३. निक्खेपकण्डम्
तिकनिक्खेपम्
९८५. कतमे धम्मा कुसला? तीणि कुसलमूलानि – अलोभो, अदोसो, अमोहो; तंसम्पयुत्तो वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो; तंसमुट्ठानं कायकम्मं, वचीकम्मं, मनोकम्मं – इमे धम्मा कुसला।
९८६. कतमे धम्मा अकुसला? तीणि अकुसलमूलानि – लोभो, दोसो, मोहो; तदेकट्ठा च किलेसा; तंसम्पयुत्तो वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो; तंसमुट्ठानं कायकम्मं, वचीकम्मं, मनोकम्मं – इमे धम्मा अकुसला।
९८७. कतमे धम्मा अब्याकता? कुसलाकुसलानं धम्मानं विपाका कामावचरा, रूपावचरा, अरूपावचरा, अपरियापन्ना; वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो; ये च धम्मा किरिया नेव कुसला नाकुसला न च कम्मविपाका; सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा अब्याकता।
९८८. कतमे धम्मा सुखाय वेदनाय सम्पयुत्ता? सुखभूमियं कामावचरे, रूपावचरे, अपरियापन्ने, सुखं वेदनं ठपेत्वा; तंसम्पयुत्तो सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो – इमे धम्मा सुखाय वेदनाय सम्पयुत्ता।
९८९. कतमे धम्मा दुक्खाय वेदनाय सम्पयुत्ता? दुक्खभूमियं कामावचरे, दुक्खं वेदनं ठपेत्वा; तंसम्पयुत्तो सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो – इमे धम्मा दुक्खाय वेदनाय सम्पयुत्ता ।
९९०. कतमे धम्मा अदुक्खमसुखाय वेदनाय सम्पयुत्ता? अदुक्खमसुखभूमियं कामावचरे, रूपावचरे, अरूपावचरे, अपरियापन्ने, अदुक्खमसुखं वेदनं ठपेत्वा; तंसम्पयुत्तो सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो – इमे धम्मा अदुक्खमसुखाय वेदनाय सम्पयुत्ता।
९९१. कतमे धम्मा विपाका? कुसलाकुसलानं धम्मानं विपाका कामावचरा, रूपावचरा, अरूपावचरा, अपरियापन्ना; वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा विपाका।
९९२. कतमे धम्मा विपाकधम्मधम्मा? कुसलाकुसला धम्मा कामावचरा, रूपावचरा, अरूपावचरा, अपरियापन्ना; वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा विपाकधम्मधम्मा।
९९३. कतमे धम्मा नेवविपाकनविपाकधम्मधम्मा? ये च धम्मा किरिया नेव कुसला नाकुसला न च कम्मविपाका, सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा नेवविपाकनविपाकधम्मधम्मा।
९९४. कतमे धम्मा उपादिण्णुपादानिया? सासवा कुसलाकुसलानं धम्मानं विपाका कामावचरा, रूपावचरा, अरूपावचरा; वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; यञ्च रूपं कम्मस्स कतत्ता – इमे धम्मा उपादिण्णुपादानिया।
९९५. कतमे धम्मा अनुपादिण्णुपादानिया? सासवा कुसलाकुसला धम्मा कामावचरा, रूपावचरा, अरूपावचरा; वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; ये च धम्मा किरिया नेव कुसला नाकुसला न च कम्मविपाका; यञ्च रूपं न कम्मस्स कतत्ता – इमे धम्मा अनुपादिण्णुपादानिया।
९९६. कतमे धम्मा अनुपादिण्णअनुपादानिया? अपरियापन्ना मग्गा च, मग्गफलानि च, असङ्खता च धातु – इमे धम्मा अनुपादिण्णअनुपादानिया।
९९७. कतमे धम्मा संकिलिट्ठसंकिलेसिका? तीणि अकुसलमूलानि – लोभो, दोसो, मोहो; तदेकट्ठा च किलेसा; तंसम्पयुत्तो वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; तंसमुट्ठानं कायकम्मं, वचीकम्मं, मनोकम्मं – इमे धम्मा संकिलिट्ठसंकिलेसिका।
९९८. कतमे धम्मा असंकिलिट्ठसंकिलेसिका? सासवा कुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा; रूपक्खन्धो, वेदनाक्खन्धो , सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो – इमे धम्मा असंकिलिट्ठसंकिलेसिका।
९९९. कतमे धम्मा असंकिलिट्ठअसंकिलेसिका? अपरियापन्ना मग्गा च, मग्गफलानि च, असङ्खता च धातु – इमे धम्मा असंकिलिट्ठअसंकिलेसिका।
१०००. कतमे धम्मा सवितक्कसविचारा? सवितक्कसविचारभूमियं कामावचरे, रूपावचरे, अपरियापन्ने , वितक्कविचारे ठपेत्वा; तंसम्पयुत्तो वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा सवितक्कसविचारा।
१००१. कतमे धम्मा अवितक्कविचारमत्ता? अवितक्कविचारमत्तभूमियं रूपावचरे, अपरियापन्ने, विचारं ठपेत्वा; तंसम्पयुत्तो वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा अवितक्कविचारमत्ता।
१००२. कतमे धम्मा अवितक्कअविचारा? अवितक्कअविचारभूमियं कामावचरे, रूपावचरे , अरूपावचरे, अपरियापन्ने; वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा अवितक्कअविचारा।
१००३. कतमे धम्मा पीतिसहगता? पीतिभूमियं कामावचरे, रूपावचरे, अपरियापन्ने , पीतिं ठपेत्वा; तंसम्पयुत्तो वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा पीतिसहगता।
१००४. कतमे धम्मा सुखसहगता? सुखभूमियं कामावचरे, रूपावचरे, अपरियापन्ने, सुखं ठपेत्वा; तंसम्पयुत्तो सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो – इमे धम्मा सुखसहगता।
१००५. कतमे धम्मा उपेक्खासहगता? उपेक्खाभूमियं कामावचरे, रूपावचरे, अरूपावचरे, अपरियापन्ने, उपेक्खं ठपेत्वा; तंसम्पयुत्तो सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो – इमे धम्मा उपेक्खासहगता।
१००६. कतमे धम्मा दस्सनेन पहातब्बा? तीणि संयोजनानि – सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो।
१००७. तत्थ कतमा सक्कायदिट्ठि? इध अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति, रूपवन्तं वा अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तानम्। वेदनं अत्ततो समनुपस्सति, वेदनावन्तं वा अत्तानं, अत्तनि वा वेदनं, वेदनाय वा अत्तानम्। सञ्ञं अत्ततो समनुपस्सति, सञ्ञावन्तं वा अत्तानं, अत्तनि वा सञ्ञं, सञ्ञाय वा अत्तानम्। सङ्खारे अत्ततो समनुपस्सति, सङ्खारवन्तं वा अत्तानं, अत्तनि वा सङ्खारे, सङ्खारेसु वा अत्तानम्। विञ्ञाणं अत्ततो समनुपस्सति, विञ्ञाणवन्तं वा अत्तानं, अत्तनि वा विञ्ञाणं, विञ्ञाणस्मिं वा अत्तानम्। या एवरूपा दिट्ठि दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकायिकं [दिट्ठिविसूकायितं (सी॰)] दिट्ठिविप्फन्दितं दिट्ठिसंयोजनं गाहो पटिग्गाहो अभिनिवेसो परामासो कुम्मग्गो मिच्छापथो मिच्छत्तं तित्थायतनं विपरियासग्गाहो – अयं वुच्चति सक्कायदिट्ठि।
१००८. तत्थ कतमा विचिकिच्छा? सत्थरि कङ्खति विचिकिच्छति, धम्मे कङ्खति विचिकिच्छति, सङ्घे कङ्खति विचिकिच्छति, सिक्खाय कङ्खति विचिकिच्छति, पुब्बन्ते कङ्खति विचिकिच्छति, अपरन्ते कङ्खति विचिकिच्छति, पुब्बन्तापरन्ते कङ्खति विचिकिच्छति, इदप्पच्चयता पटिच्चसमुप्पन्नेसु धम्मेसु कङ्खति विचिकिच्छति। या एवरूपा कङ्खा कङ्खायना कङ्खायितत्तं विमति विचिकिच्छा द्वेळ्हकं द्वेधापथो संसयो अनेकंसग्गाहो आसप्पना परिसप्पना अपरियोगाहना थम्भितत्तं चित्तस्स मनोविलेखो – अयं वुच्चति विचिकिच्छा।
१००९. तत्थ कतमो सीलब्बतपरामासो? इतो बहिद्धा समणब्राह्मणानं ‘सीलेन सुद्धि, वतेन सुद्धि, सीलब्बतेन सुद्धी’ति या एवरूपा दिट्ठि दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकायिकं दिट्ठिविप्फन्दितं दिट्ठिसंयोजनं गाहो पटिग्गाहो अभिनिवेसो परामासो कुम्मग्गो मिच्छापथो मिच्छत्तं तित्थायतनं विपरियासग्गाहो – अयं वुच्चति सीलब्बतपरामासो।
१०१०. इमानि तीणि संयोजनानि; तदेकट्ठा च किलेसा; तंसम्पयुत्तो वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; तंसमुट्ठानं कायकम्मं वचीकम्मं मनोकम्मं – इमे धम्मा दस्सनेन पहातब्बा।
१०११. कतमे धम्मा भावनाय पहातब्बा? अवसेसो लोभो, दोसो, मोहो; तदेकट्ठा च किलेसा; तंसम्पयुत्तो वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; तंसमुट्ठानं कायकम्मं, वचीकम्मं, मनोकम्मं – इमे धम्मा भावनाय पहातब्बा।
१०१२. कतमे धम्मा नेव दस्सनेन न भावनाय पहातब्बा? कुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा, अपरियापन्ना; वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो ; सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा नेव दस्सनेन न भावनाय पहातब्बा।
१०१३. कतमे धम्मा दस्सनेन पहातब्बहेतुका? तीणि संयोजनानि – सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो।
१०१४. तत्थ कतमा सक्कायदिट्ठि…पे॰… अयं वुच्चति सक्कायदिट्ठि।
१०१५. तत्थ कतमा विचिकिच्छा…पे॰… अयं वुच्चति विचिकिच्छा।
१०१६. तत्थ कतमो सीलब्बतपरामासो…पे॰… अयं वुच्चति सीलब्बतपरामासो।
१०१७. इमानि तीणि संयोजनानि; तदेकट्ठा च किलेसा; तंसम्पयुत्तो वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; तंसमुट्ठानं कायकम्मं, वचीकम्मं, मनोकम्मं – इमे धम्मा दस्सनेन पहातब्बहेतुका। तीणि संयोजनानि – सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो – इमे धम्मा दस्सनेन पहातब्बा। तदेकट्ठो लोभो, दोसो, मोहो – इमे धम्मा दस्सनेन पहातब्बहेतू। तदेकट्ठा च किलेसा; तंसम्पयुत्तो वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; तंसमुट्ठानं कायकम्मं, वचीकम्मं, मनोकम्मं – इमे धम्मा दस्सनेन पहातब्बहेतुका।
१०१८. कतमे धम्मा भावनाय पहातब्बहेतुका? अवसेसो लोभो, दोसो, मोहो – इमे धम्मा भावनाय पहातब्बहेतू। तदेकट्ठा च किलेसा; तंसम्पयुत्तो वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; तंसमुट्ठानं कायकम्मं, वचीकम्मं, मनोकम्मं – इमे धम्मा भावनाय पहातब्बहेतुका।
१०१९. कतमे धम्मा नेव दस्सनेन न भावनाय पहातब्बहेतुका? ते धम्मे ठपेत्वा अवसेसा कुसलाकुसलाब्याकता धम्मा कामावचरा रूपावचरा, अरूपावचरा, अपरियापन्ना; वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो; सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा नेव दस्सनेन न भावनाय पहातब्बहेतुका।
१०२०. कतमे धम्मा आचयगामिनो? सासवा कुसलाकुसला धम्मा कामावचरा, रूपावचरा, अरूपावचरा; वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा आचयगामिनो।
१०२१. कतमे धम्मा अपचयगामिनो? चत्तारो मग्गा अपरियापन्ना – इमे धम्मा अपचयगामिनो।
१०२२. कतमे धम्मा नेव आचयगामि न अपचयगामिनो? कुसलाकुसलानं धम्मानं विपाका कामावचरा, रूपावचरा, अरूपावचरा, अपरियापन्ना ; वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; ये च धम्मा किरिया नेव कुसला नाकुसला न च कम्मविपाका; सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा नेव आचयगामि न अपचयगामिनो।
१०२३. कतमे धम्मा सेक्खा? चत्तारो मग्गा अपरियापन्ना, हेट्ठिमानि च तीणि सामञ्ञफलानि – इमे धम्मा सेक्खा।
१०२४. कतमे धम्मा असेक्खा? उपरिट्ठिमं [उपरिमं (स्या॰)] अरहत्तफलं – इमे धम्मा असेक्खा।
१०२५. कतमे धम्मा नेवसेक्खनासेक्खा? ते धम्मे ठपेत्वा, अवसेसा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा; वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा नेवसेक्खनासेक्खा।
१०२६. कतमे धम्मा परित्ता? सब्बेव कामावचरा कुसलाकुसलाब्याकता धम्मा; रूपक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा परित्ता।
१०२७. कतमे धम्मा महग्गता? रूपावचरा, अरूपावचरा, कुसलाब्याकता धम्मा; वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा महग्गता।
१०२८. कतमे धम्मा अप्पमाणा? अपरियापन्ना मग्गा च, मग्गफलानि च, असङ्खता च धातु – इमे धम्मा अप्पमाणा।
१०२९. कतमे धम्मा परित्तारम्मणा? परित्ते धम्मे आरब्भ ये उप्पज्जन्ति चित्तचेतसिका धम्मा – इमे धम्मा परित्तारम्मणा।
१०३०. कतमे धम्मा महग्गतारम्मणा? महग्गते धम्मे आरब्भ ये उप्पज्जन्ति चित्तचेतसिका धम्मा – इमे धम्मा महग्गतारम्मणा।
१०३१. कतमे धम्मा अप्पमाणारम्मणा? अप्पमाणे धम्मे आरब्भ ये उप्पज्जन्ति चित्तचेतसिका धम्मा – इमे धम्मा अप्पमाणारम्मणा।
१०३२. कतमे धम्मा हीना? तीणि अकुसलमूलानि – लोभो, दोसो, मोहो; तदेकट्ठा च किलेसा; तंसम्पयुत्तो वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; तंसमुट्ठानं कायकम्मं, वचीकम्मं, मनोकम्मं – इमे धम्मा हीना।
१०३३. कतमे धम्मा मज्झिमा? सासवा कुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा, रूपक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा मज्झिमा।
१०३४. कतमे धम्मा पणीता? अपरियापन्ना मग्गा च, मग्गफलानि च, असङ्खता च धातु – इमे धम्मा पणीता।
१०३५. कतमे धम्मा मिच्छत्तनियता? पञ्च कम्मानि आनन्तरिकानि, या च मिच्छादिट्ठिनियता – इमे धम्मा मिच्छत्तनियता।
१०३६. कतमे धम्मा सम्मत्तनियता? चत्तारो मग्गा अपरियापन्ना – इमे धम्मा सम्मत्तनियता।
१०३७. कतमे धम्मा अनियता? ते धम्मे ठपेत्वा, अवसेसा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा, अपरियापन्ना; वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा अनियता।
१०३८. कतमे धम्मा मग्गारम्मणा? अरियमग्गं आरब्भ ये उप्पज्जन्ति चित्तचेतसिका धम्मा – इमे धम्मा मग्गारम्मणा।
१०३९. कतमे धम्मा मग्गहेतुका? अरियमग्गसमङ्गिस्स मग्गङ्गानि ठपेत्वा; तंसम्पयुत्तो वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा मग्गहेतुका। अरियमग्गसमङ्गिस्स सम्मादिट्ठि मग्गो चेव हेतु च, सम्मादिट्ठिं ठपेत्वा, तंसम्पयुत्तो वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा मग्गहेतुका। अरियमग्गसमङ्गिस्स अलोभो, अदोसो, अमोहो – इमे धम्मा मग्गहेतू। तंसम्पयुत्तो वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा मग्गहेतुका।
१०४०. कतमे धम्मा मग्गाधिपतिनो? अरियमग्गं अधिपतिं करित्वा ये उप्पज्जन्ति चित्तचेतसिका धम्मा – इमे धम्मा मग्गाधिपतिनो। अरियमग्गसमङ्गिस्स वीमंसाधिपतेय्यं मग्गं भावयन्तस्स वीमंसं ठपेत्वा; तंसम्पयुत्तो वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा मग्गाधिपतिनो।
१०४१. कतमे धम्मा उप्पन्ना? ये धम्मा जाता भूता सञ्जाता निब्बत्ता अभिनिब्बत्ता पातुभूता उप्पन्ना समुप्पन्ना उट्ठिता समुट्ठिता उप्पन्ना उप्पन्नंसेन सङ्गहिता, रूपं [रूपा (बहूसु)], वेदना, सञ्ञा, सङ्खारा, विञ्ञाणं – इमे धम्मा उप्पन्ना।
१०४२. कतमे धम्मा अनुप्पन्ना? ये धम्मा अजाता अभूता असञ्जाता अनिब्बत्ता अनभिनिब्बत्ता अपातुभूता अनुप्पन्ना असमुप्पन्ना अनुट्ठिता असमुट्ठिता अनुप्पन्ना अनुप्पन्नंसेन सङ्गहिता, रूपं, वेदना, सञ्ञा, सङ्खारा, विञ्ञाणं – इमे धम्मा अनुप्पन्ना।
१०४३. कतमे धम्मा उप्पादिनो? कुसलाकुसलानं धम्मानं अविपक्कविपाकानं विपाका कामावचरा, रूपावचरा, अरूपावचरा, अपरियापन्ना; वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; यञ्च रूपं कम्मस्स कतत्ता उप्पज्जिस्सति – इमे धम्मा उप्पादिनो।
१०४४. कतमे धम्मा अतीता? ये धम्मा अतीता निरुद्धा विगता विपरिणता अत्थङ्गता अब्भत्थङ्गता उप्पज्जित्वा विगता अतीता अतीतंसेन सङ्गहिता, रूपं, वेदना, सञ्ञा, सङ्खारा, विञ्ञाणं – इमे धम्मा अतीता।
१०४५. कतमे धम्मा अनागता? ये धम्मा अजाता अभूता असञ्जाता अनिब्बत्ता अनभिनिब्बत्ता अपातुभूता अनुप्पन्ना असमुप्पन्ना अनुट्ठिता असमुट्ठिता अनागता अनागतंसेन सङ्गहिता, रूपं, वेदना, सञ्ञा, सङ्खारा, विञ्ञाणं – इमे धम्मा अनागता।
१०४६. कतमे धम्मा पच्चुप्पन्ना? ये धम्मा जाता भूता सञ्जाता निब्बत्ता अभिनिब्बत्ता पातुभूता उप्पन्ना समुप्पन्ना उट्ठिता समुट्ठिता पच्चुप्पन्ना पच्चुप्पन्नंसेन सङ्गहिता, रूपं, वेदना, सञ्ञा, सङ्खारा, विञ्ञाणं – इमे धम्मा पच्चुप्पन्ना।
१०४७. कतमे धम्मा अतीतारम्मणा? अतीते धम्मे आरब्भ ये उप्पज्जन्ति चित्तचेतसिका धम्मा – इमे धम्मा अतीतारम्मणा।
१०४८. कतमे धम्मा अनागतारम्मणा? अनागते धम्मे आरब्भ ये उप्पज्जन्ति चित्तचेतसिका धम्मा – इमे धम्मा अनागतारम्मणा।
१०४९. कतमे धम्मा पच्चुप्पन्नारम्मणा? पच्चुप्पन्ने धम्मे आरब्भ ये उप्पज्जन्ति चित्तचेतसिका धम्मा – इमे धम्मा पच्चुप्पन्नारम्मणा।
१०५०. कतमे धम्मा अज्झत्ता? ये धम्मा तेसं तेसं सत्तानं अज्झत्तं पच्चत्तं नियता पाटिपुग्गलिका उपादिण्णा, रूपं, वेदना, सञ्ञा, सङ्खारा, विञ्ञाणं – इमे धम्मा अज्झत्ता।
१०५१. कतमे धम्मा बहिद्धा? ये धम्मा तेसं तेसं परसत्तानं परपुग्गलानं अज्झत्तं पच्चत्तं नियता पाटिपुग्गलिका उपादिण्णा, रूपं, वेदना, सञ्ञा, सङ्खारा, विञ्ञाणं – इमे धम्मा बहिद्धा।
१०५२. कतमे धम्मा अज्झत्तबहिद्धा? तदुभयं – इमे धम्मा अज्झत्तबहिद्धा।
१०५३. कतमे धम्मा अज्झत्तारम्मणा? अज्झत्ते धम्मे आरब्भ ये उप्पज्जन्ति चित्तचेतसिका धम्मा – इमे धम्मा अज्झत्तारम्मणा।
१०५४. कतमे धम्मा बहिद्धारम्मणा? बहिद्धा धम्मे आरब्भ ये उप्पज्जन्ति चित्तचेतसिका धम्मा – इमे धम्मा बहिद्धारम्मणा।
१०५५. कतमे धम्मा अज्झत्तबहिद्धारम्मणा? अज्झत्तबहिद्धा धम्मे आरब्भ ये उप्पज्जन्ति चित्तचेतसिका धम्मा – इमे धम्मा अज्झत्तबहिद्धारम्मणा।
१०५६. कतमे धम्मा सनिदस्सनसप्पटिघा? रूपायतनं – इमे धम्मा सनिदस्सनसप्पटिघा।
१०५७. कतमे धम्मा अनिदस्सनसप्पटिघा? चक्खायतनं, सोतायतनं, घानायतनं, जिव्हायतनं, कायायतनं, सद्दायतनं, गन्धायतनं , रसायतनं, फोट्ठब्बायतनं – इमे धम्मा अनिदस्सनसप्पटिघा।
१०५८. कतमे धम्मा अनिदस्सनअप्पटिघा? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो; यञ्च रूपं अनिदस्सनं अप्पटिघं धम्मायतनपरियापन्नं; असङ्खता च धातु – इमे धम्मा अनिदस्सनअप्पटिघा।
तिकम्।
दुकनिक्खेपम्
हेतुगोच्छकम्
१०५९. कतमे धम्मा हेतू? तयो कुसलहेतू, तयो अकुसलहेतू, तयो अब्याकतहेतू, नव कामावचरहेतू छ रूपावचरहेतू, छ अरूपावचरहेतू, छ अपरियापन्नहेतू।
१०६०. तत्थ कतमे तयो कुसलहेतू? अलोभो, अदोसो, अमोहो।
१०६१. तत्थ कतमो अलोभो? यो अलोभो अलुब्भना अलुब्भितत्तं असारागो असारज्जना असारज्जितत्तं अनभिज्झा अलोभो कुसलमूलं – अयं वुच्चति अलोभो।
१०६२. तत्थ कतमो अदोसो? यो अदोसो अदुस्सना अदुस्सितत्तं मेत्ति मेत्तायना मेत्तायितत्तं अनुद्दा अनुद्दायना अनुदायितत्तं हितेसिता अनुकम्पा अब्यापादो अब्यापज्जो अदोसो कुसलमूलं – अयं वुच्चति अदोसो।
१०६३. तत्थ कतमो अमोहो? दुक्खे ञाणं, दुक्खसमुदये ञाणं, दुक्खनिरोधे ञाणं, दुक्खनिरोधगामिनिया पटिपदाय ञाणं, पुब्बन्ते ञाणं, अपरन्ते ञाणं, पुब्बन्तापरन्ते ञाणं, इदप्पच्चयता पटिच्चसमुप्पन्नेसु धम्मेसु ञाणं, या एवरूपा पञ्ञा पजानना विचयो पविचयो धम्मविचयो सल्लक्खणा उपलक्खणा पच्चुपलक्खणा पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता उपपरिक्खा भूरी मेधा परिणायिका विपस्सना सम्पजञ्ञं पतोदो पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं पञ्ञासत्थं पञ्ञापासादो पञ्ञाआलोको पञ्ञाओभासो पञ्ञापज्जोतो पञ्ञारतनं अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति अमोहो।
इमे तयो कुसलहेतू।
१०६४. तत्थ कतमे तयो अकुसलहेतू? लोभो, दोसो, मोहो।
१०६५. तत्थ कतमो लोभो? यो रागो सारागो अनुनयो अनुरोधो नन्दी नन्दीरागो [नन्दिरागो (सी॰)] चित्तस्स सारागो इच्छा मुच्छा अज्झोसानं गेधो पलिगेधो सङ्गो पङ्को एजा माया जनिका सञ्जननी सिब्बिनी [सिब्बनी (सी॰)] जालिनी सरिता विसत्तिका सुत्तं विसटा आयूहिनी [आयूहनी (सी॰ स्या॰)] दुतिया पणिधि भवनेत्ति वनं वनथो सन्थवो सिनेहो अपेक्खा पटिबन्धु आसा आसिसना आसिसितत्तं [आसिंसना आसिंसितत्तं (सी॰ स्या॰)] रूपासा सद्दासा गन्धासा रसासा फोट्ठब्बासा लाभासा धनासा पुत्तासा जीवितासा जप्पा पजप्पा अभिजप्पा जप्पा जप्पना जप्पितत्तं लोलुप्पं लोलुप्पायना लोलुप्पायितत्तं पुच्छञ्जिकता [पुञ्चिकता (स्या॰) पुच्छिकता (सी॰)] साधुकम्यता अधम्मरागो विसमलोभो निकन्ति निकामना पत्थना पिहना सम्पत्थना कामतण्हा भवतण्हा विभवतण्हा रूपतण्हा अरूपतण्हा निरोधतण्हा रूपतण्हा सद्दतण्हा गन्धतण्हा रसतण्हा फोट्ठब्बतण्हा धम्मतण्हा ओघो योगो गन्थो उपादानं आवरणं नीवरणं छादनं बन्धनं उपक्किलेसो अनुसयो परियुट्ठानं लता वेविच्छं दुक्खमूलं दुक्खनिदानं दुक्खप्पभवो मारपासो मारबळिसं मारविसयो तण्हानदी तण्हाजालं तण्हागद्दुलं तण्हासमुद्दो अभिज्झा लोभो अकुसलमूलं – अयं वुच्चति लोभो।
१०६६. तत्थ कतमो दोसो? अनत्थं मे अचरीति आघातो जायति, अनत्थं मे चरतीति आघातो जायति, अनत्थं मे चरिस्सतीति आघातो जायति, पियस्स मे मनापस्स अनत्थं अचरि…पे॰… अनत्थं चरति…पे॰… अनत्थं चरिस्सतीति आघातो जायति, अप्पियस्स मे अमनापस्स अत्थं अचरि…पे॰… अत्थं चरति…पे॰… अत्थं चरिस्सतीति आघातो जायति, अट्ठाने वा पन आघातो जायति। यो एवरूपो चित्तस्स आघातो पटिघातो पटिघं पटिविरोधो कोपो पकोपो सम्पकोपो दोसो पदोसो सम्पदोसो चित्तस्स ब्यापत्ति मनोपदोसो कोधो कुज्झना कुज्झितत्तं दोसो दुस्सना दुस्सितत्तं ब्यापत्ति ब्यापज्जना ब्यापज्जितत्तं विरोधो पटिविरोधो चण्डिक्कं असुरोपो अनत्तमनता चित्तस्स – अयं वुच्चति दोसो।
१०६७. तत्थ कतमो मोहो? दुक्खे अञ्ञाणं, दुक्खसमुदये अञ्ञाणं, दुक्खनिरोधे अञ्ञाणं, दुक्खनिरोधगामिनिया पटिपदाय अञ्ञाणं, पुब्बन्ते अञ्ञाणं, अपरन्ते अञ्ञाणं, पुब्बन्तापरन्ते अञ्ञाणं, इदप्पच्चयता पटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणं, यं एवरूपं अञ्ञाणं अदस्सनं अनभिसमयो अननुबोधो असम्बोधो अप्पटिवेधो असंगाहना अपरियोगाहना असमपेक्खना अपच्चवेक्खणा अपच्चक्खकम्मं दुम्मेज्झं बाल्यं असम्पजञ्ञं मोहो पमोहो सम्मोहो अविज्जा अविज्जोघो अविज्जायोगो अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति मोहो।
इमे तयो अकुसलहेतू।
१०६८. तत्थ कतमे तयो अब्याकतहेतू? कुसलानं वा धम्मानं विपाकतो किरियाब्याकतेसु वा धम्मेसु अलोभो अदोसो अमोहो – इमे तयो अब्याकतहेतू।
१०६९. तत्थ कतमे नव कामावचरहेतू? तयो कुसलहेतू, तयो अकुसलहेतू, तयो अब्याकतहेतू – इमे नव कामावचरहेतू।
१०७०. तत्थ कतमे छ रूपावचरहेतू? तयो कुसलहेतू, तयो अब्याकतहेतू – इमे छ रूपावचरहेतू।
१०७१. तत्थ कतमे छ अरूपावचरहेतू? तयो कुसलहेतू, तयो अब्याकतहेतू – इमे छ अरूपावचरहेतू।
१०७२. तत्थ कतमे छ अपरियापन्नहेतू? तयो कुसलहेतू, तयो अब्याकतहेतू – इमे छ अपरियापन्नहेतू।
१०७३. तत्थ कतमे तयो कुसलहेतू? अलोभो, अदोसो, अमोहो।
१०७४. तत्थ कतमो अलोभो? यो अलोभो अलुब्भना अलुब्भितत्तं असारागो असारज्जना असारज्जितत्तं अनभिज्झा अलोभो कुसलमूलं – अयं वुच्चति अलोभो।
१०७५. तत्थ कतमो अदोसो? यो अदोसो अदुस्सना अदुस्सितत्तं…पे॰… अब्यापादो अब्यापज्जो अदोसो कुसलमूलं – अयं वुच्चति अदोसो।
१०७६. तत्थ कतमो अमोहो ? दुक्खे ञाणं, दुक्खसमुदये ञाणं, दुक्खनिरोधे ञाणं, दुक्खनिरोधगामिनिया पटिपदाय ञाणं, पुब्बन्ते ञाणं, अपरन्ते ञाणं, पुब्बन्तापरन्ते ञाणं, इदप्पच्चयता पटिच्चसमुप्पन्नेसु धम्मेसु ञाणं, या एवरूपा पञ्ञा पजानना विचयो पविचयो धम्मविचयो सल्लक्खणा उपलक्खणा पच्चुपलक्खणा पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता उपपरिक्खा भूरी मेधा परिणायिका विपस्सना सम्पजञ्ञं पतोदो पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं पञ्ञासत्थं पञ्ञापासादो पञ्ञाआलोको पञ्ञाओभासो पञ्ञापज्जोतो पञ्ञारतनं अमोहो धम्मविचयो सम्मादिट्ठि धम्मविचयसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति अमोहो।
इमे तयो कुसलहेतू।
१०७७. तत्थ कतमे तयो अब्याकतहेतू? कुसलानं धम्मानं विपाकतो अलोभो अदोसो अमोहो – इमे तयो अब्याकतहेतू। इमे छ अपरियापन्नहेतू – इमे धम्मा हेतू।
१०७८. कतमे धम्मा न हेतू? ते धम्मे ठपेत्वा, अवसेसा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा, अपरियापन्ना; वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा न हेतू।
१०७९. कतमे धम्मा सहेतुका? तेहि धम्मेहि ये धम्मा सहेतुका वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा सहेतुका ।
१०८०. कतमे धम्मा अहेतुका? तेहि धम्मेहि ये धम्मा अहेतुका वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो, सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा अहेतुका।
१०८१. कतमे धम्मा हेतुसम्पयुत्ता? तेहि धम्मेहि ये धम्मा सम्पयुत्ता वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा हेतुसम्पयुत्ता।
१०८२. कतमे धम्मा हेतुविप्पयुत्ता? तेहि धम्मेहि ये धम्मा विप्पयुत्ता वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो, सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा हेतुविप्पयुत्ता।
१०८३. कतमे धम्मा हेतू चेव सहेतुका च? लोभो मोहेन हेतु चेव सहेतुको च, मोहो लोभेन हेतु चेव सहेतुको च, दोसो मोहेन हेतु चेव सहेतुको च, मोहो दोसेन हेतु चेव सहेतुको च; अलोभो अदोसो अमोहो, ते अञ्ञमञ्ञं हेतू चेव सहेतुका च – इमे धम्मा हेतू चेव सहेतुका च।
१०८४. कतमे धम्मा सहेतुका चेव न च हेतू? तेहि धम्मेहि ये धम्मा सहेतुका ते धम्मे ठपेत्वा, वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा सहेतुका चेव न च हेतू।
१०८५. कतमे धम्मा हेतू चेव हेतुसम्पयुत्ता च? लोभो मोहेन हेतु चेव हेतुसम्पयुत्तो च, मोहो लोभेन हेतु चेव हेतुसम्पयुत्तो च, दोसो मोहेन हेतु चेव हेतुसम्पयुत्तो च, मोहो दोसेन हेतु चेव हेतुसम्पयुत्तो च; अलोभो अदोसो अमोहो , ते अञ्ञमञ्ञं हेतू चेव हेतुसम्पयुत्ता च – इमे धम्मा हेतू चेव हेतुसम्पयुत्ता च।
१०८६. कतमे धम्मा हेतुसम्पयुत्ता चेव न च हेतू? तेहि धम्मेहि ये धम्मा सम्पयुत्ता ते धम्मे ठपेत्वा, वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा हेतुसम्पयुत्ता चेव न च हेतू।
१०८७. कतमे धम्मा न हेतू सहेतुका? तेहि धम्मेहि ये धम्मा न हेतू सहेतुका वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा न हेतू सहेतुका।
१०८८. कतमे धम्मा न हेतू अहेतुका? तेहि धम्मेहि ये धम्मा न हेतू अहेतुका वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो, सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा न हेतू अहेतुका।
चूळन्तरदुकम्
१०८९. कतमे धम्मा सप्पच्चया? पञ्चक्खन्धा – रूपक्खन्धो, वेदनाक्खन्धो, सञ्ञाक्खन्धो , सङ्खारक्खन्धो, विञ्ञाणक्खन्धो – इमे धम्मा सप्पच्चया।
१०९०. कतमे धम्मा अप्पच्चया? असङ्खता धातु – इमे धम्मा अप्पच्चया।
१०९१. कतमे धम्मा सङ्खता? येव ते धम्मा सप्पच्चया, तेव ते धम्मा सङ्खता।
१०९२. कतमे धम्मा असङ्खता? यो एव सो धम्मो अप्पच्चयो, सो एव सो धम्मो असङ्खतो।
१०९३. कतमे धम्मा सनिदस्सना? रूपायतनं – इमे धम्मा सनिदस्सना ।
१०९४. कतमे धम्मा अनिदस्सना? चक्खायतनं…पे॰… फोट्ठब्बायतनं, वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो, यञ्च रूपं अनिदस्सनं अप्पटिघं धम्मायतनपरियापन्नं, असङ्खता च धातु – इमे धम्मा अनिदस्सना।
१०९५. कतमे धम्मा सप्पटिघा? चक्खायतनं…पे॰… फोट्ठब्बायतनं – इमे धम्मा सप्पटिघा।
१०९६. कतमे धम्मा अप्पटिघा? वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो, यञ्च रूपं अनिदस्सनं अप्पटिघं धम्मायतनपरियापन्नं, असङ्खता च धातु – इमे धम्मा अप्पटिघा।
१०९७. कतमे धम्मा रूपिनो? चत्तारो च महाभूता चतुन्नञ्च महाभूतानं उपादाय रूपं – इमे धम्मा रूपिनो।
१०९८. कतमे धम्मा अरूपिनो? वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो, असङ्खता च धातु – इमे धम्मा अरूपिनो।
१०९९. कतमे धम्मा लोकिया? सासवा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा, रूपक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा लोकिया।
११००. कतमे धम्मा लोकुत्तरा? अपरियापन्ना मग्गा च, मग्गफलानि च, असङ्खता च धातु – इमे धम्मा लोकुत्तरा।
११०१. कतमे धम्मा केनचि विञ्ञेय्या, केनचि न विञ्ञेय्या? ये ते धम्मा चक्खुविञ्ञेय्या , न ते धम्मा सोतविञ्ञेय्या; ये वा पन ते धम्मा सोतविञ्ञेय्या, न ते धम्मा चक्खुविञ्ञेय्या। ये ते धम्मा चक्खुविञ्ञेय्या, न ते धम्मा घानविञ्ञेय्या; ये वा पन ते धम्मा घानविञ्ञेय्या, न ते धम्मा चक्खुविञ्ञेय्या। ये ते धम्मा चक्खुविञ्ञेय्या, न ते धम्मा जिव्हाविञ्ञेय्या; ये वा पन ते धम्मा जिव्हाविञ्ञेय्या, न ते धम्मा चक्खुविञ्ञेय्या। ये ते धम्मा चक्खुविञ्ञेय्या, न ते धम्मा कायविञ्ञेय्या; ये वा पन ते धम्मा कायविञ्ञेय्या, न ते धम्मा चक्खुविञ्ञेय्या। ये ते धम्मा सोतविञ्ञेय्या, न ते धम्मा घानविञ्ञेय्या; ये वा पन ते धम्मा घानविञ्ञेय्या, न ते धम्मा सोतविञ्ञेय्या। ये ते धम्मा सोतविञ्ञेय्या, न ते धम्मा जिव्हाविञ्ञेय्या; ये वा पन ते धम्मा जिव्हाविञ्ञेय्या, न ते धम्मा सोतविञ्ञेय्या। ये ते धम्मा सोतविञ्ञेय्या, न ते धम्मा कायविञ्ञेय्या; ये वा पन ते धम्मा कायविञ्ञेय्या न ते धम्मा सोतविञ्ञेय्या। ये ते धम्मा सोतविञ्ञेय्या, न ते धम्मा चक्खुविञ्ञेय्या; ये वा पन ते धम्मा चक्खुविञ्ञेय्या, न ते धम्मा सोतविञ्ञेय्या। ये ते धम्मा घानविञ्ञेय्या, न ते धम्मा जिव्हाविञ्ञेय्या; ये वा पन ते धम्मा जिव्हाविञ्ञेय्या, न ते धम्मा घानविञ्ञेय्या। ये ते धम्मा घानविञ्ञेय्या, न ते धम्मा कायविञ्ञेय्या; ये वा पन ते धम्मा कायविञ्ञेय्या, न ते धम्मा घानविञ्ञेय्या। ये ते धम्मा घानविञ्ञेय्या, न ते धम्मा चक्खुविञ्ञेय्या; ये वा पन ते धम्मा चक्खुविञ्ञेय्या, न ते धम्मा घानविञ्ञेय्या। ये ते धम्मा घानविञ्ञेय्या, न ते धम्मा सोतविञ्ञेय्या; ये वा पन ते धम्मा सोतविञ्ञेय्या, न ते धम्मा घानविञ्ञेय्या। ये ते धम्मा जिव्हाविञ्ञेय्या, न ते धम्मा कायविञ्ञेय्या; ये वा पन ते धम्मा कायविञ्ञेय्या, न ते धम्मा जिव्हाविञ्ञेय्या। ये ते धम्मा जिव्हाविञ्ञेय्या, न ते धम्मा चक्खुविञ्ञेय्या; ये वा पन ते धम्मा चक्खुविञ्ञेय्या, न ते धम्मा जिव्हाविञ्ञेय्या। ये ते धम्मा जिव्हाविञ्ञेय्या, न ते धम्मा सोतविञ्ञेय्या; ये वा पन ते धम्मा सोतविञ्ञेय्या, न ते धम्मा जिव्हाविञ्ञेय्या। ये ते धम्मा जिव्हाविञ्ञेय्या, न ते धम्मा घानविञ्ञेय्या; ये वा पन ते धम्मा घानविञ्ञेय्या, न ते धम्मा जिव्हाविञ्ञेय्या। ये ते धम्मा कायविञ्ञेय्या, न ते धम्मा चक्खुविञ्ञेय्या; ये वा पन ते धम्मा चक्खुविञ्ञेय्या, न ते धम्मा कायविञ्ञेय्या। ये ते धम्मा कायविञ्ञेय्या, न ते धम्मा सोतविञ्ञेय्या; ये वा पन ते धम्मा सोतविञ्ञेय्या, न ते धम्मा कायविञ्ञेय्या। ये ते धम्मा कायविञ्ञेय्या, न ते धम्मा घानविञ्ञेय्या; ये वा पन ते धम्मा घानविञ्ञेय्या, न ते धम्मा कायविञ्ञेय्या। ये ते धम्मा कायविञ्ञेय्या, न ते धम्मा जिव्हाविञ्ञेय्या; ये वा पन ते धम्मा जिव्हाविञ्ञेय्या, न ते धम्मा कायविञ्ञेय्या। इमे धम्मा केनचि विञ्ञेय्या केनचि न विञ्ञेय्या।
आसवगोच्छकम्
११०२. कतमे धम्मा आसवा? चत्तारो आसवा – कामासवो, भवासवो, दिट्ठासवो, अविज्जासवो।
११०३. तत्थ कतमो कामासवो? यो कामेसु कामच्छन्दो कामरागो कामनन्दी कामतण्हा कामसिनेहो कामपरिळाहो काममुच्छा कामज्झोसानं – अयं वुच्चति कामासवो।
११०४. तत्थ कतमो भवासवो? यो भवेसु भवछन्दो [भवच्छन्दो (सी॰ स्या॰)] भवरागो भवनन्दी भवतण्हा भवसिनेहो भवपरिळाहो भवमुच्छा भवज्झोसानं – अयं वुच्चति भवासवो।
११०५. तत्थ कतमो दिट्ठासवो? सस्सतो लोकोति वा, असस्सतो लोकोति वा, अन्तवा लोकोति वा, अनन्तवा लोकोति वा, तं जीवं तं सरीरन्ति वा, अञ्ञं जीवं अञ्ञं सरीरन्ति वा, होति तथागतो परं मरणाति वा, न होति तथागतो परं मरणाति वा, होति च न च होति तथागतो परं मरणाति वा, नेव होति न न होति तथागतो परं मरणाति वा; या एवरूपा दिट्ठि दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकायिकं दिट्ठिविप्फन्दितं दिट्ठिसंयोजनं गाहो पटिग्गाहो अभिनिवेसो परामासो कुम्मग्गो मिच्छापथो मिच्छत्तं तित्थायतनं विपरियासग्गाहो – अयं वुच्चति दिट्ठासवो। सब्बापि मिच्छादिट्ठि दिट्ठासवो।
११०६. तत्थ कतमो अविज्जासवो? दुक्खे अञ्ञाणं, दुक्खसमुदये अञ्ञाणं, दुक्खनिरोधे अञ्ञाणं, दुक्खनिरोधगामिनिया पटिपदाय अञ्ञाणं , पुब्बन्ते अञ्ञाणं, अपरन्ते अञ्ञाणं, पुब्बन्तापरन्ते अञ्ञाणं, इदप्पच्चयता पटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणंः यं एवरूपं अञ्ञाणं अदस्सनं अनभिसमयो अननुबोधो असम्बोधो अप्पटिवेधो असंगाहना अपरियोगाहना असमपेक्खना अपच्चवेक्खणा अपच्चक्खकम्मं दुम्मेज्झं बाल्यं असम्पजञ्ञं मोहो पमोहो सम्मोहो अविज्जा अविज्जोघो अविज्जायोगो अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति अविज्जासवो।
इमे धम्मा आसवा।
११०७. कतमे धम्मा नो आसवा? ते धम्मे ठपेत्वा अवसेसा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा, अपरियापन्ना वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; सब्बञ्च रूपं असङ्खता च धातु – इमे धम्मा नो आसवा।
११०८. कतमे धम्मा सासवा? कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा; रूपक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा सासवा।
११०९. कतमे धम्मा अनासवा? अपरियापन्ना मग्गा च मग्गफलानि च, असङ्खता च धातु – इमे धम्मा अनासवा।
१११०. कतमे धम्मा आसवसम्पयुत्ता? तेहि धम्मेहि ये धम्मा सम्पयुत्ता वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा आसवसम्पयुत्ता।
११११. कतमे धम्मा आसवविप्पयुत्ता? तेहि धम्मेहि ये धम्मा विप्पयुत्ता वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा आसवविप्पयुत्ता।
१११२. कतमे धम्मा आसवा चेव सासवा च? तेयेव आसवा आसवा चेव सासवा च।
१११३. कतमे धम्मा सासवा चेव नो च आसवा? तेहि धम्मेहि ये धम्मा सासवा, ते धम्मे ठपेत्वा अवसेसा सासवा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा , अरूपावचरा; रूपक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा सासवा चेव नो च आसवा।
१११४. कतमे धम्मा आसवा चेव आसवसम्पयुत्ता च? कामासवो अविज्जासवेन आसवो चेव आसवसम्पयुत्तो च, अविज्जासवो कामासवेन आसवो चेव आसवसम्पयुत्तो च, भवासवो अविज्जासवेन आसवो चेव आसवसम्पयुत्तो च, अविज्जासवो भवासवेन आसवो चेव आसवसम्पयुत्तो च, दिट्ठासवो अविज्जासवेन आसवो चेव आसवसम्पयुत्तो च, अविज्जासवो दिट्ठासवेन आसवो चेव आसवसम्पयुत्तो च – इमे धम्मा आसवा चेव आसवसम्पयुत्ता च।
१११५. कतमे धम्मा आसवसम्पयुत्ता चेव नो च आसवा? तेहि धम्मेहि ये धम्मा सम्पयुत्ता, ते धम्मे ठपेत्वा वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा आसवसम्पयुत्ता चेव नो च आसवा।
१११६. कतमे धम्मा आसवविप्पयुत्ता सासवा? तेहि धम्मेहि ये धम्मा विप्पयुत्ता सासवा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा, रूपक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा आसवविप्पयुत्ता सासवा।
१११७. कतमे धम्मा आसवविप्पयुत्ता अनासवा? अपरियापन्ना मग्गा च, मग्गफलानि च, असङ्खता च धातु – इमे धम्मा आसवविप्पयुत्ता अनासवा।
निक्खेपकण्डे पठमभाणवारो।
संयोजनगोच्छकम्
१११८. कतमे धम्मा संयोजना? दस संयोजनानि – कामरागसंयोजनं, पटिघसंयोजनं , मानसंयोजनं, दिट्ठिसंयोजनं, विचिकिच्छासंयोजनं, सीलब्बतपरामाससंयोजनं, भवरागसंयोजनं, इस्सासंयोजनं, मच्छरियसंयोजनं, अविज्जासंयोजनम्।
१११९. तत्थ कतमं कामरागसंयोजनं? यो कामेसु कामच्छन्दो कामरागो कामनन्दी कामतण्हा कामसिनेहो कामपरिळाहो काममुच्छा कामज्झोसानं – इदं वुच्चति कामरागसंयोजनम्।
११२०. तत्थ कतमं पटिघसंयोजनं? अनत्थं मे अचरीति आघातो जायति, अनत्थं मे चरतीति आघातो जायति, अनत्थं मे चरिस्सतीति आघातो जायति, पियस्स मे मनापस्स अनत्थं अचरि…पे॰… अनत्थं चरति…पे॰… अनत्थं चरिस्सतीति आघातो जायति, अप्पियस्स मे अमनापस्स अत्थं अचरि…पे॰… अत्थं चरति…पे॰… अत्थं चरिस्सतीति आघातो जायति, अट्ठाने वा पन आघातो जायति। यो एवरूपो चित्तस्स आघातो पटिघातो पटिघं पटिविरोधो कोपो पकोपो सम्पकोपो दोसो पदोसो सम्पदोसो चित्तस्स ब्यापत्ति मनोपदोसो कोधो कुज्झना कुज्झितत्तं दोसो दुस्सना दुस्सितत्तं ब्यापत्ति ब्यापज्जना ब्यापज्जितत्तं विरोधो पटिविरोधो चण्डिक्कं असुरोपो अनत्तमनता चित्तस्स – इदं वुच्चति पटिघसंयोजनम्।
११२१. तत्थ कतमं मानसंयोजनं? सेय्योहमस्मीति मानो, सदिसोहमस्मीति मानो, हीनोहमस्मीति मानो। यो एवरूपो मानो मञ्ञना मञ्ञितत्तं उन्नति उन्नमो [उण्णति उण्णामो (स्या॰)] धजो सम्पग्गाहो केतुकम्यता चित्तस्स – इदं वुच्चति मानसंयोजनम्।
११२२. तत्थ कतमं दिट्ठिसंयोजनं? सस्सतो लोकोति वा, असस्सतो लोकोति वा, अन्तवा लोकोति वा, अनन्तवा लोकोति वा, तं जीवं तं सरीरन्ति वा, अञ्ञं जीवं अञ्ञं सरीरन्ति वा, होति तथागतो परं मरणाति वा, न होति तथागतो परं मरणाति वा, होति च न च होति तथागतो परं मरणाति वा, नेव होति न न होति तथागतो परं मरणाति वा; या एवरूपा दिट्ठि दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकायिकं दिट्ठिविप्फन्दितं दिट्ठिसंयोजनं गाहो पटिग्गाहो अभिनिवेसो परामासो कुम्मग्गो मिच्छापथो मिच्छत्तं तित्थायतनं विपरियासग्गाहो – इदं वुच्चति दिट्ठिसंयोजनम्। ठपेत्वा सीलब्बतपरामाससंयोजनं सब्बापि मिच्छादिट्ठि दिट्ठिसंयोजनम्।
११२३. तत्थ कतमं विचिकिच्छासंयोजनं? सत्थरि कङ्खति विचिकिच्छति, धम्मे कङ्खति विचिकिच्छति, सङ्घे कङ्खति विचिकिच्छति, सिक्खाय कङ्खति विचिकिच्छति, पुब्बन्ते कङ्खति विचिकिच्छति, अपरन्ते कङ्खति विचिकिच्छति, पुब्बन्तापरन्ते कङ्खति विचिकिच्छति, इदप्पच्चयता पटिच्चसमुप्पन्नेसु धम्मेसु कङ्खति विचिकिच्छतिः या एवरूपा कङ्खा कङ्खायना कङ्खायितत्तं विमति विचिकिच्छा द्वेळ्हकं द्वेधापथो संसयो अनेकंसग्गाहो आसप्पना परिसप्पना अपरियोगाहना थम्भितत्तं चित्तस्स मनोविलेखो – इदं वुच्चति विचिकिच्छासंयोजनम्।
११२४. तत्थ कतमं सीलब्बतपरामाससंयोजनं? इतो बहिद्धा समणब्राह्मणानं सीलेन सुद्धि वतेन सुद्धि सीलब्बतेन सुद्धीति; या एवरूपा दिट्ठि दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकायिकं दिट्ठिविप्फन्दितं दिट्ठिसंयोजनं गाहो पतिट्ठाहो अभिनिवेसो परामासो कुम्मग्गो मिच्छापथो मिच्छत्तं तित्थायतनं विपरियासग्गाहो – इदं वुच्चति सीलब्बतपरामाससंयोजनम्।
११२५. तत्थ कतमं भवरागसंयोजनं? यो भवेसु भवछन्दो भवरागो भवनन्दी भवतण्हा भवसिनेहो भवपरिळाहो भवमुच्छा भवज्झोसानं – इदं वुच्चति भवरागसंयोजनम्।
११२६. तत्थ कतमं इस्सासंयोजनं? या परलाभसक्कारगरुकारमाननवन्दनपूजनासु इस्सा इस्सायना इस्सायितत्तं उसूया उसूयना उसूयितत्तं [उस्सुया उस्सुयना उस्सुयितत्तं (क॰)] – इदं वुच्चति इस्सासंयोजनम्।
११२७. तत्थ कतमं मच्छरियसंयोजनं? पञ्च मच्छरियानि – आवासमच्छरियं, कुलमच्छरियं, लाभमच्छरियं, वण्णमच्छरियं, धम्ममच्छरियम्। यं एवरूपं मच्छेरं मच्छरायना मच्छरायितत्तं वेविच्छं कदरियं कटुकञ्चुकता अग्गहितत्तं चित्तस्स – इदं वुच्चति मच्छरियसंयोजनम्।
११२८. तत्थ कतमं अविज्जासंयोजनं? दुक्खे अञ्ञाणं, दुक्खसमुदये अञ्ञाणं, दुक्खनिरोधे अञ्ञाणं, दुक्खनिरोधगामिनिया पटिपदाय अञ्ञाणं, पुब्बन्ते अञ्ञाणं, अपरन्ते अञ्ञाणं, पुब्बन्तापरन्ते अञ्ञाणं, इदप्पच्चयता पटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणंः यं एवरूपं अञ्ञाणं अदस्सनं अनभिसमयो अननुबोधो असम्बोधो अप्पटिवेधो असंगाहना अपरियोगाहना असमपेक्खना अपच्चवेक्खणा अपच्चक्खकम्मं दुम्मेज्झं बाल्यं असम्पजञ्ञं मोहो पमोहो सम्मोहो अविज्जा अविज्जोघो अविज्जायोगो अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जालङ्गी मोहो अकुसलमूलं – इदं वुच्चति अविज्जासंयोजनम्।
इमे धम्मा संयोजना।
११२९. कतमे धम्मा नो संयोजना? ते धम्मे ठपेत्वा अवसेसा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा, अपरियापन्ना; वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा नो संयोजना।
११३०. कतमे धम्मा संयोजनिया? सासवा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा; रूपक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा संयोजनिया।
११३१. कतमे धम्मा असंयोजनिया? अपरियापन्ना मग्गा च, मग्गफलानि च, असङ्खता च धातु – इमे धम्मा असंयोजनिया।
११३२. कतमे धम्मा संयोजनसम्पयुत्ता? तेहि धम्मेहि ये धम्मा सम्पयुत्ता वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा संयोजनसम्पयुत्ता।
११३३. कतमे धम्मा संयोजनविप्पयुत्ता? तेहि धम्मेहि ये धम्मा विप्पयुत्ता वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा संयोजनविप्पयुत्ता।
११३४. कतमे धम्मा संयोजना चेव संयोजनिया च? तानेव संयोजनानि संयोजना चेव संयोजनिया च।
११३५. कतमे धम्मा संयोजनिया चेव नो च संयोजना? तेहि धम्मेहि ये धम्मा संयोजनिया, ते धम्मे ठपेत्वा अवसेसा सासवा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा; रूपक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा संयोजनिया चेव नो च संयोजना।
११३६. कतमे धम्मा संयोजना चेव संयोजनसम्पयुत्ता च? कामरागसंयोजनं अविज्जासंयोजनेन संयोजनञ्चेव संयोजनसम्पयुत्तञ्च, अविज्जासंयोजनं कामरागसंयोजनेन संयोजनञ्चेव संयोजनसम्पयुत्तञ्च, पटिघसंयोजनं अविज्जासंयोजनेन संयोजनञ्चेव संयोजनसम्पयुत्तञ्च, अविज्जासंयोजनं पटिघसंयोजनेन संयोजनञ्चेव संयोजनसम्पयुत्तञ्च, मानसंयोजनं अविज्जासंयोजनेन संयोजनञ्चेव संयोजनसम्पयुत्तञ्च, अविज्जासंयोजनं मानसंयोजनेन संयोजनञ्चेव संयोजनसम्पयुत्तञ्च, दिट्ठिसंयोजनं अविज्जासंयोजनेन संयोजनञ्चेव संयोजनसम्पयुत्तञ्च, अविज्जासंयोजनं दिट्ठिसंयोजनेन संयोजनञ्चेव संयोजनसम्पयुत्तञ्च, विचिकिच्छासंयोजनं अविज्जासंयोजनेन संयोजनञ्चेव संयोजनसम्पयुत्तञ्च, अविज्जासंयोजनं विचिकिच्छासंयोजनेन संयोजनञ्चेव संयोजनसम्पयुत्तञ्च, सीलब्बतपरामाससंयोजनं अविज्जासंयोजनेन संयोजनञ्चेव संयोजनसम्पयुत्तञ्च, अविज्जासंयोजनं सीलब्बतपरामाससंयोजनेन संयोजनञ्चेव संयोजनसम्पयुत्तञ्च, भवरागसंयोजनं अविज्जासंयोजनेन संयोजनञ्चेव संयोजनसम्पयुत्तञ्च, अविज्जासंयोजनं भवरागसंयोजनेन संयोजनञ्चेव संयोजनसम्पयुत्तञ्च, इस्सासंयोजनं अविज्जासंयोजनेन संयोजनञ्चेव संयोजनसम्पयुत्तञ्च, अविज्जासंयोजनं इस्सासंयोजनेन संयोजनञ्चेव संयोजनसम्पयुत्तञ्च, मच्छरियसंयोजनं अविज्जासंयोजनेन संयोजनञ्चेव संयोजनसम्पयुत्तञ्च, अविज्जासंयोजनं मच्छरियसंयोजनेन संयोजनञ्चेव संयोजनसम्पयुत्तञ्च – इमे धम्मा संयोजना चेव संयोजनसम्पयुत्ता च।
११३७. कतमे धम्मा संयोजनसम्पयुत्ता चेव नो च संयोजना? तेहि धम्मेहि ये धम्मा सम्पयुत्ता, ते धम्मे ठपेत्वा वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा संयोजनसम्पयुत्ता चेव नो च संयोजना।
११३८. कतमे धम्मा संयोजनविप्पयुत्ता संयोजनिया? तेहि धम्मेहि ये धम्मा विप्पयुत्ता सासवा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा; रूपक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा संयोजनविप्पयुत्ता संयोजनिया।
११३९. कतमे धम्मा संयोजनविप्पयुत्ता असंयोजनिया? अपरियापन्ना मग्गा च, मग्गफलानि च, असङ्खता च धातु – इमे धम्मा संयोजनविप्पयुत्ता असंयोजनिया।
गन्थगोच्छकम्
११४०. कतमे धम्मा गन्था? चत्तारो गन्था – अभिज्झा कायगन्थो, ब्यापादो कायगन्थो, सीलब्बतपरामासो कायगन्थो, इदं सच्चाभिनिवेसो कायगन्थो।
११४१. तत्थ कतमो अभिज्झा कायगन्थो? यो रागो सारागो अनुनयो अनुरोधो नन्दी नन्दीरागो चित्तस्स सारागो इच्छा मुच्छा अज्झोसानं गेधो पलिगेधो सङ्गो पङ्को एजा माया जनिका सञ्जननी सिब्बिनी जालिनी सरिता विसत्तिका सुत्तं विसटा आयूहिनी दुतिया पणिधि भवनेत्ति वनं वनथो सन्थवो सिनेहो अपेक्खा पटिबन्धु आसा आसिसना आसिसितत्तं रूपासा सद्दासा गन्धासा रसासा फोट्ठब्बासा लाभासा धनासा पुत्तासा जीवितासा जप्पा पजप्पा अभिजप्पा जप्पा जप्पना जप्पितत्तं लोलुप्पं लोलुप्पायना लोलुप्पायितत्तं पुच्छञ्जिकता साधुकम्यता अधम्मरागो विसमलोभो निकन्ति निकामना पत्थना पिहना सम्पत्थना कामतण्हा भवतण्हा विभवतण्हा रूपतण्हा अरूपतण्हा निरोधतण्हा रूपतण्हा सद्दतण्हा गन्धतण्हा रसतण्हा फोट्ठब्बतण्हा धम्मतण्हा ओघो योगो गन्थो उपादानं आवरणं नीवरणं छादनं बन्धनं उपक्किलेसो अनुसयो परियुट्ठानं लता वेविच्छं दुक्खमूलं दुक्खनिदानं दुक्खप्पभवो मारपासो मारबळिसं मारविसयो तण्हानदी तण्हाजालं तण्हागद्दुलं तण्हासमुद्दो अभिज्झा लोभो अकुसलमूलं – अयं वुच्चति अभिज्झा कायगन्थो।
११४२. तत्थ कतमो ब्यापादो कायगन्थो? अनत्थं मे अचरी ति आघातो जायति, अनत्थं मे चरतीति आघातो जायति, अनत्थं मे चरिस्सतीति आघातो जायति, पियस्स मे मनापस्स अनत्थं अचरि…पे॰… अनत्थं चरति…पे॰… अनत्थं चरिस्सतीति आघातो जायति, अप्पियस्स मे अमनापस्स अत्थं अचरि…पे॰… अत्थं चरति…पे॰… अत्थं चरिस्सतीति आघातो जायति, अट्ठाने वा पन आघातो जायति। यो एवरूपो चित्तस्स आघातो पटिघातो पटिघं पटिविरोधो कोपो पकोपो सम्पकोपो दोसो पदोसो सम्पदोसो चित्तस्स ब्यापत्ति मनोपदोसो कोधो कुज्झना कुज्झितत्तं दोसो दुस्सना दुस्सितत्तं ब्यापत्ति ब्यापज्जना ब्यापज्जितत्तं विरोधो पटिविरोधो चण्डिक्कं असुरोपो अनत्तमनता चित्तस्स – अयं वुच्चति ब्यापादो कायगन्थो।
११४३. तत्थ कतमो सीलब्बतपरामासो कायगन्थो? इतो बहिद्धा समणब्राह्मणानं सीलेन सुद्धि, वतेन सुद्धि, सीलब्बतेन सुद्धीतिः या एवरूपा दिट्ठि दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकायिकं दिट्ठिविप्फन्दितं दिट्ठिसंयोजनं गाहो पतिट्ठाहो अभिनिवेसो परामासो कुम्मग्गो मिच्छापथो मिच्छत्तं तित्थायतनं विपरियासग्गाहो – अयं वुच्चति सीलब्बतपरामासो कायगन्थो।
११४४. तत्थ कतमो इदंसच्चाभिनिवेसो कायगन्थो? सस्सतो लोको, इदमेव सच्चं मोघमञ्ञन्ति वा; असस्सतो लोको, इदमेव सच्चं मोघमञ्ञन्ति वा; अन्तवा लोको, इदमेव सच्चं मोघमञ्ञन्ति वा; अनन्तवा लोको, इदमेव सच्चं मोघमञ्ञन्ति वा; तं जीवं तं सरीरं, इदमेव सच्चं मोघमञ्ञन्ति वा; अञ्ञं जीवं अञ्ञं सरीरं, इदमेव सच्चं मोघमञ्ञन्ति वा; होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञन्ति वा; न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञन्ति वा; होति च न च होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञन्ति वा; नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञन्ति वाः या एवरूपा दिट्ठि दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकायिकं दिट्ठिविप्फन्दितं दिट्ठिसंयोजनं गाहो पतिट्ठाहो अभिनिवेसो परामासो कुम्मग्गो मिच्छापथो मिच्छत्तं तित्थायतनं विपरियासग्गाहो – अयं वुच्चति इदंसच्चाभिनिवेसो कायगन्थो। ठपेत्वा सीलब्बतपरामासं कायगन्थं सब्बापि मिच्छादिट्ठि इदंसच्चाभिनिवेसो कायगन्थो।
इमे धम्मा गन्था।
११४५. कतमे धम्मा नो गन्था? ते धम्मे ठपेत्वा अवसेसा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा, अपरियापन्ना; वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा नो गन्था।
११४६. कतमे धम्मा गन्थनिया? सासवा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा; रूपक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा गन्थनिया।
११४७. कतमे धम्मा अगन्थनिया? अपरियापन्ना मग्गा च, मग्गफलानि च, असङ्खता च धातु – इमे धम्मा अगन्थनिया।
११४८. कतमे धम्मा गन्थसम्पयुत्ता? तेहि धम्मेहि ये धम्मा सम्पयुत्ता वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा गन्थसम्पयुत्ता।
११४९. कतमे धम्मा गन्थविप्पयुत्ता? तेहि धम्मेहि ये धम्मा विप्पयुत्ता वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो, सब्बञ्च रूपं असङ्खता च धातु – इमे धम्मा गन्थविप्पयुत्ता।
११५०. कतमे धम्मा गन्था चेव गन्थनिया च? तेव गन्था गन्था चेव गन्थनिया च।
११५१. कतमे धम्मा गन्थनिया चेव नो च गन्था? तेहि धम्मेहि ये धम्मा गन्थनिया, ते धम्मे ठपेत्वा अवसेसा सासवा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा; रूपक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा गन्थनिया चेव नो च गन्था।
११५२. कतमे धम्मा गन्था चेव गन्थसम्पयुत्ता च? सीलब्बतपरामासो कायगन्थो अभिज्झाकायगन्थेन गन्थो चेव गन्थसम्पयुत्तो च, अभिज्झाकायगन्थो सीलब्बतपरामासेन कायगन्थेन गन्थो चेव गन्थसम्पयुत्तो च, इदंसच्चाभिनिवेसो कायगन्थो अभिज्झाकायगन्थेन गन्थो चेव गन्थसम्पयुत्तो च, अभिज्झाकायगन्थो इदंसच्चाभिनिवेसेन कायगन्थेन गन्थो चेव गन्थसम्पयुत्तो च – इमे धम्मा गन्था चेव गन्थसम्पयुत्ता च।
११५३. कतमे धम्मा गन्थसम्पयुत्ता चेव नो च गन्था? तेहि धम्मेहि ये धम्मा सम्पयुत्ता, ते धम्मे ठपेत्वा वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा गन्थसम्पयुत्ता चेव नो च गन्था।
११५४. कतमे धम्मा गन्थविप्पयुत्ता गन्थनिया? तेहि धम्मेहि ये धम्मा विप्पयुत्ता सासवा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा; रूपक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा गन्थविप्पयुत्ता गन्थनिया।
११५५. कतमे धम्मा गन्थविप्पयुत्ता अगन्थनिया? अपरियापन्ना मग्गा च, मग्गफलानि च, असङ्खता च धातु – इमे धम्मा गन्थविप्पयुत्ता अगन्थनिया।
ओघगोच्छकम्
११५६. कतमे धम्मा ओघा? चत्तारो ओघा…पे॰… इमे धम्मा ओघविप्पयुत्ता ओघनिया।
योगगोच्छकम्
११५७. कतमे धम्मा योगा? चत्तारो योगा…पे॰… इमे धम्मा योगविप्पयुत्ता योगनिया।
नीवरणगोच्छकम्
११५८. कतमे धम्मा नीवरणा? छ नीवरणा [नीवरणानि (स्या॰)] – कामच्छन्दनीवरणं, ब्यापादनीवरणं, थिनमिद्धनीवरणं, उद्धच्चकुक्कुच्चनीवरणं, विचिकिच्छानीवरणं, अविज्जानीवरणम्।
११५९. तत्थ कतमं कामच्छन्दनीवरणं? यो कामेसु कामच्छन्दो कामरागो कामनन्दी कामतण्हा कामसिनेहो कामपरिळाहो काममुच्छा कामज्झोसानं – इदं वुच्चति कामच्छन्दनीवरणम्।
११६०. तत्थ कतमं ब्यापादनीवरणं? अनत्थं मे अचरीति आघातो जायति, अनत्थं मे चरतीति आघातो जायति; अनत्थं मे चरिस्सतीति आघातो जायति; पियस्स मे मनापस्स अनत्थं अचरि…पे॰… अनत्थं चरति…पे॰… अनत्थं चरिस्सतीति आघातो जायति, अप्पियस्स मे अमनापस्स अत्थं अचरि…पे॰… अत्थं चरति…पे॰… अत्थं चरिस्सतीति आघातो जायति, अट्ठाने वा पन आघातो जायति। यो एवरूपो चित्तस्स आघातो पटिघातो पटिघं पटिविरोधो कोपो पकोपो सम्पकोपो दोसो पदोसो सम्पदोसो चित्तस्स ब्यापत्ति मनोपदोसो कोधो कुज्झना कुज्झितत्तं दोसो दुस्सना दुस्सितत्तं ब्यापत्ति ब्यापज्जना ब्यापज्जितत्तं विरोधो पटिविरोधो चण्डिक्कं असुरोपो अनत्तमनता चित्तस्स – इदं वुच्चति ब्यापादनीवरणम्।
११६१. तत्थ कतमं थिनमिद्धनीवरणं? अत्थि थिनं, अत्थि मिद्धम्।
११६२. तत्थ कतमं थिनं? या चित्तस्स अकल्लता अकम्मञ्ञता ओलीयना सल्लीयना लीनं लीयना लीयितत्तं थिनं थियना थियितत्तं चित्तस्स – इदं वुच्चति थिनम्।
११६३. तत्थ कतमं मिद्धं? या कायस्स अकल्लता अकम्मञ्ञता ओनाहो परियोनाहो अन्तोसमोरोधो मिद्धं सोप्पं पचलायिका सोप्पं सुपना सुपितत्तं – इदं वुच्चति मिद्धम्। इति इदञ्च थिनं, इदञ्च मिद्धं – इदं वुच्चति थिनमिद्धनीवरणम्।
११६४. तत्थ कतमं उद्धच्चकुक्कुच्चनीवरणं? अत्थि उद्धच्चं, अत्थि कुक्कुच्चम्।
११६५. तत्थ कतमं उद्धच्चं? यं चित्तस्स उद्धच्चं अवूपसमो चेतसो विक्खेपो भन्तत्तं चित्तस्स – इदं वुच्चति उद्धच्चम्।
११६६. तत्थ कतमं कुक्कुच्चं? अकप्पिये कप्पियसञ्ञिता, कप्पिये अकप्पियसञ्ञिता, अवज्जे वज्जसञ्ञिता, वज्जे अवज्जसञ्ञिता। यं एवरूपं कुक्कुच्चं कुक्कुच्चायना कुक्कुच्चायितत्तं चेतसो विप्पटिसारो मनोविलेखो – इदं वुच्चति कुक्कुच्चम्। इति इदञ्च उद्धच्चं, इदञ्च कुक्कुच्चं – इदं वुच्चति उद्धच्चकुक्कुच्चनीवरणम्।
११६७. तत्थ कतमं विचिकिच्छानीवरणं? सत्थरि कङ्खति विचिकिच्छति, धम्मे कङ्खति विचिकिच्छति, सङ्घे कङ्खति विचिकिच्छति, सिक्खाय कङ्खति विचिकिच्छति, पुब्बन्ते कङ्खति विचिकिच्छति, अपरन्ते कङ्खति विचिकिच्छति, पुब्बन्तापरन्ते कङ्खति विचिकिच्छति, इदप्पच्चयता पटिच्चसमुप्पन्नेसु धम्मेसु कङ्खति विचिकिच्छति। या एवरूपा कङ्खा कङ्खायना कङ्खायितत्तं विमति विचिकिच्छा द्वेळ्हकं द्वेधापथो संसयो अनेकंसग्गाहो आसप्पना परिसप्पना अपरियोगाहना थम्भितत्तं चित्तस्स मनोविलेखो – इदं वुच्चति विचिकिच्छानीवरणम्।
११६८. तत्थ कतमं अविज्जानीवरणं? दुक्खे अञ्ञाणं, दुक्खसमुदये अञ्ञाणं, दुक्खनिरोधे अञ्ञाणं, दुक्खनिरोधगामिनिया पटिपदाय अञ्ञाणं, पुब्बन्ते अञ्ञाणं, अपरन्ते अञ्ञाणं, पुब्बन्तापरन्ते अञ्ञाणं, इदप्पच्चयता पटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणंः यं एवरूपं अञ्ञाणं अदस्सनं अनभिसमयो अननुबोधो असम्बोधो अप्पटिवेधो असंगाहना अपरियोगाहना असमपेक्खना अपच्चवेक्खणा अपच्चक्खकम्मं दुम्मेज्झं बाल्यं असम्पजञ्ञं मोहो पमोहो सम्मोहो अविज्जा अविज्जोघो अविज्जायोगो अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जालङ्गी मोहो अकुसलमूलं – इदं वुच्चति अविज्जानीवरणम्।
इमे धम्मा नीवरणा।
११६९. कतमे धम्मा नो नीवरणा? ते धम्मे ठपेत्वा अवसेसा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा, अपरियापन्ना; वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा नो नीवरणा।
११७०. कतमे धम्मा नीवरणिया? सासवा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा; रूपक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा नीवरणिया।
११७१. कतमे धम्मा अनीवरणिया? अपरियापन्ना मग्गा च, मग्गफलानि च, असङ्खता च धातु – इमे धम्मा अनीवरणिया।
११७२. कतमे धम्मा नीवरणसम्पयुत्ता? तेहि धम्मेहि ये धम्मा सम्पयुत्ता वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा नीवरणसम्पयुत्ता।
११७३. कतमे धम्मा नीवरणविप्पयुत्ता? तेहि धम्मेहि ये धम्मा विप्पयुत्ता वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा नीवरणविप्पयुत्ता।
११७४. कतमे धम्मा नीवरणा चेव नीवरणिया च? तानेव नीवरणानि नीवरणा चेव नीवरणिया च।
११७५. कतमे धम्मा नीवरणिया चेव नो च नीवरणा? तेहि धम्मेहि ये धम्मा नीवरणिया, ते धम्मे ठपेत्वा अवसेसा सासवा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा; रूपक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा नीवरणिया चेव नो च नीवरणा।
११७६. कतमे धम्मा नीवरणा चेव नीवरणसम्पयुत्ता च? कामच्छन्दनीवरणं अविज्जानीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्च, अविज्जानीवरणं कामच्छन्दनीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्च, ब्यापादनीवरणं अविज्जानीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्च, अविज्जानीवरणं ब्यापादनीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्च, थिनमिद्धनीवरणं अविज्जानीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्च, अविज्जानीवरणं थिनमिद्धनीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्च, उद्धच्चनीवरणं अविज्जानीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्च, अविज्जानीवरणं उद्धच्चनीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्च, कुक्कुच्चनीवरणं अविज्जानीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्च, अविज्जानीवरणं कुक्कुच्चनीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्च, विचिकिच्छानीवरणं अविज्जानीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्च, अविज्जानीवरणं विचिकिच्छानीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्च, कामच्छन्दनीवरणं उद्धच्चनीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्च, उद्धच्चनीवरणं कामच्छन्दनीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्च, ब्यापादनीवरणं उद्धच्चनीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्च, उद्धच्चनीवरणं ब्यापादनीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्च, थिनमिद्धनीवरणं उद्धच्चनीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्च, उद्धच्चनीवरणं थिनमिद्धनीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्च, कुक्कुच्चनीवरणं उद्धच्चनीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्च, उद्धच्चनीवरणं कुक्कुच्चनीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्च, विचिकिच्छानीवरणं उद्धच्चनीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्च, उद्धच्चनीवरणं विचिकिच्छानीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्च, अविज्जानीवरणं उद्धच्चनीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्च, उद्धच्चनीवरणं अविज्जानीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्च – इमे धम्मा नीवरणा चेव नीवरणसम्पयुत्ता च।
११७७. कतमे धम्मा नीवरणसम्पयुत्ता चेव नो च नीवरणा? तेहि धम्मेहि ये धम्मा सम्पयुत्ता, ते धम्मे ठपेत्वा वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा नीवरणसम्पयुत्ता चेव नो च नीवरणा।
११७८. कतमे धम्मा नीवरणविप्पयुत्ता नीवरणिया? तेहि धम्मेहि ये धम्मा विप्पयुत्ता सासवा कुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा; रूपक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा नीवरणविप्पयुत्ता नीवरणिया।
११७९. कतमे धम्मा नीवरणविप्पयुत्ता अनीवरणिया? अपरियापन्ना मग्गा च, मग्गफलानि च, असङ्खता च धातु – इमे धम्मा नीवरणविप्पयुत्ता अनीवरणिया।
परामासगोच्छकम्
११८०. कतमे धम्मा परामासा? दिट्ठिपरामासो।
११८१. तत्थ कतमो दिट्ठिपरामासो? सस्सतो लोकोति वा, असस्सतो लोकोति वा, अन्तवा लोकोति वा, अनन्तवा लोकोति वा, तं जीवं तं सरीरन्ति वा, अञ्ञं जीवं अञ्ञं सरीरन्ति वा, होति तथागतो परं मरणाति वा, न होति तथागतो परं मरणाति वा, होति च न च होति तथागतो परं मरणाति वा, नेव होति न न होति तथागतो परं मरणाति वाः या एवरूपा दिट्ठि दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकायिकं दिट्ठिविप्फन्दितं दिट्ठिसंयोजनं गाहो पतिट्ठाहो अभिनिवेसो परामासो कुम्मग्गो मिच्छापथो मिच्छत्तं तित्थायतनं विपरियासग्गाहो – अयं वुच्चति दिट्ठिपरामासो। सब्बापि मिच्छादिट्ठि दिट्ठिपरामासो।
इमे धम्मा परामासा।
११८२. कतमे धम्मा नो परामासा? ते धम्मे ठपेत्वा अवसेसा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा, अपरियापन्ना; वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा नो परामासा।
११८३. कतमे धम्मा परामट्ठा? सासवा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा; रूपक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा परामट्ठा।
११८४. कतमे धम्मा अपरामट्ठा? अपरियापन्ना मग्गा च, मग्गफलानि च, असङ्खता च धातु – इमे धम्मा अपरामट्ठा।
११८५. कतमे धम्मा परामाससम्पयुत्ता? तेहि धम्मेहि ये धम्मा सम्पयुत्ता वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा परामाससम्पयुत्ता।
११८६. कतमे धम्मा परामासविप्पयुत्ता? तेहि धम्मेहि ये धम्मा विप्पयुत्ता वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा परामासविप्पयुत्ता।
११८७. कतमे धम्मा परामासा चेव परामट्ठा च? स्वेव परामासो परामासो चेव परामट्ठो च।
११८८. कतमे धम्मा परामट्ठा चेव नो च परामासा? तेहि धम्मेहि ये धम्मा परामट्ठा, ते धम्मे ठपेत्वा अवसेसा सासवा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा; रूपक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा परामट्ठा चेव नो च परामासा।
११८९. कतमे धम्मा परामासविप्पयुत्ता परामट्ठा? तेहि धम्मेहि ये धम्मा विप्पयुत्ता सासवा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा अरूपावचरा; रूपक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा परामासविप्पयुत्ता परामट्ठा।
११९०. कतमे धम्मा परामासविप्पयुत्ता अपरामट्ठा? अपरियापन्ना मग्गा च, मग्गफलानि च, असङ्खता च धातु – इमे धम्मा परामासविप्पयुत्ता अपरामट्ठा।
महन्तरदुकम्
११९१. कतमे धम्मा सारम्मणा? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो – इमे धम्मा सारम्मणा।
११९२. कतमे धम्मा अनारम्मणा? सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा अनारम्मणा।
११९३. कतमे धम्मा चित्ता? चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं, मनोधातु, मनोविञ्ञाणधातु – इमे धम्मा चित्ता।
११९४. कतमे धम्मा नो चित्ता? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा नो चित्ता।
११९५. कतमे धम्मा चेतसिका? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इमे धम्मा चेतसिका।
११९६. कतमे धम्मा अचेतसिका? चित्तञ्च, सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा अचेतसिका।
११९७. कतमे धम्मा चित्तसम्पयुत्ता? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इमे धम्मा चित्तसम्पयुत्ता।
११९८. कतमे धम्मा चित्तविप्पयुत्ता? सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा चित्तविप्पयुत्ता। चित्तं न वत्तब्बं – चित्तेन सम्पयुत्तन्तिपि, चित्तेन विप्पयुत्तन्तिपि।
११९९. कतमे धम्मा चित्तसंसट्ठा? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इमे धम्मा चित्तसंसट्ठा।
१२००. कतमे धम्मा चित्तविसंसट्ठा? सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा चित्तविसंसट्ठा। चित्तं न वत्तब्बं – चित्तेन संसट्ठन्तिपि, चित्तेन विसंसट्ठन्तिपि।
१२०१. कतमे धम्मा चित्तसमुट्ठाना? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो; कायविञ्ञत्ति वचीविञ्ञत्ति; यं वा पनञ्ञम्पि अत्थि रूपं चित्तजं चित्तहेतुकं चित्तसमुट्ठानं रूपायतनं सद्दायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं आकासधातु आपोधातु रूपस्स लहुता रूपस्स मुदुता रूपस्स कम्मञ्ञता रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इमे धम्मा चित्तसमुट्ठाना।
१२०२. कतमे धम्मा नो चित्तसमुट्ठाना? चित्तञ्च, अवसेसञ्च रूपं, असङ्खता च धातु – इमे धम्मा नो चित्तसमुट्ठाना।
१२०३. कतमे धम्मा चित्तसहभुनो? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, कायविञ्ञत्ति, वचीविञ्ञत्ति – इमे धम्मा चित्तसहभुनो।
१२०४. कतमे धम्मा नो चित्तसहभुनो? चित्तञ्च, अवसेसञ्च रूपं, असङ्खता च धातु – इमे धम्मा नो चित्तसहभुनो।
१२०५. कतमे धम्मा चित्तानुपरिवत्तिनो? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, कायविञ्ञत्ति, वचीविञ्ञत्ति – इमे धम्मा चित्तानुपरिवत्तिनो।
१२०६. कतमे धम्मा नो चित्तानुपरिवत्तिनो? चित्तञ्च, अवसेसञ्च रूपं, असङ्खता च धातु – इमे धम्मा नो चित्तानुपरिवत्तिनो।
१२०७. कतमे धम्मा चित्तसंसट्ठसमुट्ठाना? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इमे धम्मा चित्तसंसट्ठसमुट्ठाना।
१२०८. कतमे धम्मा नो चित्तसंसट्ठसमुट्ठाना? चित्तञ्च, सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा नो चित्तसंसट्ठसमुट्ठाना।
१२०९. कतमे धम्मा चित्तसंसट्ठसमुट्ठानसहभुनो? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इमे धम्मा चित्तसंसट्ठसमुट्ठानसहभुनो।
१२१०. कतमे धम्मा नो चित्तसंसट्ठसमुट्ठानसहभुनो? चित्तञ्च, सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा नो चित्तसंसट्ठसमुट्ठानसहभुनो।
१२११. कतमे धम्मा चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इमे धम्मा चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो।
१२१२. कतमे धम्मा नो चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो? चित्तञ्च, सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा नो चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो।
१२१३. कतमे धम्मा अज्झत्तिका? चक्खायतनं…पे॰… मनायतनं – इमे धम्मा अज्झत्तिका।
१२१४. कतमे धम्मा बाहिरा? रूपायतनं…पे॰… धम्मायतनं – इमे धम्मा बाहिरा।
१२१५. कतमे धम्मा उपादा? चक्खायतनं…पे॰… कबळीकारो आहारो – इमे धम्मा उपादा।
१२१६. कतमे धम्मा नो उपादा? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो, चत्तारो च महाभूता, असङ्खता च धातु – इमे धम्मा नो उपादा।
१२१७. कतमे धम्मा उपादिण्णा? सासवा कुसलाकुसलानं धम्मानं विपाका कामावचरा, रूपावचरा, अरूपावचरा; वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; यञ्च रूपं कम्मस्स कतत्ता – इमे धम्मा उपादिण्णा ।
१२१८. कतमे धम्मा अनुपादिण्णा? सासवा कुसलाकुसला धम्मा कामावचरा, रूपावचरा, अरूपावचरा; वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; ये च धम्मा किरिया नेव कुसला नाकुसला न च कम्मविपाका, यञ्च रूपं न कम्मस्स कतत्ता, अपरियापन्ना मग्गा च, मग्गफलानि च, असङ्खता च धातु – इमे धम्मा अनुपादिण्णा।
उपादानगोच्छकम्
१२१९. कतमे धम्मा उपादाना? चत्तारि उपादानानि – कामुपादानं, दिट्ठुपादानं, सीलब्बतुपादानं, अत्तवादुपादानं [कामूपादानं दिट्ठूपादानं सीलब्बतूपादानं अत्तवादूपादानं (सी॰)]।
१२२०. तत्थ कतमं कामुपादानं? यो कामेसु कामच्छन्दो कामरागो कामनन्दी कामतण्हा कामसिनेहो कामपरिळाहो काममुच्छा कामज्झोसानं – इदं वुच्चति कामुपादानम्।
१२२१. तत्थ कतमं दिट्ठुपादानं? नत्थि दिन्नं, नत्थि यिट्ठं, नत्थि हुतं, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, नत्थि अयं लोको, नत्थि परो लोको, नत्थि माता, नत्थि पिता, नत्थि सत्ता ओपपातिका, नत्थि लोके समणब्राह्मणा सम्मग्गता [समग्गता (क॰)] सम्मापटिपन्ना, ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्तीति – या एवरूपा दिट्ठि दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकायिकं दिट्ठिविप्फन्दितं दिट्ठिसंयोजनं गाहो पतिट्ठाहो अभिनिवेसो परामासो कुम्मग्गो मिच्छापथो मिच्छत्तं तित्थायतनं विपरियासग्गाहो – इदं वुच्चति दिट्ठुपादानम्। ठपेत्वा सीलब्बतुपादानञ्च अत्तवादुपादानञ्च सब्बापि मिच्छादिट्ठि दिट्ठुपादानम्।
१२२२. तत्थ कतमं सीलब्बतुपादानं? इतो बहिद्धा समणब्राह्मणानं सीलेन सुद्धि, वतेन सुद्धि, सीलब्बतेन सुद्धीति – या एवरूपा दिट्ठि दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकायिकं दिट्ठिविप्फन्दितं दिट्ठिसंयोजनं गाहो पतिट्ठाहो अभिनिवेसो परामासो कुम्मग्गो मिच्छापथो मिच्छत्तं तित्थायतनं विपरियासग्गाहो – इदं वुच्चति सीलब्बतुपादानम्।
१२२३. तत्थ कतमं अत्तवादुपादानं? इध अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति, रूपवन्तं वा अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तानम्। वेदनं…पे॰… सञ्ञं…पे॰… सङ्खारे…पे॰… विञ्ञाणं अत्ततो समनुपस्सति, विञ्ञाणवन्तं वा अत्तानं, अत्तनि वा विञ्ञाणं विञ्ञाणस्मिं वा अत्तानम्। या एवरूपा दिट्ठि दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकायिकं दिट्ठिविप्फन्दितं दिट्ठिसंयोजनं गाहो पतिट्ठाहो अभिनिवेसो परामासो कुम्मग्गो मिच्छापथो मिच्छत्तं तित्थायतनं विपरियासग्गाहो – इदं वुच्चति अत्तवादुपादानम्।
इमे धम्मा उपादाना।
१२२४. कतमे धम्मा नो उपादाना? ते धम्मे ठपेत्वा अवसेसा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा, अपरियापन्ना; वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा नो उपादाना।
१२२५. कतमे धम्मा उपादानिया? सासवा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा; रूपक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा उपादानिया।
१२२६. कतमे धम्मा अनुपादानिया? अपरियापन्ना मग्गा च, मग्गफलानि च, असङ्खता च धातु – इमे धम्मा अनुपादानिया।
१२२७. कतमे धम्मा उपादानसम्पयुत्ता? तेहि धम्मेहि ये धम्मा सम्पयुत्ता वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा उपादानसम्पयुत्ता।
१२२८. कतमे धम्मा उपादानविप्पयुत्ता? तेहि धम्मेहि ये धम्मा विप्पयुत्ता वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा उपादानविप्पयुत्ता।
१२२९. कतमे धम्मा उपादाना चेव उपादानिया च? तानेव उपादानानि उपादाना चेव उपादानिया च।
१२३०. कतमे धम्मा उपादानिया चेव नो च उपादाना? तेहि धम्मेहि ये धम्मा उपादानिया , ते धम्मे ठपेत्वा अवसेसा सासवा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा; रूपक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा उपादानिया चेव नो च उपादाना।
१२३१. कतमे धम्मा उपादाना चेव उपादानसम्पयुत्ता च? दिट्ठुपादानं कामुपादानेन उपादानञ्चेव उपादानसम्पयुत्तञ्च, कामुपादानं दिट्ठुपादानेन उपादानञ्चेव उपादानसम्पयुत्तञ्च, सीलब्बतुपादानं कामुपादानेन उपादानञ्चेव उपादानसम्पयुत्तञ्च, कामुपादानं सीलब्बतुपादानेन उपादानञ्चेव उपादानसम्पयुत्तञ्च , अत्तवादुपादानं कामुपादानेन उपादानञ्चेव उपादानसम्पयुत्तञ्च, कामुपादानं अत्तवादुपादानेन उपादानञ्चेव उपादानसम्पयुत्तञ्च – इमे धम्मा उपादाना चेव उपादानसम्पयुत्ता च।
१२३२. कतमे धम्मा उपादानसम्पयुत्ता चेव नो च उपादाना? तेहि धम्मेहि ये धम्मा सम्पयुत्ता, ते धम्मे ठपेत्वा वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा उपादानसम्पयुत्ता चेव नो च उपादाना।
१२३३. कतमे धम्मा उपादानविप्पयुत्ता उपादानिया? तेहि धम्मेहि ये धम्मा विप्पयुत्ता सासवा कुसलाकुसलाब्याकता धम्मा कामावचरा , रूपावचरा, अरूपावचरा; रूपक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा उपादानविप्पयुत्ता उपादानिया।
१२३४. कतमे धम्मा उपादानविप्पयुत्ता अनुपादानिया? अपरियापन्ना मग्गा च, मग्गफलानि च, असङ्खता च धातु – इमे धम्मा उपादानविप्पयुत्ता अनुपादानिया।
निक्खेपकण्डे दुतियभाणवारो।
किलेसगोच्छकम्
१२३५. कतमे धम्मा किलेसा? दस किलेसवत्थूनि – लोभो, दोसो, मोहो, मानो, दिट्ठि, विचिकिच्छा, थिनं, उद्धच्चं, अहिरीकं, अनोत्तप्पम्।
१२३६. तत्थ कतमो लोभो? यो रागो सारागो अनुनयो अनुरोधो नन्दी नन्दीरागो चित्तस्स सारागो इच्छा मुच्छा अज्झोसानं गेधो पलिगेधो सङ्गो पङ्को एजा माया जनिका सञ्जननी सिब्बिनी जालिनी सरिता विसत्तिका सुत्तं विसटा आयूहिनी दुतिया पणिधि भवनेत्ति वनं वनथो सन्थवो सिनेहो अपेक्खा पटिबन्धु आसा आसिसना आसिसितत्तं रूपासा सद्दासा गन्धासा रसासा फोट्ठब्बासा लाभासा धनासा पुत्तासा जीवितासा जप्पा पजप्पा अभिजप्पा जप्पा जप्पना जप्पितत्तं लोलुप्पं लोलुप्पायना लोलुप्पायितत्तं पुच्छञ्जिकता साधुकम्यता अधम्मरागो विसमलोभो निकन्ति निकामना पत्थना पिहना सम्पत्थना कामतण्हा भवतण्हा विभवतण्हा रूपतण्हा अरूपतण्हा निरोधतण्हा रूपतण्हा सद्दतण्हा गन्धतण्हा रसतण्हा फोट्ठब्बतण्हा धम्मतण्हा ओघो योगो गन्थो उपादानं आवरणं नीवरणं छादनं बन्धनं उपक्किलेसो अनुसयो परियुट्ठानं लता वेविच्छं दुक्खमूलं दुक्खनिदानं दुक्खप्पभवो मारपासो मारबळिसं मारविसयो तण्हानदी तण्हाजालं तण्हागद्दुलं तण्हासमुद्दो अभिज्झा लोभो अकुसलमूलं – अयं वुच्चति लोभो।
१२३७. तत्थ कतमो दोसो? अनत्थं मे अचरीति आघातो जायति, अनत्थं मे चरतीति आघातो जायति, अनत्थं मे चरिस्सतीति आघातो जायति, पियस्स मे मनापस्स अनत्थं अचरि…पे॰… अनत्थं चरति…पे॰… अनत्थं चरिस्सतीति आघातो जायति, अप्पियस्स मे अमनापस्स अत्थं अचरि…पे॰… अत्थं चरति…पे॰… अत्थं चरिस्सतीति आघातो जायति, अट्ठाने वा पन आघातो जायति। यो एवरूपो चित्तस्स आघातो पटिघातो पटिघं पटिविरोधो कोपो पकोपो सम्पकोपो दोसो पदोसो सम्पदोसो चित्तस्स ब्यापत्ति मनोपदोसो कोधो कुज्झना कुज्झितत्तं दोसो दुस्सना दुस्सितत्तं ब्यापत्ति ब्यापज्जना ब्यापज्जितत्तं विरोधो पटिविरोधो चण्डिक्कं असुरोपो अनत्तमनता चित्तस्स – अयं वुच्चति दोसो।
१२३८. तत्थ कतमो मोहो? दुक्खे अञ्ञाणं, दुक्खसमुदये अञ्ञाणं, दुक्खनिरोधे अञ्ञाणं, दुक्खनिरोधगामिनिया पटिपदाय अञ्ञाणं, पुब्बन्ते अञ्ञाणं, अपरन्ते अञ्ञाणं, पुब्बन्तापरन्ते अञ्ञाणं, इदप्पच्चयता पटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणम्। यं एवरूपं अञ्ञाणं अदस्सनं अनभिसमयो अननुबोधो असम्बोधो अप्पटिवेधो असंगाहना अपरियोगाहना असमपेक्खना अपच्चवेक्खणा अपच्चक्खकम्मं दुम्मेज्झं बाल्यं असम्पजञ्ञं मोहो पमोहो सम्मोहो अविज्जा अविज्जोघो अविज्जायोगो अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति मोहो।
१२३९. तत्थ कतमो मानो? सेय्योहमस्मीति मानो, सदिसोहमस्मीति मानो, हीनोहमस्मीति मानो; यो एवरूपो मानो मञ्ञना मञ्ञितत्तं उन्नति उन्नमो धजो सम्पग्गाहो केतुकम्यता चित्तस्स – अयं वुच्चति मानो।
१२४०. तत्थ कतमा दिट्ठि? सस्सतो लोकोति वा, असस्सतो लोकोति वा, अन्तवा लोकोति वा, अनन्तवा लोकोति वा, तं जीवं तं सरीरन्ति वा, अञ्ञं जीवं अञ्ञं सरीरन्ति वा, होति तथागतो परं मरणाति वा, न होति तथागतो परं मरणाति वा, होति च न च होति तथागतो परं मरणाति वा, नेव होति न न होति तथागतो परं मरणाति वाः या एवरूपा दिट्ठि दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकायिकं दिट्ठिविप्फन्दितं दिट्ठिसंयोजनं गाहो पतिट्ठाहो अभिनिवेसो परामासो कुम्मग्गो मिच्छापथो मिच्छत्तं तित्थायतनं विपरियासग्गाहो – अयं वुच्चति दिट्ठि। सब्बापि मिच्छादिट्ठि दिट्ठि।
१२४१. तत्थ कतमा विचिकिच्छा? सत्थरि कङ्खति विचिकिच्छति, धम्मे कङ्खति विचिकिच्छति, सङ्घे कङ्खति विचिकिच्छति सिक्खाय कङ्खति विचिकिच्छति, पुब्बन्ते कङ्खति विचिकिच्छति, अपरन्ते कङ्खति विचिकिच्छति, पुब्बन्तापरन्ते कङ्खति विचिकिच्छति, इदप्पच्चयता पटिच्चसमुप्पन्नेसु धम्मेसु कङ्खति विचिकिच्छतिः या एवरूपा कङ्खा कङ्खायना कङ्खायितत्तं विमति विचिकिच्छा द्वेळ्हकं द्वेधापथो संसयो, अनेकंसग्गाहो आसप्पना परिसप्पना अपरियोगाहना थम्भितत्तं चित्तस्स मनोविलेखो – अयं वुच्चति विचिकिच्छा।
१२४२. तत्थ कतमं थिनं? या चित्तस्स अकल्लता अकम्मञ्ञता ओलीयना सल्लीयना लीनं लीयना लीयितत्तं थिनं थियना थियितत्तं चित्तस्स – इदं वुच्चति थिनम्।
१२४३. तत्थ कतमं उद्धच्चं? यं चित्तस्स उद्धच्चं अवूपसमो चेतसो विक्खेपो भन्तत्तं चित्तस्स – इदं वुच्चति उद्धच्चम्।
१२४४. तत्थ कतमं अहिरिकं? यं न हिरीयति हिरियितब्बेन, न हिरीयति पापकानं अकुसलानं धम्मानं समापत्तिया – इदं वुच्चति अहिरिकम्।
१२४५. तत्थ कतमं अनोत्तप्पं? यं न ओत्तप्पति ओत्तप्पितब्बेन, न ओत्तप्पति पापकानं अकुसलानं धम्मानं समापत्तिया – इदं वुच्चति अनोत्तप्पम्।
इमे धम्मा किलेसा।
१२४६. कतमे धम्मा नो किलेसा? ते धम्मे ठपेत्वा अवसेसा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा, अपरियापन्ना; वेदनाक्खन्धो …पे॰… विञ्ञाणक्खन्धो; सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा नो किलेसा।
१२४७. कतमे धम्मा संकिलेसिका? सासवा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा; रूपक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा संकिलेसिका।
१२४८. कतमे धम्मा असंकिलेसिका? अपरियापन्ना मग्गा च, मग्गफलानि च, असङ्खता च धातु – इमे धम्मा असंकिलेसिका।
१२४९. कतमे धम्मा संकिलिट्ठा? तीणि अकुसलमूलानि – लोभो, दोसो, मोहो; तदेकट्ठा च किलेसा, तंसम्पयुत्तो वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो, तंसमुट्ठानं कायकम्मं, वचीकम्मं, मनोकम्मं – इमे धम्मा संकिलिट्ठा।
१२५०. कतमे धम्मा असंकिलिट्ठा? कुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा, अपरियापन्ना; वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा असंकिलिट्ठा।
१२५१. कतमे धम्मा किलेससम्पयुत्ता? तेहि धम्मेहि ये धम्मा सम्पयुत्ता वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा किलेससम्पयुत्ता।
१२५२. कतमे धम्मा किलेसविप्पयुत्ता? तेहि धम्मेहि ये धम्मा विप्पयुत्ता वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो ; सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा किलेसविप्पयुत्ता।
१२५३. कतमे धम्मा किलेसा चेव संकिलेसिका च? तेव किलेसा किलेसा चेव संकिलेसिका च।
१२५४. कतमे धम्मा संकिलेसिका चेव नो च किलेसा? तेहि धम्मेहि ये धम्मा संकिलेसिका, ते धम्मे ठपेत्वा अवसेसा सासवा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा; रूपक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा संकिलेसिका चेव नो च किलेसा।
१२५५. कतमे धम्मा किलेसा चेव संकिलिट्ठा च? तेव किलेसा किलेसा चेव संकिलिट्ठा च।
१२५६. कतमे धम्मा संकिलिट्ठा चेव नो च किलेसा? तेहि धम्मेहि ये धम्मा संकिलिट्ठा, ते धम्मे ठपेत्वा वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा संकिलिट्ठा चेव नो च किलेसा।
१२५७. कतमे धम्मा किलेसा चेव किलेससम्पयुत्ता च? लोभो मोहेन किलेसो चेव किलेससम्पयुत्तो च, मोहो लोभेन किलेसो चेव किलेससम्पयुत्तो च, दोसो मोहेन किलेसो चेव किलेससम्पयुत्तो च, मोहो दोसेन किलेसो चेव किलेससम्पयुत्तो च, मानो मोहेन किलेसो चेव किलेससम्पयुत्तो च, मोहो मानेन किलेसो चेव किलेससम्पयुत्तो च, दिट्ठि मोहेन किलेसो चेव किलेससम्पयुत्ता च, मोहो दिट्ठिया किलेसो चेव किलेससम्पयुत्तो च , विचिकिच्छा मोहेन किलेसो चेव किलेससम्पयुत्ता च, मोहो विचिकिच्छाय किलेसो चेव किलेससम्पयुत्तो च, थिनं मोहेन किलेसो चेव किलेससम्पयुत्तञ्च, मोहो थिनेन किलेसो चेव किलेससम्पयुत्तो च, उद्धच्चं मोहेन किलेसो चेव किलेससम्पयुत्तञ्च, मोहो उद्धच्चेन किलेसो चेव किलेससम्पयुत्तो च, अहिरिकं मोहेन किलेसो चेव किलेससम्पयुत्तञ्च, मोहो अहिरिकेन किलेसो चेव किलेससम्पयुत्तो च, अनोत्तप्पं मोहेन किलेसो चेव किलेससम्पयुत्तञ्च, मोहो अनोत्तप्पेन किलेसो चेव किलेससम्पयुत्तो च, लोभो उद्धच्चेन किलेसो चेव किलेससम्पयुत्तो च, उद्धच्चं लोभेन किलेसो चेव किलेससम्पयुत्तञ्च, दोसो उद्धच्चेन किलेसो चेव किलेससम्पयुत्तो च, उद्धच्चं दोसेन किलेसो चेव किलेससम्पयुत्तञ्च, मोहो उद्धच्चेन किलेसो चेव किलेससम्पयुत्तो च, उद्धच्चं मोहेन किलेसो चेव किलेससम्पयुत्तञ्च, मानो उद्धच्चेन किलेसो चेव किलेससम्पयुत्तो च, उद्धच्चं मानेन किलेसो चेव किलेससम्पयुत्तञ्च, दिट्ठि उद्धच्चेन किलेसो चेव किलेससम्पयुत्ता च, उद्धच्चं दिट्ठिया किलेसो चेव किलेससम्पयुत्तञ्च, विचिकिच्छा उद्धच्चेन किलेसो चेव किलेससम्पयुत्ता च, उद्धच्चं विचिकिच्छाय किलेसो चेव किलेससम्पयुत्तञ्च, थिनं उद्धच्चेन किलेसो चेव किलेससम्पयुत्तञ्च, उद्धच्चं थिनेन किलेसो चेव किलेससम्पयुत्तञ्च, अहिरिकं उद्धच्चेन किलेसो चेव किलेससम्पयुत्तञ्च, उद्धच्चं अहिरिकेन किलेसो चेव किलेससम्पयुत्तञ्च, अनोत्तप्पं उद्धच्चेन किलेसो चेव किलेससम्पयुत्तञ्च, उद्धच्चं अनोत्तप्पेन किलेसो चेव किलेससम्पयुत्तञ्च, लोभो अहिरिकेन किलेसो चेव किलेससम्पयुत्तो च, अहिरिकं लोभेन किलेसो चेव किलेससम्पयुत्तञ्च, दोसो अहिरिकेन किलेसो चेव किलेससम्पयुत्तो च, अहिरिकं दोसेन किलेसो चेव किलेससम्पयुत्तञ्च, मोहो अहिरिकेन किलेसो चेव किलेससम्पयुत्तो च, अहिरिकं मोहेन किलेसो चेव किलेससम्पयुत्तञ्च, मानो अहिरिकेन किलेसो चेव किलेससम्पयुत्तो च , अहिरिकं मानेन किलेसो चेव किलेससम्पयुत्तञ्च, दिट्ठि अहिरिकेन किलेसो चेव किलेससम्पयुत्ता च, अहिरिकं दिट्ठिया किलेसो चेव किलेससम्पयुत्तञ्च, विचिकिच्छा अहिरिकेन किलेसो चेव किलेससम्पयुत्ता च, अहिरिकं विचिकिच्छाय किलेसो चेव किलेससम्पयुत्तञ्च, थिनं अहिरिकेन किलेसो चेव किलेससम्पयुत्तञ्च, अहिरिकं थिनेन किलेसो चेव किलेससम्पयुत्तञ्च, उद्धच्चं अहिरिकेन किलेसो चेव किलेससम्पयुत्तञ्च, अहिरिकं उद्धच्चेन किलेसो चेव किलेससम्पयुत्तञ्च, अनोत्तप्पं अहिरिकेन किलेसो चेव किलेससम्पयुत्तञ्च, अहिरिकं अनोत्तप्पेन किलेसो चेव किलेससम्पयुत्तञ्च, लोभो अनोत्तप्पेन किलेसो चेव किलेससम्पयुत्तो च, अनोत्तप्पं लोभेन किलेसो चेव किलेससम्पयुत्तञ्च , दोसो अनोत्तप्पेन किलेसो चेव किलेससम्पयुत्तो च, अनोत्तप्पं दोसेन किलेसो चेव किलेससम्पयुत्तञ्च, मोहो अनोत्तप्पेन किलेसो चेव किलेससम्पयुत्तो च, अनोत्तप्पं मोहेन किलेसो चेव किलेससम्पयुत्तञ्च, मानो अनोत्तप्पेन किलेसो चेव किलेससम्पयुत्तो च, अनोत्तप्पं मानेन किलेसो चेव किलेससम्पयुत्तञ्च, दिट्ठि अनोत्तप्पेन किलेसो चेव किलेससम्पयुत्ता च, अनोत्तप्पं दिट्ठिया किलेसो चेव किलेससम्पयुत्तञ्च, विचिकिच्छा अनोत्तप्पेन किलेसो चेव किलेससम्पयुत्ता च, अनोत्तप्पं विचिकिच्छाय किलेसो चेव किलेससम्पयुत्तञ्च, थिनं अनोत्तप्पेन किलेसो चेव किलेससम्पयुत्तञ्च, अनोत्तप्पं थिनेन किलेसो चेव किलेससम्पयुत्तञ्च, उद्धच्चं अनोत्तप्पेन किलेसो चेव किलेससम्पयुत्तञ्च, अनोत्तप्पं उद्धच्चेन किलेसो चेव किलेससम्पयुत्तञ्च, अहिरिकं अनोत्तप्पेन किलेसो चेव किलेससम्पयुत्तञ्च, अनोत्तप्पं अहिरिकेन किलेसो चेव किलेससम्पयुत्तञ्च – इमे धम्मा किलेसा चेव किलेससम्पयुत्ता च।
१२५८. कतमे धम्मा किलेससम्पयुत्ता चेव नो च किलेसा? तेहि धम्मेहि ये धम्मा सम्पयुत्ता ते धम्मे ठपेत्वा वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा किलेससम्पयुत्ता चेव नो च किलेसा।
१२५९. कतमे धम्मा किलेसविप्पयुत्ता संकिलेसिका? तेहि धम्मेहि ये धम्मा विप्पयुत्ता सासवा कुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा; रूपक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा किलेसविप्पयुत्ता संकिलेसिका।
१२६०. कतमे धम्मा किलेसविप्पयुत्ता असंकिलेसिका ? अपरियापन्ना मग्गा च, मग्गफलानि च, असङ्खता च धातु – इमे धम्मा किलेसविप्पयुत्ता असंकिलेसिका।
पिट्ठिदुकम्
१२६१. कतमे धम्मा दस्सनेन पहातब्बा? तीणि संयोजनानि – सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो।
१२६२. तत्थ कतमा सक्कायदिट्ठि? इध अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति, रूपवन्तं वा अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तानम्। वेदनं…पे॰… सञ्ञं…पे॰… सङ्खारे…पे॰… विञ्ञाणं अत्ततो समनुपस्सति, विञ्ञाणवन्तं वा अत्तानं, अत्तनि वा विञ्ञाणं, विञ्ञाणस्मिं वा अत्तानम्। या एवरूपा दिट्ठि दिट्ठिगतं…पे॰… विपरियासग्गाहो – अयं वुच्चति सक्कायदिट्ठि।
१२६३. तत्थ कतमा विचिकिच्छा? सत्थरि कङ्खति विचिकिच्छति…पे॰… थम्भितत्तं चित्तस्स मनोविलेखो – अयं वुच्चति विचिकिच्छा।
१२६४. तत्थ कतमो सीलब्बतपरामासो? इतो बहिद्धा समणब्राह्मणानं सीलेन सुद्धि वतेन सुद्धि सीलब्बतेन सुद्धीति – या एवरूपा दिट्ठि दिट्ठिगतं…पे॰… विपरियासग्गाहो – अयं वुच्चति सीलब्बतपरामासो। इमानि तीणि संयोजनानि, तदेकट्ठा च किलेसा, तंसम्पयुत्तो वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो, तंसमुट्ठानं कायकम्मं वचीकम्मं मनोकम्मं – इमे धम्मा दस्सनेन पहातब्बा।
१२६५. कतमे धम्मा न दस्सनेन पहातब्बा? ते धम्मे ठपेत्वा अवसेसा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा, अपरियापन्ना; वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो, सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा न दस्सनेन पहातब्बा।
१२६६. कतमे धम्मा भावनाय पहातब्बा? अवसेसो लोभो दोसो मोहो, तदेकट्ठा च किलेसा, तंसम्पयुत्तो वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो, तंसमुट्ठानं कायकम्मं, वचीकम्मं मनोकम्मं – इमे धम्मा भावनाय पहातब्बा।
१२६७. कतमे धम्मा न भावनाय पहातब्बा? ते धम्मे ठपेत्वा अवसेसा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा, अपरियापन्ना; वेदनाक्खन्धो …पे॰… विञ्ञाणक्खन्धो; सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा न भावनाय पहातब्बा।
१२६८. कतमे धम्मा दस्सनेन पहातब्बहेतुका? तीणि संयोजनानि – सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो।
१२६९. तत्थ कतमा सक्कायदिट्ठि? इध अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति, रूपवन्तं वा अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तानम्। वेदनं…पे॰… सञ्ञं…पे॰… सङ्खारे…पे॰… विञ्ञाणं अत्ततो समनुपस्सति, विञ्ञाणवन्तं वा अत्तानं, अत्तनि वा विञ्ञाणं, विञ्ञाणस्मिं वा अत्तानम्। या एवरूपा दिट्ठि दिट्ठिगतं…पे॰… विपरियासग्गाहो – अयं वुच्चति सक्कायदिट्ठि।
१२७०. तत्थ कतमा विचिकिच्छा? सत्थरि कङ्खति विचिकिच्छति…पे॰… थम्भितत्तं चित्तस्स मनोविलेखो – अयं वुच्चति विचिकिच्छा।
१२७१. तत्थ कतमो सीलब्बतपरामासो? इतो बहिद्धा समणब्राह्मणानं सीलेन सुद्धि वतेन सुद्धि सीलब्बतेन सुद्धीति – या एवरूपा दिट्ठि दिट्ठिगतं…पे॰… विपरियासग्गाहो – अयं वुच्चति सीलब्बतपरामासो। इमानि तीणि संयोजनानि, तदेकट्ठा च किलेसा, तंसम्पयुत्तो वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो, तंसमुट्ठानं कायकम्मं, वचीकम्मं, मनोकम्मं – इमे धम्मा दस्सनेन पहातब्बहेतुका। तीणि संयोजनानि – सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो – इमे धम्मा दस्सनेन पहातब्बा। तदेकट्ठो लोभो दोसो मोहो – इमे धम्मा दस्सनेन पहातब्बहेतू। तदेकट्ठा च किलेसा, तंसम्पयुत्तो वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो, तंसमुट्ठानं कायकम्मं, वचीकम्मं, मनोकम्मं – इमे धम्मा दस्सनेन पहातब्बहेतुका।
१२७२. कतमे धम्मा न दस्सनेन पहातब्बहेतुका? ते धम्मे ठपेत्वा अवसेसा कुसलाकुसलाब्याकता धम्मा कामावचरा , रूपावचरा, अरूपावचरा, अपरियापन्ना; वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा न दस्सनेन पहातब्बहेतुका।
१२७३. कतमे धम्मा भावनाय पहातब्बहेतुका? अवसेसो लोभो दोसो मोहो – इमे धम्मा भावनाय पहातब्बहेतू। तदेकट्ठा च किलेसा, तंसम्पयुत्तो वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो, तंसमुट्ठानं कायकम्मं, वचीकम्मं, मनोकम्मं – इमे धम्मा भावनाय पहातब्बहेतुका।
१२७४. कतमे धम्मा न भावनाय पहातब्बहेतुका? ते धम्मे ठपेत्वा अवसेसा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा, अपरियापन्ना; वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा न भावनाय पहातब्बहेतुका।
१२७५. कतमे धम्मा सवितक्का? सवितक्कभूमियं कामावचरे रूपावचरे अपरियापन्ने, वितक्कं ठपेत्वा, तंसम्पयुत्तो वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा सवितक्का।
१२७६. कतमे धम्मा अवितक्का? अवितक्कभूमियं कामावचरे रूपावचरे अरूपावचरे अपरियापन्ने; वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; वितक्को च, सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा अवितक्का।
१२७७. कतमे धम्मा सविचारा? सविचारभूमियं कामावचरे रूपावचरे अपरियापन्ने, विचारं ठपेत्वा, तंसम्पयुत्तो वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो – इमे धम्मा सविचारा।
१२७८. कतमे धम्मा अविचारा? अविचारभूमियं कामावचरे रूपावचरे अरूपावचरे अपरियापन्ने; वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; विचारो च, सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा अविचारा।
१२७९. कतमे धम्मा सप्पीतिका? सप्पीतिकभूमियं कामावचरे रूपावचरे अपरियापन्ने , पीतिं ठपेत्वा, तंसम्पयुत्तो वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा सप्पीतिका।
१२८०. कतमे धम्मा अप्पीतिका? अप्पीतिकभूमियं कामावचरे रूपावचरे अरूपावचरे अपरियापन्ने; वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; पीति च, सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा अप्पीतिका।
१२८१. कतमे धम्मा पीतिसहगता? पीतिभूमियं कामावचरे रूपावचरे अपरियापन्ने, पीतिं ठपेत्वा, तंसम्पयुत्तो वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा पीतिसहगता।
१२८२. कतमे धम्मा न पीतिसहगता? न पीतिभूमियं कामावचरे रूपावचरे अरूपावचरे अपरियापन्ने; वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; पीति च, सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा न पीतिसहगता।
१२८३. कतमे धम्मा सुखसहगता? सुखभूमियं कामावचरे रूपावचरे अपरियापन्ने, सुखं ठपेत्वा, तंसम्पयुत्तो सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो – इमे धम्मा सुखसहगता।
१२८४. कतमे धम्मा न सुखसहगता? न सुखभूमियं कामावचरे रूपावचरे अरूपावचरे अपरियापन्ने; वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो; सुखञ्च, सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा न सुखसहगता।
१२८५. कतमे धम्मा उपेक्खासहगता? उपेक्खाभूमियं कामावचरे रूपावचरे अरूपावचरे अपरियापन्ने, उपेक्खं ठपेत्वा, तंसम्पयुत्तो सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो – इमे धम्मा उपेक्खासहगता।
१२८६. कतमे धम्मा न उपेक्खासहगता? न उपेक्खाभूमियं कामावचरे रूपावचरे अपरियापन्ने, वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो, उपेक्खा च, सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा न उपेक्खासहगता।
१२८७. कतमे धम्मा कामावचरा? हेट्ठतो अविचिनिरयं परियन्तं करित्वा, उपरितो परनिम्मितवसवत्ती देवे [परनिम्मितवसवत्तिदेवे (सी॰ क॰)] अन्तो करित्वा, यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना खन्धधातु आयतना, रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणं – इमे धम्मा कामावचरा।
१२८८. कतमे धम्मा न कामावचरा? रूपावचरा, अरूपावचरा, अपरियापन्ना – इमे धम्मा न कामावचरा।
१२८९. कतमे धम्मा रूपावचरा? हेट्ठतो ब्रह्मलोकं परियन्तं करित्वा, उपरितो अकनिट्ठे देवे [अकनिट्ठदेवे (सी॰ क॰)] अन्तो करित्वा, यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना समापन्नस्स वा उपपन्नस्स वा दिट्ठधम्मसुखविहारिस्स [दिट्ठधम्मसुखविहारस्स (क॰)] वा चित्तचेतसिका धम्मा – इमे धम्मा रूपावचरा ।
१२९०. कतमे धम्मा न रूपावचरा? कामावचरा, अरूपावचरा, अपरियापन्ना – इमे धम्मा न रूपावचरा।
१२९१. कतमे धम्मा अरूपावचरा? हेट्ठतो आकासानञ्चायतनुपगे देवे परियन्तं करित्वा, उपरितो नेवसञ्ञानासञ्ञायतनुपगे देवे अन्तो करित्वा, यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना समापन्नस्स वा उपपन्नस्स वा दिट्ठधम्मसुखविहारिस्स वा चित्तचेतसिका धम्मा – इमे धम्मा अरूपावचरा।
१२९२. कतमे धम्मा न अरूपावचरा? कामावचरा, रूपावचरा, अपरियापन्ना – इमे धम्मा न अरूपावचरा।
१२९३. कतमे धम्मा परियापन्ना? सासवा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा, रूपक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा परियापन्ना।
१२९४. कतमे धम्मा अपरियापन्ना? मग्गा च, मग्गफलानि च, असङ्खता च धातु – इमे धम्मा अपरियापन्ना।
१२९५. कतमे धम्मा निय्यानिका? चत्तारो मग्गा अपरियापन्ना – इमे धम्मा निय्यानिका।
१२९६. कतमे धम्मा अनिय्यानिका? ते धम्मे ठपेत्वा अवसेसा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा, अपरियापन्ना; वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो, सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा अनिय्यानिका।
१२९७. कतमे धम्मा नियता? पञ्च कम्मानि आनन्तरिकानि, या च मिच्छादिट्ठि नियता, चत्तारो मग्गा अपरियापन्ना – इमे धम्मा नियता।
१२९८. कतमे धम्मा अनियता? ते धम्मे ठपेत्वा अवसेसा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा, अपरियापन्ना; वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो, सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा अनियता।
१२९९. कतमे धम्मा सउत्तरा? सासवा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा; रूपक्खन्धो…पे॰… विञ्ञाणक्खन्धो – इमे धम्मा सउत्तरा।
१३००. कतमे धम्मा अनुत्तरा? अपरियापन्ना मग्गा च, मग्गफलानि च, असङ्खता च धातु – इमे धम्मा अनुत्तरा।
१३०१. कतमे धम्मा सरणा? तीणि अकुसलमूलानि लोभो, दोसो, मोहो; तदेकट्ठा च किलेसा, तंसम्पयुत्तो वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो, तंसमुट्ठानं कायकम्मं, वचीकम्मं, मनोकम्मं – इमे धम्मा सरणा।
१३०२. कतमे धम्मा अरणा? कुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा, अपरियापन्ना; वेदनाक्खन्धो…पे॰… विञ्ञाणक्खन्धो, सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा अरणा।
अभिधम्मदुकम्।
सुत्तन्तिकदुकनिक्खेपम्
१३०३. कतमे धम्मा विज्जाभागिनो? विज्जाय सम्पयुत्तका धम्मा – इमे धम्मा विज्जाभागिनो।
१३०४. कतमे धम्मा अविज्जाभागिनो? अविज्जाय सम्पयुत्तका धम्मा – इमे धम्मा अविज्जाभागिनो।
१३०५. कतमे धम्मा विज्जूपमा? हेट्ठिमेसु तीसु अरियमग्गेसु पञ्ञा – इमे धम्मा विज्जूपमा।
१३०६. कतमे धम्मा वजिरूपमा? उपरिट्ठिमे अरहत्तमग्गे पञ्ञा – इमे धम्मा वजिरूपमा।
१३०७. कतमे धम्मा बाला? अहिरीकञ्च अनोत्तप्पञ्च – इमे धम्मा बाला। सब्बेपि अकुसला धम्मा बाला।
१३०८. कतमे धम्मा पण्डिता? हिरी च ओत्तप्पञ्च – इमे धम्मा पण्डिता। सब्बेपि कुसला धम्मा पण्डिता।
१३०९. कतमे धम्मा कण्हा? अहिरीकञ्च अनोत्तप्पञ्च – इमे धम्मा कण्हा। सब्बेपि अकुसला धम्मा कण्हा।
१३१०. कतमे धम्मा सुक्का? हिरी च ओत्तप्पञ्च – इमे धम्मा सुक्का? सब्बेपि कुसला धम्मा सुक्का।
१३११. कतमे धम्मा तपनीया? कायदुच्चरितं, वचीदुच्चरितं, मनोदुच्चरितं – इमे धम्मा तपनीया। सब्बेपि अकुसला धम्मा तपनीया।
१३१२. कतमे धम्मा अतपनीया? कायसुचरितं, वचीसुचरितं, मनोसुचरितं – इमे धम्मा अतपनीया। सब्बेपि कुसला धम्मा अतपनीया।
१३१३. कतमे धम्मा अधिवचना? या तेसं तेसं धम्मानं सङ्खा समञ्ञा पञ्ञत्ति वोहारो नामं नामकम्मं नामधेय्यं निरुत्ति ब्यञ्जनं अभिलापो – इमे धम्मा अधिवचना। सब्बेव धम्मा अधिवचनपथा।
१३१४. कतमे धम्मा निरुत्ति? या तेसं तेसं धम्मानं सङ्खा समञ्ञा पञ्ञत्ति वोहारो नामं नामकम्मं नामधेय्यं निरुत्ति ब्यञ्जनं अभिलापो – इमे धम्मा निरुत्ति। सब्बेव धम्मा निरुत्तिपथा।
१३१५. कतमे धम्मा पञ्ञत्ति? या तेसं तेसं धम्मानं सङ्खा समञ्ञा पञ्ञत्ति वोहारो नामं नामकम्मं नामधेय्यं निरुत्ति ब्यञ्जनं अभिलापो – इमे धम्मा पञ्ञत्ति। सब्बेव धम्मा पञ्ञत्तिपथा।
१३१६. तत्थ कतमं नामं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो, असङ्खता च धातु – इदं वुच्चति नामम्।
१३१७. तत्थ कतमं रूपं? चत्तारो च महाभूता, चतुन्नञ्च महाभूतानं उपादाय रूपं – इदं वुच्चति रूपम्।
१३१८. तत्थ कतमा अविज्जा? यं अञ्ञाणं अदस्सनं…पे॰… अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति अविज्जा।
१३१९. तत्थ कतमा भवतण्हा? यो भवेसु भवछन्दो…पे॰… भवज्झोसानं – अयं वुच्चति भवतण्हा।
१३२०. तत्थ कतमा भवदिट्ठि? भविस्सति अत्ता च लोको चाति, या एवरूपा दिट्ठि दिट्ठिगतं…पे॰… विपरियासग्गाहो – अयं वुच्चति भवदिट्ठि।
१३२१. तत्थ कतमा विभवदिट्ठि? न भविस्सति अत्ता च लोको चाति, या एवरूपा दिट्ठि दिट्ठिगतं…पे॰… विपरियासग्गाहो – अयं वुच्चति विभवदिट्ठि।
१३२२. तत्थ कतमा सस्सतदिट्ठि? सस्सतो अत्ता च लोको चाति, या एवरूपा दिट्ठि दिट्ठिगतं…पे॰… विपरियासग्गाहो – अयं वुच्चति सस्सतदिट्ठि।
१३२३. तत्थ कतमा उच्छेददिट्ठि? उच्छिज्जिस्सति अत्ता च लोको चाति, या एवरूपा दिट्ठि दिट्ठिगतं…पे॰… विपरियासग्गाहो – अयं वुच्चति उच्छेददिट्ठि।
१३२४. तत्थ कतमा अन्तवा दिट्ठि? अन्तवा अत्ता च लोको चाति, या एवरूपा दिट्ठि दिट्ठिगतं…पे॰… विपरियासग्गाहो – अयं वुच्चति अन्तवा दिट्ठि।
१३२५. तत्थ कतमा अनन्तवा दिट्ठि? अनन्तवा अत्ता च लोको चाति, या एवरूपा दिट्ठि दिट्ठिगतं…पे॰… विपरियासग्गाहो – अयं वुच्चति अनन्तवा दिट्ठि।
१३२६. तत्थ कतमा पुब्बन्तानुदिट्ठि? पुब्बन्तं आरब्भ या उप्पज्जति दिट्ठि दिट्ठिगतं…पे॰… विपरियासग्गाहो – अयं वुच्चति पुब्बन्तानुदिट्ठि।
१३२७. तत्थ कतमा अपरन्तानुदिट्ठि? अपरन्तं आरब्भ या उप्पज्जति दिट्ठि दिट्ठिगतं…पे॰… विपरियासग्गाहो – अयं वुच्चति अपरन्तानुदिट्ठि।
१३२८. तत्थ कतमं अहिरिकं? यं न हिरीयति हिरियितब्बेन, न हिरीयति पापकानं अकुसलानं धम्मानं समापत्तिया – इदं वुच्चति अहिरिकम्।
१३२९. तत्थ कतमं अनोत्तप्पं? यं न ओत्तप्पति ओत्तप्पितब्बेन, न ओत्तप्पति पापकानं अकुसलानं धम्मानं समापत्तिया – इदं वुच्चति अनोत्तप्पम्।
१३३०. तत्थ कतमा हिरी? यं हिरीयति हिरियितब्बेन, हिरीयति पापकानं अकुसलानं धम्मानं समापत्तिया – अयं वुच्चति हिरी।
१३३१. तत्थ कतमं ओत्तप्पं? यं ओत्तप्पति ओत्तप्पितब्बेन, ओत्तप्पति पापकानं अकुसलानं धम्मानं समापत्तिया – इदं वुच्चति ओत्तप्पम्।
१३३२. तत्थ कतमा दोवचस्सता? सहधम्मिके वुच्चमाने दोवचस्सायं दोवचस्सियं दोवचस्सता विप्पटिकूलग्गाहिता विपच्चनीकसातता अनादरियं अनादरता अगारवता अप्पटिस्सवता – अयं वुच्चति दोवचस्सता।
१३३३. तत्थ कतमा पापमित्तता? ये ते पुग्गला अस्सद्धा दुस्सीला अप्पस्सुता मच्छरिनो दुप्पञ्ञा, या तेसं सेवना निसेवना संसेवना भजना सम्भजना भत्ति सम्भत्ति तंसम्पवङ्कता – अयं वुच्चति पापमित्तता।
१३३४. तत्थ कतमा सोवचस्सता? सहधम्मिके वुच्चमाने सोवचस्सायं सोवचस्सियं सोवचस्सता अप्पटिकूलग्गाहिता अविपच्चनीकसातता सगारवता सादरियं सादरता सप्पटिस्सवता – अयं वुच्चति सोवचस्सता।
१३३५. तत्थ कतमा कल्याणमित्तता? ये ते पुग्गला सद्धा सीलवन्तो बहुस्सुता चागवन्तो पञ्ञवन्तो, या तेसं सेवना निसेवना संसेवना भजना सम्भजना भत्ति सम्भत्ति तंसम्पवङ्कता – अयं वुच्चति कल्याणमित्तता।
१३३६. तत्थ कतमा आपत्तिकुसलता? पञ्चपि आपत्तिक्खन्धा आपत्तियो, सत्तपि आपत्तिक्खन्धा आपत्तियो। या तासं आपत्तीनं आपत्तिकुसलता पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति आपत्तिकुसलता।
१३३७. तत्थ कतमा आपत्तिवुट्ठानकुसलता? या ताहि आपत्तीहि वुट्ठानकुसलता पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति आपत्तिवुट्ठानकुसलता।
१३३८. तत्थ कतमा समापत्तिकुसलता? अत्थि सवितक्कसविचारा समापत्ति, अत्थि अवितक्कविचारमत्ता समापत्ति, अत्थि अवितक्कअविचारा समापत्ति। या तासं समापत्तीनं समापत्तिकुसलता पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति समापत्तिकुसलता।
१३३९. तत्थ कतमा समापत्तिवुट्ठानकुसलता? या ताहि समापत्तीहि वुट्ठानकुसलता पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति समापत्तिवुट्ठानकुसलता।
१३४०. तत्थ कतमा धातुकुसलता? अट्ठारस धातुयो चक्खुधातु रूपधातु चक्खुविञ्ञाणधातु, सोतधातु सद्दधातु सोतविञ्ञाणधातु, घानधातु गन्धधातु घानविञ्ञाणधातु, जिव्हाधातु रसधातु जिव्हाविञ्ञाणधातु, कायधातु फोट्ठब्बधातु कायविञ्ञाणधातु, मनोधातु धम्मधातु मनोविञ्ञाणधातु। या तासं धातूनं धातुकुसलता पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति धातुकुसलता।
१३४१. तत्थ कतमा मनसिकारकुसलता? या तासं धातूनं मनसिकारकुसलता पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति मनसिकारकुसलता।
१३४२. तत्थ कतमा आयतनकुसलता? द्वादसायतनानि – चक्खायतनं, रूपायतनं, सोतायतनं, सद्दायतनं, घानायतनं, गन्धायतनं, जिव्हायतनं, रसायतनं, कायायतनं, फोट्ठब्बायतनं, मनायतनं, धम्मायतनम्। या तेसं आयतनानं आयतनकुसलता पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति आयतनकुसलता।
१३४३. तत्थ कतमा पटिच्चसमुप्पादकुसलता? अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया सळायतनं, सळायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति; एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होतीति। या तत्थ पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति पटिच्चसमुप्पादकुसलता।
१३४४. तत्थ कतमा ठानकुसलता? ये ये धम्मा येसं येसं धम्मानं हेतू पच्चया उप्पादाय [उपादाय (सी॰ क॰)] तं तं ठानन्ति, या तत्थ पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ठानकुसलता।
१३४५. तत्थ कतमा अट्ठानकुसलता? ये ये धम्मा येसं येसं धम्मानं न हेतू न पच्चया उप्पादाय तं तं अट्ठानन्ति, या तत्थ पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति अट्ठानकुसलता।
१३४६. तत्थ कतमो अज्जवो? या अज्जवता अजिम्हता अवङ्कता अकुटिलता – अयं वुच्चति अज्जवो।
१३४७. तत्थ कतमो मद्दवो? या मुदुता मद्दवता अकक्खळता अकथिनता नीचचित्तता – अयं वुच्चति मद्दवो।
१३४८. तत्थ कतमा खन्ति? या खन्ति खमनता अधिवासनता अचण्डिक्कं अनसुरोपो अत्तमनता चित्तस्स – अयं वुच्चति खन्ति।
१३४९. तत्थ कतमं सोरच्चं? यो कायिको अवीतिक्कमो, वाचसिको अवीतिक्कमो, कायिकवाचसिको अवीतिक्कमो – इदं वुच्चति सोरच्चम्। सब्बोपि सीलसंवरो सोरच्चम्।
१३५०. तत्थ कतमं साखल्यं? या सा वाचा अण्डका कक्कसा परकटुका पराभिसज्जनी कोधसामन्ता असमाधिसंवत्तनिका, तथारूपिं वाचं पहाय या सा वाचा नेळा कण्णसुखा पेमनीया हदयङ्गमा पोरी बहुजनकन्ता बहुजनमनापा तथारूपिं वाचं भासिता होति; या तत्थ सण्हवाचता सखिलवाचता अफरुसवाचता – इदं वुच्चति साखल्यम्।
१३५१. तत्थ कतमो पटिसन्थारो? द्वे पटिसन्थारा – आमिसपटिसन्थारो च धम्मपटिसन्थारो च। इधेकच्चो पटिसन्थारको होति आमिसपटिसन्थारेन वा धम्मपटिसन्थारेन वा – अयं वुच्चति पटिसन्थारो।
१३५२. तत्थ कतमा इन्द्रियेसु अगुत्तद्वारता? इधेकच्चो चक्खुना रूपं दिस्वा निमित्तग्गाही होति अनुब्यञ्जनग्गाही। यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय न पटिपज्जति, न रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये न संवरं आपज्जति। सोतेन सद्दं सुत्वा…पे॰… घानेन गन्धं घायित्वा…पे॰… जिव्हाय रसं सायित्वा…पे॰… कायेन फोट्ठब्बं फुसित्वा…पे॰… मनसा धम्मं विञ्ञाय निमित्तग्गाही होति अनुब्यञ्जनग्गाही। यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय न पटिपज्जति, न रक्खति मनिन्द्रियं, मनिन्द्रिये न संवरं आपज्जति। या इमेसं छन्नं इन्द्रियानं अगुत्ति अगोपना अनारक्खो असंवरो – अयं वुच्चति इन्द्रियेसु अगुत्तद्वारता।
१३५३. तत्थ कतमा भोजने अमत्तञ्ञुता? इधेकच्चो अप्पटिसङ्खा अयोनिसो आहारं आहारेति दवाय मदाय मण्डनाय विभूसनाय। या तत्थ असन्तुट्ठिता अमत्तञ्ञुता अप्पटिसङ्खा भोजने – अयं वुच्चति भोजने अमत्तञ्ञुता।
१३५४. तत्थ कतमा इन्द्रियेसु गुत्तद्वारता? इधेकच्चो चक्खुना रूपं दिस्वा न निमित्तग्गाही होति न अनुब्यञ्जनग्गाही। यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति, रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जति। सोतेन सद्दं सुत्वा…पे॰… घानेन गन्धं घायित्वा…पे॰… जिव्हाय रसं सायित्वा…पे॰… कायेन फोट्ठब्बं फुसित्वा…पे॰… मनसा धम्मं विञ्ञाय न निमित्तग्गाही होति नानुब्यञ्जनग्गाही। यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति, रक्खति मनिन्द्रियं, मनिन्द्रिये संवरं आपज्जति। या इमेसं छन्नं इन्द्रियानं गुत्ति गोपना आरक्खो संवरो – अयं वुच्चति इन्द्रियेसु गुत्तद्वारता।
१३५५. तत्थ कतमा भोजने मत्तञ्ञुता? इधेकच्चो पटिसङ्खा योनिसो आहारं आहारेति – नेव दवाय न मदाय न मण्डनाय न विभूसनाय यावदेव इमस्स कायस्स ठितिया यापनाय विहिंसूपरतिया ब्रह्मचरियानुग्गहाय , इति पुराणञ्च वेदनं पटिहङ्खामि, नवञ्च वेदनं न उप्पादेस्सामि, यात्रा च मे भविस्सति अनवज्जता च फासुविहारो चाति। या तत्थ सन्तुट्ठिता मत्तञ्ञुता पटिसङ्खा भोजने – अयं वुच्चति भोजने मत्तञ्ञुता।
१३५६. तत्थ कतमं मुट्ठसच्चं? या असति अननुस्सति अप्पटिस्सति असति असरणता अधारणता पिलापनता सम्मुसनता – इदं वुच्चति मुट्ठसच्चम्।
१३५७. तत्थ कतमं असम्पजञ्ञं? यं अञ्ञाणं अदस्सनं…पे॰… अविज्जालङ्गी मोहो अकुसलमूलं – इदं वुच्चति असम्पजञ्ञम्।
१३५८. तत्थ कतमा सति? या सति अनुस्सति पटिस्सति सति सरणता धारणता अपिलापनता असम्मुसनता सति सतिन्द्रियं सतिबलं सम्मासति – अयं वुच्चति सति।
१३५९. तत्थ कतमं सम्पजञ्ञं? या पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति सम्पजञ्ञम्।
१३६०. तत्थ कतमं पटिसङ्खानबलं? या पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति पटिसङ्खानबलम्।
१३६१. तत्थ कतमं भावनाबलं? या कुसलानं धम्मानं आसेवना भावना बहुलीकम्मं – इदं वुच्चति भावनाबलम्। सत्तपि बोज्झङ्गा भावनाबलम्।
१३६२. तत्थ कतमो समथो? या चित्तस्स ठिति…पे॰… सम्मासमाधि – अयं वुच्चति समथो।
१३६३. तत्थ कतमा विपस्सना? या पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति विपस्सना।
१३६४. तत्थ कतमं समथनिमित्तं? या चित्तस्स ठिति…पे॰… सम्मासमाधि – इदं वुच्चति समथनिमित्तम्।
१३६५. तत्थ कतमं पग्गाहनिमित्तं? यो चेतसिको वीरियारम्भो…पे॰… सम्मावायामो – इदं वुच्चति पग्गाहनिमित्तम्।
१३६६. तत्थ कतमो पग्गाहो? यो चेतसिको वीरियारम्भो…पे॰… सम्मावायामो – अयं वुच्चति पग्गाहो।
१३६७. तत्थ कतमो अविक्खेपो? या चित्तस्स ठिति…पे॰… सम्मासमाधि – अयं वुच्चति अविक्खेपो।
१३६८. तत्थ कतमा सीलविपत्ति? यो कायिको वीतिक्कमो, वाचसिको वीतिक्कमो , कायिकवाचसिको वीतिक्कमो – अयं वुच्चति सीलविपत्ति। सब्बम्पि दुस्सिल्यं सीलविपत्ति।
१३६९. तत्थ कतमा दिट्ठिविपत्ति? नत्थि दिन्नं, नत्थि यिट्ठं, नत्थि हुतं, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, नत्थि अयं लोको, नत्थि परो लोको, नत्थि माता, नत्थि पिता, नत्थि सत्ता ओपपातिका, नत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्तीतिः या एवरूपा दिट्ठि दिट्ठिगतं…पे॰… विपरियासग्गाहो – अयं वुच्चति दिट्ठिविपत्ति। सब्बापि मिच्छादिट्ठि दिट्ठिविपत्ति।
१३७०. तत्थ कतमा सीलसम्पदा? यो कायिको अवीतिक्कमो, वाचसिको अवीतिक्कमो, कायिकवाचसिको अवीतिक्कमो – अयं वुच्चति सीलसम्पदा। सब्बोपि सीलसंवरो सीलसम्पदा।
१३७१. तत्थ कतमा दिट्ठिसम्पदा? अत्थि दिन्नं, अत्थि यिट्ठं, अत्थि हुतं, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, अत्थि अयं लोको, अत्थि परो लोको, अत्थि माता, अत्थि पिता, अत्थि सत्ता ओपपातिका, अत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्तीतिः या एवरूपा पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति दिट्ठिसम्पदा। सब्बापि सम्मादिट्ठि दिट्ठिसम्पदा।
१३७२. तत्थ कतमा सीलविसुद्धि? यो कायिको अवीतिक्कमो, वाचसिको अवीतिक्कमो, कायिकवाचसिको अवीतिक्कमो – अयं वुच्चति सीलविसुद्धि। सब्बोपि सीलसंवरो सीलविसुद्धि।
१३७३. तत्थ कतमा दिट्ठिविसुद्धि? कम्मस्सकतञाणं सच्चानुलोमिकञाणं मग्गसमङ्गिस्स ञाणं फलसमङ्गिस्स ञाणम्।
१३७४. दिट्ठिविसुद्धि खो पनाति – या पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि।
१३७५. यथादिट्ठिस्स च पधानन्ति – यो चेतसिको वीरियारम्भो…पे॰… सम्मावायामो।
१३७६. संवेगोति – जातिभयं जराभयं ब्याधिभयं मरणभयम्। संवेजनियं [संवेजनीयं (सी॰)] ठानन्ति – जाति जरा ब्याधि मरणम्।
१३७७. संविग्गस्स च योनिसो पधानन्ति – इध भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति।
१३७८. असन्तुट्ठिता च कुसलेसु धम्मेसूति – या कुसलानं धम्मानं भावनाय असन्तुट्ठस्स भिय्योकम्यता।
१३७९. अप्पटिवानिता च पधानस्मिन्ति – या कुसलानं धम्मानं भावनाय सक्कच्चकिरियता सातच्चकिरियता अट्ठितकिरियता अनोलीनवुत्तिता अनिक्खित्तछन्दता अनिक्खित्तधुरता आसेवना भावना बहुलीकम्मम्।
१३८०. विज्जाति – तिस्सो विज्जा – पुब्बेनिवासानुस्सति ञाणं विज्जा, सत्तानं चुतूपपाते ञाणं विज्जा, आसवानं खये ञाणं विज्जा।
१३८१. विमुत्तीति – द्वे विमुत्तियो – चित्तस्स [चित्तस्स च (सी॰ स्या॰)] अधिमुत्ति, निब्बानञ्च।
१३८२. खये ञाणन्ति – मग्गसमङ्गिस्स ञाणम्।
१३८३. अनुप्पादे ञाणन्ति – फलसमङ्गिस्स ञाणम्।
निक्खेपकण्डं निट्ठितम्।