०२-३. मिलिन्दपञ्हो

२-३. मिलिन्दपञ्हो
१. महावग्गो

१. पञ्ञत्तिपञ्हो

१. अथ खो मिलिन्दो राजा येनायस्मा नागसेनो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मता नागसेनेन सद्धिं सम्मोदि, सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। आयस्मापि खो नागसेनो पटिसम्मोदनीयेनेव [पटिसम्मोदि, तेनेव (सी॰)] मिलिन्दस्स रञ्ञो चित्तं आराधेसि। अथ खो मिलिन्दो राजा आयस्मन्तं नागसेनं एतदवोच ‘‘कथं भदन्तो ञायति, किन्नामोसि भन्ते’’ति? ‘‘नागसेनो’’ति खो अहं, महाराज, ञायामि, ‘‘नागसेनो’’ति खो मं, महाराज, सब्रह्मचारी समुदाचरन्ति, अपि च मातापितरो नामं करोन्ति ‘‘नागसेनो’’ति वा ‘‘सूरसेनो’’ति वा ‘‘वीरसेनो’’ति वा ‘‘सीहसेनो’’ति वा, अपि च खो, महाराज, सङ्खा समञ्ञा पञ्ञत्ति वोहारो नाममत्तं यदिदं नागसेनोति, न हेत्थ पुग्गलो उपलब्भतीति।
अथ खो मिलिन्दो राजा एवमाह ‘‘सुणन्तु मे भोन्तो पञ्चसता योनका असीतिसहस्सा च भिक्खू, अयं नागसेनो एवमाह ‘न हेत्थ पुग्गलो उपलब्भती’ति, कल्लं नु खो तदभिनन्दितु’’न्ति। अथ खो मिलिन्दो राजा आयस्मन्तं नागसेनं एतदवोच ‘‘सचे, भन्ते नागसेन, पुग्गलो नूपलब्भति, को चरहि तुम्हाकं चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारं देति, को तं परिभुञ्जति, को सीलं रक्खति, को भावनमनुयुञ्जति, को मग्गफलनिब्बानानि सच्छिकरोति, को पाणं हनति, को अदिन्नं आदियति, को कामेसुमिच्छाचारं चरति, को मुसा भणति, को मज्जं पिवति, को पञ्चानन्तरियकम्मं करोति, तस्मा नत्थि कुसलं, नत्थि अकुसलं, नत्थि कुसलाकुसलानं कम्मानं कत्ता वा कारेता वा, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, सचे , भन्ते नागसेन, यो तुम्हे मारेति, नत्थि तस्सापि पाणातिपातो, तुम्हाकम्पि, भन्ते नागसेन, नत्थि आचरियो, नत्थि उपज्झायो, नत्थि उपसम्पदा। ‘नागसेनोति मं, महाराज, सब्रह्मचारी समुदाचरन्ती’ति यं वदेसि, ‘कतमो एत्थ नागसेनो ? किन्नु खो, भन्ते, केसा नागसेनो’’ति? ‘‘न हि महाराजा’’ति। ‘‘लोमा नागसेनो’’ति? ‘‘न हि महाराजा’’ति। ‘‘नखा…पे॰… दन्ता…पे॰… तचो…पे॰… मंसं…पे॰… न्हारु…पे॰… अट्ठि…पे॰… अट्ठिमिञ्जं…पे॰… वक्कं…पे॰… हदयं…पे॰… यकनं…पे॰… किलोमकं…पे॰… पिहकं…पे॰… पप्फासं…पे॰… अन्तं…पे॰… अन्तगुणं…पे॰… उदरियं…पे॰… करीसं…पे॰… पित्तं…पे॰… सेम्हं…पे॰… पुब्बो…पे॰… लोहितं…पे॰… सेदो…पे॰… मेदो…पे॰… अस्सु…पे॰… वसा…पे॰… खेळो…पे॰… सिङ्घाणिका…पे॰… लसिका…पे॰… मुत्तं…पे॰… मत्थके मत्थलुङ्गं नागसेनो’’ति? ‘‘न हिमहाराजा’’ति। ‘‘किं नु खो, भन्ते, रूपं नागसेनो’’ति? ‘‘नहि महाराजा’’ति। ‘‘वेदना नागसेनो’’ति?‘‘न हि महाराजा’’ति। ‘‘सञ्ञा नागसेनो’’ति? ‘‘न हि महाराजा’’ति। ‘‘सङ्खारा नागसेनो’’ति? ‘‘न हि महाराजा’’ति। ‘‘विञ्ञाणं नागसेनो’’ति? ‘‘न हि महाराजा’’ति। ‘‘किं पन, भन्ते, रूपवेदनासञ्ञासङ्खारविञ्ञाणं नागसेनो’’ति? ‘‘न हि महाराजा’’ति। ‘‘किं पन, भन्ते, अञ्ञत्र रूपवेदनासञ्ञासङ्खारविञ्ञाणं नागसेनो’’ति? ‘‘न हि महाराजा’’ति। ‘‘तमहं भन्ते, पुच्छन्तो पुच्छन्तो न पस्सामि नागसेनम्। नागसेनसद्दो येव नु खो, भन्ते, नागसेनो’’ति? ‘‘न हि महाराजा’’ति। ‘‘को पनेत्थ नागसेनो, अलिकं त्वं, भन्ते, भाससि मुसावादं, नत्थि नागसेनो’’ति।
अथ खो आयस्मा नागसेनो मिलिन्दं राजानं एतदवोच ‘‘त्वं खोसि, महाराज, खत्तियसुखुमालो अच्चन्तसुखुमालो, तस्स ते, महाराज, मज्झन्हिकसमयं तत्ताय भूमिया उण्हाय वालिकाय खराय सक्खरकथलिकाय [खरा सक्खरकठलवालिका (सी॰ पी॰)] मद्दित्वा पादेनागच्छन्तस्स पादा रुज्जन्ति, कायो किलमति, चित्तं उपहञ्ञति, दुक्खसहगतं कायविञ्ञाणं उप्पज्जति, किं नु खो त्वं पादेनागतोसि, उदाहु वाहनेना’’ति? ‘‘नाहं, भन्ते, पादेनागच्छामि, रथेनाहं आगतोस्मी’’ति। ‘‘सचे, त्वं महाराज, रथेनागतोसि, रथं मे आरोचेहि, किं नु खो, महाराज, ईसा रथो’’ति? ‘‘न हि भन्ते’’ति। ‘‘अक्खो रथो’’ति? ‘‘न हि भन्ते’’ति। ‘‘चक्कानि रथो’’ति? ‘‘न हि भन्ते’’ति। ‘‘रथपञ्जरं रथो’’ति? ‘‘न हि भन्ते’’ति। ‘‘रथदण्डको रथो’’ति? ‘‘न हि भन्ते’’ति। ‘‘युगं रथो’’ति? ‘‘न हि भन्ते’’ति। ‘‘रस्मियो रथो’’ति? ‘‘न हि भन्ते’’ति। ‘‘पतोदलट्ठि रथो’’ति? ‘‘न हि भन्ते’’ति। ‘‘किं नु खो, महाराज, ईसाअक्खचक्करथपञ्जररथदण्डयुगरस्मिपतोदा रथो’’ति? ‘‘न हि भन्ते’’ति। ‘‘किं पन, महाराज , अञ्ञत्र ईसाअक्खचक्करथपञ्जररथदण्डयुगरस्मिपतोदा रथो’’ति? ‘‘न हि भन्ते’’ति। ‘‘तमहं, महाराज, पुच्छन्तो पुच्छन्तो न पस्सामि रथम्। रथसद्दोयेव नु खो, महाराज, रथो’’ति? ‘‘न हि भन्ते’’ति। ‘‘को पनेत्थ रथो, अलिकं, त्वं महाराज, भाससि मुसावादं, नत्थि रथो, त्वंसि, महाराज, सकलजम्बुदीपे अग्गराजा, कस्स पन त्वं भायित्वा मुसावादं भाससि, सुणन्तु मे भोन्तो पञ्चसता योनका असीतिसहस्सा च भिक्खू, अयं मिलिन्दो राजा एवमाह ‘रथेनाहं आगतोस्मी’ति, सचे त्वं, महाराज, रथेनागतो‘सि, रथं मे आरोचेही’ति वुत्तो समानो रथं न सम्पादेति, कल्लं नु खो तदभिनन्दितु’’न्ति। एवं वुत्ते पञ्चसता योनका आयस्मतो नागसेनस्स साधुकारं दत्वा मिलिन्दं राजानं एतदवोचुं ‘‘इदानि खो त्वं, महाराज, सक्कोन्तो भासस्सू’’ति।
अथ खो मिलिन्दो राजा आयस्मन्तं नागसेनं एतदवोच ‘‘नाहं, भन्ते नागसेन, मुसा भणामि, ईसञ्च पटिच्च अक्खञ्च पटिच्च चक्कानि च पटिच्च रथपञ्जरञ्च पटिच्च रथदण्डकञ्च पटिच्च ‘रथो’ति सङ्खा समञ्ञा पञ्ञत्ति वोहारो नाममत्तं पवत्तती’’ति।
‘‘साधु खो, त्वं महाराज, रथं जानासि, एवमेव खो, महाराज, मय्हम्पि केसे च पटिच्च लोमे च पटिच्च…पे॰… मत्थके मत्थलुङ्गञ्च पटिच्च रूपञ्च पटिच्च वेदनञ्च पटिच्च सञ्ञञ्च पटिच्च सङ्खारे च पटिच्च विञ्ञाणञ्च पटिच्च ‘नागसेनो’ति सङ्खा समञ्ञा पञ्ञत्ति वोहारो नाममत्तं पवत्तति, परमत्थतो पनेत्थ पुग्गलो नूपलब्भति। भासितम्पेतं, महाराज, वजिराय भिक्खुनिया भगवतो सम्मुखा –
‘‘‘यथा हि अङ्गसम्भारा, होति सद्दो रथो इति।
एवं खन्धेसु सन्तेसु, होति ‘‘सत्तो’’ति सम्मुती’’’ति [पस्स सं॰ नि॰ १.१७१]॥
‘‘अच्छरियं, भन्ते नागसेन, अब्भुतं, भन्ते नागसेन, अतिचित्रानि पञ्हपटिभानानि विसज्जितानि, यदि बुद्धो तिट्ठेय्य साधुकारं ददेय्य, साधु साधु नागसेन, अतिचित्रानि पञ्हपटिभानानि विसज्जितानी’’ति।
पञ्ञत्तिपञ्हो पठमो।

२. वस्सगणनपञ्हो

२. ‘‘कतिवस्सोसि त्वं, भन्ते नागसेना’’ति? ‘‘सत्तवस्सोहं, महाराजा’’ति। ‘‘के ते, भन्ते, सत्त, त्वं वा सत्त, गणना वा सत्ता’’ति?
तेन खो पन समयेन मिलिन्दस्स रञ्ञो सब्बाभरणपटिमण्डितस्स अलङ्कतपटियत्तस्स पथवियं छाया दिस्सति, उदकमणिके च छाया दिस्सति। अथ खो आयस्मा नागसेनो मिलिन्दं राजानं एतदवोच ‘‘अयं ते, महाराज, छाया पथवियं उदकमणिके च दिस्सति, किं पन, महाराज, त्वं वा राजा, छाया वा राजा’’ति? ‘‘अहं, भन्ते नागसेन, राजा, नायं छाया राजा, मं पन निस्साय छाया पवत्तती’’ति। ‘‘एवमेव खो, महाराज, वस्सानं गणना सत्त, न पनाहं सत्त, मं पन निस्साय सत्त पवत्तति, छायूपमं महाराजा’’ति। ‘‘अच्छरियं, भन्ते नागसेन, अब्भुतं, भन्ते नागसेन, अतिचित्रानि पञ्हपटिभानानि विसज्जितानी’’ति।
वस्सगणनपञ्हो दुतियो।

३. वीमंसनपञ्हो

३. राजा आह ‘‘भन्ते नागसेन, सल्लपिस्ससि मया सद्धि’’न्ति? ‘‘सचे, त्वं महाराज, पण्डितवादं [पण्डितवादा (सी॰ पी॰)] सल्लपिस्ससि सल्लपिस्सामि, सचे पन राजवादं सल्लपिस्ससि न सल्लपिस्सामी’’ति। ‘‘कथं, भन्ते नागसेन, पण्डिता सल्लपन्ती’’ति? ‘‘पण्डितानं खो, महाराज, सल्लापे आवेठनम्पि कयिरति, निब्बेठनम्पि कयिरति, निग्गहोपि कयिरति, पटिकम्मम्पि कयिरति, विस्सासोपि [विसेसोपि (सी॰ पी॰)] कयिरति, पटिविस्सासोपि कयिरति, न च तेन पण्डिता कुप्पन्ति, एवं खो, महाराज, पण्डिता सल्लपन्ती’’ति। ‘‘कथं पन, भन्ते, राजानो सल्लपन्ती’’ति? ‘‘राजानो खो, महाराज, सल्लापे एकं वत्थुं पटिजानन्ति, यो तं वत्थुं विलोमेति, तस्स दण्डं आणापेन्ति ‘इमस्स दण्डं पणेथा’ति, एवं खो, महाराज, राजानो सल्लपन्ती’’ति। ‘‘पण्डितवादाहं, भन्ते, सल्लपिस्सामि, नो राजवादं, विस्सट्ठो भदन्तो सल्लपतु यथा भिक्खुना वा सामणेरेन वा उपासकेन वा आरामिकेन वा सद्धिं सल्लपति , एवं विस्सट्ठो भदन्तो सल्लपतु मा भायतू’’ति। ‘‘सुट्ठु महाराजा’’ति थेरो अब्भानुमोदि।
राजा आह ‘‘भन्ते नागसेन, पुच्छिस्सामी’’ति। ‘‘पुच्छ महाराजा’’ति। ‘‘पुच्छितोसि मे भन्ते’’ति। ‘‘विसज्जितं महाराजा’’ति। ‘‘किं पन, भन्ते, तया विसज्जित’’न्ति? ‘‘किं पन, महाराज, तया पुच्छित’’न्ति।
वीमंसनपञ्हो ततियो।

४. अनन्तकायपञ्हो

४. अथ खो मिलिन्दस्स रञ्ञो एतदहोसि ‘‘पण्डितो खो अयं भिक्खु पटिबलो मया सद्धिं सल्लपितुं, बहुकानि च मे ठानानि पुच्छितब्बानि भविस्सन्ति, याव अपुच्छितानि येव तानि ठानानि भविस्सन्ति, अथ सूरियो अत्थं गमिस्सति, यंनूनाहं स्वे अन्तेपुरे सल्लपेय्य’’न्ति। अथ खो राजा देवमन्तियं एतदवोच ‘‘तेन हि, त्वं देवमन्तिय, भदन्तस्स आरोचेय्यासि ‘स्वे अन्तेपुरे रञ्ञा सद्धिं सल्लापो भविस्सती’’’ति। इदं वत्वा मिलिन्दो राजा उट्ठायासना थेरं नागसेनं आपुच्छित्वा रथं अभिरूहित्वा ‘‘नागसेनो नागसेनो’’ति सज्झायं करोन्तो पक्कामि।
अथ खो देवमन्तियो आयस्मन्तं नागसेनं एतदवोच ‘‘राजा, भन्ते, मिलिन्दो एवमाह ‘स्वे अन्तेपुरे रञ्ञा सद्धिं सल्लापो भविस्सती’’’ति। ‘‘सुट्ठू’’ति थेरो अब्भानुमोदि। अथ खो तस्सा रत्तिया अच्चयेन देवमन्तियो च अनन्तकायो च मङ्कुरो च सब्बदिन्नो च येन मिलिन्दो राजा तेनुपसङ्कमिंसु, उपसङ्कमित्वा राजानं मिलिन्दं एतदवोचुं ‘‘आगच्छतु, महाराज, भदन्तो नागसेनो’’ति ? ‘‘आम आगच्छतू’’ति। ‘‘कित्तकेहि भिक्खूहि सद्धिं आगच्छतू’’ति? ‘‘यत्तके भिक्खू इच्छति, तत्तकेहि भिक्खूहि सद्धिं आगच्छतू’’ति।
अथ खो सब्बदिन्नो आह ‘‘आगच्छतु, महाराज, दसहि भिक्खूहि सद्धि’’न्ति, दुतियम्पि खो राजा आह ‘‘यत्तके भिक्खू इच्छति, तत्तकेहि भिक्खूहि सद्धिं आगच्छतू’’ति । दुतियम्पि खो सब्बदिन्नो आह ‘‘आगच्छतु, महाराज, दसहि भिक्खूहि सद्धि’’न्ति। ततियम्पि खो राजा आह ‘‘यत्तके भिक्खू इच्छति, तत्तकेहि भिक्खूहि सद्धिं आगच्छतू’’ति। ततियम्पि खो सब्बदिन्नो आह ‘‘आगच्छतु, महाराज, दसहि भिक्खूहि सद्धि’’न्ति। ‘‘सब्बो पनायं सक्कारो पटियादितो, अहं भणामि ‘यत्तके भिक्खू इच्छति, तत्तकेहि भिक्खूहि सद्धिं आगच्छतू’ति। अयं, भणे सब्बदिन्नो, अञ्ञथा भणति, किं नु मयं नप्पटिबला भिक्खूनं भोजनं दातु’’न्ति? एवं वुत्ते सब्बदिन्नो मङ्कु अहोसि।
अथ खो देवमन्तियो च अनन्तकायो च मङ्कुरो च येनायस्मा नागसेनो तेनुपसङ्कमिंसु, उपसङ्कमित्वा आयस्मन्तं नागसेनं एतदवोचुं ‘‘राजा, भन्ते, मिलिन्दो एवमाह ‘यत्तके भिक्खू इच्छति, तत्तकेहि भिक्खूहि सद्धिं आगच्छतू’’’ति। अथ खो आयस्मा नागसेनो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय असीतिया भिक्खुसहस्सेहि सद्धिं सागलं पाविसि।
अथ खो अनन्तकायो आयस्मन्तं नागसेनं निस्साय गच्छन्तो आयस्मन्तं नागसेनं एतदवोच ‘‘भन्ते नागसेन, यं पनेतं ब्रूसि ‘नागसेनो’ति, कतमो एत्थ, नागसेनो’’ति? थेरो आह ‘‘को पनेत्थ ‘नागसेनो’ति मञ्ञसी’’ति? ‘‘यो सो, भन्ते, अब्भन्तरे वातो जीवो पविसति च निक्खमति च, सो ‘नागसेनो’ति मञ्ञामी’’ति। ‘‘यदि पनेसो वातो निक्खमित्वा नप्पविसेय्य, पविसित्वा न निक्खमेय्य, जीवेय्य नु खो सो पुरिसो’’ति? ‘‘न हि भन्ते’’ति । ‘‘ये पनिमे सङ्खधमका सङ्खं धमेन्ति, तेसं वातो पुन पविसती’’ति? ‘‘न हि भन्ते’’ति। ‘‘ये पनिमे वंसधमका वंसं धमेन्ति, तेसं वातो पुन पविसती’’ति? ‘‘न हि भन्ते’’ति। ‘‘ये पनिमे सिङ्गधमका सिङ्गं धमेन्ति, तेसं वातो पुन पविसती’’ति? ‘‘न हि भन्ते’’ति। ‘‘अथ किस्स पन तेन न मरन्ती’’ति। ‘‘नाहं पटिबलो तया वादिना सद्धिं सल्लपितुं, साधु, भन्ते, अत्थं जप्पेही’’ति। ‘‘नेसो जीवो, अस्सासपस्सासा नामेते कायसङ्खारा’’ति थेरो अभिधम्मकथं कथेसि। अथ अनन्तकायो उपासकत्तं पटिवेदेसीति।
अनन्तकायपञ्हो चतुत्थो।

५. पब्बज्जपञ्हो

५. अथ खो आयस्मा नागसेनो येन मिलिन्दस्स रञ्ञो निवेसनं तेनुपसङ्कमि, उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि। अथ खो मिलिन्दो राजा आयस्मन्तं नागसेनं सपरिसं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेत्वा सम्पवारेत्वा एकमेकं भिक्खुं एकमेकेन दुस्सयुगेन अच्छादेत्वा आयस्मन्तं नागसेनं तिचीवरेन अच्छादेत्वा आयस्मन्तं नागसेनं एतदवोच ‘‘भन्ते नागसेन दसहि, भिक्खूहि सद्धिं इध निसीदथ, अवसेसा गच्छन्तू’’ति।
अथ खो मिलिन्दो राजा आयस्मन्तं नागसेनं भुत्ताविं ओनीतपत्तपाणिं विदित्वा अञ्ञतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो मिलिन्दो राजा आयस्मन्तं नागसेनं एतदवोच ‘‘भन्ते नागसेन, किम्हि होति कथासल्लापो’’ति? ‘‘अत्थेन मयं, महाराज, अत्थिका, अत्थे होतु कथासल्लापो’’ति।
राजा आह ‘‘किमत्थिया, भन्ते नागसेन, तुम्हाकं पब्बज्जा, को च तुम्हाकं परमत्थो’’ति। थेरो आह ‘‘किन्ति, महाराज, इदं दुक्खं निरुज्झेय्य, अञ्ञञ्च दुक्खं न उप्पज्जेय्याति। एतदत्था, महाराज, अम्हाकं पब्बज्जा, अनुपादा परिनिब्बानं खो पन अम्हाकं परमत्थो’’ति।
‘‘किं पन, भन्ते नागसेन, सब्बे एतदत्थाय पब्बजन्ती’’ति? ‘‘न हि, महाराज, केचि एतदत्थाय पब्बजन्ति, केचि राजाभिनीता [राजभीतिता (सी॰)] पब्बजन्ति, केचि चोराभिनीता [चोरभीतिता (सी॰)] पब्बजन्ति, केचि इणट्टा पब्बजन्ति, केचि आजीविकत्थाय पब्बजन्ति, ये पन सम्मा पब्बजन्ति, ते एतदत्थाय पब्बजन्ती’’ति।
‘‘त्वं पन, भन्ते, एतदत्थाय पब्बजितोसी’’ति? ‘‘अहं खो, महाराज, दहरको सन्तो पब्बजितो, न जानामि इमस्स नामत्थाय पब्बजामीति, अपि च खो मे एवं अहोसि ‘पण्डिता इमे समणा सक्यपुत्तिया, ते मं सिक्खापेस्सन्ती’ति, स्वाहं तेहि सिक्खापितो जानामि च पस्सामि च ‘इमस्स नामत्थाय पब्बज्जा’’’ति।
‘‘कल्लोसि , भन्ते नागसेना’’ति।
पब्बज्जपञ्हो पञ्चमो।

६. पटिसन्धिपञ्हो

६. राजा आह ‘‘भन्ते नागसेन, अत्थि कोचि मतो न पटिसन्दहती’’ति। थेरो आह ‘‘कोचि पटिसन्दहति, कोचि न पटिसन्दहती’’ति। ‘‘को पटिसन्दहति, को न पटिसन्दहती’’ति? ‘‘सकिलेसो, महाराज, पटिसन्दहति, निक्किलेसो न पटिसन्दहती’’ति। ‘‘त्वं पन, भन्ते नागसेन, पटिसन्दहिस्ससी’’ति? ‘‘सचे, महाराज, सउपादानो भविस्सामि पटिसन्दहिस्सामि, सचे अनुपादानो भविस्सामि न पटिसन्दहिस्सामी’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
पटिसन्धिपञ्हो छट्ठो।

७. योनिसोमनसिकारपञ्हो

७. राजा आह ‘‘भन्ते नागसेन, यो न पटिसन्दहति, ननु सो योनिसो मनसिकारेन न पटिसन्दहती’’ति? ‘‘योनिसो च महाराज, मनसिकारेन पञ्ञाय च अञ्ञेहि च कुसलेहि धम्मेही’’ति। ‘‘ननु, भन्ते, योनिसो मनसिकारो येव पञ्ञा’’ति? ‘‘न हि, महाराज, अञ्ञो मनसिकारो, अञ्ञा पञ्ञा, इमेसं खो, महाराज, अजेळकगोणमहिंसओट्ठगद्रभानम्पि मनसिकारो अत्थि, पञ्ञा पन तेसं नत्थी’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
योनिसोमनसिकारपञ्हो सत्तमो।

८. मनसिकारलक्खणपञ्हो

८. राजा आह ‘‘किंलक्खणो, भन्ते नागसेन, मनसिकारो, किंलक्खणा पञ्ञा’’ति? ‘‘ऊहनलक्खणो खो, महाराज, मनसिकारो, छेदनलक्खणा पञ्ञा’’ति।
‘‘कथं ऊहनलक्खणो मनसिकारो, कथं छेदनलक्खणा पञ्ञा, ओपम्मं करोही’’ति। ‘‘जानासि, त्वं महाराज, यवलावके’’ति। ‘‘आम , भन्ते, जानामी’’ति । ‘‘कथं, महाराज, यवलावका यवं लुनन्ती’’ति? ‘‘वामेन, भन्ते, हत्थेन यवकलापं गहेत्वा दक्खिणेन हत्थेन दात्तं गहेत्वा दात्तेन छिन्दन्ती’’ति।
‘‘यथा, महाराज, यवलावको वामेन हत्थेन यवकलापं गहेत्वा दक्खिणेन हत्थेन दात्तं गहेत्वा यवं छिन्दति, एवमेव खो, महाराज, योगावचरो मनसिकारेन मानसं गहेत्वा पञ्ञाय किलेसे छिन्दति, एवं खो, महाराज, ऊहनलक्खणो मनसिकारो, एवं छेदनलक्खणा पञ्ञा’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
मनसिकारलक्खणपञ्हो अट्ठमो।

९. सीललक्खणपञ्हो

९. राजा आह ‘‘भन्ते नागसेन, यं पनेतं ब्रूसि ‘अञ्ञेहि च कुसलेहि धम्मेही’ति, कतमे ते कुसला धम्मा’’ति? ‘‘सीलं, महाराज, सद्धा वीरियं सति समाधि, इमे ते कुसला धम्मा’’ति। ‘‘किंलक्खणं, भन्ते, सील’’न्ति? ‘‘पतिट्ठानलक्खणं, महाराज, सीलं सब्बेसं कुसलानं धम्मानं, इन्द्रियबलबोज्झङ्गमग्गङ्गसतिपट्ठानसम्मप्पधानइद्धिपादझानविमोक्खस- माधिसमापत्तीनं सीलं पतिट्ठं, सीले पतिट्ठितो खो, महाराज, योगावचरो सीलं निस्साय सीले पतिट्ठाय पञ्चिन्द्रियानि भावेति सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियन्ति, सब्बे कुसला धम्मा न परिहायन्ती’’ति। ‘‘ओपम्मं करोही’’ति। ‘‘यथा, महाराज , ये केचि बीजगामभूतगामा वुड्ढिं विरूळ्हिं वेपुल्लं आपज्जन्ति, सब्बे ते पथविं निस्साय पथवियं पतिट्ठाय वुड्ढिं विरूळ्हिं वेपुल्लं आपज्जन्ति। एवमेव खो, महाराज, योगावचरो सीलं निस्साय सीले पतिट्ठाय पञ्चिन्द्रियानि भावेति सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रिय’’न्ति।
‘‘भिय्यो ओपम्मं करोही’’ति। ‘‘यथा, महाराज, ये केचि बलकरणीया कम्मन्ता कयिरन्ति, सब्बे ते पथविं निस्साय पथवियं पतिट्ठाय कयिरन्ति। एवमेव खो, महाराज, योगावचरो सीलं निस्साय सीले पतिट्ठाय पञ्चिन्द्रियानि भावेति सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रिय’’न्ति ।
‘‘भिय्यो ओपम्मं करोही’’ति। ‘‘यथा, महाराज, नगरवड्ढकी नगरं मापेतुकामो पठमं नगरट्ठानं सोधापेत्वा खाणुकण्टकं अपकड्ढापेत्वा भूमिं समं कारापेत्वा ततो अपरभागे वीथिचतुक्कसिङ्घाटकादिपरिच्छेदेन विभजित्वा नगरं मापेति। एवमेव खो, महाराज, योगावचरो सीलं निस्साय सीले पतिट्ठाय पञ्चिन्द्रियानि भावेति सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रिय’’न्ति।
‘‘भिय्यो ओपम्मं करोही’’ति। ‘‘यथा, महाराज, लङ्घको सिप्पं दस्सेतुकामो पथविं खणापेत्वा सक्खरकथलं अपकड्ढापेत्वा भूमिं समं कारापेत्वा मुदुकाय भूमिया सिप्पं दस्सेति। एवमेव खो, महाराज, योगावचरो सीलं निस्साय सीले पतिट्ठाय पञ्चिन्द्रियानि भावेति सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियन्ति। भासितम्पेतं, महाराज, भगवता –
‘‘‘सीले पतिट्ठाय नरो सपञ्ञो, चित्तं पञ्ञञ्च भावयम्।
आतापी निपको भिक्खु, सो इमं विजटये जट’न्ति [पस्स सं॰ नि॰ १.२३]॥
‘‘‘अयं पतिट्ठा धरणीव पाणिनं, इदञ्च मूलं कुसलाभिवुड्ढिया।
मुखञ्चिदं सब्बजिनानुसासने, यो सीलक्खन्धो वरपातिमोक्खियो’’’ति॥
‘‘कल्लोसि, भन्ते नागसेना’’ति।
सीललक्खणपञ्हो नवमो।

१०. सम्पसादनलक्खणसद्धापञ्हो

१०. राजा आह ‘‘भन्ते नागसेन, किंलक्खणा सद्धा’’ति? ‘‘सम्पसादनलक्खणा च, महाराज, सद्धा, सम्पक्खन्दनलक्खणा चा’’ति। ‘‘कथं, भन्ते, सम्पसादनलक्खणा सद्धा’’ति? ‘‘सद्धा खो, महाराज, उप्पज्जमाना नीवरणे विक्खम्भेति, विनीवरणं चित्तं होति अच्छं विप्पसन्नं अनाविलम्। एवं खो, महाराज, सम्पसादनलक्खणा सद्धा’’ति।
‘‘ओपम्मं करोही’’ति। ‘‘यथा, महाराज, राजा चक्कवत्ती चतुरङ्गिनिया सेनाय सद्धिं अद्धानमग्गप्पटिपन्नो परित्तं उदकं तरेय्य, तं उदकं हत्थीहि च अस्सेहि च रथेहि च पत्तीहि च खुभितं भवेय्य आविलं लुळितं कललीभूतम्। उत्तिण्णो च राजा चक्कवत्ती मनुस्से आणापेय्य ‘पानीयं, भणे, आहरथ, पिविस्सामी’ति, रञ्ञो च उदकप्पसादको मणि भवेय्य। ‘एवं देवा’ति खो ते मनुस्सा रञ्ञो चक्कवत्तिस्स पटिस्सुत्वा तं उदकप्पसादकं मणिं उदके पक्खिपेय्युं, तस्मिं उदके पक्खित्तमत्ते सङ्खसेवालपणकं विगच्छेय्य, कद्दमो च सन्निसीदेय्य, अच्छं भवेय्य उदकं विप्पसन्नं अनाविलम्। ततो रञ्ञो चक्कवत्तिस्स पानीयं उपनामेय्युं ‘पिवतु, देव, पानीय’न्ति।
‘‘यथा, महाराज, उदकं, एवं चित्तं दट्ठब्बं, यथा ते मनुस्सा, एवं योगावचरो दट्ठब्बो, यथा सङ्खसेवालपणकं कद्दमो च, एवं किलेसा दट्ठब्बा। यथा उदकप्पसादको मणि, एवं सद्धा दट्ठब्बा, यथा उदकप्पसादके मणिम्हि उदके पक्खित्तमत्ते सङ्खसेवालपणकं विगच्छेय्य, कद्दमो च सन्निसीदेय्य, अच्छं भवेय्य उदकं विप्पसन्नं अनाविलं, एवमेव खो, महाराज, सद्धा उप्पज्जमाना नीवरणे विक्खम्भेति, विनीवरणं चित्तं होति अच्छं विप्पसन्नं अनाविलं, एवं खो, महाराज, सम्पसादनलक्खणा सद्धा’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
सम्पसादनलक्खणसद्धापञ्हो दसमो।

११. सम्पक्खन्दनलक्खणसद्धापञ्हो

११. ‘‘कथं , भन्ते, सम्पक्खन्दनलक्खणा सद्धा’’ति,? ‘‘यथा, महाराज, योगावचरो अञ्ञेसं चित्तं विमुत्तं पस्सित्वा सोतापत्तिफले वा सकदागामिफले वा अनागामिफले वा अरहत्ते वा सम्पक्खन्दति योगं करोति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय। एवं खो, महाराज, सम्पक्खन्दनलक्खणा सद्धा’’ति।
‘‘ओपम्मं करोही’’ति। ‘‘यथा, महाराज, उपरिपब्बते महामेघो अभिप्पवस्सेय्य, तं उदकं यथानिन्नं पवत्तमानं पब्बतकन्दरपदरसाखा परिपूरेत्वा नदिं परिपूरेय्य, सा उभतो कूलानि संविस्सन्दन्ती गच्छेय्य, अथ महाजनकायो आगन्त्वा तस्सा नदिया उत्तानतं वा गम्भीरतं वा अजानन्तो भीतो वित्थतो तीरे तिट्ठेय्य, अथञ्ञतरो पुरिसो आगन्त्वा अत्तनो थामञ्च बलञ्च सम्पस्सन्तो गाळ्हं कच्छं बन्धित्वा पक्खन्दित्वा तरेय्य, तं तिण्णं पस्सित्वा महाजनकायोपि तरेय्य। एवमेव खो, महाराज, योगावचरो अञ्ञेसं चित्तं विमुत्तं पस्सित्वा सोतापत्तिफले वा सकदागामिफले वा अनागामिफले वा अरहत्ते वा सम्पक्खन्दति योगं करोति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय। एवं खो, महाराज, सम्पक्खन्दनलक्खणा सद्धाति। भासितम्पेतं, महाराज, भगवता संयुत्तनिकायवरे –
‘‘‘सद्धाय तरती ओघं, अप्पमादेन अण्णवम्।
वीरियेन दुक्खमच्चेति, पञ्ञाय परिसुज्झती’’’ति [पस्स सं॰ नि॰ १.२४६]॥
‘‘कल्लोसि, भन्ते नागसेना’’ति।
सम्पक्खन्दनलक्खणसद्धापञ्हो एकादसमो।

१२. वीरियलक्खणपञ्हो

१२. राजा आह ‘‘भन्ते नागसेन, किंलक्खणं वीरिय’’न्ति? ‘‘उपत्थम्भनलक्खणं, महाराज, वीरियं, वीरियूपत्थम्भिता सब्बे कुसला धम्मा न परिहायन्ती’’ति।
‘‘ओपम्मं करोही’’ति। ‘‘यथा, महाराज, पुरिसो गेहे पतन्ते अञ्ञेन दारुना उपत्थम्भेय्य, उपत्थम्भितं सन्तं एवं तं गेहं न पतेय्य। एवमेव खो, महाराज, उपत्थम्भनलक्खणं वीरियं, वीरियूपत्थम्भिता सब्बे कुसला धम्मा न परिहायन्ती’’ति।
‘‘भिय्यो ओपम्मं करोही’’ति। ‘‘यथा, महाराज, परित्तकं सेनं महती सेना भञ्जेय्य, ततो राजा अञ्ञमञ्ञं अनुस्सारेय्य अनुपेसेय्य अत्तनो परित्तकाय सेनाय बलं अनुपदं ददेय्य, ताय सद्धिं परित्तका सेना महतिं सेनं भञ्जेय्य। एवमेव खो, महाराज, उपत्थम्भनलक्खणं वीरियं, वीरियूपत्थम्भिता सब्बे कुसला धम्मा न परिहायन्ति। भासितम्पेतं , महाराज, भगवता – ‘वीरियवा खो, भिक्खवे, अरियसावको अकुसलं पजहति, कुसलं भावेति। सावज्जं पजहति, अनवज्जं भावेति। सुद्धमत्तानं परिहरती’’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
वीरियलक्खणपञ्हो द्वादसमो।

१३. सतिलक्खणपञ्हो

१३. राजा आह ‘‘भन्ते नागसेन, किंलक्खणा सती’’ति? ‘‘अपिलापनलक्खणा, महाराज, सति, उपग्गण्हनलक्खणा चा’’ति। ‘‘कथं, भन्ते, अपिलापनलक्खणा सती’’ति? ‘‘सति, महाराज, उप्पज्जमाना कुसलाकुसलसावज्जानवज्जहीनप्पणीतकण्हसुक्कसप्पटिभागधम्मे अपिलापेति ‘इमे चत्तारो सतिपट्ठाना, इमे चत्तारो सम्मप्पधाना, इमे चत्तारो इद्धिपादा, इमानि पञ्चिन्द्रियानि, इमानि पञ्च बलानि, इमे सत्त बोज्झङ्गा, अयं अरियो अट्ठङ्गिको मग्गो, अयं समथो, अयं विपस्सना, अयं विज्जा, अयं विमुत्ती’ति। ततो योगावचरो सेवितब्बे धम्मे सेवति, असेवितब्बे धम्मे न सेवति। भजितब्बे धम्मे भजति अभजित्तब्बे धम्मे न भजति। एवं खो, महाराज, अपिलापनलक्खणा सती’’ति।
‘‘ओपम्मं करोही’’ति। ‘‘यथा, महाराज, रञ्ञो चक्कवत्तिस्स भण्डागारिको राजानं चक्कवत्तिं सायं पातं यसं सरापेति ‘एत्तका, देव, ते हत्थी, एत्तका अस्सा, एत्तका रथा, एत्तका पत्ती, एत्तकं हिरञ्ञं, एत्तकं सुवण्णं, एत्तकं सापतेय्यं, तं देवो सरतू’ति रञ्ञो सापतेय्यं अपिलापेति। एवमेव खो, महाराज, सति उप्पज्जमाना कुसलाकुसलसावज्जानवज्जहीनप्पणीतकण्हसुक्कसप्पटिभागधम्मे अपिलापेति ‘इमे चत्तारो सतिपट्ठाना, इमे चत्तारो सम्मप्पधाना, इमे चत्तारो इद्धिपादा, इमानि पञ्चिन्द्रियानि, इमानि पञ्च बलानि, इमे सत्त बोज्झङ्गा, अयं अरियो अट्ठङ्गिको मग्गो, अयं समथो, अयं विपस्सना, अयं विज्जा, अयं विमुत्ती’ति। ततो योगावचरो सेवितब्बे धम्मे सेवति, असेवितब्बे धम्मे न सेवति। भजितब्बे धम्मे भजति, अभजितब्बे धम्मे न भजति। एवं खो, महाराज, अपिलापनलक्खणा सती’’ति।
‘‘कथं, भन्ते, उपग्गण्हनलक्खणा सती’’ति? ‘‘सति, महाराज, उप्पज्जमाना हिताहितानं धम्मानं गतियो समन्वेति ‘इमे धम्मा हिता, इमे धम्मा अहिता। इमे धम्मा उपकारा, इमे धम्मा अनुपकारा’ति। ततो योगावचरो अहिते धम्मे अपनुदेति, हिते धम्मे उपग्गण्हाति। अनुपकारे धम्मे अपनुदेति, उपकारे धम्मे उपग्गण्हाति। एवं खो, महाराज, उपग्गण्हनलक्खणा सती’’ति।
‘‘ओपम्मं करोही’’ति। ‘‘यथा, महाराज, रञ्ञो चक्कवत्तिस्स परिणायकरतनं रञ्ञो हिताहिते जानाति ‘इमे रञ्ञो हिता, इमे अहिता। इमे उपकारा, इमे अनुपकारा’ति। ततो अहिते अपनुदेति, हिते उपग्गण्हाति। अनुपकारे अपनुदेति, उपकारे उपग्गण्हाति। एवमेव खो, महाराज, सति उप्पज्जमाना हिताहितानं धम्मानं गतियो समन्वेति ‘इमे धम्मा हिता, इमे धम्मा अहिता। इमे धम्मा उपकारा, इमे धम्मा अनुपकारा’ति। ततो योगावचरो अहिते धम्मे अपनुदेति, हिते धम्मे उपग्गण्हा’ति। अनुपकारे धम्मे अपनुदेति, उपकारे दम्मे उपग्गण्हाति। एवं खो, महाराज, उपग्गण्हनलक्खणा सति। भासितम्पेतं, महाराज, भगवता – ‘सतिञ्च ख्वाहं, भिक्खवे, सब्बत्थिकं वदामी’’’ति।
‘‘कल्लोसि , भन्ते नागसेना’’ति।
सतिलक्खणपञ्हो तेरसमो।

१४. समाधिपञ्हो

१४. राजा आह ‘‘भन्ते नागसेन, किंलक्खणो समाधी’’ति? ‘‘पमुखलक्खणो, महाराज, समाधि, ये केचि कुसला धम्मा, सब्बे ते समाधिपमुखा होन्ति समाधिनिन्ना समाधिपोणा समाधिपब्भारा’’ति।
‘‘ओपम्मं करोही’’ति। ‘‘यथा, महाराज, कूटागारस्स या याचि गोपानसियो, सब्बा ता कूटङ्गमा होन्ति कूटनिन्ना कूटसमोसरणा, कूटं तासं अग्गमक्खायति। एवमेव खो, महाराज, ये केचि कुसला धम्मा, सब्बे ते समाधिपमुखा होन्ति समाधिनिन्ना समाधिपोणा समाधिपब्भाराति।
‘‘भिय्यो ओपम्मं करोही’’ति। ‘‘यथा, महाराज, कोचि राजा चतुरङ्गिनिया सेनाय सद्धिं सङ्गामं ओतरेय्य, सब्बाव सेना हत्थी च अस्सा च रथा च पत्ती च तप्पमुखा [तम्पमुखा (स्या॰ क॰)] भवेय्युं तन्निन्ना तप्पोणा तप्पब्भारा तं येव अनुपरियायेय्युम्। एवमेव खो, महाराज, ये केचि कुसला धम्मा, सब्बे ते समाधिपमुखा होन्ति समाधिनिन्ना समाधिपोणा समाधिपब्भारा। एवं खो, महाराज, पमुखलक्खणो समाधि। भासितम्पेतं, महाराज, भगवता – ‘‘समाधिं, भिक्खवे, भावेथ, समाहितो, भिक्खवे, भिक्खु यथाभूतं पजानाती’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
समाधिपञ्हो चुद्दसमो।

१५. पञ्ञालक्खणपञ्हो

१५. राजा आह ‘‘भन्ते नागसेन, किंलक्खणा पञ्ञा’’ति? ‘‘पुब्बेव खो, महाराज, मया वुत्तं ‘छेदनलक्खणा पञ्ञा’ति, अपि च ओभासनलक्खणा पञ्ञा’’ति। ‘‘कथं, भन्ते, ओभासनलक्खणा पञ्ञा’’ति? ‘‘पञ्ञा, महाराज, उप्पज्जमाना अविज्जन्धकारं विधमेति, विज्जोभासं जनेति, ञाणालोकं विदंसेति, अरियसच्चानि पाकटानि करोति। ततो योगावचरो ‘अनिच्च’न्ति वा ‘दुक्ख’न्ति वा ‘अनत्ता’ति वा सम्मप्पञ्ञाय पस्सती’’ति।
‘‘ओपम्मं करोही’’ति। ‘‘यथा, महाराज, पुरिसो अन्धकारे गेहे पदीपं पवेसेय्य, पविट्ठो पदीपो अन्धकारं विधमेति, ओभासं जनेति, आलोकं विदंसेति, रूपानि पाकटानि करोति। एवमेव खो, महाराज, पञ्ञा उप्पज्जमाना अविज्जन्धकारं विधमेति, विज्जोभासं जनेति, ञाणालोकं विदंसेति, अरियसच्चानि पाकटानि करोति। ततो योगावचरो ‘अनिच्च’न्ति वा ‘दुक्ख’न्ति वा ‘अनत्ता’ति वा सम्मप्पञ्ञाय पस्सति। एवं खो, महाराज, ओभासनलक्खणा पञ्ञा’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
पञ्ञालक्खणपञ्हो पन्नरसमो।

१६. नानाधम्मानं एककिच्चअभिनिप्फादनपञ्हो

१६. राजा आह ‘‘भन्ते नागसेन, इमे धम्मा नाना सन्ता एकं अत्थं अभिनिप्फादेन्ती’’ति? ‘‘आम, महाराज, इमे धम्मा नाना सन्ता एकं अत्थं अभिनिप्फादेन्ति, किलेसे हनन्ती’’ति।
‘‘कथं, भन्ते, इमे धम्मा नाना सन्ता एकं अत्थं अभिनिप्फादेन्ति, किलेसे हनन्ति? ओपम्मं करोही’’ति। ‘‘यथा, महाराज, सेना नाना सन्ता हत्थी च अस्सा च रथा च पत्ती च एकं अत्थं अभिनिप्फादेन्ति, सङ्गामे परसेनं अभिविजिनन्ति। एवमेव खो, महाराज, इमे धम्मा नाना सन्ता एकं अत्थं अभिनिप्फादेन्ति, किलेसे हनन्ती’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
नानाधम्मानं एककिच्चअभिनिप्फादनपञ्हो सोळसमो।
महावग्गो पठमो।
इमस्मिं वग्गे सोळस पञ्हा।
२. अद्धानवग्गो

१. धम्मसन्ततिपञ्हो

१. राजा आह ‘‘भन्ते नागसेन, यो उप्पज्जति, सो एव सो, उदाहु अञ्ञो’’ति? थेरो आह ‘‘न च सो, न च अञ्ञो’’ति।
‘‘ओपम्मं करोही’’ति। ‘‘तं किं मञ्ञसि, महाराज, यदा त्वं दहरो तरुणो मन्दो उत्तानसेय्यको अहोसि, सो येव त्वं एतरहि महन्तो’’ति? ‘‘न हि, भन्ते, अञ्ञो सो दहरो तरुणो मन्दो उत्तानसेय्यको अहोसि, अञ्ञो अहं एतरहि महन्तो’’ति। ‘‘एवं सन्ते खो, महाराज, मातातिपि न भविस्सति, पितातिपि न भविस्सति, आचरियोतिपि न भविस्सति, सिप्पवातिपि न भविस्सति, सीलवातिपि न भविस्सति, पञ्ञवातिपि न भविस्सति। किं नु खो, महाराज, अञ्ञा एव कललस्स माता, अञ्ञा अब्बुदस्स माता, अञ्ञा पेसिया माता, अञ्ञा घनस्स माता, अञ्ञा खुद्दकस्स माता, अञ्ञा महन्तस्स माता, अञ्ञो सिप्पं सिक्खति, अञ्ञो सिक्खितो भवति, अञ्ञो पापकम्मं करोति, अञ्ञस्स हत्थपादा छिज्जन्ती’’ति? ‘‘न हि, भन्ते। त्वं पन, भन्ते, एवं वुत्ते किं वदेय्यासी’’ति? थेरो आह ‘‘अहञ्ञेव खो, महाराज, दहरो अहोसिं तरुणो मन्दो उत्तानसेय्यको, अहञ्ञेव एतरहि महन्तो, इममेव कायं निस्साय सब्बे ते एकसङ्गहिता’’ति।
‘‘भिय्यो ओपम्मं करोही’’ति। ‘‘यथा, महाराज, कोचिदेव पुरिसो पदीपं पदीपेय्य, किं सो सब्बरत्तिं पदीपेय्या’’ति? ‘‘आम, भन्ते, सब्बरत्तिं पदीपेय्या’’ति। ‘‘किं नु खो, महाराज, या पुरिमे यामे अच्चि, सा मज्झिमे यामे अच्ची’’ति? ‘‘न हि भन्ते’’ति। ‘‘या मज्झिमे यामे अच्चि, सा पच्छिमे यामे अच्ची’’ति? ‘‘न हि भन्ते’’ति। ‘‘किं नु खो, महाराज, अञ्ञो सो अहोसि पुरिमे यामे पदीपो, अञ्ञो मज्झिमे यामे पदीपो, अञ्ञो पच्छिमे यामे पदीपो’’ति? ‘‘न हि भन्ते, तं येव निस्साय सब्बरत्तिं पदीपितो’’ति। ‘‘एवमेव खो, महाराज, धम्मसन्तति सन्दहति, अञ्ञो उप्पज्जति, अञ्ञो निरुज्झति, अपुब्बं अचरिमं विय सन्दहति, तेन न च सो, न च अञ्ञो, पुरिमविञ्ञाणे पच्छिमविञ्ञाणं सङ्गहं गच्छती’’ति।
‘‘भिय्यो ओपम्मं करोही’’ति। ‘‘यथा, महाराज, खीरं दुय्हमानं कालन्तरेन दधि परिवत्तेय्य, दधितो नवनीतं, नवनीततो घतं परिवत्तेय्य, यो नु खो, महाराज, एवं वदेय्य ‘यं येव खीरं तं येव दधि, यं येव दधि तं येव नवनीतं, यं येव नवनीतं तं येव घत’न्ति, सम्मा नु खो सो, महाराज, वदमानो वदेय्या’’ति? ‘‘न हि भन्ते, तंयेव निस्साय सम्भूत’’न्ति। ‘‘एवमेव खो, महाराज, धम्मसन्तति सन्दहति, अञ्ञो उप्पज्जति, अञ्ञो निरुज्झति, अपुब्बं अचरिमं विय सन्दहति, तेन न च सो, न च अञ्ञो, पुरिमविञ्ञाणे पच्छिमविञ्ञाणं सङ्गहं गच्छती’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
धम्मसन्ततिपञ्हो पठमो।

२. पटिसन्दहनपञ्हो

२. राजा आह ‘‘भन्ते नागसेन, यो न पटिसन्दहति, जानाति सो ‘न पटिसन्दहिस्सामी’ति? ‘‘आम, महाराज, यो न पटिसन्दहति, जानाति सो ‘न पटिसन्दहिस्सामी’ति। ‘‘कथं, भन्ते, जानाती’’ति? ‘‘यो हेतु यो पच्चयो, महाराज, पटिसन्दहनाय, तस्स हेतुस्स तस्स पच्चयस्स उपरमा जानाति सो ‘न पटिसन्दहिस्सामी’’’ति।
‘‘ओपम्मं करोही’’ति। ‘‘यथा, महाराज, कस्सको गहपतिको कसित्वा च वपित्वा च धञ्ञागारं परिपूरेय्य। सो अपरेन समयेन नेव कस्सेय्य न वप्पेय्य, यथासम्भतञ्च धञ्ञं परिभुञ्जेय्य वा विसज्जेय्य वा यथा पच्चयं वा करेय्य, जानेय्य सो, महाराज, कस्सको गहपतिको ‘न मे धञ्ञागारं परिपूरेस्सती’ति? ‘‘आम, भन्ते, जानेय्या’’ति। ‘‘कथं जानेय्या’’ति? ‘‘यो हेतु यो पच्चयो धञ्ञागारस्स परिपूरणाय, तस्स हेतुस्स तस्स पच्चयस्स उपरमा जानाति ‘न मे धञ्ञागारं परिपूरेस्सती’’’ति। ‘‘एवमेव खो, महाराज, यो हेतु यो पच्चयो पटिसन्दहनाय, तस्स हेतुस्स तस्स पच्चयस्स उपरमा जानाति सो ‘न पटिसन्दहिस्सामी’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
पटिसन्दहनपञ्हो दुतियो।

३. ञाणपञ्ञापञ्हो

३. राजा आह ‘‘भन्ते नागसेन, यस्स ञाणं उप्पन्नं, तस्स पञ्ञा उप्पन्ना’’ति? ‘‘आम, महाराज, यस्स ञाणं उप्पन्नं, तस्स पञ्ञा उप्पन्ना’’ति। ‘‘किं, भन्ते, यञ्ञेव ञाणं सा येव पञ्ञा’’ति? ‘‘आम, महाराज, यञ्ञेव ञाणं सा येव पञ्ञा’’ति। ‘‘यस्स पन, भन्ते, तञ्ञेव ञाणं सा येव पञ्ञा उप्पन्ना, किं सम्मुय्हेय्य सो, उदाहु न सम्मुय्हेय्या’’ति? ‘‘कत्थचि, महाराज, सम्मुय्हेय्य, कत्थचि न सम्मुय्हेय्या’’ति। ‘‘कुहिं, भन्ते, सम्मुय्हेय्या’’ति? ‘‘अञ्ञातपुब्बेसु वा, महाराज, सिप्पट्ठानेसु, अगतपुब्बाय वा दिसाय, अस्सुतपुब्बाय वा नामपञ्ञत्तिया सम्मुय्हेय्या’’ति। ‘‘कुहिं न सम्मुय्हेय्या’’ति? ‘‘यं खो पन, महाराज, ताय पञ्ञाय कतं ‘अनिच्च’न्ति वा ‘दुक्ख’न्ति वा ‘अनत्ता’ति वा, तहिं न सम्मुय्हेय्या’’ति। ‘‘मोहो पनस्स, भन्ते, कुहिं गच्छती’’ति? ‘‘मोहो खो, महाराज, ञाणे उप्पन्नमत्ते तत्थेव निरुज्झती’’ति।
‘‘ओपम्मं करोही’’ति। ‘‘यथा, महाराज, कोचिदेव पुरिसो अन्धकारगेहे पदीपं आरोपेय्य, ततो अन्धकारो निरुज्झेय्य, आलोको पातुभवेय्य। एवमेव खो, महाराज, ञाणे उप्पन्नमत्ते मोहो तत्थेव निरुज्झती’’ति।
‘‘पञ्ञा पन, भन्ते, कुहिं गच्छती’’ति? ‘‘पञ्ञापि खो, महाराज, सकिच्चयं कत्वा तत्थेव निरुज्झति, यं पन ताय पञ्ञाय कतं ‘अनिच्च’न्ति वा ‘दुक्ख’न्ति वा ‘अनत्ता’ति वा, तं न निरुज्झती’’ति।
‘‘भन्ते नागसेन, यं पनेतं ब्रूसि ‘पञ्ञा सकिच्चयं कत्वा तत्थेव निरुज्झति, यं पन ताय पञ्ञाय कतं ‘अनिच्च’न्ति वा ‘दुक्ख’न्ति वा ‘अनत्ता’ति वा, तं न निरुज्झती’ति, तस्स ओपम्मं करोही’’ति। ‘‘यथा, महाराज, यो कोचि पुरिसो रत्तिं लेखं पेसेतुकामो लेखकं पक्कोसापेत्वा पदीपं आरोपेत्वा लेखं लिखापेय्य, लिखिते पन लेखे पदीपं विज्झापेय्य, विज्झापितेपि पदीपे लेखं न विनस्सेय्य। एवमेव खो, महाराज, पञ्ञा सकिच्चयं कत्वा तत्थेव निरुज्झति, यं पन ताय पञ्ञाय कतं ‘अनिच्च’न्ति वा ‘दुक्ख’न्ति वा ‘अनत्ता’ति वा, तं न निरुज्झती’’ति।
‘‘भिय्यो ओपम्मं करोही’’ति। ‘‘यथा, महाराज, पुरत्थिमेसु जनपदेसु मनुस्सा अनुघरं पञ्च पञ्च उदकघटकानि ठपेन्ति आलिम्पनं विज्झापेतुं, घरे पदित्ते तानि पञ्च उदकघटकानि घरस्सूपरि खिपन्ति, ततो अग्गि विज्झायति, किं नु खो, महाराज, तेसं मनुस्सानं एवं होति ‘पुन तेहि घटेहि घटकिच्चं करिस्सामा’’’ति? ‘‘न हि, भन्ते, अलं तेहि घटेहि, किं तेहि घटेही’’ति? ‘‘यथा, महाराज, पञ्च उदकघटकानि, एवं पञ्चिन्द्रियानि दट्ठब्बानि सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियम्। यथा ते मनुस्सा, एवं योगावचरो दट्ठब्बो। यथा अग्गि, एवं किलेसा दट्ठब्बा। यथा पञ्चहि उदकघटकेहि अग्गि विज्झापीयति, एवं पञ्चिन्द्रियेहि किलेसा विज्झापियन्ति, विज्झापितापि किलेसा न पुन सम्भवन्ति। एवमेव खो, महाराज, पञ्ञा सकिच्चयं कत्वा तत्थेव निरुज्झति, यं पन ताय पञ्ञाय कतं ‘अनिच्च’न्ति वा ‘दुक्ख’न्ति वा ‘अनत्ता’ति वा, तं न निरुज्झती’’ति।
‘‘भिय्यो ओपम्मं करोही’’ति। ‘‘यथा, महाराज, वेज्जो पञ्चमूलभेसज्जानि गहेत्वा गिलानकं उपसङ्कमित्वा तानि पञ्चमूलभेसज्जानि पिसित्वा [पिंसित्वा (सी॰ पी॰)] गिलानकं पायेय्य, तेहि च दोसा निद्धमेय्युं, किं नु खो, महाराज, तस्स वेज्जस्स एवं होति ‘पुन तेहि पञ्चमूलभेसज्जेहि भेसज्जकिच्चं करिस्सामी’’’ति? ‘‘न हि, भन्ते, अलं तेहि पञ्चमूलभेसज्जेहि, किं तेहि पञ्चमूलभेसज्जेही’’ति? ‘‘यथा, महाराज, पञ्चमूलभेसज्जानि, एवं पञ्चिन्द्रियानि दट्ठब्बानि सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं, यथा वेज्जो, एवं योगावचरो दट्ठब्बो। यथा ब्याधि, एवं किलेसा दट्ठब्बा। यथा ब्याधितो पुरिसो, एवं पुथुज्जनो दट्ठब्बो। यथा पञ्चमूलभेसज्जेहि गिलानस्स दोसा निद्धन्ता, दोसे निद्धन्ते गिलानो अरोगो होति, एवं पञ्चिन्द्रियेहि किलेसा निद्धमीयन्ति, निद्धमिता च किलेसा न पुन सम्भवन्ति। एवमेव खो, महाराज, पञ्ञा सकिच्चयं कत्वा तत्थेव निरुज्झति, यं पन ताय पञ्ञाय कतं ‘अनिच्च’न्ति वा ‘दुक्ख’न्ति वा ‘अनत्ता’ति वा, तं न निरुज्झती’’ति।
‘‘भिय्यो ओपम्मं करोही’’ति। ‘‘यथा, महाराज, सङ्गामावचरो योधो पञ्च कण्डानि गहेत्वा सङ्गामं ओतरेय्य परसेनं विजेतुं, सो सङ्गामगतो तानि पञ्च कण्डानि खिपेय्य, तेहि च परसेना भिज्जेय्य , किं नु खो, महाराज, तस्स सङ्गामावचरस्स योधस्स एवं होति ‘पुन तेहि कण्डेहि कण्डकिच्चं करिस्सामी’’’ति? ‘‘न हि, भन्ते, अलं तेहि कण्डेहि, किं तेहि कण्डेही’’ति? ‘‘यथा, महाराज, पञ्च कण्डानि, एवं पञ्चिन्द्रियानि दट्ठब्बानि सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियम्। यथा, महाराज, सङ्गामावचरो योधो, एवं योगावचरो दट्ठब्बो। यथा परसेना, एवं किलेसा दट्ठब्बा। यथा पञ्चहि कण्डेहि परसेना भिज्जति, एवं पञ्चिन्द्रियेहि किलेसा भिज्जन्ति, भग्गा च किलेसा न पुन सम्भवन्ति। एवमेव खो, महाराज, पञ्ञा सकिच्चयं कत्वा तत्थेव निरुज्झति, यं पन ताय पञ्ञाय कतं ‘अनिच्च’न्ति वा ‘दुक्ख’न्ति वा ‘अनत्ता’ति वा, तं न निरुज्झती’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
ञाणपञ्ञापञ्हो ततियो।

४. पटिसन्दहनपुग्गलवेदियनपञ्हो

४. राजा आह ‘‘भन्ते नागसेन, यो न पटिसन्दहति, वेदेति सो किञ्चि दुक्खं वेदन’’न्ति? थेरो आह ‘‘किञ्चि वेदेति, किञ्चि न वेदेती’’ति। ‘‘किं वेदेति, किं न वेदेती’’ति? ‘‘कायिकं, महाराज, वेदनं वेदेति, चेतसिकं वेदनं न वेदेती’’ति। ‘‘कथं, भन्ते, कायिकं वेदनं वेदेति, कथं चेतसिकं वेदनं न वेदेती’’ति? ‘‘यो हेतु यो पच्चयो कायिकाय दुक्खवेदनाय उप्पत्तिया, तस्स हेतुस्स तस्स पच्चयस्स अनुपरमा कायिकं दुक्खवेदनं वेदेति, यो हेतु यो पच्चयो चेतसिकाय दुक्खवेदनाय उप्पत्तिया, तस्स हेतुस्स तस्स पच्चयस्स उपरमा चेतसिकं दुक्खवेदनं न वेदेति। भासितम्पेतं, महाराज, भगवता – ‘सो एकं वेदनं वेदेति कायिकं न चेतसिक’’’न्ति।
‘‘भन्ते नागसेन, यो दुक्खं वेदनं वेदेति, कस्मा सो न परिनिब्बायती’’ति? ‘‘नत्थि, महाराज, अरहतो अनुनयो वा पटिघो वा, न च अरहन्तो अपक्कं पातेन्ति परिपाकं आगमेन्ति पण्डिता। भासितम्पेतं , महाराज, थेरेन सारिपुत्तेन धम्मसेनापतिना –
‘‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितम्।
कालञ्च पटिकङ्खामि, निब्बिसं भतको यथा॥
‘‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितम्।
कालञ्च पटिकङ्खामि, सम्पजानो पतिस्सतो’’’ति॥
‘‘कल्लोसि, भन्ते नागसेना’’ति [पस्स थेरगा॰ ६५४]।
पटिसन्दहनपुग्गलवेदियनपञ्हो चतुत्थो।

५. वेदनापञ्हो

५. राजा आह ‘‘भन्ते नागसेन, सुखा वेदना कुसला वा अकुसला वा अब्याकता वा’’ति? ‘‘सिया, महाराज, कुसला, सिया अकुसला, सिया अब्याकता’’ति। ‘‘यदि, भन्ते, कुसला न दुक्खा, यदि दुक्खा न कुसला, कुसलं दुक्खन्ति नुप्पज्जती’’ति। ‘‘तं किं मञ्ञसि, महाराज, इध पुरिसस्स हत्थे तत्तं अयोगुळं निक्खिपेय्य, दुतिये हत्थे सीतं हिमपिण्डं निक्खिपेय्य, किं नु खो, महाराज, उभोपि ते दहेय्यु’’न्ति? ‘‘आम, भन्ते, उभोपि ते दहेय्यु’’न्ति। ‘‘किं नु खो, ते महाराज, उभोपि उण्हा’’ति? ‘‘न हि भन्ते’’ति। ‘‘किं पन ते, महाराज, उभोपि सीतला’’ति? ‘‘न हि भन्ते’’ति। ‘‘आजानाहि निग्गहं यदि तत्तं दहति, न च ते उभोपि उण्हा, तेन नुप्पज्जति। यदि सीतलं दहति, न च ते उभोपि सीतला, तेन नुप्पज्जति। किस्स पन ते, महाराज, उभोपि दहन्ति, न च ते उभोपि उण्हा, न च ते उभोपि सीतला? एकं उण्हं, एकं सीतलं, उभोपि ते दहन्ति, तेन नुप्पज्जती’’ति। ‘‘नाहं पटिबलो तया वादिना सद्धिं सल्लपितुं, साधु अत्थं जप्पेही’’ति। ततो थेरो अभिधम्मसंयुत्ताय कथाय राजानं मिलिन्दं सञ्ञापेसि –
‘‘छयिमानि , महाराज, गेहनिस्सितानि सोमनस्सानि, छ नेक्खम्मनिस्सितानि सोमनस्सानि, छ गेहनिस्सितानि दोमनस्सानि, छ नेक्खम्मनिस्सितानि दोमनस्सानि, छ गेहनिस्सिता उपेक्खा, छ नेक्खम्मनिस्सिता उपेक्खाति, इमानि छ छक्कानि, अतीतापि छत्तिंसविधा वेदना, अनागतापि छत्तिंसविधा वेदना, पच्चुप्पन्नापि छत्तिंसविधा वेदना, तदेकज्झं अभिसञ्ञुहित्वा अभिसम्पिण्डेत्वा अट्ठसतं वेदना होन्ती’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
वेदनापञ्हो पञ्चमो।

६. नामरूपएकत्तनानत्तपञ्हो

६. राजा आह ‘‘भन्ते नागसेन, को पटिसन्दहती’’ति? थेरो आह ‘‘नामरूपं खो, महाराज, पटिसन्दहती’’ति। ‘‘किं इमं येव नामरूपं पटिसन्दहती’’ति? ‘‘न खो, महाराज, इमं येव नामरूपं पटिसन्दहति, इमिना पन, महाराज, नामरूपेन कम्मं करोति सोभनं वा पापकं वा, तेन कम्मेन अञ्ञं नामरूपं पटिसन्दहती’’ति। ‘‘यदि, भन्ते, न इमं येव नामरूपं पटिसन्दहति, ननु सो मुत्तो भविस्सति पापकेहि कम्मेही’’ति? थेरो आह ‘‘यदि न पटिसन्दहेय्य, मुत्तो भवेय्य पापकेहि कम्मेहि। यस्मा च खो, महाराज, पटिसन्दहति, तस्मा न मुत्तो पापकेहि कम्मेही’’ति।
‘‘ओपम्मं करोही’’ति। ‘‘यथा, महाराज, कोचिदेव पुरिसो अञ्ञतरस्स पुरिसस्स अम्बं अवहरेय्य, तमेनं अम्बसामिको गहेत्वा रञ्ञो दस्सेय्य ‘इमिना देव पुरिसेन मय्हं अम्बा अवहटा’ति, सो एवं वदेय्य ‘नाहं, देव, इमस्स अम्बे अवहरामि, अञ्ञे ते अम्बा, ये इमिना रोपिता, अञ्ञे ते अम्बा, ये मया अवहटा, नाहं दण्डप्पत्तो’ति। किं नु खो सो, महाराज, पुरिसो दण्डप्पत्तो भवेय्या’’ति? ‘‘आम, भन्ते, दण्डप्पत्तो भवेय्या’’ति। ‘‘केन कारणेना’’ति? ‘‘किञ्चापि सो एवं वदेय्य, पुरिमं, भन्ते, अम्बं अप्पच्चक्खाय पच्छिमेन अम्बेन सो पुरिसो दण्डप्पत्तो भवेय्या’’ति। ‘‘एवमेव खो, महाराज, इमिना नामरूपेन कम्मं करोति सोभनं वा पापकं वा, तेन कम्मेन अञ्ञं नामरूपं पटिसन्दहति, तस्मा न मुत्तो पापकेहि कम्मेही’’ति।
‘‘भिय्यो ओपम्मं करोही’’ति। ‘‘यथा, महाराज, कोचिदेव पुरिसो अञ्ञतरस्स पुरिसस्स सालिं अवहरेय्य…पे॰… उच्छुं अवहरेय्य…पे॰… यथा महाराज कोचि पुरिसो हेमन्तकाले अग्गिं जालेत्वा विसिब्बेत्वा [विसीवेत्वा (सी॰ पी॰)] अविज्झापेत्वा पक्कमेय्य, अथ खो सो अग्गि अञ्ञतरस्स पुरिसस्स खेत्तं डहेय्य [उपडहेय्य (क॰)], तमेनं खेत्तसामिको गहेत्वा रञ्ञो दस्सेय्य ‘इमिना, देव, पुरिसेन मय्हं खेत्तं दड्ढ’न्ति। सो एवं वदेय्य ‘नाहं, देव, इमस्स खेत्तं झापेमि, अञ्ञो सो अग्गि, यो मया अविज्झापितो, अञ्ञो सो अग्गि, येनिमस्स खेत्तं दड्ढं, नाहं दण्डप्पत्तो’ति। किं नु खो सो, महाराज, पुरिसो दण्डप्पत्तो भवेय्या’’ति? ‘‘आम, भन्ते, दण्डप्पत्तो भवेय्या’’ति। ‘‘केन कारणेना’’ति? ‘‘किञ्चापि सो एवं वदेय्य, पुरिमं, भन्ते, अग्गिं अप्पच्चक्खाय पच्छिमेन अग्गिना सो पुरिसो दण्डप्पत्तो भवेय्या’’ति। ‘‘एवमेव खो, महाराज, इमिना नामरूपेन कम्मं करोति सोभनं वा पापकं वा, तेन कम्मेन अञ्ञं नामरूपं पटिसन्दहति, तस्मा न मुत्तो पापकेहि कम्मेही’’ति।
‘‘भिय्यो ओपम्मं करोही’’ति। ‘‘यथा, महाराज, कोचिदेव पुरिसो पदीपं आदाय पासादं अभिरूहित्वा भुञ्जेय्य, पदीपो झायमानो तिणं झापेय्य, तिणं झायमानं घरं झापेय्य, घरं झायमानं गामं झापेय्य, गामजनो तं पुरिसं गहेत्वा एवं वदेय्य ‘किस्स त्वं, भो पुरिस, गामं झापेसी’ति, सो एवं वदेय्य ‘नाहं, भो, गामं झापेमि, अञ्ञो सो पदीपग्गि, यस्साहं आलोकेन भुञ्जिं, अञ्ञो सो अग्गि, येन गामो झापितो’ति, ते विवदमाना तव सन्तिके आगच्छेय्युं, कस्स त्वं, महाराज, अट्टं [अत्थं (सी॰ पी॰)] धारेय्यासी’’ति? ‘‘गामजनस्स भन्ते’’ति। ‘‘किं कारणा’’ति? ‘‘किञ्चापि सो एवं वदेय्य, अपि च ततो एव सो अग्गि निब्बत्तो’’ति। ‘‘एवमेव खो, महाराज, किञ्चापि अञ्ञं मारणन्तिकं नामरूपं, अञ्ञं पटिसन्धिस्मिं नामरूपं, अपि च ततो येव तं निब्बत्तं, तस्मा न मुत्तो पापकेहि कम्मेही’’ति।
‘‘भिय्यो ओपम्मं करोही’’ति। ‘‘यथा, महाराज, कोचिदेव पुरिसो दहरिं दारिकं वारेत्वा सुङ्कं दत्वा पक्कमेय्य। सा अपरेन समयेन महती अस्स वयप्पत्ता, ततो अञ्ञो पुरिसो सुङ्कं दत्वा विवाहं करेय्य, इतरो आगन्त्वा एवं वदेय्य ‘किस्स पन मे त्वं, अम्भो पुरिस, भरियं नेसी’ति? सो एवं वदेय्य ‘नाहं तव भरियं नेमि, अञ्ञा सा दारिका दहरी तरुणी, या तया वारिता च दिन्नसुङ्का च, अञ्ञायं दारिका महती वयप्पत्ता मया वारिता च दिन्नसुङ्का चा’ति, ते विवदमाना तव सन्तिके आगच्छेय्युम्। कस्स त्वं, महाराज, अट्टं धारेय्यासी’’ति? ‘‘पुरिमस्स भन्ते’’ति। ‘‘किं कारणा’’ति? ‘‘किञ्चापि सो एवं वदेय्य, अपि च ततो येव सा महती निब्बत्ता’’ति। ‘‘एवमेव खो, महाराज, किञ्चापि अञ्ञं मारणन्तिकं नामरूपं, अञ्ञं पटिसन्धिस्मिं नामरूपं, अपि च ततो येव तं निब्बत्तं, तस्मा नपरिमुत्तो पापकेहि कम्मेही’’ति।
‘‘भिय्यो ओपम्मं करोही’’ति। ‘‘यथा, महाराज, कोचिदेव पुरिसो गोपालकस्स हत्थतो खीरघटं किणित्वा तस्सेव हत्थे निक्खिपित्वा पक्कमेय्य ‘स्वे गहेत्वा गमिस्सामी’ति, तं अपरज्जु दधि सम्पज्जेय्य। सो आगन्त्वा एवं वदेय्य ‘देहि मे खीरघट’न्ति। सो दधिं दस्सेय्य। इतरो एवं वदेय्य ‘नाहं तव हत्थतो दधिं किणामि, देहि मे खीरघट’न्ति। सो एवं वदेय्य ‘अजानतो ते खीरं दधिभूत’न्ति ते विवदमाना तव सन्तिके आगच्छेय्युं, कस्स त्वं महाराज, अट्टं धारेय्यासी’’ति? ‘‘गोपालकस्स भन्ते’’ति। ‘‘किं कारणा’’ति? ‘‘किञ्चापि सो एवं वदेय्य, अपि च ततो येव तं निब्बत्त’’न्ति। ‘‘एवमेव खो, महाराज, किञ्चापि अञ्ञं मारणन्तिकं नामरूपं, अञ्ञं पटिसन्धिस्मिं नामरूपं, अपि च ततो येव तं निब्बत्तं, तस्मा न परिमुत्तो पापकेहि कम्मेही’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
नामरूपएकत्तनानत्तपञ्हो छट्ठो।

७. थेरपटिसन्दहनापटिसन्दहनपञ्हो

७. राजा आह ‘‘भन्ते नागसेन, त्वं पन पटिसन्दहिस्ससी’’ति? ‘‘अलं, महाराज, किं ते तेन पुच्छितेन, ननु मया पटिकच्चेव अक्खातं ‘सचे, महाराज, सउपादानो भविस्सामि , पटिसन्दहिस्सामि, सचे अनुपादानो भविस्सामि, न पटिसन्दहिस्सामी’’’ति।
‘‘ओपम्मं करोही’’ति। ‘‘यथा, महाराज, कोचिदेव पुरिसो रञ्ञो अधिकारं करेय्य। राजा तुट्ठो अधिकारं ददेय्य, सो तेन अधिकारेन पञ्चहि कामगुणेहि समप्पितो समङ्गिभूतो परिचरेय्य, सो चे जनस्स आरोचेय्य ‘न मे राजा किञ्चि पटिकरोती’ ति। किं नु खो सो, महाराज, पुरिसो युत्तकारी भवेय्या’’ति? ‘‘न हि भन्ते’’ति। ‘‘एवमेव खो, महाराज , किं ते तेन पुच्छितेन, ननु मया पटिकच्चेव अक्खातं ‘सचे सउपादानो भविस्सामि, पटिसन्दहिस्सामि, सचे अनुपादानो भविस्सामि, न पटिसन्दहिस्सामी’’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
थेरपटिसन्दहनापटिसन्दहनपञ्हो सत्तमो।

८. नामरूपपटिसन्दहनपञ्हो

८. राजा आह ‘‘भन्ते नागसेन, यं पनेतं ब्रूसि ‘नामरूप’न्ति, तत्थ कतमं नामं, कतमं रूप’’न्ति। ‘‘यं तत्थ, महाराज, ओळारिकं, एतं रूपं, ये तत्थ सुखुमा चित्तचेतसिका धम्मा, एतं नाम’’न्ति। ‘‘भन्ते नागसेन, केन कारणेन नामं येव न पटिसन्दहति, रूपं येव वा’’ति? ‘‘अञ्ञमञ्ञूपनिस्सिता, महाराज, एते धम्मा एकतोव उप्पज्जन्ती’’ति।
‘‘ओपम्मं करोही’’ति। ‘‘यथा, महाराज, कुक्कुटिया कललं न भवेय्य, अण्डम्पि न भवेय्य, यञ्च तत्थ कललं, यञ्च अण्डं, उभोपेते अञ्ञमञ्ञूपनिस्सिता, एकतोव नेसं उप्पत्ति होति। एवमेव खो, महाराज, यदि तत्थ नामं न भवेय्य, रूपम्पि न भवेय्य, यञ्चेव तत्थ नामं, यञ्चेव रूपं, उभोपेते अञ्ञमञ्ञूपनिस्सिता, एकतोव नेसं उप्पत्ति होति। एवमेतं दीघमद्धानं सन्धावित’’न्ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
नामरूपपटिसन्दहनपञ्हो अट्ठमो।

९. अद्धानपञ्हो

९. राजा आह ‘‘भन्ते नागसेन, यं पनेतं ब्रूसि ‘दीघमद्धान’न्ति, किमेतं अद्धानं नामा’’ति ? ‘‘अतीतो, महाराज, अद्धा, अनागतो अद्धा, पच्चुप्पन्नो अद्धा’’ति। ‘‘किं पन, भन्ते, सब्बे अद्धा अत्थी’’ति? ‘‘कोचि, महाराज , अद्धा अत्थि, कोचि नत्थी’’ति। ‘‘कतमो पन, भन्ते, अत्थि, कतमो नत्थी’’ति? ‘‘ये ते, महाराज, सङ्खारा अतीता विगता निरुद्धा विपरिणता, सो अद्धा नत्थि, ये धम्मा विपाका, ये च विपाकधम्मधम्मा, ये च अञ्ञत्र पटिसन्धिं देन्ति, सो अद्धा अत्थि। ये सत्ता कालङ्कता अञ्ञत्र उप्पन्ना, सो च अद्धा अत्थि। ये सत्ता कालङ्कता अञ्ञत्र अनुप्पन्ना, सो अद्धा नत्थि। ये च सत्ता परिनिब्बुता, सो च अद्धा नत्थि परिनिब्बुतत्ता’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
अद्धानपञ्हो नवमो।
अद्धानवग्गो दुतियो।
इमस्मिं वग्गे नव पञ्हा।
३. विचारवग्गो

१. अद्धानमूलपञ्हो

१. राजा आह ‘‘भन्ते नागसेन, अतीतस्स अद्धानस्स किं मूलं, अनागतस्स अद्धानस्स किं मूलं, पच्चुप्पन्नस्स अद्धानस्स किं मूल’’न्ति? ‘‘अतीतस्स च, महाराज, अद्धानस्स अनागतस्स च अद्धानस्स पच्चुप्पन्नस्स च अद्धानस्स अविज्जा मूलम्। अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया सळायतनं, सळायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति। एवमेतस्स केवलस्स दुक्खक्खन्धस्स अद्धानस्स [दुक्खक्खन्धस्स अद्धानस्स (सी॰)] पुरिमा कोटि न पञ्ञायती’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
अद्धानमूलपञ्हो पठमो।

२. पुरिमकोटिपञ्हो

२. राजा आह ‘‘भन्ते नागसेन, यं पनेतं ब्रूसि ‘पुरिमा कोटि न पञ्ञायती’ति, तस्स ओपम्मं करोही’’ति। ‘‘यथा, महाराज, पुरिसो परित्तं [परिपक्कं (क॰)] बीजं पथवियं निक्खिपेय्य, ततो अङ्कुरो उट्ठहित्वा अनुपुब्बेन वुड्ढिं विरूळ्हिं वेपुल्लं आपज्जित्वा फलं ददेय्य। ततो बीजं गहेत्वा पुन रोपेय्य, ततोपि अङ्कुरो उट्ठहित्वा अनुपुब्बेन वुड्ढिं विरूळ्हिं वेपुल्लं आपज्जित्वा फलं ददेय्य। एवमेतिस्सा सन्ततिया अत्थि अन्तो’’ति? ‘‘नत्थि भन्ते’’ति। ‘‘एवमेव खो, महाराज, अद्धानस्सापि पुरिमा कोटि न पञ्ञायती’’ति।
‘‘भिय्यो ओपम्मं करोही’’ति। ‘‘यथा, महाराज, कुक्कुटिया अण्डं भवेय्य, अण्डतो कुक्कुटी कुक्कुटिया अण्डन्ति। एवमेतिस्सा सन्ततिया अत्थि अन्तो’’ति? ‘‘नत्थि भन्ते’’ति। ‘‘एवमेव खो, महाराज, अद्धानस्सापि पुरिमा कोटि न पञ्ञायती’’ति।
‘‘भिय्यो ओपम्मं करोही’’ति। थेरो पथविया चक्कं लिखित्वा मिलिन्दं राजानं एतदवोच ‘‘अत्थि, महाराज, इमस्स चक्कस्स अन्तो’’ति? ‘‘नत्थि भन्ते’’ति। ‘‘एवमेव खो, महाराज, इमानि चक्कानि वुत्तानि भगवता ‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं, तिण्णं सङ्गति फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया कम्मं, कम्मतो पुन चक्खुं जायती’ति। एवमेतिस्सा सन्ततिया अत्थि अन्तो’’ति? ‘‘नत्थि भन्ते’’ति।
‘‘‘सोतञ्च पटिच्च सद्दे च…पे॰… मनञ्च पटिच्च धम्मे च उप्पज्जति मनोविञ्ञाणं, तिण्णं सङ्गति फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया कम्मं, कम्मतो पुन मनो जायती’ति। एवमेतिस्सा सन्ततिया अत्थि अन्तो’’ति? ‘‘नत्थि भन्ते’’ति। ‘‘एवमेव खो, महाराज, अद्धानस्सापि पुरिमा कोटि न पञ्ञायती’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
पुरिमकोटिपञ्हो दुतियो।

३. कोटिपञ्ञायनपञ्हो

३. राजा आह ‘‘भन्ते नागसेन, यं पनेतं ब्रूसि ‘पुरिमा कोटि न पञ्ञायती’ति, कतमा च सा पुरिमा कोटी’’ति? ‘‘यो खो, महाराज, अतीतो अद्धा, एसा पुरिमा कोटी’’ति। ‘‘भन्ते नागसेन, यं पनेतं ब्रूसि ‘पुरिमा कोटि न पञ्ञायती’ति, किं पन, भन्ते , सब्बापि पुरिमा कोटि न पञ्ञायती’’ति? ‘‘काचि, महाराज, पञ्ञायति, काचि न पञ्ञायती’’ति। ‘‘कतमा, भन्ते, पञ्ञायति, कतमा न पञ्ञायती’’ति? ‘‘इतो पुब्बे, महाराज, सब्बेन सब्बं सब्बथा सब्बं अविज्जा नाहोसीति एसा पुरिमा कोटि न पञ्ञायति, यं अहुत्वा सम्भोति, हुत्वा पटिविगच्छति, एसप पुरिमा कोटि पञ्ञायती’’ति ।
‘‘भन्ते नागसेन, यं अहुत्वा सम्भोति, हुत्वा पटिविगच्छति, ननु तं उभतो छिन्नं अत्थं गच्छती’’ति? ‘‘यदि, महाराज, उभतो छिन्नं अत्थं गच्छति, उभतो छिन्ना सक्का वड्ढेतु’’न्ति? ‘‘आम, सापि सक्का वड्ढेतु’’न्ति।’’नाहं, भन्ते, एतं पुच्छामि कोटितो सक्का वड्ढेतु’’न्ति? ‘‘आम सक्का वड्ढेतु’’न्ति।
‘‘ओपम्मं करोही’’ति। थेरो तस्स रुक्खूपमं अकासि, खन्धा च केवलस्स दुक्खक्खन्धस्स बीजानी’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
कोटिपञ्ञायनपञ्हो ततियो।

४. सङ्खारजायमानपञ्हो

४. राजा आह ‘‘भन्ते नागसेन, अत्थि केचि सङ्खारा, ये जायन्ती’’ति? ‘‘आम, महाराज, अत्थि सङ्खारा, ये जायन्ती’’ति। ‘‘कतमे ते, भन्ते’’ति? ‘‘चक्खुस्मिञ्च खो, महाराज, सति रूपेसु च चक्खुविञ्ञाणं होति, चक्खुविञ्ञाणे सति चक्खुसम्फस्सो होति, चक्खुसम्फस्से सति वेदना होति, वेदनाय सति तण्हा होति, तण्हाय सति उपादानं होति, उपादाने सति भवो होति, भवे सति जाति होति, जातिया सति जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति, एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति। चक्खुस्मिञ्च खो, महाराज, असति रूपेसु च असति चक्खुविञ्ञाणं न होति, चक्खुविञ्ञाणे असति चक्खुसम्फस्सो न होति, चक्खुसम्फस्से असति वेदना न होति, वेदनाय असति तण्हा न होति, तण्हाय असति उपादानं न होति, उपादाने असति भवो न होति, भवे असति जाति न होति, जातिया असति जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा न होन्ति, एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
सङ्खारजायमानपञ्हो चतुत्थो।

५. भवन्तसङ्खारजायमानपञ्हो

५. राजा आह ‘‘भन्ते नागसेन, अत्थि केचि सङ्खारा, ये अभवन्ता जायन्ती’’ति? ‘‘नत्थि, महाराज, केचि सङ्खारा, ये अभवन्ता जायन्ति, भवन्ता येव खो, महाराज, सङ्खारा जायन्ती’’ति।
‘‘ओपम्मं करोही’’ति। ‘‘तं किं मञ्ञसि, महाराज, इदं गेहं अभवन्तं जातं, यत्थ त्वं निसिन्नोसी’’ति? ‘‘नत्थि किञ्चि, भन्ते, इध अभवन्तं जातं, भवन्तं येव जातं, इमानि खो, भन्ते, दारूनि वने अहेसुं, अयञ्च मत्तिका पथवियं अहोसि, इत्थीनञ्च पुरिसानञ्च तज्जेन वायामेन एवमिदं गेहं निब्बत्त’’न्ति। ‘‘एवमेव खो, महाराज, नत्थि केचि सङ्खारा, ये अभवन्ता जायन्ति, भवन्ता येव सङ्खारा जायन्ती’’ति।
‘‘भिय्यो ओपम्मं करोही’’ति। ‘‘यथा, महाराज, ये केचि बीजगामभूतगामा पथवियं निक्खित्ता अनुपुब्बेन वुड्ढिं विरूळ्हिं वेपुल्लं आपज्जमाना पुप्फानि च फलानि च ददेय्युं, न ते रुक्खा अभवन्ता जाता, भवन्ता येव ते रुक्खा जाता। एवमेव खो, महाराज, नत्थि केचि सङ्खारा, ये अभवन्ता जायन्ति, भवन्ता येव ते सङ्खारा जायन्ती’’ति।
‘‘भिय्यो ओपम्मं करोही’’ति। ‘‘यथा, महाराज, कुम्भकारो पथविया मत्तिकं उद्धरित्वा नानाभाजनानि करोति, न तानि भाजनानि अभवन्तानि जातानि, भवन्तानि येव जातानि। एवमेव खो, महाराज, नत्थि केचि सङ्खारा, ये अभवन्ता जायन्ति, भवन्ता येव सङ्खारा जायन्ती’’ति।
‘‘भिय्यो ओपम्मं करोही’’ति। ‘‘यथा, महाराज, वीणाय पत्तं न सिया, चम्मं न सिया, दोणि न सिया, दण्डो न सिया, उपवीणो न सिया, तन्तियो न सियुं, कोणो न सिया, पुरिसस्स च तज्जो वायामो न सिया, जायेय्य सद्दो’’ति? ‘‘न हि भन्ते’’ति। ‘‘यतो च खो, महाराज, वीणाय पत्तं सिया, चम्मं सिया, दोणि सिया, दण्डो सिया, उपवीणो सिया, तन्तियो सियुं, कोणो सिया, पुरिसस्स च तज्जो वायामो सिया, जायेय्य सद्दो’’ति? ‘‘आम, भन्ते, जायेय्या’’ति। ‘‘एवमेव खो, महाराज, नत्थि केचि सङ्खारा, ये अभवन्ता जायन्ति, भवन्ता येव खो सङ्खारा जायन्ती’’ति।
‘‘भिय्यो ओपम्मं करोही’’ति। ‘‘यथा, महाराज, अरणि न सिया, अरणिपोतको न सिया, अरणियोत्तकं न सिया, उत्तरारणि न सिया, चोळकं न सिया, पुरिसस्स च तज्जो वायामो न सिया, जायेय्य सो अग्गी’’ति? ‘‘न हि भन्ते’’ति। ‘‘यतो च खो, महाराज, अरणि सिया, अरणिपोतको सिया, अरणियोत्तकं सिया, उत्तरारणि सिया, चोळकं सिया, पुरिसस्स च तज्जो वायामो सिया, जायेय्य सो अग्गी’’ति? ‘‘आम, भन्ते , जायेय्या’’ति। ‘‘एवमेव खो, महाराज, नत्थि केचि सङ्खारा, ये अभवन्ता जायन्ति, भवन्ता येव खो सङ्खारा जायन्ती’’ति।
‘‘भिय्यो ओपम्मं करोही’’ति। ‘‘यथा, महाराज, मणि न सिया, आतपो न सिया, गोमयं न सिया, जायेय्य सो अग्गी’’ति? ‘‘न हि भन्ते’’ति। ‘‘यतो च खो, महाराज, मणि सिया, आतपो सिया, गोमयं सिया, जायेय्य सो अग्गी’’ति? ‘‘आम, भन्ते, जायेय्या’’ति। ‘‘एवमेव खो, महाराज, नत्थि केचि सङ्खारा ये अभवन्ता जायन्ति, भवन्ता येव खो सङ्खारा जायन्ती’’ति।
‘‘भिय्यो ओपम्मं करोही’’ति। ‘‘यथा, महाराज, आदासो न सिया, आभा न सिया, मुखं न सिया, जायेय्य अत्ता’’ति? ‘‘न हि, भन्ते’’ति। ‘‘यतो च खो, महाराज, आदासो सिया, आभा सिया, मुखं सिया, जायेय्य अत्ता’’ति? ‘‘आम, भन्ते, जायेय्या’’ति। ‘‘एवमेव खो, महाराज, नत्थि केचि सङ्खारा, ये अभवन्ता जायन्ति, भवन्ता येव खो सङ्खारा जायन्ती’’ति।
‘‘कल्लोसि , भन्ते नागसेना’’ति।
भवन्तसङ्खारजायमानपञ्हो पञ्चमो।

६. वेदगूपञ्हो

६. राजा आह ‘‘भन्ते नागसेन, वेदगू उपलब्भती’’ति? ‘‘को पनेस, महाराज, वेदगू नामा’’ति? ‘‘यो, भन्ते, अब्भन्तरे जीवो चक्खुना रूपं पस्सति, सोतेन सद्दं सुणाति, घानेन गन्धं घायति, जिव्हाय रसं सायति, कायेन फोट्ठब्बं फुसति, मनसा धम्मं विजानाति, यथा मयं इध पासादे निसिन्ना येन येन वातपानेन इच्छेय्याम पस्सितुं, तेन तेन वातपानेन पस्सेय्याम, पुरत्थिमेनपि वातपानेन पस्सेय्याम, पच्छिमेनपि वातपानेन पस्सेय्याम, उत्तरेनपि वातपानेन पस्सेय्याम, दक्खिणेनपि वातपानेन पस्सेय्याम। एवमेव खो, भन्ते, अयं अब्भन्तरे जीवो येन येन द्वारेन इच्छति पस्सितुं, तेन तेन द्वारेन पस्सती’’ति।
थेरो आह ‘‘पञ्चद्वारं, महाराज, भणिस्सामि, तं सुणोहि, साधुकं मनसिकरोहि, यदि अब्भन्तरे जीवो चक्खुना रूपं पस्सति, यथा मयं इध पासादे निसिन्ना येन येन वातपानेन इच्छेय्याम पस्सितुं, तेन तेन वातपानेन रूपं येव पस्सेय्याम, पुरत्थिमेनपि वातपानेन रूपं येव पस्सेय्याम, पच्छिमेनपि वातपानेन रूपं येव पस्सेय्याम, उत्तरेनपि वातपानेन रूपं येव पस्सेय्याम, दक्खिणेनपि वातपानेन रूपं येव पस्सेय्याम, एवमेतेन अब्भन्तरे जीवेन सोतेनपि रूपं येव पस्सितब्बं, घानेनपि रूपं येव पस्सितब्बं, जिव्हायपि रूपं येव पस्सितब्बं, कायेनपि रूपं येव पस्सितब्बं, मनसापि रूपं येव पस्सितब्बं; चक्खुनापि सद्दो येव सोतब्बो, घानेनपि सद्दो येव सोतब्बो, जिव्हायपि सद्दो येव सोतब्बो, कायेनपि सद्दो येव सोतब्बो, मनसापि सद्दो येव सोतब्बो; चक्खुनापि गन्धो येव घायितब्बो, सोतेनपि गन्धो येव घायितब्बो, जिव्हायपि गन्धो येव घायितब्बो, कायेनपि गन्धो येव घायितब्बो, मनसापि गन्धो येव घायितब्बो; चक्खुनापि रसो येव सायितब्बो, सोतेनपि रसो येव सायितब्बो, घानेनपि रसो येव सायितब्बो, कायेनपि रसो येव सायितब्बो, मनसापि रसो येव सायितब्बो; चक्खुनापि फोट्ठब्बं येव फुसितब्बं, सोतेनपि फोट्ठब्बं येव फुसितब्बं, घानेनपि फोट्ठब्बं येव फुसितब्बं, जिव्हायपि फोट्ठब्बं येव फुसितब्बं, मनसापि फोट्ठब्बं येव फुसितब्बं; चक्खुनापि धम्मं येव विजानितब्बं, सोतेनपि धम्मं येव विजानितब्बं, घानेनपि धम्मं येव विजानितब्बं, जिव्हायपि धम्मं येव विजानितब्बं, कायेनपि धम्मं येव विजानितब्ब’’न्ति? ‘‘न हि भन्ते’’ति।
‘‘न खो ते, महाराज, युज्जति पुरिमेन वा पच्छिमं, पच्छिमेन वा पुरिमं, यथा वा पन, महाराज, मयं इध पासादे निसिन्ना इमेसु जालवातपानेसु उग्घाटितेसु महन्तेन आकासेन बहिमुखा सुट्ठुतरं रूपं पस्साम, एवमेतेन अब्भन्तरे जीवेनापि चक्खुद्वारेसु उग्घाटितेसु महन्तेन आकासेन सुट्ठुतरं रूपं पस्सितब्बं, सोतेसु उग्घाटितेसु…पे॰… घाने उग्घाटिते…पे॰… जिव्हाय उग्घाटिताय…पे॰… काये उग्घाटिते महन्तेन आकासेन सुट्ठुतरं सद्दो सोतब्बो, गन्धो घायितब्बो, रसो सायितब्बो, फोट्ठब्बो फुसितब्बो’’ति? ‘‘न हि भन्ते’’ति ।
‘‘न खो ते, महाराज, युज्जति पुरिमेन वा पच्छिमं, पच्छिमेन वा पुरिमं, यथा वा पन, महाराज, अयं दिन्नो निक्खमित्वा बहिद्वारकोट्ठके तिट्ठेय्य, जानासि त्वं, महाराज, ‘अयं दिन्नो निक्खमित्वा बहिद्वारकोट्ठके ठितो’’’ति? ‘‘आम, भन्ते, जानामी’’ति। ‘‘यथा वा पन, महाराज, अयं दिन्नो अन्तो पविसित्वा तव पुरतो तिट्ठेय्य, जानासि त्वं, महाराज, ‘अयं दिन्नो अन्तो पविसित्वा मम पुरतो ठितो’’’ति? ‘‘आम, भन्ते, जानामी’’ति। ‘‘एवमेव खो, महाराज, अब्भन्तरे सो जीवो जिव्हाय रसे निक्खित्ते जानेय्य अम्बिलत्तं वा लवणत्तं वा तित्तकत्तं वा कटुकत्तं वा कसायत्तं वा मधुरत्तं वा’’ति? ‘‘आम, भन्ते, जानेय्या’’ति। ‘‘ते रसे अन्तो पविट्ठे जानेय्य अम्बिलत्तं वा लवणत्तं वा तित्तकत्तं वा कटुकत्तं वा कसायत्तं वा मधुरत्तं वा’’ति। ‘‘न हि भन्ते’’ति।
‘‘न खो ते, महाराज, युज्जति पुरिमेन वा पच्छिमं, पच्छिमेन वा पुरिमं, यथा, महाराज, कोचिदेव पुरिसो मधुघटसतं आहरापेत्वा मधुदोणिं पूरापेत्वा पुरिसस्स मुखं पिदहित्वा [पिदहित्वाव (क॰)] मधुदोणिया पक्खिपेय्य, जानेय्य, महाराज, सो पुरिसो मधुं सम्पन्नं वा न सम्पन्नं वा’’ति? ‘‘न हि भन्ते’’ति। ‘‘केन कारणेना’’ति। ‘‘न हि तस्स, भन्ते, मुखे मधु पविट्ठ’’न्ति।
‘‘न खो ते, महाराज, युज्जति पुरिमेन वा पच्छिमं, पच्छिमेन वा पुरिम’’न्ति। ‘‘नाहं पटिबलो तया वादिना सद्धिं सल्लपितुं; साधु, भन्ते, अत्थं जप्पेही’’ति।
थेरो अभिधम्मसंयुत्ताय कथाय राजानं मिलिन्दं सञ्ञापेसि – ‘‘इध, महाराज, चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं, तंसहजाता फस्सो वेदना सञ्ञा चेतना एकग्गता जीवितिन्द्रियं मनसिकारोति एवमेते धम्मा पच्चयतो जायन्ति, न हेत्थ वेदगू उपलब्भति, सोतञ्च पटिच्च सद्दे च…पे॰… मनञ्च पटिच्च धम्मे च उप्पज्जति मनोविञ्ञाणं, तंसहजाता फस्सो वेदना सञ्ञा चेतना एकग्गता जीवितिन्द्रियं मनसिकारोति एवमेते धम्मा पच्चयतो जायन्ति, न हेत्थ वेदगू उपलब्भती’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
वेदगूपञ्हो छट्ठो।

७. चक्खुविञ्ञाणादिपञ्हो

७. राजा आह ‘‘भन्ते नागसेन, यत्थ चक्खुविञ्ञाणं उप्पज्जति, तत्थ मनोविञ्ञाणम्पि उप्पज्जती’’ति? ‘‘आम, महाराज, यत्थ चक्खुविञ्ञाणं उप्पज्जति, तत्थ मनोविञ्ञाणम्पि उप्पज्जती’’ति।
‘‘किं नु खो, भन्ते नागसेन, पठमं चक्खुविञ्ञाणं उप्पज्जति, पच्छा मनोविञ्ञाणं, उदाहु मनोविञ्ञाणं पठमं उप्पज्जति, पच्छा चक्खुविञ्ञाण’’न्ति? ‘‘पठमं, महाराज, चक्खुविञ्ञाणं उप्पज्जति, पच्छा मनोविञ्ञाण’’न्ति।
‘‘किं नु खो, भन्ते नागसेन, चक्खुविञ्ञाणं मनोविञ्ञाणं आणापेति ‘यत्थाहं उप्पज्जामि, त्वम्पि तत्थ उप्पज्जाही’ति, उदाहु मनोविञ्ञाणं चक्खुविञ्ञाणं आणापेति ‘यत्थ त्वं उप्पज्जिस्ससि, अहम्पि तत्थ उप्पज्जिस्सामी’’’ति? ‘‘न हि, महाराज, अनालापो तेसं अञ्ञमञ्ञेही’’ति।
‘‘कथं , भन्ते नागसेन, यत्थ चक्खुविञ्ञाणं उप्पज्जति, तत्थ मनोविञ्ञाणम्पि उप्पज्जती’’ति? ‘‘निन्नत्ता च, महाराज, द्वारत्ता च चिण्णत्ता च समुदाचरितत्ता चा’’ति।
‘‘कथं, भन्ते नागसेन, निन्नत्ता यत्थ चक्खुविञ्ञाणं उप्पज्जति, तत्थ मनोविञ्ञाणम्पि उप्पज्जति? ओपम्मं करोही’’ति। ‘‘तं किं मञ्ञसि, महाराज, देवे वस्सन्ते कतमेन उदकं गच्छेय्या’’ति? ‘‘येन, भन्ते, निन्नं, तेन गच्छेय्या’’ति। ‘‘अथापरेन समयेन देवो वस्सेय्य, कतमेन तं उदकं गच्छेय्या’’ति। ‘‘येन, भन्ते, पुरिमं उदकं गतं, तम्पि तेन गच्छेय्या’’ति।
‘‘किं नुं खो, महाराज, पुरिमं उदकं पच्छिमं उदकं आणापेति ‘येनाहं गच्छामि, त्वम्पि तेन गच्छाही’ति, पच्छिमं वा उदकं पुरिमं उदकं आणापेति ‘येन त्वं गच्छिस्ससि, अहम्पि तेन गच्छिस्सामी’’’ति। ‘‘न हि, भन्ते, अनालापो तेसं अञ्ञमञ्ञेहि, निन्नत्ता गच्छन्ती’’ति। ‘‘एवमेव खो, महाराज, निन्नत्ता यत्थ चक्खुविञ्ञाणं उप्पज्जति, तत्थ मनोविञ्ञाणम्पि उप्पज्जति, न चक्खुविञ्ञाणं मनोविञ्ञाणं आणापेति ‘यत्थाहं उप्पज्जामि, त्वम्पि तत्थ उप्पज्जाही’ति, नापि मनोविञ्ञाणं चक्खुविञ्ञाणं आणापेति ‘यत्थ त्वं उप्पज्जिस्ससि, अहम्पि तत्थ उप्पज्जिस्सामी’ति, अनालापो तेसं अञ्ञमञ्ञेहि, निन्नत्ता उप्पज्जन्ती’’’ति।
‘‘कथं, भन्ते नागसेन, द्वारत्ता यत्थ चक्खुविञ्ञाणं उप्पज्जति, तत्थ मनोविञ्ञाणम्पि उप्पज्जति? अपेपम्मं करोही’’ति। ‘‘तं किं मञ्ञसि, महाराज, रञ्ञो पच्चन्तिमं नगरं अस्स दळ्हपाकारतोरणं एकद्वारं, ततो पुरिसो निक्खमितुकामो भवेय्य, कतमेन निक्खमेय्या’’ति? ‘‘द्वारेन, भन्ते, निक्खमेय्या’’ति। ‘‘अथापरो पुरिसो निक्खमितुकामो भवेय्य, कतमेन सो निक्खमेय्या’’ति? ‘‘येन, भन्ते, पुरिमो पुरिसो निक्खन्तो, सोपि तेन निक्खमेय्या’’ति।
‘‘किं नु खो, महाराज, पुरिमो पुरिसो पच्छिमं पुरिसं आणापेति ‘येनाहं गच्छामि, त्वम्पि तेन गच्छाही’ति, पच्छिमो वा पुरिसो पुरिमं पुरिसं आणापेति ‘येन त्वं गच्छिस्ससि, अहम्पि तेन गच्छिस्सामी’ति। ‘‘न हि, भन्ते, अनालापो तेसं अञ्ञमञ्ञेहि, द्वारत्ता गच्छन्ती’’ति। ‘‘एवमेव खो, महाराज, द्वारत्ता यत्थ चक्खुविञ्ञाणं उप्पज्जति, तत्थ मनोविञ्ञाणम्पि उप्पज्जति, न चक्खुविञ्ञाणं मनोविञ्ञाणं आणापेति ‘यत्थाहं उप्पज्जामि , त्वम्पि तत्थ उप्पज्जाही’ति, नापि मनोविञ्ञाणं चक्खुविञ्ञाणं आणापेति ‘यत्थ त्वं उप्पज्जिस्ससि, अहम्पि तत्थ उप्पज्जिस्सामी’ति, अनालापो तेसं अञ्ञमञ्ञेहि, द्वारत्ता उप्पज्जन्ती’’ति।
‘‘कथं, भन्ते नागसेन, चिण्णत्ता यत्थ चक्खुविञ्ञाणं उप्पज्जति, तत्थ मनोविञ्ञाणम्पि उप्पज्जति?ओपम्मं करोही’’ति। ‘‘तं किं मञ्ञसि, महाराज, पठमं एकं सकटं गच्छेय्य, अथ दुतियं सकटं कतमेन गच्छेय्या’’ति? ‘‘येन, भन्ते, पुरिमं सकटं गतं, तम्पि तेन गच्छेय्या’’ति।
‘‘किं नु खो, महाराज, पुरिमं सकटं पच्छिमं सकटं आणापेति ‘येनाहं गच्छामि, त्वम्पि तेन गच्छाही’ति, पच्छिमं वा सकटं पुरिमं सकटं आणापेति ‘येन त्वं गच्छिस्ससि, अहम्पि तेन गच्छिस्सामी’’’ति। ‘‘न हि, भन्ते, अनालापो तेसं अञ्ञमञ्ञेहि, चिण्णत्ता गच्छन्ती’’ति। ‘‘एवमेव खो, महाराज, चिण्णत्ता यत्थ चक्खुविञ्ञाणं उप्पज्जति, तत्थ मनोविञ्ञाणम्पि उप्पज्जति, न चक्खुविञ्ञाणं मनोविञ्ञाणं आणापेति ‘यत्थाहं उप्पज्जामि, त्वम्पि तत्थ उप्पज्जाही’ति, नापि मनोविञ्ञाणं चक्खुविञ्ञाणं आणापेति ‘यत्थ त्वं उप्पज्जिस्ससि, अहम्पि तत्थ उप्पज्जिस्सामी’ति, अनालापो तेसं अञ्ञमञ्ञेहि, चिण्णत्ता उप्पज्जन्ती’’ति।
‘‘कथं, भन्ते नागसेन, समुदाचरितत्ता यत्थ चक्खुविञ्ञाणं उप्पज्जति, तत्थ मनोविञ्ञाणम्पि उप्पज्जति? ओपम्मं करोही’’ति। ‘‘यथा, महाराज, मुद्दागणनासङ्ख्यालेखासिप्पट्ठानेसु आदिकम्मिकस्स दन्धायना भवति, अथापरेन समयेन निसम्मकिरियाय समुदाचरितत्ता अदन्धायना भवति। एवमेव खो, महाराज, समुदाचरितत्ता यत्थ चक्खुविञ्ञाणं उप्पज्जति, तत्थ मनोविञ्ञाणम्पि उप्पज्जति, न चक्खुविञ्ञाणं मनोविञ्ञाणं आणापेति ‘यत्थाहं उप्पज्जामि, त्वम्पि तत्थ उप्पज्जाही’ति, नापि मनोविञ्ञाणं चक्खुविञ्ञाणं आणापेति ‘यत्थ त्वं उप्पज्जिस्ससि, अहम्पि तत्थ उप्पज्जिस्सामी’ति, अनालापो तेसं अञ्ञमञ्ञेहि, समुदाचरितत्ता उप्पज्जन्ती’’ति।
‘‘भन्ते नागसेन, यत्थ सोतविञ्ञाणं उप्पज्जति, तत्थ मनोविञ्ञाणम्पि उप्पज्जतीति…पे॰… यत्थ घानविञ्ञाणं उप्पज्जति…पे॰… यत्थ जिव्हाविञ्ञाणं उप्पज्जति …पे॰… यत्थ कायविञ्ञाणं उप्पज्जति, तत्थ मनोविञ्ञाणम्पि उप्पज्जती’’ति? ‘‘आम, महाराज, यत्थ कायविञ्ञाणं उप्पज्जति, तत्थ मनोविञ्ञाणम्पि उप्पज्जती’’ति।
‘‘किं नु खो, भन्ते नागसेन, पठमं कायविञ्ञाणं उप्पज्जति, पच्छा मनोविञ्ञाणं, उदाहु मनोविञ्ञाणं पठमं उप्पज्जति, पच्छा कायविञ्ञाण’’न्ति? ‘‘कायविञ्ञाणं, महाराज, पठमं उप्पज्जति, पच्छा मनोविञ्ञाण’’न्ति।
‘‘किं नु खो, भन्ते नागसेन,…पे॰… अनालापो तेसं अञ्ञमञ्ञेहि, समुदाचरितत्ता उप्पज्जन्ती’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
चक्खुविञ्ञाणादिपञ्हो सत्तमो।

८. फस्सलक्खणपञ्हो

८. राजा आह ‘‘भन्ते नागसेन, यत्थ मनोविञ्ञाणं उप्पज्जति, फस्सोपि वेदनापि तत्थ उप्पज्जती’’ति? ‘‘आम, महाराज, यत्थ मनोविञ्ञाणं उप्पज्जति, फस्सोपि तत्थ उप्पज्जति, वेदनापि तत्थ उप्पज्जति, सञ्ञापि तत्थ उप्पज्जति, चेतनापि तत्थ उप्पज्जति, वितक्कोपि तत्थ उप्पज्जति, विचारोपि तत्थ उप्पज्जति, सब्बेपि फस्सप्पमुखा धम्मा तत्थ उप्पज्जन्ती’’ति।
‘‘भन्ते नागसेन, किंलक्खणो फस्सो’’ति? ‘‘फुसनलक्खणो, महाराज, फस्सो’’ति।
‘‘ओपम्मं करोही’’ति। ‘‘यथा, महाराज, द्वे मेण्डा युज्झेय्युं, तेसु यथा एको मेण्डो, एवं चक्खु दट्ठब्बं यथा दुतियो मेण्डो, एवं रूपं दट्ठब्बम्। यथा तेसं सन्निपातो, एवं फस्सो दट्ठब्बो’’ति।
‘‘भिय्यो ओपम्मं करोही’’ति। ‘‘यथा, महाराज, द्वे पाणी वज्जेय्युं, तेसु यथा एको पाणि, एवं चक्खु दट्ठब्बम्। यथा दुतियो पाणि, एवं रूपं दट्ठब्बम्। यथा तेसं सन्निपातो, एवं फस्सो दट्ठब्बो’’ति।
‘‘भिय्यो ओपम्मं करोही’’ति। ‘‘यथा, महाराज, द्वे सम्मा वज्जेय्युं, तेसु यथा एको सम्मो, एवं चक्खु दट्ठब्बम्। यथा दुतियो सम्मो, एवं रूपं दट्ठब्बम्। यथा तेसं सन्निपातो, एवं फस्सो दट्ठब्बो’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
फस्सलक्खणपञ्हो अट्ठमो।

९. वेदनालक्खणपञ्हो

९. ‘‘भन्ते नागसेन, किंलक्खणा वेदना’’ति? ‘‘वेदयितलक्खणा, महाराज, वेदना अनुभवनलक्खणा चा’’ति।
‘‘ओपम्मं करोही’’ति। ‘‘यथा, महाराज, कोचिदेव पुरिसो रञ्ञो अधिकारं करेय्य, तस्स राजा तुट्ठो अधिकारं ददेय्य, सो तेन अधिकारेन पञ्चहि कामगुणेहि समप्पितो समङ्गिभूतो परिचरेय्य, तस्स एवमस्स ‘मया खो पुब्बे रञ्ञो अधिकारो कतो, तस्स मे राजा तुट्ठो अधिकारं अदासि, स्वाहं ततोनिदानं इमं एवरूपं वेदनं वेदयामी’ति।
‘‘यथा वा पन, महाराज, कोचिदेव पुरिसो कुसलं कम्मं कत्वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य, सो च तत्थ दिब्बेहि पञ्चहि कामगुणेहि समप्पितो समङ्गिभूतो परिचरेय्य, तस्स एवमस्स ‘स्वाहं खो पुब्बे कुसलं कम्मं अकासिं, सोहं ततोनिदानं इमं एवरूपं वेदनं वेदयामी’ति, एवं खो, महाराज, वेदयितलक्खणा वेदना अनुभवनलक्खणा चा’’ति।
‘‘कल्लोसि , भन्ते नागसेना’’ति।
वेदनालक्खणपञ्हो नवमो।

१०. सञ्ञालक्खणपञ्हो

१०. ‘‘भन्ते नागसेन, किंलक्खणा सञ्ञा’’ति? ‘‘सञ्जाननलक्खणा, महाराज, सञ्ञा। किं सञ्जानाति? नीलम्पि सञ्जानाति, पीतम्पि सञ्जानाति, लोहितम्पि सञ्जानाति, ओदातम्पि सञ्जानाति, मञ्जिट्ठम्पि [मञ्जेट्ठम्पि (सी॰ पी॰)] सञ्जानाति। एवं खो, महाराज, सञ्जाननलक्खणा सञ्ञा’’ति।
‘‘ओपम्मं करोही’’ति। ‘‘यथा, महाराज, रञ्ञो भण्डागारिको भण्डागारं पविसित्वा नीलपीतलोहितोदातमञ्जिट्ठानि [मञ्जेट्ठानि (सी॰ पी॰)] राजभोगानि रूपानि पस्सित्वा सञ्जानाति। एवं खो, महाराज, सञ्जाननलक्खणा सञ्ञा’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
सञ्ञालक्खणपञ्हो दसमो।

११. चेतनालक्खणपञ्हो

११. ‘‘भन्ते नागसेन, किंलक्खणा चेतना’’ति? ‘‘चेतयितलक्खणा, महाराज, चेतना अभिसङ्खरणलक्खणा चा’’ति।
‘‘ओपम्मं करोही’’ति। ‘‘यथा, महाराज, कोचिदेव पुरिसो विसं अभिसङ्खरित्वा अत्तना च पिवेय्य, परे च पायेय्य, सो अत्तनापि दुक्खितो भवेय्य, परेपि दुक्खिता भवेय्युम्। एवमेव खो, महाराज, इधेकच्चो पुग्गलो अकुसलं कम्मं चेतनाय चेतयित्वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य। येपि तस्स अनुसिक्खन्ति , तेपि कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जन्ति।
‘‘यथा वा पन, महाराज, कोचिदेव पुरिसो सप्पिनवनीततेलमधुफाणितं एकज्झं अभिसङ्खरित्वा अत्तना च पिवेय्य, परे च पायेय्य, सो अत्तना सुखितो भवेय्य, परेपि सुखिता भवेय्युम्। एवमेव खो, महाराज, इधेकच्चो पुग्गलो कुसलं कम्मं चेतनाय चेतयित्वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति। येपि तस्स अनुसिक्खन्ति, तेपि कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। एवं खो, महाराज, चेतयितलक्खणा चेतना अभिसङ्खरणलक्खणा चा’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
चेतनालक्खणपञ्हो एकादसमो।

१२. विञ्ञाणलक्खणपञ्हो

१२. ‘‘भन्ते नागसेन, किंलक्खणं विञ्ञाण’’न्ति? ‘‘विजाननलक्खणं, महाराज, विञ्ञाण’’न्ति।
‘‘ओपम्मं करोही’’ति। ‘‘यथा, महाराज, नगरगुत्तिको मज्झे नगरसिङ्घाटके निसिन्नो पस्सेय्य पुरत्थिमदिसतो पुरिसं आगच्छन्तं, पस्सेय्य दक्खिणदिसतो पुरिसं आगच्छन्तं, पस्सेय्य पच्छिमदिसतो पुरिसं आगच्छन्तं, पस्सेय्य उत्तरदिसतो पुरिसं आगच्छन्तम्। एवमेव खो, महाराज, यञ्च पुरिसो चक्खुना रूपं पस्सति, तं विञ्ञाणेन विजानाति। यञ्च सोतेन सद्दं सुणाति, तं विञ्ञाणेन विजानाति। यञ्च घानेन गन्धं घायति, तं विञ्ञाणेन विजानाति। यञ्च जिव्हाय रसं सायति, तं विञ्ञाणेन विजानाति। यञ्च कायेन फोट्ठब्बं फुसति, तं विञ्ञाणेन विजानाति, यञ्च मनसा धम्मं विजानाति, तं विञ्ञाणेन विजानाति। एवं खो, महाराज, विजाननलक्खणं विञ्ञाण’’न्ति।
‘‘कल्लोसि , भन्ते नागसेना’’ति।
विञ्ञाणलक्खणपञ्हो द्वादसमो।

१३. वितक्कलक्खणपञ्हो

१३. ‘‘भन्ते नागसेन, किंलक्खणो वितक्को’’ति? ‘‘अप्पनालक्खणो महाराज, वितक्को’’ति।
‘‘ओपम्मं करोही’’ति। ‘‘यथा, महाराज, वड्ढकी सुपरिकम्मकतं दारुं सन्धिस्मिं अप्पेति, एवमेव खो, महाराज, अप्पनालक्खणो वितक्को’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
वितक्कलक्खणपञ्हो तेरसमो।

१४. विचारलक्खणपञ्हो

१४. ‘‘भन्ते नागसेन, किंलक्खणो विचारो’’ति? ‘‘अनुमज्जनलक्खणो, महाराज, विचारो’’ति।
‘‘ओपम्मं करोही’’ति। ‘‘यथा, महाराज, कंसथालं आकोटितं पच्छा अनुरवति अनुसन्दहति [अनुसद्दायति (क॰)], यथा, महाराज, आकोटना, एवं वितक्को दट्ठब्बो। यथा अनुरवना [अनुमज्जना (क॰)], एवं विचारो दट्ठब्बो’’ति।
‘‘कल्लोसि , भन्ते नागसेना’’ति।
विचारलक्खणपञ्हो चुद्दसमो।
विचारवग्गो ततियो।
इमस्मिं वग्गे चुद्दस पञ्हा।
४. निब्बानवग्गो

१. फस्सादिविनिब्भुजनपञ्हो

१. राजा आह ‘‘भन्ते नागसेन, सक्का इमेसं धम्मानं एकतोभावगतानं विनिब्भुजित्वा विनिब्भुजित्वा नानाकरणं पञ्ञापेतुं ‘अयं फस्सो, अयं वेदना, अयं सञ्ञा, अयं चेतना, इदं विञ्ञाणं, अयं वितक्को, अयं विचारो’ति’’? ‘‘न सक्का, महाराज, इमेसं धम्मानं एकतोभावगतानं विनिब्भुजित्वा विनिब्भुजित्वा नानाकरणं पञ्ञापेतुं ‘अयं फस्सो, अयं वेदना, अयं सञ्ञा, अयं चेतना, इदं विञ्ञाणं, अयं वितक्को, अयं विचारो’’’ति।
‘‘ओपम्मं करोही’’ति। ‘‘यथा, महाराज, रञ्ञो सूदो अरसं वा रसं वा [यूसं वा रसं वा (सी॰ स्या॰ पी॰)] करेय्य, सो तत्थ दधिम्पि पक्खिपेय्य, लोणम्पि पक्खिपेय्य, सिङ्गिवेरम्पि पक्खिपेय्य, जीरकम्पि पक्खिपेय्य, मरिचम्पि पक्खिपेय्य, अञ्ञानिपि पकारानि पक्खिपेय्य, तमेनं राजा एवं वदेय्य, ‘दधिस्स मे रसं आहर, लोणस्स मे रसं आहर, सिङ्गिवेरस्स मे रसं आहर, जीरकस्स मे रसं आहर, मरिचस्स मे रसं आहर, सब्बेसं मे पक्खित्तानं रसं आहरा’ति। सक्का नु खो, महाराज, तेसं रसानं एकतोभावगतानं विनिब्भुजित्वा विनिब्भुजित्वा रसं आहरितुं अम्बिलत्तं वा लवणत्तं वा तित्तकत्तं वा कटुकत्तं वा कसायत्तं वा मधुरत्तं वा’’ति? ‘‘न हि, भन्ते, सक्का तेसं रसानं एकतोभावगतानं विनिब्भुजित्वा विनिब्भुजित्वा रसं आहरितुं अम्बिलत्तं वा लवणत्तं वा तित्तकत्तं वा कटुकत्तं वा कसायत्तं वा मधुरत्तं वा, अपि च खो पन सकेन सकेन लक्खणेन उपट्ठहन्ती’’ति। ‘‘एवमेव खो, महाराज, न सक्का इमेसं धम्मानं एकतोभावगतानं विनिब्भुजित्वा विनिब्भुजित्वा नानाकरणं पञ्ञापेतुं ‘अयं फस्सो, अयं वेदना, अयं सञ्ञा, अयं चेतना, इदं विञ्ञाणं, अयं वितक्को, अयं विचारो’ति, अपि च खो पन सकेन सकेन लक्खणेन उपट्ठहन्ती’’ति।
‘‘कल्लोसि , भन्ते नागसेना’’ति।
फस्सादिविनिब्भुजनपञ्हो पठमो।

२. नागसेनपञ्हो

२. थेरो आह ‘‘लोणं, महाराज, चक्खुविञ्ञेय्य’’न्ति। ‘‘आम, भन्ते, चक्खुविञ्ञेय्य’’न्ति। ‘‘सुट्ठु खो, महाराज, जानाही’’ति। ‘‘किं पन, भन्ते, जिव्हाविञ्ञेय्य’’न्ति? ‘‘आम, महाराज, जिव्हाविञ्ञेय्य’’न्ति। ‘‘किं पन, भन्ते, सब्बं लोणं जिव्हाय विजानाती’’ति? ‘‘आम, महाराज, सब्बं लोणं जिव्हाय विजानाति’’।
‘‘यदि, भन्ते, सब्बं लोणं जिव्हाय विजानाति, किस्स पन तं सकटेहि बलीबद्दा [बलिबद्दा (सी॰ पी॰)] आहरन्ति, ननु लोणमेव आहरितब्ब’’न्ति? ‘‘न सक्का, महाराज, लोणमेव आहरितुं एकतोभावगता एते धम्मा गोचरनानत्तगता लोणं गरुभावो चाति। सक्का पन, महाराज, लोणं तुलाय तुलयितु’’न्ति? ‘‘आम, भन्ते, सक्का’’ति। ‘‘न सक्का, महाराज, लोणं तुलाय तुलयितुं, गरुभावो तुलाय तुलियती’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
नागसेनपञ्हो दुतियो।

३. पञ्चायतनकम्मनिब्बत्तपञ्हो

३. राजा आह ‘‘भन्ते नागसेन, यानिमानि पञ्चायतनानि, किं नु तानि नानाकम्मेहि निब्बत्तानि, उदाहु एकेन कम्मेना’’ति? ‘‘नानाकम्मेहि, महाराज, निब्बत्तानि, न एकेन कम्मेना’’ति।
‘‘ओपम्मं करोही’’ति। ‘‘तं किं मञ्ञसि, महाराज, एकस्मिं खेत्ते नानाबीजानि वप्पेय्युं , तेसं नानाबीजानं नानाफलानि निब्बत्तेय्यु’’न्ति? ‘‘आम, भन्ते, निब्बत्तेय्यु’’न्ति। ‘‘एवमेव खो, महाराज, यानि यानि पञ्चायतनानि, तानि तानि नानाकम्मेहि निब्बत्तानि, न एकेन कम्मेना’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
पञ्चायतनकम्मनिब्बत्तपञ्हो ततियो।

४. कम्मनानाकरणपञ्हो

४. राजा आह ‘‘भन्ते नागसेन, केन कारणेन मनुस्सा न सब्बे समका, अञ्ञे अप्पायुका, अञ्ञे दीघायुका, अञ्ञे बह्वाबाधा अञ्ञे अप्पाबाधा, अञ्ञे दुब्बण्णा, अञ्ञे वण्णवन्तो, अञ्ञे अप्पेसक्खा, अञ्ञे महेसक्खा, अञ्ञे अप्पभोगा, अञ्ञे महाभोगा, अञ्ञे नीचकुलीना, अञ्ञे महाकुलीना, अञ्ञे दुप्पञ्ञा, अञ्ञे पञ्ञवन्तो’’ति?
थेरो आह ‘‘किस्स पन, महाराज, रुक्खा न सब्बे समका, अञ्ञे अम्बिला, अञ्ञे लवणा, अञ्ञे तित्तका, अञ्ञे कटुका, अञ्ञे कसावा, अञ्ञे मधुरा’’ति? ‘‘मञ्ञामि, भन्ते, बीजानं नानाकरणेना’’ति। ‘‘एवमेव खो, महाराज, कम्मानं नानाकरणेन मनुस्सा न सब्बे समका, अञ्ञे अप्पायुका, अञ्ञे दीघायुका, अञ्ञे बह्वाबाधा, अञ्ञे अप्पाबाधा, अञ्ञे दुब्बण्णा, अञ्ञे वण्णवन्तो, अञ्ञे अप्पेसक्खा, अञ्ञे महेसक्खा, अञ्ञे अप्पभोगा, अञ्ञे महाभोगा, अञ्ञे नीचकुलीना, अञ्ञे महाकुलीना, अञ्ञे दुप्पञ्ञा, अञ्ञे पञ्ञवन्तो। भासितम्पेतं महाराज भगवता – ‘कम्मस्सका, माणव, सत्ता कम्मदायादा कम्मयोनी कम्मबन्धू कम्मप्पटिसरणा, कम्मं सत्ते विभजति यदिदं हीनप्पणीतताया’’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
कम्मनानाकरणपञ्हो चतुत्थो।

५. वायामकरणपञ्हो

५. राजा आह ‘‘भन्ते नागसेन, तुम्हे भणथ ‘किन्ति इमं दुक्खं निरुज्झेय्य, अञ्ञञ्च दुक्खं नुप्पज्जेय्या’ति । एतदत्था, महाराज, अम्हाकं पब्बज्जा’’ति। ‘‘किं पटिकच्चेव वायमितेन, ननु सम्पत्ते काले वायमितब्ब’’न्ति? थेरो आह ‘‘सम्पत्ते काले, महाराज, वायामो अकिच्चकरो भवति, पटिकच्चेव वायामो किच्चकरो भवती’’ति।
‘‘ओपम्मं करोही’’ति। ‘‘तं किं मञ्ञसि, महाराज, यदा त्वं पिपासितो भवेय्यासि, तदा त्वं उदपानं खणापेय्यासि, तळाकं खणापेय्यासि ‘पानीयं पिविस्सामी’ति? ‘‘न हि, भन्ते’’ति। ‘‘एवमेव खो, महाराज, सम्पत्ते काले वायामो अकिच्चकरो भवति, पटिकच्चेव वायामो किच्चकरो भवती’’ति।
‘‘भिय्यो ओपम्मं करोही’’ति। ‘‘तं किं मञ्ञसि, महाराज, यदा त्वं बुभुक्खितो भवेय्यासि, तदा त्वं खेत्तं कसापेय्यासि, सालिं रोपापेय्यासि, धञ्ञं अतिहरापेय्यासि ‘भत्तं भुञ्जिस्सामी’ति? ‘‘न हि, भन्ते’’ति। ‘‘एवमेव खो, महाराज, सम्पत्ते काले वायामो अकिच्चकरो भवति, पटिकच्चेव वायामो किच्चकरो भवतीति।
‘‘भिय्यो ओपम्मं करोही’’ति। ‘‘तं किं मञ्ञसि, महाराज, यदा ते सङ्गामो पच्चुपट्ठितो भवेय्य, तदा त्वं परिखं खणापेय्यासि, पाकारं कारापेय्यासि, गोपुरं कारापेय्यासि, अट्टालकं कारापेय्यासि, धञ्ञं अतिहरापेय्यासि, तदा त्वं हत्थिस्मिं सिक्खेय्यासि, अस्सस्मिं सिक्खेय्यासि, रथस्मिं सिक्खेय्यासि, धनुस्मिं सिक्खेय्यासि, थरुस्मिं सिक्खेय्यासी’’ति? ‘‘न हि, भन्ते’’ति। ‘‘एवमेव खो, महाराज, सम्पत्ते काले वायामो अकिच्चकरो भवति, पटिकच्चेव वायामो किच्चकरो भवति। भासितम्पेतं महाराज भगवता –
‘‘‘पटिकच्चेव तं कयिरा, यं जञ्ञा हितमत्तनो।
न साकटिकचिन्ताय, मन्ता धीरो परक्कमे॥
‘‘‘यथा साकटिको मट्ठं [नाम (सी॰ पी॰ क॰) सं॰ नि॰ १.१०३], समं हित्वा महापथम्।
विसमं मग्गमारुय्ह, अक्खच्छिन्नोव झायति॥
‘‘‘एवं धम्मा अपक्कम्म, अधम्ममनुवत्तिय।
मन्दो मच्चु मुखं पत्तो, अक्खच्छिन्नोव झायती’’’ति [सोचतीति (सब्बत्थ)]॥
‘‘कल्लोसि, भन्ते नागसेना’’ति।
वायामकरणपञ्हो पञ्चमो।

६. नेरयिकग्गिउण्हभावपञ्हो

६. राजा आह ‘‘भन्ते नागसेन, तुम्हे भणथ ‘पाकतिकअग्गितो नेरयिको अग्गि महाभितापतरो होति, खुद्दकोपि पासाणो पाकतिके अग्गिम्हि पक्खित्तो दिवसम्पि पच्चमानो [धममानो (सी॰ पी॰)] न विलयं गच्छति, कूटागारमत्तोपि पासाणो नेरयिकग्गिम्हि पक्खित्तो खणेन विलयं गच्छती’ति, एतं वचनं न सद्दहामि, एवञ्च पन वदेथ ‘ये च तत्थ उप्पन्ना सत्ता, ते अनेकानिपि वस्ससहस्सानि निरये पच्चमाना न विलयं गच्छन्ती’ति, तम्पि वचनं न सद्दहामी’’ति।
थेरो आह ‘‘तं किं मञ्ञसि, महाराज, या ता सन्ति मकरिनियोपि सुसुमारिनियोपि कच्छपिनियोपि मोरिनियोपि कपोतिनियोपि, किंनु ता कक्खळानि पासाणानि सक्खरायो च खादन्ती’’ति? ‘‘आम, भन्ते, खादन्ती’’ति। ‘‘किं पन तानि तासं कुच्छियं कोट्ठब्भन्तरगतानि विलयं गच्छन्ती’’ति? ‘‘आम, भन्ते, विलयं गच्छन्ती’’ति। ‘‘यो पन तासं कुच्छियं गब्भो, सोपि विलयं गच्छती’’ति? ‘‘न हि भन्ते’’ति। ‘‘केन कारणेना’’ति? ‘‘मञ्ञामि, भन्ते, कम्माधिकतेन न विलयं गच्छती’’ति। ‘‘एवमेव खो, महाराज, कम्माधिकतेन नेरयिका सत्ता अनेकानिपि वस्ससहस्सानि निरये पच्चमाना न विलयं गच्छन्ति। भासितम्पेतं, महाराज, भगवता – ‘सो न ताव कालं करोति, याव न तं पापकम्मं ब्यन्तीहोती’’’ति।
‘‘भिय्यो ओपम्मं करोही’’ति। ‘‘तं किं मञ्ञसि, महाराज, या ता सन्ति सीहिनियोपि ब्यग्घिनियोपि दीपिनियोपि कुक्कुरिनियोपि, किंनु ता कक्खळानि अट्ठिकानि मंसानि खादन्तीति? ‘‘आम, भन्ते, खादन्ती’’ति। ‘‘किं पन तानि तासं कुच्छियं कोट्ठब्भन्तरगतानि विलयं गच्छन्ती’’ति? ‘‘आम, भन्ते, विलयं गच्छन्ती’’ति। ‘‘यो पन तासं कुच्छियं गब्भो, सोपि विलयं गच्छती’’ति? ‘‘न हि भन्ते’’ति। ‘‘केन कारणेना’’ति? ‘‘मञ्ञामि, भन्ते, कम्माधिकतेन न विलयं गच्छती’’ति। ‘‘एवमेव खो, महाराज, कम्माधिकतेन नेरयिका सत्ता अनेकानिपि वस्ससहस्सानि निरये पच्चमाना न विलयं गच्छन्ती’’ति।
‘‘भिय्यो ओपम्मं करोही’’ति। ‘‘तं किं मञ्ञसि, महाराज, या ता सन्ति योनकसुखुमालिनियोपि खत्तियसुखुमालिनियोपि ब्राह्मणसुखुमालिनियोपि गहपतिसुखुमालिनियोपि, किंनु ता कक्खळानि खज्जकानि मंसानि खादन्ती’’ति? ‘‘आम, भन्ते, खादन्ती’’ति। ‘‘किं पन तानि तासं कुच्छियं कोट्ठब्भन्तरगतानि विलयं गच्छन्ती’’ति? ‘‘आम, भन्ते, विलयं गच्छन्ती’’ति। ‘‘यो पन तासं कुच्छियं गब्भो सोपि विलयं गच्छती’’ति? ‘‘न हि भन्ते’’ति। ‘‘केन कारणेना’’ति। ‘‘मञ्ञामि, भन्ते, कम्माधिकतेन न विलयं गच्छती’’ति। ‘‘एवमेव खो, महाराज, कम्माधिकतेन नेरयिका सत्ता अनेकानिपि वस्ससहस्सानि निरये पच्चमाना न विलयं गच्छन्ति। भासितम्पेतं, महाराज, भगवता – ‘‘सो न ताव कालं करोति, याव न तं पापकम्मं ब्यन्तीहोती’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
नेरयिकग्गिउण्हभावपञ्हो छट्ठो।

७. पथविसन्धारकपञ्हो

७. राजा आह ‘‘भन्ते नागसेन, तुम्हे भणथ ‘अयं महा पथवी उदके पतिट्ठिता, उदकं वाते पतिट्ठितं, वातो आकासे पतिट्ठितो’ति, एतम्पि वचनं न सद्दहामी’’ति। थेरो धम्मकरकेन [धम्मकरणेन (क॰)] उदकं गहेत्वा राजानं मिलिन्दं सञ्ञापेसि ‘‘यथा, महाराज, इमं उदकं वातेन आधारितं, एवं तम्पि उदकं वातेन आधारित’’न्ति।
‘‘कल्लोसि , भन्ते नागसेना’’ति।
पथविसन्धारकपञ्हो सत्तमो।

८. निरोधनिब्बानपञ्हो

८. राजा आह ‘‘भन्ते नागसेन, निरोधो निब्बान’’न्ति? ‘‘आम, महाराज, निरोधो निब्बान’’न्ति। ‘‘कथं, भन्ते , नागसेन, निरोधो निब्बान’’न्ति? ‘‘सब्बे बालपुथुज्जना खो, महाराज, अज्झत्तिकबाहिरे आयतने अभिनन्दन्ति अभिवदन्ति अज्झोसाय तिट्ठन्ति, ते तेन सोतेन वुय्हन्ति, न परिमुच्चन्ति जातिया जराय मरणेन सोकेन परिदेवेन दुक्खेहि दोमनस्सेहि उपायासेहि न परिमुच्चन्ति दुक्खस्माति वदामि। सुतवा च खो, महाराज, अरियसावको अज्झत्तिकबाहिरे आयतने नाभिनन्दति नाभिवदति नाज्झोसाय तिट्ठति, तस्स तं अनभिनन्दतो अनभिवदतो अनज्झोसाय तिट्ठतो तण्हा निरुज्झति, तण्हानिरोधा उपादाननिरोधो, उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति, एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति, एवं खो, महाराज, निरोधो निब्बान’’न्ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
निरोधनिब्बानपञ्हो अट्ठमो।

९. निब्बानलभनपञ्हो

९. राजा आह ‘‘भन्ते नागसेन, सब्बेव लभन्ति निब्बान’’न्ति? ‘‘न खो, महाराज, सब्बेव लभन्ति निब्बानं, अपि च खो, महाराज, यो सम्मा पटिपन्नो अभिञ्ञेय्ये धम्मे अभिजानाति, परिञ्ञेय्ये धम्मे परिजानाति, पहातब्बे धम्मे पजहति, भावेतब्बे धम्मे भावेति, सच्छिकातब्बे धम्मे सच्छिकरोति, सो लभति निब्बान’’न्ति।
‘‘कल्लोसि , भन्ते नागसेना’’ति।
निब्बानलभनपञ्हो नवमो।

१०. निब्बानसुखजाननपञ्हो

१०. राजा आह ‘‘भन्ते नागसेन, यो न लभति निब्बानं, जानाति सो ‘सुखं निब्बान’’’न्ति? ‘‘आम, महाराज, यो न लभति निब्बानं, जानाति सो ‘सुखं निब्बान’’’न्ति। ‘‘कथं, भन्ते नागसेन, अलभन्तो जानाति ‘सुखं निब्बान’’’न्ति? ‘‘तं किं मञ्ञसि, महाराज, येसं नच्छिन्ना हत्थपादा , जानेय्युं ते, महाराज, ‘दुक्खं हत्थपादच्छेदन’’’न्ति? ‘‘आम, भन्ते, जानेय्यु’’न्ति। ‘‘कथं जानेय्यु’’न्ति? ‘‘अञ्ञेसं, भन्ते, छिन्नहत्थपादानं परिदेवितसद्दं सुत्वा जानन्ति ‘दुक्खं हत्थपादच्छेदन’’’न्ति । ‘‘एवमेव खो, महाराज, येसं दिट्ठं निब्बानं, तेसं सद्दं सुत्वा जानाति ‘सुखं निब्बान’’’न्ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
निब्बानसुखजाननपञ्हो दसमो।
निब्बानवग्गो चतुत्थो।
इमस्मिं वग्गे दस पञ्हा।
५. बुद्धवग्गो

१. बुद्धस्स अत्थिनत्थिभावपञ्हो

१. राजा आह ‘‘भन्ते नागसेन, बुद्धो तया दिट्ठो’’ति? ‘‘न हि, महाराजा’’ति। ‘‘अथ ते आचरियेहि बुद्धो दिट्ठो’’ति? ‘‘न हि, महाराजा’’ति। ‘‘तेन हि, भन्ते नागसेन, नत्थि बुद्धो’’ति। ‘‘किं पन, महाराज, हिमवति ऊहा नदी तया दिट्ठा’’ति? ‘‘न हि, भन्ते’’ति। ‘‘अथ ते पितरा ऊहा नदी दिट्ठा’’ति? ‘‘न हि, भन्ते’’ति। ‘‘तेन हि, महाराज, नत्थि ऊहा नदी’’ति। ‘‘अत्थि, भन्ते, किञ्चापि मया ऊहा नदी न दिट्ठा, पितरापि मे ऊहा नदी न दिट्ठा, अपि च अत्थि ऊहा नदी’’ति। ‘‘एवमेव खो, महाराज, किञ्चापि मया भगवा न दिट्ठो, आचरियेहिपि मे भगवा न दिट्ठो, अपि च अत्थि भगवा’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
बुद्धस्स अत्थिनत्थिभावपञ्हो पठमो।

२. बुद्धस्स अनुत्तरभावपञ्हो

२. राजा आह ‘‘भन्ते नागसेन, बुद्धो अनुत्तरो’’ति? ‘‘आम, महाराज, भगवा अनुत्तरो’’ति। ‘‘कथं, भन्ते नागसेन, अदिट्ठपुब्बं जानासि ‘बुद्धो अनुत्तरो’’’ति? ‘‘तं किं मञ्ञसि, महाराज, येहि अदिट्ठपुब्बो महासमुद्दो, जानेय्युं ते, महाराज, महन्तो खो महासमुद्दो गम्भीरो अप्पमेय्यो दुप्परियोगाहो, यत्थिमा पञ्च महानदियो सततं समितं अप्पेन्ति, सेय्यथिदं, गङ्गा यमुना अचिरवती सरभू मही, नेव तस्स ऊनत्तं वा पूरत्तं वा पञ्ञायती’’ति ? ‘‘आम, भन्ते, जानेय्यु’’न्ति। ‘‘एवमेव खो, महाराज, सावके महन्ते परिनिब्बुते पस्सित्वा जानामि ‘भगवा अनुत्तरो’’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
बुद्धस्स अनुत्तरभावपञ्हो दुतियो।

३. बुद्धस्स अनुत्तरभावजाननपञ्हो

३. राजा आह ‘‘भन्ते नागसेन, सक्का जानितुं ‘बुद्धो अनुत्तरो’’’ति? ‘‘आम, महाराज, सक्का जानितुं ‘भगवा अनुत्तरो’’’ति। ‘‘कथं, भन्ते नागसेन, सक्का जानितुं ‘बुद्धो अनुत्तरो’’’ति। ‘‘भूतपुब्बं, महाराज, तिस्सत्थेरो नाम लेखाचरियो अहोसि, बहूनि वस्सानि अब्भतीतानि कालङ्कतस्स कथं सो ञायती’’ति। ‘‘लेखेन भन्ते’’ति। ‘‘एवमेव खो, महाराज, यो धम्मं पस्सति, सो भगवन्तं पस्सति, धम्मो हि, महाराज, भगवता देसितो’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
बुद्धस्स अनुत्तरभावजाननपञ्हो ततियो।

४. धम्मदिट्ठपञ्हो

४. राजा आह ‘‘भन्ते नागसेन, धम्मो तया दिट्ठो’’ति। ‘‘बुद्धनेत्तिया खो, महाराज, बुद्धपञ्ञत्तिया यावजीवं सावकेहि वत्तितब्ब’’न्ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
धम्मदिट्ठपञ्हो चतुत्थो।

५. असङ्कमनपटिसन्दहनपञ्हो

५. राजा आह ‘‘भन्ते नागसेन, न च सङ्कमति पटिसन्दहति चा’’ति? ‘‘आम, महाराज, न च सङ्कमति पटिसन्दहति चा’’ति। ‘‘कथं, भन्ते नागसेन, न च सङ्कमति पटिसन्दहति च, ओपम्मं करोही’’ति? ‘‘यथा, महाराज, कोचिदेव पुरिसो पदीपतो पदीपं पदीपेय्य, किंनु खो सो, महाराज, पदीपो पदीपम्हा सङ्कन्तो’’ति? ‘‘न हि, भन्ते’’ति। ‘‘एवमेव खो, महाराज, न च सङ्कमति पटिसन्दहति चा’’ति।
‘‘भिय्यो ओपम्मं करोही’’ति। ‘‘अभिजानासि नु, त्वं महाराज, दहरको सन्तो सिलोकाचरियस्स सन्तिके किञ्चि सिलोकं गहित’’न्ति? ‘‘आम, भन्ते’’ति । ‘‘किंनु खो, महाराज, सो सिलोको आचरियम्हा सङ्कन्तो’’ति? ‘‘न हि, भन्ते’’ति। ‘‘एवमेव खो, महाराज, न च सङ्कमति पटिसन्दहति चाति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
असङ्कमनपटिसन्दहनपञ्हो पञ्चमो।

६. वेदगूपञ्हो

६. राजा आह ‘‘भन्ते नागसेन, वेदगू उपलब्भती’’ति? थेरो आह ‘‘परमत्थेन खो, महाराज, वेदगू नुपलब्भती’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
वेदगूपञ्हो छट्ठो।

७. अञ्ञकायसङ्कमनपञ्हो

७. राजा आह ‘‘भन्ते नागसेन, अत्थि कोचि सत्तो यो इमम्हा काया अञ्ञं कायं सङ्कमती’’ति? ‘‘न हि, महाराजा’’ति। ‘‘यदि, भन्ते नागसेन, इमम्हा काया अञ्ञं कायं सङ्कमन्तो नत्थि, ननु मुत्तो भविस्सति पापकेहि कम्मेही’’ति? ‘‘आम, महाराज, यदि न पटिसन्दहेय्य, मुत्तो भविस्सति पापकेहि कम्मेहीति, यस्मा च खो, महाराज, पटिसन्दहति, तस्मा न परिमुत्तो पापकेहि कम्मेही’’ति।
‘‘ओपम्मं करोही’’ति। ‘‘यथा, महाराज, कोचिदेव पुरिसो अञ्ञतरस्स पुरिसस्स अम्बं अवहरेय्य, किं सो दण्डप्पत्तो भवेय्या’’ति? ‘‘आम, भन्ते, दण्डप्पत्तो भवेय्या’’ति। ‘‘न खो सो, महाराज, तानि अम्बानि अवहरि, यानि तेन रोपितानि, कस्मा दण्डप्पत्तो भवेय्या’’ति? ‘‘तानि, भन्ते, अम्बानि निस्साय जातानि, तस्मा दण्डप्पत्तो भवेय्या’’ति। ‘‘एवमेव खो, महाराज, इमिना नामरूपेन कम्मं करोति सोभनं वा असोभनं वा, तेन कम्मेन अञ्ञं नामरूपं पटिसन्दहति, तस्मा न परिमुत्तो पापकेहि कम्मेही’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
अञ्ञकायसङ्कमनपञ्हो सत्तमो।

८. कम्मफलअत्थिभावपञ्हो

८. राजा आह ‘‘भन्ते नागसेन, इमिना नामरूपेन कम्मं कतं कुसलं वा अकुसलं वा, कुहिं तानि कम्मानि तिट्ठन्ती’’ति? ‘‘अनुबन्धेय्युं खो, महाराज, तानि कम्मानि छायाव अनपायिनी’’ति [अनुपायिनीति (क॰)]। ‘‘सक्का पन, भन्ते, तानि कम्मानि दस्सेतुं ‘इध वा इध वा तानि कम्मानि तिट्ठन्ती’’’ति? ‘‘न सक्का, महाराज, तानि कम्मानि दस्सेतुं ‘इध वा इध वा तानि कम्मानि तिट्ठन्ती’’’ति।
‘‘ओपम्मं करोही’’ति। ‘‘तं किं मञ्ञसि, महाराज, यानिमानि रुक्खानि अनिब्बत्तफलानि, सक्का तेसं फलानि दस्सेतुं ‘इध वा इध वा तानि फलानि तिट्ठन्ती’’’ति। ‘‘न हि, भन्ते’’ति। ‘‘एवमेव खो, महाराज, अब्बोच्छिन्नाय सन्ततिया न सक्का तानि कम्मानि दस्सेतुं ‘इध वा इध वा तानि कम्मानि तिट्ठन्ती’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
कम्मफलअत्थिभावपञ्हो अट्ठमो।

९. उप्पज्जतिजाननपञ्हो

९. राजा आह ‘‘भन्ते नागसेन, यो उप्पज्जति, जानाति सो ‘उप्पज्जिस्सामी’’’ति? ‘‘आम, महाराज, यो उप्पज्जति जानाति सो ‘उप्पज्जिस्सामी’’’ति। ‘‘ओपम्मं करोही’’ति। ‘‘यथा, महाराज, कस्सको गहपतिको बीजानि पथवियं निक्खिपित्वा सम्मा देवे वस्सन्ते जानाति ‘धञ्ञं निब्बत्तिस्सती’’’ति? ‘‘आम, भन्ते, जानेय्या’’ति। ‘‘एवमेव खो, महाराज, यो उप्पज्जति, जानाति सो ‘उप्पज्जिस्सामी’’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
उप्पज्जतिजाननपञ्हो नवमो।

१०. बुद्धनिदस्सनपञ्हो

१०. राजा आह ‘‘भन्ते नागसेन, बुद्धो अत्थी’’ति? ‘‘आम, महाराज, भगवा अत्थी’’ति। ‘‘सक्का पन, भन्ते नागसेन, बुद्धो निदस्सेतुं इधवा इधवा’’ति? ‘‘परिनिब्बुतो, महाराज, भगवा अनुपादिसेसाय निब्बानधातुया, न सक्का भगवा निदस्सेतुं ‘इध वा इध वा’’’ति।
‘‘ओपम्मं करोही’’ति। ‘‘तं किं मञ्ञसि, महाराज, महतो अग्गिक्खन्धस्स जलमानस्स या अच्चि अत्थङ्गता, सक्का सा अच्चि दस्सेतुं ‘इध वा इध वा’’’ति? ‘‘न हि, भन्ते, निरुद्धा सा अच्चि अप्पञ्ञत्तिं गता’’ति। ‘‘एवमेव खो, महाराज, भगवा अनुपादिसेसाय निब्बानधातुया परिनिब्बुतो अत्थङ्गतो, न सक्का भगवा निदस्सेतुं ‘इध वा इध वा’ ति, धम्मकायेन पन खो, महाराज, सक्का भगवा निदस्सेतुम्। धम्मो हि, महाराज, भगवता देसितो’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
बुद्धनिदस्सनपञ्हो दसमो।
बुद्धवग्गो पञ्चमो।
इमस्मिं वग्गे दस पञ्हा।
६. सतिवग्गो

१. कायपियायनपञ्हो

१. राजा आह ‘‘भन्ते नागसेन, पियो पब्बजितानं कायो’’ति? ‘‘न खो, महाराज, पियो पब्बजितानं कायो’’ति। ‘‘अथ किस्स नु खो, भन्ते, केलायथ ममायथा’’ति? ‘‘किं पन ते, महाराज, कदाचि करहचि सङ्गामगतस्स कण्डप्पहारो होती’’ति? ‘‘आम, भन्ते, होती’’ति। ‘‘किंनु खो , महाराज, सो वणो आलेपेन च आलिम्पीयति तेलेन च मक्खीयति सुखुमेन च चोळपट्टेन पलिवेठीयती’’ति? ‘‘आम, भन्ते, आलेपेन च आलिम्पीयति तेलेन च मक्खीयति सुखुमेन च चोळपट्टेन पलिवेठीयती’’ति। ‘‘किंनु खो, महाराज, पियो ते वणो, तेन आलेपेन च आलिम्पीयति तेलेन च मक्खीयति सुखुमेन च चोळपट्टेन पलिवेठीयती’’ति? ‘‘न मे, भन्ते, पियो वणो, अपि च मंसस्स रुहनत्थाय आलेपेन च आलिम्पीयति तेलेन च मक्खीयति सुखुमेन च चोळपट्टेन पलिवेठीयती’’ति। ‘‘एवमेव खो, महाराज, अप्पियो पब्बजितानं कायो, अथ च पब्बजिता अनज्झोसिता कायं परिहरन्ति ब्रह्मचरियानुग्गहाय। अपि च खो, महाराज, वणूपमो कायो वुत्तो भगवता, तेन पब्बजिता वणमिव कायं परिहरन्ति अनज्झोसिता। भासितम्पेतं महाराज भगवता –
‘‘‘अल्लचम्मपटिच्छन्नो, नवद्वारो महावणो।
समन्ततो पग्घरति, असुचिपूतिगन्धियो’’’ति॥
‘‘कल्लोसि, भन्ते नागसेना’’ति।
कायपियायनपञ्हो पठमो।

२. सब्बञ्ञूभावपञ्हो

२. राजा आह ‘‘भन्ते नागसेन, बुद्धो सब्बञ्ञू सब्बदस्सावी’’ति? ‘‘आम, महाराज, भगवा सब्बञ्ञू सब्बदस्सावी’’ति। ‘‘अथ किस्स नु खो, भन्ते नागसेन, सावकानं अनुपुब्बेन सिक्खापदं पञ्ञपेसी’’ति? ‘‘अत्थि पन ते महाराज, कोचि वेज्जो, यो इमिस्सं पथवियं सब्बभेसज्जानि जानाती’’ति? ‘‘आम, भन्ते, अत्थी’’ति। ‘‘किंनु खो, महाराज, सो वेज्जो गिलानकं सम्पत्ते काले भेसज्जं पायेति, उदाहु असम्पत्ते काले’’ति? ‘‘सम्पत्ते काले, भन्ते, गिलानकं भेसज्जं पायेति, नो असम्पत्ते काले’’ति? ‘‘एवमेव खो, महाराज, भगवा सब्बञ्ञू सब्बदस्सावी न असम्पत्ते काले सावकानं सिक्खापदं पञ्ञापेति, सम्पत्ते काले सावकानं सिक्खापदं पञ्ञापेति यावजीवं अनतिक्कमनीय’’न्ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
सब्बञ्ञूभावपञ्हो दुतियो।

३. महापुरिसलक्खणपञ्हो

३. राजा आह ‘‘भन्ते नागसेन, बुद्धो द्वत्तिंसमहापुरिसलक्खणेहि समन्नागतो असीतिया च अनुब्यञ्जनेहि परिरञ्जितो सुवण्णवण्णो कञ्चनसन्निभत्तचो ब्यामप्पभो’’ति? ‘‘आम, महाराज, भगवा द्वत्तिंसमहापुरिसलक्खणेहि समन्नागतो असीतिया च अनुब्यञ्जनेहि परिरञ्जितो सुवण्णवण्णो कञ्चनसन्निभत्तचो ब्यामप्पभो’’ति।
‘‘किं पनस्स, भन्ते, मातापितरोपि द्वत्तिंसमहापुरिसलक्खणेहि समन्नागता असीतिया च अनुब्यञ्जनेहि परिरञ्जिता सुवण्णवण्णा कञ्चनसन्निभत्तचा ब्यामप्पभा’’ति? ‘‘नो चस्स, महाराज, मातापितरो द्वत्तिंसमहापुरिसलक्खणेहि समन्नागता असीतिया च अनुब्यञ्जनेहि परिरञ्जिता सुवण्णवण्णा कञ्चनसन्निभत्तचा ब्यामप्पभा’’ति।
‘‘एवं सन्ते खो, भन्ते नागसेन, न उप्पज्जति बुद्धो द्वत्तिंसमहापुरिसलक्खणेहि समन्नागतो असीतिया च अनुब्यञ्जनेहि परिरञ्जितो सुवण्णवण्णो कञ्चनसन्निभत्तचो ब्यामप्पभोति, अपि च मातुसदिसो वा पुत्तो होति मातुपक्खो वा, पितुसदिसो वा पुत्तो होति पितुपक्खो वा’’ति। थेरो आह ‘‘अत्थि पन, महाराज, किञ्चि पदुमं सतपत्त’’न्ति? ‘‘आम, भन्ते, अत्थी’’ति। ‘‘तस्स पन कुहिं सम्भवो’’ति? ‘‘कद्दमे जायति उदके आसीयती’’ति । ‘‘किंनु खो, महाराज, पदुमं कद्दमेन सदिसं वण्णेन वा गन्धेन वा रसेन वा’’ति? ‘‘न हि, भन्ते’’ति। ‘‘अथ उदकेन वा गन्धेन वा रसेन वा’’ति? ‘‘न हि, भन्ते’’ति। ‘‘एवमेव खो, महाराज, भगवा द्वत्तिंसमहापुरिसलक्खणेहि समन्नागतो असीतिया च अनुब्यञ्जनेहि परिरञ्जितो सुवण्णवण्णो कञ्चनसन्निभत्तचो ब्यामप्पभो, नो चस्स मातापितरो द्वत्तिंसमहापुरिसलक्खणेहि समन्नागता असीतिया च अनुब्यञ्जनेहि परिरञ्जिता सुवण्णवण्णा कञ्चनसन्निभत्तचा ब्यामप्पभा’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
महापुरिसलक्खणपञ्हो ततियो।

४. भगवतो ब्रह्मचारिपञ्हो

४. राजा आह ‘‘भन्ते नागसेन, बुद्धो ब्रह्मचारी’’ति? ‘‘आम, महाराज, भगवा ब्रह्मचारी’’ति। ‘‘तेन हि, भन्ते नागसेन, बुद्धो ब्रह्मुनो सिस्सो’’ति? ‘‘अत्थि पन ते, महाराज, हत्थिपामोक्खो’’ति? ‘‘अत्थि , भन्ते’’ति। ‘‘किंनु खो, महाराज, सो हत्थी कदाचि करहचि कोञ्चनादं नदतीति? ‘‘आम, भन्ते, नदती’’ति ‘‘तेन हि, महाराज, सो हत्थी कोञ्चसकुणस्स सिस्सो’’ति? ‘‘न हि, भन्ते’’ति। ‘‘किं पन, महाराज, ब्रह्मा सबुद्धिको अबुद्धिको’’ति? ‘‘सबुद्धिको, भन्ते’’ति। ‘‘तेन हि, महाराज, ब्रह्मा भगवतो सिस्सो’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
भगवतो ब्रह्मचारिपञ्हो चतुत्थो।

५. भगवतो उपसम्पदापञ्हो

५. राजा आह ‘‘भन्ते नागसेन, उपसम्पदा सुन्दरा’’ति? ‘‘आम, महाराज, उपसम्पदा सुन्दरा’’ति। ‘‘अत्थि पन, भन्ते, बुद्धस्स उपसम्पदा, उदाहु नत्थी’’ति? ‘‘उपसम्पन्नो खो, महाराज , भगवा बोधिरुक्खमूले सह सब्बञ्ञुतञाणेन, नत्थि भगवतो उपसम्पदा अञ्ञेहि दिन्ना, यथा सावकानं, महाराज, भगवा सिक्खापदं पञ्ञपेति यावजीवं अनतिक्कमनीय’’न्ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
भगवतो उपसम्पदापञ्हो पञ्चमो।

६. अस्सुभेसज्जाभेसज्जपञ्हो

६. राजा आह ‘‘भन्ते नागसेन, यो च मातरि मताय रोदति, यो च धम्मपेमेन रोदति, उभिन्नं तेसं रोदन्तानं कस्स अस्सु भेसज्जं, कस्स न भेसज्ज’’न्ति? ‘‘एकस्स खो, महाराज, अस्सु रागदोसमोहेहि समलं उण्हं, एकस्स पीतिसोमनस्सेन विमलं सीतलम्। यं खो, महाराज, सीतलं, तं भेसज्जं, यं उण्हं, तं न भेसज्ज’’न्ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
अस्सुभेसज्जाभेसज्जपञ्हो छट्ठो।

७. सरागवीतरागनानाकरणपञ्हो

७. राजा आह ‘‘भन्ते नागसेन, किं नानाकरणं सरागस्स च वीतरागस्स चा’’ति? ‘‘एको खो, महाराज, अज्झोसितो, एको अनज्झोसितो’’ति। ‘‘किं एतं, भन्ते, अज्झोसितो अनज्झोसितो नामा’’ति? ‘‘एको खो, महाराज, अत्थिको, एको अनत्थिको’’ति। ‘‘पस्सामहं, भन्ते, एवरूपं यो च सरागो, यो च वीतरागो, सब्बोपेसो सोभनं येव इच्छति खादनीयं वा भोजनीयं वा, न कोचि पापकं इच्छती’’ति। ‘‘अवीतरागो खो, महाराज, रसपटिसंवेदी च रसरागपटिसंवेदी च भोजनं भुञ्जति, वीतरागो पन रसपटिसंवेदी भोजनं भुञ्जति, नो च खो रसरागपटिसंवेदी’’ति।
‘‘कल्लोसि , भन्ते नागसेना’’ति।
सरागवीतरागनानाकरणपञ्हो सत्तमो।

८. पञ्ञापतिट्ठानपञ्हो

८. राजा आह ‘‘भन्ते नागसेन, पञ्ञा कुहिं पटिवसती’’ति? ‘‘न कत्थचि महाराजा’’ति। ‘‘तेन हि, भन्ते नागसेन, नत्थि पञ्ञा’’ति। ‘‘वातो, महाराज, कुहिं पटिवसती’’ति? ‘‘न कत्थचि भन्ते’’ति। ‘‘तेन हि, महाराज, नत्थि वातो’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
पञ्ञापतिट्ठानपञ्हो अट्ठमो।

९. संसारपञ्हो

९. राजा आह ‘‘भन्ते नागसेन, यं पनेतं ब्रूसि ‘संसारो’ति, कतमो सो संसारो’’ति? ‘‘इध, महाराज, जातो इधेव मरति, इध मतो अञ्ञत्र उप्पज्जति, तहिं जातो तहिं येव मरति, तहिं मतो अञ्ञत्र उप्पज्जति, एवं खो, महाराज, संसारो होती’’ति। ‘‘ओपम्मं करोही’’ति। ‘‘यथा, महाराज, कोचिदेव पुरिसो पक्कं अम्बं खादित्वा अट्ठिं रोपेय्य, ततो महन्तो अम्बरुक्खो निब्बत्तित्वा फलानि ददेय्य, अथ सो पुरिसो ततोपि पक्कं अम्बं खादित्वा अट्ठिं रोपेय्य, ततोपि महन्तो अम्बरुक्खो निब्बत्तित्वा फलानि ददेय्य, एवमेतेसं रुक्खानं कोटि न पञ्ञायति, एवमेव खो, महाराज, इध जातो इधेव मरति, इध मतो अञ्ञत्र उप्पज्जति, तहिं जातो तहिं येव मरति, तहिं मतो अञ्ञत्र उप्पज्जति, एवं खो, महाराज, संसारो होती’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
संसारपञ्हो नवमो।

१०. चिरकतसरणपञ्हो

१०. राजा आह ‘‘भन्ते नागसेन, केन अतीतं चिरकतं सरती’’ति? ‘‘सतिया, महाराजा’’ति। ‘‘ननु, भन्ते नागसेन, चित्तेन सरति नो सतिया’’ति? ‘‘अभिजानासि नु, त्वं महाराज, किञ्चिदेव करणीयं कत्वा पमुट्ठ’’न्ति? ‘‘आम भन्ते’’ति। ‘‘किं नु खो, त्वं महाराज, तस्मिं समये अचित्तको अहोसी’’ति? ‘‘न हि, भन्ते, सति तस्मिं समये नाहोसी’’ति। ‘‘अथ कस्मा, त्वं महाराज, एवमाह ‘चित्तेन सरति, नो सतिया’’’ति?
‘‘कल्लोसि, भन्ते नागसेना’’ति।
चिरकतसरणपञ्हो दसमो।

११. अभिजानन्तसतिपञ्हो

११. राजा आह ‘‘भन्ते नागसेन, सब्बा सति अभिजानन्ती उप्पज्जति , उदाहु कटुमिकाव सती’’ति? ‘‘अभिजानन्तीपि, महाराज, कटुमिकापि सती’’ति। ‘‘एवञ्हि खो, भन्ते नागसेन, सब्बा सति अभिजानन्ती, नत्थि कटुमिका सती’’ति? ‘‘यदि नत्थि, महाराज, कटुमिका सति, नत्थि किञ्चि सिप्पिकानं कम्मायतनेहि वा सिप्पायतनेहि वा विज्जाट्ठानेहि वा करणीयं, निरत्थका आचरिया, यस्मा च खो, महाराज, अत्थि कटुमिका सति, तस्मा अत्थि कम्मायतनेहि वा सिप्पायतनेहि वा विज्जाट्ठानेहि वा करणीयं, अत्थो च आचरियेही’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
अभिजानन्तसतिपञ्हो एकादसमो।
सतिवग्गो छट्ठो।
इमस्मिं वग्गे एकादस पञ्हा।
७. अरूपधम्मववत्तनवग्गो

१. सतिउप्पज्जनपञ्हो

१. राजा आह ‘‘भन्ते नागसेन, कतिहाकारेहि सति उप्पज्जती’’ति? ‘‘सत्तरसहाकारेहि, महाराज, सति उप्पज्जती’’ति। ‘‘कतमेहि सत्तरसहाकारेही’’ति? ‘‘अभिजानतोपि, महाराज, सति उप्पज्जति, कटुमिकायपि सति उप्पज्जति, ओळारिकविञ्ञाणतोपि सति उप्पज्जति, हितविञ्ञाणतोपि सति उप्पज्जति, अहितविञ्ञाणतोपि सति उप्पज्जति, सभागनिमित्ततोपि सति उप्पज्जति, विसभागनिमित्ततोपि सति उप्पज्जति, कथाभिञ्ञाणतोपि सति उप्पज्जति, लक्खणतोपि सति उप्पज्जति, सारणतोपि सति उप्पज्जति, मुद्दातोपि सति उप्पज्जति, गणनातोपि सति उप्पज्जति, धारणतोपि सति उप्पज्जति, भावनतोपि सति उप्पज्जति, पोत्थकनिबन्धनतोपि सति उप्पज्जति, उपनिक्खेपतोपि सति उप्पज्जति, अनुभूततोपि सति उप्पज्जतीति।
‘‘कथं अभिजानतो सति उप्पज्जति? यथा, महाराज, आयस्मा च आनन्दो खुज्जुत्तरा च उपासिका, ये वा पन अञ्ञेपि केचि जातिस्सरा जातिं सरन्ति, एवं अभिजानतो सति उप्पज्जति।
‘‘कथं कटुमिकाय सति उप्पज्जति? यो पकतिया मुट्ठस्सतिको, परे च तं सरापनत्थं निबन्धन्ति, एवं कटुमिकाय सति उप्पज्जति।
‘‘कथं ओळारिकविञ्ञाणतो सति उप्पज्जति? यदा रज्जे वा अभिसित्तो होति, सोतापत्तिफलं वा पत्तो होति, एवं ओळारिकविञ्ञाणतो सति उप्पज्जति।
‘‘कथं हितविञ्ञाणतो सति उप्पज्जति? यम्हि सुखापितो, ‘अमुकस्मिं एवं सुखापितो’ति सरति, एवं हितविञ्ञाणतो सति उप्पज्जति।
‘‘कथं अहितविञ्ञाणतो सति उप्पज्जति? यम्हि दुक्खापितो, ‘अमुकस्मिं एवं दुक्खापितो’ति सरति, एवं अहितविञ्ञाणतो सति उप्पज्जति।
‘‘कथं सभागनिमित्ततो सति उप्पज्जति? सदिसं पुग्गलं दिस्वा मातरं वा पितरं वा भातरं वा भगिनिं वा सरति, ओट्ठं वा गोणं वा गद्रभं वा दिस्वा अञ्ञं तादिसं ओट्ठं वा गोणं वा गद्रभं वा सरति, एवं सभागनिमित्ततो सति उप्पज्जति।
‘‘कथं विसभागनिमत्ततो सति उप्पज्जति? असुकस्स नाम वण्णो एदिसो, सद्दो एदिसो, गन्धो एदिसो, रसो एदिसो, फोट्ठब्बो एदिसोति सरति, एवम्पि विसभागनिमित्ततोपि ंसति उप्पज्जति।
‘‘कथं कथाभिञ्ञाणतो सति उप्पज्जति? यो पकतिया मुट्ठस्सतिको होति, तं परे सरापेन्ति, तेन सो सरति, एवं कथाभिञ्ञाणतो सति उप्पज्जति।
‘‘कथं लक्खणतो सति उप्पज्जति? यो पकतिया बलीबद्दानं अङ्गेन जानाति, लक्खणेन जानाति, एवं लक्खणतो सति उप्पज्जति।
‘‘कथं सारणतो सति उप्पज्जति? यो पकतिया मुट्ठस्सतिको होति, यो तं ‘सराहि भो, सराहि भो’ति पुनप्पुनं सरापेति, एवं सारणतो सति उप्पज्जति।
‘‘कथं मुद्दातो सति उप्पज्जति? लिपिया सिक्खितत्ता जानाति ‘इमस्स अक्खरस्स अनन्तरं इमं अक्खरं कातब्ब’न्ति एवं मुद्दातो सति उप्पज्जति।
‘‘कथं गणनातो सति उप्पज्जति? गणनाय सिक्खितत्ता गणका बहुम्पि गणेन्ति, एवं गणनातो सति उप्पज्जति।
‘‘कथं धारणतो सति उप्पज्जति? धारणाय सिक्खितत्ता धारणका बहुम्पि धारेन्ति , एवं धारणतो सति उप्पज्जति।
‘‘कथं भावनातो सति उप्पज्जति? इध भिक्खु अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथीदं, एकम्पि जातिं द्वेपि जातियो…पे॰… इति साकारं सउद्देसं पुब्बेनिवासं अनुस्सरति, एवं भावनातो सति उप्पज्जति।
‘‘कथं पोत्थकनिबन्धनतो सति उप्पज्जति? राजानो अनुसासनियं अस्सरन्ता [अनुस्सरन्ता (सब्बत्थ)] एतं पोत्थकं आहरथाति, तेन पोत्थकेन अनुस्सरन्ति, एवं पोत्थकनिबन्धनतो सति उप्पज्जति।
‘‘कथं उपनिक्खेपतो सति उप्पज्जति? उपनिक्खित्तं भण्डं दिस्वा सरति, एवं उपनिक्खेपतो सति उप्पज्जति।
‘‘कथं अनुभूततो सति उप्पज्जति? दिट्ठत्ता रूपं सरति, सुतत्ता सद्दं सरति, घायितत्ता गन्धं सरति, सायितत्ता रसं सरति, फुट्ठत्ता फोट्ठब्बं सरति, विञ्ञातत्ता धम्मं सरति, एवं अनुभूततो सति उप्पज्जति। इमेहि खो, महाराज, सत्तरसहाकारेहि सति उप्पज्जती’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
सतिउप्पज्जनपञ्हो पठमो।

२. बुद्धगुणसतिपटिलाभपञ्हो

२. राजा आह ‘‘भन्ते नागसेन, तुम्हे एतं भणथ ‘यो वस्ससतं अकुसलं करेय्य, मरणकाले च एकं बुद्धगुणं सतिं पटिलभेय्य, सो देवेसु उप्पज्जेय्या’ति एतं न सद्दहामि, एवञ्च पन वदेथ ‘एतेन पाणातिपातेन निरये उप्पज्जेय्या’ति एतम्पि न सद्दहामी’’ति।
‘‘तं किं मञ्ञसि, महाराज, खुद्दकोपि पासाणो विना नावाय उदके उप्पिलवेय्या’’ति । ‘‘न हि, भन्ते’’ति। ‘‘किं नु खो, महाराज, वाहसतम्पि पासाणानं नावाय आरोपितं उदके उप्पिलवेय्या’’ति? ‘‘आम, भन्ते’’ति। ‘‘यथा, महाराज, नावा, एवं कुसलानि कम्मानि दट्ठब्बानी’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
बुद्धगुणसतिपटिलाभपञ्हो दुतियो।

३. दुक्खप्पहानवायमपञ्हो

३. राजा आह ‘‘भन्ते नागसेन, किं तुम्हे अतीतस्स दुक्खस्स पहानाय वायमथा’’ति? ‘‘न हि, महाराजा’’ति। ‘‘किं पन, भन्ते, अनागतस्स दुक्खस्स पहानाय वायमथा’’ति? ‘‘न हि, महाराजा’’ति। ‘‘किं पन पच्चुप्पन्नस्स दुक्खस्स पहानाय वायमथा’’ति? ‘‘न हि, महाराजा’’ति। ‘‘यदि तुम्हे न अतीतस्स दुक्खस्स पहानाय वायमथ, न अनागतस्स दुक्खस्स पहानाय वायमथ, न पच्चुप्पन्नस्स दुक्खस्स पहानाय वायमथ, अथ किमत्थाय वायमथा’’ति। थेरो आह ‘किन्ति, महाराज, इदञ्च दुक्खं निरुज्झेय्य, अञ्ञञ्च दुक्खं नुप्पज्जेय्या’ति एतदत्थाय वायमामा’’ति।
‘‘अत्थि पन ते, भन्ते नागसेन, अनागतं दुक्ख’’न्ति? ‘‘नत्थि [कथा॰ ८२८, ८२९ पस्सितब्बं], महाराजा’’ति ‘‘तुम्हे खो, भन्ते नागसेन, अतिपण्डिता, ये तुम्हे असन्तानं अनागतानं दुक्खानं पहानाय वायमथा’’ति? ‘‘अत्थि पन ते, महाराज, केचि पटिराजानो पच्चत्थिका पच्चामित्ता पच्चुपट्ठिता होन्ती’’ति? ‘‘आम, भन्ते, अत्थी’’ति। ‘‘किंनु खो, महाराज, तदा तुम्हे परिखं खणापेय्याथ, पाकारं चिनापेय्याथ गोपुरं कारापेय्याथ, अट्टालकं कारापेय्याथ, धञ्ञं अतिहरापेय्याथा’’ति? ‘‘न हि, भन्ते, पटिकच्चेव तं पटियत्तं होती’’ति। ‘‘किं तुम्हे, महाराज, तदा हत्थिस्मिं सिक्खेय्याथ, अस्सस्मिं सिक्खेय्याथ, रथस्मिं सिक्खेय्याथ, धनुस्मिं सिक्खेय्याथ, थरुस्मिं सिक्खेय्याथा’’ति? ‘‘न हि, भन्ते, पटिकच्चेव तं सिक्खितं होती’’ति। ‘‘किस्सत्थाया’’ति? ‘‘अनागतानं, भन्ते, भयानं पटिबाहनत्थाया’’ति। ‘‘किं नु खो, महाराज, अत्थि अनागतं भय’’न्ति? ‘‘नत्थि, भन्ते’’ति । ‘‘तुम्हे च खो, महाराज, अतिपण्डिता, ये तुम्हे असन्तानं अनागतानं भयानं पटिबाहनत्थाय पटियादेथा’’ति।
‘‘भिय्यो ओपम्मं करोहीति। ‘‘तं किं मञ्ञसि, महाराज, यदा त्वं पिपासितो भवेय्यासि, तदा त्वं उदपानं खणापेय्यासि, पोक्खरणिं खणापेय्यासि, तळाकं खणापेय्यासि ‘पानीयं पिविस्सामी’’’ति? ‘‘न हि, भन्ते, पटिकच्चेव तं पटियत्तं होती’’ति। ‘‘किस्सत्थाया’’ति? ‘‘अनागतानं, भन्ते, पिपासानं पटिबाहनत्थाय पटियत्तं होती’’ति। ‘‘अत्थि पन, महाराज, अनागता पिपासा’’ति? ‘‘नत्थि, भन्ते’’ति। ‘‘तुम्हे खो, महाराज, अतिपण्डिता , ये तुम्हे असन्तानं अनागतानं पिपासानं पटिबाहनत्थाय तं पटियादेथा’’ति।
‘‘भिय्यो ओपम्मं करोही’’ति। ‘‘तं किं मञ्ञसि, महाराज, यदा त्वं बुभुक्खितो भवेय्यासि, तदा त्वं खेत्तं कसापेय्यासि, सालिं वपापेय्यासि ‘भत्तं भुञ्जिस्सामी’’’ति? ‘‘न हि, भन्ते, पटिकच्चेव तं पटियत्तं होती’’ति। ‘‘किस्सत्थाया’’ति। ‘‘अनागतानं, भन्ते, बुभुक्खानं पटिबाहनत्थाया’’ति। ‘‘अत्थि पन, महाराज, अनागता बुभुक्खा’’ति? ‘‘नत्थि, भन्ते’’ति। ‘‘तुम्हे खो, महाराज, अतिपण्डिता, ये तुम्हे असन्तानं अनागतानं बुभुक्खानं पटिबाहनत्थाय पटियादेथा’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
दुक्खप्पहानवायमपञ्हो ततियो।

४. ब्रह्मलोकपञ्हो

४. राजा आह ‘‘भन्ते नागसेन, कीवदूरो इतो ब्रह्मलोको’’ति? ‘‘दूरो खो, महाराज, इतो ब्रह्मलोको कूटागारमत्ता सिला तम्हा पतिता अहोरत्तेन अट्ठचत्तालीसयोजनसहस्सानि भस्समाना चतूहि मासेहि पथवियं पतिट्ठहेय्या’’ति।
‘‘भन्ते नागसेन, तुम्हे एवं भणथ ‘सेय्यथापि बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य , पसारितं वा बाहं समिञ्जेय्य, एवमेव इद्धिमा भिक्खु चेतोवसिप्पत्तो जम्बुदीपे अन्तरहितो ब्रह्मलोके पातुभवेय्या’ति एतं वचनं न सद्दहामि, एवं अतिसीघं ताव बहूनि योजनसतानि गच्छिस्सती’’ति।
थेरो आह ‘‘कुहिं पन, महाराज, तव जातभूमी’’ति? ‘‘अत्थि, भन्ते, अलसन्दो नाम दीपो, तत्थाहं जातो’’ति। ‘‘कीव दूरो, महाराज, इतो अलसन्दो होती’’ति? ‘‘द्विमत्तानि, भन्ते, योजनसतानी’’ति। ‘‘अभिजानासि नु त्वं, महाराज, तत्थ किञ्चिदेव करणीयं करित्वा सरिता’’ति? ‘‘आम, भन्ते, सरामी’’ति। ‘‘लहुं खो त्वं, महाराज, गतोसि द्विमत्तानि योजनसतानी’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
ब्रह्मलोकपञ्हो चतुत्थो।

५. द्विन्नं लोकुप्पन्नानं समकभावपञ्हो

५. राजा आह ‘‘भन्ते नागसेन, यो इध कालङ्कतो ब्रह्मलोके उप्पज्जेय्य, यो च इध कालङ्कतो कस्मीरे उप्पज्जेय्य, को चिरतरं को सीघतर’’न्ति? ‘‘समकं, महाराजा’’ति।
‘‘ओपम्मं करोही’’ति। ‘‘कुहिं पन, महाराज, तव जातनगर’’न्ति? ‘‘अत्थि, भन्ते, कलसिगामो नाम, तत्थाहं जातो’’ति। ‘‘कीव दूरो, महाराज, इतो कलसिगामो होती’’ति। ‘‘द्विमत्तानि, भन्ते, योजनसतानी’’ति। ‘‘कीव दूरं, महाराज, इतो कस्मीरं होती’’ति? ‘‘द्वादस, भन्ते, योजनानी’’ति। ‘‘इङ्घ, त्वं महाराज, कलसिगामं चिन्तेही’’ति। ‘‘चिन्तितो, भन्ते’’ति। ‘‘इङ्घ, त्वं महाराज, कस्मीरं चिन्तेही’’ति। ‘‘चिन्तितं भन्ते’’ति। ‘‘कतमं नु खो, महाराज, चिरेन चिन्तितं, कतमं सीघतर’’न्ति? ‘‘समकं भन्ते’’ति। ‘‘एवमेव खो, महाराज, यो इध कालङ्कतो ब्रह्मलोके उप्पज्जेय्य, यो च इध कालङ्कतो कस्मीरे उप्पज्जेय्य, समकं येव उप्पज्जन्ती’’ति।
‘‘भिय्यो ओपम्मं करोही’’ति। ‘‘तं किं मञ्ञसि, महाराज, द्वे सकुणा आकासेन गच्छेय्युं , तेसु एको उच्चे रुक्खे निसीदेय्य, एको नीचे रुक्खे निसीदेय्य, तेसं समकं पतिट्ठितानं कतमस्स छाया पठमतरं पथवियं पतिट्ठहेय्य, कतमस्स छाया चिरेन पथवियं पतिट्ठहेय्या’’ति? ‘‘समकं, भन्ते’’ति। ‘‘एवमेव खो, महाराज, यो इध कालङ्कतो ब्रह्मलोके उप्पज्जेय्य, यो च इध कालङ्कतो कस्मीरे उप्पज्जेय्य, समकं येव उप्पज्जन्ती’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
द्विन्नं लोकुप्पन्नानं समकभावपञ्हो पञ्चमो।

६. बोज्झङ्गपञ्हो

६. राजा आह ‘‘कति नु खो, भन्ते नागसेन, बोज्झङ्गा’’ति? ‘‘सत्त खो, महाराज, बोज्झङ्गा’’ति। ‘‘कतिहि पन, भन्ते, बोज्झङ्गेहि बुज्झती’’ति? ‘‘एकेन खो, महाराज, बोज्झङ्गेन बुज्झति धम्मविचयसम्बोज्झङ्गेना’’ति। ‘‘अथ किस्स नु खो, भन्ते, वुच्चन्ति ‘सत्त बोज्झङ्गा’’’ति? ‘‘तं किं मञ्ञसि, महाराज, असि कोसिया पक्खित्तो अग्गहितो हत्थेन उस्सहति छेज्जं छिन्दितु’’न्ति। ‘‘न हि, भन्ते’’ति। ‘‘एवमेव खो, महाराज, धम्मविचयसम्बोज्झङ्गेन विना छहि बोज्झङ्गेहि न बुज्झती’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
बोज्झङ्गपञ्हो छट्ठो।

७. पापपुञ्ञानं अप्पानप्पभावपञ्हो

७. राजा आह ‘‘भन्ते नागसेन, कतरं नु खो बहुतरं पुञ्ञं वा अपुञ्ञं वा’’ति? ‘‘पुञ्ञं खो, महाराज , बहुतरं, अपुञ्ञं थोक’’न्ति। ‘‘केन कारणेना’’ति? ‘‘अपुञ्ञं खो, महाराज, करोन्तो विप्पटिसारी होति ‘पापकम्मं मया कत’न्ति, तेन पापं न वड्ढति। पुञ्ञं खो, महाराज, करोन्तो अविप्पटिसारी होति, अविप्पटिसारिनो पामोज्जं जायति, पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति, समाहितो यथाभूतं पजानाति, तेन कारणेन पुञ्ञं वड्ढति। पुरिसो खो, महाराज, छिन्नहत्थपादो भगवतो एकं उप्पलहत्थं दत्वा एकनवुतिकप्पानि विनिपातं न गच्छिस्सति। इमिनापि, महाराज, कारणेन भणामि ‘पुञ्ञं बहुतरं, अपुञ्ञं थोक’’’न्ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
पापपुञ्ञानं अप्पानप्पभावपञ्हो सत्तमो।

८. जानन्ताजानन्तपापकरणपञ्हो

८. राजा आह ‘‘भन्ते नागसेन, यो जानन्तो पापकम्मं करोति, यो अजानन्तो पापकम्मं करोति, कस्स बहुतरं अपुञ्ञ’’न्ति? थेरो आह ‘‘यो खो, महाराज, अजानन्तो पापकम्मं करोति, तस्स बहुतरं अपुञ्ञ’’न्ति। ‘‘तेन हि, भन्ते नागसेन, यो अम्हाकं राजपुत्तो वा राजमहामत्तो वा अजानन्तो पापकम्मं करोति, तं मयं दिगुणं दण्डेमा’’ति? ‘‘तं किं मञ्ञसि, महाराज, तत्तं अयोगुळं आदित्तं सम्पज्जलितं सजोतिभूतं एको जानन्तो गण्हेय्य, एको अजानन्तो गण्हेय्य, कतमो [कस्स (क॰)] बलवतरं डय्हेय्या’’ति। ‘‘यो खो, भन्ते, अजानन्तो गण्हेय्य, सो [तस्स (पी॰ क॰)] बलवतरं डय्हेय्या’’ति। ‘‘एवमेव खो, महाराज, यो अजानन्तो पापकम्मं करोति, तस्स बहुतरं अपुञ्ञ’’न्ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
जानन्ताजानन्तपापकरणपञ्हो अट्ठमो।

९. उत्तरकुरुकादिगमनपञ्हो

९. राजा आह ‘‘भन्ते नागसेन, अत्थि कोचि, यो इमिना सरीरेन उत्तरकुरुं वा गच्छेय्य, ब्रह्मलोकं वा, अञ्ञं वा पन दीप’’न्ति? ‘‘अत्थि, महाराज, यो इमिना चातुम्महाभूतिकेन कायेन उत्तरकुरुं वा गच्छेय्य, ब्रह्मलोकं वा, अञ्ञं वा पन दीप’’न्ति।
‘‘कथं, भन्ते नागसेन, इमिना चातुम्महाभूतिकेन कायेन उत्तरकुरुं वा गच्छेय्य, ब्रह्मलोकं वा, अञ्ञं वा पन दीप’’न्ति? ‘‘अभिजानासि नु, त्वं महाराज, इमिस्सा पथविया विदत्थिं वा रतनं वा लङ्घिता’’ति? ‘‘आम, भन्ते, अभिजानामि ‘अहं, भन्ते नागसेन, अट्ठपि रतनियो लङ्घेमी’’’ति। ‘‘कथं, त्वं महाराज, अट्ठपि रतनियो लङ्घेसी’’ति? ‘‘अहञ्हि, भन्ते, चित्तं उप्पादेमि ‘एत्थ निपतिस्सामी’ति सह चित्तुप्पादेन कायो मे लहुको होती’’ति। ‘‘एवमेव खो, महाराज, इद्धिमा भिक्खु चेतोवसिप्पत्तो कायं चित्ते समारोपेत्वा चित्तवसेन वेहासं गच्छती’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
उत्तरकुरुकादिगमनपञ्हो नवमो।

१०. दीघट्ठिपञ्हो

१०. राजा आह ‘‘भन्ते नागसेन, तुम्हे एवं भणथ ‘अट्ठिकानि दीघानि योजनसतिकानिपी’ति, रुक्खोपि ताव नत्थि योजनसतिको, कुतो पन अट्ठिकानि दीघानि योजनसतिकानि भविस्सन्ती’’ति?
‘‘तं किं मञ्ञसि, महाराज, सुतं ते ‘महासमुद्दे पञ्चयोजनसतिकापि मच्छा अत्थी’’’ति? ‘‘आम, भन्ते, सुत’’न्ति। ‘‘ननु महाराज, पञ्चयोजनसतिकस्स मच्छस्स अट्ठिकानि दीघानि भविस्सन्ति योजनसतिकानिपी’’ति?
‘‘कल्लोसि , भन्ते नागसेना’’ति।
दीघट्ठिपञ्हो दसमो।

११. अस्सासपस्सासनिरोधपञ्हो

११. राजा आह ‘‘भन्ते नागसेन, तुम्हे एवं भणथ ‘सक्का अस्सासपस्सासे निरोधेतु’’’न्ति? ‘‘आम, महाराज, सक्का अस्सासपस्सासे निरोधेतु’’न्ति। ‘‘कथं, भन्ते नागसेन, सक्का अस्सासपस्सासे निरोधेतु’’न्ति। ‘‘तं किं मञ्ञसि, महाराज, सुतपुब्बो ते कोचि काकच्छमानो’’ति। ‘‘आम, भन्ते, सुतपुब्बो’’ति। ‘‘किं नु खो, महाराज, सो सद्दो काये नमिते विरमेय्या’’ति। ‘‘आम, भन्ते, विरमेय्या’’ति। ‘‘सो हि नाम, महाराज, सद्दो अभावितकायस्स अभावितसीलस्स अभावितचित्तस्स अभावितपञ्ञस्स काये नमिते विरमिस्सति, किं पन भावितकायस्स भावितसीलस्स भावितचित्तस्स भावितपञ्ञस्स चतुत्थज्झानं समापन्नस्स अस्सासपस्सासा न निरुज्झिस्सन्ती’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
अस्सासपस्सासनिरोधपञ्हो एकादसमो।

१२. समुद्दपञ्हो

१२. राजा आह ‘‘भन्ते नागसेन, ‘समुद्दो समुद्दो’ति वुच्चति, केन कारणेन उदकं ‘समुद्दो’ति वुच्चती’’ति? थेरो आह ‘‘यत्तकं, महाराज, उदकं, तत्तकं लोणम्। यत्तकं लोणं, तत्तकं उदकम्। तस्मा ‘समुद्दो’ति वुच्चती’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
समुद्दपञ्हो द्वादसमो।

१३. समुद्दएकरसपञ्हो

१३. राजा आह ‘‘भन्ते नागसेन, केन कारणेन समुद्दो एकरसो लोणरसो’’ति? ‘‘चिरसण्ठितत्ता खो, महाराज, उदकस्स समुद्दो एकरसो लोणरसो’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
समुद्दएकरसपञ्हो तेरसमो।

१४. सुखुमपञ्हो

१४. राजा आह ‘‘भन्ते नागसेन, सक्का सब्बं सुखुमं छिन्दितु’’न्ति? ‘‘आम, महाराज, सक्का सब्बं सुखुमं छिन्दितु’’न्ति। ‘‘किं पन, भन्ते, सब्बं सुखुम’’न्ति? ‘‘धम्मो खो, महाराज, सब्बसुखुमो, न खो, महाराज, धम्मा सब्बे सुखुमा, ‘सुखुम’न्ति वा ‘थूल’न्ति वा धम्मानमेतमधिवचनम्। यं किञ्चि छिन्दितब्बं, सब्बं तं पञ्ञाय छिन्दति, नत्थि दुतियं पञ्ञाय छेदन’’न्ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
सुखुमपञ्हो चुद्दसमो।

१५. विञ्ञाणनानत्थपञ्हो

१५. राजा आह ‘‘भन्ते नागसेन, ‘विञ्ञाण’न्ति वा ‘पञ्ञा’ति वा ‘भूतस्मिं जीवो’ति वा इमे धम्मा नानत्था चेव नानाब्यञ्जना च, उदाहु एकत्था ब्यञ्जनमेव नान’’न्ति ? ‘‘विजाननलक्खणं, महाराज, विञ्ञाणं, पजाननलक्खणा पञ्ञा, भूतस्मिं जीवो नुपलब्भती’’ति। ‘‘यदि जीवो नुपलब्भति, अथ को चरहि चक्खुना रूपं पस्सति, सोतेन सद्दं सुणाति, घानेन गन्धं घायति, जिव्हाय रसं सायति, कायेन फोट्ठब्बं फुसति, मनसा धम्मं विजानाती’’ति? थेरो आह ‘‘यदि जीवो चक्खुना रूपं पस्सति…पे॰… मनसा धम्मं विजानाति, सो जीवो चक्खुद्वारेसु उप्पाटितेसु महन्तेन आकासेन बहिमुखो सुट्ठुतरं रूपं पस्सेय्य, सोतेसु उप्पाटितेसु, घाने उप्पाटिते, जिव्हाय उप्पाटिताय, काये उप्पाटिते महन्तेन आकासेन सुट्ठुतरं सद्दं सुणेय्य, गन्धं घायेय्य, रसं सायेय्य, फोट्ठब्बं फुसेय्या’’ति? ‘‘न हि , भन्ते’’ति। ‘‘तेन हि, महाराज, भूतस्मिं जीवो नुपलब्भती’’ति।
‘‘कल्लोसि, भन्ते नागसेना’’ति।
विञ्ञाणनानत्थपञ्हो पन्नरसमो।

१६. अरूपधम्मववत्थानदुक्करपञ्हो

१६. राजा आह ‘‘भन्ते नागसेन, दुक्करं नु खो भगवता कत’’न्ति? थेरो आह ‘‘दुक्करं, महाराज, भगवता कत’’न्ति। ‘‘किं पन, भन्ते नागसेन, भगवता दुक्करं कत’’न्ति। ‘‘दुक्करं, महाराज, भगवता कतं इमेसं अरूपीनं चित्तचेतसिकानं धम्मानं एकारम्मणे वत्तमानानं ववत्थानं अक्खातं ‘अयं फस्सो, अयं वेदना, अयं सञ्ञा, अयं चेतना, इदं चित्त’’’न्ति।
‘‘ओपम्मं करोही’’ति। ‘‘यथा, महाराज, कोचिदेव पुरिसो नावाय महासमुद्दं अज्झोगाहेत्वा हत्थपुटेन उदकं गहेत्वा जिव्हाय सायित्वा जानेय्य नु खो, महाराज, सो पुरिसो ‘‘इदं गङ्गाय उदकं, इदं यमुनाय उदकं, इदं अचिरवतिया उदकं, इदं सरभुया उदकं, इदं महिया उदक’’’न्ति? ‘‘दुक्करं, भन्ते, जानितु’’न्ति। ‘‘इतो दुक्करतरं खो, महाराज, भगवता कतं इमेसं अरूपीनं चित्तचेतसिकानं धम्मानं एकारम्मणे वत्तमानानं ववत्थानं अक्खातं ‘अयं फस्सो, अयं वेदना, अयं सञ्ञा, अयं चेतना, इदं चित्त’’’न्ति। ‘‘सुट्ठु, भन्ते’’ति राजा अब्भानुमोदीति।
अरूपधम्मववत्थानदुक्करपञ्हो सोळसमो।
अरूपधम्मववत्थानवग्गो सत्तमो।
इमस्मिं वग्गे सोळस पञ्हा।
मिलिन्दपञ्हपुच्छाविसज्जना
थेरो आह ‘‘जानासि खो, महाराज, सम्पति का वेला’’ति? ‘‘आम, भन्ते, जानामि ‘सम्पति पठमो यामो अतिक्कन्तो, मज्झिमो यामो पवत्तति, उक्का पदीपीयन्ति, चत्तारि पटाकानि आणत्तानि गमिस्सन्ति भण्डतो राजदेय्यानी’’’ति।
योनका एवमाहंसु ‘‘कल्लोसि, महाराज, पण्डितो थेरो’’ति। ‘‘आम, भणे, पण्डितो थेरो, एदिसो आचरियो भवेय्य मादिसो च अन्तेवासी, नचिरस्सेव पण्डितो धम्मं आजानेय्या’’ति। तस्स पञ्हवेय्याकरणेन तुट्ठो राजा थेरं नागसेनं सतसहस्सग्घनकेन कम्बलेन अच्छादेत्वा ‘‘भन्ते नागसेन, अज्जतग्गे ते अट्ठसतं भत्तं पञ्ञपेमि, यं किञ्चि अन्तेपुरे कप्पियं, तेन च पवारेमी’’ति आह। अलं महाराज जीवामी’’ति। ‘‘जानामि, भन्ते नागसेन, जीवसि, अपि च अत्तानञ्च रक्ख, ममञ्च रक्खाही’’ति। ‘‘कथं अत्तानं रक्खसि, ‘नागसेनो मिलिन्दं राजानं पसादेति, न च किञ्चि अलभी’ति परापवादो [परप्पवादो (क॰)] आगच्छेय्याति, एवं अत्तानं रक्ख। कथं ममं रक्खसि, ‘मिलिन्दो राजा पसन्नो पसन्नाकारं न करोती’ति परापवादो आगच्छेय्याति, एवं ममं रक्खाही’’ति। ‘‘तथा होतु, महाराजा’’ति। ‘‘सेय्यथापि, भन्ते, सीहो मिगराजा सुवण्णपञ्जरे पक्खित्तोपि बहिमुखो येव होति, एवमेव खो अहं, भन्ते, किञ्चापि अगारं अज्झावसामि बहिमुखो येव पन अच्छामि। सचे अहं, भन्ते, अगारस्मा अनागारियं पब्बजेय्यं, न चिरं जीवेय्यं, बहू मे पच्चत्थिका’’ति।
अथ खो आयस्मा नागसेनो मिलिन्दस्स रञ्ञो पञ्हं विसज्जेत्वा उट्ठायासना सङ्घारामं अगमासि। अचिरपक्कन्ते च आयस्मन्ते नागसेने मिलिन्दस्स रञ्ञो एतदहोसि ‘‘किं मया पुच्छितं, किं भदन्तेन नागसेनेन विसज्जित’’न्ति? अथ खो मिलिन्दस्स रञ्ञो एतदहोसि ‘‘सब्बं मया सुपुच्छितं, सब्बं भदन्तेन नागसेनेन सुविसज्जित’’न्ति। आयस्मतोपि नागसेनस्स सङ्घारामगतस्स एतदहोसि ‘‘किं मिलिन्देन रञ्ञा पुच्छितं, किं मया विसज्जित’’न्ति। अथ खो आयस्मतो नागसेनस्स एतदहोसि ‘‘सब्बं मिलिन्देन रञ्ञा सुपुच्छितं, सब्बं मया सुविसज्जित’’न्ति।
अथ खो आयस्मा नागसेनो तस्सा रत्तिया अच्चयेन पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन मिलिन्दस्स रञ्ञो निवेसनं तेनुपसङ्कमि, उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि। अथ खो मिलिन्दो राजा आयस्मन्तं नागसेनं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो मिलिन्दो राजा आयस्मन्तं नागसेनं एतदवोच –
‘‘मा खो भदन्तस्स एवं अहोसि ‘नागसेनो मया पञ्हं पुच्छितो’ति तेनेव सोमनस्सेन तं रत्तावसेसं वीतिनामेसीति न ते एवं दट्ठब्बम्। तस्स मय्हं, भन्ते, तं रत्तावसेसं एतदहोसि ‘किं मया पुच्छितं, किं भदन्तेन विसज्जित’न्ति, ‘सब्बं मया सुपुच्छितं, सब्बं भदन्तेन सुविसज्जित’’’न्ति।
थेरोपि एवमाह – ‘‘मा खो महाराजस्स एवं अहोसि ‘मिलिन्दस्स रञ्ञो मया पञ्हो विसज्जितो’ति तेनेव सोमनस्सेन तं रत्तावसेसं वीतिनामेसीति न ते एवं दट्ठब्बम्। तस्स मय्हं, महाराज, तं रत्तावसेसं एतदहोसि ‘किं मिलिन्देन रञ्ञा पुच्छितं, किं मया विसज्जित’न्ति, ‘सब्बं मिलिन्देन रञ्ञा सुपुच्छितं, सब्बं मया सुविसज्जित’’’न्ति इतिह ते महानागा अञ्ञमञ्ञस्स सुभासितं समनुमोदिंसूति।
मिलिन्दपञ्हपुच्छाविसज्जना निट्ठिता।
मेण्डकपञ्हारम्भकथा

अट्ठमन्तपरिवज्जनीयट्ठानानि

भस्सप्पवादो [भस्सप्पवेदी (सी॰ पी॰)] वेतण्डी, अतिबुद्धि विचक्खणो।
मिलिन्दो ञाणभेदाय, नागसेनमुपागमि॥
वसन्तो तस्स छायाय, परिपुच्छं पुनप्पुनम्।
पभिन्नबुद्धि हुत्वान, सोपि आसि तिपेटको॥
नवङ्गं अनुमज्जन्तो, रत्तिभागे रहोगतो।
अद्दक्खि मेण्डके पञ्हे, दुन्निवेठे सनिग्गहे॥
‘‘परियायभासितं अत्थि, अत्थि सन्धायभासितम्।
सभावभासितं अत्थि, धम्मराजस्स सासने॥
‘‘तेसमत्थं अविञ्ञाय, मेण्डके जिनभासिते।
अनागतम्हि अद्धाने, विग्गहो तत्थ हेस्सति॥
‘‘हन्द कथिं पसादेत्वा, छेज्जापेस्सामि मेण्डके।
तस्स निद्दिट्ठमग्गेन, निद्दिसिस्सन्त्यनागते’’ति॥
अथ खो मिलिन्दो राजा पभाताय रत्तिया उद्धस्ते [उट्ठिते (स्या॰), उग्गते (सी॰ पी॰)] अरुणे सीसं न्हत्वा सिरसि अञ्जलिं पग्गहेत्वा अतीतानागतपच्चुप्पन्ने सम्मासम्बुद्धे अनुस्सरित्वा अट्ठ वत्तपदानि समादियि ‘‘इतो मे अनागतानि सत्त दिवसानि अट्ठ गुणे समादियित्वा तपो चरितब्बो भविस्सति , सोहं चिण्णतपो समानो आचरियं आराधेत्वा मेण्डके पञ्हे पुच्छिस्सामी’’ति। अथ खो मिलिन्दो राजा पकतिदुस्सयुगं अपनेत्वा आभरणानि च ओमुञ्चित्वा कासावं निवासेत्वा मुण्डकपटिसीसकं सीसे पटिमुञ्चित्वा मुनिभावमुपगन्त्वा अट्ठ गुणे समादियि ‘‘इमं सत्ताहं मया न राजत्थो अनुसासितब्बो, न रागूपसञ्हितं चित्तं उप्पादेतब्बं, न दोसूपसञ्हितं चित्तं उप्पादेतब्बं, न मोहूपसञ्हितं चित्तं उप्पादेतब्बं, दासकम्मकरपोरिसे जनेपि निवातवुत्तिना भवितब्बं, कायिकं वाचसिकं अनुरक्खितब्बं, छपि आयतनानि निरवसेसतो अनुरक्खितब्बानि, मेत्ताभावनाय मानसं पक्खिपितब्ब’’न्ति। इमे अट्ठ गुणे समादियित्वा तेस्वेव अट्ठसु गुणेसु मानसं पतिट्ठपेत्वा बहि अनिक्खमित्वा सत्ताहं वीतिनामेत्वा अट्ठमे दिवसे पभाताय रत्तिया पगेव पातरासं कत्वा ओक्खित्तचक्खु मितभाणी सुसण्ठितेन इरियापथेन अविक्खित्तेन चित्तेन हट्ठेन उदग्गेन विप्पसन्नेन थेरं नागसेनं उपसङ्कमित्वा थेरस्स पादे सिरसा वन्दित्वा एकमन्तं ठितो इदमवोच –
‘‘अत्थि मे, भन्ते नागसेन, कोचि अत्थो तुम्हेहि सद्धिं मन्तयितब्बो, न तत्थ अञ्ञो कोचि ततियो इच्छितब्बो, सुञ्ञे ओकासे पविवित्ते अरञ्ञे अट्ठङ्गुपागते समणसारुप्पे। तत्थ सो पञ्हो पुच्छितब्बो भविस्सति, तत्थ मे गुय्हं न कातब्बं न रहस्सकं, अरहामहं रहस्सकं सुणितुं सुमन्तने उपगते, उपमायपि सो अत्थो उपपरिक्खितब्बो, यथा किं विय, यथा नाम, भन्ते नागसेन, महापथवी निक्खेपं अरहति निक्खेपे उपगते। एवमेव खो, भन्ते नागसेन, अरहामहं रहस्सकं सुणितुं सुमन्तने उपगते’’ति। गरुना सह पविवित्तपवनं पविसित्वा इदमवोच – ‘‘भन्ते नागसेन, इध पुरिसेन मन्तयितुकामेन अट्ठ ठानानि परिवज्जयितब्बानि भवन्ति, न तेसु ठानेसु विञ्ञू पुरिसो अत्थं मन्तेति, मन्तितोपि अत्थो परिपतति न सम्भवति। कतमानि अट्ठ ठानानि? विसमट्ठानं परिवज्जनीयं, सभयं परिवज्जनीयं, अतिवातट्ठानं परिवज्जनीयं, पटिच्छन्नट्ठानं परिवज्जनीयं, देवट्ठानं परिवज्जनीयं, पन्थो परिवज्जनीयो, सङ्गामो [सङ्कमो (सी॰ पी॰)] परिवज्जनीयो, उदकतित्थं परिवज्जनीयम्। इमानि अट्ठ ठानानि परिवज्जनीयानी’’ति।
थेरो आह ‘‘को दोसो विसमट्ठाने, सभये, अतिवाते, पटिच्छन्ने, देवट्ठाने, पन्थे, सङ्गामे, उदकतित्थे’’ति? ‘‘विसमे, भन्ते नागसेन, मन्तितो अत्थो विकिरति विधमति पग्घरति न सम्भवति, सभये मनो सन्तस्सति, सन्तस्सितो न सम्मा अत्थं समनुपस्सति, अतिवाते सद्दो अविभूतो होति, पटिच्छन्ने उपस्सुतिं तिट्ठन्ति, देवट्ठाने मन्तितो अत्थो गरुकं परिणमति, पन्थे मन्तितो अत्थो तुच्छो भवति, सङ्गामे चञ्चलो भवति, उदकतित्थे पाकटो भवति। भवतीह –
‘‘‘विसमं सभयं अतिवातो, पटिच्छन्नं देवनिस्सितम्।
पन्थो च सङ्गामो तित्थं, अट्ठेते परिवज्जिया’’’ति॥
अट्ठ मन्तनस्स परिवज्जनीयट्ठानानि।

अट्ठमन्तविनासकपुग्गला

‘‘भन्ते नागसेन, अट्ठिमे पुग्गला मन्तियमाना मन्तितं अत्थं ब्यापादेन्ति। कतमे अट्ठ? रागचरितो दोसचरितो मोहचरितो मानचरितो लुद्धो अलसो एकचिन्ती बालोति। इमे अट्ठ पुग्गला मन्तितं अत्थं ब्यापादेन्ती’’ति।
थेरो आह ‘‘तेसं को दोसो’’ति? ‘‘रागचरितो, भन्ते नागसेन, रागवसेन मन्तितं अत्थं ब्यापादेति, दोसचरितो दोसवसेन मन्तितं अत्थं ब्यापादेति, मोहचरितो मोहवसेन मन्तितं अत्थं ब्यापादेति, मानचरितो मानवसेन मन्तितं अत्थं ब्यापादेति, लुद्धो लोभवसेन मन्तितं अत्थं ब्यापादेति, अलसो अलसताय मन्तितं अत्थं ब्यापादेति, एकचिन्ती एकचिन्तिताय मन्तितं अत्थं ब्यापादेति, बालो बालताय मन्तितं अत्थं ब्यापादेति। भवतीह –
‘‘‘रत्तो दुट्ठो च मूळ्हो च, मानी लुद्धो तथालसो।
एकचिन्ती च बालो च, एते अत्थविनासका’’’ति॥
अट्ठ मन्तविनासकपुग्गला।

नवगुय्हमन्तविधंसकम्

‘‘भन्ते नागसेन, नविमे पुग्गला मन्तितं गुय्हं विवरन्ति न धारेन्ति। कतमे नव? रागचरितो दोसचरितो मोहचरितो भीरुको आमिसगरुको इत्थी सोण्डो पण्डको दारको’’ति।
थेरो आह ‘‘तेसं को दोसो’’ति? ‘‘रागचरितो, भन्ते नागसेन, रागवसेन मन्तितं गुय्हं विवरति न धारेति, दोसचरितो, भन्ते , दोसवसेन मन्तितं गुय्हं विवरति न धारेति, मूळ्हो मोहवसेन मन्तितं गुय्हं विवरति न धारेति, भीरुको भयवसेन मन्तितं गुय्हं विवरति न धारेति, आमिसगरुको आमिसहेतु मन्तितं गुय्हं विवरति न धारेति, इत्थी पञ्ञाय इत्तरताय मन्तितं गुय्हं विवरति न धारेति, सोण्डिको सुरालोलताय मन्तितं गुय्हं विवरति न धारेति, पण्डको अनेकंसिकताय मन्तितं गुय्हं विवरति न धारेति, दारको चपलताय मन्तितं गुय्हं विवरति न धारेति। भवतीह –
‘‘‘रत्तो दुट्ठो च मूळ्हो च, भीरु आमिसगरुको [आमिसचक्खुको (सी॰ पी॰)]।
इत्थी सोण्डो पण्डको च, नवमो भवति दारको॥
‘‘नवेते पुग्गला लोके, इत्तरा चलिता चला।
एतेहि मन्तितं गुय्हं, खिप्पं भवति पाकट’’’न्ति॥
नव गुय्हमन्तविधंसका पुग्गला।

अट्ठ पञ्ञापटिलाभकारणम्

‘‘भन्ते नागसेन, अट्ठहि कारणेहि बुद्धि परिणमति परिपाकं गच्छति। कतमेहि अट्ठहि? वयपरिणामेन बुद्धि परिणमति परिपाकं गच्छति, यसपरिणामेन बुद्धि परिणमति परिपाकं गच्छति, परिपुच्छाय बुद्धि परिणमति परिपाकं गच्छति, तित्थसंवासेन बुद्धि परिणमति परिपाकं गच्छति, योनिसो मनसिकारेन बुद्धि परिणमति परिपाकं गच्छति, साकच्छाय बुद्धि परिणमति परिपाकं गच्छति, स्नेहूपसेवनेन बुद्धि परिणमति परिपाकं गच्छति, पतिरूपदेसवासेन बुद्धि परिणमति परिपाकं गच्छति। भवतीह –
‘‘‘वयेन यसपुच्छाहि, तित्थवासेन योनिसो।
साकच्छा स्नेहसंसेवा, पतिरूपवसेन च॥
‘‘एतानि अट्ठ ठानानि, बुद्धिविसदकारणा।
येसं एतानि सम्भोन्ति, तेसं बुद्धि पभिज्जती’’’ति॥
अट्ठ पञ्ञापटिलाभकारणानि।

आचरियगुणम्

‘‘भन्ते नागसेन, अयं भूमिभागो अट्ठ मन्तदोसविवज्जितो, अहञ्च लोके परमो मन्तिसहायो [मन्तसहायो (सी॰)], गुय्हमनुरक्खी चाहं यावाहं जीविस्सामि ताव गुय्हमनुरक्खिस्सामि, अट्ठहि च मे कारणेहि बुद्धि परिणामं गता, दुल्लभो एतरहि मादिसो अन्तेवासी, सम्मा पटिपन्ने अन्तेवासिके ये आचरियानं पञ्चवीसति आचरियगुणा, तेहि गुणेहि आचरियेन सम्मा पटिपज्जितब्बम्। कतमे पञ्चवीसति गुणा?
‘‘इध, भन्ते नागसेन, आचरियेन अन्तेवासिम्हि सततं समितं आरक्खा उपट्ठपेतब्बा, असेवनसेवना जानितब्बा, पमत्ताप्पमत्ता जानितब्बा, सेय्यवकासो जानितब्बो, गेलञ्ञं जानितब्बं, भोजनस्स [भोजनीयं (स्या॰)] लद्धालद्धं जानितब्बं, विसेसो जानितब्बो, पत्तगतं संविभजितब्बं, अस्सासितब्बो ‘मा भायि, अत्थो ते अभिक्कमती’ति, ‘इमिना पुग्गलेन पटिचरती’ति [पटिचराहीति (क॰)] पटिचारो जानितब्बो, गामे पटिचारो जानितब्बो, विहारे पटिचारो जानितब्बो, न तेन हासो दवो कातब्बो [न तेन सह सल्लापो कातब्बो (सी॰ पी॰)], तेन सह आलापो कातब्बो, छिद्दं दिस्वा अधिवासेतब्बं, सक्कच्चकारिना भवितब्बं, अखण्डकारिना भवितब्बं, अरहस्सकारिना भवितब्बं, निरवसेसकारिना भवितब्बं, ‘जनेमिमं [जानेमिमं (स्या॰)] सिप्पेसू’ति जनकचित्तं उपट्ठपेतब्बं, ‘कथं अयं न परिहायेय्या’ति वड्ढिचित्तं उपट्ठपेतब्बं, ‘बलवं इमं करोमि सिक्खाबलेना’ति चित्तं उपट्ठपेतब्बं, मेत्तचित्तं उपट्ठपेतब्बं, आपदासु न विजहितब्बं, करणीये नप्पमज्जितब्बं, खलिते धम्मेन पग्गहेतब्बोति। इमे खो, भन्ते, पञ्चवीसति आचरियस्स आचरियगुणा, तेहि गुणेहि मयि सम्मा पटिपज्जस्सु, संसयो मे, भन्ते, उप्पन्नो, अत्थि मेण्डकपञ्हा जिनभासिता , अनागते अद्धाने तत्थ विग्गहो उप्पज्जिस्सति, अनागते च अद्धाने दुल्लभा भविस्सन्ति तुम्हादिसा बुद्धिमन्तो, तेसु मे पञ्हेसु चक्खुं देहि परवादानं निग्गहाया’’ति।

उपासकगुणम्

थेरो ‘‘साधू’’ति सम्पटिच्छित्वा दस उपासकस्स उपासकगुणे परिदीपेसि। ‘‘दस इमे, महाराज, उपासकस्स उपासकगुणा। कतमे दस , इध, महाराज, उपासको सङ्घेन समानसुखदुक्खो होति, धम्माधिपतेय्यो होति, यथाबलं संविभागरतो होति, जिनसासनपरिहानिं दिस्वा अभिवड्ढिया वायमति। सम्मादिट्ठिको होति, अपगतकोतूहलमङ्गलिको जीवितहेतुपि न अञ्ञं सत्थारं उद्दिसति, कायिकवाचसिकञ्चस्स रक्खितं होति, समग्गारामो होति समग्गरतो, अनुसूयको होति, न च कुहनवसेन सासने चरति, बुद्धं सरणं गतो होति, धम्मं सरणं गतो होति, सङ्घं सरणं गतो होति। इमे खो, महाराज, दस उपासकस्स उपासकगुणा, ते सब्बे गुणा तयि संविज्जन्ति, तं ते युत्तं पत्तं अनुच्छविकं पतिरूपं यं त्वं जिनसासनपरिहानिं दिस्वा अभिवड्ढिं इच्छसि, करोमि ते ओकासं, पुच्छ मं त्वं यथासुख’’न्ति।
मेण्डकपञ्हारम्भकथा निट्ठिता।