२. रूपकण्डम्
उद्देसो
५८३. कतमे धम्मा अब्याकता? कुसलाकुसलानं धम्मानं विपाका कामावचरा रूपावचरा अरूपावचरा अपरियापन्ना वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो, ये च धम्मा किरिया नेव कुसला नाकुसला न च कम्मविपाका, सब्बञ्च रूपं, असङ्खता च धातु – इमे धम्मा अब्याकता।
मातिका
एककम्
५८४. तत्थ कतमं सब्बं रूपं? चत्तारो च महाभूता, चतुन्नञ्च महाभूतानं उपादाय रूपं – इदं वुच्चति सब्बं रूपम्। सब्बं रूपं न हेतु, अहेतुकं, हेतुविप्पयुत्तं, सप्पच्चयं , सङ्खतं, रूपं [रूपियं (सी॰)], लोकियं, सासवं, संयोजनियं, गन्थनियं, ओघनियं, योगनियं, नीवरणियं, परामट्ठं, उपादानियं, संकिलेसिकं, अब्याकतं, अनारम्मणं, अचेतसिकं, चित्तविप्पयुत्तं, नेवविपाकनविपाकधम्मधम्मं, असंकिलिट्ठसंकिलेसिकं, न सवितक्कसविचारं, न अवितक्कविचारमत्तं, अवितक्कअविचारं, न पीतिसहगतं, न सुखसहगतं, न उपेक्खासहगतं, नेव दस्सनेन न भावनाय पहातब्बं, नेव दस्सनेन न भावनाय पहातब्बहेतुकं, नेव आचयगामि न अपचयगामि, नेवसेक्खनासेक्खं, परित्तं, कामावचरं, न रूपावचरं, न अरूपावचरं, परियापन्नं, नो अपरियापन्नं, अनियतं, अनिय्यानिकं, उप्पन्नं, छहि विञ्ञाणेहि विञ्ञेय्यं, अनिच्चं, जराभिभूतम्।
एवं एकविधेन रूपसङ्गहो।
एककम्।
दुकम्
दुविधेन रूपसङ्गहो –
अत्थि रूपं उपादा, अत्थि रूपं नो उपादा।
अत्थि रूपं उपादिण्णं, अत्थि रूपं अनुपादिण्णम्।
अत्थि रूपं उपादिण्णुपादानियं, अत्थि रूपं अनुपादिण्णुपादानियम्।
अत्थि रूपं सनिदस्सनं, अत्थि रूपं अनिदस्सनम्।
अत्थि रूपं सप्पटिघं, अत्थि रूपं अप्पटिघम्।
अत्थि रूपं इन्द्रियं, अत्थि रूपं न इन्द्रियम्।
अत्थि रूपं महाभूतं, अत्थि रूपं न महाभूतम्।
अत्थि रूपं विञ्ञत्ति, अत्थि रूपं न विञ्ञत्ति।
अत्थि रूपं चित्तसमुट्ठानं, अत्थि रूपं न चित्तसमुट्ठानम्।
अत्थि रूपं चित्तसहभु, अत्थि रूपं न चित्तसहभु।
अत्थि रूपं चित्तानुपरिवत्ति, अत्थि रूपं न चित्तानुपरिवत्ति।
अत्थि रूपं अज्झत्तिकं, अत्थि रूपं बाहिरम्।
अत्थि रूपं ओळारिकं, अत्थि रूपं सुखुमम्।
अत्थि रूपं दूरे, अत्थि रूपं सन्तिके।
अत्थि रूपं चक्खुसम्फस्सस्स वत्थु, अत्थि रूपं चक्खुसम्फस्सस्स न वत्थु। अत्थि रूपं चक्खुसम्फस्सजाय वेदनाय…पे॰… सञ्ञाय…पे॰… चेतनाय…पे॰… चक्खुविञ्ञाणस्स वत्थु, अत्थि रूपं चक्खुविञ्ञाणस्स न वत्थु।
अत्थि रूपं सोतसम्फस्सस्स…पे॰… घानसम्फस्सस्स…पे॰… जिव्हासम्फस्सस्स…पे॰… कायसम्फस्सस्स वत्थु, अत्थि रूपं कायसम्फस्सस्स न वत्थु। अत्थि रूपं कायसम्फस्सजाय वेदनाय…पे॰… सञ्ञाय…पे॰… चेतनाय …पे॰… कायविञ्ञाणस्स वत्थु, अत्थि रूपं कायविञ्ञाणस्स न वत्थु।
अत्थि रूपं चक्खुसम्फस्सस्स आरम्मणं, अत्थि रूपं चक्खुसम्फस्सस्स नारम्मणम्। अत्थि रूपं चक्खुसम्फस्सजाय वेदनाय…पे॰… सञ्ञाय…पे॰… चेतनाय…पे॰… चक्खुविञ्ञाणस्स आरम्मणं, अत्थि रूपं चक्खुविञ्ञाणस्स नारम्मणम्।
अत्थि रूपं सोतसम्फस्सस्स…पे॰… घानसम्फस्सस्स…पे॰… जिव्हासम्फस्सस्स…पे॰… कायसम्फस्सस्स आरम्मणं, अत्थि रूपं कायसम्फस्सस्स नारम्मणम्। अत्थि रूपं कायसम्फस्सजाय वेदनाय…पे॰… सञ्ञाय…पे॰… चेतनाय…पे॰… कायविञ्ञाणस्स आरम्मणं, अत्थि रूपं कायविञ्ञाणस्स नारम्मणम्।
अत्थि रूपं चक्खायतनं, अत्थि रूपं न चक्खायतनम्। अत्थि रूपं सोतायतनं…पे॰… घानायतनं…पे॰… जिव्हायतनं…पे॰… कायायतनं, अत्थि रूपं न कायायतनम्।
अत्थि रूपं रूपायतनं, अत्थि रूपं न रूपायतनम्। अत्थि रूपं सद्दायतनं…पे॰… गन्धायतनं…पे॰… रसायतनं…पे॰… फोट्ठब्बायतनं, अत्थि रूपं न फोट्ठब्बायतनम्।
अत्थि रूपं चक्खुधातु, अत्थि रूपं न चक्खुधातु। अत्थि रूपं सोतधातु…पे॰… घानधातु…पे॰… जिव्हाधातु…पे॰… कायधातु, अत्थि रूपं न कायधातु।
अत्थि रूपं रूपधातु, अत्थि रूपं न रूपधातु। अत्थि रूपं सद्दधातु…पे॰… गन्धधातु…पे॰… रसधातु…पे॰… फोट्ठब्बधातु, अत्थि रूपं न फोट्ठब्बधातु।
अत्थि रूपं चक्खुन्द्रियं, अत्थि रूपं न चक्खुन्द्रियम्। अत्थि रूपं सोतिन्द्रियं…पे॰… घानिन्द्रियं…पे॰… जिव्हिन्द्रियं…पे॰… कायिन्द्रियं, अत्थि रूपं न कायिन्द्रियम्।
अत्थि रूपं इत्थिन्द्रियं, अत्थि रूपं न इत्थिन्द्रियम्।
अत्थि रूपं पुरिसिन्द्रियं, अत्थि रूपं न पुरिसिन्द्रियम्।
अत्थि रूपं जीवितिन्द्रियं, अत्थि रूपं न जीवितिन्द्रियम्।
अत्थि रूपं कायविञ्ञत्ति, अत्थि रूपं न कायविञ्ञत्ति।
अत्थि रूपं वचीविञ्ञत्ति, अत्थि रूपं न वचीविञ्ञत्ति।
अत्थि रूपं आकासधातु, अत्थि रूपं न आकासधातु।
अत्थि रूपं आपोधातु, अत्थि रूपं न आपोधातु।
अत्थि रूपं रूपस्स लहुता, अत्थि रूपं रूपस्स न लहुता।
अत्थि रूपं रूपस्स मुदुता, अत्थि रूपं रूपस्स न मुदुता।
अत्थि रूपं रूपस्स कम्मञ्ञता, अत्थि रूपं रूपस्स न कम्मञ्ञता।
अत्थि रूपं रूपस्स उपचयो, अत्थि रूपं रूपस्स न उपचयो।
अत्थि रूपं रूपस्स सन्तति, अत्थि रूपं रूपस्स न सन्तति।
अत्थि रूपं रूपस्स जरता, अत्थि रूपं रूपस्स न जरता।
अत्थि रूपं रूपस्स अनिच्चता, अत्थि रूपं रूपस्स न अनिच्चता।
अत्थि रूपं कबळीकारो आहारो, अत्थि रूपं न कबळीकारो आहारो।
एवं दुविधेन रूपसङ्गहो।
दुकम्।
तिकम्
तिविधेन रूपसङ्गहो –
५८५. यं तं रूपं अज्झत्तिकं, तं उपादा। यं तं रूपं बाहिरं, तं अत्थि उपादा, अत्थि नो उपादा।
यं तं रूपं अज्झत्तिकं, तं उपादिण्णम्। यं तं रूपं बाहिरं, तं अत्थि उपादिण्णं, अत्थि अनुपादिण्णम्।
यं तं रूपं अज्झत्तिकं, तं उपादिण्णुपादानियम्। यं तं रूपं बाहिरं, तं अत्थि उपादिण्णुपादानियं, अत्थि अनुपादिण्णुपादानियम्।
यं तं रूपं अज्झत्तिकं, तं अनिदस्सनम्। यं तं रूपं बाहिरं, तं अत्थि सनिदस्सनं, अत्थि अनिदस्सनम्।
यं तं रूपं अज्झत्तिकं, तं सप्पटिघम्। यं तं रूपं बाहिरं, तं अत्थि सप्पटिघं, अत्थि अप्पटिघम्।
यं तं रूपं अज्झत्तिकं, तं इन्द्रियम्। यं तं रूपं बाहिरं, तं अत्थि इन्द्रियं, अत्थि न इन्द्रियम्।
यं तं रूपं अज्झत्तिकं, तं न महाभूतम्। यं तं रूपं बाहिरं, तं अत्थि महाभूतं, अत्थि न महाभूतम्।
यं तं रूपं अज्झत्तिकं, तं न विञ्ञत्ति। यं तं रूपं बाहिरं, तं अत्थि विञ्ञत्ति, अत्थि न विञ्ञत्ति।
यं तं रूपं अज्झत्तिकं, तं न चित्तसमुट्ठानम्। यं तं रूपं बाहिरं, तं अत्थि चित्तसमुट्ठानं, अत्थि न चित्तसमुट्ठानम्।
यं तं रूपं अज्झत्तिकं, तं न चित्तसहभु। यं तं रूपं बाहिरं, तं अत्थि चित्तसहभु, अत्थि न चित्तसहभु।
यं तं रूपं अज्झत्तिकं, तं न चित्तानुपरिवत्ति। यं तं रूपं बाहिरं, तं अत्थि चित्तानुपरिवत्ति, अत्थि न चित्तानुपरिवत्ति।
यं तं रूपं अज्झत्तिकं, तं ओळारिकम्। यं तं रूपं बाहिरं, तं अत्थि ओळारिकं, अत्थि सुखुमम्।
यं तं रूपं अज्झत्तिकं, तं सन्तिके। यं तं रूपं बाहिरं, तं अत्थि दूरे, अत्थि सन्तिके।
यं तं रूपं बाहिरं, तं चक्खुसम्फस्सस्स न वत्थु। यं तं रूपं अज्झत्तिकं, तं अत्थि चक्खुसम्फस्सस्स वत्थु, अत्थि चक्खुसम्फस्सस्स न वत्थु।
यं तं रूपं बाहिरं, तं चक्खुसम्फस्सजाय वेदनाय…पे॰… सञ्ञाय…पे॰… चेतनाय…पे॰… चक्खुविञ्ञाणस्स न वत्थु। यं तं रूपं अज्झत्तिकं, तं अत्थि चक्खुविञ्ञाणस्स वत्थु, अत्थि चक्खुविञ्ञाणस्स न वत्थु।
यं तं रूपं बाहिरं, तं सोतसम्फस्सस्स…पे॰… घानसम्फस्सस्स…पे॰… जिव्हासम्फस्सस्स…पे॰… कायसम्फस्सस्स न वत्थु। यं तं रूपं अज्झत्तिकं, तं अत्थि कायसम्फस्सस्स वत्थु, अत्थि कायसम्फस्सस्स न वत्थु। यं तं रूपं बाहिरं, तं कायसम्फस्सजाय वेदनाय…पे॰… सञ्ञाय…पे॰… चेतनाय…पे॰… कायविञ्ञाणस्स न वत्थु। यं तं रूपं अज्झत्तिकं, तं अत्थि कायविञ्ञाणस्स वत्थु, अत्थि कायविञ्ञाणस्स न वत्थु।
यं तं रूपं अज्झत्तिकं, तं चक्खुसम्फस्सस्स नारम्मणम्। यं तं रूपं बाहिरं, तं अत्थि चक्खुसम्फस्सस्स आरम्मणं, अत्थि चक्खुसम्फस्सस्स नारम्मणम्। यं तं रूपं अज्झत्तिकं, तं चक्खुसम्फस्सजाय वेदनाय…पे॰… सञ्ञाय…पे॰… चेतनाय…पे॰… चक्खुविञ्ञाणस्स नारम्मणम्। यं तं रूपं बाहिरं, तं अत्थि चक्खुविञ्ञाणस्स आरम्मणं, अत्थि चक्खुविञ्ञाणस्स नारम्मणम्।
यं तं रूपं अज्झत्तिकं, तं सोतसम्फस्सस्स…पे॰… घानसम्फस्सस्स…पे॰… जिव्हासम्फस्सस्स…पे॰… कायसम्फस्सस्स नारम्मणम्। यं तं रूपं बाहिरं, तं अत्थि कायसम्फस्सस्स आरम्मणं, अत्थि कायसम्फस्सस्स नारम्मणम्। यं तं रूपं अज्झत्तिकं , तं कायसम्फस्सजाय वेदनाय…पे॰… सञ्ञाय…पे॰… चेतनाय…पे॰… कायविञ्ञाणस्स नारम्मणम्। यं तं रूपं बाहिरं, तं अत्थि कायविञ्ञाणस्स आरम्मणं, अत्थि कायविञ्ञाणस्स नारम्मणम्।
यं तं रूपं बाहिरं, तं न चक्खायतनम्। यं तं रूपं अज्झत्तिकं, तं अत्थि चक्खायतनं, अत्थि न चक्खायतनम्। यं तं रूपं बाहिरं, तं न सोतायतनं…पे॰… न घानायतनं…पे॰… न जिव्हायतनं…पे॰… न कायायतनम्। यं तं रूपं अज्झत्तिकं, तं अत्थि कायायतनं, अत्थि न कायायतनम्।
यं तं रूपं अज्झत्तिकं, तं न रूपायतनम्। यं तं रूपं बाहिरं, तं अत्थि रूपायतनं, अत्थि न रूपायतनम्। यं तं रूपं अज्झत्तिकं, तं न सद्दायतनं…पे॰… न गन्धायतनं…पे॰… न रसायतनं…पे॰… न फोट्ठब्बायतनम्। यं तं रूपं बाहिरं, तं अत्थि फोट्ठब्बायतनं, अत्थि न फोट्ठब्बायतनम्।
यं तं रूपं बाहिरं, तं न चक्खुधातु। यं तं रूपं अज्झत्तिकं, तं अत्थि चक्खुधातु, अत्थि न चक्खुधातु। यं तं रूपं बाहिरं, तं न सोतधातु…पे॰… न घानधातु…पे॰… न जिव्हाधातु…पे॰… न कायधातु। यं तं रूपं अज्झत्तिकं, तं अत्थि कायधातु, अत्थि न कायधातु।
यं तं रूपं अज्झत्तिकं, तं न रूपधातु। यं तं रूपं बाहिरं, तं अत्थि रूपधातु, अत्थि न रूपधातु। यं तं रूपं अज्झत्तिकं, तं न सद्दधातु…पे॰… न गन्धधातु…पे॰… न रसधातु…पे॰… न फोट्ठब्बधातु। यं तं रूपं बाहिरं, तं अत्थि फोट्ठब्बधातु, अत्थि न फोट्ठब्बधातु।
यं तं रूपं बाहिरं, तं न चक्खुन्द्रियम्। यं तं रूपं अज्झत्तिकं, तं अत्थि चक्खुन्द्रियं, अत्थि न चक्खुन्द्रियम्। यं तं रूपं बाहिरं, तं न सोतिन्द्रियं…पे॰… न घानिन्द्रियं…पे॰… न जिव्हिन्द्रियं…पे॰… न कायिन्द्रियम्। यं तं रूपं अज्झत्तिकं, तं अत्थि कायिन्द्रियं, अत्थि न कायिन्द्रियम्।
यं तं रूपं अज्झत्तिकं, तं न इत्थिन्द्रियम्। यं तं रूपं बाहिरं, तं अत्थि इत्थिन्द्रियं, अत्थि न इत्थिन्द्रियम्।
यं तं रूपं अज्झत्तिकं, तं न पुरिसिन्द्रियम्। यं तं रूपं बाहिरं, तं अत्थि पुरिसिन्द्रियं, अत्थि न पुरिसिन्द्रियम्।
यं तं रूपं अज्झत्तिकं, तं न जीवितिन्द्रियम्। यं तं रूपं बाहिरं, तं अत्थि जीवितिन्द्रियं, अत्थि न जीवितिन्द्रियम्।
यं तं रूपं अज्झत्तिकं, तं न कायविञ्ञत्ति। यं तं रूपं बाहिरं, तं अत्थि कायविञ्ञत्ति, अत्थि न कायविञ्ञत्ति।
यं तं रूपं अज्झत्तिकं, तं न वचीविञ्ञत्ति। यं तं रूपं बाहिरं, तं अत्थि वचीविञ्ञत्ति, अत्थि न वचीविञ्ञत्ति।
यं तं रूपं अज्झत्तिकं, तं न आकासधातु। यं तं रूपं बाहिरं, तं अत्थि आकासधातु, अत्थि न आकासधातु।
यं तं रूपं अज्झत्तिकं, तं न आपोधातु। यं तं रूपं बाहिरं, तं अत्थि आपोधातु, अत्थि न आपोधातु।
यं तं रूपं अज्झत्तिकं, तं रूपस्स न लहुता। यं तं रूपं बाहिरं, तं अत्थि रूपस्स लहुता, अत्थि रूपस्स न लहुता।
यं तं रूपं अज्झत्तिकं, तं रूपस्स न मुदुता। यं तं रूपं बाहिरं, तं अत्थि रूपस्स मुदुता, अत्थि रूपस्स न मुदुता।
यं तं रूपं अज्झत्तिकं, तं रूपस्स न कम्मञ्ञता। यं तं रूपं बाहिरं, तं अत्थि रूपस्स कम्मञ्ञता, अत्थि रूपस्स न कम्मञ्ञता।
यं तं रूपं अज्झत्तिकं, तं रूपस्स न उपचयो। यं तं रूपं बाहिरं, तं अत्थि रूपस्स उपचयो, अत्थि रूपस्स न उपचयो।
यं तं रूपं अज्झत्तिकं, तं रूपस्स न सन्तति। यं तं रूपं बाहिरं, तं अत्थि रूपस्स सन्तति, अत्थि रूपस्स न सन्तति।
यं तं रूपं अज्झत्तिकं, तं रूपस्स न जरता। यं तं रूपं बाहिरं, तं अत्थि रूपस्स जरता, अत्थि रूपस्स न जरता।
यं तं रूपं अज्झत्तिकं, तं रूपस्स न अनिच्चता। यं तं रूपं बाहिरं, तं अत्थि रूपस्स अनिच्चता, अत्थि रूपस्स न अनिच्चता।
यं तं रूपं अज्झत्तिकं, तं न कबळीकारो आहारो। यं तं रूपं बाहिरं, तं अत्थि कबळीकारो आहारो, अत्थि न कबळीकारो आहारो।
एवं तिविधेन रूपसङ्गहो।
तिकम्।
चतुक्कम्
चतुब्बिधेन रूपसङ्गहो –
५८६. यं तं रूपं उपादा, तं अत्थि उपादिण्णं, अत्थि अनुपादिण्णम्। यं तं रूपं नो उपादा, तं अत्थि उपादिण्णं, अत्थि अनुपादिण्णम्।
यं तं रूपं उपादा, तं अत्थि उपादिण्णुपादानियं, अत्थि अनुपादिण्णुपादानियम्। यं तं रूपं नो उपादा, तं अत्थि उपादिण्णुपादानियं, अत्थि अनुपादिण्णुपादानियम्।
यं तं रूपं उपादा, तं अत्थि सप्पटिघं, अत्थि अप्पटिघम्। यं तं रूपं नो उपादा, तं अत्थि सप्पटिघं, अत्थि अप्पटिघम्।
यं तं रूपं उपादा, तं अत्थि ओळारिकं, अत्थि सुखुमम्। यं तं रूपं नो उपादा, तं अत्थि ओळारिकं, अत्थि सुखुमम्।
यं तं रूपं उपादा, तं अत्थि दूरे, अत्थि सन्तिके। यं तं रूपं नो उपादा, तं अत्थि दूरे, अत्थि सन्तिके।
यं तं रूपं उपादिण्णं, तं अत्थि सनिदस्सनं, अत्थि अनिदस्सनम्। यं तं रूपं अनुपादिण्णं, तं अत्थि सनिदस्सनं, अत्थि अनिदस्सनम्।
यं तं रूपं उपादिण्णं, तं अत्थि सप्पटिघं अत्थि अप्पटिघम्। यं तं रूपं अनुपादिण्णं, तं अत्थि सप्पटिघं, अत्थि अप्पटिघम्।
यं तं रूपं उपादिण्णं, तं अत्थि महाभूतं, अत्थि न महाभूतम्। यं तं रूपं अनुपादिण्णं, तं अत्थि महाभूतं , अत्थि न महाभूतम्।
यं तं रूपं उपादिण्णं, तं अत्थि ओळारिकं, अत्थि सुखुमम्। यं तं रूपं अनुपादिण्णं, तं अत्थि ओळारिकं, अत्थि सुखुमम्।
यं तं रूपं उपादिण्णं, तं अत्थि दूरे, अत्थि सन्तिके। यं तं रूपं अनुपादिण्णं, तं अत्थि दूरे, अत्थि सन्तिके।
यं तं रूपं उपादिण्णुपादानियं, तं अत्थि सनिदस्सनं, अत्थि अनिदस्सनम्। यं तं रूपं अनुपादिण्णुपादानियं, तं अत्थि सनिदस्सनं, अत्थि अनिदस्सनम्।
यं तं रूपं उपादिण्णुपादानियं, तं अत्थि सप्पटिघं, अत्थि अप्पटिघम्। यं तं रूपं अनुपादिण्णुपादानियं, तं अत्थि सप्पटिघं, अत्थि अप्पटिघम्।
यं तं रूपं उपादिण्णुपादानियं, तं अत्थि महाभूतं, अत्थि न महाभूतम्। यं तं रूपं अनुपादिण्णुपादानियं, तं अत्थि महाभूतं, अत्थि न महाभूतम्।
यं तं रूपं उपादिण्णुपादानियं, तं अत्थि ओळारिकं, अत्थि सुखुमम्। यं तं रूपं अनुपादिण्णुपादानियं, तं अत्थि ओळारिकं, अत्थि सुखुमम्।
यं तं रूपं उपादिण्णुपादानियं, तं अत्थि दूरे, अत्थि सन्तिके। यं तं रूपं अनुपादिण्णुपादानियं, तं अत्थि दूरे, अत्थि सन्तिके।
यं तं रूपं सप्पटिघं, तं अत्थि इन्द्रियं, अत्थि न इन्द्रियम्। यं तं रूपं अप्पटिघं, तं अत्थि इन्द्रियं, अत्थि न इन्द्रियम्।
यं तं रूपं सप्पटिघं, तं अत्थि महाभूतं, अत्थि न महाभूतम्। यं तं रूपं अप्पटिघं, तं अत्थि महाभूतं, अत्थि न महाभूतम्।
यं तं रूपं इन्द्रियं, तं अत्थि ओळारिकं, अत्थि सुखुमम्। यं तं रूपं न इन्द्रियं, तं अत्थि ओळारिकं, अत्थि सुखुमम्।
यं तं रूपं इन्द्रियं, तं अत्थि दूरे, अत्थि सन्तिके। यं तं रूपं न इन्द्रियं, तं अत्थि दूरे, अत्थि सन्तिके।
यं तं रूपं महाभूतं, तं अत्थि ओळारिकं, अत्थि सुखुमम्। यं तं रूपं न महाभूतं, तं अत्थि ओळारिकं, अत्थि सुखुमम्।
यं तं रूपं महाभूतं, तं अत्थि दूरे, अत्थि सन्तिके। यं तं रूपं न महाभूतं, तं अत्थि दूरे, अत्थि सन्तिके।
दिट्ठं सुतं मुतं विञ्ञातं रूपम्।
एवं चतुब्बिधेन रूपसङ्गहो।
चतुक्कम्।
पञ्चकम्
पञ्चविधेन रूपसङ्गहो –
५८७. पथवीधातु, आपोधातु, तेजोधातु, वायोधातु, यञ्च रूपं उपादा।
एवं पञ्चविधेन रूपसङ्गहो।
पञ्चकम्।
छक्कम्
छब्बिधेन रूपसङ्गहो –
५८८. चक्खुविञ्ञेय्यं रूपं, सोतविञ्ञेय्यं रूपं, घानविञ्ञेय्यं रूपं, जिव्हाविञ्ञेय्यं रूपं, कायविञ्ञेय्यं रूपं, मनोविञ्ञेय्यं रूपम्।
एवं छब्बिधेन रूपसङ्गहो।
छक्कम्।
सत्तकम्
सत्तविधेन रूपसङ्गहो –
५८९. चक्खुविञ्ञेय्यं रूपं, सोतविञ्ञेय्यं रूपं, घानविञ्ञेय्यं रूपं, जिव्हाविञ्ञेय्यं रूपं, कायविञ्ञेय्यं रूपं, मनोधातुविञ्ञेय्यं रूपं, मनोविञ्ञाणधातुविञ्ञेय्यं रूपम्।
एवं सत्तविधेन रूपसङ्गहो।
सत्तकम्।
अट्ठकम्
अट्ठविधेन रूपसङ्गहो –
५९०. चक्खुविञ्ञेय्यं रूपं, सोतविञ्ञेय्यं रूपं, घानविञ्ञेय्यं रूपं, जिव्हाविञ्ञेय्यं रूपं, कायविञ्ञेय्यं रूपं, अत्थि सुखसम्फस्सं, अत्थि दुक्खसम्फस्सं, मनोधातुविञ्ञेय्यं रूपं, मनोविञ्ञाणधातुविञ्ञेय्यं रूपम्।
एवं अट्ठविधेन रूपसङ्गहो।
अट्ठकम्।
नवकम्
नवविधेन रूपसङ्गहो –
५९१. चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं कायिन्द्रियं, इत्थिन्द्रियं, पुरिसिन्द्रियं, जीवितिन्द्रियं, यञ्च रूपं न इन्द्रियम्।
एवं नवविधेन रूपसङ्गहो।
नवकम्।
दसकम्
दसविधेन रूपसङ्गहो –
५९२. चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं कायिन्द्रियं, इत्थिन्द्रियं, पुरिसिन्द्रियं, जीवितिन्द्रियं, न इन्द्रियं रूपं अत्थि सप्पटिघं, अत्थि अप्पटिघम्।
एवं दसविधेन रूपसङ्गहो।
दसकम्।
एकादसकम्
एकादसविधेन रूपसङ्गहो –
५९३. चक्खायतनं, सोतायतनं, घानायतनं, जिव्हायतनं, कायायतनं, रूपायतनं, सद्दायतनं , गन्धायतनं, रसायतनं, फोट्ठब्बायतनं, यञ्च रूपं अनिदस्सनअप्पटिघं [अनिदस्सनं अप्पटिघं (सी॰ स्या॰)] धम्मायतनपरियापन्नम्।
एवं एकादसविधेन रूपसङ्गहो।
एकादसकम्।
मातिका।
रूपविभत्ति
एककनिद्देसो
५९४. सब्बं रूपं न हेतुमेव, अहेतुकमेव, हेतुविप्पयुत्तमेव, सप्पच्चयमेव, सङ्खतमेव, रूपमेव, लोकियमेव, सासवमेव, संयोजनियमेव, गन्थनियमेव, ओघनियमेव, योगनियमेव, नीवरणियमेव, परामट्ठमेव, उपादानियमेव, संकिलेसिकमेव, अब्याकतमेव, अनारम्मणमेव, अचेतसिकमेव, चित्तविप्पयुत्तमेव, नेवविपाकनविपाकधम्मधम्ममेव, असंकिलिट्ठसंकिलेसिकमेव, न सवितक्कसविचारमेव, न अवितक्कविचारमत्तमेव, अवितक्कअविचारमेव , न पीतिसहगतमेव, न सुखसहगतमेव, न उपेक्खासहगतमेव, नेव दस्सनेन न भावनाय पहातब्बमेव, नेव दस्सनेन न भावनाय पहातब्बहेतुकमेव, नेव आचयगामि न अपचयगामिमेव, नेवसेक्खनासेक्खमेव, परित्तमेव, कामावचरमेव, न रूपावचरमेव, न अरूपावचरमेव, परियापन्नमेव, नो अपरियापन्नमेव, अनियतमेव, अनिय्यानिकमेव, उप्पन्नं छहि विञ्ञाणेहि विञ्ञेय्यमेव, अनिच्चमेव, जराभिभूतमेव।
एवं एकविधेन रूपसङ्गहो।
एककनिद्देसो।
दुकनिद्देसो
उपादाभाजनीयम्
५९५. कतमं तं रूपं उपादा? चक्खायतनं, सोतायतनं, घानायतनं, जिव्हायतनं, कायायतनं, रूपायतनं, सद्दायतनं, गन्धायतनं, रसायतनं, इत्थिन्द्रियं, पुरिसिन्द्रियं, जीवितिन्द्रियं, कायविञ्ञत्ति, वचीविञ्ञत्ति, आकासधातु, रूपस्स लहुता, रूपस्स मुदुता, रूपस्स कम्मञ्ञता, रूपस्स उपचयो, रूपस्स सन्तति, रूपस्स जरता, रूपस्स अनिच्चता, कबळीकारो आहारो।
५९६. कतमं तं रूपं चक्खायतनं? यं चक्खु [चक्खुं (सी॰ स्या॰)] चतुन्नं महाभूतानं उपादाय पसादो अत्तभावपरियापन्नो अनिदस्सनो सप्पटिघो, येन चक्खुना अनिदस्सनेन सप्पटिघेन रूपं सनिदस्सनं सप्पटिघं पस्सि वा पस्सति वा पस्सिस्सति वा पस्से वा, चक्खुं पेतं चक्खायतनं पेतं चक्खुधातु पेसा चक्खुन्द्रियं पेतं लोको पेसो द्वारा पेसा समुद्दो पेसो पण्डरं पेतं खेत्तं पेतं वत्थुं पेतं नेत्तं पेतं नयनं पेतं ओरिमं तीरं पेतं सुञ्ञो गामोपेसो – इदं तं रूपं चक्खायतनम्।
५९७. कतमं तं रूपं चक्खायतनं? यं चक्खु चतुन्नं महाभूतानं उपादाय पसादो अत्तभावपरियापन्नो अनिदस्सनो सप्पटिघो, यम्हि चक्खुम्हि अनिदस्सनम्हि सप्पटिघम्हि रूपं सनिदस्सनं सप्पटिघं पटिहञ्ञि वा पटिहञ्ञति वा पटिहञ्ञिस्सति वा पटिहञ्ञे वा, चक्खुं पेतं चक्खायतनं पेतं चक्खुधातु पेसा चक्खुन्द्रियं पेतं लोको पेसो द्वारा पेसा समुद्दो पेसो पण्डरं पेतं खेत्तं पेतं वत्थुं पेतं नेत्तं पेतं नयनं पेतं ओरिमं तीरं पेतं सुञ्ञो गामो पेसो – इदं तं रूपं चक्खायतनम्।
५९८. कतमं तं रूपं चक्खायतनं? यं चक्खु चतुन्नं महाभूतानं उपादाय पसादो अत्तभावपरियापन्नो अनिदस्सनो सप्पटिघो, यं चक्खु अनिदस्सनं सप्पटिघं रूपम्हि सनिदस्सनम्हि सप्पटिघम्हि पटिहञ्ञि वा पटिहञ्ञति वा पटिहञ्ञिस्सति वा पटिहञ्ञे वा, चक्खुं पेतं चक्खायतनं पेतं चक्खुधातु पेसा चक्खुन्द्रियं पेतं लोको पेसो द्वारा पेसा समुद्दो पेसो पण्डरं पेतं खेत्तं पेतं वत्थुं पेतं नेत्तं पेतं नयनं पेतं ओरिमं तीरं पेतं सुञ्ञो गामो पेसो – इदं तं रूपं चक्खायतनम्।
५९९. कतमं तं रूपं चक्खायतनं? यं चक्खु चतुन्नं महाभूतानं उपादाय पसादो अत्तभावपरियापन्नो अनिदस्सनो सप्पटिघो, यं चक्खुं निस्साय रूपं आरब्भ चक्खुसम्फस्सो उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे॰… यं चक्खुं निस्साय रूपं आरब्भ चक्खुसम्फस्सजा वेदना…पे॰… सञ्ञा…पे॰… चेतना…पे॰… चक्खुविञ्ञाणं उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे॰… यं चक्खुं निस्साय रूपारम्मणो चक्खुसम्फस्सो उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे॰… यं चक्खुं निस्साय रूपारम्मणा चक्खुसम्फस्सजा वेदना…पे॰… सञ्ञा…पे॰… चेतना…पे॰… चक्खुविञ्ञाणं उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा, चक्खुं पेतं चक्खायतनं पेतं चक्खुधातु पेसा चक्खुन्द्रियं पेतं लोको पेसो द्वारा पेसा समुद्दो पेसो पण्डरं पेतं खेत्तं पेतं वत्थुं पेतं नेत्तं पेतं नयनं पेतं ओरिमं तीरं पेतं सुञ्ञो गामो पेसो – इदं तं रूपं चक्खायतनम्।
६००. कतमं तं रूपं सोतायतनं? यं सोतं चतुन्नं महाभूतानं उपादाय पसादो अत्तभावपरियापन्नो अनिदस्सनो सप्पटिघो, येन सोतेन अनिदस्सनेन सप्पटिघेन सद्दं अनिदस्सनं सप्पटिघं सुणि वा सुणाति वा सुणिस्सति वा सुणे वा, सोतं पेतं सोतायतनं पेतं सोतधातु पेसा सोतिन्द्रियं पेतं लोको पेसो द्वारा पेसा समुद्दो पेसो पण्डरं पेतं खेत्तं पेतं वत्थुं पेतं ओरिमं तीरं पेतं सुञ्ञो गामो पेसो – इदं तं रूपं सोतायतनम्।
६०१. कतमं तं रूपं सोतायतनं? यं सोतं चतुन्नं महाभूतानं उपादाय पसादो अत्तभावपरियापन्नो अनिदस्सनो सप्पटिघो, यम्हि सोतम्हि अनिदस्सनम्हि सप्पटिघम्हि सद्दो अनिदस्सनो सप्पटिघो पटिहञ्ञि वा पटिहञ्ञति वा पटिहञ्ञिस्सति वा पटिहञ्ञे वा, सोतं पेतं सोतायतनं पेतं सोतधातु पेसा सोतिन्द्रियं पेतं लोको पेसो द्वारा पेसा समुद्दो पेसो पण्डरं पेतं खेत्तं पेतं वत्थुं पेतं ओरिमं तीरं पेतं सुञ्ञो गामो पेसो – इदं तं रूपं सोतायतनम्।
६०२. कतमं तं रूपं सोतायतनं? यं सोतं चतुन्नं महाभूतानं उपादाय पसादो अत्तभावपरियापन्नो अनिदस्सनो सप्पटिघो, यं सोतं अनिदस्सनं सप्पटिघं सद्दम्हि अनिदस्सनम्हि सप्पटिघम्हि पटिहञ्ञि वा पटिहञ्ञति वा पटिहञ्ञिस्सति वा पटिहञ्ञे वा, सोतं पेतं सोतायतनं पेतं सोतधातु पेसा सोतिन्द्रियं पेतं लोको पेसो द्वारा पेसा समुद्दो पेसो पण्डरं पेतं खेत्तं पेतं वत्थुं पेतं ओरिमं तीरं पेतं सुञ्ञो गामो पेसो – इदं तं रूपं सोतायतनम्।
६०३. कतमं तं रूपं सोतायतनं? यं सोतं चतुन्नं महाभूतानं उपादाय पसादो अत्तभावपरियापन्नो अनिदस्सनो सप्पटिघो, यं सोतं निस्साय सद्दं आरब्भ सोतसम्फस्सो उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे॰… यं सोतं निस्साय सद्दं आरब्भ सोतसम्फस्सजा वेदना…पे॰… सञ्ञा…पे॰… चेतना…पे॰… सोतविञ्ञाणं उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे॰… यं सोतं निस्साय सद्दारम्मणो सोतसम्फस्सो उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे॰… यं सोतं निस्साय सद्दारम्मणा सोतसम्फस्सजा वेदना…पे॰… सञ्ञा…पे॰… चेतना…पे॰… सोतविञ्ञाणं उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा, सोतं पेतं सोतायतनं पेतं सोतधातु पेसा सोतिन्द्रियं पेतं लोको पेसो द्वारा पेसा समुद्दो पेसो पण्डरं पेतं खेत्तं पेतं वत्थुं पेतं ओरिमं तीरं पेतं सुञ्ञो गामो पेसो – इदं तं रूपं सोतायतनम्।
६०४. कतमं तं रूपं घानायतनं? यं घानं चतुन्नं महाभूतानं उपादाय पसादो अत्तभावपरियापन्नो अनिदस्सनो सप्पटिघो, येन घानेन अनिदस्सनेन सप्पटिघेन गन्धं अनिदस्सनं सप्पटिघं घायि वा घायति वा घायिस्सति वा घाये वा, घानं पेतं घानायतनं पेतं घानधातु पेसा घानिन्द्रियं पेतं लोको पेसो द्वारा पेसा समुद्दो पेसो पण्डरं पेतं खेत्तं पेतं वत्थुं पेतं ओरिमं तीरं पेतं सुञ्ञो गामो पेसो – इदं तं रूपं घानायतनम्।
६०५. कतमं तं रूपं घानायतनं? यं घानं चतुन्नं महाभूतानं उपादाय पसादो अत्तभावपरियापन्नो अनिदस्सनो सप्पटिघो, यम्हि घानम्हि अनिदस्सनम्हि सप्पटिघम्हि गन्धो अनिदस्सनो सप्पटिघो पटिहञ्ञि वा पटिहञ्ञति वा पटिहञ्ञिस्सति वा पटिहञ्ञे वा, घानं पेतं घानायतनं पेतं घानधातु पेसा घानिन्द्रियं पेतं लोको पेसो द्वारा पेसा समुद्दो पेसो पण्डरं पेतं खेत्तं पेतं वत्थुं पेतं ओरिमं तीरं पेतं सुञ्ञो गामो पेसो – इदं तं रूपं घानायतनम्।
६०६. कतमं तं रूपं घानायतनं? यं घानं चतुन्नं महाभूतानं उपादाय पसादो अत्तभावपरियापन्नो अनिदस्सनो सप्पटिघो, यं घानं अनिदस्सनं सप्पटिघं गन्धम्हि अनिदस्सनम्हि सप्पटिघम्हि पटिहञ्ञि वा पटिहञ्ञति वा पटिहञ्ञिस्सति वा पटिहञ्ञे वा, घानं पेतं घानायतनं पेतं घानधातु पेसा घानिन्द्रियं पेतं लोको पेसो द्वारा पेसा समुद्दो पेसो पण्डरं पेतं खेत्तं पेतं वत्थुं पेतं ओरिमं तीरं पेतं सुञ्ञो गामोपेसो – इदं तं रूपं घानायतनम्।
६०७. कतमं तं रूपं घानायतनं? यं घानं चतुन्नं महाभूतानं उपादाय पसादो अत्तभावपरियापन्नो अनिदस्सनो सप्पटिघो, यं घानं निस्साय गन्धं आरब्भ घानसम्फस्सो उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे॰… यं घानं निस्साय गन्धं आरब्भ घानसम्फस्सजा वेदना…पे॰… सञ्ञा…पे॰… चेतना…पे॰… घानविञ्ञाणं उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे॰… यं घानं निस्साय गन्धारम्मणो घानसम्फस्सो उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे॰… यं घानं निस्साय गन्धारम्मणा घानसम्फस्सजा वेदना…पे॰… सञ्ञा…पे॰… चेतना…पे॰… घानविञ्ञाणं उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा, घानं पेतं घानायतनं पेतं घानधातु पेसा घानिन्द्रियं पेतं लोको पेसो द्वारा पेसा समुद्दो पेसो पण्डरं पेतं खेत्तं पेतं वत्थुं पेतं ओरिमं तीरं पेतं सुञ्ञो गामो पेसो – इदं तं रूपं घानायतनम्।
६०८. कतमं तं रूपं जिव्हायतनं? या जिव्हा चतुन्नं महाभूतानं उपादाय पसादो अत्तभावपरियापन्नो अनिदस्सनो सप्पटिघो, याय जिव्हाय अनिदस्सनाय सप्पटिघाय रसं अनिदस्सनं सप्पटिघं सायि वा सायति वा सायिस्सति वा साये वा, जिव्हा पेसा जिव्हायतनं पेतं जिव्हाधातु पेसा जिव्हिन्द्रियं पेतं लोको पेसो द्वारा पेसा समुद्दो पेसो पण्डरं पेतं खेत्तं पेतं वत्थुं पेतं ओरिमं तीरं पेतं सुञ्ञो गामो पेसो – इदं तं रूपं जिव्हायतनम्।
६०९. कतमं तं रूपं जिव्हायतनं? या जिव्हा चतुन्नं महाभूतानं उपादाय पसादो अत्तभावपरियापन्नो अनिदस्सनो सप्पटिघो, याय जिव्हाय अनिदस्सनाय सप्पटिघाय रसो अनिदस्सनो सप्पटिघो पटिहञ्ञि वा पटिहञ्ञति वा पटिहञ्ञिस्सति वा पटिहञ्ञे वा, जिव्हा पेसा जिव्हायतनं पेतं जिव्हाधातु पेसा जिव्हिन्द्रियं पेतं लोको पेसो द्वारा पेसा समुद्दो पेसो पण्डरं पेतं खेत्तं पेतं वत्थुं पेतं ओरिमं तीरं पेतं सुञ्ञो गामो पेसो – इदं तं रूपं जिव्हायतनम्।
६१०. कतमं तं रूपं जिव्हायतनं? या जिव्हा चतुन्नं महाभूतानं उपादाय पसादो अत्तभावपरियापन्नो अनिदस्सनो सप्पटिघो, या जिव्हा अनिदस्सना सप्पटिघा रसम्हि अनिदस्सनम्हि सप्पटिघम्हि पटिहञ्ञि वा पटिहञ्ञति वा पटिहञ्ञिस्सति वा पटिहञ्ञे वा, जिव्हा पेसा जिव्हायतनं पेतं जिव्हाधातु पेसा जिव्हिन्द्रियं पेतं लोको पेसो द्वारा पेसा समुद्दो पेसो पण्डरं पेतं खेत्तं पेतं वत्थुं पेतं ओरिमं तीरं पेतं सुञ्ञो गामो पेसो – इदं तं रूपं जिव्हायतनम्।
६११. कतमं तं रूपं जिव्हायतनं? या जिव्हा चतुन्नं महाभूतानं उपादाय पसादो अत्तभावपरियापन्नो अनिदस्सनो सप्पटिघो, यं जिव्हं निस्साय रसं आरब्भ जिव्हासम्फस्सो उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे॰… यं जिव्हं निस्साय रसं आरब्भ जिव्हासम्फस्सजा वेदना…पे॰… सञ्ञा…पे॰… चेतना…पे॰… जिव्हाविञ्ञाणं उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे॰… यं जिव्हं निस्साय रसारम्मणो जिव्हासम्फस्सो उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे॰… यं जिव्हं निस्साय रसारम्मणा जिव्हासम्फस्सजा वेदना…पे॰… सञ्ञा…पे॰… चेतना…पे॰… जिव्हाविञ्ञाणं उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा, जिव्हा पेसा जिव्हायतनं पेतं जिव्हाधातु पेसा जिव्हिन्द्रियं पेतं लोको पेसो द्वारा पेसा समुद्दो पेसो पण्डरं पेतं खेत्तं पेतं वत्थुं पेतं ओरिमं तीरं पेतं सुञ्ञो गामो पेसो – इदं तं रूपं जिव्हायतनम्।
६१२. कतमं तं रूपं कायायतनं? यो कायो चतुन्नं महाभूतानं उपादाय पसादो अत्तभावपरियापन्नो अनिदस्सनो सप्पटिघो, येन कायेन अनिदस्सनेन सप्पटिघेन फोट्ठब्बं अनिदस्सनसप्पटिघं फुसि वा फुसति वा फुसिस्सति वा फुसे वा, कायो पेसो कायायतनं पेतं कायधातु पेसा कायिन्द्रियं पेतं लोको पेसो द्वारा पेसा समुद्दो पेसो पण्डरं पेतं खेत्तं पेतं वत्थुं पेतं ओरिमं तीरं पेतं सुञ्ञो गामो पेसो – इदं तं रूपं कायायतनम्।
६१३. कतमं तं रूपं कायायतनं? यो कायो चतुन्नं महाभूतानं उपादाय पसादो अत्तभावपरियापन्नो अनिदस्सनो सप्पटिघो, यम्हि कायम्हि अनिदस्सनम्हि सप्पटिघम्हि फोट्ठब्बो अनिदस्सनो सप्पटिघो पटिहञ्ञि वा पटिहञ्ञति वा पटिहञ्ञिस्सति वा पटिहञ्ञे वा, कायो पेसो कायायतनं पेतं कायधातु पेसा कायिन्द्रियं पेतं लोको पेसो द्वारा पेसा समुद्दो पेसो पण्डरं पेतं खेत्तं पेतं वत्थुं पेतं ओरिमं तीरं पेतं सुञ्ञो गामो पेसो – इदं तं रूपं कायायतनम्।
६१४. कतमं तं रूपं कायायतनं? यो कायो चतुन्नं महाभूतानं उपादाय पसादो अत्तभावपरियापन्नो अनिदस्सनो सप्पटिघो, यो कायो अनिदस्सनो सप्पटिघो फोट्ठब्बम्हि अनिदस्सनम्हि सप्पटिघम्हि पटिहञ्ञि वा पटिहञ्ञति वा पटिहञ्ञिस्सति वा पटिहञ्ञे वा, कायो पेसो कायायतनं पेतं कायधातु पेसा कायिन्द्रियं पेतं लोको पेसो द्वारा पेसा समुद्दो पेसो पण्डरं पेतं खेत्तं पेतं वत्थुं पेतं ओरिमं तीरं पेतं सुञ्ञो गामो पेसो – इदं तं रूपं कायायतनम्।
६१५. कतमं तं रूपं कायायतनं? यो कायो चतुन्नं महाभूतानं उपादाय पसादो अत्तभावपरियापन्नो अनिदस्सनो सप्पटिघो, यं कायं निस्साय फोट्ठब्बं आरब्भ कायसम्फस्सो उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे॰… यं कायं निस्साय फोट्ठब्बं आरब्भ कायसम्फस्सजा वेदना…पे॰… सञ्ञा…पे॰… चेतना…पे॰… कायविञ्ञाणं उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे॰… यं कायं निस्साय फोट्ठब्बारम्मणो कायसम्फस्सो उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे॰… यं कायं निस्साय फोट्ठब्बारम्मणा कायसम्फस्सजा वेदना…पे॰… सञ्ञा…पे॰… चेतना…पे॰… कायविञ्ञाणं उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा, कायो पेसो कायायतनं पेतं कायधातु पेसा कायिन्द्रियं पेतं लोको पेसो द्वारा पेसा समुद्दो पेसो पण्डरं पेतं खेत्तं पेतं वत्थुं पेतं ओरिमं तीरं पेतं सुञ्ञो गामो पेसो – इदं तं रूपं कायायतनम्।
६१६. कतमं तं रूपं रूपायतनं? यं रूपं चतुन्नं महाभूतानं उपादाय वण्णनिभा सनिदस्सनं सप्पटिघं नीलं पीतकं लोहितकं ओदातं काळकं मञ्जिट्ठकं [मञ्जेट्ठकं (सी॰ स्या॰)] हरि हरिवण्णं अम्बङ्कुरवण्णं दीघं रस्सं अणुं थूलं वट्टं परिमण्डलं चतुरंसं [चतुरस्सं (सी॰ क॰)] छळंसं अट्ठंसं सोळसंसं निन्नं थलं छाया आतपो आलोको अन्धकारो अब्भा महिका धूमो रजो चन्दमण्डलस्स वण्णनिभा सूरियमण्डलस्स [सुरियमण्डलस्स (सी॰ स्या॰)] वण्णनिभा तारकरूपानं वण्णनिभा आदासमण्डलस्स वण्णनिभा मणिसङ्खमुत्तावेळुरियस्स वण्णनिभा जातरूपरजतस्स वण्णनिभा, यं वा पनञ्ञम्पि अत्थि रूपं चतुन्नं महाभूतानं उपादाय वण्णनिभा सनिदस्सनं सप्पटिघं, यं रूपं सनिदस्सनं सप्पटिघं चक्खुना अनिदस्सनेन सप्पटिघेन पस्सि वा पस्सति वा पस्सिस्सति वा पस्से वा, रूपं पेतं रूपायतनं पेतं रूपधातु पेसा – इदं तं रूपं रूपायतनम्।
६१७. कतमं तं रूपं रूपायतनं? यं रूपं चतुन्नं महाभूतानं उपादाय वण्णनिभा सनिदस्सनं सप्पटिघं नीलं पीतकं लोहितकं ओदातं काळकं मञ्जिट्ठकं हरि हरिवण्णं अम्बङ्कुरवण्णं दीघं रस्सं अणुं थूलं वट्टं परिमण्डलं चतुरंसं छळंसं अट्ठंसं सोळसंसं निन्नं थलं छाया आतपो आलोको अन्धकारो अब्भा महिका धूमो रजो चन्दमण्डलस्स वण्णनिभा सूरियमण्डलस्स वण्णनिभा तारकरूपानं वण्णनिभा आदासमण्डलस्स वण्णनिभा मणिसङ्खमुत्तावेळुरियस्स वण्णनिभा जातरूपरजतस्स वण्णनिभा, यं वा पनञ्ञम्पि अत्थि रूपं चतुन्नं महाभूतानं उपादाय वण्णनिभा सनिदस्सनं सप्पटिघं, यम्हि रूपम्हि सनिदस्सनम्हि सप्पटिघम्हि चक्खुं अनिदस्सनं सप्पटिघं पटिहञ्ञि वा पटिहञ्ञति वा पटिहञ्ञिस्सति वा पटिहञ्ञे वा, रूपं पेतं रूपायतनं पेतं रूपधातु पेसा – इदं तं रूपं रूपायतनम्।
६१८. कतमं तं रूपं रूपायतनं? यं रूपं चतुन्नं महाभूतानं उपादाय वण्णनिभा सनिदस्सनं सप्पटिघं नीलं पीतकं लोहितकं ओदातं काळकं मञ्जिट्ठकं हरि हरिवण्णं अम्बङ्कुरवण्णं दीघं रस्सं अणुं थूलं वट्टं परिमण्डलं चतुरंसं छळंसं अट्ठंसं सोळसंसं निन्नं थलं छाया आतपो आलोको अन्धकारो अब्भा महिका धूमो रजो चन्दमण्डलस्स वण्णनिभा सूरियमण्डलस्स वण्णनिभा तारकरूपानं वण्णनिभा आदासमण्डलस्स वण्णनिभा मणिसङ्खमुत्तावेळुरियस्स वण्णनिभा जातरूपरजतस्स वण्णनिभा, यं वा पनञ्ञम्पि अत्थि रूपं चतुन्नं महाभूतानं उपादाय वण्णनिभा सनिदस्सनं सप्पटिघं, यं रूपं सनिदस्सनं सप्पटिघं चक्खुम्हि अनिदस्सनम्हि सप्पटिघम्हि पटिहञ्ञि वा पटिहञ्ञति वा पटिहञ्ञिस्सति वा पटिहञ्ञे वा, रूपं पेतं रूपायतनं पेतं रूपधातु पेसा – इदं तं रूपं रूपायतनम्।
६१९. कतमं तं रूपं रूपायतनं? यं रूपं चतुन्नं महाभूतानं उपादाय वण्णनिभा सनिदस्सनं सप्पटिघं नीलं पीतकं लोहितकं ओदातं काळकं मञ्जिट्ठकं हरि हरिवण्णं अम्बङ्कुरवण्णं दीघं रस्सं अणुं थूलं वट्टं परिमण्डलं चतुरंसं छळंसं अट्ठंसं सोळसंसं निन्नं थलं छाया आतपो आलोको अन्धकारो अब्भा महिका धूमो रजो चन्दमण्डलस्स वण्णनिभा सूरियमण्डलस्स वण्णनिभा तारकरूपानं वण्णनिभा आदासमण्डलस्स वण्णनिभा मणिसङ्खमुत्तावेळुरियस्स वण्णनिभा जातरूपरजतस्स वण्णनिभा, यं वा पनञ्ञम्पि अत्थि रूपं चतुन्नं महाभूतानं उपादाय वण्णनिभा सनिदस्सनं सप्पटिघं, यं रूपं आरब्भ चक्खुं निस्साय चक्खुसम्फस्सो उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे॰… यं रूपं आरब्भ चक्खुं निस्साय चक्खुसम्फस्सजा वेदना…पे॰… सञ्ञा…पे॰… चेतना…पे॰… चक्खुविञ्ञाणं उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे॰… यं रूपारम्मणो चक्खुं निस्साय चक्खुसम्फस्सो उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे॰… यं रूपारम्मणा चक्खुं निस्साय चक्खुसम्फस्सजा वेदना…पे॰… सञ्ञा…पे॰… चेतना…पे॰… चक्खुविञ्ञाणं उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा, रूपं पेतं रूपायतनं पेतं रूपधातु पेसा – इदं तं रूपं रूपायतनम्।
६२०. कतमं तं रूपं सद्दायतनं? यो सद्दो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो भेरिसद्दो मुदिङ्गसद्दो सङ्खसद्दो पणवसद्दो गीतसद्दो वादितसद्दो सम्मसद्दो पाणिसद्दो सत्तानं निग्घोससद्दो धातूनं सन्निघातसद्दो वातसद्दो उदकसद्दो मनुस्ससद्दो अमनुस्ससद्दो, यो वा पनञ्ञोपि अत्थि सद्दो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो, यं सद्दं अनिदस्सनं सप्पटिघं सोतेन अनिदस्सनेन सप्पटिघेन सुणि वा सुणाति वा सुणिस्सति वा सुणे वा, सद्दो पेसो सद्दायतनं पेतं सद्दधातु पेसा – इदं तं रूपं सद्दायतनम्।
६२१. कतमं तं रूपं सद्दायतनं? यो सद्दो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो भेरिसद्दो मुदिङ्गसद्दो सङ्खसद्दो पणवसद्दो गीतसद्दो वादितसद्दो सम्मसद्दो पाणिसद्दो सत्तानं निग्घोससद्दो धातूनं सन्निघातसद्दो वातसद्दो उदकसद्दो मनुस्ससद्दो अमनुस्ससद्दो, यो वा पनञ्ञोपि अत्थि सद्दो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो, यम्हि सद्दम्हि अनिदस्सनम्हि सप्पटिघम्हि सोतं अनिदस्सनं सप्पटिघं पटिहञ्ञि वा पटिहञ्ञति वा पटिहञ्ञिस्सति वा पटिहञ्ञे वा, सद्दो पेसो सद्दायतनं पेतं सद्दधातु पेसा – इदं तं रूपं सद्दायतनम्।
६२२. कतमं तं रूपं सद्दायतनं? यो सद्दो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो भेरिसद्दो मुदिङ्गसद्दो सङ्खसद्दो पणवसद्दो गीतसद्दो वादितसद्दो सम्मसद्दो पाणिसद्दो सत्तानं निग्घोससद्दो धातूनं सन्निघातसद्दो वातसद्दो उदकसद्दो मनुस्ससद्दो अमनुस्ससद्दो, यो वा पनञ्ञोपि अत्थि सद्दो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो, यो सद्दो अनिदस्सनो सप्पटिघो सोतम्हि अनिदस्सनम्हि सप्पटिघम्हि पटिहञ्ञि वा पटिहञ्ञति वा पटिहञ्ञिस्सति वा पटिहञ्ञे वा, सद्दो पेसो सद्दायतनं पेतं सद्दधातु पेसा – इदं तं रूपं सद्दायतनम्।
६२३. कतमं तं रूपं सद्दायतनं? यो सद्दो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो भेरिसद्दो मुदिङ्गसद्दो सङ्खसद्दो पणवसद्दो गीतसद्दो वादितसद्दो सम्मसद्दो पाणिसद्दो सत्तानं निग्घोससद्दो धातूनं सन्निघातसद्दो वातसद्दो उदकसद्दो मनुस्ससद्दो अमनुस्ससद्दो, यो वा पनञ्ञोपि अत्थि सद्दो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो, यं सद्दं आरब्भ सोतं निस्साय सोतसम्फस्सो उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे॰… यं सद्दं आरब्भ सोतं निस्साय सोतसम्फस्सजा वेदना…पे॰… सञ्ञा…पे॰… चेतना…पे॰… सोतविञ्ञाणं उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे॰… यं सद्दारम्मणो सोतं निस्साय सोतसम्फस्सो उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे॰… यं सद्दारम्मणा सोतं निस्साय सोतसम्फस्सजा वेदना…पे॰… सञ्ञा…पे॰… चेतना…पे॰… सोतविञ्ञाणं उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा, सद्दो पेसो सद्दायतनं पेतं सद्दधातु पेसा – इदं तं रूपं सद्दायतनम्।
६२४. कतमं तं रूपं गन्धायतनं? यो गन्धो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो मूलगन्धो सारगन्धो तचगन्धो पत्तगन्धो पुप्फगन्धो फलगन्धो आमकगन्धो विस्सगन्धो सुगन्धो दुग्गन्धो , यो वा पनञ्ञोपि अत्थि गन्धो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो, यं गन्धं अनिदस्सनं सप्पटिघं घानेन अनिदस्सनेन सप्पटिघेन घायि वा घायति वा घायिस्सति वा घाये वा, गन्धो पेसो गन्धायतनं पेतं गन्धधातु पेसा – इदं तं रूपं गन्धायतनम्।
६२५. कतमं तं रूपं गन्धायतनं? यो गन्धो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो मूलगन्धो सारगन्धो तचगन्धो पत्तगन्धो पुप्फगन्धो फलगन्धो आमकगन्धो विस्सगन्धो सुगन्धो दुग्गन्धो, यो वा पनञ्ञोपि अत्थि गन्धो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो, यम्हि गन्धम्हि अनिदस्सनम्हि सप्पटिघम्हि घानं अनिदस्सनं सप्पटिघं पटिहञ्ञि वा पटिहञ्ञति वा पटिहञ्ञिस्सति वा पटिहञ्ञे वा, गन्धो पेसो गन्धायतनं पेतं गन्धधातु पेसा – इदं तं रूपं गन्धायतनम्।
६२६. कतमं तं रूपं गन्धायतनं? यो गन्धो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो मूलगन्धो सारगन्धो तचगन्धो पत्तगन्धो पुप्फगन्धो फलगन्धो आमकगन्धो विस्सगन्धो सुगन्धो दुग्गन्धो, यो वा पनञ्ञोपि अत्थि गन्धो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो, यो गन्धो अनिदस्सनो सप्पटिघो घानम्हि अनिदस्सनम्हि सप्पटिघम्हि पटिहञ्ञि वा पटिहञ्ञति वा पटिहञ्ञिस्सति वा पटिहञ्ञे वा, गन्धो पेसो गन्धायतनं पेतं गन्धधातु पेसा – इदं तं रूपं गन्धायतनम्।
६२७. कतमं तं रूपं गन्धायतनं? यो गन्धो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो मूलगन्धो सारगन्धो तचगन्धो पत्तगन्धो पुप्फगन्धो फलगन्धो आमकगन्धो विस्सगन्धो सुगन्धो दुग्गन्धो, यो वा पनञ्ञोपि अत्थि गन्धो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो, यं गन्धं आरब्भ घानं निस्साय घानसम्फस्सो उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे॰… यं गन्धं आरब्भ घानं निस्साय घानसम्फस्सजा वेदना…पे॰… सञ्ञा…पे॰… चेतना…पे॰… घानविञ्ञाणं उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे॰… यं गन्धारम्मणो घानं निस्साय घानसम्फस्सो उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे॰… यं गन्धारम्मणा घानं निस्साय घानसम्फस्सजा वेदना…पे॰… सञ्ञा…पे॰… चेतना…पे॰… घानविञ्ञाणं उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा, गन्धो पेसो गन्धायतनं पेतं गन्धधातु पेसा – इदं तं रूपं गन्धायतनम्।
६२८. कतमं तं रूपं रसायतनं? यो रसो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो मूलरसो खन्धरसो तचरसो पत्तरसो पुप्फरसो फलरसो अम्बिलं मधुरं तित्तकं कटुकं लोणिकं खारिकं लम्बिलं [लपिलकं (सी॰)] कसावो सादु असादु, यो वा पनञ्ञोपि अत्थि रसो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो, यं रसं अनिदस्सनं सप्पटिघं जिव्हाय अनिदस्सनाय सप्पटिघाय सायि वा सायति वा सायिस्सति वा साये वा, रसो पेसो रसायतनं पेतं रसधातु पेसा – इदं तं रूपं रसायतनम्।
६२९. कतमं तं रूपं रसायतनं? यो रसो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो मूलरसो खन्धरसो तचरसो पत्तरसो पुप्फरसो फलरसो अम्बिलं मधुरं तित्तकं कटुकं लोणिकं खारिकं लम्बिलं कसावो सादु असादु, यो वा पनञ्ञोपि अत्थि रसो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो, यम्हि रसम्हि अनिदस्सनम्हि सप्पटिघम्हि जिव्हा अनिदस्सना सप्पटिघा पटिहञ्ञि वा पटिहञ्ञति वा पटिहञ्ञिस्सति वा पटिहञ्ञे वा, रसो पेसो रसायतनं पेतं रसधातु पेसा – इदं तं रूपं रसायतनम्।
६३०. कतमं तं रूपं रसायतनं? यो रसो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो मूलरसो खन्धरसो तचरसो पत्तरसो पुप्फरसो फलरसो अम्बिलं मधुरं तित्तकं कटुकं लोणिकं खारिकं लम्बिलं कसावो सादु असादु, यो वा पनञ्ञोपि अत्थि रसो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो, यो रसो अनिदस्सनो सप्पटिघो जिव्हाय अनिदस्सनाय सप्पटिघाय पटिहञ्ञि वा पटिहञ्ञति वा पटिहञ्ञिस्सति वा पटिहञ्ञे वा, रसो पेसो रसायतनं पेतं रसधातु पेसा – इदं तं रूपं रसायतनम्।
६३१. कतमं तं रूपं रसायतनं? यो रसो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो मूलरसो खन्धरसो तचरसो पत्तरसो पुप्फरसो फलरसो अम्बिलं मधुरं तित्तकं कटुकं लोणिकं खारिकं लम्बिलं कसावो सादु असादु, यो वा पनञ्ञोपि अत्थि रसो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो, यं रसं आरब्भ जिव्हं निस्साय जिव्हासम्फस्सो उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे॰… यं रसं आरब्भ जिव्हं निस्साय जिव्हासम्फस्सजा वेदना…पे॰… सञ्ञा…पे॰… चेतना…पे॰… जिव्हाविञ्ञाणं उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे॰… यं रसारम्मणो जिव्हं निस्साय जिव्हासम्फस्सो उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे॰… यं रसारम्मणा जिव्हं निस्साय जिव्हासम्फस्सजा वेदना…पे॰… सञ्ञा…पे॰… चेतना…पे॰… जिव्हाविञ्ञाणं उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा, रसो पेसो रसायतनं पेतं रसधातु पेसा – इदं तं रूपं रसायतनम्।
६३२. कतमं तं रूपं इत्थिन्द्रियं? यं इत्थिया इत्थिलिङ्गं इत्थिनिमित्तं इत्थिकुत्तं इत्थाकप्पो इत्थत्तं इत्थिभावो [इत्थित्तं इत्थीभावो (स्या॰)] – इदं तं रूपं इत्थिन्द्रियम्।
६३३. कतमं तं रूपं पुरिसिन्द्रियं? यं पुरिसस्स पुरिसलिङ्गं पुरिसनिमित्तं पुरिसकुत्तं पुरिसाकप्पो पुरिसत्तं पुरिसभावो – इदं तं रूपं पुरिसिन्द्रियम्।
६३४. कतमं तं रूपं जीवितिन्द्रियं? यो तेसं रूपीनं धम्मानं आयु ठिति यपना यापना इरियना वत्तना पालना जीवितं जीवितिन्द्रियं – इदं तं रूपं जीवितिन्द्रियम्।
६३५. कतमं तं रूपं कायविञ्ञत्ति? या कुसलचित्तस्स वा अकुसलचित्तस्स वा अब्याकतचित्तस्स वा अभिक्कमन्तस्स वा पटिक्कमन्तस्स वा आलोकेन्तस्स वा विलोकेन्तस्स वा समिञ्जेन्तस्स वा पसारेन्तस्स वा कायस्स थम्भना सन्थम्भना सन्थम्भितत्तं विञ्ञत्ति विञ्ञापना विञ्ञापितत्तं – इदं तं रूपं कायविञ्ञत्ति।
६३६. कतमं तं रूपं वचीविञ्ञत्ति? या कुसलचित्तस्स वा अकुसलचित्तस्स वा अब्याकतचित्तस्स वा वाचा गिरा ब्यप्पथो उदीरणं घोसो घोसकम्मं वाचा वचीभेदो – अयं वुच्चति वाचा। या ताय वाचाय विञ्ञत्ति विञ्ञापना विञ्ञापितत्तं – इदं तं रूपं वचीविञ्ञत्ति।
६३७. कतमं तं रूपं आकासधातु? यो आकासो आकासगतं अघं अघगतं विवरो विवरगतं असम्फुट्ठं चतूहि महाभूतेहि – इदं तं रूपं आकासधातु।
६३८. कतमं तं रूपं रूपस्स लहुता? या रूपस्स लहुता लहुपरिणामता अदन्धनता अवित्थनता – इदं तं रूपं रूपस्स लहुता।
६३९. कतमं तं रूपं रूपस्स मुदुता? या रूपस्स मुदुता मद्दवता अकक्खळता अकथिनता – इदं तं रूपं रूपस्स मुदुता।
६४०. कतमं तं रूपं रूपस्स कम्मञ्ञता? या रूपस्स कम्मञ्ञता कम्मञ्ञत्तं कम्मञ्ञभावो – इदं तं रूपं रूपस्स कम्मञ्ञता।
६४१. कतमं तं रूपं रूपस्स उपचयो? यो आयतनानं आचयो, सो रूपस्स उपचयो – इदं तं रूपं रूपस्स उपचयो।
६४२. कतमं तं रूपं रूपस्स सन्तति? यो रूपस्स उपचयो, सा रूपस्स सन्तति – इदं तं रूपं रूपस्स सन्तति।
६४३. कतमं तं रूपं रूपस्स जरता? या रूपस्स जरा जीरणता खण्डिच्चं पालिच्चं वलित्तचता आयुनो संहानि इन्द्रियानं परिपाको – इदं तं रूपं रूपस्स जरता।
६४४. कतमं तं रूपं रूपस्स अनिच्चता? यो रूपस्स खयो वयो भेदो परिभेदो अनिच्चता अन्तरधानं – इदं तं रूपं रूपस्स अनिच्चता।
६४५. कतमं तं रूपं कबळीकारो आहारो? ओदनो कुम्मासो सत्तु मच्छो मंसं खीरं दधि सप्पि नवनीतं तेलं मधु फाणितं, यं वा पनञ्ञम्पि अत्थि रूपं यम्हि यम्हि जनपदे तेसं तेसं सत्तानं मुखासियं दन्तविखादनं गलज्झोहरणीयं कुच्छिवित्थम्भनं, याय ओजाय सत्ता यापेन्ति – इदं तं रूपं कबळीकारो आहारो।
इदं तं रूपं उपादा।
उपादाभाजनीयम्।
रूपकण्डे पठमभाणवारो।
६४६. कतमं तं रूपं नो उपादा? फोट्ठब्बायतनं, आपोधातु।
६४७. कतमं तं रूपं फोट्ठब्बायतनं? पथवीधातु तेजोधातु वायोधातु कक्खळं मुदुकं सण्हं फरुसं सुखसम्फस्सं दुक्खसम्फस्सं गरुकं लहुकं, यं फोट्ठब्बं अनिदस्सनं सप्पटिघं कायेन अनिदस्सनेन सप्पटिघेन फुसि वा फुसति वा फुसिस्सति वा फुसे वा फोट्ठब्बो पेसो फोट्ठब्बायतनं पेतं फोट्ठब्बधातु पेसा – इदं तं रूपं फोट्ठब्बायतनम्।
६४८. कतमं तं रूपं फोट्ठब्बायतनं? पथवीधातु तेजोधातु वायोधातु कक्खळं मुदुकं सण्हं फरुसं सुखसम्फस्सं दुक्खसम्फस्सं गरुकं लहुकं, यम्हि फोट्ठब्बम्हि अनिदस्सनम्हि सप्पटिघम्हि कायो अनिदस्सनो सप्पटिघो पटिहञ्ञि वा पटिहञ्ञति वा पटिहञ्ञिस्सति वा पटिहञ्ञे वा, फोट्ठब्बो पेसो फोट्ठब्बायतनं पेतं फोट्ठब्बधातु पेसा – इदं तं रूपं फोट्ठब्बायतनम्।
६४९. कतमं तं रूपं फोट्ठब्बायतनं? पथवीधातु तेजोधातु वायोधातु कक्खळं मुदुकं सण्हं फरुसं सुखसम्फस्सं दुक्खसम्फस्सं गरुकं लहुकं, यो फोट्ठब्बो अनिदस्सनो सप्पटिघो कायम्हि अनिदस्सनम्हि सप्पटिघम्हि पटिहञ्ञि वा पटिहञ्ञति वा पटिहञ्ञिस्सति वा पटिहञ्ञे वा, फोट्ठब्बो पेसो फोट्ठब्बायतनं पेतं फोट्ठब्बधातु पेसा – इदं तं रूपं फोट्ठब्बायतनम्।
६५०. कतमं तं रूपं फोट्ठब्बायतनं? पथवीधातु तेजोधातु वायोधातु कक्खळं मुदुकं सण्हं फरुसं सुखसम्फस्सं दुक्खसम्फस्सं गरुकं लहुकं, यं फोट्ठब्बं आरब्भ कायं निस्साय कायसम्फस्सो उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे॰… यं फोट्ठब्बं आरब्भ कायं निस्साय कायसम्फस्सजा वेदना…पे॰… सञ्ञा…पे॰… चेतना…पे॰… कायविञ्ञाणं उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे॰… यं फोट्ठब्बारम्मणो कायं निस्साय कायसम्फस्सो उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा…पे॰… यं फोट्ठब्बारम्मणा कायं निस्साय कायसम्फस्सजा वेदना…पे॰… सञ्ञा…पे॰… चेतना…पे॰… कायविञ्ञाणं उप्पज्जि वा उप्पज्जति वा उप्पज्जिस्सति वा उप्पज्जे वा, फोट्ठब्बो पेसो फोट्ठब्बायतनं पेतं फोट्ठब्बधातु पेसा – इदं तं रूपं फोट्ठब्बायतनम्।
६५१. कतमं तं रूपं आपोधातु? यं आपो आपोगतं सिनेहो सिनेहगतं बन्धनत्तं रूपस्स – इदं तं रूपं आपोधातु।
इदं तं रूपं नो उपादा।
६५२. कतमं तं रूपं उपादिण्णं? चक्खायतनं सोतायतनं घानायतनं जिव्हायतनं कायायतनं इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं, यं वा पनञ्ञम्पि अत्थि रूपं कम्मस्स कतत्ता रूपायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं आकासधातु आपोधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं उपादिण्णम्।
६५३. कतमं तं रूपं अनुपादिण्णं? सद्दायतनं कायविञ्ञत्ति वचीविञ्ञत्ति रूपस्स लहुता रूपस्स मुदुता रूपस्स कम्मञ्ञता रूपस्स जरता रूपस्स अनिच्चता, यं वा पनञ्ञम्पि अत्थि रूपं न कम्मस्स कतत्ता रूपायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं आकासधातु आपोधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं अनुपादिण्णम्।
६५४. कतमं तं रूपं उपादिण्णुपादानियं? चक्खायतनं…पे॰… कायायतनं इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं, यं वा पनञ्ञम्पि अत्थि रूपं कम्मस्स कतत्ता रूपायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं आकासधातु आपोधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं उपादिण्णुपादानियम्।
६५५. कतमं तं रूपं अनुपादिण्णुपादानियं? सद्दायतनं कायविञ्ञत्ति वचीविञ्ञत्ति रूपस्स लहुता रूपस्स मुदुता रूपस्स कम्मञ्ञता रूपस्स जरता रूपस्स अनिच्चता, यं वा पनञ्ञम्पि अत्थि रूपं न कम्मस्स कतत्ता, रूपायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं आकासधातु आपोधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं अनुपादिण्णुपादानियम्।
६५६. कतमं तं रूपं सनिदस्सनं? रूपायतनं – इदं तं रूपं सनिदस्सनम्।
६५७. कतमं तं रूपं अनिदस्सनं? चक्खायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं अनिदस्सनम्।
६५८. कतमं तं रूपं सप्पटिघं? चक्खायतनं सोतायतनं घानायतनं जिव्हायतनं कायायतनं रूपायतनं सद्दायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं – इदं तं रूपं सप्पटिघम्।
६५९. कतमं तं रूपं अप्पटिघं? इत्थिन्द्रियं…पे॰… कबळीकारो आहारो – इदं तं रूपं अप्पटिघम्।
६६०. कतमं तं रूपं इन्द्रियं? चक्खुन्द्रियं सोतिन्द्रियं घानिन्द्रियं जिव्हिन्द्रियं कायिन्द्रियं इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं – इदं तं रूपं इन्द्रियम्।
६६१. कतमं तं रूपं न इन्द्रियं? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं न इन्द्रियम्।
६६२. कतमं तं रूपं महाभूतं? फोट्ठब्बायतनं आपोधातु – इदं तं रूपं महाभूतम्।
६६३. कतमं तं रूपं न महाभूतं? चक्खायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं न महाभूतम्।
६६४. कतमं तं रूपं विञ्ञत्ति? कायविञ्ञत्ति वचीविञ्ञत्ति – इदं तं रूपं विञ्ञत्ति।
६६५. कतमं तं रूपं न विञ्ञत्ति? चक्खायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं न विञ्ञत्ति।
६६६. कतमं तं रूपं चित्तसमुट्ठानं? कायविञ्ञत्ति वचीविञ्ञत्ति यं वा पनञ्ञम्पि अत्थि रूपं चित्तजं चित्तहेतुकं चित्तसमुट्ठानं रूपायतनं सद्दायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं आकासधातु आपोधातु रूपस्स लहुता रूपस्स मुदुता रूपस्स कम्मञ्ञता रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं चित्तसमुट्ठानम्।
६६७. कतमं तं रूपं न चित्तसमुट्ठानं? चक्खायतनं…पे॰… कायायतनं इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं रूपस्स जरता रूपस्स अनिच्चता, यं वा पनञ्ञम्पि अत्थि रूपं न चित्तजं न चित्तहेतुकं न चित्तसमुट्ठानं रूपायतनं सद्दायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं आकासधातु आपोधातु रूपस्स लहुता रूपस्स मुदुता रूपस्स कम्मञ्ञता रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं न चित्तसमुट्ठानम्।
६६८. कतमं तं रूपं चित्तसहभु? कायविञ्ञत्ति वचीविञ्ञत्ति – इदं तं रूपं चित्तसहभु।
६६९. कतमं तं रूपं न चित्तसहभु? चक्खायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं न चित्तसहभु।
६७०. कतमं तं रूपं चित्तानुपरिवत्ति? कायविञ्ञत्ति वचीविञ्ञत्ति – इदं तं रूपं चित्तानुपरिवत्ति।
६७१. कतमं तं रूपं न चित्तानुपरिवत्ति? चक्खायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं न चित्तानुपरिवत्ति।
६७२. कतमं तं रूपं अज्झत्तिकं? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकम्।
६७३. कतमं तं रूपं बाहिरं? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरम्।
६७४. कतमं तं रूपं ओळारिकं? चक्खायतनं…पे॰… फोट्ठब्बायतनं – इदं तं रूपं ओळारिकम्।
६७५. कतमं तं रूपं सुखुमं? इत्थिन्द्रियं…पे॰… कबळीकारो आहारो – इदं तं रूपं सुखुमम्।
६७६. कतमं तं रूपं दूरे? इत्थिन्द्रियं…पे॰… कबळीकारो आहारो – इदं तं रूपं दूरे।
६७७. कतमं तं रूपं सन्तिके? चक्खायतनं…पे॰… फोट्ठब्बायतनं – इदं तं रूपं सन्तिके।
६७८. कतमं तं रूपं चक्खुसम्फस्सस्स वत्थु? चक्खायतनं – इदं तं रूपं चक्खुसम्फस्सस्स वत्थु।
६७९. कतमं तं रूपं चक्खुसम्फस्सस्स न वत्थु? सोतायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं चक्खुसम्फस्सस्स न वत्थु।
६८०. कतमं तं रूपं चक्खुसम्फस्सजाय वेदनाय…पे॰… सञ्ञाय…पे॰… चेतनाय …पे॰… चक्खुविञ्ञाणस्स वत्थु? चक्खायतनं – इदं तं रूपं चक्खुविञ्ञाणस्स वत्थु।
६८१. कतमं तं रूपं चक्खुविञ्ञाणस्स न वत्थु? सोतायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं चक्खुविञ्ञाणस्स न वत्थु।
६८२. कतमं तं रूपं सोतसम्फस्सस्स…पे॰… घानसम्फस्सस्स…पे॰… जिव्हासम्फस्सस्स…पे॰… कायसम्फस्सस्स वत्थु? कायायतनं – इदं तं रूपं कायसम्फस्सस्स वत्थु।
६८३. कतमं तं रूपं कायसम्फस्सस्स न वत्थु? चक्खायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं कायसम्फस्सस्स न वत्थु।
६८४. कतमं तं रूपं कायसम्फस्सजाय वेदनाय…पे॰… सञ्ञाय…पे॰… चेतनाय…पे॰… कायविञ्ञाणस्स वत्थु? कायायतनं – इदं तं रूपं कायविञ्ञाणस्स वत्थु।
६८५. कतमं तं रूपं कायविञ्ञाणस्स न वत्थु? चक्खायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं कायविञ्ञाणस्स न वत्थु।
६८६. कतमं तं रूपं चक्खुसम्फस्सस्स आरम्मणं? रूपायतनं – इदं तं रूपं चक्खुसम्फस्सस्स आरम्मणम्।
६८७. कतमं तं रूपं चक्खुसम्फस्सस्स न आरम्मणं? चक्खायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं चक्खुसम्फस्सस्स न आरम्मणम्।
६८८. कतमं तं रूपं चक्खुसम्फस्सजाय वेदनाय…पे॰… सञ्ञाय…पे॰… चेतनाय…पे॰… चक्खुविञ्ञाणस्स आरम्मणं? रूपायतनं – इदं तं रूपं चक्खुविञ्ञाणस्स आरम्मणम्।
६८९. कतमं तं रूपं चक्खुविञ्ञाणस्स न आरम्मणं? चक्खायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं चक्खुविञ्ञाणस्स न आरम्मणम्।
६९०. कतमं तं रूपं सोतसम्फस्सस्स…पे॰… घानसम्फस्सस्स …पे॰… जिव्हासम्फस्सस्स…पे॰… कायसम्फस्सस्स आरम्मणं? फोट्ठब्बायतनं – इदं तं रूपं कायसम्फस्सस्स आरम्मणम्।
६९१. कतमं तं रूपं कायसम्फस्सस्स न आरम्मणं? चक्खायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं कायसम्फस्सस्स न आरम्मणम्।
६९२. कतमं तं रूपं कायसम्फस्सजाय वेदनाय…पे॰… सञ्ञाय…पे॰… चेतनाय…पे॰… कायविञ्ञाणस्स आरम्मणं? फोट्ठब्बायतनं – इदं तं रूपं कायविञ्ञाणस्स आरम्मणम्।
६९३. कतमं तं रूपं कायविञ्ञाणस्स न आरम्मणं? चक्खायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं कायविञ्ञाणस्स न आरम्मणम्।
६९४. कतमं तं रूपं चक्खायतनं? यं चक्खु चतुन्नं महाभूतानं उपादाय पसादो…पे॰… सुञ्ञो गामो पेसो – इदं तं रूपं चक्खायतनम्।
६९५. कतमं तं रूपं न चक्खायतनं? सोतायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं न चक्खायतनम्।
६९६. कतमं तं रूपं सोतायतनं…पे॰… घानायतनं…पे॰… जिव्हायतनं…पे॰… कायायतनं? यो कायो चतुन्नं महाभूतानं उपादाय पसादो…पे॰… सुञ्ञो गामो पेसो – इदं तं रूपं कायायतनम्।
६९७. कतमं तं रूपं न कायायतनं? चक्खायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं न कायायतनम्।
६९८. कतमं तं रूपं रूपायतनं? यं रूपं चतुन्नं महाभूतानं उपादाय वण्णनिभा…पे॰… रूपधातु पेसा – इदं तं रूपं रूपायतनम्।
६९९. कतमं तं रूपं न रूपायतनं? चक्खायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं न रूपायतनम्।
७००. कतमं तं रूपं सद्दायतनं…पे॰… गन्धायतनं …पे॰… रसायतनं…पे॰… फोट्ठब्बायतनं? पथवीधातु…पे॰… फोट्ठब्बधातु पेसा – इदं तं रूपं फोट्ठब्बायतनम्।
७०१. कतमं तं रूपं न फोट्ठब्बायतनं ? चक्खायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं न फोट्ठब्बायतनम्।
७०२. कतमं तं रूपं चक्खुधातु? चक्खायतनं – इदं तं रूपं चक्खुधातु।
७०३. कतमं तं रूपं न चक्खुधातु? सोतायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं न चक्खुधातु।
७०४. कतमं तं रूपं सोतधातु…पे॰… घानधातु…पे॰… जिव्हाधातु…पे॰… कायधातु? कायायतनं – इदं तं रूपं कायधातु।
७०५. कतमं तं रूपं न कायधातु? चक्खायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं न कायधातु।
७०६. कतमं तं रूपं रूपधातु? रूपायतनं – इदं तं रूपं रूपधातु।
७०७. कतमं तं रूपं न रूपधातु? चक्खायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं न रूपधातु।
७०८. कतमं तं रूपं सद्दधातु…पे॰… गन्धधातु…पे॰… रसधातु…पे॰… फोट्ठब्बधातु? फोट्ठब्बायतनं – इदं तं रूपं फोट्ठब्बधातु।
७०९. कतमं तं रूपं न फोट्ठब्बधातु? चक्खायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं न फोट्ठब्बधातु।
७१०. कतमं तं रूपं चक्खुन्द्रियं? यं चक्खु चतुन्नं महाभूतानं उपादाय पसादो…पे॰… सुञ्ञो गामो पेसो – इदं तं रूपं चक्खुन्द्रियम्।
७११. कतमं तं रूपं न चक्खुन्द्रियं? सोतायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं न चक्खुन्द्रियम्।
७१२. कतमं तं रूपं सोतिन्द्रियं…पे॰… घानिन्द्रियं…पे॰… जिव्हिन्द्रियं…पे॰… कायिन्द्रियं? यो कायो चतुन्नं महाभूतानं उपादाय पसादो…पे॰… सुञ्ञो गामो पेसो – इदं तं रूपं कायिन्द्रियम्।
७१३. कतमं तं रूपं न कायिन्द्रियं? चक्खायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं न कायिन्द्रियम्।
७१४. कतमं तं रूपं इत्थिन्द्रियं? यं इत्थिया इत्थिलिङ्गं इत्थिनिमित्तं इत्थिकुत्तं इत्थाकप्पो इत्थत्तं इत्थिभावो – इदं तं रूपं इत्थिन्द्रियम्।
७१५. कतमं तं रूपं न इत्थिन्द्रियं? चक्खायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं न इत्थिन्द्रियम्।
७१६. कतमं तं रूपं पुरिसिन्द्रियं? यं पुरिसस्स पुरिसलिङ्गं पुरिसनिमित्तं पुरिसकुत्तं पुरिसाकप्पो पुरिसत्तं पुरिसभावो – इदं तं रूपं पुरिसिन्द्रियम्।
७१७. कतमं तं रूपं न पुरिसिन्द्रियं? चक्खायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं न पुरिसिन्द्रियम्।
७१८. कतमं तं रूपं जीवितिन्द्रियं? यो तेसं रूपीनं धम्मानं आयु ठिति यपना यापना इरियना वत्तना पालना जीवितं जीवितिन्द्रियं – इदं तं रूपं जीवितिन्द्रियम्।
७१९. कतमं तं रूपं न जीवितिन्द्रियं? चक्खायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं न जीवितिन्द्रियम्।
७२०. कतमं तं रूपं कायविञ्ञत्ति? या कुसलचित्तस्स वा अकुसलचित्तस्स वा अब्याकतचित्तस्स वा अभिक्कमन्तस्स वा पटिक्कमन्तस्स वा आलोकेन्तस्स वा विलोकेन्तस्स वा समिञ्जेन्तस्स वा पसारेन्तस्स वा कायस्स थम्भना सन्थम्भना सन्थम्भितत्तं विञ्ञत्ति विञ्ञापना विञ्ञापितत्तं – इदं तं रूपं कायविञ्ञत्ति।
७२१. कतमं तं रूपं न कायविञ्ञत्ति? चक्खायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं न कायविञ्ञत्ति।
७२२. कतमं तं रूपं वचीविञ्ञत्ति? या कुसलचित्तस्स वा अकुसलचित्तस्स वा अब्याकतचित्तस्स वा वाचा गिरा ब्यप्पथो उदीरणं घोसो घोसकम्मं वाचा वचीभेदो, अयं वुच्चति वाचा। या ताय वाचाय विञ्ञत्ति विञ्ञापना विञ्ञापितत्तं – इदं तं रूपं वचीविञ्ञत्ति।
७२३. कतमं तं रूपं न वचीविञ्ञत्ति? चक्खायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं न वचीविञ्ञत्ति।
७२४. कतमं तं रूपं आकासधातु? यो आकासो आकासगतं अघं अघगतं विवरो विवरगतं असम्फुट्ठं चतूहि महाभूतेहि – इदं तं रूपं आकासधातु।
७२५. कतमं तं रूपं न आकासधातु? चक्खायतनं …पे॰… कबळीकारो आहारो – इदं तं रूपं न आकासधातु।
७२६. कतमं तं रूपं आपोधातु? यं आपो आपोगतं सिनेहो सिनेहगतं बन्धनत्तं रूपस्स – इदं तं रूपं आपोधातु।
७२७. कतमं तं रूपं न आपोधातु? चक्खायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं न आपोधातु।
७२८. कतमं तं रूपं रूपस्स लहुता? या रूपस्स लहुता लहुपरिणामता अदन्धनता अवित्थनता – इदं तं रूपं रूपस्स लहुता ।
७२९. कतमं तं रूपं रूपस्स न लहुता? चक्खायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं रूपस्स न लहुता।
७३०. कतमं तं रूपं रूपस्स मुदुता? या रूपस्स मुदुता मद्दवता अकक्खळता अकथिनता – इदं तं रूपं रूपस्स मुदुता।
७३१. कतमं तं रूपं रूपस्स न मुदुता? चक्खायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं रूपस्स न मुदुता।
७३२. कतमं तं रूपं रूपस्स कम्मञ्ञता? या रूपस्स कम्मञ्ञता कम्मञ्ञत्तं कम्मञ्ञभावो – इदं तं रूपं रूपस्स कम्मञ्ञता।
७३३. कतमं तं रूपं रूपस्स न कम्मञ्ञता? चक्खायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं रूपस्स न कम्मञ्ञता।
७३४. कतमं तं रूपं रूपस्स उपचयो? यो आयतनानं आचयो, सो रूपस्स उपचयो – इदं तं रूपं रूपस्स उपचयो।
७३५. कतमं तं रूपं रूपस्स न उपचयो? चक्खायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं रूपस्स न उपचयो।
७३६. कतमं तं रूपं रूपस्स सन्तति? यो रूपस्स उपचयो, सा रूपस्स सन्तति – इदं तं रूपं रूपस्स सन्तति।
७३७. कतमं तं रूपं रूपस्स न सन्तति? चक्खायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं रूपस्स न सन्तति।
७३८. कतमं तं रूपं रूपस्स जरता? या रूपस्स जरा जीरणता खण्डिच्चं पालिच्चं वलित्तचता आयुनो संहानि इन्द्रियानं परिपाको – इदं तं रूपं रूपस्स जरता।
७३९. कतमं तं रूपं रूपस्स न जरता? चक्खायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं रूपस्स न जरता।
७४०. कतमं तं रूपं रूपस्स अनिच्चता? यो रूपस्स खयो वयो भेदो परिभेदो अनिच्चता अन्तरधानं – इदं तं रूपं रूपस्स अनिच्चता।
७४१. कतमं तं रूपं रूपस्स न अनिच्चता? चक्खायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं रूपस्स न अनिच्चता।
७४२. कतमं तं रूपं कबळीकारो आहारो? ओदनो कुम्मासो सत्तु मच्छो मंसं खीरं दधि सप्पि नवनीतं तेलं मधु फाणितं, यं वा पनञ्ञम्पि अत्थि रूपं यम्हि यम्हि जनपदे तेसं तेसं सत्तानं मुखासियं दन्तविखादनं गलज्झोहरणीयं कुच्छिवित्थम्भनं, याय ओजाय सत्ता यापेन्ति – इदं तं रूपं कबळीकारो आहारो।
७४३. कतमं तं रूपं न कबळीकारो आहारो? चक्खायतनं…पे॰… रूपस्स अनिच्चता – इदं तं रूपं न कबळीकारो आहारो।
एवं दुविधेन रूपसङ्गहो।
दुकनिद्देसो।
तिकनिद्देसो
७४४. कतमं तं रूपं अज्झत्तिकं उपादा? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं उपादा।
७४५. कतमं तं रूपं बाहिरं उपादा? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं उपादा।
७४६. कतमं तं रूपं बाहिरं नो उपादा? फोट्ठब्बायतनं आपोधातु – इदं तं रूपं बाहिरं नो उपादा।
७४७. कतमं तं रूपं अज्झत्तिकं उपादिण्णं? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं उपादिण्णम्।
७४८. कतमं तं रूपं बाहिरं उपादिण्णं? इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं, यं वा पनञ्ञम्पि अत्थि रूपं कम्मस्स कतत्ता रूपायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं आकासधातु आपोधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं बाहिरं उपादिण्णम्।
७४९. कतमं तं रूपं बाहिरं अनुपादिण्णं? सद्दायतनं कायविञ्ञत्ति वचीविञ्ञत्ति रूपस्स लहुता रूपस्स मुदुता रूपस्स कम्मञ्ञता रूपस्स जरता रूपस्स अनिच्चता, यं वा पनञ्ञम्पि अत्थि रूपं न कम्मस्स कतत्ता रूपायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं आकासधातु आपोधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं बाहिरं अनुपादिण्णम्।
७५०. कतमं तं रूपं अज्झत्तिकं उपादिण्णुपादानियम्। चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं उपादिण्णुपादानियम्।
७५१. कतमं तं रूपं बाहिरं उपादिण्णुपादानियं? इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं, यं वा पनञ्ञम्पि अत्थि रूपं कम्मस्स कतत्ता रूपायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं आकासधातु आपोधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं बाहिरं उपादिण्णुपादानियम्।
७५२. कतमं तं रूपं बाहिरं अनुपादिण्णुपादानियं ? सद्दायतनं कायविञ्ञत्ति वचीविञ्ञत्ति रूपस्स लहुता रूपस्स मुदुता रूपस्स कम्मञ्ञता रूपस्स जरता रूपस्स अनिच्चता, यं वा पनञ्ञम्पि अत्थि रूपं न कम्मस्स कतत्ता रूपायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं आकासधातु आपोधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं बाहिरं अनुपादिण्णुपादानियम्।
७५३. कतमं तं रूपं अज्झत्तिकं अनिदस्सनं? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं अनिदस्सनम्।
७५४. कतमं तं रूपं बाहिरं सनिदस्सनं? रूपायतनं – इदं तं रूपं बाहिरं सनिदस्सनम्।
७५५. कतमं तं रूपं बाहिरं अनिदस्सनं? सद्दायतनं …पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं अनिदस्सनम्।
७५६. कतमं तं रूपं अज्झत्तिकं सप्पटिघं? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं सप्पटिघम्।
७५७. कतमं तं रूपं बाहिरं सप्पटिघं? रूपायतनं…पे॰… फोट्ठब्बायतनं – इदं तं रूपं बाहिरं सप्पटिघम्।
७५८. कतमं तं रूपं बाहिरं अप्पटिघं? इत्थिन्द्रियं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं अप्पटिघम्।
७५९. कतमं तं रूपं अज्झत्तिकं इन्द्रियं? चक्खुन्द्रियं…पे॰… कायिन्द्रियं – इदं तं रूपं अज्झत्तिकं इन्द्रियम्।
७६०. कतमं तं रूपं बाहिरं इन्द्रियं? इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं – इदं तं रूपं बाहिरं इन्द्रियम्।
७६१. कतमं तं रूपं बाहिरं न इन्द्रियं? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं न इन्द्रियम्।
७६२. कतमं तं रूपं अज्झत्तिकं न महाभूतं? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं न महाभूतम्।
७६३. कतमं तं रूपं बाहिरं महाभूतं? फोट्ठब्बायतनं आपोधातु – इदं तं रूपं बाहिरं महाभूतम्।
७६४. कतमं तं रूपं बाहिरं न महाभूतं? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं न महाभूतम्।
७६५. कतमं तं रूपं अज्झत्तिकं न विञ्ञत्ति? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं न विञ्ञत्ति?
७६६. कतमं तं रूपं बाहिरं विञ्ञत्ति? कायविञ्ञत्ति वचीविञ्ञत्ति – इदं तं रूपं बाहिरं विञ्ञत्ति।
७६७. कतमं तं रूपं बाहिरं न विञ्ञत्ति? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं न विञ्ञत्ति।
७६८. कतमं तं रूपं अज्झत्तिकं न चित्तसमुट्ठानं? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं न चित्तसमुट्ठानम्।
७६९. कतमं तं रूपं बाहिरं चित्तसमुट्ठानं? कायविञ्ञत्ति वचीविञ्ञत्ति, यं वा पनञ्ञम्पि अत्थि रूपं चित्तजं चित्तहेतुकं चित्तसमुट्ठानं रूपायतनं सद्दायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं आकासधातु आपोधातु रूपस्स लहुता रूपस्स मुदुता रूपस्स कम्मञ्ञता रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं बाहिरं चित्तसमुट्ठानम्।
७७०. कतमं तं रूपं बाहिरं न चित्तसमुट्ठानं? इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं रूपस्स जरता रूपस्स अनिच्चता, यं वा पनञ्ञम्पि अत्थि रूपं न चित्तजं न चित्तहेतुकं न चित्तसमुट्ठानं रूपायतनं सद्दायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं आकासधातु आपोधातु रूपस्स लहुता रूपस्स मुदुता रूपस्स कम्मञ्ञता रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं बाहिरं न चित्तसमुट्ठानम्।
७७१. कतमं तं रूपं अज्झत्तिकं न चित्तसहभु? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं न चित्तसहभु।
७७२. कतमं तं रूपं बाहिरं चित्तसहभु? कायविञ्ञत्ति वचीविञ्ञत्ति – इदं तं रूपं बाहिरं चित्तसहभु।
७७३. कतमं तं रूपं बाहिरं न चित्तसहभु? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं न चित्तसहभु?
७७४. कतमं तं रूपं अज्झत्तिकं न चित्तानुपरिवत्ति? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं न चित्तानुपरिवत्ति।
७७५. कतमं तं रूपं बाहिरं चित्तानुपरिवत्ति? कायविञ्ञत्ति वचीविञ्ञत्ति – इदं तं रूपं बाहिरं चित्तानुपरिवत्ति।
७७६. कतमं तं रूपं बाहिरं न चित्तानुपरिवत्ति? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं न चित्तानुपरिवत्ति।
७७७. कतमं तं रूपं अज्झत्तिकं ओळारिकं? चक्खायतनं …पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं ओळारिकम्।
७७८. कतमं तं रूपं बाहिरं ओळारिकं? रूपायतनं…पे॰… फोट्ठब्बायतनं – इदं तं रूपं बाहिरं ओळारिकम्।
७७९. कतमं तं रूपं बाहिरं सुखुमं? इत्थिन्द्रियं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं सुखुमम्।
७८०. कतमं तं रूपं अज्झत्तिकं सन्तिके? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं सन्तिके।
७८१. कतमं तं रूपं बाहिरं दूरे? इत्थिन्द्रियं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं दूरे।
७८२. कतमं तं रूपं बाहिरं सन्तिके? रूपायतनं…पे॰… फोट्ठब्बायतनं – इदं तं रूपं बाहिरं सन्तिके।
७८३. कतमं तं रूपं बाहिरं चक्खुसम्फस्सस्स न वत्थु? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं चक्खुसम्फस्सस्स न वत्थु।
७८४. कतमं तं रूपं अज्झत्तिकं चक्खुसम्फस्सस्स वत्थु? चक्खायतनं – इदं तं रूपं अज्झत्तिकं चक्खुसम्फस्सस्स वत्थु।
७८५. कतमं तं रूपं अज्झत्तिकं चक्खुसम्फस्सस्स न वत्थु? सोतायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं चक्खुसम्फस्सस्स न वत्थु।
७८६. कतमं तं रूपं बाहिरं चक्खुसम्फस्सजाय वेदनाय…पे॰… सञ्ञाय…पे॰… चेतनाय…पे॰… चक्खुविञ्ञाणस्स न वत्थु? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं चक्खुविञ्ञाणस्स न वत्थु।
७८७. कतमं तं रूपं अज्झत्तिकं चक्खुविञ्ञाणस्स वत्थु? चक्खायतनं – इदं तं रूपं अज्झत्तिकं चक्खुविञ्ञाणस्स वत्थु।
७८८. कतमं तं रूपं अज्झत्तिकं चक्खुविञ्ञाणस्स न वत्थु? सोतायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं चक्खुविञ्ञाणस्स न वत्थु?
७८९. कतमं तं रूपं बाहिरं सोतसम्फस्सस्स…पे॰… घानसम्फस्सस्स…पे॰… जिव्हासम्फस्सस्स…पे॰… कायसम्फस्सस्स न वत्थु? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं कायसम्फस्सस्स न वत्थु।
७९०. कतमं तं रूपं अज्झत्तिकं कायसम्फस्सस्स वत्थु? कायायतनं – इदं तं रूपं अज्झत्तिकं कायसम्फस्सस्स वत्थु।
७९१. कतमं तं रूपं अज्झत्तिकं कायसम्फस्सस्स न वत्थु? चक्खायतनं…पे॰… जिव्हायतनं – इदं तं रूपं अज्झत्तिकं कायसम्फस्सस्स न वत्थु।
७९२. कतमं तं रूपं बाहिरं कायसम्फस्सजाय वेदनाय…पे॰… सञ्ञाय…पे॰… चेतनाय…पे॰… कायविञ्ञाणस्स न वत्थु? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं कायविञ्ञाणस्स न वत्थु।
७९३. कतमं तं रूपं अज्झत्तिकं कायविञ्ञाणस्स वत्थु? कायायतनं – इदं तं रूपं अज्झत्तिकं कायविञ्ञाणस्स वत्थु।
७९४. कतमं तं रूपं अज्झत्तिकं कायविञ्ञाणस्स न वत्थु? चक्खायतनं…पे॰… जिव्हायतनं – इदं तं रूपं अज्झत्तिकं कायविञ्ञाणस्स न वत्थु।
७९५. कतमं तं रूपं अज्झत्तिकं चक्खुसम्फस्सस्स न आरम्मणं? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं चक्खुसम्फस्सस्स न आरम्मणम्।
७९६. कतमं तं रूपं बाहिरं चक्खुसम्फस्सस्स आरम्मणं? रूपायतनं – इदं तं रूपं बाहिरं चक्खुसम्फस्सस्स आरम्मणम्।
७९७. कतमं तं रूपं बाहिरं चक्खुसम्फस्सस्स न आरम्मणं? सद्दायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं चक्खुसम्फस्सस्स न आरम्मणम्।
७९८. कतमं तं रूपं अज्झत्तिकं चक्खुसम्फस्सजाय वेदनाय…पे॰… सञ्ञाय…पे॰… चेतनाय…पे॰… चक्खुविञ्ञाणस्स न आरम्मणं? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं चक्खुविञ्ञाणस्स न आरम्मणम्।
७९९. कतमं तं रूपं बाहिरं चक्खुविञ्ञाणस्स आरम्मणं? रूपायतनं – इदं तं रूपं बाहिरं चक्खुविञ्ञाणस्स आरम्मणम्।
८००. कतमं तं रूपं बाहिरं चक्खुविञ्ञाणस्स न आरम्मणं? सद्दायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं चक्खुविञ्ञाणस्स न आरम्मणम्।
८०१. कतमं तं रूपं अज्झत्तिकं सोतसम्फस्सस्स…पे॰… घानसम्फस्सस्स…पे॰… जिव्हासम्फस्सस्स…पे॰… कायसम्फस्सस्स न आरम्मणं? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं कायसम्फस्सस्स न आरम्मणम्।
८०२. कतमं तं रूपं बाहिरं कायसम्फस्सस्स आरम्मणं? फोट्ठब्बायतनं – इदं तं रूपं बाहिरं कायसम्फस्सस्स आरम्मणम्।
८०३. कतमं तं रूपं बाहिरं कायसम्फस्सस्स न आरम्मणं? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं कायसम्फस्सस्स न आरम्मणम्।
८०४. कतमं तं रूपं अज्झत्तिकं कायसम्फस्सजाय वेदनाय…पे॰… सञ्ञाय…पे॰… चेतनाय…पे॰… कायविञ्ञाणस्स न आरम्मणं? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं कायविञ्ञाणस्स न आरम्मणम्।
८०५. कतमं तं रूपं बाहिरं कायविञ्ञाणस्स आरम्मणं? फोट्ठब्बायतनं – इदं तं रूपं बाहिरं कायविञ्ञाणस्स आरम्मणम्।
८०६. कतमं तं रूपं बाहिरं कायविञ्ञाणस्स न आरम्मणं? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं कायविञ्ञाणस्स न आरम्मणम्।
८०७. कतमं तं रूपं बाहिरं न चक्खायतनं? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं न चक्खायतनम्।
८०८. कतमं तं रूपं अज्झत्तिकं चक्खायतनं? यं चक्खु चतुन्नं महाभूतानं उपादाय पसादो…पे॰… सुञ्ञो गामो पेसो – इदं तं रूपं अज्झत्तिकं चक्खायतनम्।
८०९. कतमं तं रूपं अज्झत्तिकं न चक्खायतनं? सोतायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं न चक्खायतनम्।
८१०. कतमं तं रूपं बाहिरं न सोतायतनं…पे॰… न घानायतनं…पे॰… न जिव्हायतनं…पे॰… न कायायतनं? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं न कायायतनम्।
८११. कतमं तं रूपं अज्झत्तिकं कायायतनं? यो कायो चतुन्नं महाभूतानं उपादाय पसादो…पे॰… सुञ्ञो गामो पेसो – इदं तं रूपं अज्झत्तिकं कायायतनम्।
८१२. कतमं तं रूपं अज्झत्तिकं न कायायतनं? चक्खायतनं…पे॰… जिव्हायतनं – इदं तं रूपं अज्झत्तिकं न कायायतनम्।
८१३. कतमं तं रूपं अज्झत्तिकं न रूपायतनं? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं न रूपायतनम्।
८१४. कतमं तं रूपं बाहिरं रूपायतनं? यं रूपं चतुन्नं महाभूतानं उपादाय वण्णनिभा…पे॰… रूपधातु पेसा – इदं तं रूपं बाहिरं रूपायतनम्।
८१५. कतमं तं रूपं बाहिरं न रूपायतनं? सद्दायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं न रूपायतनम्।
८१६. कतमं तं रूपं अज्झत्तिकं न सद्दायतनं…पे॰… न गन्धायतनं…पे॰… न रसायतनं…पे॰… न फोट्ठब्बायतनं? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं न फोट्ठब्बायतनम्।
८१७. कतमं तं रूपं बाहिरं फोट्ठब्बायतनं? पथवीधातु…पे॰… फोट्ठब्बधातु पेसा – इदं तं रूपं बाहिरं फोट्ठब्बायतनम्।
८१८. कतमं तं रूपं बाहिरं न फोट्ठब्बायतनं? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं न फोट्ठब्बायतनम्।
८१९. कतमं तं रूपं बाहिरं न चक्खुधातु? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं न चक्खुधातु।
८२०. कतमं तं रूपं अज्झत्तिकं चक्खुधातु? चक्खायतनं – इदं तं रूपं अज्झत्तिकं चक्खुधातु।
८२१. कतमं तं रूपं अज्झत्तिकं न चक्खुधातु? सोतायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं न चक्खुधातु।
८२२. कतमं तं रूपं बाहिरं न सोतधातु…पे॰… न घानधातु…पे॰… न जिव्हाधातु…पे॰… न कायधातु? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं न कायधातु।
८२३. कतमं तं रूपं अज्झत्तिकं कायधातु? कायायतनं – इदं तं रूपं अज्झत्तिकं कायधातु।
८२४. कतमं तं रूपं अज्झत्तिकं न कायधातु? चक्खायतनं…पे॰… जिव्हायतनं – इदं तं रूपं अज्झत्तिकं न कायधातु।
८२५. कतमं तं रूपं अज्झत्तिकं न रूपधातु? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं न रूपधातु।
८२६. कतमं तं रूपं बाहिरं रूपधातु? रूपायतनं – इदं तं रूपं बाहिरं रूपधातु।
८२७. कतमं तं रूपं बाहिरं न रूपधातु? सद्दायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं न रूपधातु।
८२८. कतमं तं रूपं अज्झत्तिकं न सद्दधातु…पे॰… न गन्धधातु…पे॰… न रसधातु …पे॰… न फोट्ठब्बधातु? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं न फोट्ठब्बधातु।
८२९. कतमं तं रूपं बाहिरं फोट्ठब्बधातु? फोट्ठब्बायतनं – इदं तं रूपं बाहिरं फोट्ठब्बधातु।
८३०. कतमं तं रूपं बाहिरं न फोट्ठब्बधातु? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं न फोट्ठब्बधातु।
८३१. कतमं तं रूपं बाहिरं न चक्खुन्द्रियं? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं न चक्खुन्द्रियम्।
८३२. कतमं तं रूपं अज्झत्तिकं चक्खुन्द्रियं? यं चक्खु चतुन्नं महाभूतानं उपादाय पसादो…पे॰… सुञ्ञो गामो पेसो – इदं तं रूपं अज्झत्तिकं चक्खुन्द्रियम्।
८३३. कतमं तं रूपं अज्झत्तिकं न चक्खुन्द्रियं? सोतायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं न चक्खुन्द्रियम्।
८३४. कतमं तं रूपं बाहिरं न सोतिन्द्रियं…पे॰… न घानिन्द्रियं…पे॰… न जिव्हिन्द्रियं…पे॰… न कायिन्द्रियं? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं न कायिन्द्रियम्।
८३५. कतमं तं रूपं अज्झत्तिकं कायिन्द्रियं? यो कायो चतुन्नं महाभूतानं उपादाय पसादो…पे॰… सुञ्ञो गामो पेसो – इदं तं रूपं अज्झत्तिकं कायिन्द्रियम्।
८३६. कतमं तं रूपं अज्झत्तिकं न कायिन्द्रियं? चक्खायतनं…पे॰… जिव्हायतनं – इदं तं रूपं अज्झत्तिकं न कायिन्द्रियम्।
८३७. कतमं तं रूपं अज्झत्तिकं न इत्थिन्द्रियं? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं न इत्थिन्द्रियम्।
८३८. कतमं तं रूपं बाहिरं इत्थिन्द्रियं? यं इत्थिया इत्थिलिङ्गं इत्थिनिमित्तं इत्थिकुत्तं इत्थाकप्पो इत्थत्तं इत्थिभावो – इदं तं रूपं बाहिरं इत्थिन्द्रियम्।
८३९. कतमं तं रूपं बाहिरं न इत्थिन्द्रियं? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं न इत्थिन्द्रियम्।
८४०. कतमं तं रूपं अज्झत्तिकं न पुरिसिन्द्रियं? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं न पुरिसिन्द्रियम्।
८४१. कतमं तं रूपं बाहिरं पुरिसिन्द्रियं? यं पुरिसस्स पुरिसलिङ्गं पुरिसनिमित्तं पुरिसकुत्तं पुरिसाकप्पो पुरिसत्तं पुरिसभावो – इदं तं रूपं बाहिरं पुरिसिन्द्रियम्।
८४२. कतमं तं रूपं बाहिरं न पुरिसिन्द्रियं? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं न पुरिसिन्द्रियम्।
८४३. कतमं तं रूपं अज्झत्तिकं न जीवितिन्द्रियं? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं न जीवितिन्द्रियम्।
८४४. कतमं तं रूपं बाहिरं जीवितिन्द्रियं? यो तेसं रूपीनं धम्मानं आयु ठिति यपना यापना इरियना वत्तना पालना जीवितं जीवितिन्द्रियं – इदं तं रूपं बाहिरं जीवितिन्द्रियम्।
८४५. कतमं तं रूपं बाहिरं न जीवितिन्द्रियं? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं न जीवितिन्द्रियम्।
८४६. कतमं तं रूपं अज्झत्तिकं न कायविञ्ञत्ति? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं न कायविञ्ञत्ति।
८४७. कतमं तं रूपं बाहिरं कायविञ्ञत्ति? या कुसलचित्तस्स वा अकुसलचित्तस्स वा अब्याकतचित्तस्स वा अभिक्कमन्तस्स वा पटिक्कमन्तस्स वा आलोकेन्तस्स वा विलोकेन्तस्स वा समिञ्जेन्तस्स वा पसारेन्तस्स वा कायस्स थम्भना सन्थम्भना सन्थम्भितत्तं विञ्ञत्ति विञ्ञापना विञ्ञापितत्तं – इदं तं रूपं बाहिरं कायविञ्ञत्ति।
८४८. कतमं तं रूपं बाहिरं न कायविञ्ञत्ति? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं न कायविञ्ञत्ति।
८४९. कतमं तं रूपं अज्झत्तिकं न वचीविञ्ञत्ति? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं न वचीविञ्ञत्ति।
८५०. कतमं तं रूपं बाहिरं वचीविञ्ञत्ति? या कुसलचित्तस्स वा अकुसलचित्तस्स वा अब्याकतचित्तस्स वा वाचा गिरा ब्यप्पथो उदीरणं धोसो घोसकम्मं वाचा वचीभेदो, अयं वुच्चति वाचा। या ताय वाचाय विञ्ञत्ति विञ्ञापना विञ्ञापितत्तं – इदं तं रूपं बाहिरं वचीविञ्ञत्ति ।
८५१. कतमं तं रूपं बाहिरं न वचीविञ्ञत्ति? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं न वचीविञ्ञत्ति।
८५२. कतमं तं रूपं अज्झत्तिकं न आकासधातु? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं न आकासधातु।
८५३. कतमं तं रूपं बाहिरं आकासधातु? यो आकासो आकासगतं अघं अघगतं विवरो विवरगतं असम्फुट्ठं चतूहि महाभूतेहि – इदं तं रूपं बाहिरं आकासधातु।
८५४. कतमं तं रूपं बाहिरं न आकासधातु? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं न आकासधातु।
८५५. कतमं तं रूपं अज्झत्तिकं न आपोधातु? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं न आपोधातु।
८५६. कतमं तं रूपं बाहिरं आपोधातु? यं आपो आपोगतं सिनेहो सिनेहगतं बन्धनत्तं रूपस्स – इदं तं रूपं बाहिरं आपोधातु।
८५७. कतमं तं रूपं बाहिरं न आपोधातु? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं न आपोधातु।
८५८. कतमं तं रूपं अज्झत्तिकं रूपस्स न लहुता? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं रूपस्स न लहुता।
८५९. कतमं तं रूपं बाहिरं रूपस्स लहुता? या रूपस्स लहुता लहुपरिणामता अदन्धनता अवित्थनता – इदं तं रूपं बाहिरं रूपस्स लहुता।
८६०. कतमं तं रूपं बाहिरं रूपस्स न लहुता? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं रूपस्स न लहुता।
८६१. कतमं तं रूपं अज्झत्तिकं रूपस्स न मुदुता? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं रूपस्स न मुदुता।
८६२. कतमं तं रूपं बाहिरं रूपस्स मुदुता? या रूपस्स मुदुता मद्दवता अकक्खळता अकथिनता – इदं तं रूपं बाहिरं रूपस्स मुदुता।
८६३. कतमं तं रूपं बाहिरं रूपस्स न मुदुता? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं रूपस्स न मुदुता।
८६४. कतमं तं रूपं अज्झत्तिकं रूपस्स न कम्मञ्ञता? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं रूपस्स न कम्मञ्ञता।
८६५. कतमं तं रूपं बाहिरं रूपस्स कम्मञ्ञता? या रूपस्स कम्मञ्ञता कम्मञ्ञत्तं कम्मञ्ञभावो – इदं तं रूपं बाहिरं रूपस्स कम्मञ्ञता।
८६६. कतमं तं रूपं बाहिरं रूपस्स न कम्मञ्ञता? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं रूपस्स न कम्मञ्ञता।
८६७. कतमं तं रूपं अज्झत्तिकं रूपस्स न उपचयो? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं रूपस्स न उपचयो।
८६८. कतमं तं रूपं बाहिरं रूपस्स उपचयो? यो आयतनानं आचयो, सो रूपस्स उपचयो – इदं तं रूपं बाहिरं रूपस्स उपचयो।
८६९. कतमं तं रूपं बाहिरं रूपस्स न उपचयो? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं रूपस्स न उपचयो।
८७०. कतमं तं रूपं अज्झत्तिकं रूपस्स न सन्तति? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं रूपस्स न सन्तति।
८७१. कतमं तं रूपं बाहिरं रूपस्स सन्तति? यो रूपस्स उपचयो, सा रूपस्स सन्तति – इदं तं रूपं बाहिरं रूपस्स सन्तति।
८७२. कतमं तं रूपं बाहिरं रूपस्स न सन्तति? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं रूपस्स न सन्तति।
८७३. कतमं तं रूपं अज्झत्तिकं रूपस्स न जरता? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं रूपस्स न जरता।
८७४. कतमं तं रूपं बाहिरं रूपस्स जरता? या रूपस्स जरा जीरणता खण्डिच्चं पालिच्चं वलित्तचता आयुनो संहानि इन्द्रियानं परिपाको – इदं तं रूपं बाहिरं रूपस्स जरता।
८७५. कतमं तं रूपं बाहिरं रूपस्स न जरता? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं रूपस्स न जरता।
८७६. कतमं तं रूपं अज्झत्तिकं रूपस्स न अनिच्चता? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं रूपस्स न अनिच्चता।
८७७. कतमं तं रूपं बाहिरं रूपस्स अनिच्चता? यो रूपस्स खयो वयो भेदो परिभेदो अनिच्चता अन्तरधानं – इदं तं रूपं बाहिरं रूपस्स अनिच्चता।
८७८. कतमं तं रूपं बाहिरं रूपस्स न अनिच्चता? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं बाहिरं रूपस्स न अनिच्चता।
८७९. कतमं तं रूपं अज्झत्तिकं न कबळीकारो आहारो? चक्खायतनं…पे॰… कायायतनं – इदं तं रूपं अज्झत्तिकं न कबळीकारो आहारो ।
८८०. कतमं तं रूपं बाहिरं कबळीकारो आहारो? ओदनो कुम्मासो सत्तु मच्छो मंसं खीरं दधि सप्पि नवनीतं तेलं मधु फाणितं, यं वा पनञ्ञम्पि अत्थि रूपं यम्हि यम्हि जनपदे तेसं तेसं सत्तानं मुखासियं दन्तविखादनं गलज्झोहरणीयं कुच्छिवित्थम्भनं याय ओजाय सत्ता यापेन्ति – इदं तं रूपं बाहिरं कबळीकारो आहारो।
८८१. कतमं तं रूपं बाहिरं न कबळीकारो आहारो? रूपायतनं…पे॰… रूपस्स अनिच्चता – इदं तं रूपं बाहिरं न कबळीकारो आहारो।
एवं तिविधेन रूपसङ्गहो।
तिकनिद्देसो।
चतुक्कम्
८८२. कतमं तं रूपं उपादा उपादिण्णं? चक्खायतनं…पे॰… कायायतनं, इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं, यं वा पनञ्ञम्पि अत्थि रूपं कम्मस्स कतत्ता रूपायतनं गन्धायतनं रसायतनं आकासधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं उपादा उपादिण्णम्।
८८३. कतमं तं रूपं उपादा अनुपादिण्णं? सद्दायतनं कायविञ्ञत्ति वचीविञ्ञत्ति रूपस्स लहुता रूपस्स मुदुता रूपस्स कम्मञ्ञता रूपस्स जरता रूपस्स अनिच्चता, यं वा पनञ्ञम्पि अत्थि रूपं न कम्मस्स कतत्ता रूपायतनं गन्धायतनं रसायतनं आकासधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं उपादा अनुपादिण्णम्।
८८४. कतमं तं रूपं नो उपादा उपादिण्णं? कम्मस्स कतत्ता फोट्ठब्बायतनं आपोधातु – इदं तं रूपं नो उपादा उपादिण्णम्।
८८५. कतमं तं रूपं नो उपादा अनुपादिण्णं? न कम्मस्स कतत्ता फोट्ठब्बायतनं आपोधातु – इदं तं रूपं नो उपादा अनुपादिण्णम्।
८८६. कतमं तं रूपं उपादा उपादिण्णुपादानियं? चक्खायतनं…पे॰… कायायतनं, इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं, यं वा पनञ्ञम्पि अत्थि रूपं कम्मस्स कतत्ता रूपायतनं गन्धायतनं रसायतनं आकासधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं उपादा उपादिण्णुपादानियम्।
८८७. कतमं तं रूपं उपादा अनुपादिण्णुपादानियं? सद्दायतनं कायविञ्ञत्ति वचीविञ्ञत्ति रूपस्स लहुता रूपस्स मुदुता रूपस्स कम्मञ्ञता रूपस्स जरता रूपस्स अनिच्चता, यं वा पनञ्ञम्पि अत्थि रूपं न कम्मस्स कतत्ता रूपायतनं गन्धायतनं रसायतनं आकासधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं उपादा अनुपादिण्णुपादानियम्।
८८८. कतमं तं रूपं नो उपादा उपादिण्णुपादानियं? कम्मस्स कतत्ता फोट्ठब्बायतनं आपोधातु – इदं तं रूपं नो उपादा उपादिण्णुपादानियम्।
८८९. कतमं तं रूपं नो उपादा अनुपादिण्णुपादानियं? न कम्मस्स कतत्ता फोट्ठब्बायतनं आपोधातु – इदं तं रूपं नो उपादा अनुपादिण्णुपादानियम्।
८९०. कतमं तं रूपं उपादा सप्पटिघं? चक्खायतनं…पे॰… रसायतनं – इदं तं रूपं उपादा सप्पटिघम्।
८९१. कतमं तं रूपं उपादा अप्पटिघं? इत्थिन्द्रियं…पे॰… कबळीकारो आहारो – इदं तं रूपं उपादा अप्पटिघम्।
८९२. कतमं तं रूपं नो उपादा सप्पटिघं? फोट्ठब्बायतनं – इदं तं रूपं नो उपादा सप्पटिघम्।
८९३. कतमं तं रूपं नो उपादा अप्पटिघं? आपोधातु – इदं तं रूपं नो उपादा अप्पटिघम्।
८९४. कतमं तं रूपं उपादा ओळारिकं? चक्खायतनं…पे॰… रसायतनं – इदं तं रूपं उपादा ओळारिकम्।
८९५. कतमं तं रूपं उपादा सुखुमं इत्थिन्द्रियं…पे॰… कबळीकारो आहारो – इदं तं रूपं उपादा सुखुमम्।
८९६. कतमं तं रूपं नो उपादा ओळारिकं? फोट्ठब्बायतनं – इदं तं रूपं नो उपादा ओळारिकम्।
८९७. कतमं तं रूपं नो उपादा सुखुमं? आपोधातु – इदं तं रूपं नो उपादा सुखुमम्।
८९८. कतमं तं रूपं उपादा दूरे? इत्थिन्द्रियं…पे॰… कबळीकारो आहारो – इदं तं रूपं उपादा दूरे।
८९९. कतमं तं रूपं उपादा सन्तिके? चक्खायतनं…पे॰… रसायतनं – इदं तं रूपं उपादा सन्तिके।
९००. कतमं तं रूपं नो उपादा दूरे? आपोधातु – इदं तं रूपं नो उपादा दूरे।
९०१. कतमं तं रूपं नो उपादा सन्तिके? फोट्ठब्बायतनं – इदं तं रूपं नो उपादा सन्तिके।
९०२. कतमं तं रूपं उपादिण्णं सनिदस्सनं? कम्मस्स कतत्ता रूपायतनं – इदं तं रूपं उपादिण्णं सनिदस्सनम्।
९०३. कतमं तं रूपं उपादिण्णं अनिदस्सनं? चक्खायतनं…पे॰… कायायतनं, इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं, यं वा पनञ्ञम्पि अत्थि रूपं कम्मस्स कतत्ता गन्धायतनं रसायतनं फोट्ठब्बायतनं आकासधातु आपोधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं उपादिण्णं अनिदस्सनम्।
९०४. कतमं तं रूपं अनुपादिण्णं सनिदस्सनं? न कम्मस्स कतत्ता रूपायतनं – इदं तं रूपं अनुपादिण्णं सनिदस्सनम्।
९०५. कतमं तं रूपं अनुपादिण्णं अनिदस्सनं? सद्दायतनं कायविञ्ञत्ति वचीविञ्ञत्ति रूपस्स लहुता रूपस्स मुदुता रूपस्स कम्मञ्ञता रूपस्स जरता रूपस्स अनिच्चता , यं वा पनञ्ञम्पि अत्थि रूपं न कम्मस्स कतत्ता गन्धायतनं रसायतनं फोट्ठब्बायतनं आकासधातु आपोधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं अनुपादिण्णं अनिदस्सनम्।
९०६. कतमं तं रूपं उपादिण्णं सप्पटिघं? चक्खायतनं…पे॰… कायायतनं, यं वा पनञ्ञम्पि अत्थि रूपं कम्मस्स कतत्ता रूपायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं – इदं तं रूपं उपादिण्णं सप्पटिघम्।
९०७. कतमं तं रूपं उपादिण्णं अप्पटिघं? इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं, यं वा पनञ्ञम्पि अत्थि रूपं कम्मस्स कतत्ता आकासधातु आपोधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं उपादिण्णं अप्पटिघम्।
९०८. कतमं तं रूपं अनुपादिण्णं सप्पटिघं? सद्दायतनं, यं वा पनञ्ञम्पि अत्थि रूपं न कम्मस्स कतत्ता रूपायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं – इदं तं रूपं अनुपादिण्णं सप्पटिघम्।
९०९. कतमं तं रूपं अनुपादिण्णं अप्पटिघं? कायविञ्ञत्ति वचीविञ्ञत्ति रूपस्स लहुता रूपस्स मुदुता रूपस्स कम्मञ्ञता रूपस्स जरता रूपस्स अनिच्चता, यं वा पनञ्ञम्पि अत्थि रूपं न कम्मस्स कतत्ता आकासधातु आपोधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं अनुपादिण्णं अप्पटिघम्।
९१०. कतमं तं रूपं उपादिण्णं महाभूतं? कम्मस्स कतत्ता फोट्ठब्बायतनं आपोधातु – इदं तं रूपं उपादिण्णं महाभूतम्।
९११. कतमं तं रूपं उपादिण्णं न महाभूतं? चक्खायतनं…पे॰… कायायतनं इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं, यं वा पनञ्ञम्पि अत्थि रूपं कम्मस्स कतत्ता रूपायतनं गन्धायतनं रसायतनं आकासधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं उपादिण्णं न महाभूतम्।
९१२. कतमं तं रूपं अनुपादिण्णं महाभूतं? न कम्मस्स कतत्ता फोट्ठब्बायतनं आपोधातु – इदं तं रूपं अनुपादिण्णं महाभूतम्।
९१३. कतमं तं रूपं अनुपादिण्णं न महाभूतं? सद्दायतनं कायविञ्ञत्ति वचीविञ्ञत्ति रूपस्स लहुता रूपस्स मुदुता रूपस्स कम्मञ्ञता रूपस्स जरता रूपस्स अनिच्चता, यं वा पनञ्ञम्पि अत्थि रूपं न कम्मस्स कतत्ता रूपायतनं गन्धायतनं रसायतनं आकासधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं अनुपादिण्णं न महाभूतम्।
९१४. कतमं तं रूपं उपादिण्णं ओळारिकं? चक्खायतनं…पे॰… कायायतनं, यं वा पनञ्ञम्पि अत्थि रूपं कम्मस्स कतत्ता रूपायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं – इदं तं रूपं उपादिण्णं ओळारिकम्।
९१५. कतमं तं रूपं उपादिण्णं सुखुमं? इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं, यं वा पनञ्ञम्पि अत्थि रूपं कम्मस्स कतत्ता आकासधातु आपोधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं उपादिण्णं सुखुमम्।
९१६. कतमं तं रूपं अनुपादिण्णं ओळारिकं? सद्दायतनं, यं वा पनञ्ञम्पि अत्थि रूपं न कम्मस्स कतत्ता रूपायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं – इदं तं रूपं अनुपादिण्णं ओळारिकम्।
९१७. कतमं तं रूपं अनुपादिण्णं सुखुमं? कायविञ्ञत्ति वचीविञ्ञत्ति रूपस्स लहुता रूपस्स मुदुता रूपस्स कम्मञ्ञता रूपस्स जरता रूपस्स अनिच्चता, यं वा पनञ्ञम्पि अत्थि रूपं न कम्मस्स कतत्ता आकासधातु आपोधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं अनुपादिण्णं सुखुमम्।
९१८. कतमं तं रूपं उपादिण्णं दूरे? इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं, यं वा पनञ्ञम्पि अत्थि रूपं कम्मस्स कतत्ता आकासधातु आपोधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं उपादिण्णं दूरे।
९१९. कतमं तं रूपं उपादिण्णं सन्तिके? चक्खायतनं…पे॰… कायायतनं, यं वा पनञ्ञम्पि अत्थि रूपं कम्मस्स कतत्ता रूपायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं – इदं तं रूपं उपादिण्णं सन्तिके।
९२०. कतमं तं रूपं अनुपादिण्णं दूरे? कायविञ्ञत्ति वचीविञ्ञत्ति रूपस्स लहुता रूपस्स मुदुता रूपस्स कम्मञ्ञता रूपस्स जरता रूपस्स अनिच्चता, यं वा पनञ्ञम्पि अत्थि रूपं न कम्मस्स कतत्ता आकासधातु आपोधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं अनुपादिण्णं दूरे।
९२१. कतमं तं रूपं अनुपादिण्णं सन्तिके? सद्दायतनं, यं वा पनञ्ञम्पि अत्थि रूपं न कम्मस्स कतत्ता रूपायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं – इदं तं रूपं अनुपादिण्णं सन्तिके।
९२२. कतमं तं रूपं उपादिण्णुपादानियं सनिदस्सनं? कम्मस्स कतत्ता रूपायतनं – इदं तं रूपं उपादिण्णुपादानियं सनिदस्सनम्।
९२३. कतमं तं रूपं उपादिण्णुपादानियं अनिदस्सनं? चक्खायतनं…पे॰… कायायतनं, इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं, यं वा पनञ्ञम्पि अत्थि रूपं कम्मस्स कतत्ता गन्धायतनं रसायतनं फोट्ठब्बायतनं आकासधातु आपोधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं उपादिण्णुपादानियं अनिदस्सनम्।
९२४. कतमं तं रूपं अनुपादिण्णुपादानियं सनिदस्सनं? न कम्मस्स कतत्ता रूपायतनं – इदं तं रूपं अनुपादिण्णुपादानियं सनिदस्सनम्।
९२५. कतमं तं रूपं अनुपादिण्णुपादानियं अनिदस्सनं? सद्दायतनं कायविञ्ञत्ति वचीविञ्ञत्ति रूपस्स लहुता रूपस्स मुदुता रूपस्स कम्मञ्ञता रूपस्स जरता रूपस्स अनिच्चता, यं वा पनञ्ञम्पि अत्थि रूपं न कम्मस्स कतत्ता गन्धायतनं रसायतनं फोट्ठब्बायतनं आकासधातु आपोधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं अनुपादिण्णुपादानियं अनिदस्सनम्।
९२६. कतमं तं रूपं उपादिण्णुपादानियं सप्पटिघं? चक्खायतनं…पे॰… कायायतनं, यं वा पनञ्ञम्पि अत्थि रूपं कम्मस्स कतत्ता रूपायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं – इदं तं रूपं उपादिण्णुपादानियं सप्पटिघम्।
९२७. कतमं तं रूपं उपादिण्णुपादानियं अप्पटिघं? इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं, यं वा पनञ्ञम्पि अत्थि रूपं कम्मस्स कतत्ता आकासधातु आपोधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं उपादिण्णुपादानियं अप्पटिघम्।
९२८. कतमं तं रूपं अनुपादिण्णुपादानियं सप्पटिघं? सद्दायतनं, यं वा पनञ्ञम्पि अत्थि रूपं न कम्मस्स कतत्ता रूपायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं – इदं तं रूपं अनुपादिण्णुपादानियं सप्पटिघम्।
९२९. कतमं तं रूपं अनुपादिण्णुपादानियं अप्पटिघं? कायविञ्ञत्ति वचीविञ्ञत्ति रूपस्स लहुता रूपस्स मुदुता रूपस्स कम्मञ्ञता रूपस्स जरता रूपस्स अनिच्चता, यं वा पनञ्ञम्पि अत्थि रूपं न कम्मस्स कतत्ता आकासधातु आपोधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं अनुपादिण्णुपादानियं अप्पटिघम्।
९३०. कतमं तं रूपं उपादिण्णुपादानियं महाभूतं? कम्मस्स कतत्ता फोट्ठब्बायतनं आपोधातु – इदं तं रूपं उपादिण्णुपादानियं महाभूतम्।
९३१. कतमं तं रूपं उपादिण्णुपादानियं न महाभूतं? चक्खायतनं…पे॰… कायायतनं इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं, यं वा पनञ्ञम्पि अत्थि रूपं कम्मस्स कतत्ता रूपायतनं गन्धायतनं रसायतनं आकासधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं उपादिण्णुपादानियं न महाभूतम्।
९३२. कतमं तं रूपं अनुपादिण्णुपादानियं महाभूतं? न कम्मस्स कतत्ता फोट्ठब्बायतनं आपोधातु – इदं तं रूपं अनुपादिण्णुपादानियं महाभूतम्।
९३३. कतमं तं रूपं अनुपादिण्णुपादानियं न महाभूतं? सद्दायतनं कायविञ्ञत्ति वचीविञ्ञत्ति रूपस्स लहुता रूपस्स मुदुता रूपस्स कम्मञ्ञता रूपस्स जरता रूपस्स अनिच्चता, यं वा पनञ्ञम्पि अत्थि रूपं न कम्मस्स कतत्ता रूपायतनं गन्धायतनं रसायतनं आकासधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं अनुपादिण्णुपादानियं न महाभूतम्।
९३४. कतमं तं रूपं उपादिण्णुपादानियं ओळारिकं? चक्खायतनं…पे॰… कायायतनं, यं वा पनञ्ञम्पि अत्थि रूपं कम्मस्स कतत्ता रूपायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं – इदं तं रूपं उपादिण्णुपादानियं ओळारिकम्।
९३५. कतमं तं रूपं उपादिण्णुपादानियं सुखुमं? इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं, यं वा पनञ्ञम्पि अत्थि रूपं कम्मस्स कतत्ता आकासधातु आपोधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं उपादिण्णुपादानियं सुखुमम्।
९३६. कतमं तं रूपं अनुपादिण्णुपादानियं ओळारिकं? सद्दायतनं, यं वा पनञ्ञम्पि अत्थि रूपं न कम्मस्स कतत्ता रूपायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं – इदं तं रूपं अनुपादिण्णुपादानियं ओळारिकम्।
९३७. कतमं तं रूपं अनुपादिण्णुपादानियं सुखुमं? कायविञ्ञत्ति वचीविञ्ञत्ति रूपस्स लहुता रूपस्स मुदुता रूपस्स कम्मञ्ञता रूपस्स जरता रूपस्स अनिच्चता, यं वा पनञ्ञम्पि अत्थि रूपं न कम्मस्स कतत्ता आकासधातु आपोधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं अनुपादिण्णुपादानियं सुखुमम्।
९३८. कतमं तं रूपं उपादिण्णुपादानियं दूरे? इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं, यं वा पनञ्ञम्पि अत्थि रूपं कम्मस्स कतत्ता आकासधातु आपोधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं उपादिण्णुपादानियं दूरे।
९३९. कतमं तं रूपं उपादिण्णुपादानियं सन्तिके चक्खायतनं…पे॰… कायायतनं, यं वा पनञ्ञम्पि अत्थि रूपं कम्मस्स कतत्ता रूपायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं – इदं तं रूपं उपादिण्णुपादानियं सन्तिके।
९४०. कतमं तं रूपं अनुपादिण्णुपादानियं दूरे? कायविञ्ञत्ति वचीविञ्ञत्ति रूपस्स लहुता रूपस्स मुदुता रूपस्स कम्मञ्ञता रूपस्स जरता रूपस्स अनिच्चता, यं वा पनञ्ञम्पि अत्थि रूपं न कम्मस्स कतत्ता आकासधातु आपोधातु रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो – इदं तं रूपं अनुपादिण्णुपादानियं दूरे।
९४१. कतमं तं रूपं अनुपादिण्णुपादानियं सन्तिके? सद्दायतनं, यं वा पनञ्ञम्पि अत्थि रूपं न कम्मस्स कतत्ता रूपायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं – इदं तं रूपं अनुपादिण्णुपादानियं सन्तिके।
९४२. कतमं तं रूपं सप्पटिघं इन्द्रियं? चक्खुन्द्रियं…पे॰… कायिन्द्रियं – इदं तं रूपं सप्पटिघं इन्द्रियम्।
९४३. कतमं तं रूपं सप्पटिघं न इन्द्रियं? रूपायतनं…पे॰… फोट्ठब्बायतनं – इदं तं रूपं सप्पटिघं न इन्द्रियम्।
९४४. कतमं तं रूपं अप्पटिघं इन्द्रियं? इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं – इदं तं रूपं अप्पटिघं इन्द्रियम्।
९४५. कतमं तं रूपं अप्पटिघं न इन्द्रियं? कायविञ्ञत्ति वचीविञ्ञत्ति…पे॰… कबळीकारो आहारो – इदं तं रूपं अप्पटिघं न इन्द्रियम्।
९४६. कतमं तं रूपं सप्पटिघं महाभूतं? फोट्ठब्बायतनं – इदं तं रूपं सप्पटिघं महाभूतम्।
९४७. कतमं तं रूपं सप्पटिघं न महाभूतं? चक्खायतनं…पे॰… रसायतनं – इदं तं रूपं सप्पटिघं न महाभूतम्।
९४८. कतमं तं रूपं अप्पटिघं महाभूतं? आपोधातु – इदं तं रूपं अप्पटिघं महाभूतम्।
९४९. कतमं तं रूपं अप्पटिघं न महाभूतं? इत्थिन्द्रियं…पे॰… कबळीकारो आहारो – इदं तं रूपं अप्पटिघं न महाभूतम्।
९५०. कतमं तं रूपं इन्द्रियं ओळारिकं? चक्खुन्द्रियं…पे॰… कायिन्द्रियं – इदं तं रूपं इन्द्रियं ओळारिकम्।
९५१. कतमं तं रूपं इन्द्रियं सुखुमं? इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं – इदं तं रूपं इन्द्रियं सुखुमम्।
९५२. कतमं तं रूपं न इन्द्रियं ओळारिकं? रूपायतनं…पे॰… फोट्ठब्बायतनं – इदं तं रूपं न इन्द्रियं ओळारिकम्।
९५३. कतमं तं रूपं न इन्द्रियं सुखुमं? कायविञ्ञत्ति वचीविञ्ञत्ति…पे॰… कबळीकारो आहारो – इदं तं रूपं न इन्द्रियं सुखुमम्।
९५४. कतमं तं रूपं इन्द्रियं दूरे? इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं – इदं तं रूपं इन्द्रियं दूरे।
९५५. कतमं तं रूपं इन्द्रियं सन्तिके? चक्खुन्द्रियं…पे॰… कायिन्द्रियं – इदं तं रूपं इन्द्रियं सन्तिके।
९५६. कतमं तं रूपं न इन्द्रियं दूरे? कायविञ्ञत्ति वचीविञ्ञत्ति…पे॰… कबळीकारो आहारो – इदं तं रूपं न इन्द्रियं दूरे।
९५७. कतमं तं रूपं न इन्द्रियं सन्तिके? रूपायतनं…पे॰… फोट्ठब्बायतनं – इदं तं रूपं न इन्द्रियं सन्तिके।
९५८. कतमं तं रूपं महाभूतं ओळारिकं? फोट्ठब्बायतनं – इदं तं रूपं महाभूतं ओळारिकम्।
९५९. कतमं तं रूपं महाभूतं सुखुमं? आपोधातु – इदं तं रूपं महाभूतं सुखुमम्।
९६०. कतमं तं रूपं न महाभूतं ओळारिकं? चक्खायतनं…पे॰… रसायतनं – इदं तं रूपं न महाभूतं ओळारिकम्।
९६१. कतमं तं रूपं न महाभूतं सुखुमं? इत्थिन्द्रियं…पे॰… कबळीकारो आहारो – इदं तं रूपं न महाभूतं सुखुमम्।
९६२. कतमं तं रूपं महाभूतं दूरे? आपोधातु – इदं तं रूपं महाभूतं दूरे।
९६३. कतमं तं रूपं महाभूतं सन्तिके? फोट्ठब्बायतनं – इदं तं रूपं महाभूतं सन्तिके।
९६४. कतमं तं रूपं न महाभूतं दूरे? इत्थिन्द्रियं…पे॰… कबळीकारो आहारो – इदं तं रूपं न महाभूतं दूरे।
९६५. कतमं तं रूपं न महाभूतं सन्तिके? चक्खायतनं…पे॰… रसायतनं – इदं तं रूपं न महाभूतं सन्तिके।
९६६. रूपायतनं दिट्ठं, सद्दायतनं सुतं, गन्धायतनं रसायतनं फोट्ठब्बायतनं मुतं, सब्बं रूपं मनसा विञ्ञातं रूपम्।
एवं चतुब्बिधेन रूपसङ्गहो।
चतुक्कम्।
पञ्चकम्
९६७. कतमं तं रूपं पथवीधातु? यं कक्खळं खरगतं [खरिगतं (क॰)] कक्खळत्तं कक्खळभावो अज्झत्तं वा बहिद्धा वा उपादिण्णं वा अनुपादिण्णं वा – इदं तं रूपं पथवीधातु।
९६८. कतमं तं रूपं आपोधातु? यं आपो आपोगतं सिनेहो सिनेहगतं बन्धनत्तं रूपस्स अज्झत्तं वा बहिद्धा वा उपादिण्णं वा अनुपादिण्णं वा – इदं तं रूपं आपोधातु।
९६९. कतमं तं रूपं तेजोधातु? यं तेजो तेजोगतं उस्मा उस्मागतं उसुमं उसुमगतं अज्झत्तं वा बहिद्धा वा उपादिण्णं वा अनुपादिण्णं वा – इदं तं रूपं तेजोधातु।
९७०. कतमं तं रूपं वायोधातु? यं वायो वायोगतं थम्भितत्तं रूपस्स अज्झत्तं वा बहिद्धा वा उपादिण्णं वा अनुपादिण्णं वा – इदं तं रूपं वायोधातु।
९७१. कतमं तं रूपं उपादा? चक्खायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं उपादा।
एवं पञ्चविधेन रूपसङ्गहो।
पञ्चकम्।
छक्कम्
९७२. रूपायतनं चक्खुविञ्ञेय्यं रूपं, सद्दायतनं सोतविञ्ञेय्यं रूपं, गन्धायतनं घानविञ्ञेय्यं रूपं, रसायतनं जिव्हाविञ्ञेय्यं रूपं, फोट्ठब्बायतनं कायविञ्ञेय्यं रूपं, सब्बं रूपं मनोविञ्ञेय्यं रूपम्।
एवं छब्बिधेन रूपसङ्गहो।
छक्कम्।
सत्तकम्
९७३. रूपायतनं चक्खुविञ्ञेय्यं रूपं, सद्दायतनं सोतविञ्ञेय्यं रूपं, गन्धायतनं घानविञ्ञेय्यं रूपं, रसायतनं जिव्हाविञ्ञेय्यं रूपं, फोट्ठब्बायतनं कायविञ्ञेय्यं रूपं, रूपायतनं सद्दायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं मनोधातुविञ्ञेय्यं रूपं, सब्बं रूपं मनोविञ्ञाणधातुविञ्ञेय्यं रूपम्।
एवं सत्तविधेन रूपसङ्गहो।
सत्तकम्।
अट्ठकम्
९७४. रूपायतनं चक्खुविञ्ञेय्यं रूपं, सद्दायतनं सोतविञ्ञेय्यं रूपं, गन्धायतनं घानविञ्ञेय्यं रूपं, रसायतनं जिव्हाविञ्ञेय्यं रूपं, मनापियो फोट्ठब्बो सुखसम्फस्सो कायविञ्ञेय्यं रूपं, अमनापियो फोट्ठब्बो दुक्खसम्फस्सो कायविञ्ञेय्यं रूपं, रूपायतनं सद्दायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं मनोधातुविञ्ञेय्यं रूपं, सब्बं रूपं मनोविञ्ञाणधातुविञ्ञेय्यं रूपम्।
एवं अट्ठविधेन रूपसङ्गहो।
अट्ठकम्।
नवकम्
९७५. कतमं तं रूपं चक्खुन्द्रियं? यं चक्खु चतुन्नं महाभूतानं उपादाय पसादो…पे॰… सुञ्ञो गामो पेसो – इदं तं रूपं चक्खुन्द्रियम्।
९७६. कतमं तं रूपं सोतिन्द्रियं…पे॰… घानिन्द्रियं…पे॰… जिव्हिन्द्रियं…पे॰… कायिन्द्रियं …पे॰… इत्थिन्द्रियं…पे॰… पुरिसिन्द्रियं…पे॰… जीवितिन्द्रियं? यो तेसं रूपीनं धम्मानं आयु ठिति यपना यापना इरियना वत्तना पालना जीवितं जीवितिन्द्रियं – इदं तं रूपं जीवितिन्द्रियम्।
९७७. कतमं तं रूपं न इन्द्रियं? रूपायतनं…पे॰… कबळीकारो आहारो – इदं तं रूपं न इन्द्रियम्।
एवं नवविधेन रूपसङ्गहो।
नवकम्।
दसकम्
९७८. कतमं तं रूपं चक्खुन्द्रियं? यं चक्खु चतुन्नं महाभूतानं उपादाय पसादो…पे॰… सुञ्ञो गामो पेसो – इदं तं रूपं चक्खुन्द्रियम्।
९७९. कतमं तं रूपं सोतिन्द्रियं…पे॰… घानिन्द्रियं…पे॰… जिव्हिन्द्रियं…पे॰… कायिन्द्रियं…पे॰… इत्थिन्द्रियं…पे॰… पुरिसिन्द्रियं…पे॰… जीवितिन्द्रियं? यो तेसं रूपीनं धम्मानं आयु ठिति यपना यापना इरियना वत्तना पालना जीवितं जीवितिन्द्रियं – इदं तं रूपं जीवितिन्द्रियम्।
९८०. कतमं तं रूपं न इन्द्रियं सप्पटिघं? रूपायतनं…पे॰… फोट्ठब्बायतनं – इदं तं रूपं न इन्द्रियं सप्पटिघम्।
९८१. कतमं तं रूपं न इन्द्रियं अप्पटिघं? कायविञ्ञत्ति…पे॰… कबळीकारो आहारो – इदं तं रूपं न इन्द्रियं अप्पटिघम्।
एवं दसविधेन रूपसङ्गहो।
दसकम्।
एकादसकम्
९८२. कतमं तं रूपं चक्खायतनं? यं चक्खु चतुन्नं महाभूतानं उपादाय पसादो…पे॰… सुञ्ञो गामो पेसो – इदं तं रूपं चक्खायतनम्।
९८३. कतमं तं रूपं सोतायतनं…पे॰… घानायतनं…पे॰… जिव्हायतनं…पे॰… कायायतनं…पे॰… रूपायतनं…पे॰… सद्दायतनं…पे॰… गन्धायतनं…पे॰… रसायतनं…पे॰… फोट्ठब्बायतनं? पथवीधातु…पे॰… फोट्ठब्बधातु पेसा – इदं तं रूपं फोट्ठब्बायतनम्।
९८४. कतमं तं रूपं अनिदस्सनं अप्पटिघं धम्मायतनपरियापन्नं? इत्थिन्द्रियं…पे॰… कबळीकारो आहारो – इदं तं रूपं अनिदस्सनं अप्पटिघं धम्मायतनपरियापन्नम्।
एवं एकादसविधेन रूपसङ्गहो।
एकादसकम्।
अट्ठमभाणवारो।
रूपविभत्ति।
रूपकण्डं निट्ठितम्।