११. मग्गङ्गविभङ्गो

११. मग्गङ्गविभङ्गो
१. सुत्तन्तभाजनीयम्
४८६. अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि।
४८७. तत्थ कतमा सम्मादिट्ठि? दुक्खे ञाणं, दुक्खसमुदये ञाणं, दुक्खनिरोधे ञाणं, दुक्खनिरोधगामिनिया पटिपदाय ञाणं – अयं वुच्चति ‘‘सम्मादिट्ठि’’।
तत्थ कतमो सम्मासङ्कप्पो? नेक्खम्मसङ्कप्पो, अब्यापादसङ्कप्पो, अविहिंसासङ्कप्पो – अयं वुच्चति ‘‘सम्मासङ्कप्पो’’।
तत्थ कतमा सम्मावाचा? मुसावादा वेरमणी, पिसुणाय वाचाय वेरमणी, फरुसाय वाचाय वेरमणी, सम्फप्पलापा वेरमणी – अयं वुच्चति ‘‘सम्मावाचा’’।
तत्थ कतमो सम्माकम्मन्तो? पाणातिपाता वेरमणी, अदिन्नादाना वेरमणी, कामेसुमिच्छाचारा वेरमणी – अयं वुच्चति ‘‘सम्माकम्मन्तो’’।
तत्थ कतमो सम्माआजीवो? इध अरियसावको मिच्छाआजीवं पहाय सम्माआजीवेन जीविकं कप्पेति – अयं वुच्चति ‘‘सम्माआजीवो’’।
तत्थ कतमो सम्मावायामो? इध भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति – अयं वुच्चति ‘‘सम्मावायामो’’।
तत्थ कतमा सम्मासति? इध भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं, वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं, चित्ते चित्तानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं, धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं – अयं वुच्चति ‘‘सम्मासति’’।
तत्थ कतमो सम्मासमाधि? इध भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति; वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति; पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति ‘‘उपेक्खको सतिमा सुखविहारी’’ति ततियं झानं उपसम्पज्ज विहरति; सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति – अयं वुच्चति ‘‘सम्मासमाधि’’।
४८८. अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि।
४८९. तत्थ कतमा सम्मादिट्ठि? इध भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं, सम्मासङ्कप्पं भावेति…पे॰… सम्मावाचं भावेति…पे॰… सम्माकम्मन्तं भावेति…पे॰… सम्माआजीवं भावेति…पे॰… सम्मावायामं भावेति…पे॰… सम्मासतिं भावेति…पे॰… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिम्।
सुत्तन्तभाजनीयम्।
२. अभिधम्मभाजनीयम्
४९०. अट्ठङ्गिको मग्गो – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि।
४९१. तत्थ कतमो अट्ठङ्गिको मग्गो? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये अट्ठङ्गिको मग्गो होति – सम्मादिट्ठि…पे॰… सम्मासमाधि।
४९२. तत्थ कतमा सम्मादिट्ठि? या पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि धम्मविचयसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मादिट्ठि’’।
तत्थ कतमो सम्मासङ्कप्पो? यो तक्को वितक्को सङ्कप्पो अप्पना ब्यप्पना चेतसो अभिनिरोपना सम्मासङ्कप्पो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मासङ्कप्पो’’।
तत्थ कतमा सम्मावाचा? या चतूहि वचीदुच्चरितेहि आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलाअनतिक्कमो सेतुघातो सम्मावाचा मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मावाचा’’।
तत्थ कतमो सम्माकम्मन्तो? या तीहि कायदुच्चरितेहि आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलाअनतिक्कमो सेतुघातो सम्माकम्मन्तो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्माकम्मन्तो’’।
तत्थ कतमो सम्माआजीवो? या मिच्छाआजीवा आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलाअनतिक्कमो सेतुघातो सम्माआजीवो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्माआजीवो’’।
तत्थ कतमो सम्मावायामो? यो चेतसिको वीरियारम्भो…पे॰… सम्मावायामो वीरियसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मावायामो’’।
तत्थ कतमा सम्मासति? या सति अनुस्सति…पे॰… सम्मासति सतिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मासति’’।
तत्थ कतमो सम्मासमाधि? या चित्तस्स ठिति…पे॰… सम्मासमाधि समाधिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मासमाधि’’। अयं वुच्चति ‘‘अट्ठङ्गिको मग्गो’’। अवसेसा धम्मा अट्ठङ्गिकेन मग्गेन सम्पयुत्ता।
४९३. पञ्चङ्गिको मग्गो – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावायामो, सम्मासति, सम्मासमाधि।
४९४. तत्थ कतमो पञ्चङ्गिको मग्गो? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये पञ्चङ्गिको मग्गो होति – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावायामो, सम्मासति, सम्मासमाधि।
४९५. तत्थ कतमा सम्मादिट्ठि? या पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि धम्मविचयसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मादिट्ठि’’।
तत्थ कतमो सम्मासङ्कप्पो? यो तक्को वितक्को…पे॰… सम्मासङ्कप्पो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मासङ्कप्पो’’।
तत्थ कतमो सम्मावायामो? यो चेतसिको वीरियारम्भो…पे॰… सम्मावायामो वीरियसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मावायामो’’।
तत्थ कतमा सम्मासति? या सति अनुस्सति…पे॰… सम्मासति सतिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मासति’’।
तत्थ कतमो सम्मासमाधि? या चित्तस्स ठिति…पे॰… सम्मासमाधि समाधिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मासमाधि’’। अयं वुच्चति ‘‘पञ्चङ्गिको मग्गो’’। अवसेसा धम्मा पञ्चङ्गिकेन मग्गेन सम्पयुत्ता।
४९६. पञ्चङ्गिको मग्गो – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावायामो, सम्मासति, सम्मासमाधि।
४९७. तत्थ कतमा सम्मादिट्ठि? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, या तस्मिं समये पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि धम्मविचयसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मादिट्ठि’’। अवसेसा धम्मा सम्मादिट्ठिया सम्पयुत्ता…पे॰… अवसेसा धम्मा सम्मासङ्कप्पेन सम्पयुत्ता…पे॰… अवसेसा धम्मा सम्मावायामेन सम्पयुत्ता…पे॰… अवसेसा धम्मा सम्मासतिया सम्पयुत्ता।
तत्थ कतमो सम्मासमाधि? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, या तस्मिं समये चित्तस्स ठिति…पे॰… सम्मासमाधि समाधिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मासमाधि’’। अवसेसा धम्मा सम्मासमाधिना सम्पयुत्ता।
४९८. अट्ठङ्गिको मग्गो – सम्मादिट्ठि…पे॰… सम्मासमाधि।
४९९. तत्थ कतमो अट्ठङ्गिको मग्गो? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति…पे॰… अविक्खेपो होति। इमे धम्मा कुसला। तस्सेव लोकुत्तरस्स कुसलस्स झानस्स कतत्ता भावितत्ता विपाकं विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं सुञ्ञतं, तस्मिं समये अट्ठङ्गिको मग्गो होति – सम्मादिट्ठि…पे॰… सम्मासमाधि। अयं वुच्चति ‘‘अट्ठङ्गिको मग्गो’’। अवसेसा धम्मा अट्ठङ्गिकेन मग्गेन सम्पयुत्ता।
५००. पञ्चङ्गिको मग्गो – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावायामो, सम्मासति, सम्मासमाधि।
५०१. तत्थ कतमो पञ्चङ्गिको मग्गो? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति…पे॰… अविक्खेपो होति। इमे धम्मा कुसला। तस्सेव लोकुत्तरस्स कुसलस्स झानस्स कतत्ता भावितत्ता विपाकं विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं सुञ्ञतं, तस्मिं समये पञ्चङ्गिको मग्गो होति – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावायामो, सम्मासति, सम्मासमाधि। अयं वुच्चति ‘‘पञ्चङ्गिको मग्गो’’। अवसेसा धम्मा पञ्चङ्गिकेन मग्गेन सम्पयुत्ता।
५०२. पञ्चङ्गिको मग्गो – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावायामो, सम्मासति, सम्मासमाधि।
५०३. तत्थ कतमा सम्मादिट्ठि? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति…पे॰… अविक्खेपो होति। इमे धम्मा कुसला। तस्सेव लोकुत्तरस्स कुसलस्स झानस्स कतत्ता भावितत्ता विपाकं विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं सुञ्ञतं, या तस्मिं समये पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि धम्मविचयसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मादिट्ठि’’। अवसेसा धम्मा सम्मादिट्ठिया सम्पयुत्ता…पे॰… अवसेसा धम्मा सम्मासङ्कप्पेन सम्पयुत्ता…पे॰… अवसेसा धम्मा सम्मावायामेन सम्पयुत्ता…पे॰… अवसेसा धम्मा सम्मासतिया सम्पयुत्ता।
तत्थ कतमो सम्मासमाधि? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति…पे॰… अविक्खेपो होति। इमे धम्मा कुसला। तस्सेव लोकुत्तरस्स कुसलस्स झानस्स कतत्ता भावितत्ता विपाकं विविच्चेव कामेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं सुञ्ञतं, या तस्मिं समये चित्तस्स ठिति सण्ठिति अवट्ठिति अविसाहारो अविक्खेपो अविसाहटमानसता समथो समाधिन्द्रियं समाधिबलं सम्मासमाधि समाधिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मासमाधि’’। अवसेसा धम्मा सम्मासमाधिना सम्पयुत्ता।
अभिधम्मभाजनीयम्।
३. पञ्हापुच्छकम्
५०४. अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि।
५०५. अट्ठन्नं मग्गङ्गानं कति कुसला, कति अकुसला, कति अब्याकता…पे॰… कति सरणा, कति अरणा?

१. तिकम्

५०६. सिया कुसला, सिया अब्याकता। सम्मासङ्कप्पो सुखाय वेदनाय सम्पयुत्तो; सत्त मग्गङ्गा सिया सुखाय वेदनाय सम्पयुत्ता , सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता। सिया विपाका, सिया विपाकधम्मधम्मा। अनुपादिन्नअनुपादानिया। असंकिलिट्ठअसंकिलेसिका। सम्मासङ्कप्पो अवितक्कविचारमत्तो; सत्त मग्गङ्गा सिया सवितक्कसविचारा, सिया अवितक्कविचारमत्ता, सिया अवितक्कअविचारा। सम्मासङ्कप्पो पीतिसहगतो, सुखसहगतो, न उपेक्खासहगतो; सत्त मग्गङ्गा सिया पीतिसहगता, सिया सुखसहगता, सिया उपेक्खासहगता। नेव दस्सनेन न भावनाय पहातब्बा। नेव दस्सनेन न भावनाय पहातब्बहेतुका। सिया अपचयगामिनो, सिया नेवाचयगामिनापचयगामिनो। सिया सेक्खा, सिया असेक्खा। अप्पमाणा। अप्पमाणारम्मणा। पणीता। सिया सम्मत्तनियता, सिया अनियता। न मग्गारम्मणा, सिया मग्गहेतुका, सिया मग्गाधिपतिनो; सिया न वत्तब्बा मग्गहेतुकातिपि, मग्गाधिपतिनोतिपि। सिया उप्पन्ना, सिया अनुप्पन्ना, सिया उप्पादिनो। सिया अतीता, सिया अनागता, सिया पच्चुप्पन्ना। न वत्तब्बा अतीतारम्मणातिपि, अनागतारम्मणातिपि, पच्चुप्पन्नारम्मणातिपि। सिया अज्झत्ता, सिया बहिद्धा, सिया अज्झत्तबहिद्धा। बहिद्धारम्मणा। अनिदस्सनअप्पटिघा।

२. दुकम्

५०७. सम्मादिट्ठि हेतु, सत्त मग्गङ्गा न हेतू। सहेतुका। हेतुसम्पयुत्ता। सम्मादिट्ठि हेतु चेव सहेतुका च, सत्त मग्गङ्गा न वत्तब्बा हेतू चेव सहेतुका चाति, सहेतुका चेव न च हेतू। सम्मादिट्ठि हेतु चेव हेतुसम्पयुत्ता च, सत्त मग्गङ्गा न वत्तब्बा हेतू चेव हेतुसम्पयुत्ता चाति, हेतुसम्पयुत्ता चेव न च हेतू। सत्त मग्गङ्गा न हेतू सहेतुका, सम्मादिट्ठि न वत्तब्बा न हेतु सहेतुकातिपि, न हेतु अहेतुकातिपि।
सप्पच्चया । सङ्खता। अनिदस्सना। अप्पटिघा। अरूपा। लोकुत्तरा। केनचि विञ्ञेय्या, केनचि न विञ्ञेय्या।
नो आसवा। अनासवा। आसवविप्पयुत्ता। न वत्तब्बा आसवा चेव सासवा चातिपि, सासवा चेव नो च आसवातिपि। न वत्तब्बा आसवा चेव आसवसम्पयुत्ता चातिपि, आसवसम्पयुत्ता चेव नो च आसवातिपि। आसवविप्पयुत्ता। अनासवा।
नो संयोजना…पे॰… नो गन्था…पे॰… नो ओघा…पे॰… नो योगा…पे॰… नो नीवरणा…पे॰… नो परामासा…पे॰… सारम्मणा। नो चित्ता। चेतसिका। चित्तसम्पयुत्ता। चित्तसंसट्ठा। चित्तसमुट्ठाना। चित्तसहभुनो। चित्तानुपरिवत्तिनो। चित्तसंसट्ठसमुट्ठाना। चित्तसंसट्ठसमुट्ठानसहभुनो। चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो। बाहिरा। नो उपादा। अनुपादिन्ना।
नो उपादाना…पे॰… नो किलेसा…पे॰… न दस्सनेन पहातब्बा। न भावनाय पहातब्बा। न दस्सनेन पहातब्बहेतुका। न भावनाय पहातब्बहेतुका। सम्मासङ्कप्पो अवितक्को, सत्त मग्गङ्गा सिया सवितक्का, सिया अवितक्का। सम्मासङ्कप्पो सविचारो, सत्त मग्गङ्गा सिया सविचारा, सिया अविचारा। सम्मासङ्कप्पो सप्पीतिको , सत्त मग्गङ्गा सिया सप्पीतिका, सिया अप्पीतिका। सम्मासङ्कप्पो पीतिसहगतो, सत्त मग्गङ्गा सिया पीतिसहगता, सिया न पीतिसहगता। सम्मासङ्कप्पो सुखसहगतो, सत्त मग्गङ्गा सिया सुखसहगता, सिया न सुखसहगता। सम्मासङ्कप्पो न उपेक्खासहगतो, सत्त मग्गङ्गा सिया उपेक्खासहगता, सिया न उपेक्खासहगता। न कामावचरा। न रूपावचरा। न अरूपावचरा। अपरियापन्ना। सिया निय्यानिका, सिया अनिय्यानिका। सिया नियता, सिया अनियता। अनुत्तरा। अरणाति।
पञ्हापुच्छकम्।
मग्गङ्गविभङ्गो निट्ठितो।