५. अनुमानपञ्हो
१. बुद्धवग्गो
१. द्विन्नं बुद्धानं अनुप्पज्जमानपञ्हो
१. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता ‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धो अपुब्बं अचरिमं उप्पज्जेय्युं, नेतं ठानं विज्जती’ति। देसेन्ता च, भन्ते नागसेन, सब्बेपि तथागता सत्ततिंस बोधिपक्खियधम्मे देसेन्ति, कथयमाना च चत्तारि अरियसच्चानि कथेन्ति, सिक्खापेन्ता च तीसु सिक्खासु सिक्खापेन्ति, अनुसासमाना च अप्पमादप्पटिपत्तियं अनुसासन्ति। यदि, भन्ते नागसेन, सब्बेसम्पि तथागतानं एका देसना एका कथा एका सिक्खा एका अनुसिट्ठि, केन कारणेन द्वे तथागता एकक्खणे नुप्पज्जन्ति? एकेनपि ताव बुद्धुप्पादेन अयं लोको ओभासजातो, यदि दुतियो बुद्धो भवेय्य, द्विन्नं पभाय अयं लोको भिय्योसोमत्ताय ओभासजातो भवेय्य, ओवदमाना च द्वे तथागता सुखं ओवदेय्युं, अनुसासमाना च सुखं अनुसासेय्युं, तत्थ मे कारणं ब्रूहि, यथाहं निस्संसयो भवेय्य’’न्ति।
‘‘अयं, महाराज, दससहस्सी लोकधातु एकबुद्धधारणी, एकस्सेव तथागतस्स गुणं धारेति, यदि दुतियो बुद्धो उप्पज्जेय्य, नायं दससहस्सी लोकधातु धारेय्य, चलेय्य कम्पेय्य नमेय्य ओनमेय्य विनमेय्य विकिरेय्य विधमेय्य विद्धंसेय्य, न ठानमुपगच्छेय्य।
‘‘यथा, महाराज, नावा एकपुरिससन्धारणी [एकपुरिससन्तारणी (सी॰ पी॰)] भवेय्य, एकस्मिं पुरिसे अभिरूळ्हे सा नावा समुपादिका [समुदका (क॰)] भवेय्य। अथ दुतियो पुरिसो आगच्छेय्य तादिसो आयुना वण्णेन वयेन पमाणेन किसथूलेन सब्बङ्गपच्चङ्गेन, सो तं नावं अभिरूहेय्य, अपि नु सा, महाराज, नावा द्विन्नम्पि धारेय्या’’ति? ‘‘न हि, भन्ते, चलेय्य कम्पेय्य नमेय्य ओनमेय्य विनमेय्य विकिरेय्य विधमेय्य विद्धंसेय्य, न ठानमुपगच्छेय्य, ओसीदेय्य उदके’’ति। ‘‘एवमेव खो, महाराज, अयं दससहस्सी लोकधातु एकबुद्धधारणी, एकस्सेव तथागतस्स गुणं धारेति, यदि दुतियो बुद्धो उप्पज्जेय्य, नायं दससहस्सी लोकधातु धारेय्य, चलेय्य कम्पेय्य नमेय्य ओनमेय्य विनमेय्य विकिरेय्य विधमेय्य विद्धंसेय्य, न ठानमुपगच्छेय्य।
‘‘यथा वा पन, महाराज, पुरिसो यावदत्थं भोजनं भुञ्जेय्य छादेन्तं याव कण्ठमभिपूरयित्वा, सो धातो पीणितो परिपुण्णो निरन्तरो तन्दिकतो अनोनमितदण्डजातो पुनदेव तत्तकं भोजनं भुञ्जेय्य, अपि नु खो सो, महाराज, पुरिसो सुखितो भवेय्या’’ति? ‘‘न हि, भन्ते, सकिं भुत्तोव मरेय्या’’ति [भुत्तो वमेय्याति (क॰)]। ‘‘एवमेव खो, महाराज, अयं दससहस्सी लोकधातु एकबुद्धधारणी, एकस्सेव तथागतस्स गुणं धारेति, यदि दुतियो बुद्धो उप्पज्जेय्य, नायं दससहस्सी लोकधातु धारेय्य, चलेय्य कम्पेय्य नमेय्य ओनमेय्य विनमेय्य विकिरेय्य विधमेय्य विद्धंसेय्य, न ठानमुपगच्छेय्या’’ति।
‘‘किं नु खो, भन्ते नागसेन, अतिधम्मभारेन पथवी चलती’’ति? ‘‘इध, महाराज, द्वे सकटा रतनपरिपूरिता भवेय्युं याव मुखसमा, एकस्मा सकटतो रतनं गहेत्वा एकस्मिं सकटे आकिरेय्युं, अपि नु खो तं, महाराज, सकटं द्विन्नम्पि सकटानं रतनं धारेय्या’’ति? ‘‘न हि, भन्ते, नाभिपि तस्स फलेय्य, अरापि तस्स भिज्जेय्युं, नेमिपि तस्स ओपतेय्य, अक्खोपि तस्स भिज्जेय्या’’ति। ‘‘किं नु खो, महाराज, अतिरतनभारेन सकटं भिज्जती’’ति? ‘‘आम, भन्ते’’ति। ‘‘एवमेव खो, महाराज, अतिधम्मभारेन पथवी चलति।
‘‘अपि च, महाराज, इमं कारणं बुद्धबलपरिदीपनाय ओसारितम्। अञ्ञम्पि तत्थ अभिरूपं कारणं सुणोहि, येन कारणेन द्वे सम्मासम्बुद्धो एकक्खणे नुप्पज्जन्ति। यदि, महाराज, द्वे सम्मासम्बुद्धा एकक्खणे उप्पज्जेय्युं, तेसं परिसाय विवादो उप्पज्जेय्य ‘तुम्हाकं बुद्धो, अम्हाकं बुद्धो’ति, उभतो पक्खजाता भवेय्युं, यथा, महाराज, द्विन्नं बलवामच्चानं परिसाय विवादो उप्पज्जेय्य ‘तुम्हाकं अमच्चो, अम्हाकं अमच्चो’ति, उभतो पक्खजाता होन्ति, एवमेव खो, महाराज, यदि द्वे सम्मासम्बुद्धा एकक्खणे उप्पज्जेय्युं, तेसं परिसाय विवादो उप्पज्जेय्य ‘तुम्हाकं बुद्धो, अम्हाकं बुद्धो’ति, उभतो पक्खजाता भवेय्युम्। इदं ताव, महाराज, एकं कारणं, येन कारणेन द्वे सम्मासम्बुद्धा एकक्खणे नुप्पज्जन्ति।
‘‘अपरम्पि, महाराज, उत्तरिं कारणं सुणोहि, येन कारणेन द्वे सम्मासम्बुद्धा एकक्खणे नुप्पज्जन्ति। यदि, महाराज, द्वे सम्मासम्बुद्धा एकक्खणे उप्पज्जेय्युं, ‘अग्गो बुद्धो’ति यं वचनं, तं मिच्छा भवेय्य, ‘जेट्ठो बुद्धो’ति यं वचनं, तं मिच्छा भवेय्य, ‘सेट्ठो बुद्धो’ति, ‘विसिट्ठो बुद्धो’ति, ‘उत्तमो बुद्धो’ति, ‘पवरो बुद्धो’ति, ‘असमो बुद्धो’ति, ‘असमसमो बुद्धो’ति, ‘अप्पटिमो बुद्धो’ति, ‘अप्पटिभागो बुद्धो’ति, ‘अप्पटिपुग्गलो बुद्धो’ति यं वचनं, तं मिच्छा भवेय्य। इदम्पि खो त्वं, महाराज, कारणं अत्थतो सम्पटिच्छ, येन कारणेन द्वे सम्मासम्बुद्धा एकक्खणे नुप्पज्जन्ति।
‘‘अपि च खो, महाराज, बुद्धानं भगवन्तानं सभावपकति एसायं, एको येव बुद्धो लोके उप्पज्जति। कस्मा कारणा? महन्तताय सब्बञ्ञुबुद्धगुणानम्। अञ्ञम्पि, महाराज, यं लोके महन्तं, तं एकं येव होति। पथवी, महाराज, महन्ती, सा एका येव। सागरो महन्तो, सो एको येव। सिनेरु गिरिराजा महन्तो, सो एको येव। आकासो महन्तो, सो एको येव। सक्को महन्तो, सो एको येव। मारो महन्तो, सो एको येव। महाब्रह्मा महन्तो, सो एको येव। तथागतो अरहं सम्मासम्बुद्धो महन्तो, सो एको येव लोकस्मिम्। यत्थ ते उप्पज्जन्ति, तत्थ अञ्ञस्स ओकासो न होति, तस्मा, महाराज, तथागतो अरहं सम्मासम्बुद्धो एको येव लोकस्मिं उप्पज्जती’’ति।
‘‘सुकथितो, भन्ते नागसेन, पञ्हो ओपम्मेहि कारणेहि। अनिपुणोपेतं सुत्वा अत्तमनो भवेय्य, किं पन मादिसो महापञ्ञो। साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति।
द्विन्नं बुद्धानं अनुप्पज्जमानपञ्हो पठमो।
२. गोतमिवत्थदानपञ्हो
२. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता मातुच्छाय महापजापतिया गोतमिया वस्सिकसाटिकाय दीयमानाय ‘सङ्घे गोतमि देहि, सङ्घे ते दिन्ने अहञ्चेव पूजितो भविस्सामि सङ्घो चा’ति। किं नु खो, भन्ते नागसेन, तथागतो सङ्घरतनतो न भारिको न गरुको न दक्खिणेय्यो, यं तथागतो सकाय मातुच्छाय सयं पिञ्जितं [पिच्छितं (सी॰ पी॰)] सयं लुञ्चितं सयं पोथितं सयं कन्तितं सयं वायितं वस्सिकसाटिकं अत्तनो दीयमानं सङ्घस्स दापेसि। यदि, भन्ते नागसेन, तथागतो सङ्घरतनतो उत्तरो भवेय्य अधिको वा विसिट्ठो वा, ‘मयि दिन्ने महप्फलं भविस्सती’ति न तथागतो मातुच्छाय सयं पिञ्जितं सयं लुञ्चितं सयं पोथितं वस्सिकसाटिकं सङ्घे दापेय्य, यस्मा च खो भन्ते नागसेन तथागतो अत्तानं न पत्थयति [न पत्थीयति (सी॰ पी॰)] न उपनिस्सयति, तस्मा तथागतो मातुच्छाय तं वस्सिकसाटिकं सङ्घस्स दापेसी’’ति।
‘‘भासितम्पेतं, महाराज, भगवता मातुच्छाय महापजापतिया गोतमिया वस्सिकसाटिकाय दीयमानाय ‘सङ्घे गोतमि देहि, सङ्घे ते दिन्ने अहञ्चेव पूजितो भविस्सामि सङ्घो चा’ति। तं पन न अत्तनो पतिमाननस्स अविपाकताय न अदक्खिणेय्यताय, अपि च खो, महाराज, हितत्थाय अनुकम्पाय अनागतमद्धानं सङ्घो ममच्चयेन चित्तीकतो भविस्सतीति विज्जमाने येव गुणे परिकित्तयन्तो एवमाह ‘सङ्घे गोतमि देहि, सङ्घे ते दिन्ने अहञ्चेव पूजितो भविस्सामि सङ्घो चा’ति।
‘‘यथा, महाराज, पिता धरमानो येव अमच्चभटबलदोवारिकअनीकट्ठपारिसज्जजनमज्झे रञ्ञो सन्तिके पुत्तस्स विज्जमानं येव गुणं पकित्तेति [परिकित्तेति (क॰)] ‘इध ठपितो अनागतमद्धानं जनमज्झे पूजितो भविस्सती’ति। एवमेव खो, महाराज, तथागतो हितत्थाय अनुकम्पाय अनागतमद्धानं सङ्घो ममच्चयेन चित्तीकतो भविस्सतीति विज्जमाने येव गुणे पकित्तयन्तो एवमाह ‘सङ्घे गोतमि देहि, सङ्घे ते दिन्ने अहञ्चेव पुजितो भविस्सामि सङ्घो चा’ति।
‘‘न खो, महाराज, तावतकेन वस्सिकसाटिकानुप्पदानमत्तकेन सङ्घो तथागततो अधिको नाम होति विसिट्ठो वा। यथा, महाराज, मातापितरो पुत्तानं उच्छादेन्ति परिमद्दन्ति नहापेन्ति सम्बाहेन्ति, अपि नु खो, महाराज, तावतकेन उच्छादनपरिमद्दननहापनसम्बाहनमत्तकेन ‘पुत्तो मातापितूहि अधिको नाम होति विसिट्ठो वा’ति? ‘‘न हि, भन्ते, अकामकरणीया भन्ते पुत्ता मातापितूनं, तस्मा मातापितरो पुत्तानं उच्छादनपरिमद्दननहापनसम्बाहनं करोन्ती’’ति। एवमेव खो, महाराज, न तावतकेन वस्सिकसाटिकानुप्पदानमत्तकेन सङ्घो तथागततो अधिको नाम होति विसिट्ठो वाति। अपि च तथागतो अकामकरणीयं करोन्तो मातुच्छाय तं वस्सिकसाटिकं सङ्घस्स दापेसि।
‘‘यथा वा पन, महाराज, कोचिदेव पुरिसो रञ्ञो उपायनं आहरेय्य, तं राजा उपायनं अञ्ञतरस्स भटस्स वा बलस्स वा सेनापतिस्स वा पुरोहितस्स वा ददेय्य। अपि नु खो सो, महाराज, पुरिसो तावतकेन उपायनपटिलाभमत्तकेन रञ्ञा अधिको नाम होति विसिट्ठो वा’’ति? ‘‘न हि, भन्ते, राजभत्तिको, भन्ते, सो पुरिसो राजूपजीवी, तट्ठाने ठपेन्तो राजा उपायनं देती’’ति। ‘‘एवमेव खो, महाराज, न तावतकेन वस्सिकसाटिकानुप्पदानमत्तकेन सङ्घो तथागततो अधिको नाम होति विसिट्ठो वा, अथ खो तथागतभत्तिको तथागतूपजीवी। तट्ठाने ठपेन्तो तथागतो सङ्घस्स वस्सिकसाटिकं दापेसि।
‘‘अपि च, महाराज, तथागतस्स एवं अहोसि ‘सभावपटिपूजनीयो सङ्घो, मम सन्तकेन सङ्घं पटिपूजेस्सामी’ति सङ्घस्स वस्सिकसाटिकं दापेसि, न, महाराज, तथागतो अत्तनो येव पटिपूजनं वण्णेति, अथ खो ये लोके पटिपूजनारहा, तेसम्पि तथागतो पटिपूजनं वण्णेति।
‘‘भासितम्पेतं, महाराज, भगवता देवातिदेवेन मज्झिमनिकायवरलञ्छके धम्मदायादधम्मपरियाये अप्पिच्छप्पटिपत्तिं पकित्तयमानेन ‘असु येव मे पुरिमो भिक्खु पुज्जतरो च पासंसतरो चा’ति। ‘‘नत्थि, महाराज, भवेसु कोचि सत्तो तथागततो दक्खिणेय्यो वा उत्तरो वा अधिको वा विसिट्ठो वा, तथागतोव उत्तरो अधिको विसिट्ठो।
‘‘भासितम्पेतं, महाराज, संयुत्तनिकायवरे माणवगामिकेन देवपुत्तेन भगवतो पुरतो ठत्वा देवमनुस्समज्झे –
‘‘‘विपुलो राजगहीयानं [राजगहिकानं (क॰) सं॰ नि॰ १.१११ पस्सितब्बं], गिरि सेट्ठो पवुच्चति।
सेतो हिमवतं सेट्ठो, आदिच्चो अघगामिनं॥
‘‘‘समुद्दो उदधिनं सेट्ठो, नक्खत्तानञ्च चन्दिमा।
सदेवकस्स लोकस्स, बुद्धो अग्गो पवुच्चती’ति॥
‘‘ता खो पनेता, महाराज, माणवगामिकेन देवपुत्तेन गाथा सुगीता न दुग्गीता, सुभासिता न दुब्भासिता, अनुमता च भगवता, ननु, महाराज, थेरेनपि सारिपुत्तेन धम्मसेनापतिना भणितं –
‘‘‘एको मनोपसादो। सरणगमनमञ्जलिपणामो वा।
उस्सहते तारयितुं, मारबलनिसूदने बुद्धे’ति॥
‘‘भगवता च भणितं देवातिदेवेन ‘एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानम्। कतमो एकपुग्गलो? तथागतो अरहं सम्मासम्बुद्धो…पे॰… देवमनुस्सान’’’न्ति। ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति।
गोतमिवत्थदानपञ्हो दुतियो।
३. गिहिपब्बजितसम्मापटिपत्तिपञ्हो
[३] ‘‘भन्ते नागसेन, भासितम्पेतं भगवता ‘गिहिनो वाहं, भिक्खवे, पब्बजितस्स वा सम्मापटिपत्तिं वण्णेमि, गिही वा भिक्खवे पब्बजितो वा सम्मापटिपन्नो सम्मापटिपत्ताधिकरणहेतु आराधको होति ञायं धम्मं कुसल’’न्ति। यदि, भन्ते नागसेन, गिही ओदातवसनो कामभोगी पुत्तदारसम्बाधसयनं अज्झावसन्तो कासिकचन्दनं पच्चनुभोन्तो मालागन्धविलेपनं धारेन्तो जातरूपरजतं सादियन्तो मणिकुण्डल [मणिकनक (सी॰ पी॰)] विचित्तमोळिबद्धो सम्मापटिपन्नो आराधको होति ञायं धम्मं कुसलं, पब्बजितोपि भण्डुकासाववत्थवसनो परपिण्डमज्झुपगतो चतूसु सीलक्खन्धेसु सम्मापरिपूरकारी दियड्ढेसु सिक्खापदसतेसु समादाय वत्तन्तो तेरससु धुतगुणेसु अनवसेसं वत्तन्तो सम्मापटिपन्नो आराधको होति ञायं धम्मं कुसलम्। तत्थ, भन्ते, को विसेसो गिहिनो वा पब्बजितस्स वा? अफलं होति तपोकम्मं, निरत्थका पब्बज्जा। वञ्झा सिक्खापदगोपना, मोघं धुतगुणसमादानं, किं तत्थ दुक्खमनुचिण्णेन, ननु नाम सुखेनेव सुखं अधिगन्तब्ब’’न्ति।
‘‘भासितम्पेतं, महाराज, भगवता ‘गिहिनो वाहं, भिक्खवे, पब्बजितस्स वा सम्मापटिपत्तिं वण्णेमि, गिही वा, भिक्खवे, पब्बजितो वा सम्मापटिपन्नो सम्मापटिपत्ताधिकरणहेतु आराधको होति ञायं धम्मं कुसल’’न्ति। एवमेतं, महाराज, सम्मापटिपन्नोव सेट्ठो, पब्बजितोपि, महाराज, ‘पब्बजितोम्ही’ति न सम्मा पटिपज्जेय्य, अथ खो सो आरकाव सामञ्ञा, आरकाव ब्रह्मञ्ञा, पगेव गिही ओदातवसनो। गिहीपि, महाराज, सम्मापटिपन्नो आराधको होति ञायं धम्मं कुसलं, पब्बजितोपि, महाराज, सम्मापटिपन्नो आराधको होति ञायं धम्मं कुसलम्।
‘‘अपि च खो, महाराज, पब्बजितोव सामञ्ञस्स इस्सरो अधिपति; पब्बज्जा, महाराज, बहुगुणा अनेकगुणा अप्पमाणगुणा, न सक्का पब्बज्जाय गुणं परिमाणं कातुम्।
‘‘यथा, महाराज, कामददस्स मणिरतनस्स न सक्का धनेन अग्घो परिमाणं कातुं ‘एत्तकं मणिरतनस्स मूल’न्ति, एवमेव खो, महाराज, पब्बज्जा बहुगुणा अनेकगुणा अप्पमाणगुणा, न सक्का पब्बज्जाय गुणं परिमाणं कातुम्।
‘‘यथा वा पन, महाराज, महासमुद्दे ऊमियो न सक्का परिमाणं कातुं ‘एत्तका महासमुद्दे ऊमियो’ति, एवमेव खो, महाराज, पब्बज्जा बहुगुणा अनेकगुणा अप्पमाणगुणा, न सक्का पब्बज्जाय गुणं परिमाणं कातुम्।
‘‘पब्बजितस्स, महाराज, यं किञ्चि करणीयं, सब्बं तं खिप्पमेव समिज्झति नो चिररत्ताय। किं कारणा? पब्बजितो, महाराज, अप्पिच्छो होति सन्तुट्ठो पविवित्तो असंसट्ठो आरद्धवीरियो निरालयो अनिकेतो परिपुण्णसीलो सल्लेखिताचारो धुतप्पटिपत्तिकुसलो होति, तं कारणा पब्बजितस्स यं किञ्चि करणीयं, सब्बं तं खिप्पमेव समिज्झति नो चिररत्ताय। यथा, महाराज, निग्गण्ठिसमसुधोतउजुविमलनाराचो सुसज्जितो सम्मा वहति, एवमेव खो, महाराज, पब्बजितस्स यं किञ्चि करणीयं, सब्बं तं खिप्पमेव समिज्झति नो चिररत्ताया’’ति। ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति।
गिहिपब्बजितसम्मापटिपत्तिपञ्हो ततियो।
४. पटिपदादोसपञ्हो
४. ‘‘भन्ते नागसेन, यदा बोधिसत्तो दुक्करकारिकं अकासि, नेतादिसो अञ्ञत्र आरम्भो अहोसि निक्कमो किलेसयुद्धं मच्चुसेनं विधमनं आहारपरिग्गहो दुक्करकारिका, एवरूपे परक्कमे किञ्चि अस्सादं अलभित्वा तमेव चित्तं परिहापेत्वा एवमवोच ‘न खो पनाहं इमाय कटुकाय दुक्करकारिकाय अधिगच्छामि उत्तरिमनुस्सधम्मं अलमरियञाणदस्सनविसेसं, सिया नु खो अञ्ञो मग्गो बोधाया’ति, ततो निब्बिन्दित्वा अञ्ञेन मगेन सब्बञ्ञुतं पत्तो, पुन ताय पटिपदाय सावके अनुसासति समादपेति।
‘‘‘आरम्भथ निक्खमथ, युञ्जथ बुद्धसासने।
धुनाथ मच्चुनो सेनं, नळागारंव कुञ्जरो’ति [सं॰ नि॰ १.१८५]॥
‘‘केन न खो, भन्ते नागसेन, कारणेन तथागतो याय पटिपदाय अत्तना निब्बिन्नो विरत्तरूपो, तत्थ सावके अनुसासति समादपेती’’ति?
‘‘तदापि , महाराज, एतरहिपि सा येव पटिपदा, तं येव पटिपदं पटिपज्जित्वा बोधिसत्तो सब्बञ्ञुतं पत्तो। अपि च, महाराज, बोधिसत्तो अतिवीरियं करोन्तो निरवसेसतो आहारं उपरुन्धि। तस्स आहारूपरोधेन चित्तदुब्बल्यं उप्पज्जि। सो तेन दुब्बल्येन नासक्खि सब्बञ्ञुतं पापुणितुं, सो मत्तमत्तं कबळीकाराहारं सेवन्तो तायेव पटिपदाय नचिरस्सेव सब्बञ्ञुतं पापुणि। सो येव, महाराज, पटिपदा सब्बेसं तथागतानं सब्बञ्ञुतञाणप्पटिलाभाय।
‘‘यथा, महाराज, सब्बेसं सत्तानं आहारो उपत्थम्भो, आहारूपनिस्सिता सब्बे सत्ता सुखं अनुभवन्ति, एवमेव खो, महाराज, सा येव पटिपदा सब्बेसं तथागतानं सब्बञ्ञुतञाणप्पटिलाभाय, नेसो, महाराज, दोसो आरम्भस्स, न निक्कमस्स, न किलेसयुद्धस्स, येन तथागतो तस्मिं समये न पापुणि सब्बञ्ञुतञाणं, अथ खो आहारूपरोधस्सेवेसो दोसो, सदा पटियत्ता येवेसा पटिपदा।
‘‘यथा, महाराज, पुरिसो अद्धानं अतिवेगेन गच्छेय्य, तेन सो पक्खहतो वा भवेय्य पीठसप्पी वा असञ्चरो पथवितले। अपि नु खो, महाराज, महापथविया दोसो अत्थि, येन सो पुरिसो पक्खहतो अहोसी’’ति? ‘‘न हि, भन्ते; सदा पटियत्ता, भन्ते, महापथवी, कुतो तस्सा दोसो? वायामस्सेवेसो दोसो, येन सो पुरिसो पक्खहतो अहोसी’’ति। ‘‘एवमेव खो, महाराज, नेसो दोसो आरम्भस्स, न निक्कमस्स, न किलेसयुद्धस्स, येन तथागतो तस्मिं समये न पापुणि सब्बञ्ञुतञाणं, अथ खो आहारूपरोधस्सेवेसो दोसो सदा पटियत्ता येवेसा पटिपदा।
‘‘यथा वा पन, महाराज, पुरिसो किलिट्ठं साटकं निवासेय्य, न सो तं धोवापेय्य, नेसो दोसो उदकस्स, सदा पटियत्तं उदकम्। पुरिसस्सेवेसो दोसो। एवमेव खो, महाराज, नेसो दोसो आरम्भस्स, न निक्कमस्स, न किलेसयुद्धस्स, येन तथागतो तस्मिं समये न पापुणि सब्बञ्ञुतञाणं, अथ खो आहारूपरोधस्सेवेसो दोसो, सदा पटियत्ता येवेसा पटिपदा, तस्मा तथागतो तायेव पटिपदाय सावके अनुसासति समादपेति, एवं खो, महाराज, सदा पटियत्ता अनवज्जा सा पटिपदा’’ति। ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति।
पटिपदादोसपञ्हो चतुत्थो।
५. हीनायावत्तनपञ्हो
५. ‘‘भन्ते नागसेन, महन्तं इदं तथागतसासनं सारं वरं सेट्ठं पवरं अनुपमं परिसुद्धं विमलं पण्डरं अनवज्जं, न युत्तं गिहिं तावतकं पब्बजेतुं, गिही येव [गिहिं येव (सी॰ पी॰)] एकस्मिं फले विनेत्वा यदा अपुनरावत्ती होति तदा सो पब्बाजेतब्बो। किं कारणा? इमे दुज्जना ताव तत्थ सासने विसुद्धे पब्बजित्वा पटिनिवत्तित्वा हीनायावत्तन्ति, तेसं पच्चागमनेन अयं महाजनो एवं विचिन्तेति ‘तुच्छकं वत भो एतं समणस्स गोतमस्स सासनं भविस्सति, यं इमे पटिनिवत्तन्ती’ति, इदमेत्थ कारण’’न्ति।
‘‘यथा, महाराज, तळाको भवेय्य सम्पुण्णसुचिविमलसीतलसलिलो, अथ यो कोचि किलिट्ठो मलकद्दमगतो तं तळाकं गन्त्वा अनहायित्वा किलिट्ठोव पटिनिवत्तेय्य, तत्थ, महाराज, कतमं जनो गरहेय्य किलिट्ठं वा तळाकं वा’’ति? ‘‘किलिट्ठं, भन्ते, जनो गरहेय्य ‘अयं तळाकं गन्त्वा अनहायित्वा किलिट्ठोव पटिनिवत्तो, किं इमं अनहायितुकामं तळाको सयं नहापेस्सति, को दोसो तळाकस्सा’ति। एवमेव खो, महाराज , तथागतो विमुत्तिवरसलिलसम्पुण्णं सद्धम्मवरतळाकं मापेसि ‘ये केचि किलेसमलकिलिट्ठा सचेतना बुधा, ते इध नहायित्वा सब्बकिलेसे पवाहयिस्सन्ती’ति। यदि कोचि तं सद्धम्मवरतळाकं गन्त्वा अनहायित्वा सकिलेसोव पटिनिवत्तित्वा हीनायावत्तति तं येव जनो गरहिस्सति ‘अयं जिनसासने पब्बजित्वा तत्थ पतिट्ठं अलभित्वा हीनायावत्तो, किं इमं अप्पटिपज्जन्तं जिनसासनं सयं बोधेस्सति, को दोसो जिनसासनस्सा’ति?
‘‘यथा वा पन, महाराज, पुरिसो परमब्याधितो रोगुप्पत्तिकुसलं अमोघधुवसिद्धकम्मं भिसक्कं सल्लकत्तं दिस्वा अतिकिच्छापेत्वा सब्याधिकोव पटिनिवत्तेय्य, तत्थ कतमं जनो गरहेय्य आतुरं वा भिसक्कं वा’’ति? ‘‘आतुरं, भन्ते, जनो गरहेय्य ‘अयं रोगुप्पत्तिकुसलं अमोघधुवसिद्धकम्मं भिसक्कं सल्लकत्तं दिस्वा अतिकिच्छापेत्वा सब्याधिकोव पटिनिवत्तो, किं इमं अतिकिच्छापेन्तं भिसक्को सयं तिकिच्छिस्सति, को दोसो भिसक्कस्सा’’’ति? ‘‘एवमेव खो, महाराज, तथागतो अन्तोसासनसमुग्गे केवलं सकलकिलेसब्याधिवूपसमनसमत्थं अमतोसधं पक्खिपि, ‘ये केचि किलेसब्याधिपीळिता सचेतना बुधा, ते इमं अमतोसधं पिवित्वा सब्बकिलेसब्याधिं वूपसमेस्सन्ती’ति। यदि कोचि यं अमतोसधं अपिवित्वा सकिलेसोव पटिनिवत्तित्वा हीनायावत्तति, तं येव जनो गरहिस्सति ‘अयं जिनसासने पब्बजित्वा तत्थ पतिट्ठं अलभित्वा हीनायावत्तो, किं इमं अप्पटिपज्जन्तं जिनसासनं सयं बोधेस्सति, को दोसो जिनसासनस्सा’ति?
‘‘यथा वा पन, महाराज, छातो पुरिसो महतिमहापुञ्ञभत्तपरिवेसनं गन्त्वा तं भत्तं अभुञ्जित्वा छातोव पटिनिवत्तेय्य, तत्थ कतमं जनो गरहेय्य छातं वा पुञ्ञभत्तं वा’’ति? ‘‘छातं, भन्ते, जनो गरहेय्य ‘अयं खुदापीळितो पुञ्ञभत्तं पटिलभित्वा अभुञ्जित्वा छातोव पटिनिवत्तो, किं इमस्स अभुञ्जन्तस्स भोजनं सयं मुखं पविसिस्सति, को दोसो भोजनस्सा’’’ति? ‘‘एवमेव खो, महाराज, तथागतो अन्तोसासनसमुग्गे परमपवरं सन्तं सिवं पणीतं अमतं परममधुरं कायगतासतिभोजनं ठपेसि ‘ये केचि किलेसछातज्झत्ता तण्हापरेतमानसा सचेतना बुधा, ते इमं भोजनं भुञ्जित्वा कामरूपारूपभवेसु सब्बं तण्हमपनेस्सन्ती’ति। यदि कोचि तं भोजनं अभुञ्जित्वा तण्हासितोव पटिनिवत्तित्वा हीनायावत्तति, तञ्ञेव जनो गरहिस्सति ‘अयं जिनसासने पब्बजित्वा तत्थ पतिट्ठं अलभित्वा हीनायावत्तो, किं इमं अप्पटिपज्जन्तं जिनसासनं सयं बोधेस्ससि, को दोसो जिनसासनस्सा’ति।
‘‘यदि, महाराज, तथागतो गिहिं येव एकस्मिं फले विनीतं पब्बाजेय्य, न नामायं पब्बज्जा किलेसप्पहानाय विसुद्धिया वा, नत्थि पब्बज्जाय करणीयम्। यथा, महाराज, पुरिसो अनेकसतेन कम्मेन तळाकं खणापेत्वा परिसाय एवमनुस्सावेय्य ‘मा मे, भोन्तो, केचि संकिलिट्ठा इमं तळाकं ओतरथ, पवाहितरजोजल्ला परिसुद्धा विमलमट्ठा इमं तळाकं ओतरथा’ति। अपि नु खो, महाराज, तेसं पवाहितरजोजल्लानं परिसुद्धानं विमलमट्ठानं तेन तळाकेन करणीयं भवेय्या’’ति? ‘‘न हि, भन्ते, यस्सत्थाय ते तं तळाकं उपगच्छेय्युं, तं अञ्ञत्रेव तेसं कतं करणीयं, किं तेसं तेन तळाकेना’’ति? ‘‘एवमेव खो, महाराज, यदि तथागतो गिहिं येव एकस्मिं फले विनीतं पब्बाजेय्य, तत्थेव तेसं कतं करणीयं, किं तेसं पब्बज्जाय।
‘‘यथा वा पन, महाराज, सभावइसिभत्तिको सुतमन्तपदधरो अतक्किको रोगुप्पत्तिकुसलो अमोघधुवसिद्धकम्मो भिसक्को सल्लकत्तो सब्बरोगूपसमभेसज्जं सन्निपातेत्वा परिसाय एवमनुस्सावेय्य ‘मा खो, भोन्तो , केचि सब्याधिका मम सन्तिके उपगच्छथ, अब्याधिका अरोगा मम सन्तिके उपगच्छथा’ति। अपि नु खो, महाराज, तेसं अब्याधिकानं अरोगानं परिपुण्णानं उदग्गानं तेन भिसक्केन करणीयं भवेय्या’’ति? ‘‘न हि, भन्ते, यस्सत्थाय ते तं भिसक्कं सल्लकत्तं उपगच्छेय्युं, तं अञ्ञत्रेव तेसं कतं करणीयं, किं तेसं तेन भिसक्केना’’ति? ‘‘एवमेव खो, महाराज, यदि तथागतो गिहिं येव एकस्मिं फले विनीतं पब्बाजेय्य, तत्थेव तेसं कतं करणीयं, किं तेसं पब्बज्जाय?
‘‘यथा वा पन, महाराज, कोचि पुरिसो अनेकथालिपाकसतं भोजनं पटियादापेत्वा परिसाय एवमनुस्सावेय्य ‘मा मे, भोन्तो, केचि छाता इमं परिवेसनं उपगच्छथ, सुभुत्ता तित्ता सुहिता धाता पीणिता परिपुण्णा इमं परिवेसनं उपगच्छथा’’ति। अपि नु खो महाराज, तेसं भुत्तावीनं तित्तानं सुहितानं धातानं पीणितानं परिपुण्णानं तेन भोजनेन करणीयं भवेय्या’’ति? ‘‘न हि, भन्ते, यस्सत्थाय ते तं परिवेसनं उपगच्छेय्युं, तं अञ्ञत्रेव तेसं कतं करणीयं, किं तेसं ताय परिवेसनाया’’ति? ‘‘एवमेव खो, महाराज, यदि तथागतो गिहिं येव एकस्मिं फले विनीतं पब्बाजेय्य, तत्थेव तेसं कतं करणीयं, किं तेसं पब्बज्जाय?
‘‘अपि च, महाराज, ये हीनायावत्तन्ति, ते जिनसासनस्स पञ्च अतुलिये गुणे दस्सेन्ति। कतमे पञ्च? भूमिमहन्तभावं दस्सेन्ति, परिसुद्धविमलभावं दस्सेन्ति, पापेहि असंवासियभावं दस्सेन्ति, दुप्पटिवेधभावं दस्सेन्ति, बहुसंवररक्खियभावं दस्सेन्ति।
‘‘कथं भूमिमहन्तभावं दस्सेन्ति? यथा, महाराज, पुरिसो अधनो हीनजच्चो निब्बिसेसो बुद्धिपरिहीनो महारज्जं पटिलभित्वा न चिरस्सेव परिपतति परिधंसति परिहायति यसतो, न सक्कोति इस्सरियं सन्धारेतुम्। किं कारणं ? महन्तत्ता इस्सरियस्स। एवमेव खो, महाराज, ये केचि निब्बिसेसा अकतपुञ्ञा बुद्धिपरिहीना जिनसासने पब्बजन्ति, ते तं पब्बज्जं पवरुत्तमं सन्धारेतुं अविसहन्ता न चिरस्सेव जिनसासना परिपतित्वा परिधंसित्वा परिहायित्वा हीनायावत्तन्ति, न सक्कोन्ति जिनसासनं सन्धारेतुम्। किं कारणं? महन्तत्ता जिनसासनभूमिया। एवं भूमिमहन्तभावं दस्सेन्ति।
‘‘कथं परिसुद्धविमलभावं दस्सेन्ति? यथा, महाराज, वारि पोक्खरपत्ते विकिरति विधमति विधंसेति, न ठानमुपगच्छति नूपलिम्पति। किं कारणं? परिसुद्धविमलत्ता पदुमस्स। एवमेव खो, महाराज, ये केचि सठा कूटा वङ्का कुटिला विसमदिट्ठिनो जिनसासने पब्बजन्ति, ते परिसुद्धविमलनिक्कण्टकपण्डरवरप्पवरसासनतो न चिरस्सेव विकिरित्वा विधमित्वा विधंसेत्वा असण्ठहित्वा अनुपलिम्पित्वा हीनायावत्तन्ति। किं कारणं? परिसुद्धविमलत्ता जिनसासनस्स। एवं परिसुद्धविमलभावं दस्सेन्ति।
‘‘कथं पापेहि असंवासियभावं दस्सेन्ति? यथा, महाराज, महासमुद्दो न मतेन कुणपेन संवसति, यं होति महासमुद्दे मतं कुणपं, तं खिप्पमेव तीरं उपनेति थलं वा उस्सारेति। किं कारणं? महाभूतानं भवनत्ता महासमुद्दस्स। एवमेव खो, महाराज, ये केचि पापका असंवुता अहिरिका अकिरिया ओसन्नवीरिया कुसीता किलिट्ठा दुज्जना मनुस्सा जिनसासने पब्बजन्ति, ते न चिरस्सेव जिनसासनतो अरहन्तविमलखीणासवमहाभूतभवनतो निक्खमित्वा असंवसित्वा हीनायावत्तन्ति। किं कारणं? पापेहि असंवासियत्ता जिनसासनस्स। एवं पापेहि असंवासियभावं दस्सेन्ति।
‘‘कथं दुप्पटिवेधभावं दस्सेन्ति? यथा, महाराज, ये केचि अछेका असिक्खिता असिप्पिनो मतिविप्पहीना इस्सासा [इस्सत्था (सी॰ स्या॰ पी॰)] वालग्गवेधं अविसहन्ता विगळन्ति पक्कमन्ति। किं कारणं? सण्हसुखुमदुप्पटिवेधत्ता वालग्गस्स । एवमेव खो, महाराज, ये केचि दुप्पञ्ञा जळा एळमूगा मूळ्हा दन्धगतिका जना जिनसासने पब्बजन्ति, ते तं परमसण्हसुखुमचतुसच्चप्पटिवेधं पटिविज्झितुं अविसहन्ता जिनसासना विगळित्वा पक्कमित्वा न चिरस्सेव हीनायावत्तन्ति। किं कारणं? परमसण्हसुखुमदुप्पटिवेधताय सच्चानम्। एवं दुप्पटिवेधभावं दस्सेन्ति।
‘‘कथं बहुसंवररक्खियभावं दस्सेन्ति? यथा, महाराज, कोचिदेव पुरिसो महतिमहायुद्धभूमिमुपगतो परसेनाय दिसाविदिसाहि समन्ता परिवारितो सत्तिहत्थं जनमुपेन्तं दिस्वा भीतो ओसक्कति पटिनिवत्तति पलायति। किं कारणं? बहुविधयुद्धमुखरक्खणभया। एवमेव खो, महाराज, ये केचि पापका असंवुता अहिरिका अकिरिया अक्खन्ती चपला चलिता इत्तरा बालजना जिनसासने पब्बजन्ति, ते बहुविधं सिक्खापदं परिरक्खितुं अविसहन्ता ओसक्कित्वा पटिनिवत्तित्वा पलायित्वा न चिरस्सेव हीनायावत्तन्ति। किं कारणं? बहुविधसंवररक्खियभावत्ता जिनसासनस्स। एवं बहुविधसंवररक्खियभावं दस्सेन्ति।
‘‘थलजुत्तमेपि, महाराज, वस्सिकागुम्बे किमिविद्धानि पुप्फानि होन्ति, तानि अङ्कुरानि सङ्कुटितानि अन्तरा येव परिपतन्ति, न च तेसु परिपतितेसु वस्सिकागुम्बो हीळितो नाम होति। यानि तत्थ ठितानि पुप्फानि, तानि सम्मा गन्धेन दिसाविदिसं अभिब्यापेन्ति। एवमेव खो, महाराज, ये ते जिनसासने पब्बजित्वा हीनायावत्तन्ति, ते जिनसासने किमिविद्धानि वस्सिकापुप्फानि विय वण्णगन्धरहिता निब्बण्णाकारसीला अभब्बा वेपुल्लाय, न च तेसं हीनायावत्तनेन जिनसासनं हीळितं नाम होति। ये तत्थ ठिता भिक्खू, ते सदेवकं लोकं सीलवरगन्धेन अभिब्यापेन्ति।
‘‘सालीनम्पि, महाराज, निरातङ्कानं लोहितकानं अन्तरे करुम्भकं नाम सालिजाति उप्पज्जित्वा अन्तरा येव विनस्सति, न च तस्सा विनट्ठत्ता लोहितकसाली हीळिता नाम होन्ति। ये तत्थ ठिता साली, ते राजूपभोगा होन्ति। एवमेव खो, महाराज, ये ते जिनसासने पब्बजित्वा हीनायावत्तन्ति, ते लोहितकसालीनमन्तरे करुम्भका विय जिनसासने न वड्ढित्वा वेपुल्लतं न पापुणित्वा [वड्ढित्वा वेपुल्लतं अपापुणित्वा (सी॰ क॰)] अन्तरा येव हीनायावत्तन्ति, न च तेसं हीनायावत्तनेन जिनसासनं हीळितं नाम होति। ये तत्थ ठिता भिक्खू ते अरहत्तस्स अनुच्छविका होन्ति।
‘‘कामददस्सापि , महाराज, मणिरतनस्स एकदेसं [एकदेसे (क॰)] कक्कसं उप्पज्जति, न च तत्थ कक्कसुप्पन्नत्ता मणिरतनं हीळितं नाम होति। यं तत्थ परिसुद्धं मणिरतनस्स, तं जनस्स हासकरं होति। एवमेव खो, महाराज, ये ते जिनसासने पब्बजित्वा हीनायावत्तन्ति, कक्कसा ते जिनसासने पपटिका, न च तेसं हीनायावत्तनेन जिनसासनं हीळितं नाम होति। ये तत्थ ठिता भिक्खू, ते देवमनुस्सानं हासजनका होन्ति।
‘‘जातिसम्पन्नस्सपि, महाराज, लोहितचन्दनस्स एकदेसं पूतिकं होति अप्पगन्धम्। न तेन लोहितचन्दनं हीळितं नाम होति। यं तत्थ अपूतिकं सुगन्धं, तं समन्ता विधूपेति अभिब्यापेति। एवमेव खो, महाराज, ये ते जिनसासने पब्बजित्वा हीनायावत्तन्ति, ते लोहितचन्दनसारन्तरे पूतिकदेसमिव छड्डनीया जिनसासने, न च तेसं हीनायावत्तनेन जिनसासनं हीळितं नाम होति। ये तत्थ ठिता भिक्खू, ते सदेवकं लोकं सीलवरचन्दनगन्धेन अनुलिम्पयन्ती’’ति।
‘‘साधु, भन्ते नागसेन, तेन तेन अनुच्छविकेन तेन तेन सदिसेन कारणेन निरवज्जमनुपापितं जिनसासनं सेट्ठभावेन परिदीपितं, हीनायावत्तमानापि ते जिनसासनस्स सेट्ठभावं येव परिदीपेन्ती’’ति।
हीनायावत्तनपञ्हो पञ्चमो।
६. अरहन्तवेदनावेदियनपञ्हो
६. ‘‘भन्ते नागसेन, तुम्हे भणथ ‘अरहा एकं वेदनं वेदयति कायिकं, न चेतसिक’न्ति। किं नु खो, भन्ते नागसेन, अरहतो चित्तं यं कायं निस्साय पवत्तति, तत्थ अरहा अनिस्सरो अस्सामी अवसवत्ती’’ति ? ‘‘आम, महाराजा’’ति। ‘‘न खो, भन्ते नागसेन, युत्तमेतं, यं सो सकचित्तस्स पवत्तमाने काये अनिस्सरो होति अस्सामी अवसवत्ती; सकुणोपि ताव, भन्ते, यस्मिं कुलावके पटिवसति, तत्थ सो इस्सरो होति सामी वसवत्ती’’ति।
‘‘दसयिमे, महाराज, कायानुगता धम्मा भवे भवे कायं अनुधावन्ति अनुपरिवत्तन्ति। कतमे दस? सीतं उण्हं जिघच्छा पिपासा उच्चारो पस्सावो मिद्धं जरा ब्याधि मरणम्। इमे खो, महाराज, दस कायानुगता धम्मा भवे भवे कायं अनुधावन्ति अनुपरिवत्तन्ति, तत्थ अरहा अनिस्सरो अस्सामी अवसवत्ती’’ति।
‘‘भन्ते नागसेन, केन कारणेन अरहतो काये आणा नप्पवत्तति इस्सरियं वा, तत्थ मे कारणं ब्रूही’’ति? ‘‘यथा, महाराज, ये केचि पथविनिस्सिता सत्ता, सब्बे ते पथविं निस्साय चरन्ति विहरन्ति वुत्तिं कप्पेन्ति, अपि नु खो, महाराज, तेसं पथविया आणा पवत्तति इस्सरियं वा’’ति? ‘‘न हि, भन्ते’’ति। ‘‘एवमेव खो, महाराज, अरहतो चित्तं कायं निस्साय पवत्तति, न च अरहतो काये आणा पवत्तति इस्सरियं वा’’ति।
‘‘भन्ते नागसेन, केन कारणेन पुथुज्जनो कायिकम्पि चेतसिकम्पि वेदनं वेदयती’’ति? ‘‘अभावितत्ता, महाराज, चित्तस्स पुथुज्जनो कायिकम्पि चेतसिकम्पि वेदनं वेदयति। यथा, महाराज, गोणो छातो परितसितो अबलदुब्बलपरित्तकतिणेसु वा लताय वा उपनिबद्धो अस्स, यदा सो गोणो परिकुपितो होति, तदा सह उपनिबन्धनेन पक्कमति। एवमेव खो, महाराज, अभावितचित्तस्स वेदना उप्पज्जित्वा चित्तं परिकोपेति, चित्तं परिकुपितं कायं आभुजति निब्भुजति सम्परिवत्तकं करोति। अथ खो सो अभावितचित्तो तसति रवति भेरवरावमभिरवति, इदमेत्थ, महाराज, कारणं, येन कारणेन पुथुज्जनो कायिकम्पि चेतसिकम्पि वेदनं वेदयती’’ति।
‘‘किं पन तं कारणं, येन कारणेन अरहा एकं वेदनं वेदयति कायिकं, न चेतसिक’’न्ति? ‘‘अरहतो, महाराज, चित्तं भावितं होति सुभावितं दन्तं सुदन्तं अस्सवं वचनकरं, सो दुक्खाय वेदनाय फुट्ठो समानो ‘अनिच्च’न्ति दळ्हं गण्हाति, समाधिथम्भे चित्तं उपनिबन्धति, तस्स तं चित्तं समाधिथम्भे उपनिबन्धनं न वेधति न चलति, ठितं होति अविक्खित्तं, तस्स वेदनाविकारविप्फारेन कायो आभुजति निब्भुजति सम्परिवत्तति, इदमेत्थ, महाराज, कारणं, येन कारणेन अरहा एकं वेदनं वेदयति कायिकं, न चेतसिक’’न्ति।
‘‘भन्ते नागसेन, तं नाम लोके अच्छरियं यं काये चलमाने चित्तं न चलति, तत्थ मे कारणं ब्रूही’’ति। ‘‘यथा, महाराज, महतिमहारुक्खे खन्धसाखापलाससम्पन्ने अनिलबलसमाहते साखा चलति, अपि नु तस्स खन्धोपि चलती’’ति? ‘‘न हि, भन्ते’’ति । ‘‘एवमेव खो, महाराज, अरहा दुक्खाय वेदनाय फुट्ठो समानो ‘अनिच्च’न्ति दळ्हं गण्हाति, समाधिथम्भे चित्तं उपनिबन्धति, तस्स तं चित्तं समाधिथम्भे उपनिबन्धनं न वेधति न चलति, ठितं होति अविक्खित्तं, तस्स वेदनाविकारविप्फारेन कायो आभुजति निब्भुजति सम्परिवत्तति, चित्तं पन तस्स न वेधति न चलति खन्धो विय महारुक्खस्सा’’ति। ‘‘अच्छरियं, भन्ते नागसेन, अब्भुतं, भन्ते नागसेन, न मे एवरूपो सब्बकालिको धम्मपदीपो दिट्ठपुब्बो’’ति।
अरहन्तवेदनावेदियनपञ्हो छट्ठो।
७. अभिसमयन्तरायकरपञ्हो
७. ‘‘भन्ते नागसेन, इध यो कोचि गिही पाराजिकं अज्झापन्नो भवेय्य, सो अपरेन समयेन पब्बाजेय्य, अत्तनापि सो न जानेय्य ‘गिहिपाराजिकं अज्झापन्नोस्मी’ति, नपि तस्स अञ्ञो कोचि आचिक्खेय्य ‘गिहिपाराजिकं अज्झापन्नोसी’ति। सो च तथत्ताय पटिपज्जेय्य, अपि नु तस्स धम्माभिसमयो भवेय्या’’ति? ‘‘न हि, महाराजा’’ति। ‘‘केन, भन्ते, कारणेना’’ति? ‘‘यो तस्स हेतु धम्माभिसमयाय, सो तस्स समुच्छिन्नो, तस्मा धम्माभिसमयो न भवती’’ति।
‘‘भन्ते नागसेन, तुम्हे भणथ ‘जानन्तस्स कुक्कुच्चं होति, कुक्कुच्चे सति आवरणं होति, आवटे चित्ते धम्माभिसमयो न होती’ति। इमस्स पन अजानन्तस्स अकुक्कुच्चजातस्स सन्तचित्तस्स विहरतो केन कारणेन धम्माभिसमयो न होति, विसमेन विसमेनेसो पञ्हो गच्छति, चिन्तेत्वा विसज्जेथा’’ति।
‘‘रुहति , महाराज, सुकट्ठे सुकलले मण्डखेत्ते सारदं सुखसयितं बीज’’न्ति? ‘‘आम, भन्ते’’ति। ‘‘अपि नु, महाराज, तञ्ञेव बीजं घनसेलसिलातले रुहेय्या’’ति? ‘‘न हि, भन्ते’’ति। ‘‘किस्स पन, महाराज, तञ्ञेव बीजं कलले रुहति, किस्स घनसेले न रुहती’’ति? ‘‘नत्थि, भन्ते, तस्स बीजस्स रुहनाय घनसेले हेतु, अहेतुना बीजं न रुहती’’ति। ‘‘एवमेव खो, महाराज, येन हेतुना तस्स धम्माभिसमयो भवेय्य, सो तस्स हेतु समुच्छिन्नो, अहेतुना धम्माभिसमयो न होति।
‘‘यथा वा पन, महाराज, दण्डलेड्डुलगुळमुग्गरा पथविया ठानमुपगच्छन्ति, अपि नु, महाराज, ते येव दण्डलेड्डुलगुळमुग्गरा गगने ठानमुपगच्छन्ती’’ति? ‘‘न हि भन्ते’’ति। ‘‘किं पनेत्थ, महाराज, कारणं, येन कारणेन ते येव दण्डलेड्डुलगुळमुग्गरा पथविया ठानमुपगच्छन्ति, केन कारणेन गगने न तिट्ठन्ती’’ति? ‘‘नत्थि, भन्ते, तेसं दण्डलेड्डुलगुळमुग्गरानं पतिट्ठानाय आकासे हेतु, अहेतुना न तिट्ठन्ती’’ति । ‘‘एवमेव खो, महाराज, तस्स तेन दोसेन अभिसमयहेतु समुच्छिन्नो, हेतुसमुग्घाते अहेतुना अभिसमयो न होतीति।
‘‘यथा वा पन, महाराज, थले अग्गि जलति, अपि नु खो, महाराज, सो येव अग्गि उदके जलती’’ति? ‘‘न हि, भन्ते’’ति। ‘‘किं पनेत्थ, महाराज, कारणं, येन कारणेन सो येव अग्गि थले जलति, केन कारणेन उदके न जलती’’ति? ‘‘नत्थि, भन्ते, अग्गिस्स जलनाय उदके हेतु, अहेतुना न जलती’’ति। ‘‘एवमेव खो, महाराज, तस्स तेन दोसेन अभिसमयहेतु समुच्छिन्नो, हेतुसमुग्घाते अहेतुना धम्माभिसमयो न होती’’ति।
‘‘भन्ते नागसेन, पुनपेतं अत्थं चिन्तेहि, न मे तत्थ चित्तसञ्ञत्ति भवति, अजानन्तस्स असति कुक्कुच्चे आवरणं होतीति, कारणेन मं सञ्ञापेही’’ति। ‘‘अपि नु, महाराज, विसं हलाहलं अजानन्तेन खायितं जीवितं हरती’’ति? ‘‘आम, भन्ते’’ति। ‘‘एवमेव खो, महाराज, अजानन्तेनपि कतं पापं अभिसमयन्तरायकरं होति।
‘‘अपि नु, महाराज, अग्गि अजानित्वा अक्कमन्तं डहती’’ति? ‘‘आम, भन्ते’’ति। ‘‘एवमेव खो, महाराज, अजानन्तेनपि कतं पापं अभिसमयन्तरायकरं होति।
‘‘अपि नु, महाराज, अजानन्तं आसीविसो डंसित्वा जीवितं हरती’’ति? ‘‘आम, भन्ते’’ति। ‘‘एवमेव खो, महाराज, अजानन्तेनपि कतं पापं अभिसमयन्तरायकरं होति।
‘‘ननु, महाराज, कालिङ्गराजा समणकोलञ्ञो सत्तरतनपरिकिण्णो हत्थिरतनमभिरुय्ह कुलदस्सनाय गच्छन्तो अजानन्तोपि नासक्खि बोधिमण्डस्स उपरितो गन्तुं, इदमेत्थ, महाराज, कारणं, येन कारणेन अजानन्तेनपि कतं पापं अभिसमयन्तरायकरं होती’’ति? ‘‘जिनभासितं , भन्ते नागसेन, कारणं न सक्का पटिक्कोसितुं, एसोवेतस्स अत्थो तथा सम्पटिच्छामी’’ति।
अभिसमयन्तरायकरपञ्हो सत्तमो।
८. दुस्सीलपञ्हो
८. ‘‘भन्ते नागसेन, गिहिदुस्सीलस्स च समणदुस्सीलस्स च को विसेसो, किं नानाकरणं, उभोपेते समसमगतिका, उभिन्नम्पि समसमो विपाको होति, उदाहु किञ्चि नानाकारणं अत्थी’’ति?
‘‘दस यिमे, महाराज, गुणा समणदुस्सीलस्स गिहिदुस्सीलतो विसेसेन अतिरेका, दसहि च कारणेहि उत्तरिं दक्खिणं विसोधेति।
‘‘कतमे दस गुणा समणदुस्सीलस्स गिहिदुस्सीलतो विसेसेन अतिरेका? इध, महाराज, समणदुस्सीलो बुद्धे सगारवो होति, धम्मे सगारवो होति, सङ्घे सगारवो होति, सब्रह्मचारीसु सगारवो होति, उद्देसपरिपुच्छाय वायमति, सवनबहुलो होति, भिन्नसीलोपि, महाराज, दुस्सीलो परिसगतो आकप्पं उपट्ठपेति, गरहभया कायिकं वाचसिकं रक्खति, पधानाभिमुखञ्चस्स होति चित्तं, भिक्खुसामञ्ञं उपगतो होति। करोन्तोपि, महाराज, समणदुस्सीलो पापं पटिच्छन्नं आचरति। यथा, महाराज, इत्थी सपतिका निलीयित्वा रहस्सेनेव पापमाचरति; एवमेव खो, महाराज, करोन्तोपि समणदुस्सीलो पापं पटिच्छन्नं आचरति। इमे खो, महाराज, दस गुणा समणदुस्सीलस्स गिहिदुस्सीलतो विसेसेन अतिरेका।
‘‘कतमेहि दसहि कारणेहि उत्तरिं दक्खिणं विसोधेति? अनवज्जकवचधारणतायपि दक्खिणं विसोधेति, इसिसामञ्ञभण्डुलिङ्गधारणतोपि दक्खिणं विसोधेति, सङ्घसमयमनुप्पविट्ठतायपि दक्खिणं विसोधेति, बुद्धधम्मसङ्घसरणगततायपि दक्खिणं विसोधेति, पधानासयनिकेतवासितायपि दक्खिणं विसोधेति, जिनसासनधर [जिनसासनधन (सी॰ पी॰)] परियेसनतोपि दक्खिणं विसोधेति, पवरधम्मदेसनतोपि दक्खिणं विसोधेति, धम्मदीपगतिपरायणतायपि दक्खिणं विसोधेति, ‘अग्गो बुद्धो’ति एकन्तउजुदिट्ठितायपि दक्खिणं विसोधेति, उपोसथसमादानतोपि दक्खिणं विसोधेति। इमेहि खो, महाराज, दसहि कारणेहि उत्तरिं दक्खिणं विसोधेति ।
‘‘सुविपन्नोपि हि, महाराज, समणदुस्सीलो दायकानं दक्खिणं विसोधेति। यथा, महाराज, उदकं सुबहलम्पि कललकद्दमरजोजल्लं अपनेति; एवमेव खो, महाराज, सुविपन्नोपि समणदुस्सीलो दायकानं दक्खिणं विसोधेति।
‘‘यथा वा पन, महाराज, उण्होदकं सुकुधितम्पि [सुकठितम्पि (सी॰ पी), सुखुठितम्पि (स्या॰)] ज्जलन्तं महन्तं अग्गिक्खन्धं निब्बापेति, एवमेव खो, महाराज, सुविपन्नोपि समणदुस्सीलो दायकानं दक्खिणं विसोधेति।
‘‘यथा वा पन, महाराज, भोजनं विरसम्पि खुदादुब्बल्यं अपनेति, एवमेव खो, महाराज, सुविपन्नोपि समणदुस्सीलो दायकानं दक्खिणं विसोधेति।
‘‘भासितम्पेतं, महाराज, तथागतेन देवातिदेवेन मज्झिमनिकायवरलञ्छके दक्खिणविभङ्गे वेय्याकरणे –
‘‘‘यो सीलवा दुस्सीलेसु ददाति दानं, धम्मेन लद्धं सुपसन्नचित्तो।
अभिसद्दहं कम्मफलं उळारं, सा दक्खिणा दायकतो विसुज्झती’’’ति [म॰ नि॰ ३.३८२]॥
‘‘अच्छरियं , भन्ते नागसेन, अब्भुतं, भन्ते नागसेन, तावतकं मयं पञ्हं अपुच्छिम्ह, तं त्वं ओपम्मेहि कारणेहि विभावेन्तो अमतमधुरं सवनूपगं अकासि। यथा नाम, भन्ते, सूदो वा सूदन्तेवासी वा तावतकं मंसं लभित्वा नानाविधेहि सम्भारेहि सम्पादेत्वा राजूपभोगं करोति; एवमेव खो, भन्ते नागसेन, तावतकं मयं पञ्हं अपुच्छिम्ह, तं त्वं ओपम्मेहि कारणेहि विभावेत्वा अमतमधुरं सवनूपगं अकासी’’ति।
दुस्सीलपञ्हो अट्ठमो।
९. उदकसत्तजीवपञ्हो
९. ‘‘भन्ते नागसेन, इमं उदकं अग्गिम्हि तप्पमानं चिच्चिटायति चिटिचिटायति सद्दायति बहुविधं, किं नु खो, भन्ते नागसेन, उदकं जीवति, किं कीळमानं सद्दायति, उदाहु अञ्ञेन पटिपीळितं सद्दायती’’ति? ‘‘न हि, महाराज, उदकं जीवति, नत्थि उदके जीवो वा सत्तो वा, अपि च, महाराज, अग्गिसन्तापवेगस्स महन्तताय उदकं चिच्चिटायति चिटिचिटायति सद्दायति बहुविध’’न्ति।
‘‘भन्ते नागसेन, इधेकच्चे तित्थिया उदकं जीवतीति सीतोदकं पटिक्खिपित्वा उदकं तापेत्वा वेकतिकवेकतिकं परिभुञ्जन्ति, ते तुम्हे गरहन्ति परिभवन्ति ‘एकिन्द्रियं समणा सक्यपुत्तिया जीवं विहेठेन्ती’ति, तं तेसं गरहं परिभवं विनोदेहि अपनेहि निच्छारेही’’ति। ‘‘न हि, महाराज, उदकं जीवति, नत्थि, महाराज, उदके जीवो वा सत्तो वा, अपि च, महाराज, अग्गिसन्तापवेगस्स महन्तताय उदकं चिच्चिटायति चिटिचिटायति सद्दायति बहुविधम्।
‘‘यथा, महाराज, उदकं सोब्भसरसरितदहतळाककन्दरपदरउदपाननिन्नपोक्खरणिगतं वातातपवेगस्स महन्तताय परियादियति परिक्खयं गच्छति, अपि नु तत्थ उदकं चिच्चिटायति चिटिचिटायति सद्दायति बहुविध’’न्ति? ‘‘न हि, भन्ते’’ति। ‘‘यदि, महाराज, उदकं जीवेय्य, तत्थापि उदकं सद्दायेय्य, इमिनापि, महाराज, कारणेन जानाहि ‘नत्थि उदके जीवो वा सत्तो वा, अग्गिसन्तापवेगस्स महन्तताय उदकं चिच्चिटायति चिटिचिटायति सद्दायति बहुविध’न्ति।
‘‘अपरम्पि , महाराज, उत्तरिं कारणं सुणोहि ‘नत्थि उदके जीवो वा सत्तो वा, अग्गिसन्तापवेगस्स महन्तताय उदकं सद्दायती’ति। यदा पन, महाराज, उदकं तण्डुलेहि सम्मिस्सितं भाजनगतं होति पिहितं उद्धने अठपितं, अपि नु तत्थ उदकं सद्दायती’’ति? ‘‘न हि, भन्ते, अचलं होति सन्तसन्त’’न्ति। ‘‘तं येव पन, महाराज, उदकं भाजनगतं अग्गिं उज्जालेत्वा उद्धने ठपितं होति, अपि नु तत्थ उदकं अचलं होति सन्तसन्त’’न्ति? ‘‘न हि, भन्ते, चलति खुब्भति लुळति आविलति ऊमिजातं होति, उद्धमधो दिसाविदिसं गच्छति, उत्तरति पतरति फेणमाली होतीति। किस्स पन तं, महाराज , पाकतिकं उदकं न चलति सन्तसन्तं होति, किस्स पन अग्गिगतं चलति खुब्भति लुळति आविलति ऊमिजातं होति, उद्धमधो दिसाविदिसं गच्छति, उत्तरति पतरति फेणमाली होती’’ति? ‘‘पाकतिकं, भन्ते, उदकं न चलति, अग्गिकतं पन उदकं अग्गिसन्तापवेगस्स महन्तताय चिच्चिटायति चिटिचिटायति सद्दायति बहुविध’’न्ति। ‘‘इमिनापि महाराज, कारणेन जानाहि ‘नत्थि उदके जीवो वा सत्तो वा, अग्गिसन्तापवेगस्स महन्तताय उदकं सद्दायती’ति।
‘‘अपरम्पि, महाराज, उत्तरं कारणं सुणोहि, नत्थि उदके जीवो वा सत्तो वा, अग्गिसन्तापवेगस्स महन्तताय उदकं सद्दायति। होति तं, महाराज, उदकं घरे घरे उदकवारकगतं पिहित’’न्ति? ‘‘आम, भन्ते’’ति। ‘‘अपि नु तं, महाराज, उदकं चलति खुब्भति लुळति आविलति ऊमिजातं होति, उद्धमधो दिसाविदिसं गच्छति, उत्तरति पतरति फेणमाली होती’’ति। ‘‘न हि, भन्ते, अचलं तं होति पाकतिकं उदकवारकगतं उदक’’न्ति।
‘‘सुतपुब्बं पन तया, महाराज, ‘महासमुद्दे उदकं चलति खुब्भति लुळति आविलति ऊमिजातं होति, उद्धमधो दिसाविदिसं गच्छति, उत्तरति पतरति फेणमाली होति, उस्सक्कित्वा ओस्सक्कित्वा [ओस्सक्कित्वा’’ति पदं सी॰ पी॰ पोत्थकेसु नत्थि] वेलाय पहरति सद्दायति बहुविध’’’न्ति? ‘‘आम, भन्ते, सुतपुब्बं एतं मया दिट्ठपुब्बञ्च ‘महासमुद्दे उदकं हत्थसतम्पि द्वेपि हत्थसतानि गगने उस्सक्कती’’’ति। ‘‘किस्स, महाराज, उदकवारकगतं उदकं न चलति न सद्दायति, किस्स पन महासमुद्दे उदकं चलति सद्दायती’’ति? ‘‘वातवेगस्स महन्तताय, भन्ते, महासमुद्दे उदकं चलति सद्दायति, उदकवारकगतं उदकं अघट्टितं केहिचि न चलति न सद्दायती’’ति। ‘‘यथा, महाराज, वातवेगस्स महन्तताय महासमुद्दे उदकं चलति सद्दायति एवमेव अग्गिसन्तापवेगस्स महन्तताय उदकं सद्दायती’’ति।
‘‘ननु, महाराज, भेरिपोक्खरं सुक्खं सुक्खेन गोचम्मेन ओनन्धन्ती’’ति? ‘‘आम, भन्ते’’। ‘‘अपि नु, महाराज, भेरिया जीवो वा सत्तो वा अत्थी’’ति। ‘‘न हि, भन्ते’’ति। ‘‘किस्स पन, महाराज, भेरी सद्दायती’’ति? ‘‘इत्थिया वा, भन्ते, पुरिसस्स वा तज्जेन वायामेना’’ति। ‘‘यथा, महाराज, इत्थिया वा पुरिसस्स वा तज्जेन वायामेन भेरी सद्दायति, एवमेव अग्गिसन्तापवेगस्स महन्तताय उदकं सद्दायति। इमिनापि, महाराज , कारणेन जानाहि ‘नत्थि उदके जीवो वा सत्तो वा, अग्गिसन्तापवेगस्स महन्तताय उदकं सद्दायती’ति।
‘‘मय्हम्पि ताव, महाराज, तव पुच्छितब्बं अत्थि, एवमेसो पञ्हो सुविनिच्छितो होति, किं नु खो, महाराज, सब्बेहिपि भाजनेहि उदकं तप्पमानं सद्दायति, उदाहु एकच्चेहि येव भाजनेहि तप्पमानं सद्दायती’’ति? ‘‘न हि, भन्ते, सब्बेहिपि भाजनेहि उदकं तप्पमानं सद्दायति, एकच्चेहि येव भाजनेहि उदकं तप्पमानं सद्दायती’’ति। ‘‘तेन हि, महाराज, जहितोसि सकसमयं, पच्चागतोसि मम विसयं, नत्थि उदके जीवो वा सत्तो वा। यदि, महाराज, सब्बेहिपि भाजनेहि उदकं तप्पमानं सद्दायेय्य, युत्तमिदं ‘उदकं जीवती’ति वत्तुम्। न हि, महाराज, उदकं द्वयं होति, यं सद्दायति, तं जीवति, यं न सद्दायति, तं न जीवतीति। यदि, महाराज, उदकं जीवेय्य, महन्तानं हत्थिनागानं उस्सन्नकायानं पभिन्नानं सोण्डाय उस्सिञ्चित्वा मुखे पक्खिपित्वा कुच्छिं पवेसयन्तानं, तम्पि उदकं तेसं दन्तन्तरे चिप्पियमानं सद्दायेय्य। हत्थसतिकापि महानावा गरुका भारिका अनेकसतसहस्सभारपरिपूरा महासमुद्दे विचरन्ति, ताहिपि चिप्पियमानं उदकं सद्दायेय्य। महतिमहन्तापि मच्छा अनेकसतयोजनिककाया तिमी तिमिङ्गला तिमिरपिङ्गला अब्भन्तरे निमुग्गा महासमुद्दे निवासट्ठानताय पटिवसन्ता महाउदकधारा आचमन्ति धमन्ति च, तेसम्पि तं दन्तन्तरेपि उदरन्तरेपि चिप्पियमानं उदकं सद्दायेय्य। यस्मा च खो, महाराज, एवरूपेहि एवरूपेहि महन्तेहि पटिपीळनेहि पटिपीळितं उदकं न सद्दायति तस्मापि नत्थि उदके जीवो वा सत्तो वाति, एवमेतं, महाराज, धारेही’’ति।
‘‘साधु , भन्ते नागसेन, दोसागतो पञ्हो अनुच्छविकाय विभत्तिया विभत्तो, यथा नाम, भन्ते नागसेन, महग्घं मणिरतनं छेकं आचरियं कुसलं सिक्खितं मणिकारं पापुणित्वा कित्तिं लभेय्य थोमनं पसंसं, मुत्तारतनं वा मुत्तिकं दुस्सरतनं वा दुस्सिकं, लोहितचन्दनं वा गन्धिकं पापुणित्वा कित्तिं लभेय्य थोमनं पसंसम्। एवमेव खो, भन्ते नागसेन, दोसागतो [देसागतो (सी॰ पी॰)] पञ्हो अनुच्छविकाय विभत्तिया विभत्तो, एवमेतं तथा सम्पटिच्छामी’’ति।
उदकसत्तजीवपञ्हो नवमो।
बुद्धवग्गो पठमो।
इमस्मिं वग्गे नव पञ्हा।
२. निप्पपञ्चवग्गो
१. निप्पपञ्चपञ्हो
१. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता ‘निप्पपञ्चारामा, भिक्खवे, विहरथ निप्पपञ्चरतिनो’ति, कतमं तं निप्पपञ्च’’न्ति? ‘‘सोतापत्तिफलं, महाराज, निप्पपञ्चं, सकदागामिफलं निप्पपञ्चं, अनागामिफलं निप्पपञ्चं, अरहत्तफलं निप्पपञ्च’’न्ति।
‘‘यदि, भन्ते नागसेन, सोतापत्तिफलं निप्पपञ्चं, सकदागामिअनागामिअरहत्तफलं निप्पपञ्चं , किस्स पन इमे भिक्खू उद्दिसन्ति परिपुच्छन्ति सुत्तं गेय्यं वेय्याकरणं गाथं उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं, नवकम्मेन पलिबुज्झन्ति दानेन च पूजाय च, ननु ते जिनप्पटिक्खित्तं कम्मं करोती’’ति?
‘‘ये ते, महाराज, भिक्खू उद्दिसन्ति परिपुच्छन्ति सुत्तं गेय्यं वेय्याकरणं गाथं उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं, नवकम्मेन पलिबुज्झन्ति दानेन च पूजाय च, सब्बे ते निप्पपञ्चस्स पत्तिया करोन्ति। ये ते, महाराज, सभावपरिसुद्धा पुब्बे वासितवासना, ते एकचित्तक्खणेन निप्पपच होन्ति। ये पन ते भिक्खू महारजक्खा, ते इमेहि पयोगेहि निप्पपञ्चा होन्ति।
‘‘यथा, महाराज, एको पुरिसो खेत्ते बीजं रोपेत्वा अत्तनो यथाबलवीरियेन विना पाकारवतिया धञ्ञं उद्धरेय्य, एको पुरिसो खेत्ते बीजं रोपेत्वा वनं पविसित्वा कट्ठञ्च साखञ्च छिन्दित्वा वतिपाकारं कत्वा धञ्ञं उद्धरेय्य। या तत्थ तस्स वतिपाकारपरियेसना, सा धञ्ञत्थाय। एवमेव खो, महाराज, ये ते सभावपरिसुद्धा पुब्बे वासितवासना, ते एकचित्तक्खणेन निप्पपञ्चा होन्ति, विना वतिपाकारं पुरिसो विय धञ्ञुद्धारो। ये पन ते भिक्खू महारजक्खा, ते इमेहि पयोगेहि निप्पपञ्चा होन्ति, वतिपाकारं कत्वा पुरिसो विय धञ्ञुद्धारो।
‘‘यथा वा पन, महाराज, पुरिसो महतिमहन्ते अम्बरुक्खमत्थके फलपिण्डि भवेय्य, अथ तत्थ यो कोचि इद्धिमा आगन्त्वा तस्स फलं हरेय्य, यो पन तत्थ अनिद्धिमा, सो कट्ठञ्च वल्लिञ्च छिन्दित्वा निस्सेणिं बन्धित्वा ताय तं रुक्खं अभिरुहित्वा फलं हरेय्य। या तत्थ तस्स निस्सेणिपरियेसना, सा फलत्थाय। एवमेव खो, महाराज, ये ते सभावपरिसुद्धा पुब्बे वासितवासना, ते एकचित्तक्खणेन निप्पपञ्चा होन्ति, इद्धिमा विय रुक्खफलं हरन्तो। ये पन ते भिक्खू महारजक्खा, ते इमिना पयोगेन सच्चानि अभिसमेन्ति, निस्सेणिया विय पुरिसो रुक्खफलं हरन्तो ।
‘‘यथा वा पन, महाराज, एको पुरिसो अत्थकरणिको एकको येव सामिकं उपगन्त्वा अत्थं साधेति। एको धनवा धनवसेन परिसं वड्ढेत्वा परिसाय अत्थं साधेति। या तत्थ तस्स परिसपरियेसना, सा अत्थत्थाय। एवमेव खो, महाराज, ये ते सभावपरिसुद्धा पुब्बे वासितवासना, ते एकचित्तक्खणेन छसु अभिञ्ञासु वसिभावं पापुणन्ति, पुरिसो विय एकको अत्थसिद्धिं करोन्तो। ये पन ते भिक्खू महारजक्खा, ते इमेहि पयोगेहि सामञ्ञत्थमभिसाधेन्ति, परिसाय विय पुरिसो अत्थसिद्धिं करोन्तो।
‘‘उद्देसोपि, महाराज, बहुकारो, परिपुच्छापि बहुकारा, नवकम्मम्पि बहुकारं, दानम्पि बहुकारं, पूजापि बहुकारा तेसु तेसु करणीयेसु। यथा, महाराज, पुरिसो राजूपसेवी कतावी अमच्चभटबलदोवारिकअनीकट्ठपारिसज्जजनेहि, ते तस्स करणीये अनुप्पत्ते सब्बेपि उपकारा होन्ति। एवमेव खो, महाराज, उद्देसोपि बहुकारो, परिपुच्छापि बहुकारा, नवकम्मम्पि बहुकारं, दानम्पि बहुकारं, पूजापि बहुकारा तेसु तेसु करणीयेसु। यदि, महाराज, सब्बेपि अभिजातिपरिसुद्धा भवेय्युं, अनुसासनेन [अनुसासकेन (सी॰ पी॰)] करणीयं न भवेय्य। यस्मा च खो, महाराज, सवनेन करणीयं होति, थेरो, महाराज, सारिपुत्तो अपरिमितमसङ्खेय्यकप्पं उपादाय उपचितकुसलमूलो पञ्ञाय कोटिं गतो, सोपि विना सवनेन नासक्खि आसवक्खयं पापुणितुम्। तस्मा, महाराज, बहुकारं सवनं, तथा उद्देसोपि परिपुच्छापि। तस्मा उद्देसपरिपुच्छापि निप्पपञ्चा सङ्खता’’ति। ‘‘सुनिज्झापितो, भन्ते नागसेन, पञ्हो, एवमेतं तथा सम्पटिच्छामी’’ति।
निप्पपञ्चपञ्हो पठमो।
२. खीणासवभावपञ्हो
२. ‘‘भन्ते नागसेन, तुम्हे भणथ ‘यो गिही अरहत्तं पत्तो, द्वे वास्स गतियो भवन्ति अनञ्ञा, तस्मिं येव दिवसे पब्बजति वा परिनिब्बायति वा। न सो दिवसो सक्का अतिक्कमेतु’न्ति। सचे सो, भन्ते नागसेन, तस्मिं दिवसे आचरियं वा उपज्झायं वा पत्तचीवरं वा न लभेथ, अपि नु खो सो अरहा सयं वा पब्बजेय्य दिवसं वा अतिक्कमेय्य, अञ्ञो कोचि अरहा इद्धिमा आगन्त्वा तं पब्बाजेय्य वा परिनिब्बायेय्य वा’’ति? ‘‘न सो, महाराज, अरहा सयं पब्बजेय्य, सयं पब्बजन्तो थेय्यं आपज्जति, न च दिवसं अतिक्कमेय्य, अञ्ञस्स अरहन्तस्स आगमनं भवेय्य वा न वा भवेय्य, तस्मिं येव दिवसे परिनिब्बायेय्या’’ति। ‘‘तेन हि, भन्ते नागसेन, अरहत्तस्स सन्तभावो विजहितो होति, येन अधिगतस्स जीवितहारो भवती’’ति।
‘‘विसमं, महाराज, गिहिलिङ्गं, विसमे लिङ्गे लिङ्गदुब्बलताय अरहत्तं पत्तो गिही तस्मिं येव दिवसे पब्बजति वा परिनिब्बायति वा। नेसो, महाराज, दोसो अरहत्तस्स, गिहिलिङ्गस्सेवेसो दोसो यदिदं लिङ्गदुब्बलता।
‘‘यथा, महाराज, भोजनं सब्बसत्तानं आयुपालकं जीवितरक्खकं विसमकोट्ठस्स मन्ददुब्बलगहणिकस्स अविपाकेन जीवितं हरति। नेसो, महाराज, दोसो भोजनस्स, कोट्ठस्सेवेसो दोसो यदिदं अग्गिदुब्बलता। एवमेव खो, महाराज, विसमे लिङ्गे लिङ्गदुब्बलताय अरहत्तं पत्तो गिही तस्मिं येव दिवसे पब्बजति वा परिनिब्बायति वा। नेसो, महाराज, दोसो अरहत्तस्स, गिहिलिङ्गस्सेवेसो दोसो यदिदं लिङ्गदुब्बलता।
‘‘यथा वा पन, महाराज, परित्तं तिणसलाकं उपरि गरुके पासाणे ठपिते दुब्बलताय भिज्जित्वा पतति। एवमेव खो, महाराज, अरहत्तं पत्तो गिही तेन लिङ्गेन अरहत्तं धारेतुं असक्कोन्तो तस्मिं येव दिवसे पब्बजति वा परिनिब्बायति वा।
‘‘यथा वा पन, महाराज, पुरिसो अबलो दुब्बलो निहीनजच्चो परित्तपुञ्ञो महतिमहारज्जं लभित्वा खणेन परिपतति परिधंसति ओसक्कति, न सक्कोति इस्सरियं धारेतुं, एवमेव खो, महाराज, अरहत्तं पत्तो गिही तेन लिङ्गेन अरहत्तं धारेतुं न सक्कोति , तेन कारणेन तस्मिं येव दिवसे पब्बजति वा परिनिब्बायति वा’’ति। ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति।
खीणासवभावपञ्हो दुतियो।
३. खीणासवसतिसम्मोसपञ्हो
३. ‘‘भन्ते नागसेन, अत्थि अरहतो सतिसम्मोसो’’ति? ‘‘विगतसतिसम्मोसा खो, महाराज, अरहन्तो, नत्थि अरहन्तानं सतिसम्मोसो’’ति। ‘‘आपज्जेय्य पन, भन्ते, अरहा आपत्ति’’न्ति? ‘‘आम, महाराजा’’ति। ‘‘किस्मिं वत्थुस्मि’’न्ति? ‘‘कुटिकारे, महाराज, सञ्चरित्ते, विकाले कालसञ्ञाय, पवारिते अप्पवारितसञ्ञाय, अनतिरित्ते अतिरित्तसञ्ञाया’’ति।
‘‘भन्ते नागसेन, तुम्हे भणथ ‘ये आपत्तिं आपज्जन्ति, ते द्वीहि कारणेहि आपज्जन्ति अनादरियेन वा अजाननेन वा’ति। अपि नु खो, भन्ते, अरहतो अनादरियं होति, यं अरहा आपत्तिं आपज्जती’’ति? ‘‘न हि, महाराजा’’ति।
‘‘यदि, भन्ते नागसेन, अरहा आपत्तिं आपज्जति, नत्थि च अरहतो अनादरियं, तेन हि अत्थि अरहतो सतिसम्मोसो’’ति? ‘‘नत्थि, महाराज, अरहतो सतिसम्मोसो, आपत्तिञ्च अरहा आपज्जती’’ति।
‘‘तेन हि, भन्ते, कारणेन मं सञ्ञापेहि, किं तत्थ कारण’’न्ति? ‘‘द्वेमे, महाराज, किलेसा लोकवज्जं पण्णत्तिवज्जञ्चाति। कतमं, महाराज, लोकवज्जं? दस अकुसलकम्मपथा, इदं वुच्चति लोकवज्जम्। कतमं पण्णत्तिवज्जं? यं लोके अत्थि समणानं अननुच्छविकं अननुलोमिकं, गिहीनं अनवज्जम्। तत्थ भगवा सावकानं सिक्खापदं पञ्ञपेति ‘यावजीवं अनतिक्कमनीय’न्ति। विकालभोजनं, महाराज, लोकस्स अनवज्जं, तं जिनसासने वज्जम्। भूतगामविकोपनं, महाराज, लोकस्स अनवज्जं, तं जिनसासने वज्जम्। उदके हस्सधम्मं, महाराज, लोकस्स अनवज्जं, तं जिनसासने वज्जम्। इति एवरूपानि एवरूपानि, महाराज , जिनसासने वज्जानि, इदं वुच्चति पण्णत्तिवज्जम्।
‘‘लोकवज्जं अभब्बो खीणासवो तं अज्झाचरितुं, यं किलेसं पण्णत्तिवज्जं, तं अजानन्तो आपज्जेय्य। अविसयो, महाराज, एकच्चस्स अरहतो सब्बं जानितुं, न हि तस्स बलं अत्थि सब्बं जानितुम्। अनञ्ञातं, महाराज, अरहतो इत्थिपुरिसानं नामम्पि गोत्तम्पि, मग्गोपि तस्स महिया अनञ्ञातो; विमुत्तिं येव, महाराज, एकच्चो अरहा जानेय्य; छळभिञ्ञो अरहा सकविसयं जानेय्य; सब्बञ्ञू, महाराज, तथागतोव सब्बं जानाती’’ति। ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति।
खीणासवसतिसम्मोसपञ्हो ततियो।
४. लोके नत्थिभावपञ्हो
४. ‘‘भन्ते नागसेन, दिस्सन्ति लोके बुद्धा, दिस्सन्ति पच्चेकबुद्धा, दिस्सन्ति तथागतस्स सावका, दिस्सन्ति चक्कवत्तिराजानो, दिस्सन्ति पदेसराजानो, दिस्सन्ति देवमनुस्सा, दिस्सन्ति सधना, दिस्सन्ति अधना, दिस्सन्ति सुगता, दिस्सन्ति दुग्गता, दिस्सति पुरिसस्स इत्थिलिङ्गं पातुभूतं, दिस्सति इत्थिया पुरिसलिङ्गं पातुभूतं, दिस्सति सुकतं दुक्कतं कम्मं, दिस्सन्ति कल्याणपापकानं कम्मानं विपाकूपभोगिनो सत्ता, अत्थि लोके सत्ता अण्डजा जलाबुजा संसेदजा ओपपातिका, अत्थि सत्ता अपदा द्विपदा चतुप्पदा बहुप्पदा, अत्थि लोके यक्खा रक्खसा कुम्भण्डा असुरा दानवा गन्धब्बा पेता पिसाचा, अत्थि किन्नरा महोरगा नागा सुपण्णा सिद्धा विज्जाधरा, अत्थि हत्थी अस्सा गावो महिंसा [महिसा (सी॰ पी॰)] ओट्ठा गद्रभा अजा एळका मिगा सूकरा सीहा ब्यग्घा दीपी अच्छा कोका तरच्छा सोणा सिङ्गाला, अत्थि बहुविधा सकुणा, अत्थि सुवण्णं रजतं मुत्ता मणि सङ्खो सिला पवाळं लोहितङ्को मसारगल्लं वेळुरियो वजिरं फलिकं काळलोहं तम्बलोहं वट्टलोहं कंसलोहं, अत्थि खोमं कोसेय्यं कप्पासिकं साणं भङ्गं कम्बलं, अत्थि सालि वीहि यवो कङ्गु कुद्रूसो वरको गोधूमो मुग्गो, मासो तिलं कुलत्थं, अत्थि मूलगन्धो सारगन्धो फेग्गुगन्धो तचगन्धो पत्तगन्धो पुप्फगन्धो फलगन्धो सब्बगन्धो, अत्थि तिण लता गच्छ रुक्ख ओसधि वनप्पति नदी पब्बत समुद्द मच्छकच्छपा सब्बं लोके अत्थि। यं, भन्ते, लोके नत्थि, तं मे कथेही’’ति।
‘‘तीणिमानि, महाराज, लोके नत्थि। कतमानि तीणि? सचेतना वा अचेतना वा अजरामरा लोके नत्थि, सङ्खारानं निच्चता नत्थि, परमत्थेन सत्तूपलद्धि नत्थि, इमानि खो, महाराज, तीणि लोके नत्थी’’ति। ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति।
लोके नत्थिभावपञ्हो चतुत्थो।
५. अकम्मजादिपञ्हो
५. ‘‘भन्ते नागसेन, दिस्सन्ति लोके कम्मनिब्बत्ता, दिस्सन्ति हेतुनिब्बत्ता, दिस्सन्ति उतुनिब्बत्ता, यं लोके अकम्मजं अहेतुजं अनुतुजं, तं मे कथेही’’ति। ‘‘द्वेमे, महाराज, लोकस्मिं अकम्मजा अहेतुजा अनुतुजा। कतमे द्वे? आकासो, महाराज, अकम्मजो अहेतुजो अनुतुजो; निब्बानं, महाराज, अकम्मजं अहेतुजं अनुतुजम्। इमे खो, महाराज, द्वे अकम्मजा अहेतुजा अनुतुजा’’ति।
‘‘मा, भन्ते नागसेन, जिनवचनं मक्खेहि, मा अजानित्वा पञ्हं ब्याकरोही’’ति। ‘‘किं खो, महाराज, अहं वदामि, यं मं त्वं एवं वदेसि ‘मा, भन्ते नागसेन, जिनवचनं मक्खेहि, मा अजानित्वा पञ्हं ब्याकरोही’’’ति? ‘‘भन्ते नागसेन, युत्तमिदं ताव वत्तुं ‘आकासो अकम्मजो अहेतुजो अनुतुजो’ति। अनेकसतेहि पन, भन्ते नागसेन, कारणेहि भगवता सावकानं निब्बानस्स सच्छिकिरियाय मग्गो अक्खातो, अथ च पन त्वं एवं वदेसि ‘अहेतुजं निब्बान’’’न्ति। ‘‘सच्चं, महाराज, भगवता अनेकसतेहि कारणेहि सावकानं निब्बानस्स सच्छिकिरियाय मग्गो अक्खातो, न च पन निब्बानस्स उप्पादाय हेतु अक्खातो’’ति।
‘‘एत्थ मयं, भन्ते नागसेन, अन्धकारतो अन्धकारतरं पविसाम, वनतो वनतरं पविसाम, गहनतो गहनतरं [गहनन्तरतो गहनन्तरं (क॰)] पविसाम, यत्र हि नाम निब्बानस्स सच्छिकिरियाय हेतु अत्थि, तस्स पन धम्मस्स उप्पादाय हेतु नत्थि। यदि, भन्ते नागसेन, निब्बानस्स सच्छिकिरियाय हेतु अत्थि, तेन हि निब्बानस्स उप्पादायपि हेतु इच्छितब्बो।
‘‘यथा पन, भन्ते नागसेन, पुत्तस्स पिता अत्थि, तेन कारणेन पितुनोपि पिता इच्छितब्बो। यथा अन्तेवासिकस्स आचरियो अत्थि, तेन कारणेन आचरियस्सपि आचरियो इच्छितब्बो । यथा अङ्कुरस्स बीजं अत्थि, तेन कारणेन बीजस्सपि बीजं इच्छितब्बम्। एवमेव खो, भन्ते नागसेन, यदि निब्बानस्स सच्छिकिरियाय हेतु अत्थि, तेन कारणेन निब्बानस्स उप्पादायपि हेतु इच्छितब्बो।
‘‘यथा रुक्खस्स वा लताय वा अग्गे सति तेन कारणेन मज्झम्पि अत्थि, मूलम्पि अत्थि। एवमेव खो, भन्ते नागसेन, यदि निब्बानस्स सच्छिकिरियाय हेतु अत्थि, तेन कारणेन निब्बानस्स उप्पादायपि हेतु इच्छितब्बो’’’ति।
‘‘अनुप्पादनीयं, महाराज, निब्बानं, तस्मा न निब्बानस्स उप्पादाय हेतु अक्खातो’’ति। ‘‘इङ्घ, भन्ते नागसेन, कारणं दस्सेत्वा कारणेन मं सञ्ञापेहि, यथाहं जानेय्यं निब्बानस्स सच्छिकिरियाय हेतु अत्थि, निब्बानस्स उप्पादाय हेतु नत्थी’’ति।
‘‘तेन हि, महाराज, सक्कच्चं सोतं ओदह, साधुकं सुणोहि, वक्खामि तत्थ कारणं, सक्कुणेय्य, महाराज, पुरिसो पाकतिकेन बलेन इतो हिमवन्तं पब्बतराजं उपगन्तु’’न्ति? ‘‘आम, भन्ते’’ति। ‘‘सक्कुणेय्य पन सो, महाराज, पुरिसो पाकतिकेन बलेन हिमवन्तं पब्बतराजं इध आहरितु’’न्ति? ‘‘न हि, भन्ते’’ति। ‘‘एवमेव खो, महाराज, सक्का निब्बानस्स सच्छिकिरियाय मग्गो अक्खातुं, न सक्का निब्बानस्स उप्पादाय हेतु दस्सेतुम्।
‘‘सक्कुणेय्य, महाराज, पुरिसो पाकतिकेन बलेन महासमुद्दं नावाय उत्तरित्वा पारिमतीरं गन्तु’’न्ति? ‘‘आम, भन्ते’’ति? ‘‘सक्कुणेय्य पन सो, महाराज , पुरिसो पाकतिकेन बलेन महासमुद्दस्स पारिमतीरं इध आहरितु’’न्ति? ‘‘न हि भन्ते’’ति। ‘‘एवमेव खो, महाराज, सक्का निब्बानस्स सच्छिकिरियाय मग्गो अक्खातुं, न सक्का निब्बानस्स उप्पादाय हेतु दस्सेतुम्। किं कारणा? असङ्खतत्ता धम्मस्सा’’ति।
‘‘असङ्खतं , भन्ते नागसेन, निब्बान’’न्ति? ‘‘आम, महाराज, असङ्खतं निब्बानं न केहिचि कतं, निब्बानं, महाराज, न वत्तब्बं उप्पन्नन्ति वा अनुप्पन्नन्ति वा उप्पादनीयन्ति वा अतीतन्ति वा अनागतन्ति वा पच्चुप्पन्नन्ति वा चक्खुविञ्ञेय्यन्ति वा सोतविञ्ञेय्यन्ति वा घानविञ्ञेय्यन्ति वा जिव्हाविञ्ञेय्यन्ति वा कायविञ्ञेय्यन्ति वा’’ति। ‘‘यदि, भन्ते नागसेन, निब्बानं न उप्पन्नं न अनुप्पन्नं न उप्पादनीयं न अतीतं न अनागतं न पच्चुप्पन्नं न चक्खुविञ्ञेय्यं न सोतविञ्ञेय्यं न घानविञ्ञेय्यं न जिव्हाविञ्ञेय्यं न कायविञ्ञेय्यं, तेन हि, भन्ते नागसेन, तुम्हे नत्थिधम्मं निब्बानं अपदिसथ ‘नत्थि निब्बान’न्ति। ‘‘अत्थि, महाराज, निब्बानं, मनोविञ्ञेय्यं निब्बानं, विसुद्धेन मानसेन पणीतेन उजुकेन अनावरणेन निरामिसेन सम्मापटिपन्नो अरियसावको निब्बानं पस्सती’’ति।
‘‘कीदिसं पन तं, भन्ते, निब्बानं, यं तं ओपम्मेहि आदीपनीयं कारणेहि मं सञ्ञापेहि, यथा अत्थिधम्मं ओपम्मेहि आदीपनीय’’न्ति। ‘‘अत्थि, महाराज, वातो नामा’’ति? ‘‘आम, भन्ते’’ति। ‘‘इङ्घ, महाराज, वातं दस्सेहि वण्णतो वा सण्ठानतो वा अणुं वा थूलं वा दीघं वा रस्सं वा’’ति। ‘‘न सक्का, भन्ते नागसेन, वातो उपदस्सयितुं, न सो वातो हत्थग्गहणं वा निम्मद्दनं वा उपेति, अपि च अत्थि सो वातो’’ति। ‘‘यदि, महाराज, न सक्का वातो उपदस्सयितुं, तेन हि नत्थि वातो’’ति? ‘‘जानामहं, भन्ते नागसेन, वातो अत्थीति मे हदये अनुपविट्ठं, न चाहं सक्कोमि वातं उपदस्सयितु’’न्ति। ‘‘एवमेव खो, महाराज, अत्थि निब्बानं, न च सक्का निब्बानं उपदस्सयितुं वण्णेन वा सण्ठानेन वा’’ति। ‘‘साधु, भन्ते नागसेन, सूपदस्सितं ओपम्मं, सुनिद्दिट्ठं कारणं, एवमेतं तथा सम्पटिच्छामि ‘अत्थि निब्बान’’’न्ति।
अकम्मजादिपञ्हो पञ्चमो।
६. कम्मजादिपञ्हो
६. ‘‘भन्ते नागसेन, कतमे एत्थ कम्मजा, कतमे हेतुजा, कतमे उतुजा, कतमे न कम्मजा, न हेतुजा, न उतुजा’’ति? ‘‘ये केचि, महाराज, सत्ता सचेतना, सब्बे ते कम्मजा; अग्गि च सब्बानि च बीजजातानि हेतुजानि; पथवी च पब्बता च उदकञ्च वातो च, सब्बे ते उतुजा; आकासो च निब्बानञ्च इमे द्वे अकम्मजा अहेतुजा अनुतुजा। निब्बानं पन, महाराज, न वत्तब्बं कम्मजन्ति वा हेतुजन्ति वा उतुजन्ति वा उप्पन्नन्ति वा अनुप्पन्नन्ति वा उप्पादनीयन्ति वा अतीतन्ति वा अनागतन्ति वा पच्चुप्पन्नन्ति वा चक्खुविञ्ञेय्यन्ति वा सोतविञ्ञेय्यन्ति वा घानविञ्ञेय्यन्ति वा जिव्हाविञ्ञेय्यन्ति वा कायविञ्ञेय्यन्ति वा, अपि च, महाराज, मनोविञ्ञेय्यं निब्बानं, यं सो सम्मापटिपन्नो अरियसावको विसुद्धेन ञाणेन पस्सती’’ति। ‘‘रमणीयो, भन्ते नागसेन, पञ्हो सुविनिच्छितो निस्संसयो एकन्तगतो, विमति उप्पच्छिन्ना, त्वं गणिवरपवरमासज्जा’’ति।
कम्मजादिपञ्हो छट्ठो।
७. यक्खपञ्हो
७. ‘‘भन्ते नागसेन, अत्थि लोके यक्खा नामा’’ति? ‘‘आम, महाराज, अत्थि लोके यक्खा नामा’’ति। ‘‘चवन्ति पन ते, भन्ते, यक्खा तम्हा योनिया’’ति? ‘‘आम, महाराज, चवन्ति ते यक्खा तम्हा योनिया’’ति। ‘‘किस्स पन, भन्ते नागसेन, तेसं मतानं यक्खानं सरीरं न दिस्सति, कुणपगन्धोपि न वायती’’ति? ‘‘दिस्सति, महाराज, मतानं यक्खानं सरीरं, कुणपगन्धोपि तेसं वायति, मतानं, महाराज, यक्खानं सरीरं कीटवण्णेन वा दिस्सति, किमिवण्णेन वा दिस्सति, किपिल्लिकवण्णेन वा दिस्सति, पटङ्गवण्णेन वा दिस्सति, अहिवण्णेन वा दिस्सति, विच्छिकवण्णेन वा दिस्सति, सतपदिवण्णेन वा दिस्सति, दिजवण्णेन वा दिस्सति, मिगवण्णेन वा दिस्सती’’ति। ‘‘को हि, भन्ते नागसेन, अञ्ञो इदं पञ्हं पुट्ठो विसज्जेय्य अञ्ञत्र तवादिसेन बुद्धिमता’’ति।
यक्खपञ्हो सत्तमो।
८. अनवसेससिक्खापदपञ्हो
८. ‘‘भन्ते नागसेन, ये ते अहेसुं तिकिच्छकानं पुब्बका आचरिया सेय्यथिदं, नारदो धम्मन्तरी [धन्वन्तरी (?)] अङ्गिरसो कपिलो कण्डरग्गि सामो अतुलो पुब्बकच्चायनो, सब्बेपेते आचरिया सकिं येव रोगुप्पत्तिञ्च निदानञ्च सभावञ्च समुट्ठानञ्च तिकिच्छञ्च किरियञ्च सिद्धासिद्धञ्च सब्बं तं [सन्तं (क॰)] निरवसेसं जानित्वा ‘इमस्मिं काये एत्तका रोगा उप्पज्जिस्सन्ती’ति एकप्पहारेन कलापग्गाहं करित्वा सुत्तं बन्धिंसु, असब्बञ्ञुनो एते सब्बे, किस्स पन तथागतो सब्बञ्ञू समानो अनागतं किरियं बुद्धञाणेन जानित्वा ‘एत्तके नाम वत्थुस्मिं एत्तकं नाम सिक्खापदं पञ्ञपेतब्बं भविस्सती’ति परिच्छिन्दित्वा अनवसेसतो सिक्खापदं न पञ्ञपेसि, उप्पन्नुप्पन्ने वत्थुस्मिं अयसे पाकटे दोसे वित्थारिके पुथुगते उज्झायन्तेसु मनुस्सेसु तस्मिं तस्मिं काले सावकानं सिक्खापदं पञ्ञपेसी’’ति?
‘‘ञातमेतं, महाराज, तथागतस्स ‘इमस्मिं समये इमेसु मनुस्सेसु साधिकं दियड्ढसिक्खापदसतं पञ्ञपेतब्बं भविस्सती’ति, अपि च तथागतस्स एवं अहोसि ‘सचे खो अहं साधिकं दियड्ढसिक्खापदसतं एकप्पहारं पञ्ञपेस्सामि, महाजनो सन्तासमापज्जिस्सति ‘बहुकं इध रक्खितब्बं, दुक्करं वत भो समणस्स गोतमस्स सासने पब्बजितु’न्ति, पब्बजितुकामापि न पब्बजिस्सन्ति, वचनञ्च मे न सद्दहिस्सन्ति, असद्दहन्ता ते मनुस्सा अपायगामिनो भविस्सन्न-ति उप्पन्नुप्पन्ने वत्थुस्मिं धम्मदेसनाय विञ्ञापेत्वा पाकटे दोसे सिक्खापदं पञ्ञपेस्सामी’’’ति। ‘‘अच्छरियं, भन्ते नागसेन, बुद्धानं, अब्भुतं, भन्ते नागसेन, बुद्धानं, याव महन्तं तथागतस्स सब्बञ्ञुतञाणं, एवमेतं, भन्ते नागसेन, सुनिद्दिट्ठो एसो अत्थो तथागतेन, ‘बहुकं इध सिक्खितब्ब’न्ति सुत्वा सत्तानं सन्तासो उप्पज्जेय्य, एकोपि जिनसासने न पब्बजेय्य, एवमेतं तथा सम्पटिच्छामी’’ति।
अनवसेससिक्खापदपञ्हो अट्ठमो।
९. सूरियतपनपञ्हो
९. ‘‘भन्ते नागसेन, अयं सूरियो सब्बकालं कठिनं तपति, उदाहु किञ्चिकालं मन्दं तपती’’ति? ‘‘सब्बकालं, महाराज, सूरियो कठिनं तपति , न किञ्चिकालं मन्दं तपती’’ति। ‘‘यदि, भन्ते नागसेन, सूरियो सब्बकालं कठिनं तपति, किस्स पन अप्पेकदा सूरियो कठिनं तपति, अप्पेकदा मन्दं तपती’’ति? ‘‘चत्तारोमे, महाराज, सूरियस्स रोगा, येसं अञ्ञतरेन रोगेन पटिपीळितो सूरियो मन्दं तपति। कतमे चत्तारो? अब्भं, महाराज, सूरियस्स रोगो, तेन रोगेन पटिपीळितो सूरियो मन्दं तपति। महिका, महाराज, सूरियस्स रोगो, तेन रोगेन पटिपीळितो सूरियो मन्दं तपति। मेघो, महाराज, सूरियस्स रोगो, तेन रोगेन पटिपीळितो सूरियो मन्दं तपति। राहु, महाराज, सूरियस्स रोगो, तेन रोगेन पटिपीळितो सूरियो मन्दं तपति। इमे खो, महाराज, चत्तारो सूरियस्स रोगा, येसं अञ्ञतरेन रोगेन पटिपीळितो सूरियो मन्दं तपती’’ति। ‘‘अच्छरियं, भन्ते नागसेन, अब्भुतं, भन्ते नागसेन, सूरियस्सपि ताव तेजोसम्पन्नस्स रोगो उप्पज्जिस्सति, किमङ्गं पन अञ्ञेसं सत्तानं, नत्थि, भन्ते, एसा विभत्ति अञ्ञस्स अञ्ञत्र तवादिसेन बुद्धिमता’’ति।
सूरियतपनपञ्हो नवमो।
१०. कठिनतपनपञ्हो
१०. ‘‘भन्ते नागसेन, किस्स हेमन्ते सूरियो कठिनं तपति, नो तथा गिम्हे’’ति? ‘‘गिम्हे, महाराज, अनुपहतं होति रजोजल्लं, वातक्खुभिता रेणू गगनानुगता होन्ति, आकासेपि अब्भा सुबहला होन्ति, महावातो च अधिमत्तं वायति, ते सब्बे नानाकुला समायुता सूरियरंसियो पिदहन्ति, तेन गिम्हे सूरियो मन्दं तपति।
‘‘हेमन्ते पन, महाराज, हेट्ठा पथवी निब्बुता होति, उपरि महामेघो उपट्ठितो होति, उपसन्तं होति रजोजल्लं, रेणु च सन्तसन्तं गगने चरति, विगतवलाहको च होति आकासो, वातो च मन्दमन्दं वायति, एतेसं उपरतिया विसुद्धा [विसदा (सी॰ पी॰)] होन्ति सूरियरंसियो, उपघातविमुत्तस्स सूरियस्स तापो अति विय तपति। इदमेत्थ, महाराज, कारणं, येन कारणेन सूरियो हेमन्ते कठिनं तपति, नो तथा गिम्हे’’ति। ‘‘सब्बीतिमुत्तो, भन्ते, सूरियो कठिनं तपति, मेघादिसहगतो कठिनं न तपती’’ति।
कठिनतपनपञ्हो दसमो।
निप्पपञ्चवग्गो दुतियो।
इमस्मिं वग्गे दस पञ्हा।
३. वेस्सन्तरवग्गो
१. वेस्सन्तरपञ्हो
१. ‘‘भन्ते नागसेन, सब्बेव बोधिसत्ता पुत्तदारं देन्ति, उदाहु वेस्सन्तरेनेव रञ्ञा पुत्तदारं दिन्न’’न्ति? ‘‘सब्बेपि, महाराज, बोधिसत्ता पुत्तदारं देन्ति, न वेस्सन्तरेनेव रञ्ञा पुत्तदारं दिन्न’’न्ति। ‘‘अपि च खो, भन्ते नागसेन, तेसं अनुमतेन देन्ती’’ति। ‘‘भरिया, महाराज, अनुमता, दारका पन बालताय विलपिंसु [लालपिंसु (सी॰ पी॰)], यदि ते अत्थतो जानेय्युं, तेपि अनुमोदेय्युं, न ते विलपेय्यु’’न्ति।
‘‘दुक्करं, भन्ते नागसेन, बोधिसत्तेन कतं, यं सो अत्तनो ओरसे पिये पुत्ते ब्राह्मणस्स दासत्थाय अदासि।
‘‘इदम्पि दुतियं दुक्करतो दुक्करतरं, यं सो अत्तनो ओरसे पिये पुत्ते बालके तरुणके लताय बन्धित्वा तेन ब्राह्मणेन लताय अनुमज्जीयन्ते दिस्वा अज्झुपेक्खि।
‘‘इदम्पि ततियं दुक्करतो दुक्करतरं, यं सो सकेन बलेन बन्धना मुच्चित्वा आगते दारके सारज्जमुपगते पुनदेव लताय बन्धित्वा अदासि।
‘‘इदम्पि चतुत्थं दुक्करतो दुक्करतरं, यं सो दारके ‘अयं खो, तात, यक्खो खादितुं नेति अम्हे’ति विलपन्ते ‘मा भायित्था’ति न अस्सासेसि।
‘‘इदम्पि पञ्चमं दुक्करतो दुक्करतरं, यं सो जालिस्स कुमारस्स रुदमानस्स पादेसु निपतित्वा ‘अलं, तात, कण्हाजिनं निवत्तेहि, अहमेव गच्छामि यक्खेन सह, खादतु मं यक्खो’ति याचमानस्स एवं न सम्पटिच्छि।
‘‘इदम्पि छट्ठं दुक्करतो दुक्करतरं, यं सो जालिस्स कुमारस्स ‘पासाणसमं नून ते, तात, हदयं, यं त्वं अम्हाकं दुक्खितानं पेक्खमानो निम्मनुस्सके ब्रहारञ्ञे यक्खेन नीयमाने न निवारेसी’ति विलपमानस्स कारुञ्ञं नाकासि।
‘‘इदम्पि सत्तमं दुक्करतो दुक्करतरं, यं तस्स रुळरुळस्स भीमभीमस्स नीते दारके अदस्सनं गमिते न फलि हदयं सतधा वा सहस्सधा वा, पुञ्ञकामेन मनुजेन किं परदुक्खापनेन, ननु नाम सकदानं दातब्बं होती’’ति?
‘‘दुक्करस्स, महाराज, कतत्ता बोधिसत्तस्स कित्तिसद्दो दससहस्सिया लोकधातुया सदेवमनुस्सेसु अब्भुग्गतो, देवा देवभवने पकित्तेन्ति, असुरा असुरभवने पकित्तेन्ति, गरुळा गरुळभवने पकित्तेन्ति, नागा नागभवने पकित्तेन्ति, यक्खा यक्खभवने पकित्तेन्ति, अनुपुब्बेन तस्स कित्तिसद्दो परम्पराय अज्जेतरहि इध अम्हाकं समयं अनुप्पत्तो, तं मयं दानं पकित्तेन्ता विकोपेन्ता निसिन्ना सुदिन्नं, उदाहु दुद्दिन्नन्ति। सो खो पनायं, महाराज, कित्तिसद्दो निपुणानं विञ्ञूनं विदूनं विभावीनं बोधिसत्तानं दस गुणे अनुदस्सति। कतमे दस? अगेधता निरालयता चागो पहानं अपुनरावत्तिता सुखुमता महन्तता दुरनुबोधता दुल्लभता असदिसता बुद्धधम्मस्स, सो खो पनायं, महाराज, कित्तिसद्दो निपुणानं विञ्ञूनं विदूनं विभावीनं बोधिसत्तानं इमे दस गुणे अनुदस्सती’’ति।
‘‘भन्ते नागसेन, यो परं दुक्खापेत्वा दानं देति, अपि नु तं दानं सुखविपाकं होति सग्गसंवत्तनिक’’न्ति? ‘‘आम, महाराज, किं वत्तब्ब’’न्ति। ‘‘इङ्घ, भन्ते नागसेन, कारणं उपदस्सेही’’ति। ‘‘इध, महाराज, कोचि समणो वा ब्राह्मणो वा सीलवा होति कल्याणधम्मो, सो भवेय्य पक्खहतो वा पीठसप्पी वा अञ्ञतरं वा ब्याधिं आपन्नो, तमेनं यो कोचि पुञ्ञकामो यानं आरोपेत्वा पत्थितं देसमनुपापेय्य, अपि नु खो, महाराज, तस्स पुरिसस्स ततोनिदानं किञ्चि सुखं निब्बत्तेय्य सग्गसंवत्तनिकं तं कम्म’’न्ति? ‘‘आम, भन्ते, किं वत्तब्बं? हत्थियानं वा सो, भन्ते, पुरिसो लभेय्य अस्सयानं वा रथयानं वा, थले थलयानं जले जलयानं देवेसु देवयानं मनुस्सेसु मनुस्सयानं, तदनुच्छविकं तदनुलोमिकं भवे भवे निब्बत्तेय्य, तदनुच्छविकानि तदनुलोमिकानि चस्स सुखानि निब्बत्तेय्युं, सुगतितो सुगतिं गच्छेय्य, तेनेव कम्माभिसन्देन इद्धियानं अभिरुय्ह पत्थितं निब्बाननगरं पापुणेय्या’’ति। ‘‘तेन हि, महाराज, परदुक्खापनेन दिन्नदानं सुखविपाकं होति सग्गसंवत्तनिकं , यं सो पुरिसो बलीबद्दे दुक्खापेत्वा एवरूपं सुखं अनुभवति।
‘‘अपरम्पि , महाराज, उत्तरिं कारणं सुणोहि, यथा परदुक्खापनेन दिन्नदानं सुखविपाकं होति सग्गसंवत्तनिकम्। इध, महाराज, यो कोचि राजा जनपदतो धम्मिकं बलिं उद्धरापेत्वा आणापवत्तनेन दानं ददेय्य, अपि नु खो सो, महाराज, राजा ततोनिदानं किञ्चि सुखं अनुभवेय्य सग्गसंवत्तनिकं तं दान’’न्ति? ‘‘आम, भन्ते, किं वत्तब्बं, ततोनिदानं सो, भन्ते, राजा उत्तरिं अनेकसतसहस्सगुणं लभेय्य। राजूनं अतिराजा भवेय्य, देवानं अतिदेवो भवेय्य, ब्रह्मानं अतिब्रह्मा भवेय्य, समणानं अतिसमणो भवेय्य, ब्राह्मणानं अतिब्राह्मणो भवेय्य, अरहन्तानं अतिअरहा [अतिअरहन्तो (स्या॰ क॰)] भवेय्या’’ति। ‘‘तेन हि, महाराज, परदुक्खापनेन दिन्नदानं सुखविपाकं होति सग्गसंवत्तनिकं, यं सो राजा बलिना जनं पीळेत्वा दिन्नदानेन एवरूपं उत्तरिं यससुखं अनुभवती’’ति।
‘‘अतिदानं, भन्ते नागसेन, वेस्सन्तरेन रञ्ञा दिन्नं, यं सो सकं भरियं परस्स भरियत्थाय अदासि, सके ओरसे पुत्ते ब्राह्मणस्स दासत्थाय अदासि, अतिदानं नाम, भन्ते नागसेन, लोके विदूहि निन्दितं गरहितं, यथा नाम, भन्ते नागसेन, अतिभारेन सकटस्स अक्खो भिज्जति, अतिभारेन नावा ओसीदति, अतिभुत्तेन भोजनं विसमं परिणमति, अतिवस्सेन धञ्ञं विनस्सति, अतिदानेन भोगक्खयं उपेति, अतितापेन पथवी उपडय्हति, अतिरागेन उम्मत्तको होति, अतिदोसेन वज्झो होति, अतिमोहेन अनयं आपज्जति, अतिलोभेन चोरग्गहणमुपगच्छति, अतिभयेन निरुज्झति, अतिपूरेन नदी उत्तरति, अतिवातेन असनि पतति, अतिअग्गिना ओदनं उत्तरति, अतिसञ्चरणेन न चिरं जीवति। एवमेव खो, भन्ते नागसेन, अतिदानं नाम लोके विदूहि निन्दितं गरहितं, अतिदानं, भन्ते नागसेन, वेस्सन्तरेन रञ्ञा दिन्नं, न तत्थ किञ्चि फलं इच्छितब्ब’’न्ति।
‘‘अतिदानं, महाराज, लोके विदूहि वण्णितं थुतं पसत्थं, ये केचि यादिसं कीदिसं दानं देन्ति [केचि यादिसं तादिसं दानं देन्ति (स्या॰)], अतिदानदायी लोके कित्तिं पापुणाति। यथा , महाराज, अतिपवरताय दिब्बं वनमूलं गहितम्पि हत्थपासे ठितानं परजनानं न दस्सयति, अगदो अतिजच्चताय [अतिउसभताय (क॰)] पीळाय समुग्घातको रोगानं अन्तकरो, अग्गि अतिजोतिताय डहति, उदकं अतिसीतताय निब्बापेति, पदुमं परिसुद्धताय न उपलिम्पति वारिकद्दमेन, मणि अतिगुणताय कामददो, वजिरं अतितिखिणताय विज्झति मणिमुत्ताफलिकं, पथवी अतिमहन्तताय नरोरगमिगपक्खिजलसेलपब्बतदुमे धारेति, समुद्दो अतिमहन्तताय अपरिपूरणो, सिनेरु अतिभारताय अचलो, आकासो अतिवित्थारताय अनन्तो, सूरियो अतिप्पभताय तिमिरं घातेति, सीहो अतिजातिताय विगतभयो, मल्लो अतिबलवताय पटिमल्लं खिप्पं उक्खिपति , राजा अतिपुञ्ञताय अधिपति, भिक्खु अतिसीलवन्तताय नागयक्खनरमरूहि नमस्सनीयो, बुद्धो अतिअग्गताय [अतिविसिट्ठताय (स्या॰)] अनुपमो। एवमेव खो, महाराज, अतिदानं नाम लोके विदूहि वण्णितं थुतं पसत्थं, ये केचि यादिसं कीदिसं दानं देन्ति, अतिदानदायी लोके कित्तिं पापुणाति, अतिदानेन वेस्सन्तरो राजा दससहस्सिया लोकधातुया वण्णितो थुतो पसत्थो महितो कित्तितो, तेनेव अतिदानेन वेस्सन्तरो राजा अज्जेतरहि बुद्धो जातो अग्गो सदेवके लोके।
‘‘अत्थि पन, महाराज, लोके ठपनीयं दानं, यं दक्खिणेय्ये अनुप्पत्ते न दातब्ब’’न्ति? ‘‘दस खो पनिमानि, भन्ते नागसेन, दानानि, यानि लोके अदानसम्मतानि, यो तानि दानानि देति, सो अपायगामी होति। कतमानि दस? मज्जदानं, भन्ते नागसेन, लोके अदानसम्मतं, यो तं दानं देति, सो अपायगामी होति। समज्जदानं…पे॰… इत्थिदानं…पे॰… उसभदानं…पे॰… चित्तकम्मदानं…पे॰… सत्थदानं …पे॰… विसदानं…पे॰… सङ्खलिकदानं…पे॰… कुक्कुटसूकरदानं…पे॰… तुलाकूटमानकूटदानं, भन्ते नागसेन, लोके अदानसम्मतं होति, यो तं दानं देति, सो अपायगामी होति। इमानि खो, भन्ते नागसेन, दस दानानि लोके अदानसम्मतानि, यो तानि दानानि देति, सो अपायगामी होती’’ति।
‘‘नाहं तं, महाराज, अदानसम्मतं पुच्छामि, इमं ख्वाहं, महाराज, तं पुच्छामि ‘अत्थि पन, महाराज, लोके ठपनीयं दानं, यं दक्खिणेय्ये अनुप्पत्ते न दातब्ब’न्ति। ‘‘नत्थि, भन्ते नागसेन, लोके ठपनीयं दानम्। यं दक्खिणेय्ये अनुप्पत्ते न दातब्बं, चित्तप्पसादे उप्पन्ने केचि दक्खिणेय्यानं भोजनं देन्ति, केचि अच्छादनं, केचि सयनं, केचि आवसथं, केचि अत्थरणपावुरणं, केचि दासिदासं, केचि खेत्तवत्थुं, केचि द्विपदचतुप्पदं, केचि सतं सहस्सं सतसहस्सं, केचि महारज्जं, केचि जीवितम्पि देन्ती’’ति। ‘‘यदि पन, महाराज, केचि जीवितम्पि देन्ति, किं कारणा वेस्सन्तरं दानपतिं अतिबाळ्हं परिपातेसि सुदिन्ने पुत्ते च दारे च?
‘‘अपि नु खो, महाराज, अत्थि लोकपकति लोकाचिण्णं, लभति पिता पुत्तं इणट्टो वा आजीविकपकतो वा आवपितुं वा [आधापेतुं वा (स्या॰), आधपितुं वा (क॰)] विक्किणितुं वा’’ति? ‘‘आम, भन्ते, लभति पिता पुत्तं इणट्टो वा आजीविकपकतो वा आवपितुं वा विक्किणितुं वा’’ति। ‘‘यदि, महाराज, लभति पिता पुत्तं इणट्टो वा आजीविकपकतो वा आवपितुं वा विक्किणितुं वा , वेस्सन्तरोपि, महाराज, राजा अलभमानो सब्बञ्ञुतञाणं उपद्दुतो दुक्खितो तस्स धम्मधनस्स पटिलाभाय पुत्तदारं आवपेसि च विक्किणि च। इति, महाराज, वेस्सन्तरेन रञ्ञा अञ्ञेसं दिन्नं येव दिन्नं, कतं येव कतम्। किस्स पन त्वं, महाराज, तेन दानेन वेस्सन्तरं दानपतिं अतिबाळ्हं अपसादेसी’’ति?
‘‘नाहं, भन्ते नागसेन, वेस्सन्तरस्स दानपतिनो दानं गरहामि, अपि च पुत्तदारं याचन्ते निमिनित्वा अत्तानं दातब्ब’’न्ति। ‘‘एतं खो, महाराज, असब्भिकारणं, यं पुत्तदारं याचन्ते अत्तानं ददेय्य, यं यं हि याचन्ते तं तदेव दातब्बं, एतं सप्पुरिसानं कम्मम्। यथा, महाराज, कोचि पुरिसो पानीयं आहरापेय्य, तस्स यो भोजनं ददेय्य, अपि नु सो, महाराज, पुरिसो तस्स किच्चकारी अस्सा’’ति? ‘‘न हि, भन्ते, यं सो आहरापेति, तमेव तस्स देन्तो किच्चकारी अस्सा’’ति। ‘‘एवमेव खो, महाराज, वेस्सन्तरो राजा ब्राह्मणे पुत्तदारं याचन्ते पुत्तदारं येव अदासि। सचे, महाराज, ब्राह्मणो वेस्सन्तरस्स सरीरं याचेय्य, न सो, महाराज, अत्तानं रक्खेय्य न कम्पेय्य न रज्जेय्य, तस्स दिन्नं परिच्चत्तं येव सरीरं भवेय्य। सचे, महाराज, कोचि वेस्सन्तरं दानपतिं उपगन्त्वा याचेय्य ‘दासत्तं मे उपेही’ति, दिन्नं परिच्चत्तं येवस्स सरीरं भवेय्य, न सो दत्वा तपेय्य [ठपेय्य (सी॰)], रञ्ञो, महाराज, वेस्सन्तरस्स कायो बहुसाधारणो।
‘‘यथा, महाराज, पक्का मंसपेसि बहुसाधारणा, एवमेव खो, महाराज, रञ्ञो वेस्सन्तरस्स कायो बहुसाधारणो। यथा वा पन, महाराज, फलितो [फलिनो (?)] रुक्खो नानादिजगणसाधारणो, एवमेव खो, महाराज, रञ्ञो वेस्सन्तरस्स कायो बहुसाधारणो। किं कारणा? ‘एवाहं पटिपज्जन्तो सम्मासम्बोधिं पापुणिस्सामी’ति।
‘‘यथा, महाराज, पुरिसो अधनो धनत्थिको धनपरियेसनं चरमानो अजपथं सङ्कुपथं वेत्तपथं गच्छति, जलथलवाणिज्जं करोति, कायेन वाचाय मनसा धनं आराधेति, धनप्पटिलाभाय वायमति। एवमेव खो, महाराज, वेस्सन्तरो दानपति अधनो बुद्धधनेन सब्बञ्ञुतञाणरतनप्पटिलाभाय याचकानं धनधञ्ञं दासिदासं यानवाहनं सकलसापतेय्यं सकं पुत्तदारं अत्तानञ्च चजित्वा सम्मासम्बोधिं येव परियेसति।
‘‘यथा वा पन, महाराज, अमच्चो मुद्दकामो मुद्दाधिकरणं यं किञ्चि गेहे धनधञ्ञं हिरञ्ञसुवण्णं, तं सब्बं दत्वापि मुद्दप्पटिलाभाय वायमति। एवमेव खो, महाराज, वेस्सन्तरो दानपति सब्बं तं बाहिरब्भन्तरधनं दत्वा जीवितम्पि परेसं दत्वा सम्मासम्बोधिं येव परियेसति।
‘‘अपि च, महाराज, वेस्सन्तरस्स दानपतिनो एवं अहोसि ‘यं सो ब्राह्मणो याचति, तमेवाहं तस्स देन्तो किच्चकारी नाम होमी’ति, एवं सो तस्स पुत्तदारमदासि। न खो, महाराज, वेस्सन्तरो दानपति देस्सताय ब्राह्मणस्स पुत्तदारमदासि, न अदस्सनकामताय पुत्तदारमदासि, न अतिबहुका मे पुत्तदारा, ‘न सक्कोमि ते पोसेतु’न्ति पुत्तदारमदासि, न उक्कण्ठितो ‘अप्पिया मे’ति नीहरितुकामताय पुत्तदारमदासि। अथ खो सब्बञ्ञुतञाणरतनस्सेव पियत्ता सब्बञ्ञुतञाणस्स कारणा वेस्सन्तरो राजा एवरूपं अतुलं विपुलमनुत्तरं पियं मनापं दयितं पाणसमं पुत्तदारदानवरं ब्राह्मणस्स अदासि।
‘‘भासितम्पेतं , महाराज, भगवता देवातिदेवेन चरियापिटके –
‘‘‘न मे देस्सा उभो पुत्ता, मद्दी देवी न देस्सिया।
सब्बञ्ञुतं पियं मय्हं, तस्मा पिये अदासह’न्ति॥
‘‘तस्मा, महाराज, वेस्सतरो राजा पुत्तदानं [पुत्तदारं (क॰)] दत्वा पण्णसालं पविसित्वा निपज्जि। तस्स अतिपेमेन दुक्खितस्स बलवसोको उप्पज्जि, हदयवत्थु उण्हमहोसि। नासिकाय अप्पहोन्तिया मुखेन उण्हे अस्सासपस्सासे विस्सज्जेसि, अस्सूनि परिवत्तित्वा लोहितबिन्दूनि हुत्वा नेत्तेहि निक्खमिंसु। एवमेव खो, महाराज, दुक्खेन वेस्सन्तरो राजा ब्राह्मणस्स पुत्तदारमदासि ‘मा मे दानपथो परिहायी’ति।
‘‘अपि च, महाराज, वेस्सन्तरो राजा द्वे अत्थवसे पटिच्च ब्राह्मणस्स द्वे दारके अदासि। कतमे द्वे? दानपथो च मे अपरिहीनो भविस्सति, दुक्खिते च मे पुत्तके वनमूलफलेहि इतोनिदानं अय्यको मोचेस्सतीति। जानाति हि, महाराज, वेस्सन्तरो राजा ‘न मे दारका सक्का केनचि दासभोगेन भुञ्जितुं, इमे च दारके अय्यको निक्किणिस्सति, एवं अम्हाकम्पि गमनं भविस्सती’ति। इमे खो, महाराज, द्वे अत्थवसे पटिच्च ब्राह्मणस्स द्वे दारके अदासि।
‘‘अपि च, महाराज, वेस्सन्तरो राजा जानाति ‘अयं खो ब्राह्मणो जिण्णो वुड्ढो महल्लको दुब्बलो भग्गो दण्डपरायणो खीणायुको परित्तपुञ्ञो, नेसो समत्थो इमे दारके दासभोगेन भुञ्जितु’न्ति। सक्कुणेय्य पन, महाराज, पुरिसो पाकतिकेन बलेन इमे चन्दिमसूरिये एवंमहिद्धिके एवंमहानुभावे गहेत्वा पेळाय वा समुग्गे वा पक्खिपित्वा निप्पभे कत्वा थालकपरिभोगेन [पदीपपरिभोगेन (स्या॰)] परिभुञ्जितु’’न्ति? ‘‘न हि, भन्ते’’ति। ‘‘एवमेव खो, महाराज, इमस्मिं लोके चन्दिमसूरियप्पटिभागस्स वेस्सन्तरस्स दारका न सक्का केनचि दासभोगेन भुञ्जितुन्ति।
‘‘अपरम्पि, महाराज, उत्तरिं कारणं सुणोहि, येन कारणेन वेस्सन्तरस्स दारका न सक्का केनचि दासभोगेन भुञ्जितुम्। यथा, महाराज, रञ्ञो चक्कवत्तिस्स मणिरतनं सुभं जातिमन्तं अट्ठंसं सुपरिकम्मकतं चतुहत्थायामं सकटनाभिपरिणाहं न सक्का केनचि पिलोतिकाय वेठेत्वा पेळाय पक्खिपित्वा सत्थकनिसानपरिभोगेन परिभुञ्जितुं, एवमेव खो, महाराज, लोके चक्कवत्तिरञ्ञो मणिरतनप्पटिभागस्स वेस्सन्तरस्स दारका न सक्का केनचि दासभोगेन भुञ्जितुम्।
‘‘अपरम्पि, महाराज, उत्तरिं कारणं सुणोहि, येन कारणेन वेस्सन्तरस्स दारका न सक्का केनचि दासभोगेन भुञ्जितुम्। यथा, महाराज, तिधा पभिन्नो सब्बसेतो सत्तप्पतिट्ठितो अट्ठरतनुब्बेधो नवरतनायामपरिणाहो पासादिको दस्सनीयो उपोसथो नागराजा न सक्का केनचि सुप्पेन वा सरावेन वा पिदहितुं, गोवच्छको विय वच्छकसालाय पक्खिपित्वा परिहरितुं वा, एवमेव खो, महाराज, लोके उपोसथनागराजप्पटिभागस्स वेस्सन्तरस्स दारका न सक्का केनचि दासभोगेन भुञ्जितुम्।
‘‘अपरम्पि, महाराज, उत्तरिं कारणं सुणोहि, येन कारणेन वेस्सन्तरस्स दारका न सक्का केनचि दासभोगेन भुञ्जितुम्। यथा, महाराज, महासमुद्दो दीघपुथुलवित्थिण्णो गम्भीरो अप्पमेय्यो दुरुत्तरो अपरियोगाळ्हो अनावटो न सक्का केनचि सब्बत्थ पिदहित्वा एकतित्थेन परिभोगं कातुं, एवमेव खो, महाराज, लोके महासमुद्दप्पटिभागस्स वेस्सन्तरस्स दारका न सक्का केनचि दासभोगेन भुञ्जितुम्।
‘‘अपरम्पि, महाराज, उत्तरिं कारणं सुणोहि, येन कारणेन वेस्सन्तरस्स दारका न सक्का केनचि दासभोगेन भुञ्जितुम्। यथा, महाराज, हिमवन्तो पब्बतराजा पञ्चयोजनसतं अच्चुग्गतो नभे तिसहस्सयोजनायामवित्थारो चतुरासीतिकूटसहस्सप्पटिमण्डितो पञ्चन्नं महानदीसतानं पभवो महाभूतगणालयो नानाविधगन्धधरो दिब्बोसधसतसमलङ्कतो नभे वलाहको विय अच्चुग्गतो दिस्सति, एवमेव खो, महाराज, लोके हिमवन्तपब्बतराजप्पटिभागस्स वेस्सन्तरस्स दारका न सक्का केनचि दासभोगेन भुञ्जितुम्।
‘‘अपरम्पि, महाराज, उत्तरिं कारणं सुणोहि, येन कारणेन वेस्सन्तरस्स दारका न सक्का केनचि दासभोगेन भुञ्जितुम्। यथा, महाराज, रत्तन्धकारतिमिसायं उपरिपब्बतग्गे जलमानो महाअग्गिक्खन्धो सुविदूरेपि पञ्ञायति, एवमेव खो, महाराज, वेस्सन्तरो राजा पब्बतग्गे जलमानो महाअग्गिक्खन्धो विय सुविदूरेपि पाकटो पञ्ञायति, तस्स दारका न सक्का केनचि दासभोगेन भुञ्जितुम्।
‘‘अपरम्पि, महाराज, उत्तरिं कारणं सुणोहि, येन कारणेन वेस्सन्तरस्स दारका न सक्का केनचि दासभोगेन भुञ्जितुम्। यथा, महाराज, हिमवन्ते पब्बते नागपुप्फसमये उजुवाते वायन्ते दस द्वादस योजनानि पुप्फगन्धो वायति, एवमेव खो , महाराज, वेस्सन्तरस्स रञ्ञो अपि योजनसहस्सेहिपि याव अकनिट्ठभवनं एत्थन्तरे सुरासुरगरुळगन्धब्बयक्खरक्खसमहोरगकिन्नरइन्दभवनेसु कित्तिसद्दो अब्भुग्गतो, सीलवरगन्धो चस्स सम्पवायति, तेन तस्स दारका न सक्का केनचि दासभोगेन भुञ्जितुम्। अनुसिट्ठो, महाराज, जाली कुमारो पितरा वेस्सन्तरेन रञ्ञा ‘अय्यको ते, तात, तुम्हे ब्राह्मणस्स धनं दत्वा निक्किणन्तो तं निक्खसहस्सं दत्वा निक्किणातु, कण्हाजिनं निक्किणन्तो दाससतं दासिसतं हत्थिसतं अस्ससतं धेनुसतं उसभसतं निक्खसतन्ति सब्बसतं दत्वा निक्किणातु, यदि ते, तात, अय्यको तुम्हे ब्राह्मणस्स हत्थतो आणाय बलसा मुधा गण्हाति, मा तुम्हे अय्यकस्स वचनं करित्थ, ब्राह्मणस्सेव अनुयायिनो होथा’ति, एवमनुसासित्वा पुत्ते पेसेसि, ततो जालीकुमारो गन्त्वा अय्यकेन पुट्ठो कथेसि –
‘‘‘सहस्सग्घं हि मं तात, ब्राह्मणस्स पिता अदा।
अथो कण्हाजिनं कञ्ञं, हत्थीनञ्च सतेन चा’’’ति॥
‘‘सुनिब्बेठितो, भन्ते नागसेन, पञ्हो; सुभिन्नं दिट्ठिजालं; सुमद्दितो परवादो; सकसमयो सुदीपितो; ब्यञ्जनं सुपरिसोधितं; सुविभत्तो अत्थो; एवमेतं तथा सम्पटिच्छामी’’ति।
वेस्सन्तरपञ्हो पठमो।
२. दुक्करकारिकपञ्हो
२. ‘‘भन्ते नागसेन, सब्बेव बोधिसत्ता दुक्करकारिकं करोन्ति, उदाहु गोतमेनेव बोधिसत्तेन दुक्करकारिका कता’’ति? ‘‘नत्थि, महाराज , सब्बेसं बोधिसत्तानं दुक्करकारिका, गोतमेनेव बोधिसत्तेन दुक्करकारिका कता’’ति।
‘‘भन्ते नागसेन, यदि एवं अयुत्तं, यं बोधिसत्तानं बोधिसत्तेहि वेमत्तता होती’’ति। ‘‘चतूहि , महाराज, ठानेहि बोधिसत्तानं बोधिसत्तेहि वेमत्तता होति। कतमेहि चतूहि? कुलवेमत्तता पधानवेमत्तता [अद्धानवेमत्तता (सी॰ स्या॰ पी॰)] आयुवेमत्तता पमाणवेमत्तताति। इमेहि खो, महाराज, चतूहि ठानेहि बोधिसत्तानं बोधिसत्तेहि वेमत्तता होति। सब्बेसम्पि, महाराज, बुद्धानं रूपे सीले समाधिम्हि पञ्ञाय विमुत्तिया विमुत्तिञाणदस्सने चतुवेसारज्जे दसतथागतबले छअसाधारणञाणे चुद्दसबुद्धञाणे अट्ठारसबुद्धधम्मे केवले च बुद्धगुणे [बुद्धधम्मे (सी॰ पी॰)] नत्थि वेमत्तता, सब्बेपि बुद्धा बुद्धधम्मेहि समसमा’’ति।
‘‘यदि, भन्ते नागसेन, सब्बेपि बुद्धा बुद्धधम्मेहि समसमा, केन कारणेन गोतमेनेव बोधिसत्तेन दुक्करकारिका कता’’ति? ‘‘अपरिपक्के, महाराज, ञाणे अपरिपक्काय बोधिया गोतमो बोधिसत्तो नेक्खम्ममभिनिक्खन्तो अपरिपक्कं ञाणं परिपाचयमानेन दुक्करकारिका कता’’ति।
‘‘भन्ते नागसेन, केन कारणेन बोधिसत्तो अपरिपक्के ञाणे अपरिपक्काय बोधिया महाभिनिक्खमनं निक्खन्तो, ननु नाम ञाणं परिपाचेत्वा परिपक्के ञाणे निक्खमितब्ब’’न्ति?
‘‘बोधिसत्तो, महाराज, विपरीतं इत्थागारं दिस्वा विप्पटिसारी अहोसि, तस्स विप्पटिसारिस्स अरति उप्पज्जि, अरतिचित्तं उप्पन्नं दिस्वा अञ्ञतरो मारकायिको देवपुत्तो ‘अयं खो कालो अरतिचित्तस्स विनोदनाया’ति वेहासे ठत्वा इदं वचनमब्रवि –
‘‘मारिस, मा खो त्वं उक्कण्ठितो अहोसि, इतो ते सत्तमे दिवसे दिब्बं चक्करतनं पातुभविस्सति सहस्सारं सनेमिकं सनाभिकं सब्बाकारपरिपूरं, पथविगतानि च ते रतनानि आकासट्ठानि च सयमेव उपगच्छिस्सन्ति, द्विसहस्सपरित्तदीपपरिवारेसु चतूसु महादीपेसु एकमुखेन आणा पवत्तिस्सति, परोसहस्सञ्च ते पुत्ता भविस्सन्ति सूरा वीरङ्गरूपा परसेनप्पमद्दना , तेहि पुत्तेहि परिकिण्णो सत्तरतनसमन्नागतो चतुद्दीपमनुसासिस्ससी’ति।
‘‘यथा नाम दिवससन्तत्तं अयोसूलं सब्बत्थ उपडहन्तं कण्णसोतं पविसेय्य, एवमेव खो, महाराज, बोधिसत्तस्स तं वचनं कण्णसोतं पविसित्थ, इति सो पकतियाव उक्कण्ठितो तस्सा देवताय वचनेन भिय्योसोमत्ताय उब्बिज्जि संविज्जि संवेगमापज्जि।
‘‘यथा पन, महाराज, महतिमहाअग्गिक्खन्धो जलमानो अञ्ञेन कट्ठेन उपडहितो भिय्योसोमत्ताय जलेय्य, एवमेव खो, महाराज, बोधिसत्तो पकतियाव उक्कण्ठितो तस्सा देवताय वचनेन भिय्योसोमत्ताय उब्बिज्जि संविज्जि संवेगमापज्जि।
‘‘यथा वा पन, महाराज, महापथवी पकतितिन्ता निब्बत्तहरितसद्दला आसित्तोदका चिक्खल्लजाता पुनदेव महामेघे अभिवुट्ठे भिय्योसोमत्ताय चिक्खल्लतरा अस्स, एवमेव खो, महाराज, बोधिसत्तो पकतियाव उक्कण्ठितो तस्सा देवताय वचनेन भिय्योसोमत्ताय उब्बिज्जि संविज्जि संवेगमापज्जी’’ति।
‘‘अपि नु खो, भन्ते नागसेन, बोधिसत्तस्स यदि सत्तमे दिवसे दिब्बं चक्करतनं निब्बत्तेय्य, पटिनिवत्तेय्य बोधिसत्तो दिब्बे चक्करतने निब्बत्ते’’ति? ‘‘न हि, महाराज, सत्तमे दिवसे बोधिसत्तस्स दिब्बं चक्करतनं निब्बत्तेय्य, अपि च पलोभनत्थाय ताय देवताय मुसा भणितं, यदिपि, महाराज, सत्तमे दिवसे दिब्बं चक्करतनं निब्बत्तेय्य, बोधिसत्तो न निवत्तेय्य। किं कारणं? ‘अनिच्च’न्ति, महाराज, बोधिसत्तो दळ्हं अग्गहेसि, ‘दुक्खं अनत्ता’ति दळ्हं अग्गहेसि, उपादानक्खयं पत्तो।
‘‘यथा, महाराज, अनोतत्तदहतो उदकं गङ्गं नदिं पविसति, गङ्गाय नदिया महासमुद्दं पविसति, महासमुद्दतो पातालमुखं पविसति, अपि नु, महाराज, तं उदकं पातालमुखगतं पटिनिवत्तित्वा महासमुद्दं पविसेय्य, महासमुद्दतो गङ्गं नदिं पविसेय्य, गङ्गाय नदिया पुन अनोतत्तं पविसेय्या’’ति? ‘‘न हि, भन्ते’’ति। ‘‘एवमेव खो, महाराज, बोधिसत्तेन कप्पानं सतसहस्सं चतुरो च असङ्ख्येय्ये कुसलं परिपाचितं इमस्स भवस्स कारणा, सोयं अन्तिमभवो अनुप्पत्तो परिपक्कं बोधिञाणं छहि वस्सेहि बुद्धो भविस्सति सब्बञ्ञू लोके अग्गपुग्गलो, अपि नु खो, महाराज, बोधिसत्तो चक्करतनकारणा [चक्करतनस्स कारणा (सी॰ स्या॰ पी॰)] पटिनिवत्तेय्या’’ति [परिनिवत्तेय्याति (सी॰ पी॰ क॰)]? ‘‘न हि, भन्ते’’ति।
‘‘अपि च, महाराज, महापथवी परिवत्तेय्य सकानना सपब्बता, नत्वेव बोधिसत्तो पटिनिवत्तेय्य अपत्वा सम्मासम्बोधिम्। आरोहेय्यपि चे, महाराज, गङ्गाय उदकं पटिसोतं, नत्वेव बोधिसत्तो पटिनिवत्तेय्य अपत्वा सम्मासम्बोधिं; विसुस्सेय्यपि चे, महाराज, महासमुद्दो अपरिमितजलधरो गोपदे उदकं विय, नत्वेव बोधिसत्तो पटिनिवत्तेय्य अपत्वा सम्मासम्बोधिं; फलेय्यपि चे, महाराज, सिनेरुपब्बतराजा सतधा वा सहस्सधा वा, नत्वेव बोधिसत्तो पटिनिवत्तेय्य अपत्वा सम्मासम्बोधिं; पतेय्युम्पि चे, महाराज, चन्दिमसूरिया सतारका लेड्डु विय छमायं, नत्वेव बोधिसत्तो पटिनिवत्तेय्य अपत्वा सम्मासम्बोधिं; संवत्तेय्यपि चे, महाराज, आकासो किलञ्जमिव, नत्वेव बोधिसत्तो पटिनिवत्तेय्य अपत्वा सम्मासम्बोधिम्। किं कारणा? पदालितत्ता सब्बबन्धनान’’न्ति।
‘‘भन्ते नागसेन, कति लोके बन्धनानी’’ति? ‘‘दस खो पनिमानि, महाराज, लोके बन्धनानि, येहि बन्धनेहि बद्धा सत्ता न निक्खमन्ति, निक्खमित्वापि पटिनिवत्तन्ति। कतमानि दस? माता, महाराज, लोके बन्धनं, पिता, महाराज, लोके बन्धनं, भरिया, महाराज, लोके बन्धनं, पुत्ता, महाराज, लोके बन्धनं, ञाती, महाराज, लोके बन्धनं, मित्तं, महाराज, लोके बन्धनं, धनं, महाराज, लोके बन्धनं, लाभसक्कारो, महाराज , लोके बन्धनं, इस्सरियं, महाराज, लोके बन्धनं, पञ्च कामगुणा, महाराज, लोके बन्धनं, इमानि खो महाराज दस लोके बन्धनानि, येहि बन्धनेहि बद्धा सत्ता न निक्खमन्ति, निक्खमित्वापि पटिनिवत्तन्ति, तानि दस बन्धनानि बोधिसत्तस्स छिन्नानि पदालितानि, तस्मा, महाराज, बोधिसत्तो न पटिनिवत्तती’’ति।
‘‘भन्ते नागसेन, यदि बोधिसत्तो उप्पन्ने अरतिचित्ते देवताय वचनेन अपरिपक्के ञाणे अपरिपक्काय बोधिया नेक्खम्ममभिनिक्खन्तो, किं तस्स दुक्करकारिकाय कताय, ननु नाम सब्बभक्खेन भवितब्बं ञाणपरिपाकं आगमयमानेना’’ति?
‘‘दस खो पनिमे, महाराज, पुग्गला लोकस्मिं ओञ्ञाता अवञ्ञाता हीळिता खीळिता गरहिता परिभूता अचित्तीकता। कतमे दस? इत्थी, महाराज, विधवा लोकस्मिं ओञ्ञाता अवञ्ञाता हीळिता खीळिता गरहिता परिभूता अचित्तीकता। दुब्बलो, महाराज, पुग्गलो…पे॰… अमित्तञाति, महाराज, पुग्गलो…पे॰… महग्घसो, महाराज, पुग्गलो…पे॰… अगरुकुलवासिको, महाराज, पुग्गलो…पे॰… पापमित्तो, महाराज, पुग्गलो…पे॰… धनहीनो, महाराज, पुग्गलो…पे॰… आचारहीनो, महाराज, पुग्गलो…पे॰… कम्महीनो, महाराज, पुग्गलो…पे॰… पयोगहीनो, महाराज, पुग्गलो लोकस्मिं ओञ्ञातो अवञ्ञातो हीळितो खीळितो गरहितो परिभूतो अचित्तीकतो। इमे खो, महाराज, दस पुग्गला लोकस्मिं ओञ्ञाता अवञ्ञाता हीळिता खीळिता गरहिता परिभूता अचित्तीकता। इमानि खो, महाराज, दस ठानानि अनुस्सरमानस्स बोधिसत्तस्स एवं सञ्ञा उप्पज्जि ‘माहं कम्महीनो अस्सं पयोगहीनो गरहितो देवमनुस्सानं, यंनूनाहं कम्मस्सामी अस्सं कम्मगरु कम्माधिपतेय्यो कम्मसीलो कम्मधोरय्हो कम्मनिकेतवा अप्पमत्तो विहरेय्य’न्ति, एवं खो, महाराज, बोधिसत्तो ञाणं परिपाचेन्तो दुक्करकारिकं अकासी’’ति।
‘‘भन्ते नागसेन, बोधिसत्तो दुक्करकारिकं करोन्तो एवमाह ‘न खो पनाहं इमाय कटुकाय दुक्करकारिकाय अधिगच्छामि उत्तरिमनुस्सधम्मं अलमरियञाणदस्सनविसेसं, सिया नु खो अञ्ञो मग्गो बोधाया’ति। अपि नु तस्मिं समये बोधिसत्तस्स मग्गं आरब्भ सतिसम्मोसो अहोसी’’ति?
‘‘पञ्चवीसति खो पनिमे, महाराज, चित्तदुब्बलीकरणा धम्मा, येहि दुब्बलीकतं चित्तं न सम्मा समाधियति आसवानं खयाय। कतमे पञ्चवीसति? कोधो, महाराज, चित्तदुब्बलीकरणो धम्मो, येन दुब्बलीकतं चित्तं न सम्मा समाधियति आसवानं खयाय, उपनाहो…पे॰… मक्खो…पे॰… पळासो…पे॰… इस्सा…पे॰… मच्छरियं…पे॰… माया…पे॰… साठेय्यं…पे॰… थम्भो…पे॰… सारम्भो…पे॰… मानो…पे॰… अतिमानो …पे॰… मदो…पे॰… पमादो…पे॰… थिनमिद्धं…पे॰… तन्दि [नन्दी (पी॰ क॰)] …पे॰… आलस्यं…पे॰… पापमित्तता…पे॰… रूपा…पे॰… सद्दा…पे॰… गन्धा…पे॰… रसा…पे॰… फोट्ठब्बा…पे॰… खुदापिपासा…पे॰… अरति, महाराज, चित्तदुब्बलीकरणो धम्मो, येन दुब्बलीकतं चित्तं न सम्मा समाधियति आसवानं खयाय। इमे खो, महाराज, पञ्चवीसति चित्तदुब्बलीकरणा धम्मा, येहि दुब्बलीकतं चित्तं न सम्मा समाधियति आसवानं खयाय।
बोधिसत्तस्स खो, महाराज, खुदापिपासा [खुदापिपासा (सी॰ पी॰ क॰)] कायं परियादियिंसु, काये परियादिन्ने चित्तं न सम्मा समाधियति आसवानं खयाय। सतसहस्सं, महाराज, कप्पानं [कप्पे (क॰)] चतुरो च असङ्ख्येय्ये कप्पे बोधिसत्तो चतुन्नं येव अरियसच्चानं अभिसमयं अन्वेसि तासु तासु जातीसु, किं पनस्स पच्छिमे भवे अभिसमयजातियं मग्गं आरब्भ सतिसम्मोसो हेस्सति? अपि च, महाराज, बोधिसत्तस्स सञ्ञामत्तं उप्पज्जि ‘सिया नु खो अञ्ञो मग्गो बोधाया’ति। पुब्बे खो, महाराज, बोधिसत्तो एकमासिको समानो पितु सक्कस्स कम्मन्ते सीताय जम्बुच्छायाय सिरिसयने पल्लङ्कं आभुजित्वा निसिन्नो विविच्चेव कामेहि विचिच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहासि…पे॰… चतुत्थं झानं उपसम्पज्ज विहासी’’ति। ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामि, ञाणं परिपाचेन्तो बोधिसत्तो दुक्करकारिकं अकासी’’ति।
दुक्करकारिकपञ्हो दुतियो।
३. कुसलाकुसलबलवतरपञ्हो
३. ‘‘भन्ते नागसेन, कतमं अधिमत्तं बलवतरं कुसलं वा अकुसलं वा’’ति? ‘‘कुसलं, महाराज, अधिमत्तं बलवतरं, नो तथा अकुसल’न्ति। ‘‘नाहं, भन्ते नागसेन, तं वचनं सम्पटिच्छामि ‘कुसलं अधिमत्तं बलवतरं, नो तथा अकुसल’न्ति, दिस्सन्ति, भन्ते नागसेन, इध पाणातिपातिनो अदिन्नादायिनो कामेसुमिच्छाचारिनो मुसावादिनो गामघातिका पन्थदूसका नेकतिका वञ्चनिका, सब्बे ते तावतकेन पापेन लभन्ति हत्थच्छेदं पादच्छेदं हत्थपादच्छेदं कण्णच्छेदं नासच्छेदं कण्णनासच्छेदं बिलङ्गथालिकं सङ्खमुण्डिकं राहुमुखं जोतिमालिकं हत्थपज्जोतिकं एरकवत्तिकं चीरकवासिकं एणेय्यकं बळिसमंसिकं कहापणिकं खारापतच्छिकं पलिघपरिवत्तिकं पलालपीठकं तत्तेनपि तेलेन ओसिञ्चनं सुनखेहिपि खादापनं जीवसूलारोपनं असिनापि सीसच्छेदं, केचि रत्तिं पापं कत्वा रत्तिं येव विपाकं अनुभवन्ति, केचि रत्तिं कत्वा दिवा येव अनुभवन्ति, केचि दिवा कत्वा दिवा येव अनुभवन्ति, केचि दिवा कत्वा रत्तिं येव अनुभवन्ति, केचि द्वे तयो दिवसे वीतिवत्ते अनुभवन्ति, सब्बेपि ते दिट्ठेव धम्मे विपाकं अनुभवन्ति। अत्थि पन, भन्ते नागसेन, कोचि एकस्स वा द्विन्नं वा तिण्णं वा चतुन्नं वा पञ्चन्नं वा दसन्नं वा सतस्स वा सहस्सस्स वा सतसहस्सस्स वा सपरिवारं दानं दत्वा दिट्ठधम्मिकं भोगं वा यसं वा सुखं वा अनुभविता सीलेन वा उपोसथकम्मेन वा’’ति?
‘‘अत्थि, महाराज , चत्तारो पुरिसा दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा दिट्ठेव धम्मे तेनेव सरीरदेहेन तिदसपुरे समनुप्पत्ता’’ति [यसमनुपत्ताति (सी॰ पी॰)]। ‘‘को च को च भन्ते’’ति? ‘‘मन्धाता, महाराज, राजा, निमि राजा, साधीनो राजा, गुत्तिलो च गन्धब्बो’’ति।
‘‘भन्ते नागसेन, अनेकेहि तं भवसहस्सेहि अन्तरितं, द्विन्नम्पेतं अम्हाकं [दीपितं, अम्हाकम्पेतं (क॰)] परोक्खं, यदि समत्थोसि वत्तमानके भवे भगवतो धरमानकाले कथेही’’ति? ‘‘वत्तमानकेपि, महाराज, भवे पुण्णको दासो थेरस्स सारिपुत्तस्स भोजनं दत्वा तदहेव सेट्ठिट्ठानं अज्झुपगतो, सो एतरहि पुण्णको सेट्ठीति पञ्ञायि, गोपालमाता देवी अत्तनो केसे विक्किणित्वा लद्धेहि अट्ठहि कहापणेहि थेरस्स महाकच्चायनस्स अत्तट्ठमकस्स पिण्डपातं दत्वा तदहेव रञ्ञो चन्दपज्जोतस्स [उदेनस्स (सी॰ पी॰)] अग्गमहेसिट्ठानं पत्ता। सुप्पिया उपासिका अञ्ञतरस्स गिलानभिक्खुनो अत्तनो ऊरुमंसेन पटिच्छादनीयं दत्वा दुतियदिवसे येव रूळ्हवणा सञ्छवी [सच्छवी (सी॰ पी॰)] अरोगा जाता। मल्लिका देवी भगवतो आभिदोसिकं कुम्मासपिण्डं दत्वा तदहेव रञ्ञो कोसलस्स अग्गमहेसी जाता। सुमनो मालाकारो अट्ठहि सुमनपुप्फमुट्ठीहि भगवन्तं पूजेत्वा तं दिवसं येव महासम्पत्तिं पत्तो। एकसाटको ब्राह्मणो उत्तरसाटकेन भगवन्तं पूजेत्वा तं दिवसं येव सब्बट्ठकं लभि, सब्बेपेते, महाराज, दिट्ठधम्मिकं भोगञ्च यसञ्च अनुभविंसू’’ति।
‘‘भन्ते नागसेन, विचिनित्वा परियेसित्वा छ जने येव अद्दसासी’’ति। ‘‘आम, महाराजा’’ति। ‘‘तेन हि, भन्ते नागसेन, अकुसलं येव अधिमत्तं बलवतरं, नो तथा कुसलम्। अहञ्हि, भन्ते नागसेन, एकदिवसं येव दसपि पुरिसे पस्सामि पापस्स कम्मस्स विपाकेन सूलेसु आरोपेन्ते, वीसम्पि तिंसम्पि चत्तालीसम्पि पञ्ञासम्पि पुरिससतम्पि पुरिससहस्सम्पि पस्सामि पापस्स कम्मस्स विपाकेन सूलेसु आरोपेन्ते। नन्दकुलस्स, भन्ते नागसेन, भद्दसालो नाम सेनापतिपुत्तो अहोसि। तेन च रञ्ञा चन्दगुत्तेन सङ्गामो समुपब्यूळ्हो अहोसि। तस्मिं खो पन, भन्ते नागसेन, सङ्गामे उभतो बलकाये असीतिकबन्धरूपानि अहेसुं, एकस्मिं किर सीसकबन्धे परिपाते [परिपुण्णे (सब्बत्थ)] एकं कबन्धरूपं उट्ठहति, सब्बेपेते पापस्सेव कम्मस्स विपाकेन अनयब्यसनं आपन्ना। इमिनापि, भन्ते नागसेन, कारणेन भणामि अकुसलं येव अधिमत्तं बलवतरं, नो तथा कुसल’’न्ति।
‘‘सुय्यति, भन्ते नागसेन, इमस्मिं बुद्धसासने कोसलेन रञ्ञा असदिसदानं दिन्न’’न्ति? ‘‘आम, महाराज, सुय्यती’’ति। ‘‘अपि नु खो, भन्ते नागसेन, कोसलराजा तं असदिसं दानं दत्वा ततोनिदानं कञ्चि दिट्ठधम्मिकं भोगं वा यसं वा सुखं वा पटिलभी’’ति [पटिलभतीति (क॰)]? ‘‘न हि, महाराजा’’ति। ‘‘यदि, भन्ते नागसेन, कोसलराजा एवरूपं अनुत्तरं दानं दत्वापि न लभि [न लभति (क॰)] ततोनिदानं कञ्चि दिट्ठधम्मिकं भोगं वा यसं वा सुखं वा, तेन हि, भन्ते नागसेन, अकुसलं येव अधिमत्तं बलवतरं, नो तथा कुसल’’न्ति।
‘‘परित्तत्ता, महाराज, अकुसलं खिप्पं परिणमति, विपुलत्ता कुसलं दीघेन कालेन परिणमति, उपमायपि, महाराज, एतं उपपरिक्खितब्बम्। यथा, महाराज, अपरन्ते जनपदे कुमुदभण्डिका नाम धञ्ञजाति मासलूना [मासपूरा (क॰)] अन्तोगेहगता होति, सालयो छप्पञ्चमासेहि परिणमन्ति , किं पनेत्थ, महाराज, अन्तरं को विसेसो कुमुदभण्डिकाय च सालीनञ्चा’’ति? ‘‘परित्तत्ता, भन्ते, कुमुदभण्डिकाय, विपुलत्ता च सालीनम्। सालयो, भन्ते नागसेन, राजारहा राजभोजनं, कुमुदभण्डिका दासकम्मकरानं भोजन’’न्ति। ‘‘एवमेव खो, महाराज, परित्तत्ता अकुसलं खिप्पं परिणमति, विपुलत्ता कुसलं दीघेन कालेन परिणमती’’ति।
‘‘यं तत्थ, भन्ते नागसेन, खिप्पं परिणमति, तं नाम लोके अधिमत्तं बलवतरं, तस्मा अकुसलं बलवतरं, नो तथा कुसलम्। यथा नाम, भन्ते नागसेन, यो कोचि योधो महतिमहायुद्धं पविसित्वा पटिसत्तुं उपकच्छके गहेत्वा आकड्ढित्वा खिप्पतरं सामिनो उपनेय्य, सो योधो लोके समत्थो सूरो नाम। यो च भिसक्को खिप्पं सल्लं उद्धरति रोगमपनेति, सो भिसक्को छेको नाम। यो गणको सीघसीघं गणेत्वा खिप्पं दस्सयति, सो गणको छेको नाम। यो मल्लो खिप्पं पटिमल्लं उक्खिपित्वा उत्तानकं पातेति, सो मल्लो समत्थो सूरो नाम। एवमेव खो, भन्ते नागसेन, यं खिप्पं परिणमति कुसलं वा अकुसलं वा, तं लोके अधिमत्तं बलवतर’’न्ति।
‘‘उभयम्पि तं, महाराज, कम्मं सम्परायवेदनीयमेव, अपि च खो अकुसलं सावज्जताय खणेन दिट्ठधम्मवेदनीयं होति, पुब्बकेहि, महाराज, खत्तियेहि ठपितो एसो नियमो ‘यो पाणं हनति, सो दण्डारहो…पे॰… यो अदिन्नं आदियति…पे॰… यो परदारं गच्छति…पे॰… यो मुसा भणति…पे॰… यो गामं घातेति…पे॰… यो पन्थं दूसेति…पे॰… यो निकतिं करोति…पे॰… यो वञ्चनं करोति, सो दण्डारहो वधितब्बो छेत्तब्बो भेत्तब्बो हन्तब्बो’ति। तं ते उपादाय विचिनित्वा विचिनित्वा दण्डेन्ति वधेन्ति छिन्दन्ति भिन्दन्ति हनन्ति च, अपि नु, महाराज, अत्थि केहिचि ठपितो नियमो ‘यो दानं वा देति, सीलं वा रक्खति, उपोसथकम्मं वा करोति, तस्स धनं वा यसं वा दातब्ब’न्ति; अपि नु तं विचिनित्वा विचिनित्वा धनं वा यसं वा देन्ति, चोरस्स कतकम्मस्स वधबन्धनं विया’’ति? ‘‘न हि, भन्ते’’ति। ‘‘यदि, महाराज, दायकानं विचिनित्वा विचिनित्वा धनं वा यसं वा ददेय्युं, कुसलम्पि दिट्ठधम्मवेदनीयं भवेय्य, यस्मा च खो, महाराज, दायके न विचिनन्ति ‘धनं वा यसं वा दस्सामा’ति, तस्मा कुसलं न दिट्ठधम्मवेदनीयम्। इमिना, महाराज, कारणेन अकुसलं दिट्ठधम्मवेदनीयं, सम्परायेव सो अधिमत्तं बलवतरं वेदनं वेदयती’’ति। ‘‘साधु, भन्ते नागसेन, तवादिसेन बुद्धिमन्तेन विना नेसो पञ्हो सुनिब्बेठियो, लोकिकं, भन्ते नागसेन, लोकुत्तरेन विञ्ञापित’’न्ति।
कुसलाकुसलबलवतरपञ्हो ततियो।
४. पुब्बपेतादिसपञ्हो
४. ‘‘भन्ते नागसेन, इमे दायका दानं दत्वा पुब्बपेतानं आदिसन्ति [उद्दिसन्ति (क॰ सी॰)] ‘इदं तेसं पापुणातू’ति, अपि नु ते किञ्चि ततोनिदानं विपाकं पटिलभन्ती’’ति? ‘‘केचि, महाराज, पटिलभन्ति, केचि नप्पटिलभन्ती’’ति। ‘‘के, भन्ते, पटिलभन्ति, के नप्पटिलभन्ती’’ति? ‘‘निरयूपपन्ना, महाराज, नप्पटिलभन्ति, सग्गगता नप्पटिलभन्ति, तिरच्छानयोनिगता नप्पटिलभन्ति, चतुन्नं पेतानं तयो पेता नप्पटिलभन्ति वन्तासिका खुप्पिपासिनो निज्झामतण्हिका, लभन्ति पेता परदत्तूपजीविनो, तेपि सरमाना येव लभन्ती’’ति।
‘‘तेन हि, भन्ते नागसेन, दायकानं दानं विसोसितं [विसोतं (सी॰ पी॰)] होति अफलं, येसं उद्दिस्स कतं यदि ते नप्पटिलभन्ती’’ति? ‘‘न हि तं, महाराज, दानं अफलं होति अविपाकं, दायका येव तस्स फलं अनुभवन्ती’’ति। ‘‘तेन हि, भन्ते नागसेन, कारणेन मं सञ्ञापेही’’ति। ‘‘इध, महाराज, केचि मनुस्सा मच्छमंससुराभत्तखज्जकानि पटियादेत्वा ञातिकुलं गच्छन्ति, यदि ते ञातका तं उपायनं न सम्पटिच्छेय्युं, अपि नु तं उपायनं विसोसितं गच्छेय्य विनस्सेय्य वा’’ति? ‘‘न हि, भन्ते, सामिकानं येव तं होती’’ति। ‘‘एवमेव खो, महाराज, दायका येव तस्स फलं अनुभवन्ति। यथा पन , महाराज, पुरिसो गब्भं पविट्ठो असति पुरतो निक्खमनमुखे केन निक्खमेय्या’’ति। ‘‘पविट्ठेनेव भन्ते’’ति। ‘‘एवमेव खो, महाराज, दायका येव तस्स फलं अनुभवन्ती’’ति। ‘‘होतु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामि, दायका येव तस्स फलं अनुभवन्ति, न मयं तं कारणं विलोमेमाति।
‘‘भन्ते नागसेन, यदि इमेसं दायकानं दिन्नदानं पुब्बपेतानं पापुणाति, ते च तस्स विपाकं अनुभवन्ति। तेन हि यो पाणातिपाती लुद्दो लोहितपाणी पदुट्ठमनसङ्कप्पो मनुस्से घातेत्वा दारुणं कम्मं कत्वा पुब्बपेतानं आदिसेय्य ‘इमस्स मे कम्मस्स विपाको पुब्बपेतानं पापुणातू’ति, अपि नु तस्स विपाको पुब्बपेतानं पापुणाती’’ति? ‘‘न हि, महाराजा’’ति।
‘‘भन्ते नागसेन, को तत्थ हेतु किं कारणं, येन कुसलं पापुणाति अकुसलं न पापुणाती’’ति? ‘‘नेसो, महाराज, पञ्हो पुच्छितब्बो, मा च त्वं, महाराज, ‘विसज्जको अत्थी’ति अपुच्छितब्बं पुच्छि, ‘किस्स आकासो निरालम्बो, किस्स गङ्गा उद्धम्मुखा न सन्दति, किस्स इमे मनुस्सा च दिजा च द्विपदा मिगा चतुप्पदा’ति तम्पि मं त्वं पुच्छिस्ससी’’ति। ‘‘नाहं तं, भन्ते नागसेन, विहेसापेक्खो पुच्छामि, अपि च निब्बाहनत्थाय [निब्बानत्थाय (क॰)] सन्देहस्स पुच्छामि, बहू मनुस्सा लोके वामगामिनो [पापगाहिनो (स्या॰)] विचक्खुका, ‘किन्ति ते ओतारं न लभेय्यु’न्ति एवाहं तं पुच्छामी’’ति। ‘‘न सक्का, महाराज, सह अकतेन अननुमतेन सह पापं कम्मं संविभजितुम्।
‘‘यथा, महाराज, मनुस्सा उदकनिब्बाहनेन उदकं सुविदूरम्पि हरन्ति, अपि नु, महाराज, सक्का घनमहासेलपब्बतो [पब्बततो (क॰)] निब्बाहनेन यथिच्छितं हरितु’’न्ति? ‘‘न हि, भन्ते’’ति। ‘‘एवमेव खो, महाराज, सक्का कुसलं संविभजितुं, न सक्का अकुसलं संविभजितुम्। यथा वा पन, महाराज, सक्का तेलेन पदीपो जालेतुं, अपि नु, महाराज, सक्का उदकेन पदीपो जालेतु’’न्ति? ‘‘न हि, भन्ते’’ति। ‘‘एवमेव खो, महाराज, सक्का कुसलं संविभजितुं, न सक्का अकुसलं संविभजितुम्। यथा वा पन, महाराज, कस्सका तळाकतो उदकं नीहरित्वा धञ्ञं परिपाचेन्ति, अपि नु खो, महाराज, सक्का महासमुद्दतो उदकं नीहरित्वा धञ्ञं परिपाचेतु’’न्ति? ‘‘न हि, भन्ते’’ति। ‘‘एवमेव खो, महाराज, सक्का कुसलं संविभजितुं, न सक्का अकुसलं संविभजितु’’न्ति।
‘‘भन्ते नागसेन, केन कारणेन सक्का कुसलं संविभजितुं, न सक्का अकुसलं संविभजितुम्। कारणेन मं सञ्ञापेहि, नाहं अन्धो अनालोको सुत्वा वेदिस्सामी’’ति। ‘‘अकुसलं, महाराज, थोकं, कुसलं बहुकं, थोकत्ता अकुसलं कत्तारं येव परियादियति, बहुकत्ता कुसलं सदेवकं लोकं अज्झोत्थरती’’ति। ‘‘ओपम्मं करोही’’ति।
‘‘यथा, महाराज, परित्तं एकं उदकबिन्दु पथवियं निपतेय्य, अपि नु खो तं, महाराज, उदकबिन्दु दसपि द्वादसपि योजनानि अज्झोत्थरेय्या’’ति? ‘‘न हि, भन्ते, यत्थ तं उदकबिन्दु निपतितं, तत्थेव परियादियती’’ति। ‘‘केन कारणेन, महाराजा’’ति? ‘‘परित्तत्ता, भन्ते, उदकबिन्दुस्सा’’ति। ‘‘एवमेव खो, महाराज, परित्तं अकुसलं परित्तत्ता कत्तारं येव परियादियति, न सक्का संविभजितुम्।
‘‘यथा वा पन, महाराज, महतिमहामेघो अभिवस्सेय्य तप्पयन्तो धरणितलं, अपि नु खो सो, महाराज, महामेघो समन्ततो ओत्थरेय्या’’ति। ‘‘आम, भन्ते, पूरयित्वा सो महामेघो सोब्भसर सरितसाखाकन्दरपदरदहतळाक [मातिकातळाक (क॰)] उदपानपोक्खरणियो दसपि द्वादसपि योजनानि अज्झोत्थरेय्या’’ति। ‘‘केन कारणेन, महाराजा’’ति? ‘‘महन्तत्ता, भन्ते, मेघस्सा’’ति। ‘‘एवमेव खो, महाराज, कुसलं बहुकं, बहुकत्ता सक्का देवमनुस्सेहिपि संविभजितु’’न्ति।
‘‘भन्ते नागसेन, केन कारणेन अकुसलं थोकं कुसलं बहुतर’’न्ति? ‘‘इध, महाराज, यो कोचि दानं देति, सीलं समादियति, उपोसथकम्मं करोति, सो हट्ठो पहट्ठो हसितो पमुदितो पसन्नमानसो वेदजातो होति, तस्स अपरापरं पीति उप्पज्जति, पीतिमनस्स भिय्यो भिय्यो कुसलं पवड्ढति।
‘‘यथा, महाराज, उदपाने बहुसलिलसम्पुण्णे एकेन देसेन उदकं पविसेय्य, एकेन निक्खमेय्य, निक्खमन्तेपि अपरापरं उप्पज्जति, न सक्का होति खयं पापेतुम्। एवमेव खो , महाराज, कुसलं भिय्यो भिय्यो पवड्ढति। वस्ससतेपि चे, महाराज, पुरिसो कतं कुसलं आवज्जेय्य, आवज्जिते आवज्जिते भिय्यो भिय्यो कुसलं पवड्ढति। तस्स तं कुसलं सक्का होति यथिच्छकेहि सद्धिं संविभजितुं, इदमेत्थ, महाराज, कारणं, येन कारणेन कुसलं बहुतरम्।
‘‘अकुसलं पन, महाराज, करोन्तो पच्छा विप्पटिसारी होति, विप्पटिसारिनो चित्तं पटिलीयति पटिकुटति पटिवत्तति न सम्पसारीयति सोचति तप्पति हायति खीयति न परिवड्ढति तत्थेव परियादियति। यथा, महाराज, सुक्खाय नदिया महापुळिनाय उन्नतावनताय कुटिलसङ्कुटिलाय उपरितो परित्तं उदकं आगच्छन्तं हायति खीयति न परिवड्ढति तत्थेव परियादियति। एवमेव खो, महाराज, अकुसलं करोन्तस्स चित्तं पटिलीयति पटिकुटति पटिवत्तति न सम्पसारीयति सोचति तप्पति हायति खीयति न परिवड्ढति तत्थेव परियादियति, इदमेत्थ, महाराज, कारणं, येन कारणेन अकुसलं थोक’’न्ति। ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति।
पुब्बपेतादिसपञ्हो चतुत्थो।
५. सुपिनपञ्हो
५. ‘‘भन्ते नागसेन, इमस्मिं लोके नरनारियो सुपिनं पस्सन्ति कल्याणम्पि पापकम्पि, दिट्ठपुब्बम्पि अदिट्ठपुब्बम्पि, कतपुब्बम्पि अकतपुब्बम्पि, खेमम्पि सभयम्पि, दूरेपि सन्तिकेपि, बहुविधानिपि अनेकवण्णसहस्सानि दिस्सन्ति, किञ्चेतं सुपिनं नाम, को चेतं पस्सती’’ति? ‘‘निमित्तमेतं, महाराज, सुपिनं नाम, यं चित्तस्स आपात [आपाथ (सी॰ पी॰)] मुपगच्छति। छयिमे, महाराज, सुपिनं पस्सन्ति, वातिको सुपिनं पस्सति, पित्तिको सुपिनं पस्सति, सेम्हिको सुपिनं पस्सति, देवतूपसंहारतो सुपिनं पस्सति, समुदाचिण्णतो सुपिनं पस्सति, पुब्बनिमित्ततो सुपिनं पस्सति, तत्र, महाराज, यं पुब्बनिमित्ततो सुपिनं पस्सति, तं येव सच्चं, अवसेसं मिच्छा’’ति।
‘‘भन्ते नागसेन, यो पुब्बनिमित्ततो सुपिनं पस्सति, किं तस्स चित्तं सयं गन्त्वा तं निमित्तं विचिनाति, तं वा निमित्तं चित्तस्स आपातमुपगच्छति, अञ्ञो वा आगन्त्वा तस्स आरोचेती’’ति? ‘‘न, महाराज, तस्स चित्तं सयं गन्त्वा तं निमित्तं विचिनाति, नापि अञ्ञो कोचि आगन्त्वा तस्स आरोचेति, अथ खो तं येव निमित्तं चित्तस्स आपातमुपगच्छति। यथा, महाराज, आदासो न सयं कुहिञ्चि गन्त्वा छायं विचिनाति, नापि अञ्ञो कोचि छायं आनेत्वा आदासं आरोपेति [आरोचेति (क॰)], अथ खो यतो कुतोचि छाया आगन्त्वा आदासस्स आपातमुपगच्छति, एवमेव खो, महाराज, न तस्स चित्तं सयं गन्त्वा तं निमित्तं विचिनाति, नापि अञ्ञो कोचि आगन्त्वा आरोचेति, अथ खो यतो कुतोचि निमित्तं आगन्त्वा चित्तस्स आपातमुपगच्छती’’ति।
‘‘भन्ते नागसेन, यं तं चित्तं सुपिनं पस्सति, अपि नु तं चित्तं जानाति ‘एवं नाम विपाको भविस्सति खेमं वा भयं वा’ति? ‘‘न हि, महाराज, तं चित्तं जानाति ‘एवंविपाको भविस्सति खेमं वा भयं वा’ति, निमित्ते पन उप्पन्ने अञ्ञेसं कथेति, ततो ते अत्थं कथेन्ती’’ति।
‘‘इङ्घ, भन्ते नागसेन, कारणं मे दस्सेही’’ति। ‘‘यथा, महाराज, सरीरे तिलका पीळका दद्दूनि उट्ठहन्ति लाभाय वा अलाभाय वा, यसाय वा अयसाय वा, निन्दाय वा पसंसाय वा, सुखाय वा दुक्खाय वा, अपि नु ता, महाराज, पीळका जानित्वा उप्पज्जन्ति ‘इमं नाम मयं अत्थं निप्फादेस्सामा’’’ति? ‘‘न हि, भन्ते, यादिसे ता ओकासे पीळका सम्भवन्ति, तत्थ ता पीळका दिस्वा नेमित्तका ब्याकरोन्ति ‘एवं नाम विपाको भविस्सती’’’ति। ‘‘एवमेव खो, महाराज, यं तं चित्तं सुपिनं पस्सति, न तं चित्तं जानाति ‘एवं नाम विपाको भविस्सति खेमं वा भयं वा’ति, निमित्ते पन उप्पन्ने अञ्ञेसं कथेति, ततो ते अत्थं कथेन्ती’’ति।
‘‘भन्ते नागसेन, यो सुपिनं पस्सति, सो निद्दायन्तो, उदाहु जागरन्तो [जग्गन्तो (सी॰ पी॰)] पस्सती’’ति? ‘‘यो सो, महाराज, सुपिनं पस्सति, न सो निद्दायन्तो पस्सति, नापि जागरन्तो पस्सति। अपि च ओक्कन्ते मिद्धे असम्पत्ते भवङ्गे एत्थन्तरे सुपिनं पस्सति। मिद्धसमारूळ्हस्स, महाराज, चित्तं भवङ्गगतं होति, भवङ्गगतं चित्तं नप्पवत्तति, अप्पवत्तं चित्तं सुखदुक्खं नप्पजानाति, अप्पटिविजानन्तस्स सुपिनो न होति, पवत्तमाने चित्ते सुपिनं पस्सति।
‘‘यथा, महाराज, तिमिरे अन्धकारे अप्पभासे सुपरिसुद्धेपि आदासे छाया न दिस्सति , एवमेव खो, महाराज, मिद्धसमारूळ्हे चित्ते भवङ्गगते तिट्ठमानेपि सरीरे चित्तं अप्पवत्तं होति, अप्पवत्ते चित्ते सुपिनं न पस्सति । यथा, महाराज, आदासो, एवं सरीरं दट्ठब्बं; यथा अन्धकारो, एवं मिद्धं दट्ठब्बं; यथा आलोको, एवं चित्तं दट्ठब्बम्।
‘‘यथा वा पन, महाराज, महिकोत्थटस्स सूरियस्स पभा न दिस्सति सन्ता येव सूरियरस्मि अप्पवत्ता होति, अप्पवत्ताय सूरियरस्मिया आलोको न होति, एवमेव खो, महाराज, मिद्धसमारूळ्हस्स चित्तं भवङ्गगतं होति, भवङ्गगतं चित्तं नप्पवत्तति, अप्पवत्ते चित्ते सुपिनं न पस्सति। यथा, महाराज, सूरियो, एवं सरीरं दट्ठब्बं; यथा महिकोत्थरणं, एवं मिद्धं दट्ठब्बं; यथा सूरियरस्मि, एवं चित्तं दट्ठब्बम्।
‘‘द्विन्नं, महाराज, सन्तेपि सरीरे चित्तं अप्पवत्तं होति, मिद्धसमारूळ्हस्स भवङ्गगतस्स सन्तेपि सरीरे चित्तं अप्पवत्तं होति, निरोधसमापन्नस्स सन्तेपि सरीरे चित्तं अप्पवत्तं होति, जागरन्तस्स, महाराज, चित्तं लोलं होति विवटं पाकटं अनिबद्धं, एवरूपस्स चित्ते निमित्तं आपातं न उपेति। यथा, महाराज, पुरिसं विवटं पाकटं अकिरियं अरहस्सं रहस्सकामा परिवज्जेन्ति, एवमेव खो, महाराज, जागरन्तस्स दिब्बो अत्थो आपातं न उपेति, तस्मा जागरन्तो सुपिनं न पस्सति। यथा वा पन, महाराज, भिक्खुं भिन्नाजीवं अनाचारं पापमित्तं दुस्सीलं कुसीतं हीनवीरियं कुसला बोधिपक्खिया धम्मा आपातं न उपेन्ति, एवमेव खो, महाराज, जागरन्तस्स दिब्बो अत्थो आपातं न उपेति, तस्मा जागरन्तो सुपिनं न पस्सती’’ति।
‘‘भन्ते नागसेन, अत्थि मिद्धस्स आदिमज्झपरियोसान’’न्ति? ‘‘आम, महाराज, अत्थि मिद्धस्स आदिमज्झपरियोसान’’न्ति। ‘‘कतमं आदि, कतमं मज्झं, कतमं परियोसान’’न्ति? ‘‘यो, महाराज, कायस्स ओनाहो परियोनाहो दुब्बल्यं मन्दता अकम्मञ्ञता कायस्स, अयं मिद्धस्स आदि; यो, महाराज, कपिनिद्दापरेतो वोकिण्णकं जग्गति [वोकिण्णतं गच्छति (निस्य)], इदं मिद्धस्स मज्झं; भवङ्गगति परियोसनम्। मज्झूपगतो, महाराज, कपिनिद्दापरेतो सुपिनं पस्सति। यथा, महाराज, कोचि यतचारी समाहितचित्तो ठितधम्मो अचलबुद्धि पहीनकोतूहलसद्दं वनमज्झोगाहित्वा सुखुमं अत्थं चिन्तयति, न च सो तत्थ मिद्धं ओक्कमति, सो तत्थ समाहितो एकग्गचित्तो सुखुमं अत्थं पटिविज्झति, एवमेव खो, महाराज, जागरो न मिद्धसमापन्नो , मज्झूपगतो कपिनिद्दापरेतो सुपिनं पस्सति। यथा, महाराज, कोतूहलसद्दो, एवं जागरं दट्ठब्बं; यथा विवित्तं वनं, एवं कपिनिद्दापरेतो दट्ठब्बो ; यथा सो कोतूहलसद्दं ओहाय मिद्धं विवज्जेत्वा मज्झत्तभूतो सुखुमं अत्थं पटिविज्झति, एवं जागरो न मिद्धसमापन्नो कपिनिद्दापरेतो सुपिनं पस्सती’’ति। ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति।
सुपिनपञ्हो पञ्चमो।
६. अकालमरणपञ्हो
६. ‘‘भन्ते नागसेन, ये ते सत्ता मरन्ति, सब्बे ते काले येव मरन्ति, उदाहु अकालेपि मरन्ती’’ति? ‘‘अत्थि, महाराज, कालेपि मरणं, अत्थि अकालेपि मरण’’न्ति।
‘‘भन्ते नागसेन, के काले मरन्ति, के अकाले मरन्ती’’ति? ‘‘दिट्ठपुब्बा पन, महाराज, तया अम्बरुक्खा वा जम्बुरुक्खा वा, अञ्ञस्मा वा पन फलरुक्खा फलानि पतन्तानि आमानि च पक्कानि चा’’ति? ‘‘आम, भन्ते’’ति। ‘‘यानि तानि, महाराज, फलानि रुक्खतो पतन्ति, सब्बानि तानि काले येव पतन्ति, उदाहु अकालेपी’’ति? ‘‘यानि तानि, भन्ते नागसेन, फलानि परिपक्कानि विलीनानि पतन्ति, सब्बानि तानि काले पतन्ति। यानि पन तानि अवसेसानि फलानि तेसु कानिचि किमिविद्धानि पतन्ति, कानिचि लगुळहतानि [सकुणपहता (स्या॰), लकुटहतानि (सी॰ पी॰ क॰)] पतन्ति, कानिचि वातप्पहतानि पतन्ति, कानिचि अन्तोपूतिकानि हुत्वा पतन्ति, सब्बानि तानि अकाले पतन्ती’’ति। ‘‘एवमेव खो, महाराज, ये ते जरावेगहता मरन्ति, ते येव काले मरन्ति, अवसेसा केचि कम्मप्पटिबाळ्हा मरन्ति, केचि गतिप्पटिबाळ्हा मरन्ति, केचि किरियप्पटिबाळ्हा मरन्ती’’ति।
‘‘भन्ते नागसेन, ये ते कम्मप्पटिबाळ्हा मरन्ति, येपि ते गतिप्पटिबाळ्हा मरन्ति, येपि ते किरियप्पटिबाळ्हा मरन्ति, येपि ते जरावेगप्पटिबाळ्हा मरन्ति, सब्बे ते काले येव मरन्ति, योपि मातुकुच्छिगतो मरति, सो तस्स कालो, काले येव सो मरति। योपि विजातघरे मरति, सो तस्स कालो , सोपि काले येव मरति। योपि मासिको मरति…पे॰… योपि वस्ससतिको मरति, सो तस्स कालो, काले येव सो मरति, तेन हि, भन्ते नागसेन, अकाले मरणं नाम न होति, ये केचि मरन्ति, सब्बे ते काले येव मरन्ती’’ति।
‘‘सत्तिमे , महाराज, विज्जमानेपि उत्तरिं आयुस्मिं अकाले मरन्ति। कतमे सत्त? जिघच्छितो, महाराज, भोजनं अलभमानो उपहतब्भन्तरो विज्जमानेपि उत्तरिं आयुस्मिं अकाले मरति, पिपासितो, महाराज, पानीयं अलभमानो परिसुक्खहदयो विज्जमानेपि उत्तरिं आयुस्मिं अकाले मरति, अहिना दट्ठो, महाराज, विसवेगाभिहतो तिकिच्छकं अलभमानो विज्जमानेपि उत्तरिं आयुस्मिं अकाले मरति, विसमासितो, महाराज, डय्हन्तेसु अङ्गपच्चङ्गेसु अगदं अलभमानो विज्जमानेपि उत्तरिं आयुस्मिं अकाले मरति, अग्गिगतो, महाराज, झायमानो निब्बापनं अलभमानो विज्जमानेपि उत्तरिं आयुस्मिं अकाले मरति, उदकगतो, महाराज, पतिट्ठं अलभमानो विज्जमानेपि उत्तरिं आयुस्मिं अकाले मरति, सत्तिहतो, महाराज, आबाधिको भिसक्कं अलभमानो विज्जमानेपि उत्तरिं आयुस्मिं अकाले मरति, इमे खो, महाराज, सत्त विज्जमानेपि उत्तरिं आयुस्मिं अकाले मरन्ति। तत्रापाहं, महाराज, एकंसेन वदामि।
‘‘अट्ठविधेन, महाराज, सत्तानं कालङ्किरिया होति, वातसमुट्ठानेन पित्तसमुट्ठानेन सेम्हसमुट्ठानेन सन्निपातिकेन उतुविपरिणामेन विसमपरिहारेन ओपक्कमिकेन कम्मविपाकेन, महाराज, सत्तानं कालङ्किरिया होति। तत्र, महाराज, यदिदं कम्मविपाकेन कालङ्किरिया, सा येव तत्थ सामयिका [सामायिका (क॰)] कालङ्किरिया, अवसेसा असामयिका कालङ्किरियाति। भवति च –
‘‘‘जिघच्छाय पिपासाय, अहिदट्ठा [अहिदट्ठो (सी॰), अहिना दट्ठो (पी॰)] विसेन च।
अग्गिउदकसत्तीहि, अकाले तत्थ मीयति।
वातपित्तेन सेम्हेन, सन्निपातेनुतूहि च।
विसमोपक्कमकम्मेहि, अकाले तत्थ मीयती’ति॥
‘‘केचि , महाराज, सत्ता पुब्बे कतेन तेन तेन अकुसलकम्मविपाकेन मरन्ति। इध, महाराज, यो पुब्बे परे जिघच्छाय मारेति, सो बहूनि वस्ससतसहस्सानि जिघच्छाय परिपीळितो छातो परिकिलन्तो सुक्खमिलातहदयो बुभुक्खितो [सुक्खितो (सी॰ पी॰ क॰)] विसुक्खितो झायन्तो अब्भन्तरं परिडय्हन्तो जिघच्छाय येव मरति दहरोपि मज्झिमोपि महल्लकोपि, इदम्पि तस्स सामयिकमरणम्।
‘‘यो पुब्बे परे पिपासाय मारेति, सो बहूनि वस्ससतसहस्सानि पेतो हुत्वा निज्झामतण्हिको समानो लूखो किसो परिसुक्खितहदयो पिपासाय येव मरति दहरोपि मज्झिमोपि महल्लकोपि, इदम्पि तस्स सामयिकमरणम्।
‘‘यो पुब्बे परे अहिना डंसापेत्वा मारेति, सो बहूनि वस्ससतसहस्सानि अजगरमुखेनेव अजगरमुखं कण्हसप्पमुखेनेव कण्हसप्पमुखं परिवत्तित्वा तेहि खायितखायितो अहीहि दट्ठो येव मरति दहरोपि मज्झिमोपि महल्लकोपि, इदम्पि तस्स सामयिकमरणम्।
‘‘यो पुब्बे परे विसं दत्वा मारेति, सो बहूनि वस्ससतसहस्सानि डय्हन्तेहि अङ्गपच्चङ्गेहि भिज्जमानेन सरीरेन कुणपगन्धं वायन्तो विसेनेव मरति दहरोपि मज्झिमोपि महल्लकोपि, इदम्पि तस्स सामयिकमरणम्।
‘‘यो पुब्बे परे अग्गिना मारेति, सो बहूनि वस्ससतसहस्सानि अङ्गारपब्बतेनेव अङ्गारपब्बतं यमविसयेनेव यमविसयं परिवत्तित्वा दड्ढविदड्ढगत्तो अग्गिना येव मरति दहरोपि मज्झिमोपि मलल्लकोपि, इदम्पि तस्स सामयिकमरणम्।
‘‘यो पुब्बे परे उदकेन मारेति, सो बहूनि वस्ससतसहस्सानि हतविलुत्तभग्गदुब्बलगत्तो खुब्भितचित्तो [खुभितचित्तो (सी॰ पी॰)] उदकेनेव [उदके येव (बहूसु)] मरति दहरोपि मज्झिमोपि महल्लकोपि, इदम्पि तस्स सामयिकमरणम्।
‘‘यो पुब्बे परे सत्तिया मारेति, सो बहूनि वस्ससतसहस्सानि छिन्नभिन्नकोट्टितविकोट्टितो सत्तिमुखसमाहतो सत्तिया येव मरति दहरोपि मज्झिमोपि महल्लकोपि, इदम्पि तस्स सामयिकमरणं’’।
‘‘भन्ते नागसेन, अकाले मरणं अत्थीति यं वदेति, इङ्घ मे त्वं तत्थ कारणं अतिदिसाति’’। ‘‘यथा, महाराज, महतिमहाअग्गिक्खन्धो आदिन्नतिणकट्ठसाखापलासो परियादिन्नभक्खो उपादानसङ्खया निब्बायति, सो अग्गि वुच्चति ‘अनीतिको अनुपद्दवो समये निब्बुतो नामा’ति, एवमेव खो, महाराज, यो कोचि बहूनि दिवससहस्सानि जीवित्वा जराजिण्णो आयुक्खया अनीतिको अनुपद्दवो मरति, सो वुच्चति ‘समये मरणमुपगतो’ति।
‘‘यथा वा पन, महाराज, महतिमहाअग्गिक्खन्धो आदिन्नतिणकट्ठसाखापलासो अस्स, तं अपरियादिन्ने येव तिणकट्ठसाखापलासे महतिमहामेघो अभिप्पवस्सित्वा निब्बापेय्य, अपि नु खो, महाराज, महाअग्गिक्खन्धो समये निब्बुतो नाम होती’’ति? ‘‘न हि, भन्ते’’ति। ‘‘किस्स पन सो, महाराज, पच्छिमो अग्गिक्खन्धो पुरिमकेन अग्गिक्खन्धेन समसमगतिको नाहोसी’’ति? ‘‘आगन्तुकेन, भन्ते, मेघेन पटिपीळितो सो अग्गिक्खन्धो असमये निब्बुतो’’ति। एवमेव खो, महाराज, यो कोचि अकाले मरति, सो आगन्तुकेन रोगेन पटिपीळितो वातसमुट्ठानेन वा पित्तसमुट्ठानेन वा सेम्हसमुट्ठानेन वा सन्निपातिकेन वा उतुपरिणामजेन वा विसमपरिहारजेन वा ओपक्कमिकेन वा जिघच्छाय वा पिपासाय वा सप्पदट्ठेन वा विसमासितेन वा अग्गिना वा उदकेन वा सत्तिवेगप्पटिपीळितो वा अकाले मरति। इदमेत्थ, महाराज, कारणं, येन कारणेन अकाले मरणं अत्थि।
‘‘यथा वा पन, महाराज, गगने महतिमहावलाहको उट्ठहित्वा निन्नञ्च थलञ्च परिपूरयन्तो अभिवस्सति, सो वुच्चति ‘मेघो अनीतिको अनुपद्दवो वस्सती’ति। एवमेव खो, महाराज, यो कोचि चिरं जीवित्वा जराजिण्णो आयुक्खया अनीतिको अनुपद्दवो मरति, सो वुच्चति ‘समये मरणमुपगतो’ति।
‘‘यथा वा पन, महाराज, गगने महतिमहावलाहको उट्ठहित्वा अन्तरायेव महता वातेन अब्भत्थं गच्छेय्य, अपि नु खो सो, महाराज, महावलाहको समये विगतो नाम होती’’ति? ‘‘न हि, भन्ते’’ति। ‘‘किस्स पन सो, महाराज, पच्छिमो वलाहको पुरिमेन वलाहकेन समसमगतिको नाहोसी’’ति? ‘‘आगन्तुकेन, भन्ते, वातेन पटिपीळितो सो वलाहको असमयप्पत्तो येव विगतो’’ति । ‘‘एवमेव खो, महाराज, यो कोचि अकाले मरति, सो आगन्तुकेन रोगेन पटिपीळितो वातसमुट्ठानेन वा…पे॰… सत्तिवेगप्पटिपीळितो वा अकाले मरति। इदमेत्थ, महाराज, कारणं, येन कारणेन अकाले मरणं अत्थीति।
‘‘यथा वा पन, महाराज, बलवा आसीविसो कुपितो किञ्चिदेव पुरिसं डंसेय्य, तस्स तं विसं अनीतिकं अनुपद्दवं मरणं पापेय्य, तं विसं वुच्चति ‘अनीतिकमनुपद्दवं कोटिगत’न्ति। एवमेव खो, महाराज, यो कोचि चिरं जीवित्वा जराजिण्णो आयुक्खया अनीतिको अनुपद्दवो मरति, सो वुच्चति ‘अनीतिको अनुपद्दवो जीवितकोटिगतो सामयिकं मरणमुपगतो’ति।
‘‘यथा वा पन, महाराज, बलवता आसीविसेन दट्ठस्स अन्तरायेव आहितुण्डिको अगदं दत्वा अविसं करेय्य, अपि नु खो तं, महाराज, विसं समये विगतं नाम होती’’ति? ‘‘न हि भन्ते’’ति। ‘‘किस्स पन तं, महाराज, पच्छिमं विसं पुरिमकेन विसेन समसमगतिकं नाहोसी’’ति? ‘‘आगन्तुकेन, भन्ते, अगदेन पटिपीळितं विसं अकोटिगतं येव विगत’’न्ति। ‘‘एवमेव खो, महाराज, यो कोचि अकाले मरति, सो आगन्तुकेन रोगेन पटिपीळितो वातसमुट्ठानेन वा…पे॰… सत्तिवेगप्पटिपीळितो वा अकाले मरति। इदमेत्थ, महाराज, कारणं, येन कारणेन अकाले मरणं अत्थीति।
‘‘यथा वा पन, महाराज, इस्सासो सरं पातेय्य, सचे सो सरो यथागतिगमनपथमत्थकं गच्छति, सो सरो वुच्चति ‘अनीतिको अनुपद्दवो यथागतिगमनपथमत्थकं गतो नामा’ति। एवमेव खो, महाराज, यो कोचि चिरं जीवित्वा जराजिण्णो आयुक्खया अनीतिको अनुपद्दवो मरति, सो वुच्चति ‘अनीतिको अनुपद्दवो समये मरणमुपगतो’ति।
‘‘यथा वा पन, महाराज, इस्सासो सरं पातेय्य, तस्स तं सरं तस्मिं येव खणे कोचि गण्हेय्य, अपि नु खो सो, महाराज, सरो यथागतिगमनपथमत्थकं गतो नाम होती’’ति? ‘‘न हि, भन्ते’’ति। ‘‘किस्स पन सो, महाराज, पच्छिमो सरो पुरिमकेन सरेन समसमगतिको नाहोसी’’ति? ‘‘आगन्तुकेन, भन्ते, गहणेन तस्स सरस्स गमनं उपच्छिन्न’’न्ति। ‘‘एवमेव खो, महाराज, यो कोचि अकाले मरति, सो आगन्तुकेन रोगेन पटिपीळितो वातसमुट्ठानेन वा…पे॰… सत्तिवेगप्पटिपीळितो वा अकाले मरति। इदमेत्थ, महाराज, कारणं, येन कारणेन अकाले मरणं अत्थीति।
‘‘यथा वा पन, महाराज, यो कोचि लोहमयं भाजनं आकोटेय्य, तस्स आकोटनेन सद्दो निब्बत्तित्वा यथागतिगमनपथमत्थकं गच्छति, सो सद्दो वुच्चति ‘अनीतिको अनुपद्दवो यथागतिगमनपथमत्थकं गतो नामा’ति। एवमेव खो, महाराज, यो कोचि बहूनि दिवससहस्सानि जीवित्वा जराजिण्णो आयुक्खया अनीतिको अनुपद्दवो मरति, सो वुच्चति ‘अनीतिको अनुपद्दवो समये मरणमुपागतो’ति।
‘‘यथा वा पन, महाराज, यो कोचि लोहमयं भाजनं आकोटेय्य, तस्स आकोटनेन सद्दो निब्बत्तेय्य, निब्बत्ते सद्दे अदूरगते कोचि आमसेय्य, सह आमसनेन सद्दो निरुज्झेय्य , अपि नु खो सो, महाराज, सद्दो यथागतिगमनपथमत्थकं गतो नाम होती’’ति? ‘‘न हि, भन्ते’’ति। ‘‘किस्स पन, महाराज, पच्छिमो सद्दो पुरिमकेन सद्देन समसमगतिको नाहोसी’’ति? ‘‘आगन्तुकेन, भन्ते, आमसनेन सो सद्दो उपरतो’’ति । ‘‘एवमेव खो, महाराज, यो कोचि अकाले मरति, सो आगन्तुकेन रोगेन पटिपीळितो वातसमुट्ठानेन वा…पे॰… सत्तिवेगप्पटिपीळितो वा अकाले मरति। इदमेत्थ महाराज कारणं, येन कारणेन अकाले मरणं अत्थीति।
‘‘यथा वा पन, महाराज, खेत्ते सुविरूळ्हं धञ्ञबीजं सम्मा पवत्तमानेन वस्सेन ओततविततआकिण्णबहुफलं हुत्वा [उट्ठितआकिण्णबहुफलं भवित्वा (स्या॰)] सस्सुट्ठानसमयं पापुणाति, तं धञ्ञं वुच्चति ‘अनीतिकमनुपद्दवं समयसम्पत्तं नाम होती’ति। एवमेव खो, महाराज, यो कोचि बहूनि दिवससहस्सानि जीवित्वा जराजिण्णो आयुक्खया अनीतिको अनुपद्दवो मरति, सो वुच्चति ‘अनीतिको अनुपद्दवो समये मरणमुपगतो’ति।
‘‘यथा वा पन, महाराज, खेत्ते सुविरूळ्हं धञ्ञबीजं उदकेन विकलं मरेय्य, अपि नु खो तं, महाराज, धञ्ञं असमयसम्पत्तं नाम होती’’ति? ‘‘न हि, भन्ते’’ति। ‘‘किस्स पन तं, महाराज, पच्छिमं धञ्ञं पुरिमकेन धञ्ञेन समसमगतिकं नाहोसी’’ति? ‘‘आगन्तुकेन, भन्ते, उण्हेन पटिपीळितं तं धञ्ञं मत’’न्ति। ‘‘एवमेव खो, महाराज, यो कोचि अकाले मरति, सो आगन्तुकेन रोगेन पटिपीळितो वातसमुट्ठानेन वा…पे॰… सत्तिवेगप्पटिपीळितो वा अकाले मरति। इदमेत्थ, महाराज, कारणं, येन कारणेन अकाले मरणं अत्थीति।
‘‘सुतपुब्बं पन तया, महाराज, ‘सम्पन्नतरुणसस्सं किमयो उट्ठहित्वा समूलं नासेन्ती’’’ति? ‘‘सुतपुब्बञ्चेव तं, भन्ते, अम्हेहि दिट्ठपुब्बञ्चा’’ति। ‘‘किं नु खो तं, महाराज, सस्सं काले नट्ठं, उदाहु अकाले नट्ठ’’न्ति? ‘‘अकाले, भन्ते, यदि खो तं, भन्ते, सस्सं किमयो न खादेय्युं, सस्सुद्धरणसमयं पापुणेय्या’’ति। ‘‘किं पन, महाराज, आगन्तुकेन उपघातेन सस्सं विनस्सति, निरुपघातं सस्सं सस्सुद्धरणसमयं पापुणाती’’ति? ‘‘आम, भन्ते’’ति। ‘‘एवमेव खो, महाराज, यो कोचि अकाले मरति, सो आगन्तुकेन रोगेन पटिपीळितो वातसमुट्ठानेन वा…पे॰… सत्तिवेगप्पटिपीळितो वा मरति। इदमेत्थ, महाराज, कारणं, येन कारणेन अकाले मरणं अत्थीति।
‘‘सुतपुब्बं पन तया, महाराज, ‘सम्पन्ने सस्से फलभारनमिते मञ्चरितपत्ते करकवस्सं नाम वस्सजाति निपतित्वा विनासेति अफलं करोती’ति? ‘‘सुतपुब्बञ्चेव तं, भन्ते, अम्हेहि दिट्ठपुब्बञ्चा’’ति। ‘‘अपि नु खो तं, महाराज, सस्सं काले नट्ठं, उदाहु अकाले नट्ठ’’न्ति? ‘‘अकाले, भन्ते, यदि खो तं, भन्ते, सस्सं करकवस्सं न वस्सेय्य सस्सुद्धरणसमयं पापुणेय्या’’ति। ‘‘किं पन, महाराज, आगन्तुकेन उपघातेन सस्सं विनस्सति, निरुपघातं सस्सं सस्सुद्धरणसमयं पापुणाती’’ति? ‘‘आम, भन्ते’’ति। ‘‘एवमेव खो, महाराज, यो कोचि अकाले मरति, सो आगन्तुकेन रोगेन पटिपीळितो वातसमुट्ठानेन वा पित्तसमुट्ठानेन वा सेम्हसमुट्ठानेन वा सन्निपातिकेन वा उतुपरिणामजेन वा विसमपरिहारजेन वा ओपक्कमिकेन वा जिघच्छाय वा पिपासाय वा सप्पदट्ठेन वा विसमासितेन वा अग्गिना वा उदकेन वा सत्तिवेगप्पटिपीळितो वा अकाले मरति। यदि पन आगन्तुकेन रोगेन पटिपीळितो न भवेय्य, समयेव मरणं पापुणेय्य। इदमेत्थ, महाराज, कारणं, येन कारणेन अकाले मरणं अत्थी’’ति।
‘‘अच्छरियं , भन्ते नागसेन, अब्भुतं भन्ते नागसेन, सुदस्सितं कारणं, सुदस्सितं ओपम्मं अकाले मरणस्स परिदीपनाय, ‘अत्थि अकाले मरण’न्ति उत्तानीकतं पाकटं कतं विभूतं कतं, अचित्तविक्खित्तकोपि, भन्ते नागसेन, मनुजो एकमेकेनपि ताव ओपम्मेन निट्ठं गच्छेय्य ‘अत्थि अकाले मरण’न्ति , किं पन मनुजो सचेतनो? पठमोपम्मेनेवाहं, भन्ते, सञ्ञत्तो ‘अत्थि अकाले मरण’न्ति, अपि च अपरापरं निब्बाहनं सोतुकामो न सम्पटिच्छि’’न्ति।
अकालमरणपञ्हो छट्ठो।
७. चेतियपाटिहारियपञ्हो
७. ‘‘भन्ते नागसेन, सब्बेसं परिनिब्बुतानं चेतिये पाटिहीरं होति, उदाहु एकच्चानं येव होती’’ति? ‘‘एकच्चानं, महाराज, होति, एकच्चानं न होती’’ति। ‘‘कतमेसं, भन्ते, होति, कतमेसं न होती’’ति? ‘‘तिण्णन्नं, महाराज, अञ्ञतरस्स अधिट्ठाना परिनिब्बुतस्स चेतिये पाटिहीरं होति। कतमेसं तिण्णन्नं? इध, महाराज, अरहा देवमनुस्सानं अनुकम्पाय तिट्ठन्तोव अधिट्ठाति ‘एवंनाम चेतिये पाटिहीरं होतू’ति, तस्स अधिट्ठानवसेन चेतिये पाटिहीरं होति, एवं अरहतो अधिट्ठानवसेन परिनिब्बुतस्स चेतिये पाटिहीरं होति।
‘‘पुन चपरं, महाराज, देवता मनुस्सानं अनुकम्पाय परिनिब्बुतस्स चेतिये पाटिहीरं दस्सेन्ति ‘इमिना पाटिहीरेन सद्धम्मो निच्चसम्पग्गहितो भविस्सति, मनुस्सा च पसन्ना कुसलेन अभिवड्ढिस्सन्ती’ति, एवं देवतानं अधिट्ठानवसेन परिनिब्बुतस्स चेतिये पाटिहीरं होति।
‘‘पुन चपरं, महाराज, इत्थी वा पुरिसो वा सद्धो पसन्नो पण्डितो ब्यत्तो मेधावी बुद्धिसम्पन्नो योनिसो चिन्तयित्वा गन्धं वा मालं वा दुस्सं वा अञ्ञतरं वा किञ्चि अधिट्ठहित्वा चेतिये उक्खिपति ‘एवंनाम होतू’ति, तस्सपि अधिट्ठानवसेन परिनिब्बुतस्स चेतिये पाटिहीरं होति, एवं मनुस्सानं अधिट्ठानवसेन परिनिब्बुतस्स चेतिये पाटिहीरं होति।
‘‘इमेसं खो, महाराज, तिण्णन्नं अञ्ञतरस्स अधिट्ठानवसेन परिनिब्बुतस्स चेतिये पाटिहीरं होति।
‘‘यदि, महाराज, तेसं अधिट्ठानं न होति, खीणासवस्सपि छळभिञ्ञस्स चेतोवसिप्पत्तस्स चेतिये पाटिहीरं न होति, असतिपि , महाराज, पाटिहीरे चरितं दिस्वा सुपरिसुद्धं ओकप्पेतब्बं निट्ठं गन्तब्बं सद्दहितब्बं ‘सुपरिनिब्बुतो अयं बुद्धपुत्तो’’’ति। ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति।
चेतियपाटिहारियपञ्हो सत्तमो।
८. धम्माभिसमयपञ्हो
८. ‘‘भन्ते नागसेन, ये ते सम्मा पटिपज्जन्ति, तेसं सब्बेसं येव धम्माभिसमयो होति, उदाहु कस्सचि न होती’’ति? ‘‘कस्सचि, महाराज, होति, कस्सचि न होती’’ति। ‘‘कस्स भन्ते होति, कस्स न होती’’ति? ‘‘तिरच्छानगतस्स, महाराज, सुप्पटिपन्नस्सापि धम्माभिसमयो न होति, पेत्तिविसयूपपन्नस्स…पे॰… मिच्छादिट्ठिकस्स…पे॰… कुहकस्स…पे॰… मातुघातकस्स…पे॰… पितुघातकस्स…पे॰… अरहन्तघातकस्स…पे॰… सङ्घभेदकस्स…पे॰… लोहितुप्पादकस्स…पे॰… थेय्यसंवासकस्स…पे॰… तित्थियपक्कन्तस्स…पे॰… भिक्खुनिदूसकस्स…पे॰… तेरसन्नं गरुकापत्तीनं अञ्ञतरं आपज्जित्वा अवुट्ठितस्स…पे॰… पण्डकस्स…पे॰… उभतोब्यञ्जनकस्स सुप्पटिपन्नस्सापि धम्माभिसमयो न होति…पे॰… योपि मनुस्सदहरको ऊनकसत्तवस्सिको, तस्स सुप्पटिपन्नस्सापि धम्माभिसमयो न होति। इमेसं खो, महाराज, सोळसन्नं पुग्गलानं सुप्पटिपन्नानम्पि धम्माभिसमयो न होती’’ति।
‘‘भन्ते नागसेन, ये ते पन्नरस पुग्गला विरुद्धा येव, तेसं धम्माभिसमयो होतु वा मा वा होतु, अथ केन कारणेन मनुस्सदहरकस्स ऊनकसत्तवस्सिकस्स सुप्पटिपन्नस्सापि धम्माभिसमयो न होति? एत्थ ताव पञ्हो भवति ‘ननु नाम दहरकस्स न रागो होति, न दोसो होति, न मोहो होति, न मानो होति, न मिच्छादिट्ठि होति, न अरति होति, न कामवितक्को होति, अमिस्सितो किलेसेहि, सो नाम दहरको युत्तो च पत्तो च अरहति च चत्तारि सच्चानि एकपटिवेधेन पटिविज्झितु’’’न्ति।
‘‘तञ्ञेवेत्थ , महाराज, कारणं, येनाहं कारणेन भणामि ‘ऊनकसत्तवस्सिकस्स सुप्पटिपन्नस्सापि धम्माभिसमयो न होती’ति। यदि, महाराज, ऊनकसत्तवस्सिको रजनीये रज्जेय्य, दुस्सनीये दुस्सेय्य, मोहनीये मुय्हेय्य, मदनीये मज्जेय्य, दिट्ठिं विजानेय्य, रतिञ्च अरतिञ्च विजानेय्य, कुसलाकुसलं वितक्केय्य, भवेय्य तस्स धम्माभिसमयो, अपि च, महाराज, ऊनकसत्तवस्सिकस्स चित्तं अबलं दुब्बलं परित्तं अप्पं थोकं मन्दं अविभूतं, असङ्खता निब्बानधातु गरुका भारिका विपुला महती। ऊनकसत्तवस्सिको, महाराज, तेन दुब्बलेन चित्तेन परित्तकेन मन्देन अविभूतेन न सक्कोति गरुकं भारिकं विपुलं महतिं असङ्खतं निब्बानधातुं पटिविज्झितुम्।
‘‘यथा, महाराज, सिनेरुपब्बतराजा गरुको भारिको विपुलो महन्तो, अपि नु खो तं, महाराज, पुरिसो अत्तनो पाकतिकेन थामबलवीरियेन सक्कुणेय्य सिनेरुपब्बतराजानं उद्धरितु’’न्ति? ‘‘न हि, भन्ते’’ति। ‘‘केन कारणेन महाराजा’’ति? ‘‘दुब्बलत्ता, भन्ते, पुरिसस्स, महन्तत्ता सिनेरुपब्बतराजस्सा’’ति। ‘‘एवमेव खो, महाराज, ऊनकसत्तवस्सिकस्स चित्तं अबलं दुब्बलं परित्तं अप्पं थोकं मन्दं अविभूतं, असङ्खता निब्बानधातु गरुका भारिका विपुला महती। ऊनकसत्तवस्सिको तेन दुब्बलेन चित्तेन परित्तेन मन्देन अविभूतेन न सक्कोति गरुकं भारिकं विपुलं महतिं असङ्खतं निब्बानधातुं पटिविज्झितुं, तेन कारणेन ऊनकसत्तवस्सिकस्स सुप्पटिपन्नस्सापि धम्माभिसमयो न होति।
‘‘यथा वा पन, महाराज, अयं महापथवी दीघा आयता पुथुला वित्थता विसाला वित्थिण्णा विपुला महन्ता, अपि नु खो तं, महाराज, महापथविं सक्का परित्तकेन उदकबिन्दुकेन तेमेत्वा उदकचिक्खल्लं कातु’’न्ति? ‘‘न हि, भन्ते’’ति। ‘‘केन कारणेन, महाराजा’’ति? ‘‘परित्तत्ता, भन्ते, उदकबिन्दुस्स, महन्तत्ता महापथविया’’ति। ‘‘एवमेव खो, महाराज, ऊनकसत्तवस्सिकस्स चित्तं अबलं दुब्बलं परित्तं अप्पं थोकं मन्दं अविभूतं, असङ्खता निब्बानधातु दीघा आयता पुथुला वित्थता विसाला वित्थिण्णा विपुला महन्ता। ऊनकसत्तवस्सिको तेन दुब्बलेन चित्तेन परित्तकेन मन्देन अविभूतेन न सक्कोति महतिं असङ्खतं निब्बानधातुं पटिविज्झितुं, तेन कारणेन ऊनकसत्तवस्सिकस्स सुप्पटिपन्नस्सापि धम्माभिसमयो न होति।
‘‘यथा वा पन, महाराज, अबलदुब्बलपरित्तअप्पथोकमन्दग्गि भवेय्य, अपि नु खो, महाराज, तावतकेन मन्देन अग्गिना सक्का सदेवके लोके अन्धकारं विधमित्वा आलोकं दस्सेतु’’न्ति? ‘‘न हि, भन्ते’’ति। ‘‘केन कारणेन महाराजा’’ति? ‘‘मन्दत्ता, भन्ते, अग्गिस्स, लोकस्स महन्तत्ता’’ति। ‘‘एवमेव खो, महाराज, ऊनकसत्तवस्सिकस्स चित्तं अबलं दुब्बलं परित्तं अप्पं थोकं मन्दं अविभूतं, महता च अविज्जन्धकारेन पिहितम्। तस्मा दुक्करं ञाणालोकं दस्सयितुं, तेन कारणेन ऊनकसत्तवस्सिकस्स सुप्पटिपन्नस्सापि धम्माभिसमयो न होति।
‘‘यथा वा पन, महाराज, आतुरो किसो अणुपरिमितकायो सालककिमि हत्थिनागं तिधा पभिन्नं नवायतं तिवित्थतं दसपरिणाहं अट्ठरतनिकं सकट्ठानमुपगतं दिस्वा गिलितुं परिकड्ढेय्य, अपि नु खो सो, महाराज, सालककिमि सक्कुणेय्य तं हत्थिनागं गिलितु’’न्ति? ‘‘न हि, भन्ते’’ति। ‘‘केन कारणेन, महाराजा’’ति? ‘‘परित्तत्ता, भन्ते, सालककिमिस्स, महन्तत्ता हत्थिनागस्सा’’ति। ‘‘एवमेव खो, महाराज, ऊनकसत्तवस्सिकस्स चित्तं अबलं दुब्बलं परित्तं अप्पं थोकं मन्दं अविभूतं, महती असङ्खता निब्बानधातु। सो तेन दुब्बलेन चित्तेन परित्तकेन मन्देन अविभूतेन न सक्कोति महतिं असङ्खतं निब्बानधातुं पटिविज्झितुं, तेन कारणेन ऊनकसत्तवस्सिकस्स सुप्पटिपन्नस्सापि धम्माभिसमयो न होती’’ति। ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति।
धम्माभिसमयपञ्हो अट्ठमो।
९. एकन्तसुखनिब्बानपञ्हो
९. ‘‘भन्ते नागसेन, किं एकन्तसुखं निब्बानं, उदाहु दुक्खेन मिस्स’’न्ति? ‘‘एकन्तसुखं, महाराज, निब्बानं, दुक्खेन अमिस्स’’न्ति।
‘‘न मयं तं, भन्ते नागसेन, वचनं सद्दहाम ‘एकन्तसुखं निब्बान’न्ति, एवमेत्थ मयं, भन्ते नागसेन, पच्चेम ‘निब्बानं दुक्खेन मिस्स’न्ति, कारणञ्चेत्थ उपलभाम ‘निब्बानं दुक्खेन मिस्स’न्ति। कतमं एत्थ कारणं ? ये ते, भन्ते नागसेन, निब्बानं परियेसन्ति, तेसं दिस्सति कायस्स च चित्तस्स च आतापो परितापो ठानचङ्कमनिसज्जासयनाहारपरिग्गहो मिद्धस्स च उपरोधो आयतनानञ्च पटिपीळनं धनधञ्ञपियञातिमित्तप्पजहनम्। ये केचि लोके सुखिता सुखसमप्पिता, ते सब्बेपि पञ्चहि कामगुणेहि आयतने रमेन्ति ब्रूहेन्ति, मनापिकमनापिकबहुविधसुभनिमित्तेन रूपेन चक्खुं रमेन्ति ब्रूहेन्ति, मनापिकमनापिकगीतवादितबहुविधसुभनिमित्तेन सद्देन सोतं रमेन्ति ब्रूहेन्ति, मनापिकमनापिकपुप्फफलपत्ततचमूलसारबहुविधसुभनिमित्तेन गन्धेन घानं रमेन्ति ब्रूहेन्ति, मनापिकमनापिकखज्जभोज्जलेय्यपेय्यसायनीयबहुविधसुभनिमित्तेन रसेन जिव्हं रमेन्ति ब्रुहेन्ति, मनापिकमनापिकसण्हसुखुममुदुमद्दवबहुविधसुभनिमित्तेन फस्सेन कायं रमेन्ति ब्रूहेन्ति, मनापिकमनापिककल्याणपापकसुभासुभबहुविधवितक्कमनसिकारेन मनं रमेन्ति ब्रूहेन्ति। तुम्हे तं चक्खुसोतघानजिव्हाकायमनोब्रूहनं हनथ उपहनथ, छिन्दथ उपच्छिन्दथ, रुन्धथ उपरुन्धथ। तेन कायोपि परितपति, चित्तम्पि परितपति, काये परितत्ते कायिकदुक्खवेदनं वेदियति, चित्ते परितत्ते चेतसिकदुक्खवेदनं वेदयति। ननु मागण्डियोपि [मागन्दियोपि (सी॰ पी॰)] परिब्बाजको भगवन्तं गरहमानो एवमाह ‘भूनहु [भूतहच्चो (पी॰), भूनहच्चो (क॰)] समणो गोतमो’ति। इदमेत्थ कारणं, येनाहं कारणेन ब्रूमि ‘निब्बानं दुक्खेन मिस्स’’’न्ति।
‘‘न हि, महाराज, निब्बानं दुक्खेन मिस्सं, एकन्तसुखं निब्बानम्। यं पन त्वं, महाराज , ब्रूसि ‘निब्बानं दुक्ख’न्ति, नेतं दुक्खं निब्बानं नाम, निब्बानस्स पन सच्छिकिरियाय पुब्बभागो एसो, निब्बानपरियेसनं एतं, एकन्तसुखं येव, महाराज, निब्बानं, न दुक्खेन मिस्सम्। एत्थ कारणं वदामि। अत्थि, महाराज, राजूनं रज्जसुखं नामा’’ति? ‘‘आम, भन्ते, अत्थि राजूनं रज्जसुख’’न्ति। ‘‘अपि नु खो तं, महाराज, रज्जसुखं दुक्खेन मिस्स’’न्ति? ‘‘न हि, भन्ते’’ति। ‘‘किस्स पन ते, महाराज, राजानो पच्चन्ते कुपिते तेसं पच्चन्तनिस्सितानं पटिसेधाय अमच्चेहि परिणायकेहि भटेहि बलत्थेहि परिवुता पवासं गन्त्वा डंसमकसवातातपपटिपीळिता समविसमे परिधावन्ति, महायुद्धञ्च करोन्ति, जीवितसंसयञ्च पापुणन्ती’’ति? ‘‘नेतं, भन्ते नागसेन, रज्जसुखं नाम, रज्जसुखस्स परियेसनाय पुब्बभागो एसो, दुक्खेन, भन्ते नागसेन, राजानो रज्जं परियेसित्वा रज्जसुखं अनुभवन्ति, एवं, भन्ते नागसेन, रज्जसुखं दुक्खेन अमिस्सं, अञ्ञं तं रज्जसुखं, अञ्ञं दुक्ख’’न्ति। ‘‘एवमेव खो, महाराज, एकन्तसुखं निब्बानं, न दुक्खेन मिस्सम्। ये पन तं निब्बानं परियेसन्ति, ते कायञ्च चित्तञ्च आतापेत्वा ठानचङ्कमनिसज्जासयनाहारं परिग्गहेत्वा मिद्धं उपरुन्धित्वा आयतनानि पटिपीळेत्वा कायञ्च जीवितञ्च परिच्चजित्वा दुक्खेन निब्बानं परियेसित्वा एकन्तसुखं निब्बानं अनुभवन्ति, निहतपच्चामित्ता विय राजानो रज्जसुखम्। एवं, महाराज, एकन्तसुखं निब्बानं, न दुक्खेन मिस्सं, अञ्ञं निब्बानं, अञ्ञं दुक्खन्ति।
‘‘अपरम्पि , महाराज, उत्तरिं कारणं सुणोहि एकन्तसुखं निब्बानं, न दुक्खेन मिस्सं, अञ्ञं दुक्खं, अञ्ञं निब्बानन्ति। अत्थि, महाराज, आचरियानं सिप्पवन्तानं सिप्पसुखं नामा’’ति? ‘‘आम, भन्ते, अत्थि आचरियानं सिप्पवन्तानं सिप्पसुख’’न्ति। ‘‘अपि नु खो तं, महाराज, सिप्पसुखं दुक्खेन मिस्स’’न्ति? ‘‘न हि, भन्ते’’ति। ‘‘किस्स पन ते, महाराज, आचरिया [इदं पदं सी॰ पी॰ पोत्थकेसु नत्थि] आचरियानं अभिवादनपच्चुट्ठानेन उदकाहरणघरसम्मज्जनदन्तकट्ठमुखोदकानुप्पदानेन उच्छिट्ठपटिग्गहणउच्छादननहापनपादपरिकम्मेन सकचित्तं निक्खिपित्वा परचित्तानुवत्तनेन दुक्खसेय्याय विसमभोजनेन कायं आतापेन्ती’’ति? ‘‘नेतं, भन्ते नागसेन, सिप्पसुखं नाम, सिप्पपरियेसनाय पुब्बभागो एसो, दुक्खेन, भन्ते नागसेन, आचरिया सिप्पं परियेसित्वा सिप्पसुखं अनुभवन्ति, एवं, भन्ते नागसेन, सिप्पसुखं दुक्खेन अमिस्सं, अञ्ञं तं सिप्पसुखं, अञ्ञं दुक्ख’’न्ति। ‘‘एवमेव खो, महाराज, एकन्तसुखं निब्बानं, न दुक्खेन मिस्सम्। ये पन तं निब्बानं परियेसन्ति, ते कायञ्च चित्तञ्च आतापेत्वा ठानचङ्कमनिसज्जासयनाहारं परिग्गहेत्वा मिद्धं उपरुन्धित्वा आयतनानि पटिपीळेत्वा कायञ्च जीवितञ्च परिच्चजित्वा दुक्खेन निब्बानं परियेसित्वा एकन्तसुखं निब्बानं अनुभवन्ति, आचरिया विय सिप्पसुखम्। एवं, महाराज, एकन्तसुखं निब्बानं, न दुक्खेन मिस्सं, अञ्ञं दुक्खं, अञ्ञं निब्बान’’न्ति। ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति।
एकन्तसुखनिब्बानपञ्हो नवमो।
१०. निब्बानरूपसण्ठानपञ्हो
१०. ‘‘भन्ते नागसेन, ‘निब्बानं निब्बान’न्ति यं वदेसि, सक्का पन तस्स निब्बानस्स रूपं वा सण्ठानं वा वयं वा पमाणं वा ओपम्मेन वा कारणेन वा हेतुना वा नयेन वा उपदस्सयितु’’न्ति? ‘‘अप्पटिभागं, महाराज, निब्बानं, न सक्का निब्बानस्स रूपं वा सण्ठानं वा वयं वा पमाणं वा ओपम्मेन वा कारणेन वा हेतुना वा नयेन वा उपदस्सयितु’’न्ति। ‘‘एतम्पाहं, भन्ते नागसेन, न सम्पटिच्छामि, यं अत्थिधम्मस्स निब्बानस्स रूपं वा सण्ठानं वा वयं वा पमाणं वा ओपम्मेन वा कारणेन वा हेतुना वा नयेन वा अपञ्ञापनं, कारणेन मं सञ्ञापेही’’ति। ‘‘होतु, महाराज, कारणेन तं सञ्ञापेस्सामि। अत्थि, महाराज, महासमुद्दो नामा’’ति? ‘‘आम, भन्ते, अत्थेसो महासमुद्दो’’ति। ‘‘सचे तं, महाराज, कोचि एवं पुच्छेय्य ‘कित्तकं, महाराज, महासमुद्दे उदकं, कति पन ते सत्ता, ये महासमुद्दे पटिवसन्ती’ति, एवं पुट्ठो त्वं, महाराज, किन्ति तस्स ब्याकरेय्यासी’’ति? ‘‘सचे मं, भन्ते, कोचि एवं पुच्छेय्य ‘कित्तकं, महाराज, महासमुद्दे उदकं, कति पन ते सत्ता, ये महासमुद्दे पटिवसन्ती’ति, तमहं, भन्ते, एवं वदेय्यं ‘अपुच्छितब्बं मं त्वं अम्भो पुरिस पुच्छसि, नेसा पुच्छा केनचि पुच्छितब्बा, ठपनीयो एसो पञ्हो। अविभत्तो लोकक्खायिकेहि महासमुद्दो, न सक्का महासमुद्दे उदकं परिमिनितुं सत्ता वा ये तत्थ वासमुपगताति एवाहं भन्ते तस्स पटिवचनं ददेय्य’’’न्ति।
‘‘किस्स पन, त्वं महाराज, अत्थिधम्मे महासमुद्दे एवं पटिवचनं ददेय्यासि, ननु विगणेत्वा [मिनित्वा (क॰)] तस्स आचिक्खितब्बं ‘एत्तकं महासमुद्दे उदकं, एत्तका च सत्ता महासमुद्दे पटिवसन्ती’’ति? ‘‘न सक्का, भन्ते, अविसयो एसो पञ्हो’’ति।
‘‘यथा , महाराज, अत्थिधम्मे येव महासमुद्दे न सक्का उदकं परिगणेतुं [परिमिनितुं (क॰)] सत्ता वा ये तत्थ वासमुपगता, एवमेव खो, महाराज, अत्थिधम्मस्सेव निब्बानस्स न सक्का रूपं वा सण्ठानं वा वयं वा पमाणं वा ओपम्मेन वा कारणेन वा हेतुना वा नयेन वा उपदस्सयितुं, विगणेय्य, महाराज, इद्धिमा चेतोवसिप्पत्तो महासमुद्दे उदकं तत्रासये च सत्ते, न त्वेव सो इद्धिमा चेतोवसिप्पत्तो सक्कुणेय्य निब्बानस्स रूपं वा सण्ठानं वा वयं वा पमाणं वा ओपम्मेन वा कारणेन वा हेतुना वा नयेन वा उपदस्सयितुम्।
‘‘अपरम्पि, महाराज, उत्तरिं कारणं सुणोहि, अत्थिधम्मस्सेव निब्बानस्स न सक्का रूपं वा सण्ठानं वा वयं वा पमाणं वा ओपम्मेन वा कारणेन वा हेतुना वा नयेन वा उपदस्सयितुन्ति। अत्थि, महाराज, देवेसु अरूपकायिका नाम देवा’’ति। ‘‘आम, भन्ते, सुय्यति ‘अत्थि देवेसु अरूपकायिका नाम देवा’’’ति। ‘‘सक्का पन, महाराज, तेसं अरूपकायिकानं देवानं रूपं वा सण्ठानं वा वयं वा पमाणं वा ओपम्मेन वा कारणेन वा हेतुना वा नयेन वा उपदस्सयितु’’न्ति? ‘‘न हि, भन्ते’’ति। ‘‘तेन हि, महाराज, नत्थि अरूपकायिका देवा’’ति? ‘‘अत्थि, भन्ते, अरूपकायिका देवा, न च सक्का तेसं रूपं वा सण्ठानं वा वयं वा पमाणं वा ओपम्मेन वा कारणेन वा हेतुना वा नयेन वा उपदस्सयितु’’न्ति। ‘‘यथा, महाराज, अत्थिसत्तानं येव अरूपकायिकानं देवानं न सक्का रूपं वा सण्ठानं वा वयं वा पमाणं वा ओपम्मेन वा कारणेन वा हेतुना वा नयेन वा उपदस्सयितुं, एवमेव खो, महाराज, अत्थिधम्मस्सेव निब्बानस्स न सक्का रूपं वा सण्ठानं वा वयं वा पमाणं वा ओपम्मेन वा कारणेन वा हेतुना वा नयेन वा उपदस्सयितु’’न्ति।
‘‘भन्ते नागसेन, होतु एकन्तसुखं निब्बानं, न च सक्का तस्स रूपं वा सण्ठानं वा वयं वा पमाणं वा ओपम्मेन वा कारणेन वा हेतुना वा नयेन वा उपदस्सयितुम्। अत्थि पन, भन्ते, निब्बानस्स गुणं अञ्ञेहि अनुपविट्ठं किञ्चि ओपम्मनिदस्सनमत्त’’न्ति? ‘‘सरूपतो, महाराज, नत्थि, गुणतो पन सक्का किञ्चि ओपम्मनिदस्सनमत्तं उपदस्सयितु’’न्ति। ‘‘साधु, भन्ते नागसेन, यथाहं लभामि निब्बानस्स गुणतोपि एकदेसपरिदीपनमत्तं, तथा सीघं ब्रूहि, निब्बापेहि मे हदयपरिळाहं विनय सीतलमधुरवचनमालुतेना’’ति।
‘‘पदुमस्स, महाराज, एको गुणो निब्बानं अनुपविट्ठो, उदकस्स द्वे गुणा, अगदस्स तयो गुणा, महासमुद्दस्स चत्तारो गुणा, भोजनस्स पञ्च गुणा, आकासस्स दस गुणा, मणिरतनस्स तयो गुणा , लोहितचन्दनस्स तयो गुणा, सप्पिमण्डस्स तयो गुणा, गिरिसिखरस्स पञ्च गुणा निब्बानं अनुपविट्ठा’’ति।
‘‘भन्ते नागसेन, ‘पदुमस्स एको गुणो निब्बानं अनुपविट्ठो’ति यं वदेसि, कतमो पदुमस्स एको गुणो निब्बानं अनुपविट्ठो’’ति? ‘‘यथा, महाराज, पदुमं अनुपलित्तं उदकेन, एवमेव खो, महाराज, निब्बानं सब्बकिलेसेहि अनुपलित्तम्। अयं, महाराज, पदुमस्स एको गुणो निब्बानं अनुपविट्ठो’’ति।
‘‘भन्ते नागसेन, ‘उदकस्स द्वे गुणा निब्बानं अनुपविट्ठा’ति यं वदेसि, कतमे उदकस्स द्वे गुणा निब्बानं अनुपविट्ठा’’ति? ‘‘यथा, महाराज, उदकं सीतलं परिळाहनिब्बापनं, एवमेव खो, महाराज, निब्बानं सीतलं सब्बकिलेसपरिळाहनिब्बापनम्। अयं, महाराज, उदकस्स पठमो गुणो निब्बानं अनुपविट्ठो। पुन चपरं, महाराज, उदकं किलन्ततसितपिपासितघम्माभितत्तानं जनपसुपजानं पिपासाविनयनं, एवमेव खो, महाराज, निब्बानं कामतण्हाभवतण्हाविभवतण्हापिपासाविनयनम्। अयं, महाराज, उदकस्स दुतियो गुणो निब्बानं अनुपविट्ठो। इमे खो, महाराज, उदकस्स द्वे गुणा निब्बानं अनुपविट्ठा’’ति।
‘‘भन्ते नागसेन, ‘अगदस्स तयो गुणा निब्बानं अनुपविट्ठा’ति यं वदेसि, कतमे अगदस्स तयो गुणा निब्बानं अनुपविट्ठा’’ति? ‘‘यथा, महाराज, अगदो विसपीळितानं सत्तानं पटिसरणं, एवमेव खो, महाराज, निब्बानं किलेसविसपीळितानं सत्तानं पटिसरणम्। अयं, महाराज, अगदस्स पठमो गुणो निब्बानं अनुपविट्ठो। पुन चपरं, महाराज, अगदो रोगानं अन्तकरो, एवमेव खो, महाराज, निब्बानं सब्बदुक्खानं अन्तकरम्। अयं, महाराज, अगदस्स दुतियो गुणो निब्बानं अनुपविट्ठो। पुन चपरं, महाराज, अगदो अमतं, एवमेव खो, महाराज, निब्बानं अमतम्। अयं, महाराज, अगदस्स ततियो गुणो निब्बानं अनुपविट्ठो। इमे खो, महाराज, अगदस्स तयो गुणा निब्बानं अनुपविट्ठा’’ति।
‘‘भन्ते नागसेन, ‘महासमुद्दस्स चत्तारो गुणा निब्बानं अनुपविट्ठा’ति यं वदेसि, कतमे महासमुद्दस्स चत्तारो गुणा निब्बानं अनुपविट्ठा’’ति? ‘‘यथा, महाराज, महासमुद्दो सुञ्ञो सब्बकुणपेहि, एवमेव खो, महाराज , निब्बानं सुञ्ञं सब्बकिलेसकुणपेहि। अयं, महाराज , महासमुद्दस्स पठमो गुणो निब्बानं अनुपविट्ठो। पुन चपरं, महाराज, महासमुद्दो महन्तो अनोरपारो, न परिपूरति सब्बसवन्तीहि, एवमेव खो, महाराज, निब्बानं महन्तं अनोरपारं, न पूरति सब्बसत्तेहि। अयं, महाराज, महासमुद्दस्स दुतियो गुणो निब्बानं अनुपविट्ठो। पुन चपरं, महाराज, महासमुद्दो महन्तानं भूतानं आवासो, एवमेव खो, महाराज, निब्बानं महन्तानं अरहन्तानं विमलखीणासवबलप्पत्तवसीभूतमहाभूतानं आवासो। अयं, महाराज, महासमुद्दस्स ततियो गुणो निब्बानं अनुपविट्ठो। पुन चपरं, महाराज, महासमुद्दो अपरिमितविविधविपुलवीचिपुप्फसंकुसुमितो, एवमेव खो, महाराज, निब्बानं अपरिमितविविधविपुलपरिसुद्धविज्जाविमुत्तिपुप्फसंकुसुमितम्। अयं, महाराज, महासमुद्दस्स चतुत्थो गुणो निब्बानं अनुपविट्ठो। इमे खो, महाराज, महासमुद्दस्स चत्तारो गुणा निब्बानं अनुपविट्ठा’’ति।
‘‘भन्ते नागसेन, ‘भोजनस्स पञ्च गुणा निब्बानं अनुपविट्ठा’ति यं वदेसि, कतमे भोजनस्स पञ्च गुणा निब्बानं अनुपविट्ठा’’ति? ‘‘यथा, महाराज, भोजनं सब्बसत्तानं आयुधारणं, एवमेव खो, महाराज, निब्बानं सच्छिकतं जरामरणनासनतो आयुधारणम्। अयं, महाराज, भोजनस्स पठमो गुणो निब्बानं अनुपविट्ठो। पुन चपरं, महाराज, भोजनं सब्बसत्तानं बलवड्ढनं, एवमेव खो, महाराज, निब्बानं सच्छिकतं सब्बसत्तानं इद्धिबलवड्ढनम्। अयं, महाराज, भोजनस्स दुतियो गुणो निब्बानं अनुपविट्ठो। पुन चपरं, महाराज, भोजनं सब्बसत्तानं वण्णजननं, एवमेव खो, महाराज, निब्बानं सच्छिकतं सब्बसत्तानं गुणवण्णजननम्। अयं, महाराज, भोजनस्स ततियो गुणो निब्बानं अनुपविट्ठो। पुन चपरं, महाराज, भोजनं सब्बसत्तानं दरथवूपसमनं, एवमेव खो, महाराज, निब्बानं सच्छिकतं सब्बसत्तानं सब्बकिलेसदरथवूपसमनम्। अयं, महाराज, भोजनस्स चतुत्थो गुणो निब्बानं अनुपविट्ठो। पुन चपरं, महाराज, भोजनं सब्बसत्तानं जिघच्छादुब्बल्यपटिविनोदनं, एवमेव खो, महाराज, निब्बानं सच्छिकतं सब्बसत्तानं सब्बदुक्खजिघच्छादुब्बल्यपटिविनोदनम्। अयं, महाराज, भोजनस्स पञ्चमो गुणो निब्बानं अनुपविट्ठो। इमे खो, महाराज, भोजनस्स पञ्च गुणा निब्बानं अनुपविट्ठा’’ति।
‘‘भन्ते नागसेन, ‘आकासस्स दस गुणा निब्बानं अनुपविट्ठा’ति यं वदेसि, कतमे आकासस्स दस गुणा निब्बानं अनुपविट्ठा’’ति? ‘‘यथा, महाराज, आकासो न जायति, न जीयति, न मीयति, न चवति, न उप्पज्जति, दुप्पसहो, अचोराहरणो, अनिस्सितो, विहगगमनो, निरावरणो, अनन्तो। एवमेव खो, महाराज, निब्बानं न जायति, न जीयति , न मीयति, न चवति, न उप्पज्जति, दुप्पसहं, अचोराहरणं, अनिस्सितं, अरियगमनं, निरावरणं, अनन्तम्। इमे खो, महाराज, आकासस्स दस गुणा निब्बानं अनुपविट्ठा’’ति।
‘‘भन्ते नागसेन, ‘मणिरतनस्स तयो गुणा निब्बानं अनुपविट्ठा’ति यं वदेसि, कतमे मणिरतनस्स तयो गुणा निब्बानं अनुपविट्ठा’’ति? ‘‘यथा, महाराज, मणिरतनं कामददं, एवमेव खो, महाराज, निब्बानं कामददम्। अयं, महाराज, मणिरतनस्स पठमो गुणो निब्बानं अनुपविट्ठो। पुन चपरं, महाराज, मणिरतनं हासकरं, एवमेव खो, महाराज, निब्बानं हासकरम्। अयं, महाराज, मणिरतनस्स दुतियो गुणो निब्बानं अनुपविट्ठो। पुन चपरं, महाराज, मणिरतनं उज्जोतत्तकरं, एवमेव खो, महाराज, निब्बानं उज्जोतत्तकरं [उज्जोतत्थकरं (सी॰ पी॰), उज्जोतितत्थकरं (स्या॰)]। अयं, महाराज, मणिरतनस्स ततियो गुणो निब्बानं अनुपविट्ठो। इमे खो, महाराज, मणिरतनस्स तयो गुणा निब्बानं अनुपविट्ठा’’ति।
‘‘भन्ते नागसेन, ‘लोहितचन्दनस्स तयो गुणा निब्बानं अनुपविट्ठा’ति यं वदेसि, कतमे लोहितचन्दनस्स तयो गुणा निब्बानं अनुपविट्ठा’’ति? ‘‘यथा, महाराज, लोहितचन्दनं दुल्लभं, एवमेव खो, महाराज, निब्बानं दुल्लभम्। अयं, महाराज, लोहितचन्दनस्स पठमो गुणो निब्बानं अनुपविट्ठो। पुन चपरं, महाराज, लोहितचन्दनं असमसुगन्धं, एवमेव खो, महाराज, निब्बानं असमसुगन्धम्। अयं, महाराज, लोहितचन्दनस्स दुतियो गुणो निब्बानं अनुपविट्ठो। पुन चपरं, महाराज, लोहितचन्दनं सज्जनपसत्थं [सब्बजनपसत्थं (स्या॰)], एवमेव खो, महाराज, निब्बानं अरियसज्जनपसत्थम्। अयं, महाराज, लोहितचन्दनस्स ततियो गुणो निब्बानं अनुपविट्ठो। इमे खो, महाराज, लोहितचन्दनस्स तयो गुणा निब्बानं अनुपविट्ठा’’ति।
‘‘भन्ते नागसेन, ‘सप्पिमण्डस्स तयो गुणा निब्बानं अनुपविट्ठा’ति यं वदेसि, कतमे सप्पिमण्डस्स तयो गुणा निब्बानं अनुपविट्ठा’’ति? ‘‘यथा, महाराज, सप्पिमण्डो वण्णसम्पन्नो, एवमेव खो, महाराज, निब्बानं गुणवण्णसम्पन्नम्। अयं, महाराज, सप्पिमण्डस्स पठमो गुणो निब्बानं अनुपविट्ठो। पुन चपरं, महाराज, सप्पिमण्डो गन्धसम्पन्नो, एवमेव खो, महाराज, निब्बानं सीलगन्धसम्पन्नम्। अयं, महाराज, सप्पिमण्डस्स दुतियो गुणो निब्बानं अनुपविट्ठो। पुन चपरं, महाराज, सप्पिमण्डो रससम्पन्नो, एवमेव खो , महाराज, निब्बानं रससम्पन्नम्। अयं, महाराज, सप्पिमण्डस्स ततियो गुणो निब्बानं अनुपविट्ठो। इमे खो, महाराज, सप्पिमण्डस्स तयो गुणा निब्बानं अनुपविट्ठा’’ति।
‘‘भन्ते नागसेन, ‘गिरिसिखरस्स पञ्च गुणा निब्बानं अनुपविट्ठा’ति यं वदेसि, कतमे गिरिसिखरस्स पञ्च गुणा निब्बानं अनुपविट्ठा’’ति? ‘‘यथा, महाराज, गिरिसिखरं अच्चुग्गतं, एवमेव खो, महाराज, निब्बानं अच्चुगतम्। अयं, महाराज, गिरिसिखरस्स पठमो गुणो निब्बानं अनुपविट्ठो। पुन चपरं, महाराज, गिरिसिखरं अचलं, एवमेव खो, महाराज, निब्बानं अचलम्। अयं, महाराज, गिरिसिखरस्स दुतियो गुणो निब्बानं अनुपविट्ठो। पुन चपरं, महाराज, गिरिसिखरं दुरधिरोहं, एवमेव खो, महाराज, निब्बानं दुरधिरोहं सब्बकिलेसानम्। अयं, महाराज, गिरिसिखरस्स ततियो गुणो निब्बानं अनुपविट्ठो। पुन चपरं, महाराज, गिरिसिखरं सब्बबीजानं अविरूहनं, एवमेव खो, महाराज, निब्बानं सब्बकिलेसानं अविरूहनम्। अयं, महाराज, गिरिसिखरस्स चतुत्थो गुणो निब्बानं अनुपविट्ठो। पुन चपरं, महाराज, गिरिसिखरं अनुनयप्पटिघविप्पमुत्तं, एवमेव खो, महाराज, निब्बानं अनुनयप्पटिघविप्पमुत्तम्। अयं, महाराज, गिरिसिखरस्स पञ्चमो गुणो निब्बानं अनुपविट्ठो । इमे खो, महाराज, गिरिसिखरस्स पञ्च गुणा निब्बानं अनुपविट्ठा’’ति। ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति।
निब्बानरूपसण्ठानपञ्हो दसमो।
११. निब्बानसच्छिकरणपञ्हो
११. ‘‘भन्ते नागसेन, तुम्हे भणथ ‘निब्बानं न अतीतं, न अनागतं, न पच्चुप्पन्नं, न उप्पन्नं न अनुप्पन्नं न उप्पादनीय’न्ति। इध, भन्ते नागसेन, यो कोचि सम्मापटिपन्नो निब्बानं सच्छिकरोति, सो उप्पन्नं सच्छिकरोति, उदाहु उप्पादेत्वा सच्छिकरोती’’ति? ‘‘यो कोचि, महाराज, सम्मापटिपन्नो निब्बानं सच्छिकरोति, सो न उप्पन्नं सच्छिकरोति, न उप्पादेत्वा सच्छिकरोति, अपि च, महाराज, अत्थेसा निब्बानधातु, यं सो सम्मापटिपन्नो सच्छिकरोती’’ति।
‘‘मा, भन्ते नागसेन, इमं पञ्हं पटिच्छन्नं कत्वा दीपेहि, विवटं पाकटं कत्वा दीपेहि छन्दजातो उस्साहजातो, यं ते सिक्खितं, तं सब्बं एत्थेवाकिराहि, एत्थायं जनो सम्मूळ्हो विमतिजातो संसयपक्खन्दो, भिन्देतं अन्तोदोससल्ल’’न्ति। ‘‘अत्थेसा, महाराज, निब्बानधातु सन्ता सुखा पणीता, तं सम्मापटिपन्नो जिनानुसिट्ठिया सङ्खारे सम्मसन्तो पञ्ञाय सच्छिकरोति। यथा, महाराज, अन्तेवासिको आचरियानुसिट्ठिया विज्जं पञ्ञाय सच्छिकरोति, एवमेव खो, महाराज, सम्मापटिपन्नो जिनानुसिट्ठिया पञ्ञाय निब्बानं सच्छिकरोति।
‘‘कथं पन तं निब्बानं दट्ठब्बन्ति? अनीतितो निरुपद्दवतो अभयतो खेमतो सन्ततो सुखतो साततो पणीततो सुचितो सीतलतो दट्ठब्बम्।
‘‘यथा, महाराज, पुरिसो बहुकट्ठपुञ्जेन जलितकट्ठितेन अग्गिना दय्हमानो वायामेन ततो मुञ्चित्वा निरग्गिकोकासं पविसित्वा तत्थ परमसुखं लभेय्य, एवमेव खो, महाराज, यो सम्मापटिपन्नो, सो योनिसो मनसिकारेन ब्यपगततिविधग्गिसन्तापं परमसुखं निब्बानं सच्छिकरोति। यथा, महाराज, अग्गि, एवं तिविधग्गि दट्ठब्बो; यथा अग्गिगतो पुरिसो, एवं सम्मापटिपन्नो दट्ठब्बो; यथा निरग्गिकोकासो, एवं निब्बानं दट्ठब्बम्।
‘‘यथा वा पन, महाराज, पुरिसो अहिकुक्कुरमनुस्सकुणपसरीरवळञ्जकोट्ठासरासिगतो कुणपजटाजटितन्तरमनुपविट्ठो वायामेन ततो मुञ्चित्वा निक्कुणपोकासं पविसित्वा तत्थ परमसुखं लभेय्य, एवमेव खो, महाराज, यो सम्मापटिपन्नो, सो योनिसो मनसिकारेन ब्यपगतकिलेसकुणपं परमसुखं निब्बानं सच्छिकरोति। यथा, महाराज, कुणपं, एवं पञ्च कामगुणा दट्ठब्बा; यथा कुणपगतो पुरिसो, एवं सम्मापटिपन्नो दट्ठब्बो; यथा निक्कुणपोकासो, एवं निब्बानं दट्ठब्बम्।
‘‘यथा वा पन, महाराज, पुरिसो भीतो तसितो कम्पितो विपरीतविब्भन्तचित्तो वायामेन ततो मुञ्चित्वा दळ्हं थिरं अचलं अभयट्ठानं पविसित्वा तत्थ परमसुखं लभेय्य, एवमेव खो, महाराज, यो सम्मापटिपन्नो, सो योनिसो मनसिकारेन ब्यपगतभयसन्तासं परमसुखं निब्बानं सच्छिकरोति। यथा, महाराज, भयं, एवं जातिजराब्याधिमरणं पटिच्च अपरापरं पवत्तभयं दट्ठब्बं; यथा भीतो पुरिसो, एवं सम्मापटिपन्नो दट्ठब्बो; यथा अभयट्ठानं, एवं निब्बानं दट्ठब्बम्।
‘‘यथा वा पन, महाराज, पुरिसो किलिट्ठमलिनकललकद्दमदेसे पतितो वायामेन तं कललकद्दमं अपवाहेत्वा परिसुद्धविमलदेसमुपगन्त्वा तत्थ परमसुखं लभेय्य, एवमेव खो, महाराज, यो सम्मापटिपन्नो, सो योनिसो मनसिकारेन ब्यपगतकिलेसमलकद्दमं परमसुखं निब्बानं सच्छिकरोति। यथा, महाराज, कललं, एवं लाभसक्कारसिलोको दट्ठब्बो; यथा कललगतो पुरिसो, एवं सम्मापटिपन्नो दट्ठब्बो; यथा परिसुद्धविमलदेसो, एवं निब्बानं दट्ठब्बम्।
‘‘तञ्च पन निब्बानं सम्मापटिपन्नो किन्ति सच्छिकरोति? यो सो, महाराज, सम्मापटिपन्नो, सो सङ्खारानं पवत्तं सम्मसति। पवत्तं सम्मसमानो तत्थ जातिं पस्सति जरं पस्सति ब्याधिं पस्सति मरणं पस्सति, न तत्थ किञ्चि सुखं सातं पस्सति आदितोपि मज्झतोपि परियोसानतोपि। सो तत्थ किञ्चि न गय्हूपगं पस्सति। यथा, महाराज, पुरिसो दिवससन्तत्ते अयोगुळे जलिते तत्ते कठिते आदितोपि मज्झतोपि परियोसानतोपि न किञ्चि गय्हूपगं पदेसं पस्सति, एवमेव खो, महाराज, यो सङ्खारानं पवत्तं सम्मसति, सो पवत्तं सम्मसमानो तत्थ जातिं पस्सति जरं पस्सति ब्याधिं पस्सति मरणं पस्सति, न तत्थ किञ्चि सुखं सातं पस्सति आदितोपि मज्झतोपि परियोसानतोपि। सो तत्थ [इदं पदद्वयं सी॰ पी॰ पोत्थकेसु नत्थि] न किञ्चि गय्हूपगं पस्सति, तस्स गय्हूपगं अपस्सन्तस्स चित्ते अरति सण्ठाति, कायस्मिं डाहो ओक्कमति, सो अताणो असरणो असरणीभूतो भवेसु निब्बिन्दति।
‘‘यथा, महाराज, पुरिसो जलितजालं महन्तं अग्गिक्खन्धं पविसेय्य, सो तत्थ अताणो असरणो असरणीभूतो अग्गिम्हि निब्बिन्देय्य, एवमेव खो, महाराज, तस्स गय्हूपगं अपस्सन्तस्स चित्ते अरति सण्ठाति, कायस्मिं डाहो ओक्कमति, सो अताणो असरणो असरणीभूतो भवेसु निब्बिन्दति।
‘‘तस्स पवत्ते भयदस्साविस्स एवं चित्तं उप्पज्जति ‘सन्तत्तं खो पनेतं पवत्तं सम्पज्जलितं बहुदुक्खं बहूपायासं, यदि कोचि लभेथ अप्पवत्तं एतं सन्तं एतं पणीतं, यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बान’न्ति। इति हेतं [हितं (सी॰), हि इदं (पी॰)] तस्स अप्पवत्ते चित्तं पक्खन्दति पसीदति पहंसयति तुसयति [पहंसीयति कुहीयति (सी॰ पी॰)]‘पटिलद्धं खो मे निस्सरण’न्ति।
‘‘यथा, महाराज, पुरिसो विप्पनट्ठो विदेसपक्खन्दो निब्बाहनमग्गं दिस्वा तत्थ पक्खन्दति पसीदति पहंसयति तुसयति [पहंसीयति कुहीयति (सी॰ पी॰)] ‘पटिलद्धो मे निब्बाहनमग्गो’ति, एवमेव खो, महाराज, पवत्ते भयदस्साविस्स अप्पवत्ते चित्तं पक्खन्दति पसीदति पहंसयति तुसयति [पहंसीयति कुहीयति (सी॰ पी॰)] ‘पटिलद्धं खो मे निस्सरण’न्ति।
‘‘सो अप्पवत्तत्थाय मग्गं आयूहति गवेसति भावेति बहुलीकरोति, तस्स तदत्थं सति सन्तिट्ठति, तदत्थं वीरियं सन्तिट्ठति, तदत्थं पीति सन्तिट्ठति, तस्स तं चित्तं अपरापरं मनसिकरोतो पवत्तं समतिक्कमित्वा अप्पवत्तं ओक्कमति, अप्पवत्तमनुप्पत्तो, महाराज, सम्मापटिपन्नो ‘निब्बानं सच्छिकरोती’ति वुच्चती’’ति। ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति।
निब्बानसच्छिकरणपञ्हो एकादसमो।
१२. निब्बानसन्निहितपञ्हो
१२. ‘‘भन्ते नागसेन, अत्थि सो पदेसो पुरत्थिमाय वा दिसाय दक्खिणाय वा दिसाय पच्छिमाय वा दिसाय उत्तराय वा दिसाय उद्धं वा अधो वा तिरियं वा, यत्थ निब्बानं सन्निहित’’न्ति? ‘‘नत्थि, महाराज, सो पदेसो पुरत्थिमाय वा दिसाय दक्खिणाय वा दिसाय पच्छिमाय वा दिसाय उत्तराय वा दिसाय उद्धं वा अधो वा तिरियं वा, यत्थ निब्बानं सन्निहित’’न्ति।
‘‘यदि, भन्ते नागसेन, नत्थि निब्बानस्स सन्निहितोकासो, तेन हि नत्थि निब्बानं? येसञ्च तं निब्बानं सच्छिकतं, तेसम्पि सच्छिकिरिया मिच्छा, कारणं तत्थ वक्खामि, यथा, भन्ते नागसेन, महिया धञ्ञुट्ठानं खेत्तं अत्थि, गन्धुट्ठानं पुप्फं अत्थि, पुप्फुट्ठानं गुम्बो अत्थि, फलुट्ठानं रुक्खो अत्थि, रतनुट्ठानं आकरो अत्थि, तत्थ यो कोचि यं यं इच्छति, सो तत्थ गन्त्वा तं तं हरति, एवमेव खो, भन्ते नागसेन, यदि निब्बानं अत्थि, तस्स निब्बानस्स उट्ठानोकासोपि इच्छितब्बो, यस्मा च खो, भन्ते नागसेन, निब्बानस्स उट्ठानोकासो नत्थि, तस्मा नत्थि निब्बानन्ति ब्रूमि, येसञ्च निब्बानं सच्छिकतं, तेसम्पि सच्छिकिरिया मिच्छा’’ति।
‘‘नत्थि , महाराज, निब्बानस्स सन्निहितोकासो, अत्थि चेतं निब्बानं, सम्मापटिपन्नो योनिसो मनसिकारेन निब्बानं सच्छिकरोति। यथा पन, महाराज, अत्थि अग्गि नाम, नत्थि तस्स सन्निहितोकासो, द्वे कट्ठानि सङ्घट्टेन्तो अग्गिं अधिगच्छति। एवमेव खो, महाराज, अत्थि निब्बानं, नत्थि तस्स सन्निहितोकासो, सम्मापटिपन्नो योनिसो मनसिकारेन निब्बानं सच्छिकरोति।
‘‘यथा वा पन, महाराज, अत्थि सत्त रतनानि नाम। सेय्यथिदं, चक्करतनं हत्थिरतनं अस्सरतनं मणिरतनं इत्थिरतनं गहपतिरतनं परिणायकरतनम्। न च तेसं रतनानं सन्निहितोकासो अत्थि, खत्तियस्स पन सम्मापटिपन्नस्स पटिपत्तिबलेन तानि रतनानि उपगच्छन्ति। एवमेव खो, महाराज, अत्थि निब्बानं, नत्थि तस्स सन्निहितोकासो, सम्मापटिपन्नो योनिसो मनसिकारेन निब्बानं सच्छिकरोती’’ति।
‘‘भन्ते नागसेन, निब्बानस्स सन्निहितोकासो मा होतु, अत्थि पन तं ठानं, यत्थ ठितो सम्मापटिपन्नो निब्बानं सच्छिकरोती’’ति? ‘‘आम, महाराज , अत्थि तं ठानं, यत्थ ठितो सम्मापटिपन्नो निब्बानं सच्छिकरोती’’ति।
‘‘कतमं पन, भन्ते, तं ठानं, यत्थ ठितो सम्मापटिपन्नो निब्बानं सच्छिकरोती’’ति? ‘‘सीलं, महाराज, ठानं, सीले पतिट्ठितो योनिसो मनसिकरोन्तो सक्कयवनेपि चीनविलातेपि अलसन्देपि निगुम्बेपि [निकुम्बेपि (सी॰ स्या॰ पी॰)] कासिकोसलेपि कस्मीरेपि गन्धारेपि नगमुद्धनिपि ब्रह्मलोकेपि यत्थ कत्थचिपि ठितो सम्मापटिपन्नो निब्बानं सच्छिकरोति। यथा, महाराज, यो कोचि चक्खुमा पुरिसो सकयवनेपि चीनविलातेपि अलसन्देपि निगुम्बेपि कासिकोसलेपि कस्मीरेपि गन्धारेपि नगमुद्धनिपि ब्रह्मलोकेपि यत्थ कत्थचिपि ठितो आकासं पस्सति, एवमेव खो, महाराज, सीले पतिट्ठितो योनिसो मनसिकरोन्तो सकयवनेपि…पे॰… यत्थ कत्थचिपि ठितो सम्मापटिपन्नो निब्बानं सच्छिकरोति।
‘‘यथा वा पन, महाराज, सकयवनेपि…पे॰… यत्थ कत्थचिपि ठितस्स पुब्बदिसा अत्थि, एवमेव खो, महाराज, सीले पतिट्ठितस्स योनिसो मनसिकरोन्तस्स सक्कयवनेपि…पे॰… यत्थ कत्थचिपि ठितस्स सम्मापटिपन्नस्स अत्थि निब्बानसच्छिकिरिया’’ति। ‘‘साधु, भन्ते नागसेन, देसितं तया निब्बानं, देसिता निब्बानसच्छिकिरिया, परिक्खता सीलगुणा, दस्सिता सम्मापटिपत्ति, उस्सापितो धम्मद्धजो, सण्ठपिता धम्मनेत्ति, अवञ्झो सुप्पयुत्तानं सम्मापयोगो, एवमेतं गणिवरपवर तथा सम्पटिच्छामी’’ति।
निब्बानसन्निहितपञ्हो द्वादसमो।
वेस्सन्तरवग्गो ततियो।
इमस्मिं वग्गे द्वादस पञ्हा।
४. अनुमानवग्गो
१. अनुमानपञ्हो
१. अथ खो मिलिन्दो राजा येनायस्मा नागसेनो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं नागसेनं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो मिलिन्दो राजा ञातुकामो सोतुकामो धारेतुकामो ञाणालोकं दट्ठुकामो अञ्ञाणं भिन्दितुकामो ञाणालोकं उप्पादेतुकामो अविज्जन्धकारं नासेतुकामो अधिमत्तं धितिञ्च उस्साहञ्च सतिञ्च सम्पजञ्ञञ्च उपट्ठपेत्वा आयस्मन्तं नागसेनं एतदवोच ‘‘भन्ते नागसेन, किं पन बुद्धो तया दिट्ठो’’ति। ‘‘न हि, महाराजा’’ति। ‘‘किं पन ते आचरियेहि बुद्धो दिट्ठो’’ति? ‘‘न हि, महाराजा’’ति। ‘‘भन्ते नागसेन, न किर तया बुद्धो दिट्ठो, नापि किर ते आचरियेहि बुद्धो दिट्ठो, तेन हि, भन्ते नागसेन, नत्थि बुद्धो, न हेत्थ बुद्धो पञ्ञायती’’ति।
‘‘अत्थि पन ते, महाराज, पुब्बका खत्तिया, ये ते तव खत्तियवंसस्स पुब्बङ्गमा’’ति? ‘‘आम, भन्ते। को संसयो, अत्थि पुब्बका खत्तिया, ये मम खत्तियवंसस्स पुब्बङ्गमा’’ति। ‘‘दिट्ठपुब्बा तया, महाराज, पुब्बका खत्तिया’’ति? ‘‘न हि भन्ते’’ति। ‘‘ये पन तं, महाराज, अनुसासन्ति पुरोहिता सेनापतिनो अक्खदस्सा महामत्ता, तेहि पुब्बका खत्तिया दिट्ठपुब्बा’’ति? ‘‘न हि भन्ते’’ति। ‘‘यदि पन ते, महाराज, पुब्बका खत्तिया न दिट्ठा, नापि किर ते अनुसासकेहि पुब्बका खत्तिया दिट्ठा, तेन हि नत्थि पुब्बका खत्तिया, न हेत्थ पुब्बका खत्तिया पञ्ञायन्ती’’ति।
‘‘दिस्सन्ति, भन्ते नागसेन, पुब्बकानं खत्तियानं अनुभूतानि परिभोगभण्डानि। सेय्यथिदं, सेतच्छत्तं उण्हीसं पादुका वालबीजनी खग्गरतनं महारहानि च सयनानि। येहि मयं जानेय्याम सद्दहेय्याम ‘अत्थि पुब्बका खत्तिया’ति। ‘‘एवमेव खो, महाराज, मयम्पेतं भगवन्तं जानेय्याम सद्दहेय्याम। अत्थि तं कारणं, येन मयं कारणेन जानेय्याम सद्दहेय्याम ‘अत्थि सो भगवा’ति। कतमं तं कारणं? अत्थि खो, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन अनुभूतानि परिभोगभण्डानि। सेय्यथिदं, चत्तारो सतिपट्ठाना चत्तारो सम्मप्पधाना चत्तारो इद्धिपादा पञ्चिन्द्रियानि पञ्च बलानि सत्त बोज्झङ्गा अरियो अट्ठङ्गिको मग्गो, येहि सदेवको लोको जानाति सद्दहति ‘अत्थि सो भगवा’ति। इमिना, महाराज, कारणेन इमिना हेतुना इमिना नयेन इमिना अनुमानेन ञातब्बो ‘अत्थि सो भगवा’ति।
‘‘‘बहू जने तारयित्वा, निब्बुतो उपधिक्खये।
अनुमानेन ञातब्बं, अत्थि सो द्विपदुत्तमो’’’ति॥
‘‘भन्ते नागसेन, ओपम्मं करोही’’ति। ‘‘यथा, महाराज, नगरवड्ढकी नगरं मापेतुकामो पठमं ताव समं अनुन्नतमनोनतं असक्खरपासाणं निरुपद्दवमनवज्जं रमणीयं भूमिभागं अनुविलोकेत्वा यं तत्थ विसमं, तं समं कारापेत्वा खाणुकण्टकं विसोधापेत्वा तत्थ नगरं मापेय्य सोभनं विभत्तं भागसो मितं उक्किण्णपरिखापाकारं दळ्हगोपुरट्टालकोट्टकं पुथुचच्चरचतुक्कसन्धिसिङ्घाटकं सुचिसमतलराजमग्गं सुविभत्तअन्तरापणं आरामुय्यानतळाकपोक्खरणिउदपानसम्पन्नं बहुविधदेवट्ठानप्पटिमण्डितं सब्बदोसविरहितं, सो तस्मिं नगरे सब्बथा वेपुल्लत्तं पत्ते अञ्ञं देसं उपगच्छेय्य, अथ तं नगरं अपरेन समयेन इद्धं भवेय्य फीतं सुभिक्खं खेमं समिद्धं सिवं अनीतिकं निरुपद्दवं नानाजनसमाकुलं, पुथू खत्तिया ब्राह्मणा वेस्सा सुद्दा हत्थारोहा अस्सारोहा रथिका पत्तिका धनुग्गहा थरुग्गहा चेलका चलका पिण्डदायका उग्गा राजपुत्ता पक्खन्दिनो महानागा सूरा वम्मिनो योधिनो दासिकपुत्ता भटिपुत्ता [दासपुत्ता भट्टिपुत्ता (सी॰ पी॰)] मल्लका गणका आळारिका सूदा कप्पका नहापका चुन्दा मालाकारा सुवण्णकारा सज्झुकारा सीसकारा तिपुकारा लोहकारा वट्टकारा अयोकारा मणिकारा पेसकारा कुम्भकारा वेणुकारा लोणकारा चम्मकारा रथकारा दन्तकारा रज्जुकारा कोच्छकारा सुत्तकारा विलीवकारा धनुकारा जियकारा उसुकारा चित्तकारा रङ्गकारा रजका तन्तवाया तुन्नवाया हेरञ्ञिका दुस्सिका गन्धिका तिणहारका कट्ठहारका भतका पण्णिका फलिका [फल्लिका (सी॰ पी॰)] मूलिका ओदनिका पूविका मच्छिका मंसिका मज्जिका नटका नच्चका लङ्घका इन्दजालिका वेतालिका मल्ला छवडाहका पुप्फछड्डका वेना नेसादा गणिका लासिका कुम्भदासियो सक्कयवनचीनविलाता उज्जेनका भारुकच्छका कासिकोसला परन्तका मागधका साकेतका सोरेय्यका [सोरट्ठका (सी॰ पी॰)] पावेय्यका कोटुम्बरमाथुरका अलसन्दकस्मीरगन्धारा तं नगरं वासाय उपगता नानाविसयिनो जना नवं सुविभत्तं अदोसमनवज्जं रमणीयं तं नगरं पस्सित्वा अनुमानेन जानन्ति ‘छेको वत भो सो नगरवड्ढकी, यो इमस्स नगरस्स मापेता’ति। एवमेव खो, महाराज, सो भगवा असमो असमसमो अप्पटिसमो असदिसो अतुलो असङ्ख्येयो अप्पमेय्यो अपरिमेय्यो अमितगुणो गुणपारमिप्पत्तो अनन्तधिति अनन्ततेजो अनन्तवीरियो अनन्तबलो बुद्धबलपारमिं गतो ससेनमारं पराजेत्वा दिट्ठिजालं पदालेत्वा अविज्जं खेपेत्वा विज्जं उप्पादेत्वा धम्मुक्कं धारयित्वा सब्बञ्ञुतं पापुणित्वा विजितसङ्गामो धम्मनगरं मापेसि।
‘‘भगवतो खो, महाराज, धम्मनगरं सीलपाकारं हिरिपरिखं ञाणद्वारकोट्ठकं वीरियअट्टालकं सद्धाएसिकं सतिदोवारिकं पञ्ञापासादं सुत्तन्तचच्चरं अभिधम्मसिङ्घाटकं विनयविनिच्छयं सतिपट्ठानवीथिकं, तस्स खो पन, महाराज, सतिपट्ठानवीथियं एवरूपा आपणा पसारिता होन्ति। सेय्यथीदं, पुप्फापणं गन्धापणं फलापणं अगदापणं ओसधापणं अमतापणं रतनापणं सब्बापण’’न्ति।
‘‘भन्ते नागसेन, कतमं बुद्धस्स भगवतो पुप्फापण’’न्ति? ‘‘अत्थि खो पन, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन आरम्मणविभत्तियो अक्खाता। सेय्यथीदं, अनिच्चसञ्ञा दुक्खसञ्ञा अनत्तसञ्ञा असुभसञ्ञा आदीनवसञ्ञा पहानसञ्ञा विरागसञ्ञा निरोधसञ्ञा सब्बलोके अनभिरतिसञ्ञा सब्बसङ्खारेसु अनिच्चसञ्ञा आनापानस्सति उद्धुमातकसञ्ञा विनीलकसञ्ञा विपुब्बकसञ्ञा विच्छिद्दकसञ्ञा विक्खायितकसञ्ञा विक्खित्तकसञ्ञा हतविक्खित्तकसञ्ञा लोहितकसञ्ञा पुळवकसञ्ञा अट्ठिकसञ्ञा मेत्तासञ्ञा करुणासञ्ञा मुदितासञ्ञा उपेक्खासञ्ञा मरणानुस्सति कायगतासति, इमे खो, महाराज, बुद्धेन भगवता आरम्मणविभत्तियो अक्खाता। तत्थ यो कोचि जरामरणा मुच्चितुकामो, सो तेसु अञ्ञतरं आरम्मणं गण्हाति, तेन आरम्मणेन रागा विमुच्चति, दोसा विमुच्चति, मोहा विमुच्चति, मानतो विमुच्चति, दिट्ठितो विमुच्चति, संसारं तरति, तण्हासोतं निवारेति, तिविधं मलं विसोधेति, सब्बकिलेसे उपहन्त्वा अमलं विरजं सुद्धं पण्डरं अजातिं अजरं अमरं सुखं सीतिभूतं अभयं नगरुत्तमं निब्बाननगरं पविसित्वा अरहत्ते चित्तं विमोचेति, इदं वुच्चति महाराज ‘भगवतो पुप्फापण’न्ति।
‘‘‘कम्ममूलं गहेत्वान, आपणं उपगच्छथ।
आरम्मणं किणित्वान, ततो मुच्चथ मुत्तिया’’’ति॥
‘‘भन्ते नागसेन, कतमं बुद्धस्स भगवतो गन्धापण’’न्ति? ‘‘अत्थि खो पन, महाराज, तेन भगवता सीलविभत्तियो अक्खाता, येन सीलगन्धेन अनुलित्ता भगवतो पुत्ता सदेवकं लोकं सीलगन्धेन धूपेन्ति सम्पधूपेन्ति, दिसम्पि अनुदिसम्पि अनुवातम्पि पटिवातम्पि वायन्ति अतिवायन्ति, फरित्वा तिट्ठन्ति। कतमा ता सीलविभत्तियो? सरणसीलं पञ्चङ्गसीलं अट्ठङ्गसीलं दसङ्गसीलं पञ्चुद्देसपरियापन्नं पातिमोक्खसंवरसीलम्। इदं वुच्चति, महाराज, ‘भगवतो गन्धापण’न्ति। भासितम्पेतं, महाराज, भगवता देवातिदेवेन –
‘‘‘न पुप्फगन्धो पटिवातमेति, न चन्दनं तग्गरमल्लिका वा।
सतञ्च गन्धो पटिवातमेति, सब्बा दिसा सप्पुरिसो पवायति [पवाति (सी॰ पी॰) ध॰ प॰ ५४ पस्सितब्बं]॥
‘‘‘चन्दनं तगरं वापि, उप्पलं अथ वस्सिकी।
एतेसं गन्धजातानं, सीलगन्धो अनुत्तरो॥
‘‘‘अप्पमत्तो अयं गन्धो, य्वायं तगरचन्दनम्।
यो च सीलवतं गन्धो, वाति देवेसु उत्तमो’’’ति॥
‘‘भन्ते नागसेन, कतमं बुद्धस्स भगवतो फलापण’’न्ति? ‘‘फलानि खो, महाराज, भगवता अक्खातानि। सेय्यथीदं, सोतापत्तिफलं सकदागामिफलं अनागामिफलं अरहत्तफलं सुञ्ञतफलसमापत्ति अनिमित्तफलसमापत्ति अप्पणिहितफलसमापत्ति । तत्थ यो कोचि यं फलं इच्छति, सो कम्ममूलं दत्वा पत्थितं फलं किणाति। यदि सोतापत्तिफलं, यदि सकदागामिफलं, यदि अनागामिफलं, यदि अरहत्तफलं, यदि सुञ्ञतफलसमापत्तिं, यदि अनिमित्तफलसमापत्तिं, यदि अप्पणिहितफलसमापत्तिम्। यथा, महाराज, कस्सचि पुरिसस्स धुवफलो अम्बो भवेय्य, सो न ताव ततो फलानि पातेति, याव कयिका न आगच्छन्ति, अनुप्पत्ते पन कयिके मूलं गहेत्वा एवं आचिक्खति ‘अम्भो पुरिस एसो खो धुवफलो अम्बो, ततो यं इच्छसि, एत्तकं फलं गण्हाहि सलाटुकं वा दोविलं वा केसिकं वा आमं वा पक्कं वा’ति, सो तेन अत्तना दिन्नमूलेन यदि सलाटुकं इच्छति, सलाटुकं गण्हाति, यदि दोविलं इच्छति, दोविलं गण्हाति, यदि केसिकं इच्छति, केसिकं गण्हाति, यदि आमकं इच्छति, आमकं गण्हाति, यदि पक्कं इच्छति, पक्कं गण्हाति। एवमेव खो, महाराज, यो यं फलं इच्छति, सो कम्ममूलं दत्वा पत्थितं फलं गण्हाति, यदि सोतापत्तिफलं…पे॰… यदि अप्पणिहितफलसमापत्तिं, इदं वुच्चति, महाराज, ‘भगवतो फलापण’न्ति।
‘‘‘कम्ममूलं जना दत्वा, गण्हन्ति अमतम्फलम्।
तेन ते सुखिता होन्ति, ये कीता अमतप्फल’’’न्ति॥
‘‘भन्ते नागसेन, कतमं बुद्धस्स भगवतो अगदापण’’न्ति? ‘‘अगदानि खो, महाराज, भगवता अक्खातानि, येहि अगदेहि सो भगवा सदेवकं लोकं किलेसविसतो परिमोचेति। कतमानि पन तानि अगदानि? यानिमानि, महाराज, भगवता चत्तारि अरियसच्चानि अक्खातानि। सेय्यथीदं, दुक्खं अरियसच्चं दुक्खसमुदयं अरियसच्चं दुक्खनिरोधं अरियसच्चं दुक्खनिरोधगामिनी पटिपदा अरियसच्चं, तत्थ ये केचि अञ्ञापेक्खा चतुसच्चं धम्मं सुणन्ति, ते जातिया परिमुच्चन्ति , जराय परिमुच्चन्ति, मरणा परिमुच्चन्ति, सोकपरिदेवदुक्खदोमनस्सुपायासेहि परिमुच्चन्ति, इदं वुच्चति महाराज ‘भगवतो अगदापण’न्ति।
‘‘‘ये केचि अगदा लोके [लोके अगदा (पी॰)], विसानं पटिबाहका।
धम्मागदसमं नत्थि, एतं पिवथ भिक्खवो’’’ति॥
‘‘भन्ते नागसेन, कतमं बुद्धस्स भगवतो ओसधापण’’न्ति? ‘‘ओसधानि खो, महाराज, भगवता अक्खातानि, येहि ओसधेहि सो भगवा देवमनुस्से तिकिच्छति। सेय्यथीदं, चत्तारो सतिपट्ठाना चत्तारो सम्मप्पधाना चत्तारो इद्धिपादा पञ्चिन्द्रियानि पञ्च बलानि सत्त बोज्झङ्गा अरियो अट्ठङ्गिको मग्गो, एतेहि ओसधेहि भगवा मिच्छादिट्ठिं विरेचेति, मिच्छासङ्कप्पं विरेचेति, मिच्छावाचं विरेचेति, मिच्छाकम्मन्तं विरेचेति, मिच्छाआजीवं विरेचेति, मिच्छावायामं विरेचेति, मिच्छासतिं विरेचेति, मिच्छासमाधिं विरेचेति, लोभवमनं कारेति, दोसवमनं कारेति, मोहवमनं कारेति, मानवमनं कारेति, दिट्ठिवमनं कारेति, विचिकिच्छावमनं कारेति, उद्धच्चवमनं कारेति, थिनमिद्धवमनं कारेति, अहिरिकानोत्तप्पवमनं कारेति, सब्बकिलेसवमनं कारेति, इदं वुच्चति, महाराज, ‘भगवतो ओसधापण’न्ति।
‘‘‘ये केचि ओसधा लोके, विज्जन्ति विविधा बहू।
धम्मोसधसमं नत्थि, एतं पिवथ भिक्खवो॥
‘‘‘धम्मोसधं पिवित्वान, अजरामरणा सियुम्।
भावयित्वा च पस्सित्वा, निब्बुता उपधिक्खये’’’ति॥
‘‘भन्ते नागसेन, कतमं बुद्धस्स भगवतो अमतापण’’न्ति? ‘‘अमतं खो, महाराज, भगवता अक्खातं, येन अमतेन सो भगवा सदेवकं लोकं अभिसिञ्चि , येन अमतेन अभिसित्ता देवमनुस्सा जातिजराब्याधिमरणसोकपरिदेवदुक्खदोमनस्सुपायासेहि परिमुच्चिंसु। कतमं तं अमतं? यदिदं कायगतासति। भासितम्पेतं, महाराज, भगवता देवातिदेवेन ‘अमतं ते, भिक्खवे, परिभुञ्जन्ति, ये कायगतासतिं परिभुञ्जन्ती’ति। इदं वुच्चति, महाराज, ‘भगवतो अमतापण’न्ति।
‘‘‘ब्याधितं जनतं दिस्वा, अमतापणं पसारयि।
कम्मेन तं किणित्वान, अमतं आदेथ भिक्खवो’’’ति॥
‘‘भन्ते नागसेन, कतमं बुद्धस्स भगवतो रतनापण’’न्ति? ‘‘रतनानि खो, महाराज, भगवता अक्खातानि, येहि रतनेहि विभूसिता भगवतो पुत्ता सदेवकं लोकं विरोचन्ति ओभासेन्ति पभासेन्ति जलन्ति पज्जलन्ति उद्धं अधो तिरियं आलोकं दस्सेन्ति। कतमानि तानि रतनानि? सीलरतनं समाधिरतनं पञ्ञारतनं विमुत्तिरतनं विमुत्तिञाणदस्सनरतनं पटिसम्भिदारतनं बोज्झङ्गरतनम्।
‘‘कतमं, महाराज, भगवतो सीलरतनं? पातिमोक्खसंवरसीलं इन्द्रियसंवरसीलं आजीवपारिसुद्धिसीलं पच्चयसन्निस्सितसीलं चूळसीलं मज्झिमसीलं महासीलं मग्गसीलं फलसीलम्। सीलरतनेन खो, महाराज, विभूसितस्स पुग्गलस्स सदेवको लोको समारको सब्रह्मको सस्समणब्राह्मणी पजा पिहयति पत्थेति, सीलरतनपिळन्धो खो, महाराज, भिक्खु दिसम्पि अनुदिसम्पि उद्धम्पि अधोपि तिरियम्पि विरोचति अतिविरोचति [अतिरोचति (सी॰ पी॰)], हेट्ठतो अवीचिं उपरितो भवग्गं उपादाय एत्थन्तरे सब्बरतनानि अतिक्कमित्वा [अतिसयित्वा (सी॰ पी॰)] अभिभवित्वा अज्झोत्थरित्वा तिट्ठति, एवरूपानि खो, महाराज, सीलरतनानि भगवतो रतनापणे पसारितानि, इदं वुच्चति महाराज ‘भगवतो सीलरतन’न्ति।
‘‘‘एवरूपानि सीलानि, सन्ति बुद्धस्स आपणे।
कम्मेन तं किणित्वान, रतनं वो पिळन्धथा’ति॥
‘‘कतमं, महाराज, भगवतो समाधिरतनं? सवितक्कसविचारो समाधि, अवितक्कविचारमत्तो समाधि, अवितक्कअविचारो समाधि, सुञ्ञतो समाधि, अनिमित्तो समाधि, अप्पणिहितो समाधि। समाधिरतनं खो, महाराज, पिळन्धस्स भिक्खुनो ये ते कामवितक्कब्यापादवितक्कविहिंसावितक्कमानुद्धच्चदिट्ठिविचिकिच्छाकिलेसवत्थूनि विविधानि च कुवितक्कानि, ते सब्बे समाधिं आसज्ज विकिरन्ति विधमन्ति विद्धंसन्ति न सण्ठन्ति [न सण्ठहन्ति (सी॰)] न उपलिम्पन्ति [न उपलिप्पन्ति (सी॰ पी॰)]। यथा, महाराज, वारि पोक्खरपत्ते विकिरति विधमति विद्धंसति न सण्ठाति न उपलिम्पति। तं किस्स हेतु? परिसुद्धत्ता पदुमस्स। एवमेव खो, महाराज, समाधिरतनं पिळन्धस्स भिक्खुनो ये ते कामवितक्कब्यापादवितक्कविहिंसावितक्कमानुद्धच्च दिट्ठिविचिकिच्छाकिलेसवत्थूनि विविधानि च कुवितक्कानि, ते सब्बे समाधिं आसज्ज विकिरन्ति विधमन्ति विद्धंसन्ति न सण्ठन्ति न उपलिम्पन्ति। तं किस्स हेतु? परिसुद्धत्ता समाधिस्स। इदं वुच्चति, महाराज, ‘भगवतो समाधिरतन’न्ति, एवरूपानि खो, महाराज, समाधिरतनानि भगवतो रतनापणे पसारितानि।
‘‘‘समाधिरतनमालस्स , कुवितक्का न जायरे।
न च विक्खिपते चित्तं, एतं तुम्हे पिळन्धथा’ति॥
‘‘कतमं, महाराज, भगवतो पञ्ञारतनं? याय, महाराज, पञ्ञाय अरियसावको ‘इदं कुसल’न्ति यथाभूतं पजानाति, ‘इदं अकुसल’न्ति यथाभूतं पजानाति, ‘इदं सावज्जं, इदं अनवज्जं, इदं सेवितब्बं, इदं न सेवितब्बं, इदं हीनं, इदं पणीतं, इदं कण्हं, इदं सुक्कं, इदं कण्हसुक्कसप्पटिभाग’न्ति यथाभूतं पजानाति, ‘इदं दुक्ख’न्ति यथाभूतं पजानाति, ‘अयं दुक्खसमुदयो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति। इदं वुच्चति महाराज ‘भगवतो पञ्ञारतन’न्ति।
‘‘‘पञ्ञारतनमालस्स, न चिरं वत्तते भवो।
खिप्पं फस्सेति [फुस्सेति (स्या॰), पस्सति (क॰)] अमतं, न च सो रोचते भवे’ति॥
‘‘कतमं , महाराज, भगवतो विमुत्तिरतनं’’? ‘‘विमुत्तिरतनं [विमुत्तिरतनन्ति (सी॰ पी॰)] खो, महाराज, अरहत्तं वुच्चति, अरहत्तं पत्तो खो, महाराज, भिक्खु ‘विमुत्तिरतनं पिळन्धो’ति वुच्चति। यथा, महाराज, पुरिसो मुत्ताकलापमणिकलापपवाळकलापाभरणप्पटिमण्डितो [पवाळाभरणपटिपण्डितो (सी॰ पी॰)] अगलुतगरतालीसकलोहितचन्दनानुलित्तगत्तो नागपुन्नागसालसलळचम्पकयूथिकातिमुत्तकपाटलुप्पलवस्सिकमल्लिकाविचित्तो सेसजने अतिक्कमित्वा विरोचति अतिविरोचति ओभासति पभासति सम्पभासति जलति पज्जलति अभिभवति अज्झोत्थरति मालागन्धरतनाभरणेहि, एवमेव खो, महाराज, अरहत्तं पत्तो खीणासवो विमुत्तिरतनपिळन्धो उपादायुपादाय विमुत्तानं भिक्खूनं अतिक्कमित्वा समतिक्कमित्वा विरोचति अतिविरोचति ओभासति पभासति सम्पभासति जलति पज्जलति अभिभवति अज्झोत्थरति विमुत्तिया। तं किस्स हेतु? अग्गं, महाराज, एतं पिळन्धनं सब्बपिळन्धनानं, यदिदं विमुत्तिपिळन्धनम्। इदं वुच्चति, महाराज, ‘भगवतो विमुत्तिरतन’न्ति।
‘‘‘मणिमालाधरं गेह, जनो [गेहं, जनो (क॰)] सामिं उदिक्खति।
विमुत्तिरतनमालन्तु, उदिक्खन्ति सदेवका’ति॥
‘‘कतमं महाराज, भगवतो विमुत्तिञाणदस्सनरतनं? पच्चवेक्खणञाणं, महाराज, भगवतो विमुत्तिञाणदस्सनरतनन्ति वुच्चति, येन ञाणेन अरियसावको मग्गफलनिब्बानानि पहीनकिलेसावसिट्ठकिलेसे च पच्चवेक्खति।
‘‘‘ये ञाणेन बुज्झन्ति, अरिया कतकिच्चतम्।
तं ञाणरतनं लद्धुं, वायमेथ जिनोरसा’ति॥
‘‘कतमं, महाराज, भगवतो पटिसम्भिदारतनं? चतस्सो खो, महाराज, पटिसम्भिदायो अत्थपटिसम्भिदा धम्मपटिसम्भिदा निरुत्तिपटिसम्भिदा पटिभानपटिसम्भिदाति। इमेहि खो, महाराज, चतूहि पटिसम्भिदारतनेहि समलङ्कतो भिक्खु यं यं परिसं उपसङ्कमति, यदि खत्तियपरिसं, यदि ब्राह्मणपरिसं, यदि गहपतिपरिसं, यदि समणपरिसं, विसारदो उपसङ्कमति अमङ्कुभूतो अभीरु अच्छम्भी अनुत्रासी विगतलोमहंसो परिसं उपसङ्कमति।
‘‘यथा, महाराज, योधो सङ्गामसूरो सन्नद्धपञ्चावुधो अच्छम्भितो [असम्भीतो (सी॰ पी॰)] सङ्गामं ओतरति, ‘सचे अमित्ता दूरे भविस्सन्ति उसुना पातयिस्सामि, ततो ओरतो भविस्सन्ति सत्तिया पहरिस्सामि, ततो ओरतो भविस्सन्ति कणयेन पहरिस्सामि, उपगतं सन्तं मण्डलग्गेन द्विधा छिन्दिस्सामि, कायूपगतं छुरिकाय विनिविज्झिस्सामी’ति [विज्झिस्सामीति (सी॰)], एवमेव खो, महाराज, चतुपटिसम्भिदारतनमण्डितो भिक्खु अच्छम्भितो परिसं उपसङ्कमति। यो कोचि मं अत्थपटिसम्भिदे पञ्हं पुच्छिस्सति, तस्स अत्थेन अत्थं कथयिस्सामि, कारणेन कारणं कथयिस्सामि, हेतुना हेतुं कथयिस्सामि, नयेन नयं कथयिस्सामि, निस्संसयं करिस्सामि, विमतिं विवेचेस्सामि, तोसयिस्सामि पञ्हवेय्याकरणेन।
‘‘यो कोचि मं धम्मपटिसम्भिदे पञ्हं पुच्छिस्सति, तस्स धम्मेन धम्मं कथयिस्सामि, अमतेन अमतं कथयिस्सामि, असङ्खतेन असङ्खतं कथयिस्सामि, निब्बानेन निब्बानं कथयिस्सामि, सुञ्ञतेन सुञ्ञतं कथयिस्सामि , अनिमित्तेन अनिमित्तं कथयिस्सामि, अप्पणिहितेन अप्पणिहितं कथयिस्सामि, अनेजेन अनेजं कथयिस्सामि, निस्संसयं करिस्सामि, विमतिं विवेचेस्सामि, तोसयिस्सामि पञ्हावेय्याकरणेन।
‘‘यो कोचि मं निरुत्तिपटिसम्भिदे पञ्हं पुच्छिस्सति, तस्स निरुत्तिया निरुत्तिं कथयिस्सामि, पदेन पदं कथयिस्सामि, अनुपदेन अनुपदं कथयिस्सामि, अक्खरेन अक्खरं कथयिस्सामि, सन्धिया सन्धिं कथयिस्सामि, ब्यञ्जनेन ब्यञ्जनं कथयिस्सामि, अनुब्यञ्जनेन अनुब्यञ्जनं कथयिस्सामि, वण्णेन वण्णं कथयिस्सामि, सरेन सरं कथयिस्सामि, पञ्ञत्तिया पञ्ञत्तिं कथयिस्सामि, वोहारेन वोहारं कथयिस्सामि, निस्संसयं करिस्सामि, विमतिं विवेचेस्सामि, तोसयिस्सामि पञ्हवेय्याकरणेन।
‘‘यो कोचि मं पटिभानपटिसम्भिदे पञ्हं पुच्छिस्सति, तस्स पटिभानेन पटिभानं कथयिस्सामि, ओपम्मेन ओपम्मं कथयिस्सामि, लक्खणेन लक्खणं कथयिस्सामि, रसेन रसं कथयिस्सामि, निस्संसयं करिस्सामि, विमतिं विवेचेस्सामि, तोसयिस्सामि पञ्हवेय्याकरणेनाति, इदं वुच्चति, महाराज, ‘भगवतो पटिसम्भिदारतन’न्ति।
‘‘‘पटिसम्भिदा किणित्वान, ञाणेन फस्सयेय्य यो।
अच्छम्भितो अनुब्बिग्गो, अतिरोचति सदेवके’ति॥
‘‘कतमं, महाराज, भगवतो बोज्झङ्गरतनं? सत्तिमे, महाराज, बोज्झङ्गा, सतिसम्बोज्झङ्गो धम्मविचयसम्बोज्झङ्गो वीरियसम्बोज्झङ्गो पीतिसम्बोज्झङ्गो पस्सद्धिसम्बोज्झङ्गो समाधिसम्बोज्झङ्गो उपेक्खासम्बोज्झङ्गो। इमेहि खो, महाराज, सत्तहि बोज्झङ्गरतनेहि पटिमण्डितो भिक्खु सब्बं तमं अभिभुय्य सदेवकं लोकं ओभासेति पभासेति आलोकं जनेति। इदं वुच्चति, महाराज, ‘भगवतो बोज्झङ्गरतन’न्ति।
‘‘‘बोज्झङ्गरतनमालस्स , उट्ठहन्ति [उपट्ठहन्ति (क॰), उदिक्खन्ति (स्या॰)] सदेवका।
कम्मेन तं किणित्वान, रतनं वो पिळन्धथा’’’ति॥
‘‘भन्ते नागसेन, कतमं बुद्धस्स भगवतो सब्बापण’’न्ति? ‘‘सब्बापणं खो, महाराज, भगवतो नवङ्गं बुद्धवचनं सारीरिकानि पारिभोगिकानि चेतियानि सङ्घरतनञ्च। सब्बापणे, महाराज, भगवता जातिसम्पत्ति पसारिता, भोगसम्पत्ति पसारिता, आयुसम्पत्ति पसारिता, आरोग्यसम्पत्ति पसारिता, वण्णसम्पत्ति पसारिता, पञ्ञासम्पत्ति पसारिता, मानुसिकसम्पत्ति पसारिता, दिब्बसम्पत्ति पसारिता, निब्बानसम्पत्ति पसारिता। तत्थ ये तं तं सम्पत्तिं इच्छन्ति, ते कम्ममूलं दत्वा पत्थितपत्थितं सम्पत्तिं किणन्ति, केचि सीलसमादानेन किणन्ति, केचि उपोसथकम्मेन किणन्ति, अप्पमत्तकेनपि कम्ममूलेन उपादायुपादाय सम्पत्तियो पटिलभन्ति। यथा, महाराज, आपणिकस्स आपणे तिलमुग्गमासे परित्तकेनपि तण्डुलमुग्गमासेन अप्पकेनपि मूलेन उपादायुपादाय गण्हन्ति, एवमेव खो, महाराज, भगवतो सब्बापणे अप्पमत्तकेनपि कम्ममूलेन उपादायुपादाय सम्पत्तियो पटिलभन्ति। इदं वुच्चति, महाराज, ‘भगवतो सब्बापण’न्ति।
‘‘‘आयु अरोगता वण्णं, सग्गं उच्चाकुलीनता।
असङ्खतञ्च अमतं, अत्थि सब्बापणे जिने॥
‘‘‘अप्पेन बहुकेनापि, कम्ममूलेन गय्हति।
किणित्वा सद्धामूलेन, समिद्धा होथ भिक्खवो’ति॥
‘‘भगवतो खो, महाराज, धम्मनगरे एवरूपा जना पटिवसन्ति, सुत्तन्तिका वेनयिका आभिधम्मिका धम्मकथिका जातकभाणका दीघभाणका मज्झिमभाणका संयुत्तभाणका अङ्गुत्तरभाणका खुद्दकभाणका सीलसम्पन्ना समाधिसम्पन्ना पञ्ञासम्पन्ना बोज्झङ्गभावनारता विपस्सका सदत्थमनुयुत्ता आरञ्ञिका रुक्खमूलिका अब्भोकासिका पलालपुञ्जिका सोसानिका नेसज्जिका पटिपन्नका फलट्ठा सेक्खा फलसमङ्गिनो सोतापन्ना सकदागामिनो अनागामिनो अरहन्तो तेविज्जा छळभिञ्ञा इद्धिमन्तो पञ्ञाय पारमिंगता सतिपट्ठानसम्मप्पधानइद्धिपादइन्द्रियबलबोज्झङ्गमग्गवरझानविमोक्खरू पारूपसन्तसुखसमापत्तिकुसला, तेहि अरहन्तेहि आकुलं समाकुलं आकिण्णं समाकिण्णं नळवनसरवनमिव धम्मनगरं अहोसि। भवतीह –
‘‘‘वीतरागा वीतदोसा, वीतमोहा अनासवा।
वीततण्हा अनादाना, धम्मनगरे वसन्ति ते॥
‘‘‘आरञ्ञिका धुतधरा, झायिनो लूखचीवरा।
विवेकाभिरता धीरा, धम्मनगरे वसन्ति ते॥
‘‘‘नेसज्जिका सन्थतिका, अथोपि ठानचङ्कमा।
पंसुकूलधरा सब्बे, धम्मनगरे वसन्ति ते॥
‘‘‘तिचीवरधरा सन्ता, चम्मखण्डचतुत्थका।
रता एकासने विञ्ञू, धम्मनगरे वसन्ति ते॥
‘‘‘अप्पिच्छा निपका धीरा, अप्पाहारा अलोलुपा।
लाभालाभेन सन्तुट्ठा, धम्मनगरे वसन्ति ते॥
‘‘‘झायी झानरता धीरा, सन्तचित्ता समाहिता।
आकिञ्चञ्ञं पत्थयाना, धम्मनगरे वसन्ति ते॥
‘‘‘पटिपन्ना फलट्ठा च, सेक्खा फलसमङ्गिनो।
आसीसका [आसिंसका (सी॰ पी॰)] उत्तमत्थं, धम्मनगरे वसन्ति ते॥
‘‘‘सोतापन्ना च विमला, सकदागामिनो च ये।
अनागामी च अरहन्तो, धम्मनगरे वसन्ति ते॥
‘‘‘सतिपट्ठानकुसला , बोज्झङ्गभावनारता।
विपस्सका धम्मधरा, धम्मनगरे वसन्ति ते॥
‘‘‘इद्धिपादेसु कुसला, समाधिभावनारता।
सम्मप्पधानानुयुत्ता, धम्मनगरे वसन्ति ते॥
‘‘‘अभिञ्ञापारमिप्पत्ता, पेत्तिके गोचरे रता।
अन्तलिक्खम्हि चरणा, धम्मनगरे वसन्ति ते॥
‘‘‘ओक्खित्तचक्खू मितभाणी, गुत्तद्वारा सुसंवुता।
सुदन्ता उत्तमे दम्मे [धम्मे (सी॰ पी॰)], धम्मनगरे वसन्ति ते॥
‘‘‘तेविज्जा छळभिञ्ञा च, इद्धिया पारमिं गता।
पञ्ञाय पारमिप्पत्ता, धम्मनगरे वसन्ति ते’ति॥
‘‘ये खो ते, महाराज, भिक्खू अपरिमितञाणवरधरा असङ्गा अतुलगुणा [अतुलियगुणा (सी॰ पी॰ क॰)] अतुलयसा अतुलबला अतुलतेजा धम्मचक्कानुप्पवत्तका पञ्ञापारमिं गता, एवरूपा खो, महाराज, भिक्खू भगवतो धम्मनगरे ‘धम्मसेनापतिनो’ति वुच्चन्ति।
‘‘ये पन ते, महाराज, भिक्खू इद्धिमन्तो अधिगतप्पटिसम्भिदापत्तवेसारज्जा गगनचरा दुरासदा दुप्पसहा अनालम्बचरा ससागरमहिधरपथविकम्पको चन्दसूरियपरिमज्जका विकुब्बनाधिट्ठानाभिनीहारकुसला इद्धिया पारमिं गता, एवरूपा खो, महाराज, भिक्खू भगवतो धम्मनगरे ‘पुरोहिता’ति वुच्चन्ति।
‘‘ये पन ते, महाराज, भिक्खू धुतङ्गमनुगता अप्पिच्छा सन्तुट्ठा विञ्ञत्तिमनेसनजिगुच्छका पिण्डाय सपदानचारिनो भमराव गन्धमनुघायित्वा पविसन्ति विवित्तकाननं, काये च जीविते च निरपेक्खा अरहत्तमनुप्पत्ता धुतङ्गगुणे अग्गनिक्खित्ता, एवरूपा खो, महाराज, भिक्खू भगवतो धम्मनगरे ‘अक्खदस्सा’ति वुच्चन्ति।
‘‘ये पन ते, महाराज, भिक्खू परिसुद्धा विमला निक्किलेसा चुतूपपातकुसला दिब्बचक्खुम्हि पारमिं गता, एवरूपा खो, महाराज, भिक्खू भगवतो धम्मनगरे ‘नगरजोतका’ति वुच्चन्ति।
‘‘ये पन ते, महाराज, भिक्खू बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा सिथिलधनितदीघरस्सगरुकलहुकक्खरपरिच्छेदकुसला नवङ्गसासनधरा, एवरूपा खो, महाराज, भिक्खू भगवतो धम्मनगरे ‘धम्मरक्खा’ति वुच्चन्ति।
‘‘ये पन ते, महाराज, भिक्खू विनयञ्ञू विनयकोविदा ठानाट्ठानकुसला [निदानपठनकुसला (सी॰ पी॰), निदानवत्थुकुसला (स्या॰)] आपत्तानापत्तिगरुकलहुकसतेकिच्छअतेकिच्छवुट्ठानदेसनानिग्गह- पटिकम्मओसारणनिस्सारणपटिसारणकुसला विनये पारमिं गता, एवरूपा खो, महाराज, भिक्खू भगवतो धम्मनगरे ‘रूपरक्खा’ति [रूपदक्खाति (सी॰ स्या॰ पी॰)] वुच्चन्ति।
‘‘ये पन ते, महाराज, भिक्खू विमुत्तिवरकुसुममालबद्धा वरपवरमहग्घसेट्ठभावमनुप्पत्ता बहुजनकन्तमभिपत्थिता, एवरूपा खो, महाराज, भिक्खू भगवतो धम्मनगरे ‘पुप्फापणिका’ति वुच्चन्ति।
‘‘ये पन ते, महाराज, भिक्खू चतुसच्चाभिसमयप्पटिविद्धा दिट्ठसच्चा विञ्ञातसासना चतूसु सामञ्ञफलेसु तिण्णविचिकिच्छा पटिलद्धफलसुखा अञ्ञेसम्पि पटिपन्नानं ते फले संविभजन्ति, एवरूपा खो, महाराज, भिक्खू भगवतो धम्मनगरे ‘फलापणिका’ति वुच्चन्ति।
‘‘ये पन ते, महाराज, भिक्खू सीलसंवरगन्धमनुलित्ता [सीलवरसुगन्धमनुलित्ता (सी॰ पी॰)] अनेकविधबहुगुणधरा किलेसमलदुग्गन्धविधमका, एवरूपा खो, महाराज, भिक्खू भगवतो धम्मनगरे ‘गन्धापणिका’ति वुच्चन्ति।
‘‘ये पन ते, महाराज, भिक्खू धम्मकामा पियसमुदाहारा अभिधम्मे अभिविनये उळारपामोज्जा अरञ्ञगतापि रुक्खमूलगतापि सुञ्ञागारगतापि धम्मवररसं पिवन्ति, कायेन वाचाय मनसा धम्मवररसमोगाळ्हा अधिमत्तपटिभाना धम्मेसु धम्मेसनप्पटिपन्ना इतो वा ततो वा यत्थ यत्थ अप्पिच्छकथा सन्तुट्ठिकथा पविवेककथा असंसग्गकथा वीरियारम्भकथा सीलकथा समाधिकथा पञ्ञाकथा विमुत्तिकथा विमुत्तिञाणदस्सनकथा , तत्थ तत्थ गन्त्वा तं तं कथारसं पिवन्ति, एवरूपा खो, महाराज, भिक्खू भगवतो धम्मनगरे ‘सोण्डा पिपासा’ति वुच्चन्ति।
‘‘ये पन ते, महाराज, भिक्खू पुब्बरत्तापररत्तं जागरियानुयोगमनुयुत्ता निसज्जट्ठानचङ्कमेहि रत्तिन्दिवं वीतिनामेन्ति, भावनानुयोगमनुयुत्ता किलेसपटिबाहनाय सदत्थप्पसुता, एवरूपा खो, महाराज, भिक्खू भगवतो धम्मनगरे ‘नगरगुत्तिका’ति वुच्चन्ति।
‘‘ये पन ते, महाराज, भिक्खू नवङ्गं बुद्धवचनं अत्थतो च ब्यञ्जनतो च नयतो च कारणतो च हेतुतो च उदाहरणतो च वाचेन्ति अनुवाचेन्ति भासन्ति अनुभासन्ति, एवरूपा खो, महाराज, भिक्खू भगवतो धम्मनगरे ‘धम्मापणिका’ति वुच्चन्ति।
‘‘ये पन ते, महाराज, भिक्खू धम्मरतनभोगेन आगमपरियत्तिसुतभोगेन भोगिनो धनिनो निद्दिट्ठसरब्यञ्जनलक्खणप्पटिवेधा विञ्ञू फरणा, एवरूपा खो, महाराज, भिक्खू भगवतो धम्मनगरे ‘धम्मसेट्ठिनो’ति वुच्चन्ति।
‘‘ये पन ते, महाराज, भिक्खू उळारदेसनापटिवेधा परिचिण्णारम्मणविभत्तिनिद्देसा सिक्खागुणपारमिप्पत्ता, एवरूपा खो, महाराज, भिक्खू भगवतो धम्मनगरे ‘विस्सुतधम्मिका’ति वुच्चन्ति।
‘‘एवं सुविभत्तं खो, महाराज, भगवतो धम्मनगरं एवं सुमापितं एवं सुविहितं एवं सुपरिपूरितं एवं सुववत्थापितं एवं सुरक्खितं एवं सुगोपितं एवं दुप्पसय्हं पच्चत्थिकेहि पच्चामित्तेहि, इमिना, महाराज, कारणेन इमिना हेतुना इमिना नयेन इमिना अनुमानेन ञातब्बं अत्थि सो भगवाति।
‘‘‘यथापि नगरं दिस्वा, सुविभत्तं मनोरमम्।
अनुमानेन जानन्ति, वड्ढकिस्स महत्तनं॥
‘‘‘तथेव लोकनाथस्स, दिस्वा धम्मपुरं वरम्।
अनुमानेन जानन्ति, अत्थि सो भगवा इति॥
‘‘‘अनुमानेन जानन्ति, ऊमिं दिस्वान सागरे।
यथायं दिस्सते ऊमि, महन्तो सो भविस्सति॥
‘‘‘तथा बुद्धं सोकनुदं, सब्बत्थमपराजितम्।
तण्हक्खयमनुप्पत्तं, भवसंसारमोचनं॥
‘‘‘अनुमानेन ञातब्बं, ऊमिं दिस्वा सदेवके।
यथा धम्मूमिविप्फारो, अग्गो बुद्धो भविस्सति॥
‘‘‘अनुमानेन जानन्ति, दिस्वा अच्चुग्गतं गिरिम्।
यथा अच्चुग्गतो एसो, हिमवा सो भविस्सति॥
‘‘‘तथा दिस्वा धम्मगिरिं, सीतीभूतं निरूपधिम्।
अच्चुग्गतं भगवतो, अचलं सुप्पतिट्ठितं॥
‘‘‘अनुमानेन ञातब्बं, दिस्वान धम्मपब्बतम्।
तथा हि सो महावीरो, अग्गो बुद्धो भविस्सति॥
‘‘‘यथापि गजराजस्स, पदं दिस्वान मानुसा।
अनुमानेन जानन्ति, महा एसो गजो इति॥
‘‘‘तथेव बुद्धनागस्स, पदं दिस्वा विभाविनो।
अनुमानेन जानन्ति, उळारो सो भविस्सति॥
‘‘‘अनुमानेन जानन्ति, भीते दिस्वान कुम्मिगे।
मिगराजस्स सद्देन, भीतामे कुम्मिगा इति॥
‘‘‘तथेव तित्थिये दिस्वा, वित्थते भीतमानसे।
अनुमानेन ञातब्बं, धम्मराजेन गज्जितं॥
‘‘‘निब्बुतं पथविं दिस्वा, हरितपत्तं महोदिकम्।
अनुमानेन जानन्ति, महामेघेन निब्बुतं॥
‘‘‘तथेविमं जनं दिस्वा, आमोदितपमोदितम्।
अनुमानेन ञातब्बं, धम्ममेघेन तप्पितं॥
‘‘‘लग्गं दिस्वा भुसं पङ्कं, कललद्दगतं महिम्।
अनुमानेन जानन्ति, वारिक्खन्धो महा गतो॥
‘‘‘तथेविमं जनं दिस्वा, रजपङ्कसमोहितम्।
वहितं धम्मनदिया, विसट्ठं धम्मसागरे॥
‘‘‘धम्मामतगतं दिस्वा, सदेवकमिमं महिम्।
अनुमानेन ञातब्बं, धम्मक्खन्धो महा गतो॥
‘‘‘अनुमानेन जानन्ति, घायित्वा गन्धमुत्तमम्।
यथायं वायते गन्धो, हेस्सन्ति पुप्फिता दुमा॥
‘‘‘तथेवायं सीलगन्धो, पवायति सदेवके।
अनुमानेन ञातब्बं, अत्थि बुद्धो अनुत्तरो’ति॥
‘‘एवरूपेन खो, महाराज, कारणसतेन कारणसहस्सेन हेतुसतेन हेतुसहस्सेन नयसतेन नयसहस्सेन ओपम्मसतेन ओपम्मसहस्सेन सक्का बुद्धबलं उपदस्सयितुम्। यथा, महाराज, दक्खो मालाकारो नानापुप्फरासिम्हा आचरियानुसिट्ठिया पच्चत्तपुरिसकारेन विचित्तं मालागुणरासिं करेय्य, एवमेव खो, महाराज, सो भगवा विचित्तपुप्फरासि विय अनन्तगुणो अप्पमेय्यगुणो, अहमेतरहि जिनसासने मालाकारो विय पुप्फगन्थको पुब्बकानं आचरियानं मग्गेनपि मय्हं बुद्धिबलेनपि असङ्ख्येय्येनपि कारणेन अनुमानेन बुद्धबलं दीपयिस्सामि, त्वं पनेत्थ छन्दं जनेहि सवनाया’’ति।
‘‘दुक्करं , भन्ते नागसेन, अञ्ञेसं एवरूपेन कारणेन अनुमानेन बुद्धबलं उपदस्सयितुं, निब्बुतोस्मि, भन्ते नागसेन, तुम्हाकं परमविचित्तेन पञ्हवेय्याकरणेना’’ति।
अनुमानपञ्हो पठमो।
२. धुतङ्गपञ्हो
‘‘पस्सतारञ्ञके भिक्खू, अज्झोगाळ्हे धुते गुणे।
पुन पस्सति गिही राजा, अनागामिफले ठिते॥
‘‘उभोपि ते विलोकेत्वा, उप्पज्जि संसयो महा।
बुज्झेय्य चे गिही धम्मे, धुतङ्गं निप्फलं सिया॥
‘‘परवादिवादमथनं, निपुणं पिटकत्तये।
हन्द पुच्छे कथिसेट्ठं, सो मे कङ्खं विनेस्सती’’ति॥
अथ खो मिलिन्दो राजा येनायस्मा नागसेनो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं नागसेनं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो मिलिन्दो राजा आयस्मन्तं नागसेनं एतदवोच ‘‘भन्ते नागसेन, अत्थि कोचि गिही अगारिको कामभोगी पुत्तदारसम्बाधसयनं अज्झावसन्तो कासिकचन्दनं पच्चनुभोन्तो मालागन्धविलेपनं धारयन्तो जातरूपरजतं सादियन्तो मणिमुत्ताकञ्चनविचित्तमोळिबद्धो येन सन्तं परमत्थं निब्बानं सच्छिकत’’न्ति?
‘‘न, महाराज, एकञ्ञेव सतं न द्वे सतानि न तीणि चत्तारि पञ्च सतानि न सहस्सं न सतसहस्सं न कोटिसतं न कोटिसहस्सं न कोटिसतसहस्सं, तिट्ठतु महाराज दसन्नं वीसतिया सतस्स सहस्सस्स अभिसमयो, कतमेन ते परियायेन अनुयोगं दम्मी’’ति।
‘‘त्वमेवेतं ब्रूही’’ति। ‘‘तेनहि ते, महाराज, कथयिस्सामि सतेन वा सहस्सेन वा सतसहस्सेन वा कोटिया वा कोटिसतेन वा कोटिसहस्सेन वा कोटिसतसहस्सेन वा, या काचि नवङ्गे बुद्धवचने सल्लेखिताचारप्पटिपत्तिधुतवरङ्गगुणनिस्सिता [धुतवरङ्गगुणनिस्सिता (सी॰ स्या॰ पी॰)] था, ता सब्बा इध समोसरिस्सन्ति। यथा, महाराज, निन्नुन्नतसमविसमथलाथलदेसभागे अभिवुट्ठं उदकं, सब्बं तं ततो विनिगळित्वा महोदधिं सागरं समोसरति, एवमेव खो, महाराज, सम्पादके सति या काचि नवङ्गे बुद्धवचने सल्लेखिताचारप्पटिपत्तिधुतङ्गगुणधरनिस्सिता कथा, ता सब्बा इध समोसरिस्सन्ति।
‘‘मय्हम्पेत्थ , महाराज, परिब्यत्तताय बुद्धिया कारणपरिदीपनं समोसरिस्सति, तेनेसो अत्थो सुविभत्तो विचित्तो परिपुण्णो परिसुद्धो समानीतो भविस्सति। यथा, महाराज, कुसलो लेखाचरियो अनुसिट्ठो लेखं ओसारेन्तो अत्तनो ब्यत्तताय बुद्धिया कारणपरिदीपनेन लेखं परिपूरेति, एवं सा लेखा समत्ता परिपुण्णा अनूनिका भविस्सति। एवमेव मय्हम्पेत्थ परिब्यत्तताय बुद्धिया कारणपरिदीपनं समोसरिस्सति, तेनेसो अत्थो सुविभत्तो विचित्तो परिपुण्णो परिसुद्धो समानीतो भविस्सति।
‘‘नगरे, महाराज, सावत्थिया पञ्चकोटिमत्ता अरियसावका भगवतो उपासकउपासिकायो सत्तपण्णाससहस्सानि तीणि च सतसहस्सानि अनागामिफले पतिट्ठिता, ते सब्बेपि गिही येव, न पब्बजिता। पुन तत्थेव कण्डम्बमूले यमकपाटिहारिये वीसति पाणकोटियो अभिसमिंसु, पुन चूळराहुलोवादे [महाराहुलोवादे (सी॰ पी॰)], महामङ्गलसुत्तन्ते, समचित्तपरियाये, पराभवसुत्तन्ते, पुराभेदसुत्तन्ते, कलहविवादसुत्तन्ते, चूळब्यूहसुत्तन्ते, महाब्यूहसुत्तन्ते, तुवटकसुत्तन्ते, सारिपुत्तसुत्तन्ते गणनपथमतीतानं देवतानं धम्माभिसमयो अहोसि।
‘‘नगरे राजगहे पञ्ञाससहस्सानि तीणि च सतसहस्सानि अरियसावका भगवतो उपासकउपासिकायो, पुन तत्थेव धनपालहत्थिनागदमने नवुति पाणकोटियो, पारायनसमागमे पासाणकचेतिये चुद्दस पाणकोटियो, पुन इन्दसालगुहायं असीति देवताकोटियो, पुन बाराणसियं इसिपतने मिगदाये पठमे धम्मदेसने अट्ठारस ब्रह्मकोटियो अपरिमाणा च देवतायो, पुन तावतिंसभवने पण्डुकम्बलसिलायं अभिधम्मदेसनाय असीति देवताकोटियो, देवोरोहणे सङ्कस्सनगरद्वारे लोकविवरणपाटिहारिये पसन्नानं नरमरूनं तिंस कोटियो अभिसमिंसु।
पुन सक्केसु कपिलवत्थुस्मिं निग्रोधारामे बुद्धवंसदेसनाय महासमयसुत्तन्तदेसनाय च गणनपथमतीतानं देवतानं धम्माभिसमयो अहोसि । पुन सुमनमालाकारसमागमे, गरहदिन्नसमागमे, आनन्दसेट्ठिसमागमे, जम्बुकाजीवकसमागमे, मण्डुकदेवपुत्तसमागमे, मट्ठकुण्डलिदेवपुत्तसमागमे, सुलसानगरसोभिनिसमागमे, सिरिमानगरसोभिनिसमागमे, पेसकारधीतुसमागमे, चूळसुभद्दासमागमे, साकेतब्राह्मणस्स आळाहनदस्सनसमागमे, सूनापरन्तकसमागमे, सक्कपञ्हसमागमे, तिरोकुट्टसमागमे [तिरोकुड्डसमागमे (सी॰ पी॰)], रतनसुत्तसमागमे पच्चेकं चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि, यावता, महाराज, भगवा लोके अट्ठासि, ताव तीसु मण्डलेसु सोळससु महाजनपदेसु यत्थ यत्थ भगवा विहासि, तत्थ तत्थ येभुय्येन द्वे तयो चत्तारो पञ्च सतं सहस्सं सतसहस्सं देवा च मनुस्सा च सन्तं परमत्थं निब्बानं सच्छिकरिंसु। ये ते, महाराज, देवा गिही येव, न ते पब्बजिता, एतानि चेव, महाराज, अञ्ञानि च अनेकानि देवताकोटिसतसहस्सानि गिही अगारिका कामभोगिनो सन्तं परमत्थं निब्बानं सच्छिकरिंसू’’ति।
‘‘यदि, भन्ते नागसेन, गिही अगारिका कामभोगिनो सन्तं परमत्थं निब्बानं सच्छिकरोन्ति, अथ इमानि धुतङ्गानि किमत्थं साधेन्ति, तेन कारणेन धुतङ्गानि अकिच्चकरानि होन्ति। यदि, भन्ते नागसेन, विना मन्तोसधेहि ब्याधयो वूपसमन्ति, किं वमनविरेचनादिना सरीरदुब्बलकरणेन? यदि मुट्ठीहि पटिसत्तुनिग्गहो भवति, किं असिसत्तिसरधनुकोदण्डलगुळमुग्गरेहि? यदि गण्ठिकुटिलसुसिरकण्टलतासाखा आलम्बित्वा रुक्खमभिरूहनं भवति, किं दीघदळ्हनिस्सेणिपरियेसनेन? यदि थण्डिलसेय्याय धातुसमता भवति, किं सुखसम्फस्समहतिमहासिरिसयनपरियेसनेन? यदि एकको सासङ्कसप्पटिभयविसमकन्तारतरणसमत्थो भवति, किं सन्नद्धसज्जमहतिमहासत्थपरियेसनेन? यदि नदिसरं बाहुना तरितुं समत्थो भवति, किं धुवसेतुनावापरियेसनेन? यदि सकसन्तकेन घासच्छादनं कातुं पहोति, किं परूपसेवनपियसमुल्लापपच्छापुरेधावनेन? यदि अखाततळाके उदकं लभति, किं उदपानतळाकपोक्खरणिखणनेन? एवमेव खो, भन्ते नागसेन, यदि गिही अगारिका कामभोगिनो सन्तं परमत्थं निब्बानं सच्छिकरोन्ति, किं धुतगुणवरसमादियनेना’’ति?
‘‘अट्ठवीसति खो पनिमे, महाराज, धुतङ्गगुणा यथाभुच्चगुणा, येहि गुणेहि धुतङ्गानि सब्बबुद्धानं पिहयितानि पत्थितानि। कतमे अट्ठवीसति? इध, महाराज, धुतङ्गं सुद्धाजीवं सुखफलं अनवज्जं न परदुक्खापनं अभयं असम्पीळनं एकन्तवड्ढिकं अपरिहानियं अमायं आरक्खा पत्थितददं सब्बसत्तदमनं संवरहितं पतिरूपं अनिस्सितं विप्पमुत्तं रागक्खयं दोसक्खयं मोहक्खयं मानप्पहानं कुवितक्कच्छेदनं कङ्खावितरणं कोसज्जविद्धंसनं अरतिप्पहानं खमनं अतुलं अप्पमाणं सब्बदुक्खक्खयगमनं, इमे खो, महाराज, अट्ठवीसति धुतङ्गगुणा यथाभुच्चगुणा येहि गुणेहि धुतङ्गानि सब्बबुद्धानं पिहयितानि पत्थितानि।
‘‘ये खो ते, महाराज, धुतगुणे सम्मा उपसेवन्ति, ते अट्ठारसहि गुणेहि समुपेता भवन्ति। कतमेहि अट्ठारसहि? आचारो तेसं सुविसुद्धो होति, पटिपदा सुपूरिता होति, कायिकं वाचसिकं सुरक्खितं होति, मनोसमाचारो सुविसुद्धो होति, वीरियं सुपग्गहितं होति, भयं वूपसम्मति, अत्तानुदिट्ठिब्यपगता होति, आघातो उपरतो होति, मेत्ता उपट्ठिता होति, आहारो परिञ्ञातो होति, सब्बसत्तानं गरुकतो होति, भोजने मत्तञ्ञू होति, जागरियमनुयुत्तो होति, अनिकेतो होति, यत्थ फासु तत्थ विहारी होति, पापजेगुच्छी होति, विवेकारामो होति, सततं अप्पमत्तो होति, ये ते, महाराज, धुतगुणे सम्मा उपसेवन्ति, ते इमेहि अट्ठारसहि गुणेहि समुपेता भवन्ति।
‘‘दस इमे, महाराज, पुग्गला धुतगुणारहा। कतमे दस? सद्धो होति हिरिमा धितिमा अकुहो अत्थवसी अलोलो सिक्खाकामो दळ्हसमादानो अनुज्झानबहुलो मेत्ताविहारी, इमे खो, महाराज, दस पुग्गला धुतगुणारहा।
‘‘ये ते, महाराज, गिही अगारिका कामभोगिनो सन्तं परमत्थं निब्बानं सच्छिकरोन्ति, सब्बे ते पुरिमासु जातीसु तेरससु धुतगुणेसु कतूपासना कतभूमिकम्मा, ते तत्थ चारञ्च पटिपत्तिञ्च सोधयित्वा अज्जेतरहि गिही येव सन्ता सन्तं परमत्तं निब्बानं सच्छिकरोन्ति।
‘‘यथा , महाराज, कुसलो इस्सासो अन्तेवासिके पठमं ताव उपासनसालायं चापभेदचापारोपनग्गहणमुट्ठिप्पटिपीळनअङ्गुलिविनामनपादठपनसरग्गहणसन्नहनआकड्ढन सद्धारणलक्खनियमनखिपने तिणपुरिसकछकण [खणक (सी॰ पी॰)] तिणपलालमत्तिकापुञ्जफलकलक्खवेधे अनुसिक्खापेत्वा रञ्ञो सन्तिके उपासनं आराधयित्वा आजञ्ञरथगजतुरङ्गधनधञ्ञहिरञ्ञसुवण्णदासिदासभरियगामवरं लभति , एवमेव खो, महाराज, ये ते गिही अगारिका कामभोगिनो सन्तं परमत्थं निब्बानं सच्छिकरोन्ति, ते सब्बे पुरिमासु जातीसु तेरससु धुतगुणेसु कतूपासना कतभूमिकम्मा, ते तत्थेव चारञ्च पटिपत्तिञ्च सोधयित्वा अज्जेतरहि गिही येव सन्ता सन्तं परमत्थं निब्बानं सच्छिकरोन्ति। न, महाराज, धुतगुणेसु पुब्बासेवनं विना एकिस्सा येव जातिया अरहत्तं सच्छिकिरिया होति, उत्तमेन पन वीरियेन उत्तमाय पटिपत्तिया तथारूपेन आचरियेन कल्याणमित्तेन अरहत्तं सच्छिकिरिया होति।
‘‘यथा वा पन, महाराज, भिसक्को सल्लकत्तो आचरियं धनेन वा वत्तप्पटिपत्तिया वा आराधेत्वा सत्तग्गहणछेदनलेखनवेधनसल्लुद्धरणवणधोवनसोसनभेसज्जानुलिम्पनवमन विरेचनानुवासनकिरियमनुसिक्खित्वा विज्जासु कतसिक्खो कतूपासनो कतहत्थो आतुरे उपसङ्कमति तिकिच्छाय, एवमेव खो, महाराज, ये ते गिही अगारिका कामभोगिनो सन्तं परमत्थं निब्बानं सच्छिकरोन्ति, ते सब्बे पुरिमासु जातीसु तेरससु धुतगुणेसु कतूपासना कतभूमिकम्मा, ते तत्थेव चारञ्च पटिपत्तिञ्च सोधयित्वा अज्जेतरहि गिही येव सन्ता सन्तं परमत्थं निब्बानं सच्छिकरोन्ति, न, महाराज, धुतगुणेहि अविसुद्धानं धम्माभिसमयो होति।
‘‘यथा, महाराज, उदकस्स असेचनेन बीजानं अविरूहनं होति, एवमेव खो, महाराज, धुतगुणेहि अविसुद्धानं धम्माभिसमयो न होति।
‘‘यथा वा पन, महाराज, अकतकुसलानं अकतकल्याणानं सुगतिगमनं न होति, एवमेव खो, महाराज, धुतगुणेहि अविसुद्धानं धम्माभिसमयो न होति।
‘‘पथविसमं , महाराज, धुतगुणं विसुद्धिकामानं पतिट्ठानट्ठेन। आपोसमं, महाराज, धुतगुणं विसुद्धिकामानं सब्बकिलेसमलधोवनट्ठेन। तेजोसमं, महाराज, धुतगुणं विसुद्धिकामानं सब्बकिलेसवनज्झापनट्ठेन । वायोसमं, महाराज, धुतगुणं विसुद्धिकामानं सब्बकिलेसमलरजोपवाहनट्ठेन। अगदसमं, महाराज, धुतगुणं विसुद्धिकामानं सब्बकिलेसब्याधिवूपसमनट्ठेन। अमतसमं, महाराज, धुतगुणं विसुद्धिकामानं सब्बकिलेसविसनासनट्ठेन। खेत्तसमं, महाराज, धुतगुणं विसुद्धिकामानं सब्बसामञ्ञगुणसस्सविरूहनट्ठेन। मनोहरसमं, महाराज, धुतगुणं विसुद्धिकामानं पत्थितिच्छितसब्बसम्पत्तिवरददट्ठेन। नावासमं, महाराज, धुतगुणं विसुद्धिकामानं संसारमहण्णवपारगमनट्ठेन। भीरुत्ताणसमं, महाराज, धुतगुणं विसुद्धिकामानं जरामरणभीतानं अस्सासकरणट्ठेन। मातुसमं, महाराज, धुतगुणं विसुद्धिकामानं किलेसदुक्खप्पटिपीळितानं अनुग्गाहकट्ठेन। पितुसमं, महाराज, धुतगुणं विसुद्धिकामानं कुसलवड्ढिकामानं सब्बसामञ्ञगुणजनकट्ठेन। मित्तसमं, महाराज, धुतगुणं विसुद्धिकामानं सब्बसामञ्ञगुणपरियेसनअविसंवादकट्ठेन। पदुमसमं, महाराज, धुतगुणं विसुद्धिकामानं सब्बकिलेसमलेहि अनुपलित्तट्ठेन। चतुज्जातियवरगन्धसमं , महाराज, धुतगुणं विसुद्धिकामानं किलेसदुग्गन्धपटिविनोदनट्ठेन। गिरिराजवरसमं, महाराज, धुतगुणं विसुद्धिकामानं अट्ठलोकधम्मवातेहि अकम्पियट्ठेन। आकाससमं, महाराज, धुतगुणं विसुद्धिकामानं सब्बत्थ गहणापगतउरुविसटवित्थतमहन्तट्ठेन। नदीसमं, महाराज, धुतगुणं विसुद्धिकामानं किलेसमलपवाहनट्ठेन। सुदेसकसमं, महाराज, धुतगुणं विसुद्धिकामानं जातिकन्तारकिलेसवनगहननित्थरणट्ठेन। महासत्थवाहसमं, महाराज, धुतगुणं विसुद्धिकामानं सब्बभयसुञ्ञखेमअभयवरपवरनिब्बाननगरसम्पापनट्ठेन । सुमज्जितविमलादाससमं, महाराज, धुतगुणं विसुद्धिकामानं सङ्खारानं सभावदस्सनट्ठेन। फलकसमं, महाराज, धुतगुणं विसुद्धिकामानं किलेसलगुळसरसत्तिपटिबाहनट्ठेन। छत्तसमं, महाराज, धुतगुणं विसुद्धिकामानं किलेसवस्सतिविधग्गिसन्तापातपपटिबाहनट्ठेन। चन्दसमं, महाराज, धुतगुणं विसुद्धिकामानं पिहयितपत्थितट्ठेन। सूरियसमं, महाराज, धुतगुणं विसुद्धिकामानं मोहतमतिमिरनासनट्ठेन। सागरसमं, महाराज, धुतगुणं विसुद्धिकामानं अनेकविधसामञ्ञगुणवररतनुट्ठानट्ठेन, अपरिमितअसङ्ख्येय्यअप्पमेय्यट्ठेन च। एवं खो, महाराज, धुतगुणं विसुद्धिकामानं बहूपकारं सब्बदरथपरिळाहनुदं अरतिनुदं भयनुदं भवनुदं खीलनुदं मलनुदं सोकनुदं दुक्खनुदं रागनुदं दोसनुदं मोहनुदं माननुदं दिट्ठिनुदं सब्बाकुसलधम्मनुदं यसावहं हितावहं सुखावहं फासुकरं पीतिकरं योगक्खेमकरं अनवज्जं इट्ठसुखविपाकं गुणरासिगुणपुञ्जं अपरिमितअसङ्ख्येय्य अप्पमेय्यगुणं वरं पवरं अग्गम्।
‘‘यथा , महाराज, मनुस्सा उपत्थम्भवसेन भोजनं उपसेवन्ति, हितवसेन भेसज्जं उपसेवन्ति, उपकारवसेन मित्तं उपसेवन्ति, तारणवसेन नावं उपसेवन्ति, सुगन्धवसेन मालागन्धं उपसेवन्ति, अभयवसेन भीरुत्ताणं उपसेवन्ति, पतिट्ठावसेन [पतिट्ठानवसेन (क॰)] पथविं उपसेवन्ति, सिप्पवसेन आचरियं उपसेवन्ति, यसवसेन राजानं उपसेवन्ति, कामददवसेन मणिरतनं उपसेवन्ति, एवमेव खो, महाराज, सब्बसामञ्ञगुणददवसेन अरिया धुतगुणं उपसेवन्ति।
‘‘यथा वा पन, महाराज, उदकं बीजविरूहनाय, अग्गि झापनाय, आहारो बलाहरणाय, लता बन्धनाय, सत्थं छेदनाय, पानीयं पिपासाविनयनाय, निधि अस्सासकरणाय, नावा तीरसम्पापनाय, भेसज्जं ब्याधिवूपसमनाय, यानं सुखगमनाय, भीरुत्ताणं भयविनोदनाय, राजा आरक्खत्थाय, फलकं दण्डलेड्डुलगुळसरसत्तिपटिबाहनाय, आचरियो अनुसासनाय, माता पोसनाय, आदासो ओलोकनाय, अलङ्कारो सोभनाय, वत्थं पटिच्छादनाय, निस्सेणी आरोहनाय, तुला विसमविक्खेपनाय [निक्खेपनाय (सी॰ पी॰)], मन्तं परिजप्पनाय, आवुधं तज्जनीयपटिबाहनाय , पदीपो अन्धकारविधमनाय, वातो परिळाहनिब्बापनाय, सिप्पं वुत्तिनिप्फादनाय, अगदं जीवितरक्खणाय, आकरो रतनुप्पादनाय, रतनं अलङ्कराय, आणा अनतिक्कमनाय, इस्सरियं वसवत्तनाय, एवमेव खो, महाराज, धुतगुणं सामञ्ञबीजविरूहनाय, किलेसमलझापनाय, इद्धिबलाहरणाय, सतिसंवरनिबन्धनाय, विमतिविचिकिच्छासमुच्छेदनाय, तण्हापिपासाविनयनाय, अभिसमयअस्सासकरणाय, चतुरोघनित्थरणाय, किलेसब्याधिवूपसमाय, निब्बानसुखप्पटिलाभाय, जातिजराब्याधिमरणसोकपरिदेवदुक्खदोमनस्सुपायासभयविनोदनाय, सामञ्ञगुणपरिरक्खणाय, अरतिकुवितक्कपटिबाहनाय, सकलसामञ्ञत्थानुसासनाय, सब्बसामञ्ञगुणपोसनाय, समथविपस्सनामग्गफलनिब्बानदस्सनाय, सकललोकथुतथोमितमहतिमहासोभनकरणाय, सब्बापायपिदहनाय, सामञ्ञत्थसेलसिखरमुद्धनि अभिरूहनाय, वङ्ककुटिलविसमचित्तविक्खेपनाय [चित्तनिक्खेपनाय (सी॰ पी॰)], सेवितब्बासेवितब्बधम्मे साधुसज्झायकरणाय, सब्बकिलेसपटिसत्तुतज्जनाय , अविज्जन्धकारविधमनाय, तिविधग्गिसन्तापपरिळाहनिब्बापनाय, सण्हसुखुमसन्तसमापत्तिनिप्फादनाय, सकलसामञ्ञगुणपरिरक्खणाय, बोज्झङ्गवररतनुप्पादनाय, योगिजनालङ्करणाय, अनवज्जनिपुणसुखुमसन्तिसुखमनतिक्कमनाय , सकलसामञ्ञअरियधम्मवसवत्तनाय। इति, महाराज, इमेसं गुणानं अधिगमाय यदिदं एकमेकं धुतगुणं, एवं, महाराज, अतुलियं धुतगुणं अप्पमेय्यं असमं अप्पटिसमं अप्पटिभागं अप्पटिसेट्ठं उत्तरं सेट्ठं विसिट्ठं अधिकं आयतं पुथुलं विसटं वित्थतं गरुकं भारियं महन्तम्।
‘‘यो खो, महाराज, पुग्गलो पापिच्छो इच्छापकतो कुहको लुद्धो ओदरिको लाभकामो यसकामो कित्तिकामो अयुत्तो अप्पत्तो अननुच्छविको अनरहो अप्पतिरूपो धुतङ्गं [तधुगुणं (क॰) एवमुपरिपि] समादियति, सो दिगुणं दण्डमापज्जति, सब्बगुणघातमापज्जति, दिट्ठधम्मिकं हीळनं खीळनं गरहनं उप्पण्डनं खिपनं असम्भोगं निस्सारणं निच्छुभनं पवाहनं पब्बाजनं पटिलभति, सम्परायेपि सतयोजनिके अवीचिमहानिरये उण्हकठिततत्तसन्तत्तअच्चिजालामालके अनेकवस्सकोटिसतसहस्सानि उद्धमधो तिरियं फेणुद्देहकं सम्परिवत्तकं पच्चति, ततो मुच्चित्वा [मुच्चित्वा (सी॰ पी॰)] किसफरुसकाळङ्गपच्चङ्गो सूनुद्धुमातसुसिरुत्तमङ्गो [सूनुद्धुमातसूचिमुखपमाणसुसिरुत्तमङ्गो (सी॰ पी॰)] छातो पिपासितो विसमभीमरूपवण्णो भग्गकण्णसोतो उम्मीलितनिमीलितनेत्तनयनो अरुगत्तपक्कगत्तो पुळवाकिण्णसब्बकायो वातमुखे जलमानो विय अग्गिक्खन्धो अन्तो जलमानो पज्जलमानो अताणो असरणो आरुण्णरुण्णकारुञ्ञरवं परिदेवमानो निज्झामतण्हिको समणमहापेतो हुत्वा आहिण्डमानो महिया अट्टस्सरं करोति।
‘‘यथा , महाराज, कोचि अयुत्तो अप्पत्तो अननुच्छविको अनरहो अप्पतिरूपो हीनो कुजातिको खत्तियाभिसेकेन अभिसिञ्चति, सो लभति हत्थच्छेदं पादच्छेदं हत्थपादच्छेदं कण्णच्छेदं नासच्छेदं कण्णनासच्छेदं बिलङ्गथालिकं सङ्खमुण्डिकं राहुमुखं जोतिमालिकं हत्थपज्जोतिकं एरकवत्तिकं चीरकवासिकं एणेय्यकं बळिसमंसिकं कहापणकं खारापतच्छिकं पलिघपरिवत्तिकं पलालपीठकं तत्तेन तेलेन ओसिञ्चनं सुनखेहि खादापनं जीवसूलारोपनं असिना सीसच्छेदं अनेकविहितम्पि कम्मकारणं अनुभवति। किं कारणा? अयुत्तो अप्पत्तो अननुच्छविको अनरहो अप्पतिरूपो हीनो कुजातिको महन्ते इस्सरिये ठाने अत्तानं ठपेसि, वेलं घातेसि, एवमेव खो, महाराज, यो कोचि पुग्गलो पापिच्छो…पे॰… महिया अट्टस्सरं करोति।
‘‘यो पन, महाराज, पुग्गलो युत्तो पत्तो अनुच्छविको अरहो पतिरूपो अप्पिच्छो सन्तुट्ठो पविवित्तो असंसट्ठो आरद्धवीरियो पहितत्तो असठो अमायो अनोदरिको अलाभकामो अयसकामो अकित्तिकामो सद्धो सद्धापब्बजितो जरामरणा मुच्चितुकामो ‘सासनं पग्गण्हिस्सामी’ति धुतङ्गं समादियति, सो दिगुणं पूजं अरहति देवानञ्च पियो होति मनापो पिहयितो पत्थितो, जातिसुमनमल्लिकादीनं विय पुप्फं नहातानुलित्तस्स, जिघच्छितस्स विय पणीतभोजनं, पिपासितस्स विय सीतलविमलसुरभिपानीयं, विसगतस्स विय ओसधवरं, सीघगमनकामस्स विय आजञ्ञरथवरुत्तमं, अत्थकामस्स विय मनोहरमणिरतनं, अभिसिञ्चितुकामस्स विय पण्डरविमलसेतच्छत्तं, धम्मकामस्स विय अरहत्तफलाधिगममनुत्तरम्। तस्स चत्तारो सतिपट्ठाना भावनापारिपूरिं गच्छन्ति, चत्तारो सम्मप्पधाना चत्तारो इद्धिपादा पञ्चिन्द्रियानि पञ्च बलानि सत्त बोज्झङ्गा अरियो अट्ठङ्गिको मग्गो भावनापारिपूरिं गच्छति, समथविपस्सना अधिगच्छति, अधिगमप्पटिपत्ति परिणमति, चत्तारि सामञ्ञफलानि चतस्सो पटिसम्भिदा तिस्सो विज्जा छळभिञ्ञा केवलो च समणधम्मो सब्बे तस्साधेय्या होन्ति, विमुत्तिपण्डरविमलसेतच्छत्तेन अभिसिञ्चति।
‘‘यथा, महाराज, रञ्ञो खत्तियस्स अभिजातकुलकुलीनस्स खत्तियाभिसेकेन अभिसित्तस्स परिचरन्ति सरट्ठनेगमजानपदभटबला [बलत्था (सी॰ पी॰)] अट्ठत्तिंसा च राजपरिसा नटनच्चका मुखमङ्गलिका सोत्थिवाचका समणब्राह्मणसब्बपासण्डगणा अभिगच्छन्ति, यं किञ्चि पथविया पट्टनरतनाकरनगरसुङ्कट्ठानवेरज्जकछेज्जभेज्जजनमनुसासनं सब्बत्थ सामिको भवति, एवमेव खो , महाराज, यो कोचि पुग्गलो युत्तो पत्तो…पे॰… विमुत्तिपण्डरविमलसेतच्छत्तेन अभिसिञ्चति।
‘‘तेरसिमानि , महाराज, धुतङ्गानि, येहि सुद्धिकतो निब्बानमहासमुद्दं पविसित्वा बहुविधं धम्मकीळमभिकीळति, रूपारूपअट्ठसमापत्तियो वळञ्जेति, इद्धिविधं दिब्बसोतधातुं परचित्तविजाननं पुब्बेनिवासानुस्सतिं दिब्बचक्खुं सब्बासवक्खयञ्च पापुणाति। कतमे तेरस? पंसुकूलिकङ्गं तेचीवरिकङ्गं पिण्डपातिकङ्गं सपदानचारिकङ्गं एकासनिकङ्गं पत्तपिण्डिकङ्गं खलुपच्छाभत्तिकङ्गं आरञ्ञिकङ्गं रुक्खमूलिकङ्गं अब्भोकासिकङ्गं सोसानिकङ्गं यथासन्थतिकङ्गं नेसज्जिकङ्गं, इमेहि खो, महाराज, तेरसहि धुतगुणेहि पुब्बे आसेवितेहि निसेवितेहि चिण्णेहि परिचिण्णेहि चरितेहि उपचरितेहि परिपूरितेहि केवलं सामञ्ञं पटिलभति, तस्साधेय्या होन्ति केवला सन्ता सुखा समापत्तियो।
‘‘यथा, महाराज, सधनो नाविको पट्टने सुट्ठु कतसुङ्को महासमुद्दं पविसित्वा वङ्गं तक्कोलं चीनं सोवीरं सुरट्ठं अलसन्दं कोलपट्टनं सुवण्णभूमिं गच्छति अञ्ञम्पि यं किञ्चि नावासञ्चरणं, एवमेव खो, महाराज, इमेहि तेरसहि धुतगुणेहि पुब्बे आसेवितेहि निसेवितेहि चिण्णेहि परिचिण्णेहि चरितेहि उपचरितेहि परिपूरितेहि केवलं सामञ्ञं पटिलभति, तस्साधेय्या होन्ति केवला सन्ता सुखा समापत्तियो।
‘‘यथा, महाराज, कस्सको पठमं खेत्तदोसं तिणकट्ठपासाणं अपनेत्वा कसित्वा वपित्वा सम्मा उदकं पवेसेत्वा रक्खित्वा गोपेत्वा लवनमद्दनेन बहुधञ्ञको होति, तस्साधेय्या भवन्ति ये केचि अधना कपणा दलिद्दा दुग्गतजना, एवमेव खो, महाराज, इमेहि तेरसहि धुतगुणेहि पुब्बे आसेवितेहि…पे॰… केवला सन्ता सुखा समापत्तियो।
‘‘यथा वा पन, महाराज, खत्तियो मुद्धावसित्तो अभिजातकुलीनो छेज्जभेज्जजनमनुसासने इस्सरो होति वसवत्ती सामिको इच्छाकरणो, केवला च महापथवी तस्साधेय्या होति, एवमेव खो, महाराज, इमेहि तेरसहि धुतगुणेहि पुब्बे आसेवितेहि निसेवितेहि चिण्णेहि परिचिण्णेहि चरितेहि उपचरितेहि परिपूरितेहि जिनसासनवरे इस्सरो होति वसवत्ती सामिको इच्छाकरणो, केवला च समणगुणा तस्साधेय्या होन्ति।
‘‘ननु , महाराज, थेरो उपसेनो वङ्गन्तपुत्तो सल्लेखधुतगुणे परिपूरकारिताय अनादियित्वा सावत्थिया सङ्घस्स कतिकं सपरिसो नरदम्मसारथिं पटिसल्लानगतं उपसङ्कमित्वा भगवतो पादे सिरसा वन्दित्वा एकमन्तं निसीदि, भगवा च तं सुविनीतं परिसं ओलोकेत्वा हट्ठतुट्ठो पमुदितो उदग्गो परिसाय सद्धिं सल्लापं सल्लपित्वा असम्भिन्नेन ब्रह्मस्सरेन एतदवोच ‘पासादिका खो पन त्यायं उपसेन परिसा, कतं त्वं उपसेन परिसं विनेसी’ति। सोपि सब्बञ्ञुना दसबलेन देवातिदेवेन पुट्ठो यथाभूतसभावगुणवसेन भगवन्तं एतदवोच –
‘‘यो कोचि मं, भन्ते, उपसङ्कमित्वा पब्बज्जं वा निस्सयं वा याचति, तमहं एवं वदामि ‘‘अहं खो आवुसो आरञ्ञिको पिण्डपातिको पंसुकूलिको तेचीवरिको। सचे त्वम्पि आरञ्ञिको भविस्ससि पिण्डपातिको पंसुकूलिको तेचीवरिको, एवाहं तं पब्बाजेस्सामि निस्सयं दस्सामी’’ति, सचे सो मे, भन्ते, पटिस्सुणित्वा नन्दति ओरमति, एवाहं तं पब्बाजेमि निस्सयं देमि, सचे न नन्दति न ओरमति, न तं पब्बाजेमि, न निस्सयं देमि, एवाहं, भन्ते, परिसं विनेमी’’ति। एवं खो [एवम्पि (क॰)], महाराज, धुतगुणवरसमादिण्णो जिनसासनवरे इस्सरो होति। वसवत्ती सामिको इच्छाकरणो, तस्साधेय्या होन्ति केवला सन्ता सुखा समापत्तियो।
‘‘यथा, महाराज, पदुमं अभिवुद्धपरिसुद्धउदिच्चजातिप्पभवं सिनिद्धं मुदु लोभनीयं सुगन्धं पियं पत्थितं पसत्थं जलकद्दममनुपलित्तं अणुपत्तकेसरकण्णिकाभिमण्डितं भमरगणसेवितं सीतलसलिलसंवद्धं, एवमेव खो, महाराज, इमेहि तेरसहि धुतगुणेहि पुब्बे आसेवितेहि निसेवितेहि चिण्णेहि परिचिण्णेहि चरितेहि उपचरितेहि परिपूरितेहि अरियसावको तिंसगुणवरेहि समुपेतो होति।
‘‘कतमेहि तिंसगुणवरेहि? सिनिद्धमुदुमद्दवमेत्तचित्तो होति, घातितहतविहतकिलेसो होति, हतनिहतमानदब्बो होति, अचलदळ्हनिविट्ठनिब्बेमतिकसद्धो होति, परिपुण्णपीणितपहट्ठलोभनीयसन्तसुखसमापत्तिलाभी होति, सीलवरपवरअसमसुचिगन्धपरिभावितो होति, देवमनुस्सानं पियो होति मनापो, खीणासवअरियवरपुग्गलपत्थितो, देवमनुस्सानं वन्दितपूजितो, बुधविबुधपण्डितजनानं थुतथवितथोमितपसत्थो , इध वा हुरं वा लोकेन अनुपलित्तो, अप्पथोकवज्जेपि [अप्पसावज्जेपि (क॰)] भयदस्सावी, विपुलवरसम्पत्तिकामानं मग्गफलवरत्थसाधनो, आयाचितविपुलपणीतपच्चयभागी, अनिकेतसयनो, झानज्झोसिततप्पवरविहारी , विजटितकिलेसजालवत्थु, भिन्नभग्गसङ्कुटितसञ्छिन्नगतिनीवरणो, अकुप्पधम्मो, अभिनीतवासो, अनवज्जभोगी , गतिविमुत्तो, उत्तिण्णसब्बविचिकिच्छो, विमुत्तिज्झोसितत्थो [विमुत्तिज्झासितत्तो (सी॰ पी॰)], दिट्ठधम्मो, अचलदळ्हभीरुत्ताणमुपगतो, समुच्छिन्नानुसयो, सब्बासवक्खयं पत्तो, सन्तसुखसमापत्तिविहारबहुलो, सब्बसमणगुणसमुपेतो, इमेहि तिंसगुणवरेहि समुपेतो होति।
‘‘ननु, महाराज, थेरो सारिपुत्तो दससहस्सिलोकधातुया अग्गपुरिसो ठपेत्वा दसबलं लोकाचरियं, सोपि अपरिमितमसङ्ख्येय्यकप्पे समाचितकुसलमूलो [समाचिण्णकुसलमूलो (क॰)] ब्राह्मणकुलकुलीनो मनापिकं कामरतिं अनेकसतसङ्खं धनवरञ्च ओहाय जिनसासने पब्बजित्वा इमेहि तेरसहि धुतगुणेहि कायवचीचित्तं दमयित्वा अज्जेतरहि अनन्तगुणसमन्नागतो गोतमस्स भगवतो सासनवरे धम्मचक्कमनुप्पवत्तको जातो। भासितम्पेतं, महाराज, भगवता देवातिदेवेन एकङ्गुत्तरनिकायवरलञ्छके –
‘‘नाहं, भिक्खवे, अञ्ञं एकपुग्गलम्पि समनुपस्सामि, यो एवं तथागतेन अनुत्तरं धम्मचक्कं पवत्तितं सम्मदेव अनुप्पवत्तेति, यथयिदं भिक्खवे, सारिपुत्तो, सारिपुत्तो। भिक्खवे, तथागतेन अनुत्तरं धम्मचक्कं पवत्तितं सम्मदेव अनुप्पवत्तेती’’’ति।
‘‘साधु, भन्ते नागसेन, यं किञ्चि नवङ्गं बुद्धवचनं, या च लोकुत्तरा किरिया, या च लोके अधिगमविपुलवरसम्पत्तियो, सब्बं तं तेरससु धुतगुणेसु समोधानोपगत’’ [समोधानेतब्बं (क॰)] न्ति।
धुतङ्गपञ्हो दुतियो।
अनुमानवग्गो चतुत्थो।