘‘थिनं’’।
तत्थ कतमं मिद्धं…पे॰… इदं वुच्चति ‘‘मिद्धं’’।
तत्थ कतमं चित्तं…पे॰… इदं वुच्चति ‘‘चित्तं’’। इदं चित्तं इमम्हा थिनमिद्धा सोधेति विसोधेति परिसोधेति मोचेति विमोचेति परिमोचेति। तेन वुच्चति ‘‘थिनमिद्धा चित्तं परिसोधेती’’ति।
५५२. ‘‘उद्धच्चकुक्कुच्चं पहाया’’ति अत्थि उद्धच्चं, अत्थि कुक्कुच्चम्।
तत्थ कतमं उद्धच्चं? यं चित्तस्स उद्धच्चं अवूपसमो चेतसो विक्खेपो भन्तत्तं चित्तस्स – इदं वुच्चति ‘‘उद्धच्चं’’।
तत्थ कतमं कुक्कुच्चं? अकप्पिये कप्पियसञ्ञिता, कप्पिये अकप्पियसञ्ञिता, अवज्जे वज्जसञ्ञिता, वज्जे अवज्जसञ्ञिता, यं एवरूपं कुक्कुच्चं कुक्कुच्चायना कुक्कुच्चायितत्तं चेतसो विप्पटिसारो मनोविलेखा – इदं वुच्चति ‘‘कुक्कुच्चं’’। इति इदञ्च उद्धच्चं इदञ्च कुक्कुच्चं सन्ता होन्ति समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता। तेन वुच्चति ‘‘उद्धच्चकुक्कुच्चं पहाया’’ति।
५५३. ‘‘अनुद्धतो’’ति तस्स उद्धच्चकुक्कुच्चस्स चत्तत्ता वन्तत्ता मुत्तत्ता पहीनत्ता पटिनिस्सट्ठत्ता पहीनपटिनिस्सट्ठत्ता। तेन वुच्चति ‘‘अनुद्धतो’’ति।
५५४. ‘‘विहरती’’ति …पे॰… तेन वुच्चति ‘‘विहरती’’ति।
५५५. ‘‘वूपसन्तचित्तो’’ति । तत्थ कतमं चित्तं? यं चित्तं मनो मानसं…पे॰… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’। इदं चित्तं अज्झत्तं सन्तं होति समितं वूपसन्तम्। तेन वुच्चति ‘‘अज्झत्तं वूपसन्तचित्तो’’ति।
५५६. ‘‘उद्धच्चकुक्कुच्चा चित्तं परिसोधेती’’ति अत्थि उद्धच्चं, अत्थि कुक्कुच्चम्।
तत्थ कतमं उद्धच्चं? यं चित्तस्स उद्धच्चं अवूपसमो चेतसो विक्खेपो भन्तत्तं चित्तस्स – इदं वुच्चति ‘‘उद्धच्चं’’।
तत्थ कतमं कुक्कुच्चं…पे॰… इदं वुच्चति ‘‘कुक्कुच्चं’’।
तत्थ कतमं चित्तं…पे॰… इदं वुच्चति ‘‘चित्तं’’। इदं चित्तं इमम्हा उद्धच्चकुक्कुच्चा सोधेति विसोधेति परिसोधेति मोचेति विमोचेति परिमोचेति। तेन वुच्चति ‘‘उद्धच्चकुक्कुच्चा चित्तं परिसोधेती’’ति।
५५७. ‘‘विचिकिच्छं पहाया’’ति, तत्थ कतमा विचिकिच्छा? या कङ्खा कङ्खायना कङ्खायितत्तं विमति विचिकिच्छा द्वेळ्हकं द्विधापथो संसयो अनेकंसग्गाहो आसप्पना परिसप्पना अपरियोगाहणा छम्भितत्तं चित्तस्स मनोविलेखो – अयं वुच्चति ‘‘विचिकिच्छा’’। अयं विचिकिच्छा सन्ता होति समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता। तेन वुच्चति ‘‘विचिकिच्छं पहाया’’ति।
५५८. ‘‘तिण्णविचिकिच्छो’’ति, इमं विचिकिच्छं तिण्णो होति उत्तिण्णो नित्तिण्णो पारङ्गतो पारमनुप्पत्तो। तेन वुच्चति ‘‘तिण्णविचिकिच्छो’’ति।
५५९. ‘‘अकथंकथी कुसलेसु धम्मेसू’’ति इमाय विचिकिच्छाय कुसलेसु धम्मेसु न कङ्खति न विचिकिच्छति अकथंकथी होति निक्कथंकथी विकथंकथो। तेन वुच्चति ‘‘अकथंकथी कुसलेसु धम्मेसू’’ति।
५६०. ‘‘विचिकिच्छाय चित्तं परिसोधेती’’ति, तत्थ कतमा विचिकिच्छा? या कङ्खा कङ्खायना कङ्खायितत्तं छम्भितत्तं चित्तस्स मनोविलेखो – अयं वुच्चति ‘‘विचिकिच्छा’’।
तत्थ कतमं चित्तं? यं चित्तं मनो मानसं…पे॰… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’। इदं चित्तं इमाय विचिकिच्छाय सोधेति विसोधेति परिसोधेति मोचेति विमोचेति परिमोचेति। तेन वुच्चति ‘‘विचिकिच्छाय चित्तं परिसोधेती’’ति।
५६१. ‘‘इमे पञ्च नीवरणे पहाया’’ति इमे पञ्च नीवरणा सन्ता होन्ति समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता। तेन वुच्चति ‘‘इमे पञ्च नीवरणे पहाया’’ति।
५६२. ‘‘चेतसो उपक्किलेसे’’ति इमे पञ्च नीवरणा चित्तस्स उपक्किलेसा।
५६३. ‘‘पञ्ञाय दुब्बलीकरणे’’ति इमेहि पञ्चहि नीवरणेहि अनुप्पन्ना चेव पञ्ञा न उप्पज्जति उप्पन्ना च पञ्ञा निरुज्झति। तेन वुच्चति ‘‘पञ्ञाय दुब्बलीकरणे’’ति।
५६४. ‘‘विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेही’’ति तत्थ कतमे कामा? छन्दो कामो, रागो कामो, छन्दरागो कामो, सङ्कप्पो कामो, रागो कामो, सङ्कप्परागो कामो – इमे वुच्चन्ति ‘‘कामा’’।
तत्थ कतमे अकुसला धम्मा? कामच्छन्दो, ब्यापादो, थिनं, मिद्धं, उद्धच्चं, कुक्कुच्चं, विचिकिच्छा – इमे वुच्चन्ति ‘‘अकुसला धम्मा’’। इति इमेहि च कामेहि इमेहि च अकुसलेहि धम्मेहि विवित्तो होति। तेन वुच्चति ‘‘विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेही’’ति।
५६५. ‘‘सवितक्कं सविचार’’न्ति अत्थि वितक्को, अत्थि विचारो।
तत्थ कतमो वितक्को? यो तक्को वितक्को सङ्कप्पो अप्पना ब्यप्पना चेतसो अभिनिरोपना सम्मासङ्कप्पो – अयं वुच्चति ‘‘वितक्को’’।
तत्थ कतमो विचारो? यो चारो विचारो अनुविचारो उपविचारो चित्तस्स अनुसन्धनता अनुपेक्खनता – अयं वुच्चति विचारो। इति इमिना च वितक्केन इमिना च विचारेन उपेतो होति…पे॰… समन्नागतो। तेन वुच्चति ‘‘सवितक्कं सविचार’’न्ति।
५६६. ‘‘विवेकज’’न्ति वितक्को, विचारो, पीति, सुखं, चित्तस्सेकग्गता – ते इमस्मिं विवेके जाता होन्ति सञ्जाता निब्बत्ता अभिनिब्बत्ता पातुभूता। तेन वुच्चति ‘‘विवेकज’’न्ति।
५६७. ‘‘पीतिसुख’’न्ति अत्थि पीति, अत्थि सुखम्।
तत्थ कतमा पीति? या पीति पामोज्जं आमोदना पमोदना हासो पहासो वित्ति ओदग्यं अत्तमनता चित्तस्स – अयं वुच्चति ‘‘पीति’’।
तत्थ कतमं सुखं? यं चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना – इदं वुच्चति ‘‘सुखं’’। इदं सुखं इमाय पीतिया सहगतं होति सहजातं संसट्ठं सम्पयुत्तम्। तेन वुच्चति ‘‘पीतिसुख’’न्ति।
५६८. ‘‘पठम’’न्ति गणनानुपुब्बता [गणनानुपुब्बतो (स्या॰) एवमुपरिपि] पठमम्। इदं पठमं समापज्जतीति पठमम्।
५६९. ‘‘झान’’न्ति वितक्को, विचारो, पीति, सुखं, चित्तस्सेकग्गता।
५७०. ‘‘उपसम्पज्जा’’ति यो पठमस्स झानस्स लाभो पटिलाभो पत्ति सम्पत्ति फुसना सच्छिकिरिया उपसम्पदा।
५७१. ‘‘विहरती’’ति …पे॰… तेन वुच्चति ‘‘विहरती’’ति।
५७२. ‘‘वितक्कविचारानं वूपसमा’’ति, अत्थि वितक्को, अत्थि विचारो।
तत्थ कतमो वितक्को? यो तक्को वितक्को…पे॰… सम्मासङ्कप्पो – अयं वुच्चति ‘‘वितक्को’’।
तत्थ कतमो विचारो? यो चारो विचारो अनुविचारो उपविचारो चित्तस्स अनुसन्धनता अनुपेक्खनता – अयं वुच्चति ‘‘विचारो’’। इति अयञ्च वितक्को अयञ्च विचारो सन्ता होन्ति समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता। तेन वुच्चति ‘‘वितक्कविचारानं वूपसमा’’ति।
५७३. ‘‘अज्झत्त’’न्ति यं अज्झत्तं पच्चत्तम्।
५७४. ‘‘सम्पसादन’’न्ति या सद्धा सद्दहना ओकप्पना अभिप्पसादो।
५७५. ‘‘चेतसो एकोदिभाव’’न्ति या चित्तस्स ठिति…पे॰… सम्मासमाधि।
५७६. ‘‘अवितक्कं अविचार’’न्ति अत्थि वितक्को, अत्थि विचारो।
तत्थ कतमो वितक्को? यो तक्को वितक्को…पे॰… सम्मासङ्कप्पो – अयं वुच्चति ‘‘वितक्को’’।
तत्थ कतमो विचारो? यो चारो अनुचारो विचारो अनुविचारो उपविचारो चित्तस्स अनुसन्धनता अनुपेक्खनता – अयं वुच्चति ‘‘विचारो’’। इति अयञ्च वितक्को अयञ्च विचारो सन्ता होति समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता। तेन वुच्चति ‘‘अवितक्कं अविचार’’न्ति।
५७७. ‘‘समाधिज’’न्ति सम्पसादो पीतिसुखं – ते इमस्मिं समाधिम्हि जाता होन्ति सञ्जाता निब्बत्ता अभिनिब्बत्ता पातुभूता। तेन वुच्चति ‘‘समाधिज’’न्ति।
५७८. ‘‘पीतिसुख’’न्ति अत्थि पीति, अत्थि सुखम्।
तत्थ कतमा पीति…पे॰… अयं वुच्चति ‘‘पीति’’।
तत्थ कतमं सुखं…पे॰… इदं वुच्चति ‘‘सुखं’’। इदं सुखं इमाय पीतिया सहगतं होति सहजातं संसट्ठं सम्पयुत्तम्। तेन वुच्चति ‘‘पीतिसुख’’न्ति।
५७९. ‘‘दुतिय’’न्ति गणनानुपुब्बता दुतियम्। इदं दुतियं समापज्जतीति दुतियम्।
५८०. ‘‘झान’’न्ति सम्पसादो, पीतिसुखं, चित्तस्सेकग्गता।
५८१. ‘‘उपसम्पज्जा’’ति यो दुतियस्स झानस्स लाभो पटिलाभो पत्ति सम्पत्ति फुसना सच्छिकिरिया उपसम्पदा।
५८२. ‘‘विहरती’’ति …पे॰… तेन वुच्चति ‘‘विहरती’’ति।
५८३. ‘‘पीतिया च विरागा’’ति तत्थ कतमा पीति? या पीति पामोज्जं आमोदना पमोदना हासो पहासो वित्ति ओदग्यं अत्तमनता चित्तस्स – अयं वुच्चति ‘‘पीति’’। अयं पीति सन्ता होति समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता। तेन वुच्चति ‘‘पीतिया च विरागा’’ति।
५८४. ‘‘उपेक्खको’’ति तत्थ कतमा उपेक्खा? या उपेक्खा उपेक्खना अज्झुपेक्खना मज्झत्तता चित्तस्स – अयं वुच्चति ‘‘उपेक्खा’’। इमाय उपेक्खाय उपेतो होति…पे॰… समन्नागतो। तेन वुच्चति ‘‘उपेक्खको’’ति।
५८५. ‘‘विहरती’’ति …पे॰… तेन वुच्चति ‘‘विहरती’’ति।
५८६. ‘‘सतो च सम्पजानो’’ति तत्थ कतमा सति? या सति अनुस्सति…पे॰… सम्मासति – अयं वुच्चति ‘‘सति’’।
तत्थ कतमं सम्पजञ्ञं? या पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘सम्पजञ्ञं’’। इति इमाय च सतिया इमिना च सम्पजञ्ञेन उपेतो होति…पे॰… समन्नागतो। तेन वुच्चति ‘‘सतो च सम्पजानो’’ति।
५८७. ‘‘सुखञ्च कायेन पटिसंवेदेती’’ति तत्थ कतमं सुखं? यं चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना – इदं वुच्चति ‘‘सुखं’’।
तत्थ कतमो कायो? सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो – अयं वुच्चति ‘‘कायो’’। इदं सुखं इमिना कायेन पटिसंवेदेति। तेन वुच्चति ‘‘सुखञ्च कायेन पटिसंवेदेती’’ति।
५८८. ‘‘यं तं अरिया आचिक्खन्ती’’ति तत्थ कतमे अरिया? अरिया वुच्चन्ति बुद्धा च बुद्धसावका च। ते इमं आचिक्खन्ति देसेन्ति पञ्ञपेन्ति [पञ्ञापेन्ति (सी॰ स्या॰)] पट्ठपेन्ति विवरन्ति विभजन्ति उत्तानिं करोन्ति पकासेन्ति। तेन वुच्चति ‘‘यं तं अरिया आचिक्खन्ती’’ति।
५८९. ‘‘उपेक्खको सतिमा सुखविहारी’’ति तत्थ कतमा उपेक्खा? या उपेक्खा उपेक्खना अज्झुपेक्खना मज्झत्तता चित्तस्स – अयं वुच्चति ‘‘उपेक्खा’’।
तत्थ कतमा सति? या सति अनुस्सति…पे॰… सम्मासति – अयं वुच्चति ‘‘सति’’।
तत्थ कतमं सुखं? यं चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना – इदं वुच्चति ‘‘सुखं’’। इति इमाय च उपेक्खाय इमाय च सतिया इमिना च सुखेन समन्नागतो इरियति वत्तति पालेति यपेति यापेति चरति विहरति। तेन वुच्चति ‘‘उपेक्खको सतिमा सुखविहारी’’ति।
५९०. ‘‘ततिय’’न्ति गणनानुपुब्बता ततियम्। इदं ततियं समापज्जतीति ततियम्।
५९१. ‘‘झान’’न्ति उपेक्खा, सति, सम्पजञ्ञं, सुखं, चित्तस्सेकग्गता।
५९२. ‘‘उपसम्पज्जा’’ति यो ततियस्स झानस्स लाभो पटिलाभो पत्ति सम्पत्ति फुसना सच्छिकिरिया उपसम्पदा।
५९३. ‘‘विहरती’’ति…पे॰… तेन वुच्चति ‘‘विहरती’’ति।
५९४. ‘‘सुखस्स च पहाना दुक्खस्स च पहाना’’ति, अत्थि सुखं, अत्थि दुक्खम्।
तत्थ कतमं सुखं? यं कायिकं सातं कायिकं सुखं कायसम्फस्सजं सातं सुखं वेदयितं कायसम्फस्सजा साता सुखा वेदना – इदं वुच्चति ‘‘सुखं’’।
तत्थ कतमं दुक्खं? यं कायिकं असातं कायिकं दुक्खं कायसम्फस्सजं असातं दुक्खं वेदयितं कायसम्फस्सजा असाता दुक्खा वेदना – इदं वुच्चति ‘‘दुक्खं’’। इति इदञ्च सुखं इदञ्च दुक्खं सन्ता होन्ति समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता। तेन वुच्चति ‘‘सुखस्स च पहाना दुक्खस्स च पहाना’’ति।
५९५. ‘‘पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा’’ति अत्थि सोमनस्सं, अत्थि दोमनस्सम्।
तत्थ कतमं सोमनस्सं? यं चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना – इदं वुच्चति ‘‘सोमनस्सं’’।
तत्थ कतमं दोमनस्सं? यं चेतसिकं असातं चेतसिकं दुक्खं चेतोसम्फस्सजं असातं दुक्खं वेदयितं चेतोसम्फस्सजा असाता दुक्खा वेदना – इदं वुच्चति ‘‘दोमनस्सं’’। इति इदञ्च सोमनस्सं इदञ्च दोमनस्सं पुब्बेव सन्ता होन्ति समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता। तेन वुच्चति ‘‘पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा’’ति।
५९६. ‘‘अदुक्खमसुख’’न्ति यं चेतसिकं नेव सातं नासातं चेतोसम्फस्सजं अदुक्खमसुखं वेदयितं चेतोसम्फस्सजा अदुक्खमसुखा वेदना। तेन वुच्चति ‘‘अदुक्खमसुख’’न्ति।
५९७. ‘‘उपेक्खासतिपारिसुद्धि’’न्ति, तत्थ कतमा उपेक्खा? या उपेक्खा उपेक्खना अज्झुपेक्खना मज्झत्तता चित्तस्स – अयं वुच्चति ‘‘उपेक्खा’’।
तत्थ कतमा सति? या सति अनुस्सति…पे॰… सम्मासति – अयं वुच्चति ‘‘सति’’। अयं सति इमाय उपेक्खाय विवटा होति परिसुद्धा परियोदाता। तेन वुच्चति ‘‘उपेक्खासतिपारिसुद्धि’’न्ति।
५९८. ‘‘चतुत्थ’’न्ति गणनानुपुब्बता चतुत्थं, इदं चतुत्थं समापज्जतीति चतुत्थम्।
५९९. ‘‘झान’’न्ति उपेक्खा, सति, चित्तस्सेकग्गता।
६००. ‘‘उपसम्पज्जा’’ति यो चतुत्थस्स झानस्स लाभो पटिलाभो पत्ति सम्पत्ति फुसना सच्छिकिरिया उपसम्पदा।
६०१. ‘‘विहरती’’ति…पे॰… तेन वुच्चति ‘‘विहरती’’ति।
६०२. ‘‘सब्बसो रूपसञ्ञानं समतिक्कमा’’ति तत्थ कतमा रूपसञ्ञा? रूपावचरसमापत्तिं समापन्नस्स वा उपपन्नस्स वा दिट्ठधम्मसुखविहारिस्स वा सञ्ञा सञ्जानना सञ्जानितत्तं – इमा वुच्चन्ति ‘‘रूपसञ्ञायो’’। इमा रूपसञ्ञायो अतिक्कन्तो होति वीतिक्कन्तो समतिक्कन्तो। तेन वुच्चति ‘‘सब्बसो रूपसञ्ञानं समतिक्कमा’’ति।
६०३. ‘‘पटिघसञ्ञानं अत्थङ्गमा’’ति तत्थ कतमा पटिघसञ्ञा? रूपसञ्ञा सद्दसञ्ञा…पे॰… फोट्ठब्बसञ्ञा – इमा वुच्चन्ति पटिघसञ्ञायो। इमा पटिघसञ्ञायो सन्ता होन्ति समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता। तेन वुच्चति ‘‘पटिघसञ्ञानं अत्थङ्गमा’’ति।
६०४. ‘‘नानत्तसञ्ञानं अमनसिकारा’’ति तत्थ कतमा नानत्तसञ्ञा? असमापन्नस्स मनोधातु समङ्गिस्स वा मनोविञ्ञाणधातु समङ्गिस्स वा सञ्ञा सञ्जानना सञ्जानितत्तं – इमा वुच्चन्ति ‘‘नानत्तसञ्ञायो’’। इमा नानत्तसञ्ञायो न मनसि करोति। तेन वुच्चति ‘‘नानत्तसञ्ञानं अमनसिकारा’’ति।
६०५. ‘‘अनन्तो आकासो’’ति, तत्थ कतमो आकासो? यो आकासो आकासगतं अघं अघगतं विवरो विवरगतं असम्फुट्ठं चतूहि महाभूतेहि – अयं वुच्चति ‘‘आकासो’’। तस्मिं आकासे चित्तं ठपेति सण्ठपेति अनन्तं फरति। तेन वुच्चति ‘‘अनन्तो आकासो’’ति।
६०६. ‘‘आकासानञ्चायतन’’न्ति आकासानञ्चायतनं समापन्नस्स वा उपपन्नस्स वा दिट्ठधम्मसुखविहारिस्स वा चित्तचेतसिका धम्मा।
६०७. ‘‘उपसम्पज्जा’’ति यो आकासानञ्चायतनस्स लाभो पटिलाभो पत्ति सम्पत्ति फुसना सच्छिकिरिया उपसम्पदा।
६०८. ‘‘विहरती’’ति…पे॰… तेन वुच्चति ‘‘विहरती’’ति।
६०९. ‘‘सब्बसो आकासानञ्चायतनं समतिक्कम्मा’’ति इमं आकासानञ्चायतनं अतिक्कन्तो होति वीतिक्कन्तो समतिक्कन्तो। तेन वुच्चति ‘‘सब्बसो आकासानञ्चायतनं समतिक्कम्मा’’ति।
६१०. ‘‘अनन्तं विञ्ञाण’’न्ति तंयेव आकासं विञ्ञाणेन फुट्ठं मनसि करोति अनन्तं फरति। तेन वुच्चति ‘‘अनन्तं विञ्ञाण’’न्ति।
६११. ‘‘विञ्ञाणञ्चायतन’’न्ति विञ्ञाणञ्चायतनं समापन्नस्स वा उपपन्नस्स वा दिट्ठधम्मसुखविहारिस्स वा चित्तचेतसिका धम्मा।
६१२. ‘‘उपसम्पज्जा’’ति यो विञ्ञाणञ्चायतनस्स लाभो पटिलाभो पत्ति सम्पत्ति फुसना सच्छिकिरिया उपसम्पदा।
६१३. ‘‘विहरती’’ति…पे॰… तेन वुच्चति ‘‘विहरती’’ति।
६१४. ‘‘सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्मा’’ति इमं विञ्ञाणञ्चायतनं अतिक्कन्तो होति वीतिक्कन्तो समतिक्कन्तो। तेन वुच्चति ‘‘सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्मा’’ति।
६१५. ‘‘नत्थि किञ्ची’’ति तंयेव विञ्ञाणं भावेति विभावेति अन्तरभावेति, ‘‘नत्थि किञ्ची’’ति पस्सति। तेन वुच्चति ‘‘नत्थि किञ्ची’’ति।
६१६. ‘‘आकिञ्चञ्ञायतन’’न्ति आकिञ्चञ्ञायतनं समापन्नस्स वा उपपन्नस्स वा दिट्ठधम्मसुखविहारिस्स वा चित्तचेतसिका धम्मा।
६१७. ‘‘उपसम्पज्जा’’ति यो आकिञ्चञ्ञायतनस्स लाभो पटिलाभो पत्ति सम्पत्ति फुसना सच्छिकिरिया उपसम्पदा।
६१८. ‘‘विहरती’’ति …पे॰… तेन वुच्चति ‘‘विहरती’’ति।
६१९. ‘‘सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्मा’’ति इमं आकिञ्चञ्ञायतनं अतिक्कन्तो होति वीतिक्कन्तो समतिक्कन्तो। तेन वुच्चति ‘‘सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्मा’’ति।
‘‘नेवसञ्ञीनासञ्ञी’’ति तंयेव आकिञ्चञ्ञायतनं सन्ततो मनसि करोति सङ्खारावसेससमापत्तिं भावेति। तेन वुच्चति ‘‘नेवसञ्ञीनासञ्ञी’’ति [अयं पाठो मातिकायं नत्थि, निद्देसे पन सब्बपोत्थकेसु दिस्सति]।
६२०. ‘‘नेवसञ्ञानासञ्ञायतन’’न्ति नेवसञ्ञानासञ्ञायतनं समापन्नस्स वा उपपन्नस्स वा दिट्ठधम्मसुखविहारिस्स वा चित्तचेतसिका धम्मा।
६२१. ‘‘उपसम्पज्जा’’ति यो नेवसञ्ञानासञ्ञायतनस्स लाभो पटिलाभो पत्ति सम्पत्ति फुसना सच्छिकिरिया उपसम्पदा।
६२२. ‘‘विहरती’’ति इरियति वत्तति पालेति यपेति यापेति चरति विहरति। तेन वुच्चति ‘‘विहरती’’ति।
सुत्तन्तभाजनीयम्।
२. अभिधम्मभाजनीयम्
१. रूपावचरकुसलम्
६२३. चत्तारि झानानि – पठमं झानं, दुतियं झानं, ततियं झानं, चतुत्थं झानम्।
६२४. तत्थ कतमं पठमं झानं? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये पञ्चङ्गिकं झानं होति – वितक्को, विचारो, पीति, सुखं, चित्तस्सेकग्गता। इदं वुच्चति ‘‘पठमं झानं’’। अवसेसा धम्मा झानसम्पयुत्ता।
तत्थ कतमं दुतियं झानं? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति वितक्कविचारानं वूपसमा…पे॰… दुतियं झानं उपसम्पज्ज विहरति पथवीकसिणं , तस्मिं समये तिवङ्गिकं झानं होति – पीति, सुखं, चित्तस्सेकग्गता। इदं वुच्चति ‘‘दुतियं झानं’’। अवसेसा धम्मा झानसम्पयुत्ता।
तत्थ कतमं ततियं झानं? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति पीतिया च विरागा…पे॰… ततियं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये दुवङ्गिकं झानं होति – सुखं, चित्तस्सेकग्गता। इदं वुच्चति ‘‘ततियं झानं’’। अवसेसा धम्मा झानसम्पयुत्ता।
तत्थ कतमं चतुत्थं झानं? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति सुखस्स च पहाना…पे॰… चतुत्थं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये दुवङ्गिकं झानं होति – उपेक्खा, चित्तस्सेकग्गता। इदं वुच्चति ‘‘चतुत्थं झानं’’। अवसेसा धम्मा झानसम्पयुत्ता।
चतुक्कम्।
६२५. इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये पञ्चङ्गिकं झानं होति – वितक्को, विचारो, पीति, सुखं, चित्तस्सेकग्गता। इदं वुच्चति ‘‘पठमं झानं’’। अवसेसा धम्मा झानसम्पयुत्ता।
इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि अवितक्कं विचारमत्तं विवेकजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये चतुरङ्गिकं झानं होति – विचारो, पीति, सुखं, चित्तस्सेकग्गता। इदं वुच्चति ‘‘दुतियं झानं’’। अवसेसा धम्मा झानसम्पयुत्ता।
इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति वितक्कविचारानं वूपसमा…पे॰… ततियं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये तिवङ्गिकं झानं होति – पीति, सुखं, चित्तस्सेकग्गता। इदं वुच्चति ‘‘ततियं झानं’’। अवसेसा धम्मा झानसम्पयुत्ता।
इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति पीतिया च विरागा…पे॰… चतुत्थं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये दुवङ्गिकं झानं होति – सुखं, चित्तस्सेकग्गता। इदं वुच्चति ‘‘चतुत्थं झानं’’। अवसेसा धम्मा झानसम्पयुत्ता।
इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति सुखस्स च पहाना…पे॰… पञ्चमं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये दुवङ्गिकं झानं होति – उपेक्खा, चित्तस्सेकग्गता। इदं वुच्चति ‘‘पञ्चमं झानं’’। अवसेसा धम्मा झानसम्पयुत्ता।
पञ्चकम्।
२. अरूपावचरकुसलम्
६२६. इध भिक्खु यस्मिं समये अरूपूपपत्तिया मग्गं भावेति सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनसञ्ञासहगतं सुखस्स च पहाना…पे॰… चतुत्थं झानं उपसम्पज्ज विहरति, तस्मिं समये दुवङ्गिकं झानं होति – उपेक्खा, चित्तस्सेकग्गता। इदं वुच्चति ‘‘चतुत्थं झानं’’। अवसेसा धम्मा झानसम्पयुत्ता।
३. लोकुत्तरकुसलम्
६२७. चत्तारि झानानि – पठमं झानं, दुतियं झानं, ततियं झानं, चतुत्थं झानम्।
६२८. तत्थ कतमं पठमं झानं? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये पञ्चङ्गिकं झानं होति – वितक्को, विचारो, पीति, सुखं, चित्तस्सेकग्गता। इदं वुच्चति ‘‘पठमं झानं’’। अवसेसा धम्मा झानसम्पयुत्ता।
तत्थ कतमं दुतियं झानं? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया वितक्कविचारानं वूपसमा…पे॰… दुतियं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये तिवङ्गिकं झानं होति – पीति, सुखं, चित्तस्सेकग्गता। इदं वुच्चति ‘‘दुतियं झानं’’। अवसेसा धम्मा झानसम्पयुत्ता।
तत्थ कतमं ततियं झानं? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया पीतिया च विरागा…पे॰… ततियं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये दुवङ्गिकं झानं होति – सुखं, चित्तस्सेकग्गता। इदं वुच्चति ‘‘ततियं झानं’’। अवसेसा धम्मा झानसम्पयुत्ता।
तत्थ कतमं चतुत्थं झानं? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया सुखस्स च पहाना …पे॰… चतुत्थं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये दुवङ्गिकं झानं होति – उपेक्खा, चित्तस्सेकग्गता। इदं वुच्चति ‘‘चतुत्थं झानं’’। अवसेसा धम्मा झानसम्पयुत्ता।
चतुक्कम्।
६२९. इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये पञ्चङ्गिकं झानं होति – वितक्को, विचारो, पीति, सुखं, चित्तस्सेकग्गता। इदं वुच्चति ‘‘पठमं झानं’’। अवसेसा धम्मा झानसम्पयुत्ता।
इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि अवितक्कं विचारमत्तं विवेकजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये चतुरङ्गिकं झानं होति विचारो पीति सुखं चित्तस्सेकग्गता। इदं वुच्चति ‘‘दुतियं झानं’’। अवसेसा धम्मा झानसम्पयुत्ता।
इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया वितक्कविचारानं वूपसमा…पे॰… ततियं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये तिवङ्गिकं झानं होति – पीति, सुखं, चित्तस्सेकग्गता। इदं वुच्चति ‘‘ततियं झानं’’। अवसेसा धम्मा झानसम्पयुत्ता।
इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया पीतिया च विरागा…पे॰… चतुत्थं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये दुवङ्गिकं झानं होति – सुखं, चित्तस्सेकग्गता। इदं वुच्चति ‘‘चतुत्थं झानं’’। अवसेसा धम्मा झानसम्पयुत्ता।
इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया सुखस्स च पहाना…पे॰… पञ्चमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये दुवङ्गिकं झानं होति – उपेक्खा, चित्तस्सेकग्गता। इदं वुच्चति ‘‘पञ्चमं झानं’’। अवसेसा धम्मा झानसम्पयुत्ता।
पञ्चकम्।
४. रूपावचरविपाका
६३०. चत्तारि झानानि – पठमं झानं, दुतियं झानं, ततियं झानं, चतुत्थं झानम्।
६३१. तत्थ कतमं पठमं झानं? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये फस्सो होति…पे॰… अविक्खेपो होति। इमे धम्मा कुसला। तस्सेव रूपावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये पञ्चङ्गिकं झानं होति – वितक्को, विचारो, पीति, सुखं, चित्तस्सेकग्गता। इदं वुच्चति ‘‘पठमं झानं’’। अवसेसा धम्मा झानसम्पयुत्ता।
तत्थ कतमं दुतियं झानं? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति वितक्कविचारानं वूपसमा…पे॰… दुतियं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये फस्सो होति…पे॰… अविक्खेपो होति। इमे धम्मा कुसला। तस्सेव रूपावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं वितक्कविचारानं वूपसमा…पे॰… दुतियं झानं…पे॰… ततियं झानं…पे॰… चतुत्थं झानं…पे॰… पठमं झानं…पे॰… पञ्चमं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये दुवङ्गिकं झानं होति – उपेक्खा, चित्तस्सेकग्गता। इदं वुच्चति ‘‘पञ्चमं झानं’’। अवसेसा धम्मा झानसम्पयुत्ता…पे॰…।
५. अरूपावचरविपाका
६३२. इध भिक्खु यस्मिं समये अरूपूपपत्तिया मग्गं भावेति सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनसञ्ञासहगतं सुखस्स च पहाना…पे॰… चतुत्थं झानं उपसम्पज्ज विहरति, तस्मिं समये फस्सो होति…पे॰… अविक्खेपो होति। इमे धम्मा कुसला। तस्सेव अरूपावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनसञ्ञासहगतं सुखस्स च पहाना…पे॰… चतुत्थं झानं उपसम्पज्ज विहरति, तस्मिं समये दुवङ्गिकं झानं होति – उपेक्खा, चित्तस्सेकग्गता। इदं वुच्चति ‘‘चतुत्थं झानं’’। अवसेसा धम्मा झानसम्पयुत्ता।
६. लोकुत्तरविपाका
६३३. चत्तारि झानानि – पठमं झानं, दुतियं झानं, ततियं झानं, चतुत्थं झानम्।
६३४. तत्थ कतमं पठमं झानं? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति…पे॰… अविक्खेपो होति। इमे धम्मा कुसला। तस्सेव लोकुत्तरस्स कुसलस्स झानस्स कतत्ता भावितत्ता विपाकं विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं सुञ्ञतं, तस्मिं समये पञ्चङ्गिकं झानं होति – वितक्को, विचारो, पीति, सुखं, चित्तस्सेकग्गता। इदं वुच्चति ‘‘पठमं झानं’’। अवसेसा धम्मा झानसम्पयुत्ता।
तत्थ कतमं दुतियं झानं? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया वितक्कविचारानं वूपसमा…पे॰… दुतियं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति…पे॰… अविक्खेपो होति। इमे धम्मा कुसला। तस्सेव लोकुत्तरस्स कुसलस्स झानस्स कतत्ता भावितत्ता विपाकं वितक्कविचारानं वूपसमा…पे॰… दुतियं झानं …पे॰… ततियं झानं…पे॰… चतुत्थं झानं…पे॰… पठमं झानं…पे॰… पञ्चमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं सुञ्ञतं, तस्मिं समये दुवङ्गिकं झानं होति – उपेक्खा, चित्तस्सेकग्गता। इदं वुच्चति ‘‘पञ्चमं झानं’’। अवसेसा धम्मा झानसम्पयुत्ता।
७. रूपारूपावचरकिरिया
६३५. चत्तारि झानानि – पठमं झानं, दुतियं झानं, ततियं झानं, चतुत्थं झानम्।
६३६. तत्थ कतमं पठमं झानं? इध भिक्खु यस्मिं समये रूपावचरं झानं भावेति किरियं नेव कुसलं नाकुसलं न च कम्मविपाकं दिट्ठधम्मसुखविहारं विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये पञ्चङ्गिकं झानं होति – वितक्को, विचारो, पीति, सुखं, चित्तस्सेकग्गता। इदं वुच्चति ‘‘पठमं झानं’’। अवसेसा धम्मा झानसम्पयुत्ता।
तत्थ कतमं दुतियं झानं? इध भिक्खु यस्मिं समये रूपावचरं झानं भावेति किरियं नेव कुसलं नाकुसलं न च कम्मविपाकं दिट्ठधम्मसुखविहारं वितक्कविचारानं वूपसमा…पे॰… दुतियं झानं…पे॰… ततियं झानं…पे॰… चतुत्थं झानं…पे॰… पठमं झानं…पे॰… पञ्चमं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये दुवङ्गिकं झानं होति – उपेक्खा, चित्तस्सेकग्गता। इदं वुच्चति ‘‘पञ्चमं झानं’’। अवसेसा धम्मा झानसम्पयुत्ता।
६३७. इध भिक्खु यस्मिं समये अरूपावचरं झानं भावेति किरियं नेव कुसलं नाकुसलं न च कम्मविपाकं दिट्ठधम्मसुखविहारं सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनसञ्ञासहगतं सुखस्स च पहाना…पे॰… चतुत्थं झानं उपसम्पज्ज विहरति, तस्मिं समये दुवङ्गिकं झानं होति – उपेक्खा, चित्तस्सेकग्गता। इदं वुच्चति ‘‘चतुत्थं झानं’’। अवसेसा धम्मा झानसम्पयुत्ताति।
अभिधम्मभाजनीयम्।
३. पञ्हापुच्छकम्
६३८. चत्तारि झानानि – इध भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति…पे॰… वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति…पे॰… पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति – ‘‘उपेक्खको सतिमा सुखविहारी’’ति ततियं झानं उपसम्पज्ज विहरति…पे॰… सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति।
६३९. चतुन्नं झानानं कति कुसला, कति अकुसला, कति अब्याकता…पे॰… कति सरणा, कति अरणा?
१. तिकम्
६४०. सिया कुसला, सिया अब्याकता। तीणि झानानि – एत्थुप्पन्नं सुखं वेदनं ठपेत्वा सुखाय वेदनाय सम्पयुत्ता, चतुत्थं झानं – एत्थुप्पन्नं अदुक्खमसुखं वेदनं ठपेत्वा अदुक्खमसुखाय वेदनाय सम्पयुत्तम्। सिया विपाका, सिया विपाकधम्मधम्मा, सिया नेवविपाकनविपाकधम्मधम्मा। सिया उपादिन्नुपादानिया, सिया अनुपादिन्नुपादानिया, सिया अनुपादिन्नअनुपादानिया। सिया असंकिलिट्ठसंकिलेसिका, सिया असंकिलिट्ठअसंकिलेसिका। पठमं झानं – एत्थुप्पन्ने वितक्कविचारे ठपेत्वा सवितक्कं सविचारं, तीणि झानानि अवितक्कअविचारा। द्वे झानानि – एत्थुप्पन्नं पीतिं ठपेत्वा पीतिसहगता, तीणि झानानि – एत्थुप्पन्नं सुखं ठपेत्वा सुखसहगता, चतुत्थं झानं – एत्थुप्पन्नं उपेक्खं ठपेत्वा उपेक्खासहगतम्। नेव दस्सनेन न भावनाय पहातब्बा। नेव दस्सनेन न भावनाय पहातब्बहेतुका। सिया आचयगामिनो, सिया अपचयगामिनो, सिया नेवाचयगामिनापचयगामिनो। सिया सेक्खा, सिया असेक्खा, सिया नेवसेक्खनासेक्खा। सिया महग्गता, सिया अप्पमाणा। तीणि झानानि न वत्तब्बा परित्तारम्मणातिपि, महग्गतारम्मणातिपि, सिया अप्पमाणारम्मणा , सिया न वत्तब्बा अप्पमाणारम्मणाति; चतुत्थं झानं सिया परित्तारम्मणं, सिया महग्गतारम्मणं, सिया अप्पमाणारम्मणं; सिया न वत्तब्बं परित्तारम्मणन्तिपि, महग्गतारम्मणन्तिपि, अप्पमाणारम्मणन्तिपि । सिया मज्झिमा, सिया पणीता। सिया सम्मत्तनियता, सिया अनियता। तीणि झानानि न मग्गारम्मणा, सिया मग्गहेतुका, सिया मग्गाधिपतिनो, सिया न वत्तब्बा मग्गहेतुकातिपि, मग्गाधिपतिनोतिपि; चतुत्थं झानं सिया मग्गारम्मणं, सिया मग्गहेतुकं, सिया मग्गाधिपति, सिया न वत्तब्बं मग्गारम्मणन्तिपि, मग्गहेतुकन्तिपि मग्गाधिपतीतिपि। सिया उप्पन्ना, सिया अनुप्पन्ना, सिया उप्पादिनो। सिया अतीता, सिया अनागता, सिया पच्चुप्पन्ना। तीणि झानानि न वत्तब्बा अतीतारम्मणातिपि, अनागतारम्मणातिपि, पच्चुप्पन्नारम्मणातिपि; चतुत्थं झानं सिया अतीतारम्मणं, सिया अनागतारम्मणं, सिया पच्चुप्पन्नारम्मणं, सिया न वत्तब्बं अतीतारम्मणन्तिपि, अनागतारम्मणन्तिपि, पच्चुप्पन्नारमणन्तिपि। सिया अज्झत्ता, सिया बहिद्धा, सिया अज्झत्तबहिद्धा। तीणि झानानि बहिद्धारम्मणा, चतुत्थं झानं सिया अज्झत्तारम्मणं, सिया बहिद्धारम्मणं, सिया अज्झत्तबहिद्धारम्मणं, सिया न वत्तब्बं अज्झत्तारम्मणन्तिपि, बहिद्धारम्मणन्तिपि, अज्झत्तबहिद्धारम्मणन्तिपि। अनिदस्सनअप्पटिघा।
२. दुकम्
६४१. न हेतू, सहेतुका, हेतुसम्पयुत्ता, न वत्तब्बा ‘‘हेतू चेव सहेतुका चा’’ति, सहेतुका चेव न च हेतू, न वत्तब्बा ‘‘हेतू चेव हेतुसम्पयुत्ता चा’’ति, हेतुसम्पयुत्ता चेव न च हेतू, न हेतू सहेतुका।
सप्पच्चया, सङ्खता, अनिदस्सना, अप्पटिघा, अरूपा , सिया लोकिया, सिया लोकुत्तरा, केनचि विञ्ञेय्या, केनचि न विञ्ञेय्या।
नो आसवा, सिया सासवा, सिया अनासवा, आसवविप्पयुत्ता, न वत्तब्बा ‘‘आसवा चेव सासवा चा’’ति, सिया सासवा चेव नो च आसवा, सिया न वत्तब्बा ‘‘सासवा चेव नो च आसवा’’ति। न वत्तब्बा ‘‘आसवा चेव आसवसम्पयुत्ता चाति’’पि, आसवसम्पयुत्ता चेव नो च आसवातिपि। सिया आसवविप्पयुत्ता सासवा, सिया आसवविप्पयुत्ता अनासवा।
नो संयोजना…पे॰… नो गन्था…पे॰… नो ओघा…पे॰… नो योगा…पे॰… नो नीवरणा…पे॰… नो परामासा…पे॰… सारम्मणा, नो चित्ता, चेतसिका, चित्तसम्पयुत्ता, चित्तसंसट्ठा, चित्तसमुट्ठाना, चित्तसहभुनो, चित्तानुपरिवत्तिनो, चित्तसंसट्ठसमुट्ठाना, चित्तसंसट्ठसमुट्ठानसहभुनो, चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो, बाहिरा, नो उपादा, सिया उपादिन्ना, सिया अनुपादिन्ना।
नो उपादाना…पे॰… नो किलेसा…पे॰… न दस्सनेन पहातब्बा, न भावनाय पहातब्बा, न दस्सनेन पहातब्बहेतुका, न भावनाय पहातब्बहेतुका। पठमं झानं – एत्थुप्पन्नं वितक्कं ठपेत्वा सवितक्कं, तीणि झानानि अवितक्का। पठमं झानं – एत्थुप्पन्नं विचारं ठपेत्वा सविचारं, तीणि झानानि अविचारा। द्वे झानानि – एत्थुप्पन्नं पीतिं ठपेत्वा सप्पीतिका, द्वे झानानि अप्पीतिका। द्वे झानानि – एत्थुप्पन्नं पीतिं ठपेत्वा पीतिसहगता, द्वे झानानि न पीतिसहगता। तीणि झानानि – एत्थुप्पन्नं सुखं ठपेत्वा सुखसहगता, चतुत्थं झानं न सुखसहगतम्। चतुत्थं झानं – एत्थुप्पन्नं उपेक्खं ठपेत्वा उपेक्खासहगतं, तीणि झानानि उपेक्खासहगता, न कामावचरा, सिया रूपावचरा, सिया न रूपावचरा, तीणि झानानि न अरूपावचरा, चतुत्थं झानं सिया अरूपावचरं, सिया न अरूपावचरं, सिया परियापन्ना, सिया अपरियापन्ना, सिया निय्यानिका, सिया अनिय्यानिका, सिया नियता, सिया अनियता, सिया सउत्तरा, सिया अनुत्तरा, अरणाति।
पञ्हापुच्छकम्।
झानविभङ्गो निट्ठितो।