०२. आयतनविभङ्गो

२. आयतनविभङ्गो
१. सुत्तन्तभाजनीयम्
१५४. द्वादसायतनानि – चक्खायतनं, रूपायतनं, सोतायतनं, सद्दायतनं, घानायतनं, गन्धायतनं, जिव्हायतनं, रसायतनं, कायायतनं, फोट्ठब्बायतनं, मनायतनं, धम्मायतनम्।
चक्खुं अनिच्चं दुक्खं अनत्ता विपरिणामधम्मम्। रूपा अनिच्चा दुक्खा अनत्ता विपरिणामधम्मा। सोतं अनिच्चं दुक्खं अनत्ता विपरिणामधम्मम्। सद्दा अनिच्चा दुक्खा अनत्ता विपरिणामधम्मा। घानं अनिच्चं दुक्खं अनत्ता विपरिणामधम्मम्। गन्धा अनिच्चा दुक्खा अनत्ता विपरिणामधम्मा। जिव्हा अनिच्चा दुक्खा अनत्ता विपरिणामधम्मा। रसा अनिच्चा दुक्खा अनत्ता विपरिणामधम्मा। कायो अनिच्चो दुक्खो अनत्ता विपरिणामधम्मो। फोट्ठब्बा अनिच्चा दुक्खा अनत्ता विपरिणामधम्मा। मनो अनिच्चो दुक्खो अनत्ता विपरिणामधम्मो। धम्मा अनिच्चा दुक्खा अनत्ता विपरिणामधम्मा।
सुत्तन्तभाजनीयम्।
२. अभिधम्मभाजनीयम्
१५५. द्वादसायतनानि – चक्खायतनं, सोतायतनं, घानायतनं, जिव्हायतनं, कायायतनं, मनायतनं, रूपायतनं, सद्दायतनं, गन्धायतनं, रसायतनं, फोट्ठब्बायतनं, धम्मायतनम्।
१५६. तत्थ कतमं चक्खायतनं? यं चक्खु [चक्खुं (सी॰ स्या॰ क॰) ध॰ स॰ ५९६-५९९] चतुन्नं महाभूतानं उपादाय पसादो अत्तभावपरियापन्नो अनिदस्सनो सप्पटिघो, येन चक्खुना अनिदस्सनेन सप्पटिघेन रूपं सनिदस्सनं सप्पटिघं पस्सि वा पस्सति वा पस्सिस्सति वा पस्से वा, चक्खुम्पेतं चक्खायतनम्पेतं चक्खुधातुपेसा चक्खुन्द्रियम्पेतं लोकोपेसो द्वारापेसा समुद्दोपेसो पण्डरम्पेतं खेत्तम्पेतं वत्थुम्पेतं नेत्तम्पेतं नयनम्पेतं ओरिमं तीरम्पेतं सुञ्ञो गामोपेसो। इदं वुच्चति ‘‘चक्खायतनं’’ ।
१५७. तत्थ कतमं सोतायतनं? यं सोतं चतुन्नं महाभूतानं उपादाय पसादो अत्तभावपरियापन्नो अनिदस्सनो सप्पटिघो, येन सोतेन अनिदस्सनेन सप्पटिघेन सद्दं अनिदस्सनं सप्पटिघं सुणि वा सुणाति वा सुणिस्सति वा सुणे वा, सोतम्पेतं सोतायतनम्पेतं सोतधातुपेसा सोतिन्द्रियम्पेतं लोकोपेसो द्वारापेसा समुद्दोपेसो पण्डरम्पेतं खेत्तम्पेतं वत्थुम्पेतं ओरिमं तीरम्पेतं सुञ्ञो गामोपेसो। इदं वुच्चति ‘‘सोतायतनं’’।
१५८. तत्थ कतमं घानायतनं? यं घानं चतुन्नं महाभूतानं उपादाय पसादो अत्तभावपरियापन्नो अनिदस्सनो सप्पटिघो, येन घानेन अनिदस्सनेन सप्पटिघेन गन्धं अनिदस्सनं सप्पटिघं घायि वा घायति वा घायिस्सति वा घाये वा, घानम्पेतं घानायतनम्पेतं घानधातुपेसा घानिन्द्रियम्पेतं लोकोपेसो द्वारापेसा समुद्दोपेसो पण्डरम्पेतं खेत्तम्पेतं वत्थुम्पेतं ओरिमं तीरम्पेतं सुञ्ञो गामोपेसो। इदं वुच्चति ‘‘घानायतनं’’।
१५९. तत्थ कतमं जिव्हायतनं? या जिव्हा चतुन्नं महाभूतानं उपादाय पसादो अत्तभावपरियापन्नो अनिदस्सनो सप्पटिघो, याय जिव्हाय अनिदस्सनाय सप्पटिघाय रसं अनिदस्सनं सप्पटिघं सायि वा सायति वा सायिस्सति वा साये वा, जिव्हापेसा जिव्हायतनम्पेतं जिव्हाधातुपेसा जीव्हिन्द्रियम्पेतं लोकोपेसो द्वारापेसा समुद्दोपेसो पण्डरम्पेतं खेत्तम्पेतं वत्थुम्पेतं ओरिमं तीरम्पेतं सुञ्ञो गामोपेसो। इदं वुच्चति ‘‘जिव्हायतनं’’।
१६०. तत्थ कतमं कायायतनं? यो कायो चतुन्नं महाभूतानं उपादाय पसादो अत्तभावपरियापन्नो अनिदस्सनो सप्पटिघो, येन कायेन अनिदस्सनेन सप्पटिघेन फोट्ठब्बं अनिदस्सनं सप्पटिघं फुसि वा फुसति वा फुसिस्सति वा फुसे वा, कायोपेसो कायायतनम्पेतं कायधातुपेसा कायिन्द्रियम्पेतं लोकोपेसो द्वारापेसा समुद्दोपेसो पण्डरम्पेतं खेत्तम्पेतं वत्थुम्पेतं ओरिमं तीरम्पेतं सुञ्ञो गामोपेसो। इदं वुच्चति ‘‘कायायतनं’’।
१६१. तत्थ कतमं मनायतनं? एकविधेन मनायतनं – फस्ससम्पयुत्तम्।
दुविधेन मनायतनं – अत्थि सहेतुकं, अत्थि अहेतुकम्।
तिविधेन मनायतनं – अत्थि कुसलं, अत्थि अकुसलं, अत्थि अब्याकतम्।
चतुब्बिधेन मनायतनं – अत्थि कामावचरं, अत्थि रूपावचरं, अत्थि अरूपावचरं, अत्थि अपरियापन्नम्।
पञ्चविधेन मनायतनं – अत्थि सुखिन्द्रियसम्पयुत्तं, अत्थि दुक्खिन्द्रियसम्पयुत्तं, अत्थि सोमनस्सिन्द्रियसम्पयुत्तं, अत्थि दोमनस्सिन्द्रियसम्पयुत्तं, अत्थि उपेक्खिन्द्रियसम्पयुत्तम्।
छब्बिधेन मनायतनं – चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं, मनोविञ्ञाणम्। एवं छब्बिधेन मनायतनम्।
सत्तविधेन मनायतनं – चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं, मनोधातु, मनोविञ्ञाणधातु। एवं सत्तविधेन मनायतनम्।
अट्ठविधेन मनायतनं – चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं अत्थि सुखसहगतं, अत्थि दुक्खसहगतं, मनोधातु, मनोविञ्ञाणधातु। एवं अट्ठविधेन मनायतनम्।
नवविधेन मनायतनं – चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं, मनोधातु, मनोविञ्ञाणधातु अत्थि कुसलं, अत्थि अकुसलं, अत्थि अब्याकतम्। एवं नवविधेन मनायतनम्।
दसविधेन मनायतनं – चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं अत्थि सुखसहगतं, अत्थि दुक्खसहगतं, मनोधातु, मनोविञ्ञाणधातु अत्थि कुसलं, अत्थि अकुसलं, अत्थि अब्याकतम्। एवं दसविधेन मनायतनम्।
एकविधेन मनायतनं – फस्ससम्पयुत्तम्।
दुविधेन मनायतनं – अत्थि सहेतुकं, अत्थि अहेतुकम्।
तिविधेन मनायतनं – अत्थि सुखाय वेदनाय सम्पयुत्तं, अत्थि दुक्खाय वेदनाय सम्पयुत्तं, अत्थि अदुक्खमसुखाय वेदनाय सम्पयुत्तं…पे॰…। एवं बहुविधेन मनायतनम्। इदं वुच्चति ‘‘मनायतनं’’।
१६२. तत्थ कतमं रूपायतनं? यं रूपं चतुन्नं महाभूतानं उपादाय वण्णनिभा सनिदस्सनं सप्पटिघं नीलं पीतकं लोहितकं [पीतं लोहितं (सी॰)] ओदातं काळकं मञ्जिट्ठकं [मञ्जेट्ठकं (सी॰ स्या॰)] हरि हरिवण्णं अम्बङ्कुरवण्णं दीघं रस्सं अणुं थूलं वट्टं परिमण्डलं चतुरस्सं छळंसं अट्ठंसं सोळसंसं निन्नं थलं छाया आतपो आलोको अन्धकारो अब्भा महिका धूमो रजो चन्दमण्डलस्स वण्णनिभा सूरियमण्डलस्स [सुरियमण्डलस्स (सी॰ स्या॰ कं॰)] वण्णनिभा तारकरूपानं वण्णनिभा आदासमण्डलस्स वण्णनिभा मणिसङ्खमुत्तवेळुरियस्स वण्णनिभा जातरूपरजतस्स वण्णनिभा, यं वा पनञ्ञम्पि अत्थि रूपं चतुन्नं महाभूतानं उपादाय वण्णनिभा सनिदस्सनं सप्पटिघं, यं रूपं सनिदस्सनं सप्पटिघं चक्खुना अनिदस्सनेन सप्पटिघेन पस्सि वा पस्सति वा पस्सिस्सति वा पस्से वा, रूपम्पेतं रूपायतनम्पेतं रूपधातुपेसा। इदं वुच्चति ‘‘रूपायतनं’’।
१६३. तत्थ कतमं सद्दायतनं? यो सद्दो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो भेरिसद्दो मुदिङ्गसद्दो [मुतिङ्गसद्धो (सी॰)] सङ्खसद्दो पणवसद्दो गीतसद्दो वादितसद्दो सम्मसद्दो पाणिसद्दो सत्तानं निग्घोससद्दो धातूनं सन्निघातसद्दो वातसद्दो उदकसद्दो मनुस्ससद्दो अमनुस्ससद्दो, यो वा पनञ्ञोपि अत्थि सद्दो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो, यं सद्दं अनिदस्सनं सप्पटिघं सोतेन अनिदस्सनेन सप्पटिघेन सुणि वा सुणाति वा सुणिस्सति वा सुणे वा, सद्दोपेसो सद्दायतनम्पेतं सद्दधातुपेसा। इदं वुच्चति ‘‘सद्दायतनं’’।
१६४. तत्थ कतमं गन्धायतनं? यो गन्धो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो मूलगन्धो सारगन्धो तचगन्धो पत्तगन्धो पुप्फगन्धो फलगन्धो आमगन्धो विस्सगन्धो सुगन्धो दुग्गन्धो, यो वा पनञ्ञोपि अत्थि गन्धो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो , यं गन्धं अनिदस्सनं सप्पटिघं घानेन अनिदस्सनेन सप्पटिघेन घायि वा घायति वा घायिस्सति वा घाये वा, गन्धोपेसो गन्धायतनम्पेतं गन्धधातुपेसा। इदं वुच्चति ‘‘गन्धायतनं’’।
१६५. तत्थ कतमं रसायतनं? यो रसो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो मूलरसो खन्धरसो तचरसो पत्तरसो पुप्फरसो फलरसो अम्बिलं मधुरं तित्तकं कटुकं लोणिकं [लपिलकं (सी॰), लम्पिकं (क॰ सी॰)] खारिकं लम्बिकं कसावो सादु असादु, यो वा पनञ्ञोपि अत्थि रसो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो, यं रसं अनिदस्सनं सप्पटिघं जिव्हाय अनिदस्सनाय सप्पटिघाय सायि वा सायति वा सायिस्सति वा साये वा, रसोपेसो रसायतनम्पेतं रसधातुपेसा। इदं वुच्चति ‘‘रसायतनं’’।
१६६. तत्थ कतमं फोट्ठब्बायतनं? पथवीधातु तेजोधातु वायोधातु कक्खळं मुदुकं सण्हं फरुसं सुखसम्फस्सं दुक्खसम्फस्सं गरुकं लहुकं, यं फोट्ठब्बं अनिदस्सनं सप्पटिघं कायेन अनिदस्सनेन सप्पटिघेन फुसि वा फुसति वा फुसिस्सति वा फुसे वा, फोट्ठब्बोपेसो फोट्ठब्बायतनम्पेतं फोट्ठब्बधातुपेसा। इदं वुच्चति ‘‘फोट्ठब्बायतनं’’।
१६७. तत्थ कतमं धम्मायतनं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, यञ्च रूपं अनिदस्सनअप्पटिघं धम्मायतनपरियापन्नं, असङ्खता च धातु।
तत्थ कतमो वेदनाक्खन्धो? एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो। दुविधेन वेदनाक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको। तिविधेन वेदनाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे॰… एवं दसविधेन वेदनाक्खन्धो…पे॰… एवं बहुविधेन वेदनाक्खन्धो। अयं वुच्चति ‘‘वेदनाक्खन्धो’’।
तत्थ कतमो सञ्ञाक्खन्धो? एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो। दुविधेन सञ्ञाक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको। तिविधेन सञ्ञाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे॰… एवं दसविधेन सञ्ञाक्खन्धो…पे॰… एवं बहुविधेन सञ्ञाक्खन्धो। अयं वुच्चति ‘‘सञ्ञाक्खन्धो’’।
तत्थ कतमो सङ्खारक्खन्धो? एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो। दुविधेन सङ्खारक्खन्धो – अत्थि हेतु, अत्थि न हेतु। तिविधेन सङ्खारक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे॰… एवं दसविधेन सङ्खारक्खन्धो…पे॰… एवं बहुविधेन सङ्खारक्खन्धो। अयं वुच्चति ‘‘सङ्खारक्खन्धो’’।
तत्थ कतमं रूपं अनिदस्सनअप्पटिघं धम्मायतनपरियापन्नं? इत्थिन्द्रियं पुरिसिन्द्रियं…पे॰… कबळीकारो आहारो। इदं वुच्चति रूपं ‘‘अनिदस्सनअप्पटिघं धम्मायतनपरियापन्नं’’।
तत्थ कतमा असङ्खता धातु? रागक्खयो , दोसक्खयो, मोहक्खयो – अयं वुच्चति ‘‘असङ्खता धातु’’।
इदं वुच्चति धम्मायतनम्।
अभिधम्मभाजनीयम्।
३. पञ्हापुच्छकम्
१६८. द्वादसायतनानि – चक्खायतनं, रूपायतनं, सोतायतनं, सद्दायतनं, घानायतनं, गन्धायतनं, जिव्हायतनं, रसायतनं, कायायतनं, फोट्ठब्बायतनं, मनायतनं, धम्मायतनम्।
१६९. द्वादसन्नं आयतनानं कति कुसला, कति अकुसला, कति अब्याकता…पे॰… कति सरणा, कति अरणा?

१. तिकम्

१७०. दसायतना अब्याकता। द्वायतना सिया कुसला, सिया अकुसला, सिया अब्याकता। दसायतना न वत्तब्बा – ‘‘सुखाय वेदनाय सम्पयुत्ता’’तिपि, ‘‘दुक्खाय वेदनाय सम्पयुत्ता’’तिपि, ‘‘अदुक्खमसुखाय वेदनाय सम्पयुत्ता’’तिपि। मनायतनं सिया सुखाय वेदनाय सम्पयुत्तं, सिया दुक्खाय वेदनाय सम्पयुत्तं, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्तम्। धम्मायतनं सिया सुखाय वेदनाय सम्पयुत्तं, सिया दुक्खाय वेदनाय सम्पयुत्तं, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्तं, सिया न वत्तब्बं – ‘‘सुखाय वेदनाय सम्पयुत्त’’न्तिपि, ‘‘दुक्खाय वेदनाय सम्पयुत्त’’न्तिपि, ‘‘अदुक्खमसुखाय वेदनाय सम्पयुत्त’’न्तिपि। दसायतना नेवविपाकनविपाकधम्मधम्मा। द्वायतना सिया विपाका, सिया विपाकधम्मधम्मा, सिया नेवविपाकनविपाकधम्मधम्मा।
पञ्चायतना उपादिन्नुपादानिया। सद्दायतनं अनुपादिन्नुपादानियम्। चत्तारो आयतना सिया उपादिन्नुपादानिया, सिया अनुपादिन्नुपादानिया, सिया अनुपादानिया। द्वायतना सिया उपादिन्नुपादानिया, सिया अनुपादिन्नुपादानिया, सिया अनुपादिन्नअनुपादानिया। दसायतना असंकिलिट्ठसंकिलेसिका। द्वायतना सिया संकिलिट्ठसंकिलेसिका, सिया असंकिलिट्ठसंकिलेसिका, सिया असंकिलिट्ठअसंकिलेसिका। दसायतना अवितक्कअविचारा। मनायतनं सिया सवितक्कसविचारं, सिया अवितक्कविचारमत्तं, सिया अवितक्कअविचारम्। धम्मायतनं सिया सवितक्कसविचारं, सिया अवितक्कविचारमत्तं, सिया अवितक्कअविचारं , सिया न वत्तब्बं – ‘‘सवितक्कसविचार’’न्तिपि, ‘‘अवितक्कविचारमत्त’’न्तिपि, ‘‘अवितक्कअविचार’’न्तिपि। दसायतना न वत्तब्बा – ‘‘पीतिसहगता’’तिपि, ‘‘सुखसहगता’’तिपि, ‘‘उपेक्खासहगता’’तिपि। द्वायतना सिया पीतिसहगता, सिया सुखसहगता, सिया उपेक्खासहगता, सिया न वत्तब्बा – ‘‘पीतिसहगता’’तिपि, ‘‘सुखसहगता’’तिपि, ‘‘उपेक्खासहगता’’तिपि।
दसायतना नेव दस्सनेन न भावनाय पहातब्बा। द्वायतना सिया दस्सनेन पहातब्बा, सिया भावनाय पहातब्बा, सिया नेव दस्सनेन न भावनाय पहातब्बा। दसायतना नेव दस्सनेन न भावनाय पहातब्बहेतुका। द्वायतना सिया दस्सनेन पहातब्बहेतुका, सिया भावनाय पहातब्बहेतुका, सिया नेव दस्सनेन न भावनाय पहातब्बहेतुका। दसायतना नेवाचयगामिनापचयगामिनो। द्वायतना सिया आचयगामिनो, सिया अपचयगामिनो, सिया नेवाचयगामिनापचयगामिनो। दसायतना नेवसेक्खनासेक्खा। द्वायतना सिया सेक्खा, सिया असेक्खा , सिया नेवसेक्खनासेक्खा। दसायतना परित्ता। द्वायतना सिया परित्ता, सिया महग्गता, सिया अप्पमाणा। दसायतना अनारम्मणा। द्वायतना सिया परित्तारम्मणा, सिया महग्गतारम्मणा, सिया अप्पमाणारम्मणा, सिया न वत्तब्बा – ‘‘परित्तारम्मणा’’तिपि, ‘‘महग्गतारम्मणा’’तिपि, ‘‘अप्पमाणारम्मणा’’तिपि। दसायतना मज्झिमा। द्वायतना सिया हीना, सिया मज्झिमा, सिया पणीता। दसायतना अनियता। द्वायतना सिया मिच्छत्तनियता, सिया सम्मत्तनियता, सिया अनियता।
दसायतना अनारम्मणा। द्वायतना सिया मग्गारम्मणा, सिया मग्गहेतुका, सिया मग्गाधिपतिनो, सिया न वत्तब्बा – ‘‘मग्गारम्मणा’’तिपि, ‘‘मग्गहेतुका’’तिपि, ‘‘मग्गाधिपतिनो’’तिपि। पञ्चायतना सिया उप्पन्ना, सिया उप्पादिनो, न वत्तब्बा – ‘‘अनुप्पन्ना’’ति। सद्दायतनं सिया उप्पन्नं, सिया अनुप्पन्नं, न वत्तब्बं – ‘‘उप्पादी’’ति। पञ्चायतना सिया उप्पन्ना, सिया अनुप्पन्ना, सिया उप्पादिनो। धम्मायतनं सिया उप्पन्नं, सिया अनुप्पन्नं, सिया उप्पादि, सिया न वत्तब्बं – ‘‘उप्पन्न’’न्तिपि, ‘‘अनुप्पन्न’’न्तिपि, ‘‘उप्पादी’’तिपि। एकादसायतना सिया अतीता, सिया अनागता, सिया पच्चुप्पन्ना। धम्मायतनं सिया अतीतं, सिया अनागतं, सिया पच्चुप्पन्नं, सिया न वत्तब्बं – ‘‘अतीत’’न्तिपि, ‘‘अनागत’’न्तिपि, ‘‘पच्चुप्पन्न’’न्तिपि। दसायतना अनारम्मणा। द्वायतना सिया अतीतारम्मणा, सिया अनागतारम्मणा , सिया पच्चुप्पन्नारम्मणा, सिया न वत्तब्बा – ‘‘अतीतारम्मणा’’तिपि, ‘‘अनागतारम्मणा’’तिपि, ‘‘पच्चुप्पन्नारम्मणा’’तिपि; सिया अज्झत्ता, सिया बहिद्धा, सिया अज्झत्तबहिद्धा। दसायतना अनारम्मणा। द्वायतना सिया अज्झत्तारम्मणा, सिया बहिद्धारम्मणा, सिया अज्झत्तबहिद्धारम्मणा, सिया न वत्तब्बा – ‘‘अज्झत्तारम्मणा’’तिपि, ‘‘बहिद्धारम्मणा’’तिपि, ‘‘अज्झत्तबहिद्धारम्मणा’’तिपि। रूपायतनं सनिदस्सनसप्पटिघम्। नवायतना अनिदस्सनसप्पटिघा। द्वायतना अनिदस्सनअप्पटिघा।

२. दुकम्

१७१. एकादसायतना न हेतू। धम्मायतनं सिया हेतु, सिया न हेतु। दसायतना अहेतुका। द्वायतना सिया सहेतुका, सिया अहेतुका। दसायतना हेतुविप्पयुत्ता। द्वायतना सिया हेतुसम्पयुत्ता, सिया हेतुविप्पयुत्ता। दसायतना न वत्तब्बा – ‘‘हेतू चेव सहेतुका चा’’तिपि, ‘‘सहेतुका चेव न च हेतू’’तिपि। मनायतनं न वत्तब्बं – ‘‘हेतु चेव सहेतुकञ्चा’’ति, सिया सहेतुकञ्चेव न च हेतु, सिया न वत्तब्बं – ‘‘सहेतुकञ्चेव न च हेतू’’ति। धम्मायतनं सिया हेतु चेव सहेतुकञ्च, सिया सहेतुकञ्चेव न च हेतु, सिया न वत्तब्बं – ‘‘हेतु चेव सहेतुकञ्चा’’तिपि, ‘‘सहेतुकञ्चेव न च हेतू’’तिपि। दसायतना न वत्तब्बा – ‘‘हेतू चेव हेतुसम्पयुत्ता चा’’तिपि, ‘‘हेतुसम्पयुत्ता चेव न च हेतू’’तिपि। मनायतनं न वत्तब्बं – ‘‘हेतु चेव हेतुसम्पयुत्तञ्चा’’ति, सिया हेतुसम्पयुत्तञ्चेव न च हेतु, सिया न वत्तब्बं – ‘‘हेतुसम्पयुत्तञ्चेव न च हेतू’’ति। धम्मायतनं सिया हेतु चेव हेतुसम्पयुत्तञ्च, सिया हेतुसम्पयुत्तञ्चेव न च हेतु, सिया न वत्तब्बं – ‘‘हेतु चेव हेतुसम्पयुत्तञ्चा’’तिपि, ‘‘हेतुसम्पयुत्तञ्चेव न च हेतू’’तिपि। दसायतना न हेतूअहेतुका। मनायतनं सिया न हेतुसहेतुकं, सिया न हेतुअहेतुकम्। धम्मायतनं सिया न हेतुसहेतुकं, सिया न हेतुअहेतुकं, सिया न वत्तब्बं – ‘‘न हेतुसहेतुक’’न्तिपि, ‘‘न हेतुअहेतुक’’न्तिपि।
एकादसायतना सप्पच्चया। धम्मायतनं सिया सप्पच्चयं, सिया अप्पच्चयम्। एकादसायतना सङ्खता। धम्मायतनं सिया सङ्खतं, सिया असङ्खतम्। रूपायतनं सनिदस्सनम्। एकादसायतना अनिदस्सना। दसायतना सप्पटिघा। द्वायतना अप्पटिघा। दसायतना रूपा। मनायतनं अरूपम्। धम्मायतनं सिया रूपं, सिया अरूपम्। दसायतना लोकिया। द्वायतना सिया लोकिया, सिया लोकुत्तरा; केनचि विञ्ञेय्या, केनचि न विञ्ञेय्या।
एकादसायतना नो आसवा। धम्मायतनं सिया आसवो, सिया नो आसवो। दसायतना सासवा। द्वायतना सिया सासवा, सिया अनासवा। दसायतना आसवविप्पयुत्ता। द्वायतना सिया आसवसम्पयुत्ता, सिया आसवविप्पयुत्ता। दसायतना न वत्तब्बा – ‘‘आसवा चेव सासवा चा’’ति, ‘‘सासवा चेव नो च आसवा’’। मनायतनं न वत्तब्बं – ‘‘आसवो चेव सासवञ्चा’’ति, सिया सासवञ्चेव नो च आसवो, सिया न वत्तब्बं – ‘‘सासवञ्चेव नो च आसवो’’ति। धम्मायतनं सिया आसवो चेव सासवञ्च, सिया सासवञ्चेव नो च आसवो, सिया न वत्तब्बं – ‘‘आसवो चेव सासवञ्चा’’तिपि, ‘‘सासवञ्चेव नो च आसवो’’तिपि। दसायतना न वत्तब्बा – ‘‘आसवा चेव आसवसम्पयुत्ता चा’’तिपि, ‘‘आसवसम्पयुत्ता चेव नो च आसवा’’तिपि। मनायतनं न वत्तब्बं – ‘‘आसवो चेव आसवसम्पयुत्तञ्चा’’ति, सिया आसवसम्पयुत्तञ्चेव नो च आसवो, सिया न वत्तब्बं – ‘‘आसवसम्पयुत्तञ्चेव नो च आसवो’’ति। धम्मायतनं सिया आसवो चेव आसवसम्पयुत्तञ्च, सिया आसवसम्पयुत्तञ्चेव नो च आसवो, सिया न वत्तब्बं – ‘‘आसवो चेव आसवसम्पयुत्तञ्चा’’तिपि, ‘‘आसवसम्पयुत्तञ्चेव नो च आसवो’’तिपि। दसायतना आसवविप्पयुत्तसासवा। द्वायतना सिया आसवविप्पयुत्तसासवा, सिया आसवविप्पयुत्तअनासवा, सिया न वत्तब्बा – ‘‘आसवविप्पयुत्तसासवा’’तिपि, ‘‘आसवविप्पयुत्तअनासवा’’तिपि।
एकादसायतना नो संयोजना। धम्मायतनं सिया संयोजनं, सिया नो संयोजनम्। दसायतना संयोजनिया। द्वायतना सिया संयोजनिया, सिया असंयोजनिया। दसायतना संयोजनविप्पयुत्ता। द्वायतना सिया संयोजनसम्पयुत्ता, सिया संयोजनविप्पयुत्ता। दसायतना न वत्तब्बा – ‘‘संयोजना चेव संयोजनिया चा’’ति, संयोजनिया चेव नो च संयोजना। मनायतनं न वत्तब्बं – ‘‘संयोजनञ्चेव संयोजनियञ्चा’’ति, सिया संयोजनियञ्चेव नो च संयोजनं, सिया न वत्तब्बं – ‘‘संयोजनियञ्चेव नो च संयोजन’’न्ति। धम्मायतनं सिया संयोजनञ्चेव संयोजनियञ्च, सिया संयोजनियञ्चेव नो च संयोजनं, सिया न वत्तब्बं – ‘‘संयोजनञ्चेव संयोजनिय’’न्तिपि, ‘‘संयोजनियञ्चेव नो च संयोजन’’न्तिपि। दसायतना न वत्तब्बा – ‘‘संयोजना चेव संयोजनसम्पयुत्ता चा’’तिपि, ‘‘संयोजनसम्पयुत्ता चेव नो च संयोजना’’तिपि। मनायतनं न वत्तब्बं – ‘‘संयोजनञ्चेव संयोजनसम्पयुत्तञ्चा’’ति, सिया संयोजनसम्पयुत्तञ्चेव नो च संयोजनं, सिया न वत्तब्बं – ‘‘संयोजनसम्पयुत्तञ्चेव नो च संयोजन’’न्ति। धम्मायतनं सिया संयोजनञ्चेव संयोजनसम्पयुत्तञ्च, सिया संयोजनसम्पयुत्तञ्चेव नो च संयोजनं, सिया न वत्तब्बं – ‘‘संयोजनञ्चेव संयोजनसम्पयुत्तञ्चा’’तिपि, ‘‘संयोजनसम्पयुत्तञ्चेव नो च संयोजन’’न्तिपि। दसायतना संयोजनविप्पयुत्तसंयोजनिया । द्वायतना सिया संयोजनविप्पयुत्तसंयोजनिया, सिया संयोजनविप्पयुत्तअसंयोजनिया, सिया न वत्तब्बा – ‘‘संयोजनविप्पयुत्तसंयोजनिया’’तिपि, ‘‘संयोजनविप्पयुत्तअसंयोजनिया’’तिपि।
एकादसायतना नो गन्था। धम्मायतनं सिया गन्थो, सिया नो गन्थो। दसायतना गन्थनिया। द्वायतना सिया गन्थनिया, सिया अगन्थनिया। दसायतना गन्थविप्पयुत्ता। द्वायतना सिया गन्थसम्पयुत्ता, सिया गन्थविप्पयुत्ता। दसायतना न वत्तब्बा – ‘‘गन्था चेव गन्थनिया चा’’ति, गन्थनिया चेव नो च गन्था। मनायतनं न वत्तब्बं – ‘‘गन्थो चेव गन्थनियञ्चा’’ति, सिया गन्थनियञ्चेव नो च गन्थो, सिया न वत्तब्बं – ‘‘गन्थनियञ्चेव नो च गन्थो’’ति। धम्मायतनं सिया गन्थो चेव गन्थनियञ्च, सिया गन्थनियञ्चेव नो च गन्थो, सिया न वत्तब्बं – ‘‘गन्थो चेव गन्थनियञ्चा’’तिपि, ‘‘गन्थनियञ्चेव नो च गन्थो’’तिपि। दसायतना न वत्तब्बा – ‘‘गन्था चेव गन्थसम्पयुत्ता चा’’तिपि, ‘‘गन्थसम्पयुत्ता चेव नो च गन्था’’तिपि। मनायतनं न वत्तब्बं – ‘‘गन्थो चेव गन्थसम्पयुत्तञ्चा’’ति, सिया गन्थसम्पयुत्तञ्चेव नो च गन्थो, सिया न वत्तब्बं – ‘‘गन्थसम्पयुत्तञ्चेव नो च गन्थो’’ति। धम्मायतनं सिया गन्थो चेव गन्थसम्पयुत्तञ्च, सिया गन्थसम्पयुत्तञ्चेव नो च गन्थो, सिया न वत्तब्बं – ‘‘गन्थो चेव गन्थसम्पयुत्तञ्चा’’तिपि, ‘‘गन्थसम्पयुत्तञ्चेव नो च गन्थो’’तिपि। दसायतना गन्थविप्पयुत्तगन्थनिया। द्वायतना सिया गन्थविप्पयुत्तगन्थनिया, सिया गन्थविप्पयुत्तअगन्थनिया, सिया न वत्तब्बा – ‘‘गन्थविप्पयुत्तगन्थनिया’’तिपि, ‘‘गन्थविप्पयुत्तअगन्थनिया’’तिपि।
एकादसायतना नो ओघा…पे॰… नो योगा…पे॰… नो नीवरणा। धम्मायतनं सिया नीवरणं, सिया नो नीवरणम्। दसायतना नीवरणिया। द्वायतना सिया नीवरणिया, सिया अनीवरणिया। दसायतना नीवरणविप्पयुत्ता। द्वायतना सिया नीवरणसम्पयुत्ता, सिया नीवरणविप्पयुत्ता। दसायतना न वत्तब्बा – ‘‘नीवरणा चेव नीवरणिया चा’’ति, नीवरणिया चेव नो च नीवरणा। मनायतनं न वत्तब्बं – ‘‘नीवरणञ्चेव नीवरणियञ्चा’’ति , सिया नीवरणियञ्चेव नो च नीवरणं, सिया न वत्तब्बं – ‘‘नीवरणियञ्चेव नो च नीवरण’’न्ति। धम्मायतनं सिया नीवरणञ्चेव नीवरणियञ्च, सिया नीवरणियञ्चेव नो च नीवरणं, सिया न वत्तब्बं – ‘‘नीवरणञ्चेव नीवरणियञ्चा’’तिपि, ‘‘नीवरणियञ्चेव नो च नीवरण’’न्तिपि। दसायतना न वत्तब्बा – ‘‘नीवरणा चेव नीवरणसम्पयुत्ता चा’’तिपि, ‘‘नीवरणसम्पयुत्ता चेव नो च नीवरणा’’तिपि। मनायतनं न वत्तब्बं – ‘‘नीवरणञ्चेव नीवरणसम्पयुत्तञ्चा’’ति, सिया नीवरणसम्पयुत्तञ्चेव नो च नीवरणं, सिया न वत्तब्बं – ‘‘नीवरणसम्पयुत्तञ्चेव नो च नीवरण’’न्ति। धम्मायतनं सिया नीवरणञ्चेव नीवरणसम्पयुत्तञ्च, सिया नीवरणसम्पयुत्तञ्चेव नो च नीवरणं, सिया न वत्तब्बं – ‘‘नीवरणञ्चेव नीवरणसम्पयुत्तञ्चा’’तिपि, ‘‘नीवरणसम्पयुत्तञ्चेव नो च नीवरण’’न्तिपि। दसायतना नीवरणविप्पयुत्तनीवरणिया। द्वायतना सिया नीवरणविप्पयुत्तनीवरणिया, सिया नीवरणविप्पयुत्तअनीवरणिया, सिया न वत्तब्बा – ‘‘नीवरणविप्पयुत्तनीवरणिया’’तिपि, ‘‘नीवरणविप्पयुत्तअनीवरणिया’’तिपि।
एकादसायतना नो परामासा। धम्मायतनं सिया परामासो, सिया नो परामासो। दसायतना परामट्ठा। द्वायतना सिया परामट्ठा, सिया अपरामट्ठा। दसायतना परामासविप्पयुत्ता। मनायतनं सिया परामाससम्पयुत्तं, सिया परामासविप्पयुत्तम्। धम्मायतनं सिया परामाससम्पयुत्तं, सिया परामासविप्पयुत्तं, सिया न वत्तब्बं – ‘‘परामाससम्पयुत्त’’न्तिपि, ‘‘परामासविप्पयुत्त’’न्तिपि। दसायतना न वत्तब्बा – ‘‘परामासा चेव परामट्ठा चा’’ति, ‘‘परामट्ठा चेव नो च परामासा’’। मनायतनं न वत्तब्बं – ‘‘परामासो चेव परामट्ठञ्चा’’ति, सिया परामट्ठञ्चेव नो च परामासो, सिया न वत्तब्बं – ‘‘परामट्ठञ्चेव नो च परामासो’’ति। धम्मायतनं सिया परामासो चेव परामट्ठञ्च, सिया परामट्ठञ्चेव नो च परामासो, सिया न वत्तब्बं – ‘‘परामासो चेव परामट्ठञ्चा’’तिपि, ‘‘परामट्ठञ्चेव नो च परामासो’’तिपि। दसायतना परामासविप्पयुत्तपरामट्ठा। द्वायतना सिया परामासविप्पयुत्तपरामट्ठा , सिया परामासविप्पयुत्तअपरामट्ठा, सिया न वत्तब्बा – ‘‘परामासविप्पयुत्तपरामट्ठा’’तिपि , ‘‘परामासविप्पयुत्तअपरामट्ठा’’तिपि।
दसायतना अनारम्मणा। मनायतनं सारम्मणम्। धम्मायतनं सिया सारम्मणं, सिया अनारम्मणम्। मनायतनं चित्तम्। एकादसायतना नो चित्ता। एकादसायतना अचेतसिका। धम्मायतनं सिया चेतसिकं, सिया अचेतसिकम्। दसायतना चित्तविप्पयुत्ता। धम्मायतनं सिया चित्तसम्पयुत्तं, सिया चित्तविप्पयुत्तम्। मनायतनं न वत्तब्बं – ‘‘चित्तेन सम्पयुत्त’’न्तिपि , ‘‘चित्तेन विप्पयुत्त’’न्तिपि। दसायतना चित्तविसंसट्ठा। धम्मायतनं सिया चित्तसंसट्ठं, सिया चित्तविसंसट्ठम्। मनायतनं न वत्तब्बं – ‘‘चित्तेन संसट्ठ’’न्तिपि, ‘‘चित्तेन विसंसट्ठ’’न्तिपि। छायतना नो चित्तसमुट्ठाना। छायतना सिया चित्तसमुट्ठाना, सिया नो चित्तसमुट्ठाना। एकादसायतना नो चित्तसहभुनो। धम्मायतनं सिया चित्तसहभू , सिया नो चित्तसहभू। एकादसायतना नो चित्तानुपरिवत्तिनो। धम्मायतनं सिया चित्तानुपरिवत्ति, सिया नो चित्तानुपरिवत्ति। एकादसायतना नो चित्तसंसट्ठसमुट्ठाना। धम्मायतनं सिया चित्तसंसट्ठसमुट्ठानं, सिया नो चित्तसंसट्ठसमुट्ठानम्। एकादसायतना नो चित्तसंसट्ठसमुट्ठानसहभुनो। धम्मायतनं सिया चित्तसंसट्ठसमुट्ठानसहभू, सिया नो चित्तसंसट्ठसमुट्ठानसहभू। एकादसायतना नो चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो। धम्मायतनं सिया चित्तसंसट्ठसमुट्ठानानुपरिवत्ति, सिया नो चित्तसंसट्ठसमुट्ठानानुपरिवत्ति।
छायतना अज्झत्तिका। छायतना बाहिरा। नवायतना उपादा। द्वायतना नो उपादा। धम्मायतनं सिया उपादा, सिया नो उपादा। पञ्चायतना उपादिन्ना। सद्दायतनं अनुपादिन्नम्। छायतना सिया उपादिन्ना, सिया अनुपादिन्ना। एकादसायतना नो उपादाना। धम्मायतनं सिया उपादानं, सिया नो उपादानम्। दसायतना उपादानिया। द्वायतना सिया उपादानिया, सिया अनुपादानिया। दसायतना उपादानविप्पयुत्ता। द्वायतना सिया उपादानसम्पयुत्ता, सिया उपादानविप्पयुत्ता। दसायतना न वत्तब्बा – ‘‘उपादाना चेव उपादानिया चा’’ति, उपादानिया चेव नो च उपादाना। मनायतनं न वत्तब्बं – ‘‘उपादानञ्चेव उपादानियञ्चा’’ति, सिया उपादानियञ्चेव नो च उपादानं, सिया न वत्तब्बं – ‘‘उपादानियञ्चेव नो च उपादान’’न्ति। धम्मायतनं सिया उपादानञ्चेव उपादानियञ्च, सिया उपादानियञ्चेव नो च उपादानं, सिया न वत्तब्बं – ‘‘उपादानञ्चेव उपादानियञ्चा’’तिपि, ‘‘उपादानियञ्चेव नो च उपादान’’न्तिपि। दसायतना न वत्तब्बा – ‘‘उपादाना चेव उपादानसम्पयुत्ता चा’’तिपि, ‘‘उपादानसम्पयुत्ता चेव नो च उपादाना’’तिपि। मनायतनं न वत्तब्बं – ‘‘उपादानियञ्चेव उपादानसम्पयुत्तञ्चा’’ति, सिया उपादानसम्पयुत्तञ्चेव नो च उपादानं, सिया न वत्तब्बं – ‘‘उपादानसम्पयुत्तञ्चेव नो च उपादान’’न्ति। धम्मायतनं सिया उपादानञ्चेव उपादानसम्पयुत्तञ्च, सिया उपादानसम्पयुत्तञ्चेव नो च उपादानं , सिया न वत्तब्बं – ‘‘उपादानञ्चेव उपादानसम्पयुत्तञ्चा’’तिपि, ‘‘उपादानसम्पयुत्तञ्चेव नो च उपादान’’न्तिपि। दसायतना उपादानविप्पयुत्तउपादानिया। द्वायतना सिया उपादानसम्पयुत्तउपादानिया, सिया उपादानविप्पयुत्तअनुपादानिया, सिया न वत्तब्बा – ‘‘उपादानविप्पयुत्तउपादानिया’’तिपि, ‘‘उपादानविप्पयुत्तअनुपादानिया’’तिपि।
एकादसायतना नो किलेसा। धम्मायतनं सिया किलेसो, सिया नो किलेसो। दसायतना संकिलेसिका। द्वायतना सिया संकिलेसिका, सिया असंकिलेसिका। दसायतना असंकिलिट्ठा। द्वायतना सिया संकिलिट्ठा, सिया असंकिलिट्ठा। दसायतना किलेसविप्पयुत्ता। द्वायतना सिया किलेससम्पयुत्ता, सिया किलेसविप्पयुत्ता। दसायतना न वत्तब्बा – ‘‘किलेसा चेव संकिलेसिका चा’’ति, ‘‘संकिलेसिका चेव नो च किलेसा’’। मनायतनं न वत्तब्बं – ‘‘किलेसो चेव संकिलेसिकञ्चा’’ति, सिया संकिलेसिकञ्चेव नो च किलेसो, सिया न वत्तब्बं – ‘‘संकिलेसिकञ्चेव नो च किलेसो’’ति। धम्मायतनं सिया किलेसो चेव संकिलेसिकञ्च, सिया संकिलेसिकञ्चेव नो च किलेसो, सिया न वत्तब्बं – ‘‘किलेसो चेव संकिलेसिकञ्चा’’तिपि, ‘‘संकिलेसिकञ्चेव नो च किलेसो’’तिपि। दसायतना न वत्तब्बा – ‘‘किलेसा चेव संकिलिट्ठा चा’’तिपि, ‘‘संकिलिट्ठा चेव नो च किलेसा’’तिपि। मनायतनं न वत्तब्बं – ‘‘किलेसो चेव संकिलिट्ठञ्चा’’ति, सिया संकिलिट्ठञ्चेव नो च किलेसो, सिया न वत्तब्बं – ‘‘संकिलिट्ठञ्चेव नो च किलेसो’’ति। धम्मायतनं सिया किलेसो चेव संकिलिट्ठञ्च, सिया संकिलिट्ठञ्चेव नो च किलेसो, सिया न वत्तब्बं – ‘‘किलेसो चेव संकिलिट्ठञ्चा’’तिपि, ‘‘संकिलिट्ठञ्चेव नो च किलेसो’’तिपि।
दसायतना न वत्तब्बा – ‘‘किलेसा चेव किलेससम्पयुत्ता चा’’तिपि, ‘‘किलेससम्पयुत्ता चेव नो च न किलेसा’’तिपि। मनायतनं न वत्तब्बं – ‘‘किलेसो चेव किलेससम्पयुत्तञ्चा’’ति , सिया किलेससम्पयुत्तञ्चेव नो च किलेसो, सिया न वत्तब्बं – ‘‘किलेससम्पयुत्तञ्चेव नो च किलेसो’’ति। धम्मायतनं सिया किलेसो चेव किलेससम्पयुत्तञ्च, सिया किलेससम्पयुत्तञ्चेव नो च किलेसो, सिया न वत्तब्बं – ‘‘किलेसो चेव किलेससम्पयुत्तञ्चा’’तिपि, ‘‘किलेससम्पयुत्तञ्चेव नो च किलेसो’’तिपि। दसायतना किलेसविप्पयुत्तसंकिलेसिका। द्वायतना सिया किलेसविप्पयुत्तसंकिलेसिका, सिया किलेसविप्पयुत्तअसंकिलेसिका , सिया न वत्तब्बा – ‘‘किलेसविप्पयुत्तसंकिलेसिका’’तिपि, ‘‘किलेसविप्पयुत्तअसंकिलेसिका’’तिपि ।
दसायतना न दस्सनेन पहातब्बा। द्वायतना सिया दस्सनेन पहातब्बा, सिया न दस्सनेन पहातब्बा। दसायतना न भावनाय पहातब्बा। द्वायतना सिया भावनाय पहातब्बा, सिया न भावनाय पहातब्बा। दसायतना न दस्सनेन पहातब्बहेतुका। द्वायतना सिया दस्सनेन पहातब्बहेतुका, सिया न दस्सनेन पहातब्बहेतुका। दसायतना न भावनाय पहातब्बहेतुका। द्वायतना सिया भावनाय पहातब्बहेतुका, सिया न भावनाय पहातब्बहेतुका। दसायतना अवितक्का। द्वायतना सिया सवितक्का, सिया अवितक्का। दसायतना अविचारा। द्वायतना सिया सविचारा, सिया अविचारा। दसायतना अप्पीतिका। द्वायतना सिया सप्पीतिका, सिया अप्पीतिका। दसायतना न पीतिसहगता। द्वायतना सिया पीतिसहगता, सिया न पीतिसहगता। दसायतना न सुखसहगता। द्वायतना सिया सुखसहगता, सिया न सुखसहगता। दसायतना न उपेक्खासहगता। द्वायतना सिया उपेक्खासहगता, सिया न उपेक्खासहगता।
दसायतना कामावचरा। द्वायतना सिया कामावचरा, सिया न कामावचरा। दसायतना न रूपावचरा। द्वायतना सिया रूपावचरा, सिया न रूपावचरा। दसायतना न अरूपावचरा। द्वायतना सिया अरूपावचरा, सिया न अरूपावचरा। दसायतना परियापन्ना। द्वायतना सिया परियापन्ना, सिया अपरियापन्ना। दसायतना अनिय्यानिका। द्वायतना सिया निय्यानिका , सिया अनिय्यानिका। दसायतना अनियता। द्वायतना सिया नियता, सिया अनियता। दसायतना सउत्तरा। द्वायतना सिया सउत्तरा, सिया अनुत्तरा। दसायतना अरणा। द्वायतना सिया सरणा, सिया अरणाति।
पञ्हापुच्छकम्।
आयतनविभङ्गो निट्ठितो।