० मिलिन्दपञ्हपाळि

॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
खुद्दकनिकाये
मिलिन्दपञ्हपाळि
१.
मिलिन्दो नाम सो राजा, सागलायं पुरुत्तमे।
उपगञ्छि नागसेनं, गङ्गा च [गङ्गाव (सी॰ पी॰)] यथा सागरं॥
आसज्ज राजा चित्रकथिं, उक्काधारं तमोनुदम्।
अपुच्छि निपुणे पञ्हे, ठानाट्ठानगते पुथू॥
पुच्छा विसज्जना [विस्सज्जना (सी॰ पी॰)] चेव, गम्भीरत्थूपनिस्सिता।
हदयङ्गमा कण्णसुखा, अब्भुता लोमहंसना॥
अभिधम्मविनयोगाळ्हा, सुत्तजालसमत्तिता।
नागसेनकथा चित्रा, ओपम्मेहि नयेहि च॥
तत्थ ञाणं पणिधाय, हासयित्वान मानसम्।
सुणाथ निपुणे पञ्हे, कङ्खाट्ठानविदालनेति॥
२. तं यथानुसूयते – अत्थि योनकानं नानापुटभेदनं सागलं नाम नगरं नदीपब्बतसोभितं रमणीयभूमिप्पदेसभागं आरामुय्यानोपवनतळाकपोक्खरणिसम्पन्नं नदीपब्बतवनरामणेय्यकं सुतवन्तनिम्मितं निहतपच्चत्थिकं [निप्पच्चत्थिकं (क॰)] पच्चामित्तानुपपीळितं विविधविचित्रदळ्हमट्टालकोट्ठकं वरपवरगोपुर [पवरपचुरगोपुर (सी॰)] तोरणं गम्भीरपरिखापण्डरपाकारपरिक्खित्तन्तेपुरम्। सुविभत्तवीथिचच्चरचतुक्कसिङ्घाटकं सुप्पसारितानेकविधवरभण्डपरिपूरितन्तरापणं विविधदानग्गसतसमुपसोभितं [सतसमुपसोभितं (सी॰ पी॰)] हिमगिरिसिखरसङ्कासवरभवनसतसहस्सप्पटिमण्डितं गजहयरथपत्तिसमाकुलं अभिरूपनरनारिगणानुचरितं आकिण्णजनमनुस्सं पुथुखत्तियब्राह्मणवेस्ससुद्दं विविधसमणब्राह्मणसभाजन [सभाजन (सी॰ पी॰), सम्माभाजन (क॰)] सङ्घटितं बहुविधविज्जावन्त [विज्जाधर (क॰)] नरचिर [नरविर (सी॰ पी॰)] निसेवितं कासिककोटुम्बरिकादिनानाविधवत्थापणसम्पन्नं सुप्पसारितरुचिरबहुविधपुप्फगन्धापणं गन्धगन्धितं आसीसनीयबहुरतनपरिपूरितं दिसामुखसुप्पसारितापणं सिङ्गारवाणिजगणानुचरितं कहापणरजतसुवण्णकंसपत्थरपरिपूरं पज्जोतमाननिधिनिकेतं पहूतधनधञ्ञवित्तूपकरणं परिपुण्णकोसकोट्ठागारं बह्वन्नपानं बहुविधखज्जभोज्जलेय्यपेय्यसायनीयं उत्तरकुरुसङ्कासं सम्पन्नसस्सं आळकमन्दा विय देवपुरम्।
एत्थ ठत्वा तेसं पुब्बकम्मं कथेतब्बं, कथेन्तेन च छधा विभजित्वा कथेतब्बम्। सेय्यथीदं – पुब्बयोगो मिलिन्दपञ्हं लक्खणपञ्हं मेण्डकपञ्हं अनुमानपञ्हं ओपम्मकथापञ्हन्ति।
तत्थ मिलिन्दपञ्हो लक्खणपञ्हो, विमतिच्छेदनपञ्होति दुविधो। मेण्डकपञ्होपि महावग्गो, योगिकथापञ्होति दुविधो।
पुब्बयोगोति तेसं पुब्बकम्मम्।
१. बाहिरकथा

पुब्बयोगादि

३. अतीते किर कस्सपस्स भगवतो सासने वत्तमाने गङ्गाय समीपे एकस्मिं आवासे महाभिक्खुसङ्घो पटिवसति, तत्थ वत्तसीलसम्पन्ना भिक्खू पातोव उट्ठाय यट्ठिसम्मज्जनियो [यट्ठिसम्मुञ्जनियो (सी॰ पी॰)] आदाय बुद्धगुणे आवज्जेन्ता अङ्गणं सम्मज्जित्वा कचवरब्यूहं करोन्ति। अथेको भिक्खु एकं सामणेरं ‘‘एहि सामणेर, इमं कचवरं छड्डेही’’ति आह, सो असुणन्तो विय गच्छति, सो दुतियम्पि…पे॰… ततियम्पि आमन्तियमानो असुणन्तो विय गच्छतेव। ततो सो भिक्खु ‘‘दुब्बचो वतायं सामणेरो’’ति कुद्धो सम्मज्जनिदण्डेन पहारं अदासि। ततो सो रोदन्तो भयेन कचवरं छड्डेन्तो ‘‘इमिना कचवरछड्डनपुञ्ञकम्मेन यावाहं निब्बानं पापुणामि [न पापुणामि (स्या॰)], एत्थन्तरे निब्बत्तनिब्बत्तट्ठाने मज्झन्हिकसूरियो [सुरियो (सी॰ पी॰)] विय महेसक्खो महातेजो भवेय्य’’न्ति पठमं पत्थनं पट्ठपेसि। कचवरं छड्डेत्वा नहानत्थाय गङ्गातित्थं गतो गङ्गाय ऊमिवेगं गग्गरायमानं दिस्वा ‘‘यावाहं निब्बानं पापुणामि [न पापुणामि (स्या॰)], एत्थन्तरे निब्बत्तनिब्बत्तट्ठाने अयं ऊमिवेगो विय ठानुप्पत्तिकपटिभानो भवेय्यं अक्खयपटिभानो’’ति दुतियम्पि पत्थनं पट्ठपेसि।
सोपि भिक्खु सम्मज्जनिसालाय सम्मज्जनिं ठपेत्वा नहानत्थाय गङ्गातित्थं गच्छन्तो सामणेरस्स पत्थनं सुत्वा ‘‘एस मया पयोजितोपि ताव एवं पत्थेति, मय्हं किं न समिज्झिस्सती’’ति चिन्तेत्वा ‘‘यावाहं निब्बानं पापुणामि [न पापुणामि (स्या॰)], एत्थन्तरे निब्बत्तनिब्बत्तट्ठाने अयं गङ्गाऊमिवेगो विय अक्खयपटिभानो भवेय्यं, इमिना पुच्छितपुच्छितं सब्बं पञ्हपटिभानं विजटेतुं निब्बेठेतुं समत्थो भवेय्य’’न्ति पत्थनं पट्ठपेसि।
ते उभोपि देवेसु च मनुस्सेसु च संसरन्ता एकं बुद्धन्तरं खेपेसुम्। अथ अम्हाकं भगवतापि यथा मोग्गलिपुत्ततिस्सत्थेरो दिस्सति, एवमेतेपि दिस्सन्ति मम परिनिब्बानतो पञ्चवस्ससते अतिक्कन्ते एते उप्पज्जिस्सन्ति, यं मया सुखुमं कत्वा देसितं धम्मविनयं, तं एते पञ्हपुच्छनओपम्मयुत्तिवसेन निज्जटं निग्गुम्बं कत्वा विभजिस्सन्तीति निद्दिट्ठा।
४. तेसु सामणेरो जम्बुदीपे सागलनगरे मिलिन्दो नाम राजा अहोसि पण्डितो ब्यत्तो मेधावी पटिबलो अतीतानागतपच्चुप्पन्नानं मन्तयोगविधानकिरियानं [समन्तयोग … (सी॰ पी॰)], करणकाले निसम्मकारी होति, बहूनि चस्स सत्थानि उग्गहितानि होन्ति। सेय्यथिदं, सुति सम्मुति सङ्ख्या योगा नीति विसेसिका गणिका गन्धब्बा तिकिच्छा धनुब्बेदा [चतुब्बेदा (सी॰ पी॰)] पुराणा इतिहासा जोतिसा माया केतु [हेतु (सी॰ पी॰)] मन्तना युद्धा छन्दसा बुद्धवचनेन [छन्दसामुद्दवचनेन (सी॰ पी॰)] एकूनवीसति, वितण्डवादी [वादी (सी॰ पी॰)] दुरासदो दुप्पसहो पुथुतित्थकरानं अग्गमक्खायति, सकलजम्बुदीपे मिलिन्देन रञ्ञा समो कोचि नाहोसि यदिदं थामेन जवेन सूरेन पञ्ञाय, अड्ढो महद्धनो महाभोगो अनन्तबलवाहनो।
५. अथेकदिवसं मिलिन्दो राजा अनन्तबलवाहनं चतुरङ्गिनिं बलग्गसेनाब्यूहं दस्सनकम्यताय नगरा निक्खमित्वा बहिनगरे सेनङ्गदस्सनं कत्वा [सेनागणनं कारेत्वा (सी॰ पी॰)] सारेत्वा सो राजा भस्सप्पवादको लोकायतवितण्ड [पवत्त (सी॰ पी॰)] जनसल्लापप्लव चित्तकोतूहलो विसारदो विजम्भको सूरियं ओलोकेत्वा अमच्चे आमन्तेसि ‘‘बहु भणे ताव दिवसावसेसो किं करिस्साम, इदानेव नगरं पविसित्वा अत्थि कोचि पण्डितो समणो वा ब्राह्मणो वा सङ्घी गणी गणाचरियो अपि अरहन्तं सम्मासम्बुद्धं पटिजानमानो, यो मया सद्धिं सल्लपितुं सक्कोति कङ्खं पटिविनेतुं, तं उपसङ्कमित्वा पञ्हं पुच्छिस्साम, कङ्खं पटिविनयिस्सामा’’ति।
एवं वुत्ते पञ्चसता योनका राजानं मिलिन्दं एतदवोचुं ‘‘अत्थि, महाराज, छ सत्थारो पूरणो कस्सपो मक्खलिगोसालो निगण्ठो नाटपुत्तो [नाथपुत्तो (सी॰ पी॰)] सञ्जयो बेलट्ठपुत्तो अजितो केसकम्बलो पकुधो कच्चायनो, ते सङ्घिनो गणिनो गणाचरियका ञाता यसस्सिनो तित्थकरा साधुसम्मता बहुजनस्स, गच्छ त्वं महाराज, ते पञ्हं पुच्छस्सु, कङ्खं पटिविनयस्सू’’ति।
६. अथ खो मिलिन्दो राजा पञ्चहि योनकसतेहि परिवुतो भद्रवाहनं रथवरमारुय्ह येन पूरणो कस्सपो तेनुपसङ्कमि, उपसङ्कमित्वा पूरणेन कस्सपेन सद्धिं सम्मोदि, सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो मिलिन्दो राजा पूरणं कस्सपं एतदवोच ‘‘को, भन्ते कस्सप, लोकं पालेती’’ति? ‘‘पथवी, महाराज , लोकं पालेती’’ति। ‘‘यदि, भन्ते कस्सप, पथवी [पठवी (सी॰ स्या॰ पी॰)] लोकं पालेति, अथ कस्मा अवीचिनिरयं गच्छन्ता सत्ता पथविं अतिक्कमित्वा गच्छन्ती’’ति? एवं वुत्ते पूरणो कस्सपो नेव सक्खि ओगिलितुं, नो सक्खि उग्गिलितुं, अधोमुखो पत्तक्खन्धो तुण्हीभूतो पज्झायन्तो निसीदि।
७. अथ खो मिलिन्दो राजा मक्खलिं गोसालं एतदवोच ‘‘अत्थि, भन्ते गोसाल, कुसलाकुसलानि कम्मानि, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको’’ति? ‘‘नत्थि, महाराज, कुसलाकुसलानि कम्मानि, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको। ये ते, महाराज, इध लोके खत्तिया, ते परलोकं गन्त्वापि पुन खत्तियाव भविस्सन्ति, ये ते ब्राह्मणा वेस्सा सुद्दा चण्डाला पुक्कुसा, ते परलोकं गन्त्वापि पुन ब्राह्मणा वेस्सा सुद्दा चण्डाला पुक्कुसाव भविस्सन्ति। किं कुसलाकुसलेहि कम्मेही’’ति? ‘‘यदि, भन्ते गोसाल, इध लोके खत्तिया ब्राह्मणा वेस्सा सुद्दा चण्डाला पुक्कुसा, ते परलोकं गन्त्वापि पुन खत्तिया ब्राह्मणा वेस्सा सुद्दा चण्डाला पुक्कुसाव भविस्सन्ति, नत्थि कुसलाकुसलेहि कम्मेहि करणीयम्। तेन हि, भन्ते गोसाल, ये ते इध लोके हत्थच्छिन्ना, ते परलोकं गन्त्वापि पुन हत्थच्छिन्नाव भविस्सन्ति। ये पादच्छिन्ना, ते पादच्छिन्नाव भविस्सन्ति। ये हत्थपादच्छिन्ना, ते हत्थपादच्छिन्नाव भविस्सन्ति। ये कण्णच्छिन्ना, ते कण्णच्छिन्नाव भविस्सन्ति। ये नासच्छिन्ना, ते नासच्छिन्नाव भविस्सन्ति। ये कण्णनासच्छिन्ना, ते कण्णनासच्छिन्नाव भविस्सन्ती’’ति। एवं वुत्ते गोसालो तुण्ही अहोसि।
अथ खो मिलिन्दस्स रञ्ञो एतदहोसि ‘‘तुच्छो वत भो जम्बुदीपो, पलापो वत भो जम्बुदीपो, नत्थि कोचि समणो वा ब्राह्मणो वा, यो मया सद्धिं सल्लपितुं सक्कोति कङ्खं पटिविनेतु’’न्ति।
अथ खो मिलिन्दो राजा अमच्चे आमन्तेसि ‘‘रमणीया वत भो दोसिना रत्ति, कं नु ख्वज्ज समणं वा ब्राह्मणं वा उपसङ्कमेय्याम पञ्हं पुच्छितुं, को मया सद्धिं सल्लपितुं सक्कोति कङ्खं पटिविनेतु’’न्ति? एवं वुत्ते अमच्चा तुण्हीभूता रञ्ञो मुखं ओलोकयमाना अट्ठंसु।
तेन खो पन समयेन सागलनगरं द्वादस वस्सानि सुञ्ञं अहोसि समणब्राह्मणगहपतिपण्डितेहि, यत्थ समणब्राह्मणगहपतिपण्डिता पटिवसन्तीति सुणाति, तत्थ गन्त्वा राजा ते पञ्हं पुच्छति, ते सब्बेपि पञ्हविसज्जनेन राजानं आराधेतुं असक्कोन्ता येन वा तेन वा पक्कमन्ति। ये अञ्ञं दिसं न पक्कमन्ति, ते सब्बे तुण्हीभूता अच्छन्ति। भिक्खू पन येभुय्येन हिमवन्तमेव गच्छन्ति।
८. तेन खो पन समयेन कोटिसता अरहन्तो हिमवन्ते पब्बते रक्खिततले पटिवसन्ति। अथ खो आयस्मा अस्सगुत्तो दिब्बाय सोतधातुया मिलिन्दस्स रञ्ञो वचनं सुत्वा युगन्धरमत्थके भिक्खुसङ्घं सन्निपातेत्वा भिक्खू पुच्छि ‘‘अत्थावुसो कोचि भिक्खु पटिबलो मिलिन्देन रञ्ञा सद्धिं सल्लपितुं कङ्खं पटिविनेतु’’न्ति?
एवं वुत्ते कोटिसता अरहन्तो तुण्ही अहेसुम्। दुतियम्पि ततियम्पि पुट्ठा तुण्ही अहेसुम्। अथ खो आयस्मा अस्सगुत्तो भिक्खुसङ्घं एतदवोच ‘‘अत्थावुसो तावतिंसभवने वेजयन्तस्स पाचीनतो केतुमती नाम विमानं, तत्थ महासेनो नाम देवपुत्तो पटिवसति, सो पटिबलो तेन मिलिन्देन रञ्ञा सद्धिं सल्लपितुं कङ्खं पटिविनेतु’’न्ति।
अथ खो कोटिसता अरहन्तो युगन्धरपब्बते अन्तरहिता तावतिंसभवने पातुरहेसुम्। अद्दसा खो सक्को देवानमिन्दो ते भिक्खू दूरतोव आगच्छन्ते, दिस्वान येनायस्मा अस्सगुत्तो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं अस्सगुत्तं अभिवादेत्वा एकमन्तं अट्ठासि, एकमन्तं ठितो खो सक्को देवानमिन्दो आयस्मन्तं अस्सगुत्तं एतदवोच ‘‘महा खो, भन्ते, भिक्खुसङ्घो अनुप्पत्तो, अहं सङ्घस्स आरामिको, केनत्थो, किं मया करणीय’’न्ति?
अथ खो आयस्मा अस्सगुत्तो सक्कं देवानमिन्दं एतदवोच ‘‘अयं खो, महाराज, जम्बुदीपे सागलनगरे मिलिन्दो नाम राजा वितण्डवादी दुरासदो दुप्पसहो पुथुतित्थकरानं अग्गमक्खायति, सो भिक्खुसङ्घं उपसङ्कमित्वा दिट्ठिवादेन पञ्हं पुच्छित्वा भिक्खुसङ्घं विहेठेती’’ति।
अथ खो सक्को देवानमिन्दो आयस्मन्तं अस्सगुत्तं एतदवोच ‘‘अयं खो, भन्ते, मिलिन्दो राजा इतो चुतो मनुस्सेसु उप्पन्नो, एसो खो, भन्ते, केतुमतिविमाने महासेनो नाम देवपुत्तो पटिवसति, सो पटिबलो तेन मिलिन्देन रञ्ञा सद्धिं सल्लपितुं कङ्खं पटिविनेतुं, तं देवपुत्तं याचिस्साम मनुस्सलोकूपपत्तिया’’ति।
अथ खो सक्को देवानमिन्दो भिक्खुसङ्घं पुरक्खत्वा केतुमतिविमानं पविसित्वा महासेनं देवपुत्तं आलिङ्गित्वा एतदवोच ‘‘याचति तं, मारिस, भिक्खुसङ्घो मनुस्सलोकूपपत्तिया’’ति। ‘‘न मे, भन्ते, मनुस्सलोकेनत्थो कम्मबहुलेन, तिब्बो मनुस्सलोको, इधेवाहं, भन्ते, देवलोके उपरूपरूपपत्तिको हुत्वा परिनिब्बायिस्सामी’’ति। दुतियम्पि…पे॰… ततियम्पि खो सक्केन देवानमिन्देन याचितो महासेनो देवपुत्तो एवमाह ‘‘न मे, भन्ते, मनुस्सलोकेनत्थो कम्मबहुलेन, तिब्बो मनुस्सलोको, इधेवाहं, भन्ते, देवलोके उपरूपरूपपत्तिको हुत्वा परिनिब्बायिस्सामी’’ति।
अथ खो आयस्मा अस्सगुत्तो महासेनं देवपुत्तं एतदवोच ‘‘इध मयं, मारिस, सदेवकं लोकं अनुविलोकयमाना अञ्ञत्र तया मिलिन्दस्स रञ्ञो वादं भिन्दित्वा सासनं पग्गहेतुं समत्थं अञ्ञं कञ्चि न पस्साम, याचति तं, मारिस, भिक्खुसङ्घो, साधु सप्पुरिस मनुस्सलोके निब्बत्तित्वा दसबलस्स सासनं पग्गण्हाही’’ति। एवं वुत्ते महासेनो देवपुत्तो ‘‘अहं किर मिलिन्दस्स रञ्ञो वादं भिन्दित्वा बुद्धसासनं पग्गहेतुं समत्थो भविस्सामी’’ति हट्ठपहट्ठो उदग्गुदग्गो हुत्वा ‘‘साधु, भन्ते, मनुस्सलोके उप्पज्जिस्सामी’’ति पटिञ्ञं अदासि।
९. अथ खो ते भिक्खू देवलोके तं करणीयं तीरेत्वा देवेसु तावतिंसेसु अन्तरहिता हिमवन्ते पब्बते रक्खिततले पातुरहेसुम्।
अथ खो आयस्मा अस्सगुत्तो भिक्खुसङ्घं एतदवोच ‘‘अत्थावुसो, इमस्मिं भिक्खुसङ्घे कोचि भिक्खु सन्निपातं अनागतो’’ति। एवं वुत्ते अञ्ञतरो भिक्खु आयस्मन्तं अस्सगुत्तं एतदवोच ‘‘अत्थि, भन्ते , आयस्मा रोहणो इतो सत्तमे दिवसे हिमवन्तं पब्बतं पविसित्वा निरोधं समापन्नो, तस्स सन्तिके दूतं पाहेथा’’ति। आयस्मापि रोहणो तङ्खणञ्ञेव निरोधा वुट्ठाय ‘‘सङ्घो मं पटिमानेती’’ति हिमवन्ते पब्बते अन्तरहितो रक्खिततले कोटिसतानं अरहन्तानं पुरतो पातुरहोसि।
अथ खो आयस्मा अस्सगुत्तो आयस्मन्तं रोहणं एतदवोच ‘‘किं नु खो, आवुसो, रोहण बुद्धसासने भिज्जन्ते [पलुज्जन्ते (सी॰ पी॰)] न पस्ससि सङ्घस्स करणीयानी’’ति। ‘‘अमनसिकारो मे, भन्ते, अहोसी’’ति।
‘‘तेन , हावुसो रोहण, दण्डकम्मं करोही’’ति। ‘‘किं, भन्ते, करोमी’’ति? ‘‘अत्थावुसो रोहण, हिमवन्तपब्बतपस्से गजङ्गलं [कजङ्गलं (सी॰ पी॰)] नाम ब्राह्मणगामो, तत्थ सोणुत्तरो नाम ब्राह्मणो पटिवसति, तस्स पुत्तो उप्पज्जिस्सति नागसेनोति नाम दारको, तेन हि त्वं, आवुसो रोहण, दसमासाधिकानि सत्त वस्सानि तं कुलं पिण्डाय पविसित्वा नागसेनं दारकं नीहरित्वा पब्बाजेहि, पब्बजितेव तस्मिं दण्डकम्मतो मुच्चिस्ससी’’ति। आयस्मापि खो रोहणो ‘‘साधू’’ति सम्पटिच्छि।
१०. महासेनोपि खो देवपुत्तो देवलोका चवित्वा सोणुत्तरब्राह्मणस्स भरियाय कुच्छिस्मिं पटिसन्धिं अग्गहेसि, सह पटिसन्धिग्गहणा तयो अच्छरिया अब्भुता धम्मा पातुरहेसुं, आवुधभण्डानि पज्जलिंसु, अग्गसस्सं अभिनिप्फन्नं, महामेघो अभिप्पवस्सि। आयस्मापि खो रोहणो तस्स पटिसन्धिग्गहणतो पट्ठाय दसमासाधिकानि सत्त वस्सानि तं कुलं पिण्डाय पविसन्तो एकदिवसम्पि कटच्छुमत्तं भत्तं वा उळुङ्कमत्तं यागुं वा अभिवादनं वा अञ्जलिकम्मं वा सामीचिकम्मं वा नालत्थ, अथ खो अक्कोसञ्ञेव परिभासञ्ञेव पटिलभति ‘‘अतिच्छथ भन्ते’’ति वचनमत्तम्पि वत्ता नाम नाहोसि, दसमासाधिकानं पन सत्तन्नं वस्सानं अच्चयेन एकदिवसं ‘‘अतिच्छथ भन्ते’’ति वचनमत्तं अलत्थ। तं दिवसमेव ब्राह्मणोपि बहि कम्मन्ता आगच्छन्तो पटिपथे थेरं दिस्वा ‘‘किं, भो पब्बजित, अम्हाकं गेहं अगमित्था’’ति आह। ‘‘आम, ब्राह्मण, अगमम्हा’’ति। ‘‘अपि किञ्चि लभित्था’’ति। ‘‘आम, ब्राह्मण, लभिम्हा’’ति। सो अनत्तमनो गेहं गन्त्वा पुच्छि ‘‘तस्स पब्बजितस्स किञ्चि अदत्था’’ति। ‘‘न किञ्चि अदम्हा’’ति। ब्राह्मणो दुतियदिवसे घरद्वारे येव निसीदि ‘‘अज्ज पब्बजितं मुसावादेन निग्गहेस्सामी’’ति। थेरो दुतियदिवसे ब्राह्मणस्स घरद्वारं सम्पत्तो।
ब्राह्मणो थेरं दिस्वाव एवमाह ‘‘तुम्हे हिय्यो अम्हाकं गेहे किञ्चि अलभित्वाव ‘‘लभिम्हा’’ति अवोचुत्थ, वट्टति नु खो तुम्हाकं मुसावादो’’ति। थेरो आह ‘‘मयं, ब्राह्मण, तुम्हाकं गेहे ( ) [(पविसन्ता) (क॰)] दसमासाधिकानि सत्त वस्सानि ‘अतिच्छथा’ति वचनमत्तम्पि अलभित्वा हिय्यो ‘अतिच्छथा’ति वचनमत्तं लभिम्हा, अथेतं वाचापटिसन्धारं [पटिसन्तारं (सी॰ पी॰)] उपादाय एवमवोचुम्हा’’ति।
ब्राह्मणो चिन्तेसि ‘‘इमे वाचापटिसन्धारमत्तम्पि लभित्वा जनमज्झे ‘लभिम्हा’ति पसंसन्ति, अञ्ञं किञ्चि खादनीयं वा भोजनीयं वा लभित्वा कस्मा नप्पसंसन्ती’’ति पसीदित्वा अत्तनो अत्थाय पटियादितभत्ततो कटच्छुभिक्खं, तदुपियञ्च ब्यञ्जनं दापेत्वा ‘‘इमं भिक्खं सब्बकालं तुम्हे लभिस्सथा’’ति आह।
सो पुनदिवसतो पभुति उपसङ्कमन्तस्स थेरस्स उपसमं दिस्वा भिय्योसो मत्ताय पसीदित्वा थेरं निच्चकालं अत्तनो घरे भत्तविस्सग्गकरणत्थाय याचि। थेरो तुण्हीभावेन अधिवासेत्वा दिवसे दिवसे भत्तकिच्चं कत्वा गच्छन्तो थोकं थोकं बुद्धवचनं कथेत्वा गच्छति। सापि खो ब्राह्मणी दसमासच्चयेन पुत्तं विजायि, ‘‘नागसेनो’’तिस्स नाममकंसु, सो अनुक्कमेन वड्ढन्तो सत्तवस्सिको जातो।
११. अथ खो नागसेनस्स दारकस्स पिता नागसेनं दारकं एतदवोच ‘‘इमस्मिं खो , तात नागसेन, ब्राह्मणकुले सिक्खानि सिक्खेय्यासी’’ति। ‘‘कतमानि, तात, इमस्मिं ब्राह्मणकुले सिक्खानि नामा’’ति? ‘‘तयो खो, तात नागसेन, वेदा सिक्खानि नाम, अवसेसानि सिप्पानि सिप्पं नामा’’ति। ‘‘तेन हि, तात, सिक्खिस्सामी’’ति।
अथ खो सोणुत्तरो ब्राह्मणो आचरियब्राह्मणस्स आचरियभागं सहस्सं दत्वा अन्तोपासादे एकस्मिं गब्भे एकतो मञ्चकं पञ्ञपेत्वा आचरियब्राह्मणं एतदवोच ‘‘सज्झापेहि खो, त्वं ब्राह्मण, इमं दारकं मन्तानीति। तेन हि ‘तात दारक’ उग्गण्हाहि मन्तानी’’ति। आचरियब्राह्मणो सज्झायति नागसेनस्स दारकस्स एकेनेव उद्देसेन तयो वेदा हदयङ्गता वाचुग्गता सूपधारिता सुववत्थापिता सुमनसिकता अहेसुं, सकिमेव चक्खुं उदपादि तीसु वेदेसु सनिघण्डुकेटुभेसु [सनिघण्टुकेटुभेसु (क॰)] साक्खरप्पभेदेसु इतिहासपञ्चमेसु पदको वेय्याकरणो लोकायतमहापुरिसलक्खणेसु अनवयो अहोसि।
अथ खो नागसेनो दारको पितरं एतदवोच ‘‘अत्थि नु खो, तात, इमस्मिं ब्राह्मणकुले इतो उत्तरिम्पि सिक्खितब्बानि, उदाहु एत्तकानेवा’’ति। ‘‘नत्थि, तात नागसेन, इमस्मिं ब्राह्मणकुले इतो उत्तरिं सिक्खितब्बानि, एत्तकानेव सिक्खितब्बानी’’ति।
अथ खो नागसेनो दारको आचरियस्स अनुयोगं दत्वा पासादा ओरुय्ह पुब्बवासनाय चोदितहदयो रहोगतो पटिसल्लीनो अत्तनो सिप्पस्स आदिमज्झपरियोसानं ओलोकेन्तो आदिम्हि वा मज्झे वा परियोसाने वा अप्पमत्तकम्पि सारं अदिस्वा ‘‘तुच्छा वत भो इमे वेदा, पलापा वत भो इमे वेदा असारा निस्सारा’’ति विप्पटिसारी अनत्तमनो अहोसि।
१२. तेन खो पन समयेन आयस्मा रोहणो वत्तनिये सेनासने निसिन्नो नागसेनस्स दारकस्स चेतसा चेतोपरिवितक्कमञ्ञाय निवासेत्वा पत्तचीवरमादाय वत्तनिये सेनासने अन्तरहितो गजङ्गलब्राह्मणगामस्स पुरतो पातुरहोसि। अद्दसा खो नागसेनो दारको अत्तनो द्वारकोट्ठके ठितो आयस्मन्तं रोहणं दूरतोव आगच्छन्तं, दिस्वान अत्तमनो उदग्गो पमुदितो पीतिसोमनस्सजातो ‘‘अप्पेव नामायं पब्बजितो कञ्चि सारं जानेय्या’’ति येनायस्मा रोहणो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं रोहणं एतदवोच ‘‘को नु खो, त्वं मारिस, एदिसो भण्डुकासाववसनो’’ति। ‘‘पब्बजितो [पापकानं मलानं पब्बाजेतुं पब्बजितो (सी॰ पी॰)] नामाहं दारका’’ति। ‘‘केन, त्वं मारिस, पब्बजितो नामासी’’ति? ‘‘पापकानि मलानि पब्बाजेति, तस्माहं, दारक, पब्बजितो नामा’’ति। ‘‘किंकारणा, मारिस, केसा ते न यथा अञ्ञेस’’न्ति ? ‘‘सोळसिमे, दारक, पलिबोधे दिस्वा केसमस्सुं ओहारेत्वा पब्बजितो। ‘‘कतमे सोळस’’? ‘‘अलङ्कारपलिबोधो मण्डनपलिबोधो तेलमक्खनपलिबोधो धोवनपलिबोधो मालापलिबोधो गन्धपलिबोधो वासनपलिबोधो हरीटकपलिबोधो आमलकपलिबोधो रङ्गपलिबोधो बन्धनपलिबोधो कोच्छपलिबोधो कप्पकपलिबोधो विजटनपलिबोधो ऊकापलिबोधो, केसेसु विलूनेसु सोचन्ति किलमन्ति परिदेवन्ति उरत्ताळिं कन्दन्ति सम्मोहं आपज्जन्ति, इमेसु खो, दारक, सोळससु पलिबोधेसु पलिगुण्ठिता मनुस्सा सब्बानि अतिसुखुमानि सिप्पानि नासेन्ती’’ति। ‘‘किंकारणा, मारिस, वत्थानिपि ते न यथा अञ्ञेस’’न्ति? ‘‘कामनिस्सितानि खो, दारक, वत्थानि, कामनिस्सितानि गिहिब्यञ्जनभण्डानि [कमनीयानि गिहिब्यञ्जनानि (सी॰ पी॰)], यानि कानिचि खो भयानि वत्थतो उप्पज्जन्ति, तानि कासाववसनस्स न होन्ति, तस्मा वत्थानिपि मे न यथा अञ्ञेस’’न्ति। ‘‘जानासि खो, त्वं मारिस, सिप्पानि नामा’’ति? ‘‘आम, दारक, जानामहं सिप्पानि, यं लोके उत्तमं मन्तं, तम्पि जानामी’’ति। ‘‘मय्हम्पि तं, मारिस, दातुं सक्का’’ति? ‘‘आम, दारक, सक्का’’ति। ‘‘तेन हि मे देही’’ति। ‘‘अकालो खो, दारक, अन्तरघरं पिण्डाय पविट्ठम्हा’’ति।
अथ खो नागसेनो दारको आयस्मतो रोहणस्स हत्थतो पत्तं गहेत्वा घरं पवेसेत्वा पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेत्वा सम्पवारेत्वा आयस्मन्तं रोहणं भुत्ताविं ओनीतपत्तपाणिं एतदवोच ‘‘देहि मे दानि, मारिस, मन्त’’न्ति। ‘‘यदा खो त्वं, दारक, निप्पलिबोधो हुत्वा मातापितरो अनुजानापेत्वा मया गहितं पब्बजितवेसं गण्हिस्ससि, तदा दस्सामी’’ति आह।
अथ खो नागसेनो दारको मातापितरो उपसङ्कमित्वा आह ‘‘अम्मताता, अयं पब्बजितो ‘यं लोके उत्तमं मन्तं, तं जानामी’ति वदति, न च अत्तनो सन्तिके अपब्बजितस्स देति, अहं एतस्स सन्तिके पब्बजित्वा तं उत्तमं मन्तं उग्गण्हिस्सामी’’ति। अथस्स मातापितरो ‘‘पब्बजित्वापि नो पुत्तो मन्तं गण्हतु, गहेत्वा पुन आगच्छिस्सती’’ति मञ्ञमाना ‘‘गण्ह पुत्ता’’ति अनुजानिंसु।
१३. अथ खो आयस्मा रोहणो नागसेनं दारकं आदाय येन वत्तनियं सेनासनं, येन विजम्भवत्थु तेनुपसङ्कमि, उपसङ्कमित्वा विजम्भवत्थुस्मिं सेनासने एकरत्तं वसित्वा येन रक्खिततलं तेनुपसङ्कमि, उपसङ्कमित्वा कोटिसतानं अरहन्तानं मज्झे नागसेनं दारकं पब्बाजेसि। पब्बजितो च पनायस्मा नागसेनो आयस्मन्तं रोहणं एतदवोच ‘‘गहितो मे, भन्ते, तव वेसो, देथ मे दानि मन्त’’न्ति। अथ खो आयस्मा रोहणो ‘‘किम्हि नु खोहं नागसेनं विनेय्यं पठमं विनये वा सुत्तन्ते वा अभिधम्मे वा’’ति चिन्तेत्वा ‘‘पण्डितो खो अयं नागसेनो, सक्कोति सुखेनेव अभिधम्मं परियापुणितु’’न्ति पठमं अभिधम्मे विनेसि।
आयस्मा च नागसेनो ‘‘कुसला धम्मा, अकुसला धम्मा, अब्याकता धम्मा’’ति तिकदुकपटिमण्डितं धम्मसङ्गणीपकरणं, खन्धविभङ्गादि अट्ठारस विभङ्गपटिमण्डितं विभङ्गप्पकरणं, ‘‘सङ्गहो असङ्गहो’’ति आदिना चुद्दसविधेन विभत्तं धातुकथापकरणं, ‘‘खन्धपञ्ञत्ति आयतनपञ्ञत्ती’’ति आदिना छब्बिधेन विभत्तं पुग्गलपञ्ञत्तिप्पकरणं, सकवादे पञ्चसुत्तसतानि परवादे पञ्चसुत्तसतानीति सुत्तसहस्सं समोधानेत्वा विभत्तं कथावत्थुप्पकरणं, ‘‘मूलयमकं खन्धयमक’’न्ति आदिना दसविधेन विभत्तं यमकप्पकरणं, ‘‘हेतुपच्चयो आरम्मणपच्चयो’’ति आदिना चतुवीसतिविधेन विभत्तं पट्ठानप्पकरणन्ति सब्बं तं अभिधम्मपिटकं एकेनेव सज्झायेन पगुणं कत्वा ‘‘तिट्ठथ भन्ते, न पुन ओसारेथ, एत्तकेनेवाहं सज्झायिस्सामी’’ति आह।
१४. अथ खो आयस्मा नागसेनो येन कोटिसता अरहन्तो तेनुपसङ्कमि, उपसङ्कमित्वा कोटिसते अरहन्ते एतदवोच ‘‘अहं खो भन्ते ‘कुसला धम्मा, अकुसला धम्मा , अब्याकता धम्मा’ति इमेसु तीसु पदेसु पक्खिपित्वा सब्बं तं अभिधम्मपिटकं वित्थारेन ओसारेस्सामी’’ति। ‘‘साधु, नागसेन, ओसारेही’’ति।
अथ खो आयस्मा नागसेनो सत्त मासानि सत्त पकरणानि वित्थारेन ओसारेसि, पथवी उन्नदि, देवता साधुकारमदंसु, ब्रह्मानो अप्फोटेसुं, दिब्बानि चन्दनचुण्णानि दिब्बानि च मन्दारवपुप्फानि अभिप्पवस्सिंसु।
१५. अथ खो कोटिसता अरहन्तो आयस्मन्तं नागसेनं परिपुण्णवीसतिवस्सं रक्खिततले उपसम्पादेसुम्। उपसम्पन्नो च पनायस्मा नागसेनो तस्सा रत्तिया अच्चयेन पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय उपज्झायेन सद्धिं गामं पिण्डाय पविसन्तो एवरूपं परिवितक्कं उप्पादेसि ‘‘तुच्छो वत मे उपज्झायो, बालो वत मे उपज्झायो, ठपेत्वा अवसेसं बुद्धवचनं पठमं मं अभिधम्मे विनेसी’’ति।
अथ खो आयस्मा रोहणो आयस्मतो नागसेनस्स चेतसा चेतोपरिवितक्कमञ्ञाय आयस्मन्तं नागसेनं एतदवोच ‘‘अननुच्छविकं खो नागसेन परिवितक्कं वितक्केसि, न खो पनेतं नागसेन तवानुच्छविक’’न्ति।
अथ खो आयस्मतो नागसेनस्स एतदहोसि ‘‘अच्छरियं वत भो, अब्भुतं वत भो, यत्र हि नाम मे उपज्झायो चेतसा चेतोपरिवितक्कं जानिस्सति, पण्डितो वत मे उपज्झायो, यंनूनाहं उपज्झायं खमापेय्य’’न्ति। अथ खो आयस्मा नागसेनो आयस्मन्तं रोहणं एतदवोच ‘‘खमथ मे, भन्ते, न पुन एवरूपं वितक्केस्सामी’’ति।
अथ खो आयस्मा रोहणो आयस्मन्तं नागसेनं एतदवोच ‘‘न खो त्याहं नागसेन एत्तावता खमामि, अत्थि खो नागसेन सागलं नाम नगरं, तत्थ मिलिन्दो नाम राजा रज्जं कारेति, सो दिट्ठिवादेन पञ्हं पुच्छित्वा भिक्खुसङ्घं विहेठेति, सचे त्वं तत्थ गन्त्वा तं राजानं दमेत्वा बुद्धसासने पसादेस्ससि, एवाहं तं खमिस्सामी’’ति।
‘‘तिट्ठतु, भन्ते, एको मिलिन्दो राजा; सचे, भन्ते, सकलजम्बुदीपे सब्बे राजानो आगन्त्वा मं पञ्हं पुच्छेय्युं, सब्बं तं विसज्जेत्वा सम्पदालेस्सामि, ‘खमथ मे भन्ते’ति वत्वा, ‘न खमामी’ति वुत्ते ‘तेन हि, भन्ते, इमं तेमासं कस्स सन्तिके वसिस्सामी’ति आह’’ । अयं खो, नागसेन, आयस्मा अस्सगुत्तो वत्तनिये सेनासने विहरति, गच्छ त्वं, नागसेन, येनायस्मा अस्सगुत्तो तेनुपसङ्कम, उपसङ्कमित्वा मम वचनेन आयस्मतो अस्सगुत्तस्स पादे सिरसा वन्द, एवञ्च नं वदेहि ‘उपज्झायो मे, भन्ते, तुम्हाकं पादे सिरसा वन्दति, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छति, उपज्झायो मे, भन्ते, इमं तेमासं तुम्हाकं सन्तिके वसितुं मं पहिणी’ति , ‘कोनामो ते उपज्झायो’ति च वुत्ते ‘रोहणत्थेरो नाम भन्ते’’ति वदेय्यासि, ‘अहं कोनामो’ति वुत्ते एवं वदेय्यासि ‘मम उपज्झायो, भन्ते, तुम्हाकं नामं जानाती’’’ति। ‘‘एवं भन्ते’’ति खो आयस्मा नागसेनो आयस्मन्तं रोहणं अभिवादेत्वा पदक्खिणं कत्वा पत्तचीवरमादाय अनुपुब्बेन चारिकं चरमानो येन वत्तनियं सेनासनं, येनायस्मा अस्सगुत्तो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं अस्सगुत्तं अभिवादेत्वा एकमन्तं अट्ठासि, एकमन्तं ठितो खो आयस्मा नागसेनो आयस्मन्तं अस्सगुत्तं एतदवोच ‘‘उपज्झायो मे, भन्ते, तुम्हाकं पादे सिरसा वन्दति, एवञ्च वदेति अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छति, उपज्झायो मे, भन्ते, इमं तेमासं तुम्हाकं सन्तिके वसितुं मं पहिणी’’ति।
अथ खो आयस्मा अस्सगुत्तो आयस्मन्तं नागसेनं एतदवोच ‘‘त्वं किन्नामोसी’’ति। ‘‘अहं, भन्ते, नागसेनो नामा’’ति। ‘‘कोनामो ते उपज्झायो’’ति? ‘‘उपज्झायो मे, भन्ते, रोहणो नामा’’ति। ‘‘अहं कोनामो’’ति। ‘‘उपज्झायो मे, भन्ते, तुम्हाकं नामं जानाती’’ति।
‘‘साधु, नागसेन, पत्तचीवरं पटिसामेही’’ति। ‘‘साधु भन्ते’’ति पत्तचीवरं पटिसामेत्वा पुनदिवसे परिवेणं सम्मज्जित्वा मुखोदकं दन्तपोणं उपट्ठपेसि। थेरो सम्मज्जितट्ठानं पटिसम्मज्जि, तं उदकं छड्डेत्वा अञ्ञं उदकं आहरि, तञ्च दन्तकट्ठं अपनेत्वा अञ्ञं दन्तकट्ठं गण्हि, न आलापसल्लापं अकासि, एवं सत्त दिवसानि कत्वा सत्तमे दिवसे पुन पुच्छित्वा पुन तेन तथेव वुत्ते वस्सवासं अनुजानि।
१६. तेन खो पन समयेन एका महाउपासिका आयस्मन्तं अस्सगुत्तं तिंसमत्तानि वस्सानि उपट्ठासि। अथ खो सा महाउपासिका तेमासच्चयेन येनायस्मा अस्सगुत्तो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं अस्सगुत्तं एतदवोच ‘‘अत्थि नु खो, तात, तुम्हाकं सन्तिके अञ्ञो भिक्खू’’ति। ‘‘अत्थि, महाउपासिके, अम्हाकं सन्तिके नागसेनो नाम भिक्खू’’ति । ‘‘तेन हि, तात अस्सगुत्त, अधिवासेहि नागसेनेन सद्धिं स्वातनाय भत्त’’न्ति। अधिवासेसि खो आयस्मा अस्सगुत्तो तुण्हीभावेन।
अथ खो आयस्मा अस्सगुत्तो तस्सा रत्तिया अच्चयेन पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय आयस्मता नागसेनेन सद्धिं पच्छासमणेन येन महाउपासिकाय निवेसनं तेनुपसङ्कमि, उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि। अथ खो सा महाउपासिका आयस्मन्तं अस्सगुत्तं आयस्मन्तञ्च नागसेनं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसि। अथ खो आयस्मा अस्सगुत्तो भुत्ताविं ओनीतपत्तपाणिं आयस्मन्तं नागसेनं एतदवोच ‘‘त्वं, नागसेन, महाउपासिकाय अनुमोदनं करोही’’ति इदं वत्वा उट्ठायासना पक्कामि।
अथ खो सा महाउपासिका आयस्मन्तं नागसेनं एतदवोच ‘‘महल्लिका खोहं, तात नागसेन, गम्भीराय धम्मकथाय मय्हं अनुमोदनं करोही’’ति। अथ खो आयस्मा नागसेनो तस्सा महाउपासिकाय गम्भीराय धम्मकथाय लोकुत्तराय सुञ्ञतप्पटिसंयुत्ताय अनुमोदनं अकासि। अथ खो तस्सा महाउपासिकाय तस्मिंयेव आसने विरजं वीतमलं धम्मचक्खुं उदपादि ‘‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति। आयस्मापि खो नागसेनो तस्सा महाउपासिकाय अनुमोदनं कत्वा अत्तना देसितं धम्मं पच्चवेक्खन्तो विपस्सनं पट्ठपेत्वा तस्मिंयेव आसने निसिन्नो सोतापत्तिफले पतिट्ठासि।
अथ खो आयस्मा अस्सगुत्तो मण्डलमाळे निसिन्नो द्विन्नम्पि धम्मचक्खुपटिलाभं ञत्वा साधुकारं पवत्तेसि ‘‘साधु साधु नागसेन, एकेन कण्डप्पहारेन द्वे महाकाया पदालिता’’ति, अनेकानि च देवतासहस्सानि साधुकारं पवत्तेसुम्।
१७. अथ खो आयस्मा नागसेनो उट्ठायासना येनायस्मा अस्सगुत्तो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं अस्सगुत्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नं खो आयस्मन्तं नागसेनं आयस्मा अस्सगुत्तो एतदवोच ‘‘गच्छ, त्वं नागसेन, पाटलिपुत्तं, पाटलिपुत्तनगरे असोकारामे आयस्मा धम्मरक्खितो पटिवसति, तस्स सन्तिके बुद्धवचनं परियापुणाही’’ति। ‘‘कीव दूरो, भन्ते, इतो पाटलिपुत्तनगर’’न्ति? ‘‘योजनसतानि खो नागसेना’’ति। ‘‘दूरो खो, भन्ते, मग्गो । अन्तरामग्गे भिक्खा दुल्लभा, कथाहं गमिस्सामी’’ति? ‘‘गच्छ, त्वं नागसेन, अन्तरामग्गे पिण्डपातं लभिस्ससि सालीनं ओदनं विगतकाळकं अनेकसूपं अनेकब्यञ्जन’’न्ति। ‘‘एवं भन्ते’’ति खो आयस्मा नागसेनो आयस्मन्तं अस्सगुत्तं अभिवादेत्वा पदक्खिणं कत्वा पत्तचीवरमादाय येन पाटलिपुत्तं तेन चारिकं पक्कामि।
१८. तेन खो पन समयेन पाटलिपुत्तको सेट्ठि पञ्चहि सकटसतेहि पाटलिपुत्तगामिमग्गं पटिपन्नो होति। अद्दसा खो पाटलिपुत्तको सेट्ठि आयस्मन्तं नागसेनं दूरतोव आगच्छन्तं, दिस्वान येनायस्मा नागसेनो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं नागसेनं अभिवादेत्वा ‘‘कुहिं गच्छसि ताता’’ति आह। ‘‘पाटलिपुत्तं गहपती’’ति। ‘‘साधु तात, मयम्पि पाटलिपुत्तं गच्छाम। अम्हेहि सद्धिं सुखं गच्छथा’’ति।
अथ खो पाटलिपुत्तको सेट्ठि आयस्मतो नागसेनस्स इरियापथे पसीदित्वा आयस्मन्तं नागसेनं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेत्वा सम्पवारेत्वा आयस्मन्तं नागसेनं भुत्ताविं ओनीतपत्तपाणिं अञ्ञतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो पाटलिपुत्तको सेट्ठि आयस्मन्तं नागसेनं एतदवोच ‘‘किन्नामोसि त्वं ताता’’ति। ‘‘अहं, गहपति, नागसेनो नामा’’ति। ‘‘जानासि खो, त्वं तात, बुद्धवचनं नामा’’ति? ‘‘जानामि खोहं, गहपति, अभिधम्मपदानी’’ति। ‘‘लाभा नो तात, सुलद्धं नो तात, अहम्पि खो, तात, आभिधम्मिको, त्वम्पि आभिधम्मिको, भण, तात, अभिधम्मपदानी’’ति। अथ खो आयस्मा नागसेनो पाटलिपुत्तकस्स सेट्ठिस्स अभिधम्मं देसेसि, देसेन्ते येव पाटलिपुत्तकस्स सेट्ठिस्स विरजं वीतमलं धम्मचक्खुं उदपादि ‘‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति।
अथ खो पाटलिपुत्तको सेट्ठि पञ्चमत्तानि सकटसतानि पुरतो उय्योजेत्वा सयं पच्छतो गच्छन्तो पाटलिपुत्तस्स अविदूरे द्वेधापथे ठत्वा आयस्मन्तं नागसेनं एतदवोच ‘‘अयं खो, तात नागसेन, असोकारामस्स मग्गो, इदं खो, तात, अम्हाकं कम्बलरतनं सोळसहत्थं आयामेन, अट्ठहत्थं वित्थारेन, पटिग्गण्हाहि खो, तात, इदं कम्बलरतनं अनुकम्पं उपादाया’’ति। पटिग्गहेसि खो आयस्मा नागसेनो तं कम्बलरतनं अनुकम्पं उपादाय। अथ खो पाटलिपुत्तको सेट्ठि अत्तमनो उदग्गो पमुदितो पीतिसोमनस्सजातो आयस्मन्तं नागसेनं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि।
१९. अथ खो आयस्मा नागसेनो येन असोकारामो येनायस्मा धम्मरक्खितो तेनुपसङ्कमि , उपसङ्कमित्वा आयस्मन्तं धम्मरक्खितं अभिवादेत्वा अत्तनो आगतकारणं कथेत्वा आयस्मतो धम्मरक्खितस्स सन्तिके तेपिटकं बुद्धवचनं एकेनेव उद्देसेन तीहि मासेहि ब्यञ्जनसो परियापुणित्वा पुन तीहि मासेहि अत्थसो मनसाकासि।
अथ खो आयस्मा धम्मरक्खितो आयस्मन्तं नागसेनं एतदवोच ‘‘सेय्यथापि, नागसेन, गोपालको गावो रक्खति, अञ्ञे गोरसं परिभुञ्जन्ति। एवमेव खो, त्वं नागसेन, तेपिटकं बुद्धवचनं धारेन्तोपि न भागी सामञ्ञस्सा’’ति। ‘‘होतु, भन्ते, अलं एत्तकेना’’ति। तेनेव दिवसभागेन तेन रत्तिभागेन सह पटिसम्भिदाहि अरहत्तं पापुणि, सह सच्चप्पटिवेधेन आयस्मतो नागसेनस्स सब्बे देवा साधुकारमदंसु, पथवी उन्नदि, ब्रह्मानो अप्फोटेसुं, दिब्बानि चन्दनचुण्णानि दिब्बानि च मन्दारवपुप्फानि अभिप्पवस्सिंसु।
२०. तेन खो पन समयेन कोटिसता अरहन्तो हिमवन्ते पब्बते रक्खिततले सन्निपतित्वा आयस्मतो नागसेनस्स सन्तिके दूतं पाहेसुं ‘‘आगच्छतु नागसेनो, दस्सनकामा मयं नागसेन’’न्ति। अथ खो आयस्मा नागसेनो दूतस्स वचनं सुत्वा असोकारामे अन्तरहितो हिमवन्ते पब्बते रक्खिततले कोटिसतानं अरहन्तानं पुरतो पातुरहोसि।
अथ खो कोटिसता अरहन्तो आयस्मन्तं नागसेनं एतदवोचुं ‘‘एसो खो, नागसेन, मिलिन्दो राजा भिक्खुसङ्घं विहेठेति वादप्पटिवादेन पञ्हपुच्छाय। साधु, नागसेन, गच्छ त्वं मिलिन्दं राजानं दमेही’’ति। ‘‘तिट्ठतु, भन्ते, एको मिलिन्दो राजा; सचे, भन्ते, सकलजम्बुदीपे राजानो आगन्त्वा मं पञ्हं पुच्छेय्युं, सब्बं तं विसज्जेत्वा सम्पदालेस्सामि, गच्छथ वो, भन्ते, अच्छम्भिता सागलनगर’’न्ति। अथ खो थेरा भिक्खू सागलनगरं कासावप्पज्जोतं इसिवातपटिवातं अकंसु।
२१. तेन खो पन समयेन आयस्मा आयुपालो सङ्ख्येय्यपरिवेणे पटिवसति। अथ खो मिलिन्दो राजा अमच्चे एतदवोच ‘‘रमणीया वत भो दोसिना रत्ति, कन्नु ख्वज्ज समणं वा ब्राह्मणं वा उपसङ्कमेय्याम साकच्छाय पञ्हपुच्छनाय, को मया सद्धिं सल्लपितुं उस्सहति कङ्खं पटिविनेतु’’न्ति। एवं वुत्ते पञ्चसता योनका राजानं मिलिन्दं एतदवोचुं ‘‘अत्थि, महाराज, आयुपालो नाम थेरो तेपिटको बहुस्सुतो आगतागमो, सो एतरहि सङ्ख्येय्यपरिवेणे पटिवसति; गच्छ, त्वं महाराज, आयस्मन्तं आयुपालं पञ्हं पुच्छस्सू’’ति। ‘‘तेन हि, भणे, भदन्तस्स आरोचेथा’’ति।
अथ खो नेमित्तिको आयस्मतो आयुपालस्स सन्तिके दूतं पाहेसि ‘‘राजा, भन्ते, मिलिन्दो आयस्मन्तं आयुपालं दस्सनकामो’’ति। आयस्मापि खो आयुपालो एवमाह ‘‘तेन हि आगच्छतू’’ति। अथ खो मिलिन्दो राजा पञ्चमत्तेहि योनकसतेहि परिवुतो रथवरमारुय्ह येन सङ्ख्येय्यपरिवेणं येनायस्मा आयुपालो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मता आयुपालेन सद्धिं सम्मोदि, सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो मिलिन्दो राजा आयस्मन्तं आयुपालं एतदवोच ‘‘किमत्थिया, भन्ते आयुपाल, तुम्हाकं पब्बज्जा, को च तुम्हाकं परमत्थो’’ति। थेरो आह ‘‘धम्मचरियसमचरियत्था खो, महाराज, पब्बज्जा, सामञ्ञफलं खो पन अम्हाकं परमत्थो’’ति। ‘‘अत्थि पन, भन्ते, कोचि गिहीपि धम्मचारी समचारी’’ति? ‘‘आम, महाराज, अत्थि गिहीपि धम्मचारी समचारी, भगवति खो, महाराज, बाराणसियं इसिपतने मिगदाये धम्मचक्कं पवत्तेन्ते अट्ठारसन्नं ब्रह्मकोटीनं धम्माभिसमयो अहोसि, देवतानं पन धम्माभिसमयो गणनपथं वीतिवत्तो, सब्बेते गिहिभूता, न पब्बजिता।
‘‘पुन चपरं, महाराज, भगवता खो महासमयसुत्तन्ते देसियमाने, महामङ्गलसुत्तन्ते देसियमाने, समचित्तपरियायसुत्तन्ते देसियमाने, राहुलोवादसुत्तन्ते देसियमाने, पराभवसुत्तन्ते देसियमाने गणनपथं वीतिवत्तानं देवतानं धम्माभिसमयो अहोसि, सब्बेते गिहिभूता, न पब्बजिता’’ति। ‘‘तेन हि, भन्ते आयुपाल, निरत्थिका तुम्हाकं पब्बज्जा, पुब्बे कतस्स पापकम्मस्स निस्सन्देन समणा सक्यपुत्तिया पब्बजन्ति धुतङ्गानि च परिहरन्ति। ये खो ते, भन्ते आयुपाल, भिक्खू एकासनिका, नून ते पुब्बे परेसं भोगहारका चोरा, ते परेसं भोगे अच्छिन्दित्वा तस्स कम्मस्स निस्सन्देन एतरहि एकासनिका भवन्ति, न लभन्ति कालेन कालं परिभुञ्जितुं, नत्थि तेसं सीलं, नत्थि तपो, नत्थि ब्रह्मचरियम्। ये खो पन ते, भन्ते आयुपाल, भिक्खू अब्भोकासिका, नून ते पुब्बे गामघातका चोरा, ते परेसं गेहानि विनासेत्वा तस्स कम्मस्स निस्सन्देन एतरहि अब्भोकासिका भवन्ति, न लभन्ति सेनासनानि परिभुञ्जितुं, नत्थि तेसं सीलं, नत्थि तपो, नत्थि ब्रह्मचरियम्। ये खो पन ते, भन्ते आयुपाल, भिक्खू नेसज्जिका, नून ते पुब्बे पन्थदूसका चोरा, ते परेसं पथिके जने गहेत्वा बन्धित्वा निसीदापेत्वा तस्स कम्मस्स निस्सन्देन एतरहि नेसज्जिका भवन्ति, न लभन्ति सेय्यं कप्पेतुं, नत्थि तेसं सीलं, नत्थि तपो, नत्थि ब्रह्मचरिय’’न्ति आह।
एवं वुत्ते आयस्मा आयुपालो तुण्ही अहोसि, न किञ्चि पटिभासि। अथ खो पञ्चसता योनका राजानं मिलिन्दं एतदवोचुं ‘‘पण्डितो, महाराज, थेरो, अपि च खो अविसारदो न किञ्चि पटिभासती’’ति।
अथ खो मिलिन्दो राजा आयस्मन्तं आयुपालं तुण्हीभूतं दिस्वा अप्फोटेत्वा उक्कुट्ठिं कत्वा योनके एतदवोच ‘‘तुच्छो वत भो जम्बुदीपो, पलापो वत भो जम्बुदीपो, नत्थि कोचि समणो वा ब्राह्मणो वा, यो मया सद्धिं सल्लपितुं उस्सहति कङ्खं पटिविनेतु’’न्ति।
२२. अथ खो मिलिन्दस्स रञ्ञो सब्बं तं परिसं अनुविलोकेन्तस्स अभीते अमङ्कुभूते योनके दिस्वा एतदहोसि ‘‘निस्संसयं अत्थि मञ्ञे अञ्ञो कोचि पण्डितो भिक्खु, यो मया सद्धिं सल्लपितुं उस्सहति, येनिमे योनका न मङ्कुभूता’’ति। अथ खो मिलिन्दो राजा योनके एतदवोच ‘‘अत्थि, भणे, अञ्ञो कोचि पण्डितो भिक्खु, यो मया सद्धिं सल्लपितुं उस्सहति कङ्खं पटिविनेतु’’न्ति।
तेन खो पन समयेन आयस्मा नागसेनो समणगणपरिवुतो सङ्घी गणी गणाचरियो ञातो यसस्सी साधुसम्मतो बहुजनस्स पण्डितो ब्यत्तो मेधावी निपुणो विञ्ञू विभावी विनीतो विसारदो बहुस्सुतो तेपिटको वेदगू पभिन्नबुद्धिमा आगतागमो पभिन्नपटिसम्भिदो नवङ्गसत्थुसासने परियत्तिधरो पारमिप्पत्तो जिनवचने धम्मत्थदेसनापटिवेधकुसलो अक्खयविचित्रपटिभानो चित्रकथी कल्याणवाक्करणो दुरासदो दुप्पसहो दुरुत्तरो दुरावरणो दुन्निवारयो, सागरो विय अक्खोभो, गिरिराजा विय निच्चलो, रणञ्जहो तमोनुदो पभङ्करो महाकथी परगणिगणमथनो परतित्थियमद्दनो भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं राजूनं राजमहामत्तानं सक्कतो गरुकतो मानितो पूजितो अपचितो लाभी चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारानं लाभग्गयसग्गप्पत्तो वुद्धानं विञ्ञूनं सोतावधानेन समन्नागतानं सन्दस्सेन्तो नवङ्गं जिनसासनरतनं, उपदिसन्तो धम्ममग्गं, धारेन्तो धम्मप्पज्जोतं, उस्सापेन्तो धम्मयूपं, यजन्तो धम्मयागं, पग्गण्हन्तो धम्मद्धजं, उस्सापेन्तो धम्मकेतुं, धमेन्तो [उप्पळासेन्तो (सी॰ पी॰)] धम्मसङ्खं, आहनन्तो धम्मभेरिं, नदन्तो सीहनादं , गज्जन्तो इन्दगज्जितं, मधुरगिरगज्जितेन ञाणवरविज्जुजालपरिवेठितेन करुणाजलभरितेन महता धम्मामतमेघेन सकललोकमभितप्पयन्तो गामनिगमराजधानीसु चारिकं चरमानो अनुपुब्बेन सागलनगरं अनुप्पत्तो होति। तत्र सुदं आयस्मा नागसेनो असीतिया भिक्खुसहस्सेहि सद्धिं सङ्ख्येय्यपरिवेणे पटिवसति। तेनाहु पोराणा –
‘‘बहुस्सुतो चित्रकथी, निपुणो च विसारदो।
सामयिको च कुसलो, पटिभाने च कोविदो॥
‘‘ते च तेपिटका भिक्खू, पञ्चनेकायिकापि च।
चतुनेकायिका चेव, नागसेनं पुरक्खरुं॥
‘‘गम्भीरपञ्ञो मेधावी, मग्गामग्गस्स कोविदो।
उत्तमत्थं अनुप्पत्तो, नागसेनो विसारदो॥
‘‘तेहि भिक्खूहि परिवुतो, निपुणेहि सच्चवादिभि।
चरन्तो गामनिगमं, सागलं उपसङ्कमि॥
‘‘सङ्ख्येय्यपरिवेणस्मिं , नागसेनो तदा वसि।
कथेति सो मनुस्सेहि, पब्बते केसरी यथा’’ति॥
२३. अथ खो देवमन्तियो राजानं मिलिन्दं एतदवोच ‘‘आगमेहि, त्वं महाराज; अत्थि, महाराज, नागसेनो नाम थेरो पण्डितो ब्यत्तो मेधावी विनीतो विसारदो बहुस्सुतो चित्रकथी कल्याणपटिभानो अत्थधम्मनिरुत्तिपटिभानपटिसम्भिदासु पारमिप्पत्तो, सो एतरहि सङ्ख्येय्यपरिवेणे पटिवसति, गच्छ, त्वं महाराज, आयस्मन्तं नागसेनं पञ्हं पुच्छस्सु, उस्सहति सो तया सद्धिं सल्लपितुं कङ्खं पटिविनेतु’’न्ति। अथ खो मिलिन्दस्स रञ्ञो सहसा ‘‘नागसेनो’’ति सद्दं सुत्वाव अहुदेव भयं, अहुदेव छम्भितत्तं, अहुदेव लोमहंसो। अथ खो मिलिन्दो राजा देवमन्तियं एतदवोच ‘‘उस्सहति भो नागसेनो भिक्खु मया सद्धिं सल्लपितु’’न्ति? ‘‘उस्सहति, महाराज, अपि इन्दयमवरुणकुवेरपजापति सुयाम सन्तुसितलोकपालेहिपि पितुपितामहेन महाब्रह्मुनापि सद्धिं सल्लपितुं, किमङ्गं पन मनुस्सभूतेना’’ति।
अथ खो मिलिन्दो राजा देवमन्तियं एतदवोच ‘‘तेन हि, त्वं देवमन्तिय, भदन्तस्स सन्तिके दूतं पेसेही’’ति। ‘‘एवं देवा’’ति खो देवमन्तियो आयस्मतो नागसेनस्स सन्तिके दूतं पाहेसि ‘‘राजा, भन्ते, मिलिन्दो आयस्मन्तं दस्सनकामो’’ति। आयस्मापि खो नागसेनो एवमाह ‘‘तेन हि आगच्छतू’’ति।
अथ खो मिलिन्दो राजा पञ्चमत्तेहि योनकसतेहि परिवुतो रथवरमारुय्ह महता बलकायेन सद्धिं येन सङ्ख्येय्यपरिवेणं येनायस्मा नागसेनो तेनुपसङ्कमि। तेन खो पन समयेन आयस्मा नागसेनो असीतिया भिक्खुसहस्सेहि सद्धिं मण्डलमाळे निसिन्नो होति। अद्दसा खो मिलिन्दो राजा आयस्मतो नागसेनस्स परिसं दूरतोव, दिस्वान देवमन्तियं एतदवोच ‘‘कस्सेसा, देवमन्तिय, महती परिसा’’ति? ‘‘आयस्मतो खो, महाराज, नागसेनस्स परिसा’’ति।
अथ खो मिलिन्दस्स रञ्ञो आयस्मतो नागसेनस्स परिसं दूरतोव दिस्वा अहुदेव भयं, अहुदेव छम्भितत्तं, अहुदेव लोमहंसो। अथ खो मिलिन्दो राजा खग्गपरिवारितो विय गजो, गरुळपरिवारितो विय नागो, अजगरपरिवारितो विय कोत्थुको [कोत्थुको (सी॰ पी॰)], महिंसपरिवुतो विय अच्छो, नागानुबद्धो विय मण्डूको, सद्दूलानुबद्धो विय मिगो, अहितुण्डिकसमागतो [अभिगुण्ठिकसमागतो (सी॰ पी॰)] विय पन्नगो, मज्जारसमागतो विय उन्दूरो, भूतवेज्जसमागतो विय पिसाचो, राहुमखगतो विय चन्दो, पन्नगो विय पेळन्तरगतो, सकुणो विय पञ्जरन्तरगतो, मच्छो विय जालन्तरगतो, वाळवनमनुप्पविट्ठो विय पुरिसो, वेस्सवणापराधिको विय यक्खो, परिक्खीणायुको विय देवपुत्तो भीतो उब्बिग्गो उत्रस्तो संविग्गो लोमहट्ठजातो विमनो दुम्मनो भन्तचित्तो विपरिणतमानसो ‘‘मा मं अयं परिजनो परिभवी’’ति सतिं [धीतिं (सी॰ पी॰)] उपट्ठपेत्वा देवमन्तियं एतदवोच – ‘‘मा खो, त्वं देवमन्तिय , आयस्मन्तं नागसेनं मय्हं आचिक्खेय्यासि, अनक्खातञ्ञेवाहं नागसेनं जानिस्सामी’’ति। ‘‘साधु, महाराज, त्वञ्ञेव जानाही’’ति।
तेन खो पन समयेन आयस्मा नागसेनो तस्सा भिक्खुपरिसाय पुरतो चत्तालीसाय भिक्खुसहस्सानं नवकतरो होति पच्छतो चत्तालीसाय भिक्खुसहस्सानं वुड्ढतरो।
अथ खो मिलिन्दो राजा सब्बं तं भिक्खुसङ्घं पुरतो च पच्छतो च मज्झतो च अनुविलोकेन्तो अद्दसा खो आयस्मन्तं नागसेनं दूरतोव भिक्खुसङ्घस्स मज्झे निसिन्नं केसरसीहं विय विगतभयभेरवं विगतलोमहंसं विगतभयसारज्जं, दिस्वान आकारेनेव अञ्ञासि ‘‘एसो खो एत्थ नागसेनो’’ति।
अथ खो मिलिन्दो राजा देवमन्तियं एतदवोच ‘‘एसो खो, देवमन्तिय, आयस्मा नागसेनो’’ति। ‘‘आम, महाराज, एसो खो नागसेनो, सुट्ठु खो, त्वं महाराज, नागसेनं अञ्ञासी’’ति । ततो राजा तुट्ठो अहोसि ‘‘अनक्खातोव मया नागसेनो अञ्ञातो’’ति। अथ खो मिलिन्दस्स रञ्ञो आयस्मन्तं नागसेनं दिस्वाव अहुदेव भयं, अहुदेव छम्भितत्तं, अहुदेव लोमहंसो।
तेनाहु –
‘‘चरणेन च सम्पन्नं, सुदन्तं उत्तमे दमे।
दिस्वा राजा नागसेनं, इदं वचनमब्रवि॥
‘‘कथिता [कथिका (सी॰ पी॰)] मया बहू दिट्ठा, साकच्छा ओसटा बहू।
न तादिसं भयं आसि, अज्ज तासो यथा मम॥
‘‘निस्संसयं पराजयो, मम अज्ज भविस्सति।
जयो च नागसेनस्स, यथा चित्तं न सण्ठित’’न्ति॥
बाहिरकथा निट्ठिता।