०४. पटिनिद्देसवारो

४. पटिनिद्देसवारो

१. देसनाहारविभङ्गो

५. तत्थ कतमो देसनाहारो? ‘‘अस्सादादीनवता’’ति गाथा अयं देसनाहारो। किं देसयति? अस्सादं आदीनवं निस्सरणं फलं उपायं आणत्तिम्। धम्मं वो, भिक्खवे, देसेस्सामि आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेस्सामीति।
तत्थ कतमो अस्सादो?
‘‘कामं [काममादिका इमा छ गाथा सु॰ नि॰ ७७२ पस्सितब्बा] कामयमानस्स, तस्स चेतं समिज्झति।
अद्धा पीतिमनो होति, लद्धा मच्चो यदिच्छती’’ति॥
अयं अस्सादो।
तत्थ कतमो आदीनवो?
‘‘तस्स चे कामयानस्स, छन्दजातस्स जन्तुनो।
ते कामा परिहायन्ति, सल्लविद्धोव रुप्पती’’ति॥
अयं आदीनवो।
तत्थ कतमं निस्सरणं?
‘‘यो कामे परिवज्जेति, सप्पस्सेव पदा सिरो।
सोमं विसत्तिकं लोके, सतो समतिवत्तती’’ति॥
इदं निस्सरणम्।
तत्थ कतमो अस्सादो?
‘‘खेत्तं वत्थुं हिरञ्ञं वा, गवास्सं दासपोरिसम्।
थियो बन्धू पुथू कामे, यो नरो अनुगिज्झती’’ति॥
अयं अस्सादो।
तत्थ कतमो आदीनवो?
‘‘अबला नं बलीयन्ति, मद्दन्ते नं परिस्सया।
ततो नं दुक्खमन्वेति, नावं भिन्नमिवोदक’’न्ति॥
अयं आदीनवो।
तत्थ कतमं निस्सरणं?
‘‘तस्मा जन्तु सदा सतो, कामानि परिवज्जये।
ते पहाय तरे ओघं, नावं सित्वाव पारगू’’ति॥
इदं निस्सरणम्।
तत्थ कतमं फलं?
‘‘धम्मो हवे रक्खति धम्मचारिं, छत्तं महन्तं यथ वस्सकाले।
एसानिसंसो धम्मे सुचिण्णे, न दुग्गतिं गच्छति धम्मचारी’’ति॥
इदं फलम्।
तत्थ कतमो उपायो?
‘‘सब्बे सङ्खारा अनिच्चा’’ति…पे॰…
‘‘सब्बे सङ्खारा [पस्स ध॰ प॰ २७७] दुक्खा’’ति…पे॰…
‘‘सब्बे धम्मा अनत्ता’’ति, यदा पञ्ञाय पस्सति।
अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया’’ति॥
अयं उपायो।
तत्थ कतमा आणत्ति?
‘‘चक्खुमा [पस्स उदा॰ ४३] विसमानीव, विज्जमाने परक्कमे।
पण्डितो जीवलोकस्मिं, पापानि परिवज्जये’’ति॥
अयं आणत्ति।
‘‘‘सुञ्ञतो लोकं अवेक्खस्सु,
मोघराजा’ति आणत्ति, ‘सदा सतो’ति उपायो।
‘अत्तानुदिट्ठिं ऊहच्च [उहच्च (क॰) पस्स सु॰ नि॰ ११२५], एवं मच्चुतरो सिया’’’॥
इदं फलम्।
६. तत्थ भगवा उग्घटितञ्ञुस्स पुग्गलस्स निस्सरणं देसयति, विपञ्चितञ्ञुस्स पुग्गलस्स आदीनवञ्च निस्सरणञ्च देसयति, नेय्यस्स पुग्गलस्स अस्सादञ्च आदीनवञ्च निस्सरणञ्च देसयति।
तत्थ चतस्सो पटिपदा, चत्तारो पुग्गला। तण्हाचरितो मन्दो सतिन्द्रियेन दुक्खाय पटिपदाय दन्धाभिञ्ञाय निय्याति सतिपट्ठानेहि निस्सयेहि। तण्हाचरितो उदत्तो [उदत्थो (सी॰) उ + आ + दा + त] समाधिन्द्रियेन दुक्खाय पटिपदाय खिप्पाभिञ्ञाय निय्याति झानेहि निस्सयेहि। दिट्ठिचरितो मन्दो वीरियिन्द्रियेन सुखाय पटिपदाय दन्धाभिञ्ञाय निय्याति सम्मप्पधानेहि निस्सयेहि। दिट्ठिचरितो उदत्तो पञ्ञिन्द्रियेन सुखाय पटिपदाय खिप्पाभिञ्ञाय निय्याति सच्चेहि निस्सयेहि।
उभो तण्हाचरिता समथपुब्बङ्गमाय विपस्सना निय्यन्ति रागविरागाय चेतोविमुत्तिया। उभो दिट्ठिचरिता विपस्सनापुब्बङ्गमे समथेन निय्यन्ति अविज्जाविरागाय पञ्ञाविमुत्तिया।
तत्थ ये समथपुब्बङ्गमाहि पटिपदाहि निय्यन्ति, ते नन्दियावट्टेन नयेन हातब्बा, ये विपस्सनापुब्बङ्गमाहि पटिपदाहि निय्यन्ति, ते सीहविक्कीळितेन नयेन हातब्बा।
७. स्वायं हारो कत्थ सम्भवति, यस्स सत्था वा धम्मं देसयति अञ्ञतरो वा गरुट्ठानीयो सब्रह्मचारी, सो तं धम्मं सुत्वा सद्धं पटिलभति। तत्थ या वीमंसा उस्साहना तुलना उपपरिक्खा, अयं सुतमयी पञ्ञा। तथा सुतेन निस्सयेन या वीमंसा तुलना उपपरिक्खा मनसानुपेक्खणा, अयं चिन्तामयी पञ्ञा। इमाहि द्वीहि पञ्ञाहि मनसिकारसम्पयुत्तस्स यं ञाणं उप्पज्जति दस्सनभूमियं वा भावनाभूमियं वा, अयं भावनामयी पञ्ञा।
८. परतोघोसा सुतमयी पञ्ञा। पच्चत्तसमुट्ठिता योनिसो मनसिकारा चिन्तामयी पञ्ञा। यं परतो च घोसेन पच्चत्तसमुट्ठितेन च योनिसोमनसिकारेन ञाणं उप्पज्जति, अयं भावनामयी पञ्ञा। यस्स इमा द्वे पञ्ञा अत्थि सुतमयी चिन्तामयी च, अयं उग्घटितञ्ञू। यस्स सुतमयी पञ्ञा अत्थि, चिन्तामयी नत्थि, अयं विपञ्चितञ्ञू [विपच्चितञ्ञू (सी॰)]। यस्स नेव सुतमयी पञ्ञा अत्थि न चिन्तामयी, अयं नेय्यो।
९. सायं धम्मदेसना किं देसयति? चत्तारि सच्चानि दुक्खं समुदयं निरोधं मग्गम्। आदीनवो च फलञ्च दुक्खं, अस्सादो समुदयो, निस्सरणं निरोधो, उपायो आणत्ति च मग्गो। इमानि चत्तारि सच्चानि। इदं धम्मचक्कम्।
यथाह भगवा – ‘‘इदं दुक्ख’’न्ति मे, भिक्खवे, बाराणसियं इसिपतने मिगदाये अनुत्तरं धम्मचक्कं पवत्तितं अप्पटिवत्तियं समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा केनचि वा लोकस्मिं, सब्बं धम्मचक्कम्।
तत्थ अपरिमाणा पदा, अपरिमाणा अक्खरा, अपरिमाणा ब्यञ्जना, अपरिमाणा आकारा नेरुत्ता निद्देसा। एतस्सेव अत्थस्स सङ्कासना पकासना विवरणा विभजना उत्तानीकम्मं [उत्तानिकम्मं (क॰)] पञ्ञत्ति, इतिपिदं दुक्खं अरियसच्चम्।
‘‘अयं दुक्खसमुदयो’’ति मे, भिक्खवे, बाराणसियं इसिपतने मिगदाये अनुत्तरं धम्मचक्कं पवत्तितं…पे॰… ‘‘अयं दुक्खनिरोधो’’ति मे, भिक्खवे…पे॰… ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति मे, भिक्खवे, बाराणसियं इसिपतने मिगदाये अनुत्तरं धम्मचक्कं पवत्तितं अप्पटिवत्तियं समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा केनचि वा लोकस्मिम्।
तत्थ अपरिमाणा पदा, अपरिमाणा अक्खरा, अपरिमाणा ब्यञ्जना, अपरिमाणा आकारा नेरुत्ता निद्देसा। एतस्सेव अत्थस्स सङ्कासना पकासना विवरणा विभजना उत्तानीकम्मं पञ्ञत्ति इतिपिदं दुक्खनिरोधगामिनी पटिपदा अरियसच्चम्।
तत्थ भगवा अक्खरेहि सङ्कासेति, पदेहि पकासेति, ब्यञ्जनेहि विवरति, आकारेहि विभजति, निरुत्तीहि उत्तानीकरोति [उत्तानिं करोति (क॰)], निद्देसेहि पञ्ञपेति। तत्थ भगवा अक्खरेहि च पदेहि च उग्घटेति [उग्घाटेति (सी॰)], ब्यञ्जनेहि च आकारेहि च विपञ्चयति, निरुत्तीहि च निद्देसेहि च वित्थारेति। तत्थ उग्घटना [उग्घाटना (सी॰)] आदि, विपञ्चना मज्झे, वित्थारणा परियोसानम्। सोयं धम्मविनयो उग्घटीयन्तो उग्घटितञ्ञूपुग्गलं विनेति, तेन नं आहु ‘‘आदिकल्याणो’’ति। विपञ्चीयन्तो विपञ्चितञ्ञूपुग्गलं विनेति, तेन नं आहु ‘‘मज्झेकल्याणो’’ति। वित्थारीयन्तो नेय्यं पुग्गलं विनेति, तेन नं आहु ‘‘परियोसानकल्याणो’’ति।
१०. तत्थ छप्पदानि अत्थो सङ्कासना पकासना विवरणा विभजना उत्तानीकम्मं पञ्ञत्ति, इमानि छप्पदानि अत्थो। छप्पदानि ब्यञ्जनं अक्खरं पदं ब्यञ्जनं आकारो निरुत्ति निद्देसो, इमानि छप्पदानि ब्यञ्जनम्। तेनाह भगवा ‘‘धम्मं वो, भिक्खवे, देसेस्सामि आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जन’’न्ति।
केवलन्ति लोकुत्तरं, न मिस्सं लोकियेहि धम्मेहि। परिपुण्णन्ति परिपूरं अनूनं अनतिरेकम्। परिसुद्धन्ति निम्मलं सब्बमलापगतं परियोदातं उपट्ठितं सब्बविसेसानं, इदं वुच्चति तथागतपदंइतिपि तथागतनिसेवितंइतिपि तथागतारञ्जितंइतिपि, अतोचेतं ब्रह्मचरियं पञ्ञायति। तेनाह भगवा ‘‘केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेस्सामी’’ति।
केसं अयं धम्मदेसना, योगीनम्। तेनाह आयस्मा महाकच्चायनो –
‘‘अस्सादादीनवता, निस्सरणम्पि च फलं उपायो च।
आणत्ती च भगवतो, योगीनं देसनाहारो’’ति॥
नियुत्तो देसनाहारो।

२. विचयहारविभङ्गो

११. तत्थ कतमो विचयो हारो? ‘‘यं पुच्छितञ्च विस्सज्जितञ्चा’’ति गाथा, अयं विचयो हारो।
किं विचिनति? पदं विचिनति, पञ्हं विचिनति, विसज्जनं [विस्सज्जनं (सी॰ क॰)] विचिनति, पुब्बापरं विचिनति, अस्सादं विचिनति, आदीनवं विचिनति, निस्सरणं विचिनति, फलं विचिनति, उपायं विचिनति, आणत्तिं विचिनति, अनुगीतिं विचिनति, सब्बे नव सुत्तन्ते विचिनति। यथा किं भवे, यथा आयस्मा अजितो पारायने भगवन्तं पञ्हं पुच्छति –
‘‘केनस्सु [पस्स सु॰ नि॰ १०३८] निवुतो लोको, [इच्चायस्मा अजितो,]
केनस्सु नप्पकासति।
किस्साभिलेपनं ब्रूसि, किं सु तस्स महब्भय’’न्ति॥
इमानि चत्तारि पदानि पुच्छितानि, सो एको पञ्हो। कस्मा? एकवत्थु परिग्गहा, एवञ्हि आह ‘‘केनस्सु निवुतो लोको’’ति लोकाधिट्ठानं पुच्छति, ‘‘केनस्सु नप्पकासती’’ति लोकस्स अप्पकासनं पुच्छति, ‘‘किस्साभिलेपनं ब्रूसी’’ति लोकस्स अभिलेपनं पुच्छति, ‘‘किंसु तस्स महब्भय’’न्ति तस्सेव लोकस्स महाभयं पुच्छति। लोको तिविधो किलेसलोको भवलोको इन्द्रियलोको।
तत्थ विसज्जना –
‘‘अविज्जाय निवुतो लोको, [अजिताति भगवा,]
विविच्छा [वेविच्छा (सु॰ नि॰ १०३९)] पमादा नप्पकासति।
जप्पाभिलेपनं ब्रूमि, दुक्खमस्स महब्भय’’न्ति॥
इमानि चत्तारि पदानि इमेहि चतूहि पदेहि विसज्जितानि पठमं पठमेन, दुतियं दुतियेन, ततियं ततियेन, चतुत्थं चतुत्थेन।
‘‘केनस्सु निवुतो लोको’’ति पञ्हे ‘‘अविज्जाय निवुतो लोको’’ति विसज्जना। नीवरणेहि निवुतो लोको, अविज्जानीवरणा हि सब्बे सत्ता। यथाह भगवा ‘‘सब्बसत्तानं, भिक्खवे, सब्बपाणानं सब्बभूतानं परियायतो एकमेव नीवरणं वदामि यदिदं अविज्जा, अविज्जानीवरणा हि सब्बे सत्ता। सब्बसोव, भिक्खवे, अविज्जाय निरोधा चागा पटिनिस्सग्गा नत्थि सत्तानं नीवरणन्ति वदामी’’ति। तेन च पठमस्स पदस्स विसज्जना युत्ता।
‘‘केनस्सु नप्पकासती’’ति पञ्हे ‘‘विविच्छा पमादा नप्पकासती’’ति विसज्जना। यो पुग्गलो नीवरणेहि निवुतो, सो विविच्छति। विविच्छा नाम वुच्चति विचिकिच्छा। सो विचिकिच्छन्तो नाभिसद्दहति, न अभिसद्दहन्तो वीरियं नारभति अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं सच्छिकिरियाय। सो इधप्पमादमनुयुत्तो विहरति पमत्तो, सुक्के धम्मे न उप्पादियति, तस्स ते अनुप्पादियमाना नप्पकासन्ति, यथाह भगवा –
‘‘दूरे सन्तो पकासन्ति [पकासेन्ति ध॰ प॰ ३०४], हिमवन्तोव पब्बतो।
असन्तेत्थ न दिस्सन्ति, रत्तिं खित्ता [रत्ति खित्ता (सी॰), पस्स ध॰ प॰ ३०४] यथा सरा।
ते गुणेहि पकासन्ति, कित्तिया च यसेन चा’’ति॥
तेन च दुतियस्स पदस्स विसज्जना युत्ता।
‘‘किस्साभिलेपनं ब्रूसी’’ति पञ्हे ‘‘जप्पाभिलेपनं ब्रूमी’’ति विसज्जना। जप्पा नाम वुच्चति तण्हा। सा कथं अभिलिम्पति? यथाह भगवा –
‘‘रत्तो अत्थं न जानाति, रत्तो धम्मं न पस्सति।
अन्धन्तमं [अन्धतमं (क॰)] तदा होति, यं रागो सहते नर’’न्ति॥
सायं तण्हा आसत्तिबहुलस्स पुग्गलस्स ‘‘एवं अभिजप्पा’’ति करित्वा तत्थ लोको अभिलित्तो नाम भवति, तेन च ततियस्स पदस्स विसज्जना युत्ता।
‘‘किं सु तस्स महब्भय’’न्ति पञ्हे ‘‘दुक्खमस्स महब्भय’’न्ति विसज्जना। दुविधं दुक्खं – कायिकञ्च चेतसिकञ्च। यं कायिकं इदं दुक्खं, यं चेतसिकं इदं दोमनस्सम्। सब्बे सत्ता हि दुक्खस्स उब्बिज्जन्ति, नत्थि भयं दुक्खेन समसमं, कुतो वा पन तस्स उत्तरितरं? तिस्सो दुक्खता – दुक्खदुक्खता सङ्खारदुक्खता विपरिणामदुक्खता। तत्थ लोको ओधसो कदाचि करहचि दुक्खदुक्खताय मुच्चति। तथा विपरिणामदुक्खताय। तं किस्स हेतु? होन्ति लोके अप्पाबाधापि दीघायुकापि। सङ्खारदुक्खताय पन लोको अनुपादिसेसाय निब्बानधातुया मुच्चति, तस्मा सङ्खारदुक्खता दुक्खं लोकस्साति कत्वा दुक्खमस्स महब्भयन्ति। तेन च चतुत्थस्स पदस्स विसज्जना युत्ता। तेनाह भगवा ‘‘अविज्जाय निवुतो लोको’’ति।
सवन्ति सब्बधि सोता, [इच्चायस्मा अजितो,]
सोतानं किं निवारणम्।
सोतानं संवरं ब्रूहि, केन सोता पिधीयरे [पिथीयरे (सी॰), पिधिय्यरे (क॰), पस्स सु॰ नि॰ १०४०]॥
इमानि चत्तारि पदानि पुच्छितानि। ते द्वे पञ्हा। कस्मा? इमेहि बत्वाधिवचनेन पुच्छिता। एवं समापन्नस्स लोकस्स एवं संकिलिट्ठस्स किं लोकस्स वोदानं वुट्ठानमिति, एवञ्हि आह।
सवन्ति सब्बधि सोताति। असमाहितस्स सवन्ति अभिज्झाब्यापादप्पमादबहुलस्स। तत्थ या अभिज्झा अयं लोभो अकुसलमूलं, यो ब्यापादो अयं दोसो अकुसलमूलं, यो पमादो अयं मोहो अकुसलमूलम्। तस्सेवं असमाहितस्स छसु आयतनेसु तण्हा सवन्ति रूपतण्हा सद्दतण्हा गन्धतण्हा रसतण्हा फोट्ठब्बतण्हा धम्मतण्हा, यथाह भगवा –
‘‘सवती’’ति च खो, भिक्खवे, छन्नेतं अज्झत्तिकानं आयतनानं अधिवचनम्। चक्खु सवति मनापिकेसु रूपेसु, अमनापिकेसु [अमनापियेसु (क॰)] पटिहञ्ञतीति। सोतं…पे॰… घानं… जिव्हा… कायो… मनो सवति मनापिकेसु धम्मेसु अमनापिकेसु पटिहञ्ञतीति। इति सब्बा च सवति, सब्बथा च सवति। तेनाह ‘‘सवन्ति सब्बधि सोता’’ति।
‘‘सोतानं किं निवारण’’न्ति परियुट्ठानविघातं पुच्छति, इदं वोदानम्। ‘‘सोतानं संवरं ब्रूहि, केन सोता पिधीयरे’’ति अनुसयसमुग्घातं पुच्छति, इदं वुट्ठानम्।
तत्थ विसज्जना –
‘‘यानि सोतानि लोकस्मिं, [अजिताति भगवा,]
सति तेसं निवारणम्।
सोतानं संवरं ब्रूमि, पञ्ञायेते पिधीयरे’’ति॥
कायगताय सतिया भाविताय बहुलीकताय चक्खु नाविञ्छति मनापिकेसु रूपेसु, अमनापिकेसु न पटिहञ्ञति, सोतं…पे॰… घानं… जिव्हा… कायो… मनो नाविञ्छति मनापिकेसु धम्मेसु, अमनापिकेसु न पटिहञ्ञति। केन कारणेन? संवुतनिवारितत्ता इन्द्रियानम्। केन ते संवुतनिवारिता? सतिआरक्खेन। तेनाह भगवा – ‘‘सति तेसं निवारण’’न्ति।
पञ्ञाय अनुसया पहीयन्ति, अनुसयेसु पहीनेसु परियुट्ठाना पहीयन्ति। किस्स [तस्स (सी॰)], अनुसयस्स पहीनत्ता? तं यथा खन्धवन्तस्स रुक्खस्स अनवसेसमूलुद्धरणे कते पुप्फफलपल्लवङ्कुरसन्तति समुच्छिन्ना भवति। एवं अनुसयेसु पहीनेसु परियुट्ठानसन्तति समुच्छिन्ना भवति पिदहिता पटिच्छन्ना। केन? पञ्ञाय। तेनाह भगवा ‘‘पञ्ञायेते पिधीयरे’’ति।
‘‘पञ्ञा चेव सति च, [इच्चायस्मा अजितो,]
नामरूपञ्च मारिस।
एतं मे पुट्ठो पब्रूहि, कत्थेतं उपरुज्झती’’ति॥
‘‘यमेतं पञ्हं अपुच्छि [मं पुच्छि (क॰), पस्स सु॰ नि॰ १०४३], अजित तं वदामि ते।
यत्थ नामञ्च रूपञ्च, असेसं उपरुज्झति।
विञ्ञाणस्स निरोधेन, एत्थेतं उपरुज्झती’’ति॥
अयं पञ्हे [पञ्हो (सी॰ क॰) नेत्तिविभावनी पस्सितब्बा] अनुसन्धिं पुच्छति। अनुसन्धिं पुच्छन्तो किं पुच्छति? अनुपादिसेसं निब्बानधातुम्। तीणि च सच्चानि सङ्खतानि निरोधधम्मानि दुक्खं समुदयो मग्गो, निरोधो असङ्खतो। तत्थ समुदयो द्वीसु भूमीसु पहीयति दस्सनभूमिया च भावनाभूमिया च। दस्सनेन तीणि संयोजनानि पहीयन्ति सक्कायदिट्ठि विचिकिच्छा सीलब्बतपरामासो, भावनाय सत्त संयोजनानि पहीयन्ति कामच्छन्दो ब्यापादो रूपरागो अरूपरागो मानो उद्धच्चं अविज्जावसेसा [अविज्जा च निरवसेसा (सी॰ क॰)]। तेधातुके इमानि दस संयोजनानि पञ्चोरम्भागियानि पञ्चुद्धम्भागियानि।
१२. तत्थ तीणि संयोजनानि सक्कायदिट्ठि विचिकिच्छा सीलब्बतपरामासो अनञ्ञातञ्ञस्सामीतिन्द्रियं अधिट्ठाय निरुज्झन्ति। सत्त संयोजनानि कामच्छन्दो ब्यापादो रूपरागो अरूपरागो मानो उद्धच्चं अविज्जावसेसा अञ्ञिन्द्रियं अधिट्ठाय निरुज्झन्ति। यं पन एवं जानाति ‘‘खीणा मे जाती’’ति, इदं खये ञाणम्। ‘‘नापरं इत्थत्ताया’’ति पजानाति, इदं अनुप्पादे ञाणम्। इमानि द्वे ञाणानि अञ्ञाताविन्द्रियम्। तत्थ यञ्च अनञ्ञातञ्ञस्सामीतिन्द्रियं यञ्च अञ्ञिन्द्रियं, इमानि अग्गफलं अरहत्तं पापुणन्तस्स निरुज्झन्ति, तत्थ यञ्च खये ञाणं यञ्च अनुप्पादे ञाणं, इमानि द्वे ञाणानि एकपञ्ञा।
अपि च आरम्मणसङ्केतेन द्वे नामानि लब्भन्ति, ‘‘खीणा मे जाती’’ति पजानन्तस्स खये ञाणन्ति नामं लभति, ‘‘नापरं इत्थत्ताया’’ति पजानन्तस्स अनुप्पादे ञाणन्ति नामं लभति। सा पजाननट्ठेन पञ्ञा, यथादिट्ठं अपिलापनट्ठेन सति।
१३. तत्थ ये पञ्चुपादानक्खन्धा, इदं नामरूपम्। तत्थ ये फस्सपञ्चमका धम्मा, इदं नामम्। यानि पञ्चिन्द्रियानि रूपानि, इदं रूपम्। तदुभयं नामरूपं विञ्ञाणसम्पयुत्तं तस्स निरोधं भगवन्तं पुच्छन्तो आयस्मा अजितो पारायने एवमाह –
‘‘पञ्ञा चेव सति च, नामरूपञ्च मारिस।
एतं मे पुट्ठो पब्रूहि, कत्थेतं उपरुज्झती’’ति॥
तत्थ सति च पञ्ञा च चत्तारि इन्द्रियानि, सति द्वे इन्द्रियानि सतिन्द्रियञ्च समाधिन्द्रियञ्च, पञ्ञा द्वे इन्द्रियानि पञ्ञिन्द्रियञ्च वीरियिन्द्रियञ्च। या इमेसु चतूसु इन्द्रियेसु सद्दहना ओकप्पना, इदं सद्धिन्द्रियम्। तत्थ या सद्धाधिपतेय्या चित्तेकग्गता, अयं छन्दसमाधि। समाहिते चित्ते किलेसानं विक्खम्भनताय पटिसङ्खानबलेन वा भावनाबलेन वा, इदं पहानम्। तत्थ ये अस्सासपस्सासा वितक्कविचारा सञ्ञावेदयिता सरसङ्कप्पा, इमे सङ्खारा। इति पुरिमको च छन्दसमाधि, किलेसविक्खम्भनताय च पहानं इमे च सङ्खारा, तदुभयं छन्दसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिम्। तत्थ या वीरियाधिपतेय्या चित्तेकग्गता, अयं वीरियसमाधि…पे॰… तत्थ या चित्ताधिपतेय्या चित्तेकग्गता, अयं चित्तसमाधि…पे॰… तत्थ या वीमंसाधिपतेय्या चित्तेकग्गता, अयं वीमंसासमाधि। समाहिते चित्ते किलेसानं विक्खम्भनताय पटिसङ्खानबलेन वा भावनाबलेन वा, इदं पहानम्। तत्थ ये अस्सासपस्सासा वितक्कविचारा सञ्ञावेदयिता सरसङ्कप्पा, इमे सङ्खारा। इति पुरिमको च वीमंसासमाधि, किलेसविक्खम्भनताय च पहानं इमे च सङ्खारा, तदुभयं वीमंसासमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिम्।
१४. सब्बो समाधि ञाणमूलको ञाणपुब्बङ्गमो ञाणानुपरिवत्ति।
यथा पुरे तथा पच्छा, यथा पच्छा तथा पुरे।
यथा दिवा तथा रत्तिं [रत्ति (क॰) अयं गाथा थेरगा॰ ३९७ दिस्सति], यथा रत्तिं तथा दिवा॥
इति विवटेन चेतसा अपरियोनद्धेन सप्पभासं चित्तं भावेति। पञ्चिन्द्रियानि कुसलानि चित्तसहभूनि चित्ते उप्पज्जमाने उप्पज्जन्ति, चित्ते निरुज्झमाने निरुज्झन्ति। नामरूपञ्च विञ्ञाणहेतुकं विञ्ञाणपच्चया निब्बत्तं, तस्स मग्गेन हेतु उपच्छिन्नो, विञ्ञाणं अनाहारं अनभिनन्दितं अप्पटिसन्धिकं तं निरुज्झति। नामरूपमपि अहेतु अप्पच्चयं पुनब्भवं न निब्बत्तयति [निब्बत्तियति (क॰)]। एवं विञ्ञाणस्स निरोधा पञ्ञा च सति च नामरूपञ्च निरुज्झति। तेनाह भगवा –
‘‘यमेतं पञ्हं अपुच्छि, अजित तं वदामि ते।
यत्थ नामञ्च रूपञ्च, असेसं उपरुज्झति।
विञ्ञाणस्स निरोधेन, एत्थेतं उपरुज्झती’’ति॥
‘‘ये च [अयं गाथा सु॰ नि॰ १०४४ अञ्ञथा दिस्सति] सङ्खातधम्मासे, [इच्चायस्मा अजितो]
ये च सेक्खा पुथू इध।
तेसं मे निपको इरियं, पुट्ठो पब्रूहि मारिसा’’ति॥
१५. इमानि तीणि पदानि पुच्छितानि, ते तयो पञ्हा। किस्स? सेखासेखविपस्सनापुब्बङ्गमप्पहानयोगेन, एवञ्हि आह। ‘‘ये च सङ्खातधम्मासे’’ति अरहत्तं पुच्छति, ‘‘ये च सेखा पुथू इधा’’ति सेखं पुच्छति, ‘‘तेसं मे निपको इरियं, पुट्ठो पब्रूहि मारिसा’’ति विपस्सनापुब्बङ्गमं पहानं पुच्छति।
तत्थ विसज्जना –
‘‘कामेसु नाभिगिज्झेय्य, [अजिताति भगवा]
मनसानाविलो सिया।
कुसलो सब्बधम्मानं, सतो भिक्खु परिब्बजे’’ति॥
भगवतो सब्बं कायकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्ति, सब्बं वचीकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्ति, सब्बं मनोकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्ति। अतीते अंसे अप्पटिहतञाणदस्सनं, अनागते अंसे अप्पटिहतञाणदस्सनं, पच्चुप्पन्ने अंसे अप्पटिहतञाणदस्सनम्।
को च ञाणदस्सनस्स पटिघातो? यं अनिच्चे दुक्खे अनत्तनि च अञ्ञाणं अदस्सनं, अयं ञाणदस्सनस्स पटिघातो। यथा इध पुरिसो तारकरूपानि पस्सेय्य, नो च गणनसङ्केतेन जानेय्य, अयं ञाणदस्सनस्स पटिघातो।
भगवतो पन अप्पटिहतञाणदस्सनं, अनावरणञाणदस्सना हि बुद्धा भगवन्तो। तत्थ सेखेन द्वीसु धम्मेसु चित्तं रक्खितब्बं गेधा च रजनीयेसु धम्मेसु, दोसा च परियुट्ठानीयेसु। तत्थ या इच्छा मुच्छा पत्थना पियायना कीळना, तं भगवा निवारेन्तो एवमाह ‘‘कामेसु नाभिगिज्झेय्या’’ति।
‘‘मनसानाविलो सिया’’ति परियुट्ठानविघातं आह। तथा हि सेखो अभिगिज्झन्तो असमुप्पन्नञ्च किलेसं उप्पादेति, उप्पन्नञ्च किलेसं फातिं करोति। यो पन अनाविलसङ्कप्पो अनभिगिज्झन्तो वायमति, सो अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति। सो उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति। सो अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति। सो उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति।
१६. कतमे [कतमे च (अट्ठ॰)] अनुप्पन्ना पापका अकुसला धम्मा? कामवितक्को ब्यापादवितक्को विहिंसावितक्को, इमे अनुप्पन्ना पापका अकुसला धम्मा। कतमे उप्पन्ना पापका अकुसला धम्मा? अनुसया अकुसलमूलानि, इमे उप्पन्ना पापका अकुसला धम्मा। कतमे अनुप्पन्ना कुसला धम्मा? यानि सोतापन्नस्स इन्द्रियानि, इमे अनुप्पन्ना कुसला धम्मा। कतमे उप्पन्ना कुसला धम्मा? यानि अट्ठमकस्स इन्द्रियानि, इमे उप्पन्ना कुसला धम्मा।
येन कामवितक्कं वारेति, इदं सतिन्द्रियम्। येन ब्यापादवितक्कं वारेति, इदं समाधिन्द्रियम्। येन विहिंसावितक्कं वारेति, इदं वीरियिन्द्रियम्।
येन उप्पन्नुप्पन्ने पापके अकुसले धम्मे पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति नाधिवासेति, इदं पञ्ञिन्द्रियम्। या इमेसु चतूसु इन्द्रियेसु सद्दहना ओकप्पना, इदं सद्धिन्द्रियम्।
तत्थ सद्धिन्द्रियं कत्थ दट्ठब्बं? चतूसु सोतापत्तियङ्गेसु। वीरियिन्द्रियं कत्थ दट्ठब्बं? चतूसु सम्मप्पधानेसु। सतिन्द्रियं कत्थ दट्ठब्बं? चतूसु सतिपट्ठानेसु। समाधिन्द्रियं कत्थ दट्ठब्बं? चतूसु झानेसु। पञ्ञिन्द्रियं कत्थ दट्ठब्बं? चतूसु अरियसच्चेसु। एवं सेखो सब्बेहि कुसलेहि धम्मेहि अप्पमत्तो वुत्तो भगवता अनाविलताय मनसा। तेनाह भगवा ‘‘मनसानाविलोसिया’’ति।
१७. ‘‘कुसलो सब्बधम्मान’’न्ति लोको नाम तिविधो किलेसलोको भवलोको इन्द्रियलोको। तत्थ किलेसलोकेन भवलोको समुदागच्छति, सो इन्द्रियानि निब्बत्तेति, इन्द्रियेसु भावियमानेसु नेय्यस्स परिञ्ञा भवति। सा दुविधेन उपपरिक्खितब्बा दस्सनपरिञ्ञाय च भावनापरिञ्ञाय च। यदा हि सेखो ञेय्यं परिजानाति, तदा निब्बिदासहगतेहि सञ्ञामनसिकारेहि नेय्यं परिञ्ञातं भवति। तस्स द्वे धम्मा कोसल्लं गच्छन्ति – दस्सनकोसल्लञ्च भावनाकोसल्लञ्च।
तं ञाणं पञ्चविधेन वेदितब्बंः अभिञ्ञा परिञ्ञा पहानं भावना सच्छिकिरिया। तत्थ कतमा अभिञ्ञा? यं धम्मानं सलक्खणे ञाणं धम्मपटिसम्भिदा च अत्थपटिसम्भिदा च, अयं अभिञ्ञा।
तत्थ कतमा परिञ्ञा? एवं अभिजानित्वा या परिजानना ‘‘इदं कुसलं, इदं अकुसलं, इदं सावज्जं, इदं अनवज्जं, इदं कण्हं, इदं सुक्कं, इदं सेवितब्बं, इदं न सेवितब्बं, इमे धम्मा एवंगहिता, इदं फलं निब्बत्तेन्ति [निब्बत्तापेन्ति (क॰)], तेसं एवंगहितानं अयं अत्थो’’ति, अयं परिञ्ञा।
एवं परिजानित्वा तयो धम्मा अवसिट्ठा भवन्ति पहातब्बा भावेतब्बा सच्छिकातब्बा च। तत्थ कतमे धम्मा पहातब्बा? ये अकुसला। तत्थ कतमे धम्मा भावेतब्बा? ये कुसला। तत्थ कतमे धम्मा सच्छिकातब्बा? यं असङ्खतम्। यो एवं जानाति अयं वुच्चति अत्थकुसलो धम्मकुसलो कल्याणताकुसलो फलताकुसलो, आयकुसलो अपायकुसलो उपायकुसलो महता कोसल्लेन समन्नागतोति, तेनाह भगवा ‘‘कुसलो सब्बधम्मान’’न्ति।
‘‘सतो भिक्खु परिब्बजे’’ति तेन दिट्ठधम्मसुखविहारत्थं अभिक्कन्ते पटिक्कन्ते आलोकिते विलोकिते समिञ्जिते [सम्मिञ्जिते (सी॰)] पसारिते सङ्घाटिपत्तचीवरधारणे असिते पीते खायिते सायिते उच्चारपस्सावकम्मे गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हिभावे सतेन सम्पजानेन विहातब्बम्। इमा द्वे चरिया अनुञ्ञाता भगवता एका विसुद्धानं, एका विसुज्झन्तानम्। के विसुद्धा? अरहन्तो। के विसुज्झन्ता? सेक्खा। कतकिच्चानि हि अरहतो इन्द्रियानि। यं बोज्झं, तं चतुब्बिधं दुक्खस्स परिञ्ञाभिसमयेन समुदयस्स पहानाभिसमयेन मग्गस्स भावनाभिसमयेन निरोधस्स सच्छिकिरियाभिसमयेन, इदं चतुब्बिधं बोज्झं यो एवं जानाति, अयं वुच्चति सतो अभिक्कमति सतो पटिक्कमति खया रागस्स खया दोसस्स खया मोहस्स। तेनाह भगवा ‘‘सतो भिक्खु परिब्बजे’’ति, तेनाह –
‘‘कामेसु नाभिगिज्झेय्य, [अजिताति भगवा]
मनसानाविलो सिया।
कुसलो सब्बधम्मानं, सतो भिक्खु परिब्बजे’’ति॥
एवं पुच्छितब्बं, एवं विसज्जितब्बम्। सुत्तस्स च अनुगीति अत्थतो च ब्यञ्जनतो च समानेतब्बा [समानयितब्बा (सी॰ क॰)]। अत्थापगतं हि ब्यञ्जनं सम्फप्पलापं भवति। दुन्निक्खित्तस्स पदब्यञ्जनस्स अत्थोपि दुन्नयो भवति, तस्मा अत्थब्यञ्जनूपेतं सङ्गायितब्बम्। सुत्तञ्च पविचिनितब्बम्। किं इदं सुत्तं आहच्च वचनं अनुसन्धिवचनं नीतत्थं नेय्यत्थं संकिलेसभागियं निब्बेधभागियं असेक्खभागियं? कुहिं इमस्स सुत्तस्स सब्बानि सच्चानि पस्सितब्बानि, आदिमज्झपरियोसानेति? एवं सुत्तं पविचेतब्बम्। तेनाह आयस्मा महाकच्चायनो – ‘‘यं पुच्छितञ्च विस्सज्जितञ्च, सुत्तस्स या च अनुगीती’’ति।
नियुत्तो विचयो हारो।

३. युत्तिहारविभङ्गो

१८. तत्थ कतमो युत्तिहारो? ‘‘सब्बेसं हारान’’न्ति, अयं युत्तिहारो। किं योजयति [योजेति (सी॰)]? चत्तारो महापदेसा बुद्धापदेसो सङ्घापदेसो सम्बहुलत्थेरापदेसो [सम्पहुल… (क॰)] एकत्थेरापदेसो। इमे चत्तारो महापदेसा, तानि पदब्यञ्जनानि सुत्ते ओतारयितब्बानि, विनये सन्दस्सयितब्बानि, धम्मतायं उपनिक्खिपितब्बानि।
कतमस्मिं सुत्ते ओतारयितब्बानि? चतूसु अरियसच्चेसु। कतमस्मिं विनये सन्दस्सयितब्बानि? रागविनये दोसविनये मोहविनये। कतमिस्सं [कतमियं (सी॰)] धम्मतायं उपनिक्खिपितब्बानि? पटिच्चसमुप्पादे। यदि चतूसु अरियसच्चेसु अवतरति, किलेसविनये सन्दिस्सति , धम्मतञ्च न विलोमेति, एवं आसवे न जनेति। चतूहि महापदेसेहि यं यं युज्जति, येन येन युज्जति, यथा यथा युज्जति, तं तं गहेतब्बम्।
१९. पञ्हं पुच्छितेन कति पदानि पञ्हेति पदसो परियोगाहितब्बं विचेतब्बं? यदि सब्बानि पदानि एकं अत्थं अभिवदन्ति, एको पञ्हो। अथ चत्तारि पदानि एकं अत्थं अभिवदन्ति, एको पञ्हो। अथ तीणि पदानि एकं अत्थं अभिवदन्ति, एको पञ्हो। अथ द्वे पदानि एकं अत्थं अभिवदन्ति, एको पञ्हो। अथ एकं पदं एकं अत्थं अभिवदति, एको पञ्हो। तं उपपरिक्खमानेन अञ्ञातब्बं किं इमे धम्मा नानत्था नानाब्यञ्जना, उदाहु इमेसं धम्मानं एको अत्थो ब्यञ्जनमेव नानन्ति। यथा किं भवे? यथा सा देवता भगवन्तं पञ्हं पुच्छति।
‘‘केनस्सुब्भाहतो [पस्स स॰ नि॰ १.६६] लोको, केनस्सु परिवारितो।
केन सल्लेन ओतिण्णो, किस्स धूपायितो सदा’’ति॥
इमानि चत्तारि पदानि पुच्छितानि। ते तयो पञ्हा कथं ञायति? भगवा हि देवताय विसज्जेति।
‘‘मच्चुनाब्भाहतो [मच्चुनब्भाहतो (क॰) थेरगा॰ ४४८; सं॰ नि॰ १.६६ पस्सितब्बं] लोको, जराय परिवारितो।
तण्हासल्लेन ओतिण्णो, इच्छाधूपायितो सदा’’ति॥
२०. तत्थ जरा च मरणञ्च इमानि द्वे सङ्खतस्स सङ्खतलक्खणानि। जरायं ठितस्स अञ्ञथत्तं, मरणं वयो। तत्थ जराय च मरणस्स च अत्थतो नानत्तम्। केन कारणेन, गब्भगतापि हि मीयन्ति, न च ते जिण्णा भवन्ति। अत्थि च देवानं मरणं, न च तेसं सरीरानि जीरन्ति। सक्कतेव जराय पटिकम्मं कातुं, न पन सक्कते मरणस्स पटिकम्मं कातुं अञ्ञत्रेव इद्धिमन्तानं इद्धिविसया। यं पनाह तण्हासल्लेन ओतिण्णोति दिस्सन्ति वीतरागा जीरन्तापि मीयन्तापि। यदि च यथा जरामरणं, एवं तण्हापि सिया। एवं सन्ते सब्बे योब्बनट्ठापि विगततण्हा सियुम्। यथा च तण्हा दुक्खस्स समुदयो, एवं जरामरणम्पि सिया दुक्खस्स समुदयो, न च सिया तण्हा दुक्खस्स समुदयो, न हि जरामरणं दुक्खस्स समुदयो, तण्हा दुक्खस्स समुदयो। यथा च तण्हा मग्गवज्झा, एवं जरामरणम्पि सिया मग्गवज्झम्। इमाय युत्तिया अञ्ञमञ्ञेहि कारणेहि गवेसितब्बम्। यदि च सन्दिस्सति युत्तिसमारूळ्हं अत्थतो च अञ्ञत्तं, ब्यञ्जनतोपि गवेसितब्बम्।
सल्लोति वा धूपायनन्ति वा इमेसं धम्मानं अत्थतो एकत्तम्। न हि युज्जति इच्छाय च तण्हाय च अत्थतो अञ्ञत्तम्। तण्हाय अधिप्पाये अपरिपूरमाने नवसु आघातवत्थूसु कोधो च उपनाहो च उप्पज्जति। इमाय युत्तिया जराय च मरणस्स च तण्हाय च अत्थतो अञ्ञत्तम्।
यं पनिदं भगवता द्वीहि नामेहि अभिलपितं इच्छातिपि तण्हातिपि, इदं भगवता बाहिरानं वत्थूनं आरम्मणवसेन द्वीहि नामेहि अभिलपितं इच्छातिपि तण्हातिपि, सब्बा हि तण्हा अज्झोसानलक्खणेन एकलक्खणा। यथा सब्बो अग्गि उण्हत्तलक्खणेन एकलक्खणो, अपि च उपादानवसेन अञ्ञमञ्ञानि नामानि लभति, कट्ठग्गीतिपि तिणग्गीतिपि सकलिकग्गीतिपि गोमयग्गीतिपि थुसग्गीतिपि सङ्कारग्गीतिपि, सब्बो हि अग्गि उण्हत्तलक्खणोव। एवं सब्बा तण्हा अज्झोसानलक्खणेन एकलक्खणा , अपि तु आरम्मणउपादानवसेन अञ्ञमञ्ञेहि नामेहि अभिलपिता इच्छाइतिपि तण्हाइतिपि सल्लोइतिपि धूपायनाइतिपि सरिताइतिपि विसत्तिकाइतिपि सिनेहोइतिपि किलमथोइतिपि लताइतिपि मञ्ञनाइतिपि बन्धोइतिपि आसाइतिपि पिपासाइतिपि अभिनन्दनाइतिपि, इति सब्बा तण्हा अज्झोसानलक्खणेन एकलक्खणा। यथा च वेवचने वुत्ता।
‘‘आसा च पिहा अभिनन्दना च, अनेकधातूसु सरा पतिट्ठिता।
अञ्ञाणमूलप्पभवा पजप्पिता, सब्बा मया ब्यन्तिकता समूलका’’ति [समूलिका (सी॰)]॥
तण्हायेतं वेवचनम्। यथाह भगवा – रूपे तिस्स अविगतरागस्स अविगतच्छन्दस्स अविगतपेमस्स अविगतपिपासस्स अविगतपरिळाहस्स। एवं वेदनाय सञ्ञाय सङ्खारेसु विञ्ञाणे अविगतरागस्स अविगतच्छन्दस्स अविगतपेमस्स अविगतपिपासस्स अविगतपरिळाहस्स सब्बं सुत्तं वित्थारेतब्बम्। तण्हायेतं वेवचनम्। एवं युज्जति।
२१. सब्बो दुक्खूपचारो कामतण्हासङ्खारमूलको, न पन युज्जति सब्बो निब्बिदूपचारो कामतण्हापरिक्खारमूलको। इमाय युत्तिया अञ्ञमञ्ञेहि कारणेहि गवेसितब्बम्।
यथा हि [यथाह (सी॰)] भगवा रागचरितस्स पुग्गलस्स असुभं देसयति, दोसचरितस्स भगवा पुग्गलस्स मेत्तं देसयति। मोहचरितस्स भगवा पुग्गलस्स पटिच्चसमुप्पादं देसयति। यदि हि भगवा रागचरितस्स पुग्गलस्स मेत्तं चेतोविमुत्तिं देसेय्य। सुखं वा पटिपदं दन्धाभिञ्ञं सुखं वा पटिपदं खिप्पाभिञ्ञं विपस्सनापुब्बङ्गमं वा पहानं देसेय्य, न युज्जति देसना। एवं यं किञ्चि रागस्स अनुलोमप्पहानं दोसस्स अनुलोमप्पहानं मोहस्स अनुलोमप्पहानम्। सब्बं तं विचयेन हारेन विचिनित्वा युत्तिहारेन योजेतब्बम्। यावतिका ञाणस्स भूमि।
मेत्ताविहारिस्स सतो ब्यापादो चित्तं परियादाय ठस्सतीति न युज्जति देसना, ब्यापादो पहानं अब्भत्थं गच्छतीति युज्जति देसना। करुणाविहारिस्स सतो विहेसा चित्तं परियादाय ठस्सतीति न युज्जति देसना, विहेसा पहानं अब्भत्थं गच्छतीति युज्जति देसना। मुदिता विहारिस्स सतो अरति चित्तं परियादाय ठस्सतीति न युज्जति देसना, अरति पहानं अब्भत्थं गच्छतीति युज्जति देसना। उपेक्खाविहारिस्स सतो रागो चित्तं परियादाय ठस्सतीति न युज्जति देसना, रागो पहानं अब्भत्थं गच्छतीति युज्जति देसना। अनिमित्तविहारिस्स सतो निमित्तानुसारी तेन तेनेव विञ्ञाणं पवत्ततीति न युज्जति देसना , निमित्तं पहानं अब्भत्थं गच्छतीति युज्जति देसना। अस्मीति विगतं अयमहमस्मीति न समनुपस्सामि। अथ च पन मे किस्मीति कथस्मीति विचिकिच्छा कथंकथासल्लं चित्तं परियादाय ठस्सतीति न युज्जति देसना, विचिकिच्छा कथंकथासल्लं पहानं अब्भत्थं गच्छतीति युज्जति देसना।
यथा वा पन पठमं झानं समापन्नस्स सतो कामरागब्यापादा विसेसाय संवत्तन्तीति न युज्जति देसना, हानाय संवत्तन्तीति युज्जति देसना। वितक्कसहगता वा सञ्ञामनसिकारा हानाय संवत्तन्तीति न युज्जति देसना, विसेसाय संवत्तन्तीति युज्जति देसना। दुतियं झानं समापन्नस्स सतो वितक्कविचारसहगता सञ्ञामनसिकारा विसेसाय संवत्तन्तीति न युज्जति देसना, हानाय संवत्तन्तीति युज्जति देसना। उपेक्खासुखसहगता वा सञ्ञामनसिकारा हानाय संवत्तन्तीति न युज्जति देसना, विसेसाय संवत्तन्तीति युज्जति देसना। ततियं झानं समापन्नस्स सतो पीतिसुखसहगता सञ्ञामनसिकारा विसेसाय संवत्तन्तीति न युज्जति देसना, हानाय संवत्तन्तीति युज्जति देसना, उपेक्खासतिपारिसुद्धिसहगता वा सञ्ञामनसिकारा हानाय संवत्तन्तीति न युज्जति देसना, विसेसाय संवत्तन्तीति युज्जति देसना। चतुत्थं झानं समापन्नस्स सतो उपेक्खासहगता सञ्ञामनसिकारा विसेसाय संवत्तन्तीति न युज्जति देसना, हानाय संवत्तन्तीति युज्जति देसना । आकासानञ्चायतनसहगता वा सञ्ञामनसिकारा हानाय संवत्तन्तीति न युज्जति देसना, विसेसाय संवत्तन्तीति युज्जति देसना।
आकासानञ्चायतनं समापन्नस्स सतो रूपसहगता सञ्ञामनसिकारा विसेसाय संवत्तन्तीति न युज्जति देसना, हानाय संवत्तन्तीति युज्जति देसना। विञ्ञाणञ्चायतनसहगता वा सञ्ञामनसिकारा हानाय संवत्तन्तीति न युज्जति देसना, विसेसाय संवत्तन्तीति युज्जति देसना। विञ्ञाणञ्चायतनं समापन्नस्स सतो आकासानञ्चायतनसहगता सञ्ञामनसिकारा विसेसाय संवत्तन्तीति न युज्जति देसना, हानाय संवत्तन्तीति युज्जति देसना। आकिञ्चञ्ञायतनसहगता वा सञ्ञामनसिकारा हानाय संवत्तन्तीति न युज्जति देसना, विसेसाय संवत्तन्तीति युज्जति देसना।
आकिञ्चञ्ञायतनं समापन्नस्स सतो विञ्ञाणञ्चायतनसहगता सञ्ञामनसिकारा विसेसाय संवत्तन्तीति न युज्जति देसना, हानाय संवत्तन्तीति युज्जति देसना। नेवसञ्ञानासञ्ञायतनसहगता वा सञ्ञामनसिकारा हानाय संवत्तन्तीति न युज्जति देसना, विसेसाय संवत्तन्तीति युज्जति देसना। नेवसञ्ञानासञ्ञायतनं समापन्नस्स सतो सञ्ञूपचारा विसेसाय संवत्तन्तीति न युज्जति देसना, हानाय संवत्तन्तीति युज्जति देसना। सञ्ञावेदयितनिरोधसहगता वा सञ्ञामनसिकारा हानाय संवत्तन्तीति न युज्जति देसना, विसेसाय संवत्तन्तीति युज्जति देसना। कल्लतापरिचितं चित्तं न च अभिनीहारं खमतीति न युज्जति देसना, कल्लतापरिचितं चित्तं अथ च अभिनीहारं खमतीति युज्जति देसना।
एवं सब्बे नवसुत्तन्ता यथाधम्मं यथाविनयं यथासत्थुसासनं सब्बतो विचयेन हारेन विचिनित्वा युत्तिहारेन योजेतब्बाति। तेनाह आयस्मा महाकच्चायनो ‘‘सब्बेसं हारानं या भूमि यो च गोचरो तेस’’न्ति।
नियुत्तो युत्ति हारो।

४. पदट्ठानहारविभङ्गो

२२. तत्थ कतमो पदट्ठानो हारो? ‘‘धम्मं देसेति जिनो’’ति, अयं पदट्ठानो हारो। किं देसेति? सब्बधम्मयाथावअसम्पटिवेधलक्खणा अविज्जा, तस्सा विपल्लासा पदट्ठानम्। अज्झोसानलक्खणा तण्हा, तस्सा पियरूपं सातरूपं पदट्ठानम्। पत्थनलक्खणो लोभो, तस्स अदिन्नादानं पदट्ठानम्। वण्णसण्ठानब्यञ्जनग्गहणलक्खणा सुभसञ्ञा, तस्सा इन्द्रिया संवरो पदट्ठानम्। सासवफस्सउपगमनलक्खणा सुखसञ्ञा, तस्सा अस्सादो पदट्ठानम्। सङ्खतलक्खणानं धम्मानं असमनुपस्सनलक्खणा निच्चसञ्ञा, तस्सा विञ्ञाणं पदट्ठानम्। अनिच्चसञ्ञादुक्खसञ्ञाअसमनुपस्सनलक्खणा अत्तसञ्ञा, तस्सा नामकायो पदट्ठानम्। सब्बधम्मसम्पटिवेधलक्खणा विज्जा, तस्सा सब्बं नेय्यं पदट्ठानम्। चित्तविक्खेपपटिसंहरणलक्खणो समथो, तस्स असुभा पदट्ठानम्। इच्छावचरपटिसंहरणलक्खणो अलोभो, तस्स अदिन्नादाना वेरमणी [वेरमणि (क॰)] पदट्ठानम्। अब्यापज्जलक्खणो अदोसो, तस्स पाणातिपाता वेरमणी पदट्ठानम्। वत्थुअविप्पटिपत्तिलक्खणो [वत्थुअविप्पटिपादानलक्खणो (सी॰ क॰)] अमोहो, तस्स सम्मापटिपत्ति पदट्ठानम्। विनीलकविपुब्बकगहणलक्खणा असुभसञ्ञा, तस्सा निब्बिदा पदट्ठानम्। सासवफस्सपरिजाननलक्खणा दुक्खसञ्ञा, तस्सा वेदना पदट्ठानम्। सङ्खतलक्खणानं धम्मानं समनुपस्सनलक्खणा अनिच्चसञ्ञा , तस्सा उप्पादवया पदट्ठानम्। सब्बधम्मअभिनिवेसलक्खणा अनत्तसञ्ञा, तस्सा धम्मसञ्ञा पदट्ठानम्।
पञ्च कामगुणा कामरागस्स पदट्ठानं, पञ्चिन्द्रियानि रूपीनि रूपरागस्स पदट्ठानं, छट्ठायतनं भवरागस्स पदट्ठानं, निब्बत्तभवानुपस्सिता पञ्चन्नं उपादानक्खन्धानं पदट्ठानं, पुब्बेनिवासानुस्सतिञाणदस्सनस्स पदट्ठानम्। ओकप्पनलक्खणा सद्धा अधिमुत्तिपच्चुपट्ठाना च, अनाविललक्खणो पसादो सम्पसीदनपच्चुपट्ठानो च। अभिपत्थियनलक्खणा सद्धा, तस्सा अवेच्चपसादो पदट्ठानम्। अनाविललक्खणो पसादो, तस्स सद्धा पदट्ठानम्। आरम्भलक्खणं वीरियं, तस्स सम्मप्पधानं पदट्ठानम्। अपिलापनलक्खणा सति, तस्सा सतिपट्ठानं पदट्ठानम्। एकग्गलक्खणो समाधि, तस्स झानानि पदट्ठानम्। पजाननलक्खणा पञ्ञा, तस्सा सच्चानि पदट्ठानम्।
अपरो नयो, अस्सादमनसिकारलक्खणो अयोनिसोमनसिकारो, तस्स अविज्जा पदट्ठानम्। सच्चसम्मोहनलक्खणा अविज्जा, सा सङ्खारानं पदट्ठानम्। पुनब्भवविरोहणलक्खणा सङ्खारा, ते [तं (क॰)] विञ्ञाणस्स पदट्ठानम्। ओपपच्चयिकनिब्बत्तिलक्खणं विञ्ञाणं, तं नामरूपस्स पदट्ठानम्। नामकायरूपकायसङ्घातलक्खणं नामरूपं, तं छळायतनस्स पदट्ठानम्। इन्द्रियववत्थानलक्खणं छळायतनं, तं फस्सस्स पदट्ठानम्। चक्खुरूपविञ्ञाणसन्निपातलक्खणो फस्सो, सो वेदनाय पदट्ठानम्। इट्ठानिट्ठअनुभवनलक्खणा वेदना, सा तण्हाय पदट्ठानम्। अज्झोसानलक्खणा तण्हा, सा उपादानस्स पदट्ठानम्। ओपपच्चयिकं उपादानं, तं भवस्स पदट्ठानम्। नामकायरूपकायसम्भवनलक्खणो भवो, सो जातिया पदट्ठानम्। खन्धपातुभवनलक्खणा जाति, सा जराय पदट्ठानम्। उपधिपरिपाकलक्खणा जरा, सा मरणस्स पदट्ठानम्। जीवितिन्द्रियुपच्छेदलक्खणं मरणं, तं सोकस्स पदट्ठानम्। उस्सुक्ककारको सोको, सो परिदेवस्स पदट्ठानम्। लालप्पकारको परिदेवो, सो दुक्खस्स पदट्ठानम्। कायसंपीळनं दुक्खं, तं दोमनस्सस्स पदट्ठानम्। चित्तसंपीळनं दोमनस्सं, तं उपायासस्स पदट्ठानम्। ओदहनकारको उपायासो, सो भवस्स पदट्ठानम्। इमानि भवङ्गानि यदा समग्गानि निब्बत्तानि भवन्ति सो भवो, तं संसारस्स पदट्ठानम्। निय्यानिकलक्खणो मग्गो, सो निरोधस्स पदट्ठानम्।
तित्थञ्ञुता पीतञ्ञुताय पदट्ठानं, पीतञ्ञुता पत्तञ्ञुताय [मत्तञ्ञुताय (सी॰ क॰)] पदट्ठानं, पत्तञ्ञुता अत्तञ्ञुताय पदट्ठानं, अत्तञ्ञुता पुब्बेकतपुञ्ञताय पदट्ठानं, पुब्बेकतपुञ्ञता पतिरूपदेसवासस्स पदट्ठानं, पतिरूपदेसवासो सप्पुरिसूपनिस्सयस्स पदट्ठानं, सप्पुरिसूपनिस्सयो अत्तसम्मापणिधानस्स पदट्ठानं, अत्तसम्मापणिधानं सीलानं पदट्ठानं, सीलानि अविप्पटिसारस्स पदट्ठानं, अविप्पटिसारो पामोज्जस्स पदट्ठानं, पामोज्जं पीतिया पदट्ठानं, पीति पस्सद्धिया पदट्ठानं, पस्सद्धि सुखस्स पदट्ठानं, सुखं समाधिस्स पदट्ठानं, समाधि यथाभूतञाणदस्सनस्स पदट्ठानं, यथाभूतञाणदस्सनं निब्बिदाय पदट्ठानं, निब्बिदा विरागस्स पदट्ठानं, विरागो विमुत्तिया पदट्ठानम्। विमुत्ति विमुत्तिञाणदस्सनस्स पदट्ठानम्। एवं यो कोचि उपनिस्सयो यो कोचि पच्चयो, सब्बो सो पदट्ठानम्। तेनाह आयस्मा महाकच्चायनो ‘‘धम्मं देसेति जिनो’’ति।
नियुत्तो पदट्ठानो हारो।

५. लक्खणहारविभङ्गो

२३. तत्थ कतमो लक्खणो हारो? ‘‘वुत्तम्हि एकधम्मे’’ति, अयं लक्खणो हारो। किं लक्खयति? ये धम्मा एकलक्खणा, तेसं धम्मानं एकस्मिं धम्मे वुत्ते अवसिट्ठा धम्मा वुत्ता भवन्ति। यथा किं भवे? यथाह भगवा –
‘‘चक्खुं , भिक्खवे, अनवट्ठितं इत्तरं परित्तं पभङ्गु परतो दुक्खं ब्यसनं चलनं [चलं (सी॰)] कुक्कुळं सङ्खारं [ससङ्खारं (क॰)] वधकं अमित्तमज्झे। इमस्मिं चक्खुस्मिं वुत्ते अवसिट्ठानि अज्झत्तिकानि आयतनानि वुत्तानि भवन्ति। केन कारणेन? सब्बानि हि छ अज्झत्तिकानि आयतनानि वधकट्ठेन एकलक्खणानि। यथा चाह भगवा –
‘‘अतीते , राध, रूपे अनपेक्खो होहि, अनागतं रूपं मा अभिनन्दि [अभिनन्द (क॰)], पच्चुप्पन्नस्स रूपस्स निब्बिदाय विरागाय निरोधाय चागाय पटिनिस्सग्गाय पटिपज्ज। इमस्मिं रूपक्खन्धे वुत्ते अवसिट्ठा खन्धा वुत्ता भवन्ति। केन कारणेन? सब्बे हि पञ्चक्खन्धा यमकोवादसुत्ते [पस्स सं॰ नि॰ ३.८४] वधकट्ठेन एकलक्खणा वुत्ता। यथा चाह भगवा –
‘‘येसञ्च [पस्स ध॰ प॰ २९३] सुसमारद्धा, निच्चं कायगतासति।
अकिच्चं ते न सेवन्ति, किच्चे सातच्चकारिनो’’॥
इति कायगताय सतिया वुत्ताय वुत्ता भवन्ति वेदनागता सति चित्तगता धम्मगता च। तथा यं किञ्चि दिट्ठं वा सुतं वा मुतं वाति वुत्ते वुत्तं भवति विञ्ञातम्। यथा चाह भगवा –
तस्मातिह त्वं भिक्खु काये कायानुपस्सी विहराहि आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सम्। ‘‘आतापी’’ति वीरियिन्द्रियं, ‘‘सम्पजानो’’ति पञ्ञिन्द्रियं, ‘‘सतिमा’’ति सतिन्द्रियं, ‘‘विनेय्य लोके अभिज्झादोमनस्स’’न्ति समाधिन्द्रियं, एवं काये कायानुपस्सिनो विहरतो चत्तारो सतिपट्ठाना भावनापारिपूरिं गच्छन्ति। केन कारणेन, एकलक्खणत्ता चतुन्नं इन्द्रियानम्।
२४. चतूसु सतिपट्ठानेसु भावियमानेसु चत्तारो सम्मप्पधाना भावनापारिपूरिं गच्छन्ति, चतूसु सम्मप्पधानेसु भावियमानेसु चत्तारो इद्धिपादा भावियमानेसु पञ्चिन्द्रियानि भावनापारिपूरिं गच्छन्ति, चतूसु इद्धिपादेसु भावनापारिपूरिं गच्छन्ति, पञ्चसु इन्द्रियेसु भावियमानेसु पञ्च बलानि भावनापारिपूरिं गच्छन्ति, पञ्चसु बलेसु भावियमानेसु सत्त बोज्झङ्गा भावनापारिपूरिं गच्छन्ति, सत्तसु बोज्झङ्गेसु भावियमानेसु अरियो अट्ठङ्गिको मग्गो भावनापारिपूरिं गच्छति, सब्बेव [सब्बे च (सी॰ क॰)] बोधङ्गमा धम्मा बोधिपक्खिया भावनापारिपूरिं गच्छन्ति । केन कारणेन, सब्बे हि बोधङ्गमा बोधिपक्खिया नेय्यानिकलक्खणेन एकलक्खणा, ते एकलक्खणत्ता भावनापारिपूरिं गच्छन्ति।
एवं अकुसलापि धम्मा एकलक्खणत्ता पहानं अब्भत्थं गच्छन्ति। चतूसु सतिपट्ठानेसु भावियमानेसु विपल्लासा पहीयन्ति, आहारा चस्स परिञ्ञं गच्छन्ति, उपादानेहि अनुपादानो भवति, योगेहि च विसंयुत्तो भवति, गन्थेहि च विप्पयुत्तो भवति, आसवेहि च अनासवो भवति, ओघेहि च नित्थिण्णो भवति, सल्लेहि च विसल्लो भवति, विञ्ञाणट्ठितियो चस्स परिञ्ञं गच्छन्ति, अगतिगमनेहि न अगतिं गच्छति, एवं अकुसलापि धम्मा एकलक्खणत्ता पहानं अब्भत्थं गच्छन्ति।
यत्थ वा पन रूपिन्द्रियं देसितं, देसिता तत्थेव रूपधातु रूपक्खन्धो रूपञ्चायतनम्। यत्थ वा पन सुखा वेदना देसिता, देसितं तत्थ सुखिन्द्रियं सोमनस्सिन्द्रियं दुक्खसमुदयो च अरियसच्चम्। यत्थ वा पन दुक्खा वेदना देसिता, देसितं तत्थ दुक्खिन्द्रियं दोमनस्सिन्द्रियं दुक्खञ्च अरियसच्चम्। यत्थ वा पन अदुक्खमसुखा वेदना देसिता, देसितं तत्थ उपेक्खिन्द्रियं सब्बो च पटिच्चसमुप्पादो। केन कारणेन, अदुक्खमसुखाय हि वेदनाय अविज्जा अनुसेति। अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया सळायतनं, सळायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति, एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति। सो च सरागसदोससमोहसंकिलेसपक्खेन हातब्बो, वीतरागवीतदोसवीतमोहअरियधम्मेहि हातब्बो।
एवं ये धम्मा एकलक्खणा किच्चतो च लक्खणतो च सामञ्ञतो च चुतूपपाततो च, तेसं धम्मानं एकस्मिं धम्मे वुत्ते अवसिट्ठा धम्मा वुत्ता भवन्ति। तेनाह आयस्मा महाकच्चायनो ‘‘वुत्तम्हि एकधम्मे’’ति।
नियुत्तो लक्खणो हारो।

६. चतुब्यूहहारविभङ्गो

२५. तत्थ कतमो चतुब्यूहो हारो? ‘‘नेरुत्तमधिप्पायो’’ति अयम्। ब्यञ्जनेन सुत्तस्स नेरुत्तञ्च अधिप्पायो च निदानञ्च पुब्बापरसन्धि च गवेसितब्बो । तत्थ कतमं नेरुत्तं, या निरुत्तिपदसंहिता, यं धम्मानं नामसो ञाणम्। यदा हि भिक्खु अत्थस्स च नामं जानाति, धम्मस्स च नामं जानाति, तथा तथा नं अभिनिरोपेति। अयञ्च वुच्चति अत्थकुसलो धम्मकुसलो ब्यञ्जनकुसलो निरुत्तिकुसलो पुब्बापरकुसलो देसनाकुसलो अतीताधिवचनकुसलो अनागताधिवचनकुसलो पच्चुप्पन्नाधिवचनकुसलो इत्थाधिवचनकुसलो पुरिसाधिवचनकुसलो नपुंसकाधिवचनकुसलो एकाधिवचनकुसलो अनेकाधिवचनकुसलो, एवं सब्बानि कातब्बानि जनपदनिरुत्तानि सब्बा च जनपदनिरुत्तियो। अयं निरुत्तिपदसंहिता।
२६. तत्थ कतमो अधिप्पायो?
‘‘धम्मो हवे रक्खति धम्मचारिं, छत्तं महन्तं यथ वस्सकाले [विय वस्सकाले जा॰ १.१०.१०३]।
एसानिसंसो धम्मे सुचिण्णे, न दुग्गतिं गच्छति धम्मचारी’’ति॥
इध भगवतो को अधिप्पायो? ये अपायेहि परिमुच्चितुकामा भविस्सन्ति, ते धम्मचारिनो भविस्सन्तीति अयं एत्थ भगवतो अधिप्पायो।
‘‘चोरो यथा सन्धिमुखे गहीतो, सकम्मुना हञ्ञति [हञ्ञते (सी॰)] बज्झते च।
एवं अयं पेच्च पजा परत्थ, सकम्मुना हञ्ञति [हञ्ञते (सी॰)] बज्झते चा’’ति॥
इध भगवतो को अधिप्पायो? सञ्चेतनिकानं कतानं कम्मानं उपचितानं दुक्खवेदनीयानं अनिट्ठं असातं विपाकं पच्चनुभविस्सतीति अयं एत्थ भगवतो अधिप्पायो।
‘‘सुखकामानि [पस्स ध॰ प॰ १३१-१३२] भूतानि, यो दण्डेन विहिंसति।
अत्तनो सुखमेसानो, पेच्च सो न लभते सुख’’न्ति॥
इध भगवतो को अधिप्पायो? ये सुखेन अत्थिका भविस्सन्ति, ते पापकम्मं [पापकं कम्मं (क॰)] न करिस्सन्तीति अयं एत्थ भगवतो अधिप्पायो।
‘‘मिद्धी [पस्स ध॰ प॰ ३२५] यदा होति महग्घसो च, निद्दायिता सम्परिवत्तसायी।
महावराहोव निवापपुट्ठो, पुनप्पुनं गब्भमुपेति मन्दो’’ति॥
इध भगवतो को अधिप्पायो? ये जरामरणेन अट्टियितुकामा भविस्सन्ति, ते भविस्सन्ति भोजने मत्तञ्ञुनो इन्द्रियेसु गुत्तद्वारा पुब्बरत्तापररत्तं जागरियानुयोगमनुयुत्ता विपस्सका कुसलेसु धम्मेसु सगारवा च सब्रह्मचारीसु थेरेसु नवेसु मज्झिमेसूति अयं एत्थ भगवतो अधिप्पायो।
‘‘अप्पमादो अमतपदं [अमतं पदं (क॰) पस्स ध॰ प॰ २१], पमादो मच्चुनो पदम्।
अप्पमत्ता न मीयन्ति, ये पमत्ता यथा मता’’ति॥
इध भगवतो को अधिप्पायो? ये अमतपरियेसनं परियेसितुकामा भविस्सन्ति, ते अप्पमत्ता विहरिस्सन्तीति अयं एत्थ भगवतो अधिप्पायो। अयं अधिप्पायो।
२७. तत्थ कतमं निदानं? यथा सो धनियो गोपालको भगवन्तं आह –
‘‘नन्दति पुत्तेहि पुत्तिमा, गोमा [गोमिको (सी॰), गोपिको (क॰) सु॰ नि॰ ३३; सं॰ नि॰ १.१४४ पस्सितब्बं] गोहि तथेव नन्दति।
उपधी हि नरस्स नन्दना, न हि सो नन्दति यो निरूपधी’’ति॥
भगवा आह –
‘‘सोचति पुत्तेहि पुत्तिमा, गोपिको [गोमिको (सी॰)] गोहि तथेव सोचति।
उपधी हि नरस्स सोचना, न हि सो सोचति यो निरूपधी’’ति॥
इमिना वत्थुना इमिना निदानेन एवं ञायति ‘‘इध भगवा बाहिरं परिग्गहं उपधि आहा’’ति। यथा च मारो पापिमा गिज्झकूटा पब्बता पुथुसिलं पातेसि, भगवा आह –
‘‘सचेपि केवलं सब्बं, गिज्झकूटं चलेस्ससि [चलेय्यासि (क॰) पस्स सं॰ नि॰ १.१४७]।
नेव सम्माविमुत्तानं, बुद्धानं अत्थि इञ्जितं॥
नभं फलेय्यप्पथवी चलेय्य, सब्बेव पाणा उद सन्तसेय्युम्।
सल्लम्पि चे उरसि कम्पयेय्युं [पकम्पयेय्युं (सी॰), कप्पयेय्युं (क॰)], उपधीसु ताणं न करोन्ति बुद्धा’’ति॥
इमिना वत्थुना इमिना निदानेन एवं ञायति ‘‘इध भगवा कायं उपधिं आहा’’ति। यथा चाह –
‘‘न तं दळ्हं बन्धनमाहु धीरा, यदायसं दारुजपब्बजञ्च [दारुजं बब्बजञ्च (सी॰) पस्स ध॰ प॰ ३४५]।
सारत्तरत्ता मणिकुण्डलेसु, पुत्तेसु दारेसु च या अपेक्खा’’ति॥
इमिना वत्थुना इमिना निदानेन एवं ञायति ‘‘इध भगवा बाहिरेसु वत्थूसु तण्हं आहा’’ति। यथा चाह –
‘‘एतं दळ्हं बन्धनमाहु धीरा, ओहारिनं सिथिलं दुप्पमुञ्चम्।
एतम्पि छेत्वान परिब्बजन्ति, अनपेक्खिनो कामसुखं पहाया’’ति॥
इमिना वत्थुना इमिना निदानेन एवं ञायति ‘‘इध भगवा बाहिरवत्थुकाय तण्हाय पहानं आहा’’ति। यथा चाह –
‘‘आतुरं असुचिं पूतिं, दुग्गन्धं देहनिस्सितम्।
पग्घरन्तं दिवा रत्तिं, बालानं अभिनन्दित’’न्ति॥
इमिना वत्थुना इमिना निदानेन एवं ञायति ‘‘इध भगवा अज्झत्तिकवत्थुकाय तण्हाय पहानं आहा’’ति। यथा चाह –
‘‘उच्छिन्द [पस्स ध॰ प॰ २८५] सिनेहमत्तनो, कुमुदं सारदिकंव पाणिना।
सन्तिमग्गमेव ब्रूहय, निब्बानं सुगतेन देसित’’न्ति॥
इमिना वत्थुना इमिना निदानेन एवं ञायति ‘‘इध भगवा अज्झत्तिकवत्थुकाय तण्हाय पहानं आहा’’ति। इदं निदानम्।
तत्थ कतमो पुब्बापरसन्धि। यथाह –
‘‘कामन्धा जालसञ्छन्ना, तण्हाछदनछादिता।
पमत्तबन्धना [पमत्तबन्धुना उदा॰ ६४] बद्धा [बन्धा (क॰) पस्स उदा॰ ६४], मच्छाव कुमिनामुखे।
जरामरणमन्वेन्ति, वच्छो खीरपकोव मातर’’न्ति॥
अयं कामतण्हा वुत्ता। सा कतमेन पुब्बापरेन युज्जति? यथाह –
‘‘रत्तो अत्थं न जानाति, रत्तो धम्मं न पस्सति।
अन्धन्तमं तदा होति, यं रागो सहते नर’’न्ति॥
इति अन्धताय च सञ्छन्नताय च सायेव तण्हा अभिलपिता। यञ्चाह कामन्धा जालसञ्छन्ना, तण्हाछदनछादिताति। यञ्चाह रत्तो अत्थं न जानाति, रत्तो धम्मं न पस्सतीति, इमेहि पदेहि परियुट्ठानेहि सायेव तण्हा अभिलपिता। यं अन्धकारं, अयं दुक्खसमुदयो, या च तण्हा पोनोभविका, यञ्चाह कामाति इमे किलेसकामा। यञ्चाह जालसञ्छन्नाति तेसं येव कामानं पयोगेन परियुट्ठानं दस्सेति, तस्मा किलेसवसेन च परियुट्ठानवसेन च तण्हाबन्धनं वुत्तम्। ये एदिसिका, ते जरामरणं अन्वेन्ति, अयं भगवता यथानिक्खित्तगाथाबलेन दस्सिता जरामरणमन्वेन्तीति।
‘‘यस्स पपञ्चा ठिती च नत्थि, सन्दानं पलिघञ्च [पळिघञ्च (सी॰) पस्स उदा॰ ६७] वीतिवत्तो।
तं नित्तण्हं मुनिं चरन्तं, न विजानाति सदेवकोपि लोको’’ति॥
पपञ्चा नाम तण्हादिट्ठिमाना, तदभिसङ्खता च सङ्खारा। ठिति नाम अनुसया। सन्दानं नाम तण्हाय परियुट्ठानं, यानि छत्तिंसतण्हाय जालिनिया विचरितानि। पलिघो नाम मोहो। ये च पपञ्चा सङ्खारा या च ठिति यं सन्दानञ्च यं पलिघञ्च यो एतं सब्बं समतिक्कन्तो, अयं वुच्चति नित्तण्हो इति।
२८. तत्थ परियुट्ठानसङ्खारा दिट्ठधम्मवेदनीया वा उपपज्जवेदनीया वा अपरापरियवेदनीया वा, एवं तण्हा तिविधं फलं देति दिट्ठे वा धम्मे उपपज्जे वा अपरे वा परियाये। एवं भगवा आह ‘‘यं लोभपकतं कम्मं करोति कायेन वा वाचाय वा मनसा वा, तस्स विपाकं अनुभोति दिट्ठे वा धम्मे उपपज्जे वा अपरे वा परियाये’’ति। इदं भगवतो पुब्बापरेन युज्जति। तत्थ परियुट्ठानं दिट्ठधम्मवेदनीयं वा कम्मं उपपज्जवेदनीयं वा कम्मं अपरापरियायवेदनीयं [अपरापरियवेदनीयं (सी॰)] वा कम्मं, एवं कम्मं तिधा विपच्चति दिट्ठे वा धम्मे उपपज्जे वा अपरे वा परियाये। यथाह –
‘‘यञ्चे बालो इध पाणातिपाती होति…पे॰… मिच्छादिट्ठि होति, तस्स दिट्ठे वा धम्मे विपाकं पटिसंवेदेति उपपज्जे वा अपरे वा परियाये’’ति। इदं भगवतो पुब्बापरेन युज्जति। तत्थ परियुट्ठानं पटिसङ्खानबलेन पहातब्बं, सङ्खारा दस्सनबलेन, छत्तिंस तण्हाविचरितानि भावनाबलेन पहातब्बानीति एवं तण्हापि तिधा पहीयति। या नित्तण्हाता अयं सउपादिसेसा निब्बानधातु। भेदा कायस्स अयं अनुपादिसेसा निब्बानधातु।
पपञ्चो नाम वुच्चति अनुबन्धो। यञ्चाह भगवा ‘‘पपञ्चेति अतीतानागतपच्चुप्पन्नं चक्खुविञ्ञेय्यं रूपं आरब्भा’’ति। यञ्चाह भगवा – ‘‘अतीते, राध, रूपे अनपेक्खो होहि, अनागतं रूपं मा अभिनन्दि, पच्चुप्पन्नस्स रूपस्स निब्बिदाय विरागाय निरोधाय पटिनिस्सग्गाय पटिपज्जा’’ति। इदं भगवतो पुब्बापरेन युज्जति। यो चापि पपञ्चो ये च सङ्खारा या च अतीतानागतपच्चुप्पन्नस्स अभिनन्दना, इदं एकत्थम्। अपि च अञ्ञमञ्ञेहि पदेहि अञ्ञमञ्ञेहि अक्खरेहि अञ्ञमञ्ञेहि ब्यञ्जनेहि अपरिमाणा धम्मदेसना वुत्ता भगवता। एवं सुत्तेन सुत्तं संसन्दयित्वा पुब्बापरेन सद्धिं योजयित्वा सुत्तं निद्दिट्ठं भवति।
सो चायं [स चायं (सी॰)] पुब्बापरो सन्धि चतुब्बिधो अत्थसन्धि ब्यञ्जनसन्धि देसनासन्धि निद्देससन्धीति।
तत्थ अत्थसन्धि छप्पदानि सङ्कासना पकासना विवरणा विभजना उत्तानीकम्मता पञ्ञत्तीति।
ब्यञ्जनसन्धि छप्पदानि अक्खरं पदं ब्यञ्जनं आकारो निरुत्ति निद्देसोति।
देसनासन्धि न च पथविं निस्साय झायति झायी झायति च। न च आपं निस्साय झायति झायी झायति च, न च तेजं निस्साय झायति झायी झायति च, न च वायुं निस्साय झायति झायी झायति च। न च आकासानञ्चायतनं निस्साय…पे॰… न च विञ्ञाणञ्चायतनं निस्साय…पे॰… न च आकिञ्चञ्ञायतनं निस्साय…पे॰… न च नेवसञ्ञानासञ्ञायतनं निस्साय…पे॰… न च इमं लोकं निस्साय…पे॰… न च परलोकं निस्साय झायति झायी झायति च। यमिदं उभयमन्तरेन दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं वितक्कितं विचारितं मनसानुचिन्तितं, तम्पि निस्साय न झायति झायी झायति च। अयं सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अनिस्सितेन चित्तेन न ञायति झायन्तो।
यथा मारो पापिमा गोधिकस्स कुलपुत्तस्स [पस्स सं॰ नि॰ १.१५९] विञ्ञाणं समन्वेसन्तो न जानाति न पस्सति। सो हि पपञ्चातीतो तण्हापहानेन दिट्ठिनिस्सयोपिस्स नत्थि। यथा च गोधिकस्स, एवं वक्कलिस्स सदेवकेन लोकेन समारकेन सब्रह्मकेन सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अनिस्सितचित्ता न ञायन्ति झायमाना। अयं देसनासन्धि।
तत्थ कतमा निद्देससन्धि? निस्सितचित्ता अकुसलपक्खेन निद्दिसितब्बा, अनिस्सितचित्ता कुसलपक्खेन निद्दिसितब्बा। निस्सितचित्ता किलेसेन निद्दिसितब्बा, अनिस्सितचित्ता वोदानेन निद्दिसितब्बा। निस्सितचित्ता संसारप्पवत्तिया निद्दिसितब्बा, अनिस्सितचित्ता संसारनिवत्तिया निद्दिसितब्बा। निस्सितचित्ता तण्हाय च अविज्जाय च निद्दिसितब्बा, अनिस्सितचित्ता समथेन च विपस्सनाय च निद्दिसितब्बा। निस्सितचित्ता अहिरिकेन च अनोत्तप्पेन च निद्दिसितब्बा, अनिस्सितचित्ता हिरिया च ओत्तप्पेन च निद्दिसितब्बा। निस्सितचित्ता असतिया च असम्पजञ्ञेन च निद्दिसितब्बा, अनिस्सितचित्ता सतिया च सम्पजञ्ञेन च निद्दिसितब्बा। निस्सितचित्ता अयोनिया च अयोनिसोमनसिकारेन च निद्दिसितब्बा, अनिस्सितचित्ता योनिया च योनिसोमनसिकारेन च निद्दिसितब्बा। निस्सितचित्ता कोसज्जेन च दोवचस्सेन च निद्दिसितब्बा, अनिस्सितचित्ता वीरियारम्भेन च सोवचस्सेन च निद्दिसितब्बा। निस्सितचित्ता अस्सद्धियेन च पमादेन च निद्दिसितब्बा, अनिस्सितचित्ता सद्धाय च अप्पमादेन च निद्दिसितब्बा। निस्सितचित्ता असद्धम्मस्सवनेन च असंवरणेन च निद्दिसितब्बा, अनिस्सितचित्ता सद्धम्मस्सवनेन च संवरेन च निद्दिसितब्बा। निस्सितचित्ता अभिज्झाय च ब्यापादेन च निद्दिसितब्बा, अनिस्सितचित्ता अनभिज्झाय च अब्यापादेन च निद्दिसितब्बा। निस्सितचित्ता नीवरणेहि च संयोजनियेहि च निद्दिसितब्बा, अनिस्सितचित्ता रागविरागाय च चेतोविमुत्तिया अविज्जाविरागाय च पञ्ञाविमुत्तिया निद्दिसितब्बा। निस्सितचित्ता उच्छेददिट्ठिया च सस्सतदिट्ठिया च निद्दिसितब्बा, अनिस्सितचित्ता सउपादिसेसाय च अनुपादिसेसाय च निब्बानधातुया निद्दिसितब्बा। अयं निद्देससन्धि। तेनाह आयस्मा महाकच्चायनो ‘‘नेरुत्तमधिप्पायो’’ति।
नियुत्तो चतुब्यूहो हारो।

७. आवट्टहारविभङ्गो

२९. तत्थ कतमो आवट्टो हारो? ‘‘एकम्हि पदट्ठाने’’ति अयम्।
‘‘आरम्भथ [आरब्भथ (सी॰) सं॰ नि॰ १.१८५; थेरगा॰ २५६ पस्सितब्बं] निक्कमथ, युञ्जथ बुद्धसासने।
धुनाथ मच्चुनो सेनं, नळागारंव कुञ्जरो’’ति॥
‘‘आरम्भथ निक्कमथा’’ति वीरियस्स पदट्ठानम्। ‘‘युञ्जथ बुद्धसासने’’ति समाधिस्स पदट्ठानम्। ‘‘धुनाथ मच्चुनो सेनं, नळागारंव कुञ्जरो’’ति पञ्ञाय पदट्ठानम्। ‘‘आरम्भथ निक्कमथा’’ति वीरियिन्द्रियस्स पदट्ठानम्। ‘‘युञ्जथ बुद्धसासने’’ति समाधिन्द्रियस्स पदट्ठानम्। ‘‘धुनाथ मच्चुनो सेनं, नळागारंव कुञ्जरो’’ति पञ्ञिन्द्रियस्स पदट्ठानम्। इमानि पदट्ठानानि देसना।
अयुञ्जन्तानं वा सत्तानं योगे, युञ्जन्तानं वा आरम्भो।
तत्थ ये न युञ्जन्ति, ते पमादमूलका न युञ्जन्ति। सो पमादो दुविधो तण्हामूलको अविज्जामूलको च। तत्थ अविज्जामूलको येन अञ्ञाणेन निवुतो ञेय्यट्ठानं नप्पजानाति पञ्चक्खन्धा उप्पादवयधम्माति, अयं अविज्जामूलको। यो तण्हामूलको, सो तिविधो अनुप्पन्नानं भोगानं उप्पादाय परियेसन्तो पमादं आपज्जति, उप्पन्नानं भोगानं आरक्खनिमित्तं परिभोगनिमित्तञ्च पमादं आपज्जति अयं लोके चतुब्बिधो पमादो एकविधो अविज्जाय तिविधो तण्हाय। तत्थ अविज्जाय नामकायो पदट्ठानम्। तण्हाय रूपकायो पदट्ठानम्। तं किस्स हेतु, रूपीसु भवेसु अज्झोसानं, अरूपीसु सम्मोहो? तत्थ रूपकायो रूपक्खन्धो नामकायो चत्तारो अरूपिनो खन्धा। इमे पञ्चक्खन्धा कतमेन उपादानेन सउपादाना, तण्हाय च अविज्जाय च? तत्थ तण्हा द्वे उपादानानि कामुपादानञ्च सीलब्बतुपादानञ्च। अविज्जा द्वे उपादानानि दिट्ठुपादानञ्च अत्तवादुपादानञ्च। इमेहि चतूहि उपादानेहि ये सउपादाना खन्धा, इदं दुक्खम्। चत्तारि उपादानानि, अयं समुदयो। पञ्चक्खन्धा दुक्खम्। तेसं भगवा परिञ्ञाय पहानाय च धम्मं देसेति दुक्खस्स परिञ्ञाय समुदयस्स पहानाय।
३०. तत्थ यो तिविधो तण्हामूलको पमादो अनुप्पन्नानं भोगानं उप्पादाय परियेसति, उप्पन्नानं भोगानं आरक्खणञ्च करोति परिभोगनिमित्तञ्च, तस्स सम्पटिवेधेन रक्खणा पटिसंहरणा, अयं समथो।
सो कथं भवति? यदा जानाति कामानं अस्सादञ्च अस्सादतो आदीनवञ्च आदीनवतो निस्सरणञ्च निस्सरणतो ओकारञ्च संकिलेसञ्च वोदानञ्च नेक्खम्मे च आनिसंसम्। तत्थ या वीमंसा उपपरिक्खा अयं विपस्सना। इमे द्वे धम्मा भावनापारिपूरिं गच्छन्ति समथो च विपस्सना च। इमेसु द्वीसु धम्मेसु भावियमानेसु द्वे धम्मा पहीयन्ति तण्हा च अविज्जा च, इमेसु द्वीसु धम्मेसु पहीनेसु चत्तारि उपादानानि निरुज्झन्ति। उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति। एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति। इति पुरिमकानि च द्वे सच्चानि दुक्खं समुदयो च, समथो च विपस्सना च मग्गो। भवनिरोधो निब्बानं इमानि चत्तारि सच्चानि। तेनाह भगवा ‘‘आरम्भथ निक्कमथा’’ति।
यथापि मूले अनुपद्दवे दळ्हे, छिन्नोपि रुक्खो पुनरेव [पुनदेव (क॰) पस्स ध॰ प॰ ३३८] रूहति।
एवम्पि तण्हानुसये अनूहते, निब्बत्तती दुक्खमिदं पुनप्पुनं॥
अयं तण्हानुसयो। कतमस्सा तण्हाय? भवतण्हाय। यो एतस्स धम्मस्स पच्चयो अयं अविज्जा। अविज्जापच्चया हि भवतण्हा। इमे द्वे किलेसा तण्हा च अविज्जा च। तानि चत्तारि उपादानानि तेहि चतूहि उपादानेहि ये सउपादाना खन्धा, इदं दुक्खम्। चत्तारि उपादानानि अयं समुदयो। पञ्चक्खन्धा दुक्खम्। तेसं भगवा परिञ्ञाय च पहानाय च धम्मं देसेति दुक्खस्स परिञ्ञाय समुदयस्स पहानाय।
येन तण्हानुसयं समूहनति [समूहन्ति (सी॰)], अयं समथो। येन तण्हानुसयस्स पच्चयं अविज्जं वारयति, अयं विपस्सना। इमे द्वे धम्मा भावनापारिपूरिं गच्छन्ति समथो च विपस्सना च। तत्थ समथस्स फलं रागविरागा चेतोविमुत्ति, विपस्सनाय फलं अविज्जाविरागा पञ्ञाविमुत्ति। इति पुरिमकानि च द्वे सच्चानि दुक्खं समुदयो च, समथो विपस्सना च मग्गो, द्वे च विमुत्तियो निरोधो। इमानि चत्तारि सच्चानि। तेनाह भगवा ‘‘यथापि मूले’’ति।
‘‘सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा।
सचित्तपरियोदापनं [परियोदपनं (सी॰) ध॰ प॰ १८३; दी॰ नि॰ २.९० पस्सितब्बं], एतं बुद्धान सासन’’न्ति॥
सब्बपापं नाम तीणि दुच्चरितानि कायदुच्चरितं वचीदुच्चरितं मनोदुच्चरितं, ते दस अकुसलकम्मपथा पाणातिपातो अदिन्नादानं कामेसुमिच्छाचारो मुसावादो पिसुणा वाचा फरुसा वाचा सम्फप्पलापो अभिज्झा ब्यापादो मिच्छादिट्ठि, तानि द्वे कम्मानि चेतना चेतसिकञ्च। तत्थ यो च पाणातिपातो या च पिसुणा वाचा या च फरुसा वाचा, इदं दोससमुट्ठानम्। यञ्च अदिन्नादानं यो च कामेसुमिच्छाचारो यो च मुसावादो, इदं लोभसमुट्ठानं, यो सम्फप्पलापो, इदं मोहसमुट्ठानम्। इमानि सत्त कारणानि चेतनाकम्मम्। या अभिज्झा, अयं लोभो अकुसलमूलम्। यो ब्यापादो, अयं दोसो अकुसलमूलम्। या मिच्छादिट्ठि, अयं मिच्छामग्गो। इमानि तीणि कारणानि चेतसिककम्मम्। तेनाह ‘‘चेतनाकम्मं चेतसिककम्म’’न्ति।
अकुसलमूलं पयोगं गच्छन्तं चतुब्बिधं अगतिं गच्छति छन्दा दोसा भया मोहा। तत्थ यं छन्दा अगतिं गच्छति, इदं लोभसमुट्ठानम्। यं दोसा अगतिं गच्छति, इदं दोससमुट्ठानम्। यं भया च मोहा च अगतिं गच्छति, इदं मोहसमुट्ठानम्। तत्थ लोभो असुभाय पहीयति। दोसो मेत्ताय। मोहो पञ्ञाय। तथा लोभो उपेक्खाय पहीयति। दोसो मेत्ताय च करुणाय च। मोहो मुदिताय पहानं अब्भत्थं गच्छति। तेनाह भगवा ‘‘सब्बपापस्स अकरण’’न्ति।
३१. सब्बपापं नाम अट्ठ मिच्छत्तानि मिच्छादिट्ठि मिच्छासङ्कप्पो मिच्छावाचा मिच्छाकम्मन्तो मिच्छाआजीवो मिच्छावायामो मिच्छासति मिच्छासमाधि, इदं वुच्चति सब्बपापम्। इमेसं अट्ठन्नं मिच्छत्तानं या अकिरिया अकरणं अनज्झाचारो, इदं वुच्चति सब्बपापस्स अकरणम्।
अट्ठसु मिच्छत्तेसु पहीनेसु अट्ठ सम्मत्तानि सम्पज्जन्ति। अट्ठन्नं सम्मत्तानं या किरिया करणं सम्पादनं, अयं वुच्चति कुसलस्स उपसम्पदा। सचित्तपरियोदापनन्ति अतीतस्स मग्गस्स भावनाकिरियं दस्सयति, चित्ते परियोदापिते [परियोदपिते (सी॰ क॰)] पञ्चक्खन्धा परियोदापिता भवन्ति, एवञ्हि भगवा आह ‘‘चेतोविसुद्धत्थं, भिक्खवे, तथागते ब्रह्मचरियं वुस्सती’’ति। दुविधा हि परियोदापना नीवरणप्पहानञ्च अनुसयसमुग्घातो च। द्वे परियोदापनभूमियो दस्सनभूमि च, भावनाभूमि च, तत्थ यं पटिवेधेन परियोदापेति, इदं दुक्खम्। यतो परियोदापेति, अयं समुदयो। येन परियोदापेति, अयं मग्गो। यं परियोदापितं, अयं निरोधो। इमानि चत्तारि सच्चानि। तेनाह भगवा ‘‘सब्बपापस्स अकरण’’न्ति।
‘‘धम्मो हवे रक्खति धम्मचारिं, छत्तं महन्तं यथ वस्सकाले।
एसानिसंसो धम्मे सुचिण्णे, न दुग्गतिं गच्छति धम्मचारी’’ति॥
धम्मो नाम दुविधो इन्द्रियसंवरो मग्गो च। दुग्गति नाम दुविधा देवमनुस्से वा उपनिधाय अपाया दुग्गति, निब्बानं वा उपनिधाय सब्बा उपपत्तियो दुग्गति। तत्थ या संवरसीले अखण्डकारिता, अयं धम्मो सुचिण्णो अपायेहि रक्खति। एवं भगवा आह – द्वेमा, भिक्खवे, सीलवतो गतियो देवा च मनुस्सा च। एवञ्च नाळन्दायं निगमे असिबन्धकपुत्तो गामणि भगवन्तं एतदवोच –
‘‘ब्राह्मणा, भन्ते, पच्छाभूमका कामण्डलुका सेवालमालिका उदकोरोहका अग्गिपरिचारका, ते मतं कालङ्कतं उय्यापेन्ति नाम, सञ्ञापेन्ति नाम, सग्गं नाम ओक्कामेन्ति [उग्गमेन्ति (सी॰) पस्स सं॰ नि॰ ४.३५८]। भगवा पन, भन्ते, अरहं सम्मासम्बुद्धो पहोति तथा कातुं, यथा सब्बो लोको कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्या’’ति।
‘‘तेन हि, गामणि, तञ्ञेवेत्थ पटिपुच्छिस्सामि, यथा ते खमेय्य, तथा नं ब्याकरेय्यासीति।
‘‘तं किं मञ्ञसि, गामणि, इधस्स पुरिसो पाणातिपाती अदिन्नादायी कामेसुमिच्छाचारी मुसावादी पिसुणवाचो फरुसवाचो सम्फप्पलापी अभिज्झालु ब्यापन्नचित्तो मिच्छादिट्ठिको, तमेनं महाजनकायो सङ्गम्म समागम्म आयाचेय्य थोमेय्य पञ्जलिको अनुपरिसक्केय्य ‘अयं पुरिसो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जतू’ति। तं किं मञ्ञसि, गामणि, अपि नु सो पुरिसो महतो जनकायस्स आयाचनहेतु वा थोमनहेतुवा पञ्जलिकं [पञ्जलिका सं॰ नि॰ ४.३५८] अनुपरिसक्कनहेतु वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्या’’ति। ‘‘नो हेतं, भन्ते’’।
‘‘सेय्यथापि, गामणि, पुरिसो महतिं पुथुसिलं गम्भीरे उदकरहदे [उदकदहे (क॰)] पक्खिपेय्य, तमेनं महाजनकायो सङ्गम्म समागम्म आयाचेय्य थोमेय्य पञ्जलिको अनुपरिसक्केय्य ‘उम्मुज्ज, भो, पुथुसिले, उप्लव भो पुथुसिले, थलमुप्लव, भो पुथुसिले’ति। तं किं मञ्ञसि गामणि, अपि नु सा महती पुथुसिला महतो जनकायस्स आयाचनहेतु वा थोमनहेतु वा पञ्जलिकं अनुपरिसक्कनहेतु वा उम्मुज्जेय्य वा उप्लवेय्य वा थलं वा उप्लवेय्या’’ति। ‘‘नो हेतं , भन्ते’’। ‘‘एवमेव खो, गामणि, यो सो पुरिसो पाणातिपाती…पे॰… मिच्छादिट्ठिको, किञ्चापि नं महाजनकायो सङ्गम्म समागम्म आयाचेय्य थोमेय्य पञ्जलिको अनुपरिसक्केय्य ‘अयं पुरिसो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जतू’ति। अथ खो सो पुरिसो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य।
‘‘तं किं मञ्ञसि, गामणि, इधस्स पुरिसो पाणातिपाता पटिविरतो अदिन्नादाना पटिविरतो कामेसुमिच्छाचारा पटिविरतो मुसावादा पटिविरतो पिसुणाय वाचाय पटिविरतो फरुसाय वाचाय पटिविरतो सम्फप्पलापा पटिविरतो अनभिज्झालु अब्यापन्नचित्तो सम्मादिट्ठिको, तमेनं महाजनकायो सङ्गम्म समागम्म आयाचेय्य थोमेय्य पञ्जलिको अनुपरिसक्केय्य ‘अयं पुरिसो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जतू’ति। तं किं मञ्ञसि, गामणि, अपि नु सो पुरिसो महतो जनकायस्स आयाचनहेतु वा थोमनहेतु वा पञ्जलिकं अनुपरिसक्कनहेतु वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्या’’ति। ‘‘नो हेतं, भन्ते’’।
‘‘सेय्यथापि, गामणि, पुरिसो सप्पिकुम्भं वा तेलकुम्भं वा गम्भीरे [गम्भीरं (सी॰ क॰) पस्स सं॰ नि॰ ४.३५८] उदकरहदे ओगाहेत्वा भिन्देय्य। तत्र यास्स सक्खरा वा कठला [कथला (क॰)], सा अधोगामी अस्स। यञ्च ख्वस्स तत्र सप्पि वा तेलं वा, तं उद्धंगामि अस्स। तमेनं महाजनकायो सङ्गम्म समागम्म आयाचेय्य थोमेय्य पञ्जलिको अनुपरिसक्केय्य ‘ओसीद, भो सप्पितेल, संसीद, भो सप्पितेल, अधो गच्छ [अवंगच्छ (सी॰ क॰)]‘भो सप्पितेला’ति। तं किं मञ्ञसि गामणि, अपि नु तं सप्पितेलं महतो जनकायस्स आयाचनहेतु वा थोमनहेतु वा पञ्जलिकं अनुपरिसक्कनहेतु वा ‘ओसीदेय्य वा संसीदेय्य वा अधो वा गच्छेय्या’ति। ‘‘नो हेतं, भन्ते’’।
‘‘एवमेव खो, गामणि, यो सो पुरिसो पाणातिपाता पटिविरतो…पे॰… सम्मादिट्ठिको, किञ्चापि नं महाजनकायो सङ्गम्म समागम्म आयाचेय्य थोमेय्य पञ्जलिको अनुपरिसक्केय्य ‘अयं पुरिसो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जतू’’’ति। अथ खो सो पुरिसो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य। इति धम्मो सुचिण्णो अपायेहि रक्खति। तत्थ या मग्गस्स तिक्खता अधिमत्तता, अयं धम्मो सुचिण्णो सब्बाहि उपपत्तीहि रक्खति। एवं भगवा आह –
‘‘तस्मा रक्खितचित्तस्स [पस्स उदा॰ ३२], सम्मासङ्कप्पगोचरो।
सम्मादिट्ठिपुरेक्खारो, ञत्वान उदयब्बयम्।
थिनमिद्धाभिभू भिक्खु, सब्बा दुग्गतियो जहे’’ति॥
३२. तत्थ दुग्गतीनं हेतु तण्हा च अविज्जा च, तानि चत्तारि उपादानानि, तेहि चतूहि उपादानेहि ये सउपादाना खन्धा, इदं दुक्खम्। चत्तारि उपादानानि, अयं समुदयो। पञ्चक्खन्धा दुक्खं, तेसं भगवा परिञ्ञाय च पहानाय च धम्मं देसेति दुक्खस्स परिञ्ञाय समुदयस्स पहानाय। तत्थ तण्हाय पञ्चिन्द्रियानि रूपीनि पदट्ठानम्। अविज्जाय मनिन्द्रियं पदट्ठानम्। पञ्चिन्द्रियानि रूपीनि रक्खन्तो समाधिं भावयति, तण्हञ्च निग्गण्हाति। मनिन्द्रियं रक्खन्तो विपस्सनं भावयति, अविज्जञ्च निग्गण्हाति। तण्हानिग्गहेन द्वे उपादानानि पहीयन्ति कामुपादानञ्च सीलब्बतुपादानञ्च। अविज्जानिग्गहेन द्वे उपादानानि पहीयन्ति दिट्ठुपादानञ्च अत्तवादुपादानञ्च। चतूसु उपादानेसु पहीनेसु द्वे धम्मा भावनापारिपूरिं गच्छन्ति समथो च विपस्सना च। इदं वुच्चति ब्रह्मचरियन्ति।
तत्थ ब्रह्मचरियस्स फलं चत्तारि सामञ्ञफलानि सोतापत्तिफलं सकदागामिफलं अनागामिफलं अरहत्तं [अरहत्तफलं (क॰)] अग्गफलम्। इमानि चत्तारि ब्रह्मचरियस्स फलानि [ब्रह्मचरियफलानीति (सी॰)]। इति पुरिमकानि च द्वे सच्चानि दुक्खं समुदयो च। समथो च विपस्सना च ब्रह्मचरियञ्च मग्गो, ब्रह्मचरियस्स फलानि च तदारम्मणा च असङ्खताधातु निरोधो। इमानि चत्तारि सच्चानि। तेनाह भगवा ‘‘धम्मो हवे रक्खती’’ति।
तत्थ यं पटिवेधेन रक्खति, इदं दुक्खम्। यतो रक्खति, अयं समुदयो। येन रक्खति, अयं मग्गो। यं रक्खति, अयं निरोधो। इमानि चत्तारि सच्चानि। तेनाह आयस्मा महाकच्चायनो ‘‘एकम्हि पदट्ठाने’’ति।
नियुत्तो आवट्टो हारो।

८. विभत्तिहारविभङ्गो

३३. तत्थ कतमो विभत्तिहारो? ‘‘धम्मञ्च पदट्ठानं भूमिञ्चा’’ति।
द्वे सुत्तानि वासनाभागियञ्च निब्बेधभागियञ्च। द्वे पटिपदा पुञ्ञभागिया च फलभागिया च। द्वे सीलानि संवरसीलञ्च पहानसीलञ्च, तत्थ भगवा वासनाभागियं सुत्तं पुञ्ञभागियाय पटिपदाय देसयति, सो संवरसीले ठितो तेन ब्रह्मचरियेन ब्रह्मचारी भवति, तत्थ भगवा निब्बेधभागियं सुत्तं फलभागियाय पटिपदाय देसयति, सो पहानसीले ठितो तेन ब्रह्मचरियेन ब्रह्मचारी भवति।
तत्थ कतमं वासनाभागियं सुत्तं? वासनाभागियं नाम सुत्तं दानकथा सीलकथा सग्गकथा कामानं आदीनवो नेक्खम्मे आनिसंसोति।
तत्थ कतमं निब्बेधभागियं सुत्तं? निब्बेधभागियं नाम सुत्तं या चतुसच्चप्पकासना, वासनाभागिये सुत्ते नत्थि पजानना, नत्थि मग्गो, नत्थि फलम्। निब्बेधभागिये सुत्ते अत्थि पजानना, अत्थि मग्गो, अत्थि फलम्। इमानि चत्तारि सुत्तानि। इमेसं चतुन्नं सुत्तानं देसनाय फलेन सीलेन ब्रह्मचरियेन सब्बतो विचयेन हारेन विचिनित्वा युत्तिहारेन योजयितब्बा यावतिका ञाणस्स भूमि।
३४. तत्थ कतमे धम्मा साधारणा? द्वे धम्मा साधारणा नामसाधारणा वत्थुसाधारणा च। यं वा पन किञ्चि अञ्ञम्पि एवं जातियं, मिच्छत्तनियतानं सत्तानं अनियतानञ्च सत्तानं दस्सनप्पहातब्बा किलेसा साधारणा, पुथुज्जनस्स सोतापन्नस्स च कामरागब्यापादा साधारणा, पुथुज्जनस्स अनागामिस्स च उद्धंभागिया संयोजना साधारणा, यं किञ्चि अरियसावको लोकियं समापत्तिं समापज्जति, सब्बा सा अवीतरागेहि [अविगतरागेहि (क॰)] साधारणा, साधारणा हि धम्मा एवं अञ्ञमञ्ञं परं परं सकं सकं विसयं नातिवत्तन्ति। योपि इमेहि धम्मेहि समन्नागतो न सो तं धम्मं उपातिवत्तति। इमे धम्मा साधारणा।
तत्थ कतमे धम्मा असाधारणा? याव देसनं उपादाय गवेसितब्बा सेक्खासेक्खा भब्बाभब्बाति, अट्ठमकस्स सोतापन्नस्स च कामरागब्यापादा साधारणा धम्मता असाधारणा, अट्ठमकस्स अनागामिस्स च उद्धम्भागिया संयोजना साधारणा धम्मता असाधारणा। सब्बेसं सेक्खानं नामं साधारणं धम्मता असाधारणा। सब्बेसं पटिपन्नकानं नामं साधारणं धम्मता असाधारणा। सब्बेसं सेक्खानं सेक्खसीलं साधारणं धम्मता असाधारणा। एवं विसेसानुपस्सिना हीनुक्कट्ठमज्झिमं उपादाय गवेसितब्बम्।
दस्सनभूमि नियामावक्कन्तिया पदट्ठानं, भावनाभूमि उत्तरिकानं फलानं पत्तिया पदट्ठानं, दुक्खा पटिपदा दन्धाभिञ्ञा समथस्स पदट्ठानं, सुखा पटिपदा खिप्पाभिञ्ञा विपस्सनाय पदट्ठानं, दानमयं पुञ्ञकिरियवत्थु परतो घोसस्स साधारणं पदट्ठानं, सीलमयं पुञ्ञकिरियवत्थु चिन्तामयिया पञ्ञाय साधारणं पदट्ठानं, भावनामयं पुञ्ञकिरियवत्थु भावनामयिया पञ्ञाय साधारणं पदट्ठानम्। दानमयं पुञ्ञकिरियवत्थु परतो च घोसस्स सुतमयिया च पञ्ञाय साधारणं पदट्ठानं सीलमयं पुञ्ञकिरियवत्थु चिन्तामयिया च पञ्ञाय योनिसो च मनसिकारस्स साधारणं पदट्ठानं, भावनामयं पुञ्ञकिरियवत्थु भावनामयिया च पञ्ञाय सम्मादिट्ठिया च साधारणं पदट्ठानम्। पतिरूपदेसवासो विवेकस्स च समाधिस्स च साधारणं पदट्ठानं, सप्पुरिसूपनिस्सयो तिण्णञ्च अवेच्चप्पसादानं समथस्स च साधारणं पदट्ठानं, अत्तसम्मापणिधानं हिरिया च विपस्सनाय च साधारणं पदट्ठानं, अकुसलपरिच्चागो कुसलवीमंसाय च समाधिन्द्रियस्स च साधारणं पदट्ठानं, धम्मस्वाक्खातता कुसलमूलरोपनाय च फलसमापत्तिया च साधारणं पदट्ठानं, सङ्घसुप्पटिपन्नता सङ्घसुट्ठुताय साधारणं पदट्ठानं, सत्थुसम्पदा अप्पसन्नानञ्च पसादाय पसन्नानञ्च भिय्योभावाय साधारणं पदट्ठानं, अप्पटिहतपातिमोक्खता दुम्मङ्कूनञ्च पुग्गलानं निग्गहाय पेसलानञ्च पुग्गलानं फासुविहाराय साधारणं पदट्ठानम्। तेनाह आयस्मा महाकच्चायनो ‘‘धम्मञ्च पदट्ठान’’न्ति।
नियुत्तो विभत्ति हारो।

९. परिवत्तनहारविभङ्गो

३५. तत्थ कतमो परिवत्तनो हारो? ‘‘कुसलाकुसले धम्मे’’ति। सम्मादिट्ठिस्स पुरिसपुग्गलस्स मिच्छादिट्ठि निज्जिण्णा भवति। ये चस्स मिच्छादिट्ठिपच्चया उप्पज्जेय्युं अनेके [अनेका (क॰)] पापका अकुसला धम्मा, ते चस्स निज्जिण्णा होन्ति। सम्मादिट्ठिपच्चया चस्स अनेके कुसला धम्मा सम्भवन्ति, ते चस्स भावनापारिपूरिं गच्छन्ति। सम्मासङ्कप्पस्स पुरिसपुग्गलस्स मिच्छासङ्कप्पो निज्जिण्णो भवति। ये चस्स मिच्छासङ्कप्पपच्चया उप्पज्जेय्युं अनेके पापका अकुसला धम्मा, ते चस्स निज्जिण्णा होन्ति। सम्मासङ्कप्पपच्चया चस्स अनेके कुसला धम्मा सम्भवन्ति। ते चस्स भावनापारिपूरिं गच्छन्ति। एवं सम्मावाचस्स सम्माकम्मन्तस्स सम्माआजीवस्स सम्मावायामस्स सम्मासतिस्स सम्मासमाधिस्स सम्माविमुत्तस्स सम्माविमुत्तिञाणदस्सनस्स पुरिसपुग्गलस्स मिच्छाविमुत्तिञाणदस्सनं निज्जिण्णं भवति। ये चस्स मिच्छाविमुत्तिञाणदस्सनपच्चया उप्पज्जेय्युं अनेके पापका अकुसला धम्मा, ते चस्स निज्जिण्णा होन्ति। सम्माविमुत्तिञाणदस्सनपच्चया चस्स अनेके कुसला धम्मा सम्भवन्ति, ते चस्स भावनापारिपूरिं गच्छन्ति।
३६. यस्स वा पाणातिपाता पटिविरतस्स पाणातिपातो पहीनो होति। अदिन्नादाना पटिविरतस्स अदिन्नादानं पहीनं होति। ब्रह्मचारिस्स अब्रह्मचरियं पहीनं होति। सच्चवादिस्स मुसावादो पहीनो होति। अपिसुणवाचस्स पिसुणा वाचा पहीना होति। सण्हवाचस्स फरुसा वाचा पहीना होति। कालवादिस्स सम्फप्पलापो पहीनो होति। अनभिज्झालुस्स [अनभिज्झामनस्स (क॰)] अभिज्झा पहीना होति। अब्यापन्नचित्तस्स ब्यापादो पहीनो होति। सम्मादिट्ठिस्स मिच्छादिट्ठि पहीना होति।
ये च खो केचि अरियं अट्ठङ्गिकं मग्गं गरहन्ति, नेसं सन्दिट्ठिका सहधम्मिका गारय्हा वादानुवादा आगच्छन्ति। सम्मादिट्ठिञ्च ते भवन्तो धम्मं गरहन्ति। तेन हि ये मिच्छादिट्ठिका, तेसं भवन्तानं पुज्जा च पासंसा च। एवं सम्मासङ्कप्पं सम्मावाचं सम्माकम्मन्तं सम्माआजीवं सम्मावायामं सम्मासतिं सम्मासमाधिं सम्माविमुत्तिं सम्माविमुत्तिञाणदस्सनञ्च ते भवन्तो धम्मं गरहन्ति। तेन हि ये मिच्छाविमुत्तिञाणदस्सना, तेसं भवन्तानं पुज्जा च पासंसा च।
ये च खो केचि एवमाहंसु ‘‘भुञ्जितब्बा कामा, परिभुञ्जितब्बा कामा, आसेवितब्बा कामा, निसेवितब्बा कामा, भावयितब्बा कामा, बहुलीकातब्बा कामा’’ति। कामेहि वेरमणी तेसं अधम्मो।
ये वा पन केचि एवमाहंसु ‘‘अत्तकिलमथानुयोगो धम्मो’’ति। निय्यानिको तेसं धम्मो अधम्मो। ये च खो केचि एवमाहंसु ‘‘दुक्खो धम्मो’’ति। सुखो तेसं धम्मो अधम्मो। यथा वा पन भिक्खुनो सब्बसङ्खारेसु असुभानुपस्सिनो विहरतो सुभसञ्ञा पहीयन्ति। दुक्खानुपस्सिनो विहरतो सुखसञ्ञा पहीयन्ति। अनिच्चानुपस्सिनो विहरतो निच्चसञ्ञा पहीयन्ति। अनत्तानुपस्सिनो विहरतो अत्तसञ्ञा पहीयन्ति। यं यं वा पन धम्मं रोचयति वा उपगच्छति वा, तस्स तस्स धम्मस्स यो पटिपक्खो, स्वस्स अनिट्ठतो अज्झापन्नो भवति। तेनाह आयस्मा महाकच्चायनो ‘‘कुसलाकुसलधम्मे’’ति।
नियुत्तो परिवत्तनो हारो।

१०. वेवचनहारविभङ्गो

३७. तत्थ कतमो वेवचनो हारो? ‘‘वेवचनानि बहूनी’’ति। यथा एकं भगवा धम्मं अञ्ञमञ्ञेहि वेवचनेहि निद्दिसति। यथाह भगवा –
‘‘आसा च पिहा अभिनन्दना च, अनेकधातूसु सरा पतिट्ठिता।
अञ्ञाणमूलप्पभवा पजप्पिता, सब्बा मया ब्यन्तिकता समूलिका’’ति॥
आसा नाम वुच्चति या भविस्सस्स अत्थस्स आसीसना [आसिंसना (सी॰)] अवस्सं आगमिस्सतीति आसास्स उप्पज्जति। पिहा नाम या वत्तमानस्स [वत्तमानकस्स (सी॰)] अत्थस्स पत्थना, सेय्यतरं वा दिस्वा ‘‘एदिसो भवेय्य’’न्ति पिहास्स उप्पज्जति। अत्थनिप्फत्तिपटिपालना अभिनन्दना नाम, पियं वा ञातिं अभिनन्दति, पियं वा धम्मं अभिनन्दति, अप्पटिकूलतो वा अभिनन्दति।
अनेकधातूति चक्खुधातु रूपधातु चक्खुविञ्ञाणधातु, सोतधातु सद्दधातु सोतविञ्ञाणधातु, घानधातु गन्धधातु घानविञ्ञाणधातु, जिव्हाधातु रसधातु जिव्हाविञ्ञाणधातु , कायधातु फोट्ठब्बधातु कायविञ्ञाणधातु, मनोधातु धम्मधातु मनोविञ्ञाणधातु।
सराति केचि रूपाधिमुत्ता केचि सद्दाधिमुत्ता केचि गन्धाधिमुत्ता केचि रसाधिमुत्ता केचि फोट्ठब्बाधिमुत्ता केचि धम्माधिमुत्ता। तत्थ यानि छ गेहसितानि दोमनस्सानि यानि च छ गेहसितानि सोमनस्सानि यानि च छ नेक्खम्मसितानि दोमनस्सानि यानि च छ नेक्खम्मसितानि सोमनस्सानि, इमानि चतुवीसपदानि तण्हापक्खो, तण्हाय एतं वेवचनम्। या छ उपेक्खा गेहसिता, अयं दिट्ठिपक्खो।
३८. सायेव पत्थनाकारेन धम्मनन्दी धम्मपेमं धम्मज्झोसानन्ति तण्हाय एतं वेवचनम्। चित्तं मनो विञ्ञाणन्ति चित्तस्स एतं वेवचनम्। मनिन्द्रियं मनोधातु मनायतनं विजाननाति मनस्सेतं वेवचनम्। पञ्ञिन्द्रियं पञ्ञाबलं अधिपञ्ञा सिक्खा पञ्ञा पञ्ञाक्खन्धो धम्मविचयसम्बोज्झङ्गो ञाणं सम्मादिट्ठि तीरणा विपस्सना धम्मे ञाणं अत्थे ञाणं अन्वये ञाणं खये ञाणं अनुप्पादे ञाणं अनञ्ञातञ्ञस्सामीतिन्द्रियं अञ्ञिन्द्रियं अञ्ञाताविन्द्रियं चक्खु विज्जा बुद्धि भूरि मेधा आलोको, यं वा पन यं किञ्चि अञ्ञंपि एवं जातियं, पञ्ञाय एतं वेवचनम्। पञ्चिन्द्रियानि लोकुत्तरानि, सब्बा पञ्ञा। अपि च आधिपतेय्यट्ठेन सद्धा, आरम्भट्ठेन वीरियं, अपिलापनट्ठेन सति, अविक्खेपट्ठेन समाधि, पजाननट्ठेन पञ्ञा।
यथा च बुद्धानुस्सतियं वुत्तं इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा। बलनिप्फत्तिगतो वेसारज्जप्पत्तो अधिगतप्पटिसम्भिदो चतुयोगविप्पहीनो अगतिगमनवीतिवत्तो उद्धटसल्लो निरूळ्हवणो मद्दितकण्डको निब्बापितपरियुट्ठानो [निब्बाहित … (क॰)] बन्धनातीतो गन्थविनिवेठनो अज्झासयवीतिवत्तो भिन्नन्धकारो चक्खुमा लोकधम्मसमतिक्कन्तो अनुरोधविरोधविप्पयुत्तो इट्ठानिट्ठेसु धम्मेसु असङ्खेपगतो बन्धनातिवत्तो ठपितसङ्गामो अभिक्कन्ततरो उक्काधरो आलोककरो पज्जोतकरो तमोनुदो रणञ्जहो अपरिमाणवण्णो अप्पमेय्यवण्णो असङ्खेय्यवण्णो आभंकरो पभंकरो धम्मोभासपज्जोतकरोति च बुद्धा भगवन्तोति च बुद्धानुस्सतिया एतं वेवचनम्।
यथा च धम्मानुस्सतियं वुत्तं स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको [ओपनयिको (सी॰)] पच्चत्तं वेदितब्बो विञ्ञूहि। यदिदं मदनिम्मदनो पिपासविनयो आलयसमुग्घाटो वट्टूपच्छेदो सुञ्ञतो अतिदुल्लभो तण्हक्खयो विरागो निरोधो निब्बानम्।
‘‘असङ्खतं अनतं [असङ्खतं नन्त … (सी॰) पस्स सं॰ नि॰ ४.४०९] अनासवञ्च, सच्चञ्च पारं निपुणं सुदुद्दसम्।
अजज्जरं धुवं अपलोकितं [अपलोकियं (सी॰ क॰)], अनिदस्सनं निप्पपञ्च सन्तं॥
‘‘अमतं पणीतञ्च सिवञ्च खेमं, तण्हाक्खयो अच्छरियञ्च अब्भुतम्।
अनीतिकं अनीतिकधम्मं [नीतिकधम्ममेव वा (सी॰ क॰) पस्स सं॰ नि॰ ४.४०९], निब्बानमेतं सुगतेन देसितं॥
‘‘अजातं अभूतं अनुपद्दवञ्च, अकतं असोकञ्च अथो विसोकम्।
अनूपसग्गंनुपसग्गधम्मं, निब्बानमेतं सुगतेन देसितं॥
‘‘गम्भीरञ्चेव दुप्पस्सं, उत्तरञ्च अनुत्तरम्।
असमं अप्पटिसमं, जेट्ठं सेट्ठन्ति वुच्चति॥
‘‘लेणञ्च ताणं अरणं अनङ्गणं, अकाच मेतं विमलन्ति वुच्चति।
दीपो सुखं अप्पमाणं पतिट्ठा, अकिञ्चनं अप्पपञ्चन्ति वुत्त’’न्ति॥
धम्मानुस्सतिया एतं वेवचनम्।
यथा च सङ्घानुस्सतियं वुत्तं सुप्पटिपन्नो उजुप्पटिपन्नो ञायप्पटिपन्नो सामीचिप्पटिपन्नो यदिदं चत्तारि पुरिसयुगानि अट्ठ पुरिसपुग्गला एस भगवतो सावकसङ्घो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स, सीलसम्पन्नो समाधिसम्पन्नो पञ्ञासम्पन्नो विमुत्तिसम्पन्नो विमुत्तिञाणदस्सनसम्पन्नो सत्तानं सारो सत्तानं मण्डो सत्तानं उद्धारो सत्तानं एसिका [एसिको (क॰)] सत्तानं सुरभिपसूनं पुज्जो देवानञ्च मनुस्सानञ्चाति सङ्घानुस्सतिया एतं वेवचनम्।
यथा च सीलानुस्सतियं वुत्तं यानि तानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि अरियानि अरियकन्तानि भुजिस्सानि विञ्ञुप्पसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि, अलङ्कारो च सीलं उत्तमङ्गोपसोभणताय, निधानञ्च सीलं सब्बदोभग्गसमतिक्कमनट्ठेन , सिप्पञ्च सीलं अक्खणवेधिताय, वेला च सीलं अनतिक्कमनट्ठेन, धञ्ञञ्च सीलं दलिद्दोपच्छेदनट्ठेन [दळिद्दो… (सी॰)], आदासो च सीलं धम्मवोलोकनताय, पासादो च सीलं वोलोकनट्ठेन, सब्बभूमानुपरिवत्ति च सीलं अमतपरियोसानन्ति सीलानुस्सतिया एतं वेवचनम्।
यथा च चागानुस्सतियं वुत्तं यस्मिं समये अरियसावको अगारं अज्झावसति मुत्तचागो पयतपाणि वोस्सग्गरतो याचयोगो दानसंविभागरतोति चागानुस्सतिया एतं वेवचनम्। तेनाह आयस्मा महाकच्चायनो ‘‘वेवचनानि बहूनी’’ति।
नियुत्तो वेवचनो हारो।

११. पञ्ञत्तिहारविभङ्गो

३९. तत्थ कतमो पञ्ञत्तिहारो? ‘‘एकं भगवा धम्मं पञ्ञत्तीहि विविधाहि देसेती’’ति।
या पकतिकथाय देसना। अयं निक्खेपपञ्ञत्ति। का च पकतिकथाय देसना, चत्तारि सच्चानि। यथा भगवा आह ‘‘इदं दुक्ख’’न्ति अयं पञ्ञत्ति पञ्चन्नं खन्धानं छन्नं धातूनं अट्ठारसन्नं धातूनं द्वादसन्नं आयतनानं दसन्नं इन्द्रियानं निक्खेपपञ्ञत्ति।
कबळीकारे चे, भिक्खवे, आहारे अत्थि रागो अत्थि नन्दी [नन्दि (सी॰) पस्स सं॰ नि॰ २.६४)] अत्थि तण्हा, पतिट्ठितं तत्थ विञ्ञाणं विरूळ्हम्। यत्थ पतिट्ठितं विञ्ञाणं विरूळ्हं, अत्थि तत्थ नामरूपस्स अवक्कन्ति। यत्थ अत्थि नामरूपस्स अवक्कन्ति, अत्थि तत्थ सङ्खारानं वुद्धि [बुद्धि (क॰)]। यत्थ अत्थि सङ्खारानं वुद्धि, अत्थि तत्थ आयतिं पुनब्भवाभिनिब्बत्ति। यत्थ अत्थि आयतिं पुनब्भवाभिनिब्बत्ति, अत्थि तत्थ आयतिं जातिजरामरणम्। यत्थ अत्थि आयतिं जातिजरामरणं, ससोकं तं, भिक्खवे, सदरं सउपायासन्ति वदामि।
फस्से चे…पे॰… मनोसञ्चेतनाय चे, भिक्खवे, आहारे। विञ्ञाणे चे, भिक्खवे, आहारे अत्थि रागो अत्थि नन्दी अत्थि तण्हा, पतिट्ठितं तत्थ विञ्ञाणं विरूळ्हम्। यत्थ पतिट्ठितं विञ्ञाणं विरूळ्हं, अत्थि तत्थ नामरूपस्स अवक्कन्ति। यत्थ अत्थि नामरूपस्स अवक्कन्ति , अत्थि तत्थ सङ्खारानं वुद्धि। यत्थ अत्थि सङ्खारानं वुद्धि, अत्थि तत्थ आयतिं पुनब्भवाभिनिब्बत्ति। यत्थ अत्थि आयतिं पुनब्भवाभिनिब्बत्ति, अत्थि तत्थ आयतिं जातिजरामरणम्। यत्थ अत्थि आयतिं जातिजरामरणं, ससोकं तं, भिक्खवे, सदरं सउपायासन्ति वदामि। अयं पभवपञ्ञत्ति दुक्खस्स च समुदयस्स च।
कबळीकारे चे, भिक्खवे [पस्स सं॰ नि॰ २.६४], आहारे नत्थि रागो नत्थि नन्दी नत्थि तण्हा, अप्पतिट्ठितं तत्थ विञ्ञाणं अविरूळ्हम्। यत्थ अप्पतिट्ठितं विञ्ञाणं अविरूळ्हं, नत्थि तत्थ नामरूपस्स अवक्कन्ति। यत्थ नत्थि नामरूपस्स अवक्कन्ति, नत्थि तत्थ सङ्खारानं वुद्धि। यत्थ नत्थि सङ्खारानं वुद्धि, नत्थि तत्थ आयतिं पुनब्भवाभिनिब्बत्ति। यत्थ नत्थि आयतिं पुनब्भवाभिनिब्बत्ति, नत्थि तत्थ आयतिं जातिजरामरणम्। यत्थ नत्थि आयतिं जातिजरामरणं, असोकं तं, भिक्खवे, अदरं अनुपायासन्ति वदामि।
फस्से चे…पे॰… मनोसञ्चेतनाय चे, भिक्खवे, आहारे। विञ्ञाणे चे, भिक्खवे, आहारे नत्थि रागो नत्थि नन्दी नत्थि तण्हा, अप्पतिट्ठितं तत्थ विञ्ञाणं अविरूळ्हम्। यत्थ अप्पतिट्ठितं विञ्ञाणं अविरूळ्हं, नत्थि तत्थ नामरूपस्स अवक्कन्ति। यत्थ नत्थि नामरूपस्स अवक्कन्ति, नत्थि तत्थ सङ्खारानं वुद्धि। यत्थ नत्थि सङ्खारानं वुद्धि, नत्थि तत्थ आयतिं पुनब्भवाभिनिब्बत्ति। यत्थ नत्थि आयतिं पुनब्भवाभिनिब्बत्ति, नत्थि तत्थ आयतिं जातिजरामरणम्। यत्थ नत्थि आयतिं जातिजरामरणं, असोकं तं, भिक्खवे, अदरं अनुपायासन्ति वदामि।
अयं परिञ्ञापञ्ञत्ति दुक्खस्स, पहानपञ्ञत्ति समुदयस्स, भावनापञ्ञत्ति मग्गस्स, सच्छिकिरियापञ्ञत्ति निरोधस्स।
४०. समाधिं, भिक्खवे, भावेथ। अप्पमत्तो निपको सतो, समाहितो, भिक्खवे, भिक्खु यथाभूतं पजानाति। किञ्च यथाभूतं पजानाति? ‘‘चक्खु [चक्खुं (क॰) पस्स सं॰ नि॰ ४.९९] अनिच्च’’न्ति यथाभूतं पजानाति। ‘‘रूपा अनिच्चा’’ति यथाभूतं पजानाति ‘‘चक्खुविञ्ञाणं अनिच्च’’न्ति यथाभूतं पजानाति। ‘‘चक्खुसम्फस्सो अनिच्चो’’ति यथाभूतं पजानाति। यम्पिदं [यमिदं (सी॰ क॰)] चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि अनिच्चन्ति यथाभूतं पजानाति।
सोतं …पे॰… घानं…पे॰… जिव्हा…पे॰… कायो…पे॰… ‘‘मनो अनिच्चो’’ति [अनिच्च’’न्ति (सं॰ नि॰ ४.१००)] यथाभूतं पजानाति। ‘‘धम्मा अनिच्चा’’ति यथाभूतं पजानाति। ‘‘मनोविञ्ञाणं अनिच्च’’न्ति यथाभूतं पजानाति। ‘‘मनोसम्फस्सो अनिच्चो’’ति यथाभूतं पजानाति। यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि अनिच्चन्ति यथाभूतं पजानाति।
अयं भावनापञ्ञत्ति मग्गस्स, परिञ्ञापञ्ञत्ति दुक्खस्स, पहानपञ्ञत्ति समुदयस्स, सच्छिकिरियापञ्ञत्ति निरोधस्स।
रूपं , राध, विकिरथ विधमथ विद्धंसेथ विकीळनियं [विकीळनिकं (सी॰ क॰) पस्स सं॰ नि॰ ३.१६९] करोथ, पञ्ञाय तण्हक्खयाय पटिपज्जथ। तण्हक्खया दुक्खक्खयो, दुक्खक्खया निब्बानम्। वेदनं…पे॰…। सञ्ञं…पे॰… सङ्खारे विञ्ञाणं विकिरथ विधमथ विद्धंसेथ विकीळनियं करोथ, पञ्ञाय तण्हक्खयाय पटिपज्जथ। तण्हक्खया दुक्खक्खयो, दुक्खक्खया निब्बानम्।
अयं निरोधपञ्ञत्ति निरोधस्स, निब्बिदापञ्ञत्ति अस्सादस्स, परिञ्ञापञ्ञत्ति दुक्खस्स, पहानपञ्ञत्ति समुदयस्स, भावनापञ्ञत्ति मग्गस्स, सच्छिकिरियापञ्ञत्ति निरोधस्स।
‘‘सो इदं दुक्ख’’न्ति यथाभूतं पजानाति, ‘‘अयं दुक्खसमुदयो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधो’’ति यथाभूतं पजानाति ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति।
अयं पटिवेधपञ्ञत्ति सच्चानं, निक्खेपपञ्ञत्ति दस्सनभूमिया, भावनापञ्ञत्ति मग्गस्स, सच्छिकिरियापञ्ञत्ति सोतापत्तिफलस्स। ‘‘सो इमे आसवा’’ति यथाभूतं पजानाति, ‘‘अयं आसवसमुदयो’’ति यथाभूतं पजानाति, ‘‘अयं आसवनिरोधो’’ति यथाभूतं पजानाति। ‘‘अयं आसवनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति। ‘‘इमे आसवा असेसं निरुज्झन्ती’’ति यथाभूतं पजानाति।
अयं उप्पादपञ्ञत्ति खये ञाणस्स, ओकासपञ्ञत्ति अनुप्पादे ञाणस्स, भावनापञ्ञत्ति मग्गस्स, परिञ्ञापञ्ञत्ति दुक्खस्स, पहानपञ्ञत्ति समुदयस्स, आरम्भपञ्ञत्ति वीरियिन्द्रियस्स, आसाटनपञ्ञत्ति आसाटिकानं, निक्खेपपञ्ञत्ति भावनाभूमिया, अभिनिघातपञ्ञत्ति पापकानं अकुसलानं धम्मानम्।
४१. इदं ‘‘दुक्ख’’न्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि। अयं ‘‘दुक्खसमुदयो’’ति मे, भिक्खवे…पे॰… अयं ‘‘दुक्खनिरोधो’’ति मे, भिक्खवे…पे॰…। अयं ‘‘दुक्खनिरोधगामिनी पटिपदा’’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि।
अयं देसनापञ्ञत्ति सच्चानं, निक्खेपपञ्ञत्ति सुतमयिया पञ्ञाय सच्छिकिरियापञ्ञत्ति अनञ्ञातञ्ञस्सामीतिन्द्रियस्स, पवत्तनापञ्ञत्ति धम्मचक्कस्स।
‘‘तं खो पनिदं दुक्खं परिञ्ञेय्य’’न्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि। ‘‘सो खो पनायं दुक्खसमुदयो पहातब्बो’’ति मे, भिक्खवे…पे॰… ‘‘सो खो पनायं दुक्खनिरोधो सच्छिकातब्बो’’ति मे, भिक्खवे…पे॰… ‘‘सा खो पनायं दुक्खनिरोधगामिनी पटिपदा भावेतब्बा’’ति मे, भिक्खवे पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि।
अयं भावनापञ्ञत्ति मग्गस्स, निक्खेपपञ्ञत्ति चिन्तामयिया पञ्ञाय, सच्छिकिरियापञ्ञत्ति अञ्ञिन्द्रियस्स।
‘‘तं खो पनिदं दुक्खं परिञ्ञात’’न्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि। ‘‘सो खो पनायं दुक्खसमुदयो पहीनो’’ति मे, भिक्खवे…पे॰… ‘‘सो खो पनायं दुक्खनिरोधो सच्छिकतो’’ति मे, भिक्खवे…पे॰… ‘‘सा खो पनायं दुक्खनिरोधगामिनी पटिपदा भाविता’’ति मे, भिक्खवे पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि। अयं भावनापञ्ञत्ति मग्गस्स, निक्खेपपञ्ञत्ति भावनामयिया पञ्ञाय, सच्छिकिरियापञ्ञत्ति अञ्ञाताविनो इन्द्रियस्स, पवत्तनापञ्ञत्ति धम्मचक्कस्स।
‘‘तुलमतुलञ्च सम्भवं, भवसङ्खारमवस्सजि मुनि।
अज्झत्तरतो समाहितो, अभिन्दि [अभिदा (सी॰ क॰) पस्स दी॰ नि॰ २.१६९] कवचमिवत्तसम्भव’’न्ति॥
‘‘तुल’’न्ति सङ्खारधातु। ‘‘अतुल’’न्ति निब्बानधातु, ‘‘तुलमतुलञ्च सम्भव’’न्ति अभिञ्ञापञ्ञत्ति सब्बधम्मानम्। निक्खेपपञ्ञत्ति धम्मपटिसम्भिदाय। ‘‘भवसङ्खारमवस्सजि मुनी’’ति परिच्चागपञ्ञत्ति समुदयस्स। परिञ्ञापञ्ञत्ति दुक्खस्स। ‘‘अज्झत्तरतो समाहितो’’ति भावनापञ्ञत्ति कायगताय सतिया। ठितिपञ्ञत्ति चित्तेकग्गताय। ‘‘अभिन्दि कवचमिवत्तसम्भव’’न्ति अभिनिब्बिदापञ्ञत्ति चित्तस्स, उपादानपञ्ञत्ति सब्बञ्ञुताय, पदालनापञ्ञत्ति अविज्जण्डकोसानम्। तेनाह भगवा ‘‘तुलमतुलञ्च सम्भव’’न्ति।
यो दुक्खमद्दक्खि यतोनिदानं, कामेसु सो जन्तु कथं नमेय्य।
कामा हि लोके सङ्गोति ञत्वा, तेसं सतीमा विनयाय सिक्खेति॥
‘‘यो दुक्ख’’न्ति वेवचनपञ्ञत्ति च दुक्खस्स परिञ्ञापञ्ञत्ति च। ‘‘यतोनिदान’’न्ति पभवपञ्ञत्ति च समुदयस्स पहानपञ्ञत्ति च। ‘‘अद्दक्खी’’ति वेवचनपञ्ञत्ति च ञाणचक्खुस्स पटिवेधपञ्ञत्ति च। ‘‘कामेसु सो जन्तुकथं नमेय्या’’ति वेवचनपञ्ञत्ति च कामतण्हाय अभिनिवेसपञ्ञत्ति च। ‘‘कामा हि लोके सङ्गोति ञत्वा’’ति पच्चत्थिकतो दस्सनपञ्ञत्ति कामानम्। कामा हि अङ्गारकासूपमा मंसपेसूपमा पावककप्पा पपातउरगोपमा च। ‘‘तेसं सतीमा’’ति अपचयपञ्ञत्ति पहानाय, निक्खेपपञ्ञत्ति कायगताय सतिया, भावनापञ्ञत्ति मग्गस्स। ‘‘विनयाय सिक्खे’’ति पटिवेधपञ्ञत्ति रागविनयस्स दोसविनयस्स मोहविनयस्स। ‘‘जन्तू’’ति वेवचनपञ्ञत्ति योगिस्स। यदा हि योगी कामा सङ्गोति पजानाति। सो कामानं अनुप्पादाय कुसले धम्मे उप्पादयति, सो अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय वायमति। अयं वायामपञ्ञत्ति अप्पत्तस्स पत्तिया। निक्खेपपञ्ञत्ति ओरमत्तिकाय असन्तुट्ठिया। तत्थ सो उप्पन्नानं कुसलानं धम्मानं ठितिया वायमतीति अयं अप्पमादपञ्ञत्ति भावनाय, निक्खेपपञ्ञत्ति वीरियिन्द्रियस्स, आरक्खपञ्ञत्ति कुसलानं धम्मानं, ठितिपञ्ञत्ति अधिचित्तसिक्खाय। तेनाह भगवा ‘‘यो दुक्खमद्दक्खि यतोनिदान’’न्ति।
‘‘मोहसम्बन्धनो लोको, भब्बरूपोव दिस्सति।
उपधिबन्धनो [उपधिसम्बन्धनो (सी॰) पस्स उदा॰ ७०] बालो, तमसा परिवारितो।
अस्सिरी विय [सस्सतोरिव (उदा॰ ७०)] खायति, पस्सतो नत्थि किञ्चन’’न्ति॥
‘‘मोहसम्बन्धनो लोको’’ति देसनापञ्ञत्ति विपल्लासानम्। ‘‘भब्बरूपोव दिस्सती’’ति विपरीतपञ्ञत्ति लोकस्स। ‘‘उपधिबन्धनो बालो’’ति पभवपञ्ञत्ति पापकानं इच्छावचरानं, किच्चपञ्ञत्ति परियुट्ठानानम्। बलवपञ्ञत्ति किलेसानम्। विरूहनापञ्ञत्ति सङ्खारानम्। ‘‘तमसा परिवारितो’’ति देसनापञ्ञत्ति अविज्जन्धकारस्स वेवचनपञ्ञत्ति च। ‘‘अस्सिरी विय खायती’’ति दस्सनपञ्ञत्ति दिब्बचक्खुस्स, निक्खेपपञ्ञत्ति पञ्ञाचक्खुस्स। ‘‘पस्सतो नत्थि किञ्चन’’न्ति पटिवेधपञ्ञत्ति सत्तानं, रागो किञ्चनं दोसो किञ्चनं मोहो किञ्चनम्। तेनाह भगवा ‘‘मोहसम्बन्धनो लोको’’ति।
‘‘अत्थि, भिक्खवे, अजातं अभूतं अकतं असङ्खतं, नो चेतं, भिक्खवे, अभविस्स अजातं अभूतं अकतं असङ्खतम्। नयिध [न इध (सी॰ क॰) पस्स उदा॰ ७३] जातस्स भूतस्स कतस्स सङ्खतस्स निस्सरणं पञ्ञायेथ। यस्मा च खो, भिक्खवे, अत्थि अजातं अभूतं अकतं असङ्खतं, तस्मा जातस्स भूतस्स कतस्स सङ्खतस्स निस्सरणं पञ्ञायती’’ति।
‘‘नो चेतं, भिक्खवे, अभविस्स अजातं अभूतं अकतं असङ्खत’’न्ति देसनापञ्ञत्ति निब्बानस्स वेवचनपञ्ञत्ति च। ‘‘नयिध जातस्स भूतस्स कतस्स सङ्खतस्स निस्सरणं पञ्ञायेथा’’ति वेवचनपञ्ञत्ति सङ्खतस्स उपनयनपञ्ञत्ति च। ‘‘यस्मा च खो, भिक्खवे, अत्थि अजातं अभूतं अकतं असङ्खत’’न्ति वेवचनपञ्ञत्ति निब्बानस्स जोतनापञ्ञत्ति च। ‘‘तस्मा जातस्स भूतस्स कतस्स सङ्खतस्स निस्सरणं पञ्ञायती’’ति अयं वेवचनपञ्ञत्ति निब्बानस्स, निय्यानिकपञ्ञत्ति मग्गस्स, निस्सरणपञ्ञत्ति संसारतो। तेनाह भगवा ‘‘नो चेतं, भिक्खवे, अभविस्सा’’ति। तेनाह आयस्मा महाकच्चायनो ‘‘एकं भगवा धम्मं, पञ्ञत्तीहि विविधाहि देसेती’’ति।
नियुत्तो पञ्ञत्ति हारो।

१२. ओतरणहारविभङ्गो

४२. तत्थ कतमो ओतरणो हारो? ‘‘यो च पटिच्चुप्पादो’’ति।
‘‘उद्धं अधो सब्बधि विप्पमुत्तो, अयं अहस्मीति [अयमहमस्मीति (सी॰) पस्स उदा॰ ६१] अनानुपस्सी।
एवं विमुत्तो उदतारि ओघं, अतिण्णपुब्बं अपुनब्भवाया’’ति॥
‘‘उद्ध’’न्ति रूपधातु च अरूपधातु च। ‘‘अधो’’ति कामधातु। ‘‘सब्बधि विप्पमुत्तो’’ति तेधातुके अयं असेक्खाविमुत्ति। तानियेव असेक्खानि पञ्चिन्द्रियानि, अयं इन्द्रियेहि ओतरणा।
तानियेव असेक्खानि पञ्चिन्द्रियानि विज्जा, विज्जुप्पादा अविज्जानिरोधो, अविज्जानिरोधा सङ्खारनिरोधो, सङ्खारनिरोधा विञ्ञाणनिरोधो, विञ्ञाणनिरोधा नामरूपनिरोधो, नामरूपनिरोधा सळायतननिरोधो, सळायतननिरोधा फस्सनिरोधो, फस्सनिरोधा वेदनानिरोधो, वेदनानिरोधा तण्हानिरोधो, तण्हानिरोधा उपादाननिरोधो, उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति। एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति। अयं पटिच्चसमुप्पादेहि ओतरणा।
तानियेव असेक्खानि पञ्चिन्द्रियानि तीहि खन्धेहि सङ्गहितानि – सीलक्खन्धेन समाधिक्खन्धेन पञ्ञाक्खन्धेन, अयं खन्धेहि ओतरणा।
तानियेव असेक्खानि पञ्चिन्द्रियानि सङ्खारपरियापन्नानि ये सङ्खारा अनासवा, नो च भवङ्गा, ते सङ्खारा धम्मधातुसङ्गहिता। अयं धातूहि ओतरणा।
सा धम्मधातु धम्मायतनपरियापन्ना, यं आयतनं अनासवं, नो च भवङ्गम्। अयं आयतनेहि ओतरणा।
‘‘अयं अहस्मीति अनानुपस्सी’’ति अयं सक्कायदिट्ठिया समुग्घातो, सा सेक्खाविमुत्ति, तानियेव सेक्खानि पञ्चिन्द्रियानि। अयं इन्द्रियेहि ओतरणा।
तानियेव सेक्खानि पञ्चिन्द्रियानि विज्जा, विज्जुप्पादा अविज्जानिरोधो, अविज्जानिरोधा सङ्खारनिरोधो, एवं सब्बो पटिच्चसमुप्पादो। अयं पटिच्चसमुप्पादेहि ओतरणा।
सायेव विज्जा पञ्ञाक्खन्धो। अयं खन्धेहि ओतरणा।
सायेव विज्जा सङ्खारपरियापन्ना, ये सङ्खारा अनासवा, नो च भवङ्गा, ते सङ्खारा धम्मधातुसङ्गहिता, अयं धातूहि ओतरणा।
सा धम्मधातु धम्मायतनपरियापन्ना, यं आयतनं अनासवं, नो च भवङ्गं, अयं आयतनेहि ओतरणा।
सेक्खाय च विमुत्तिया असेक्खाय च विमुत्तिया विमुत्तो उदतारि ओघं अतिण्णपुब्बं अपुनब्भवाय। तेनाह भगवा ‘‘उद्धं अधो’’ति।
४३. ‘‘निस्सितस्स [पस्स उदा॰ ७४] चलितं, अनिस्सितस्स चलितं नत्थि, चलिते असति पस्सद्धि, पस्सद्धिया सति नति न होति, नतिया असति आगतिगति न होति, आगतिगतिया असति चुतूपपातो न होति, चुतूपपाते असति नेविध न हुरं न उभयमन्तरेन एसेवन्तो दुक्खस्सा’’ति।
‘‘निस्सितस्स चलित’’न्ति निस्सयो नाम दुविधो तण्हानिस्सयो च दिट्ठिनिस्सयो च। तत्थ या रत्तस्स चेतना, अयं तण्हानिस्सयो; या मूळ्हस्स चेतना, अयं दिट्ठिनिस्सयो। चेतना पन सङ्खारा, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, एवं सब्बो पटिच्चसमुप्पादो। अयं पटिच्चसमुप्पादेहि ओतरणा।
तत्थ या रत्तस्स वेदना, अयं सुखा वेदना। या सम्मूळ्हस्स वेदना, अयं अदुक्खमसुखा वेदना, इमा द्वे वेदना वेदनाक्खन्धो। अयं खन्धेहि ओतरणा।
तत्थ सुखा वेदना द्वे इन्द्रियानि सुखिन्द्रियं सोमनस्सिन्द्रियञ्च, अदुक्खमसुखा वेदना उपेक्खिन्द्रियम्। अयं इन्द्रियेहि ओतरणा।
तानियेव इन्द्रियानि सङ्खारपरियापन्नानि, ये सङ्खारा सासवा भवङ्गा, ते सङ्खारा धम्मधातुसङ्गहिता। अयं धातूहि ओतरणा।
सा धम्मधातु धम्मायतनपरियापन्ना, यं आयतनं सासवं भवङ्गं, अयं आयतनेहि ओतरणा।
‘‘अनिस्सितस्स चलितं नत्थी’’ति समथवसेन वा तण्हाय अनिस्सितो विपस्सनावसे वा दिट्ठिया अनिस्सितो। या विपस्सना अयं विज्जा, विज्जुप्पादा अविज्जानिरोधो, अविज्जानिरोधा सङ्खारनिरोधो, सङ्खारनिरोधा विञ्ञाणनिरोधो, एवं सब्बो पटिच्चसमुप्पादो। अयं पटिच्चसमुप्पादेहि ओतरणा।
सायेव विपस्सना पञ्ञाक्खन्धो। अयं खन्धेहि ओतरणा।
सायेव विपस्सना द्वे इन्द्रियानि – वीरियिन्द्रियञ्च पञ्ञिन्द्रियञ्च। अयं इन्द्रियेहि ओतरणा।
सायेव विपस्सना सङ्खारपरियापन्ना, ये सङ्खारा अनासवा, नो च भवङ्गा, ते सङ्खारा धम्मधातुसङ्गहिता। अयं धातूहि ओतरणा।
सा धम्मधातु धम्मायतनपरियापन्ना, यं आयतनं अनासवं, नो च भवङ्गम्। अयं आयतनेहि ओतरणा।
‘‘पस्सद्धिया सती’’ति दुविधा पस्सद्धि कायिका च चेतसिका च। यं कायिकं सुखं, अयं कायपस्सद्धि। यं चेतसिकं सुखं, अयं चेतसिका पस्सद्धि। पस्सद्धकायो सुखं वेदियति [वेदयति (क॰)], सुखिनो चित्तं समाधियति, समाहितो यथाभूतं पजानाति, यथाभूतं पजानन्तो निब्बिन्दति, निब्बिन्दन्तो विरज्जति, विरागा विमुच्चति, विमुत्तस्मिं ‘‘विमुत्त’’मिति [विमुत्तम्हीति (सी॰ क॰)] ञाणं होति, ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति पजानाति। सो न नमति रूपेसु, न सद्देसु, न गन्धेसु, न रसेसु, न फोट्ठब्बेसु, न धम्मेसु खया रागस्स खया दोसस्स खया मोहस्स येन रूपेन तथागतं तिट्ठन्तं चरन्तं पञ्ञापयमानो पञ्ञापेय्य, तस्स रूपस्स खया विरागा निरोधा चागा पटिनिस्सग्गा रूपसङ्खये विमुत्तो, तथागतो अत्थीतिपि न उपेति, नत्थीतिपि न उपेति, अत्थि नत्थीतिपि न उपेति, नेवत्थि नो नत्थीतिपि न उपेति। अथ खो गम्भीरो अप्पमेय्यो असङ्खेय्यो निब्बुतोतियेव सङ्खं गच्छति खया रागस्स, खया दोसस्स, खया मोहस्स।
याय वेदनाय…पे॰… याय सञ्ञाय। येहि सङ्खारेहि। येन विञ्ञाणेन तथागतं तिट्ठन्तं चरन्तं पञ्ञापयमानो पञ्ञापेय्य, तस्स विञ्ञाणस्स खया विरागा निरोधा चागा पटिनिस्सग्गा विञ्ञाणसङ्खये विमुत्तो, तथागतो अत्थीतिपि न उपेति, नत्थीतिपि न उपेति, अत्थि नत्थीतिपि न उपेति, नेवत्थि नो नत्थीतिपि न उपेति। अथ खो गम्भीरो अप्पमेय्यो असङ्खेय्यो निब्बुतोतियेव सङ्खं गच्छति खया रागस्स, खया दोसस्स, खया मोहस्स। ‘‘आगती’’ति इधागति। ‘‘गती’’ति पेच्चभवो। आगतिगतीपि न भवन्ति, ‘‘नेविधा’’ति छसु अज्झत्तिकेसु आयतनेसु। ‘‘न हुर’’न्ति छसु बाहिरेसु आयतनेसु। ‘‘न उभयमन्तरेना’’ति फस्ससमुदितेसु धम्मेसु अत्तानं न पस्सति। ‘‘एसेवन्तो दुक्खस्सा’’ति पटिच्चसमुप्पादो। सो दुविधो लोकियो च लोकुत्तरो च। तत्थ लोकियो अविज्जापच्चया सङ्खारा, याव जरामरणा। लोकुत्तरो सीलवतो अविप्पटिसारो जायति, याव नापरं इत्थत्तायाति पजानाति। तेनाह भगवा ‘‘निस्सितस्स चलितं अनिस्सितस्स चलितं नत्थि…पे॰… एसेवन्तो दुक्खस्सा’’ति।
४४.
‘‘ये केचि सोका परिदेविता वा, दुक्खा [दुक्खं (सी॰ क॰) पस्स उदा॰ ७८] च लोकस्मिमनेकरूपा।
पियं पटिच्चप्पभवन्ति एते, पिये असन्ते न भवन्ति एते॥
तस्मा हि ते सुखिनो वीतसोका, येसं पियं नत्थि कुहिञ्चि लोके।
तस्मा असोकं विरजं पत्थयानो, पियं न कयिराथ कुहिञ्चि लोके’’ति॥
‘‘ये केचि सोका परिदेविता वा, दुक्खा च लोकस्मिमनेकरूपा पियं पटिच्चप्पभवन्ति एते’’ति – अयं दुक्खा वेदना। ‘‘पिये असन्ते न भवन्ति एते’’ति – अयं सुखा वेदना। वेदना वेदनाक्खन्धो। अयं खन्धेहि ओतरणा।
वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं, एवं सब्बम्। अयं पटिच्चसमुप्पादेहि ओतरणा।
तत्थ सुखा वेदना द्वे इन्द्रियानि – सुखिन्द्रियं सोमनस्सिन्द्रियञ्च। दुक्खा वेदना द्वे इन्द्रियानि – दुक्खिन्द्रियं दोमनस्सिन्द्रियञ्च। अयं इन्द्रियेहि ओतरणा।
तानियेव इन्द्रियानि सङ्खारपरियापन्नानि, ये सङ्खारा सासवा भवङ्गा, ते सङ्खारा धम्मधातुसङ्गहिता। अयं धातूहि ओतरणा।
सा धम्मधातु धम्मायतनपरियापन्ना, यं आयतनं सासवं भवङ्गम्। अयं आयतनेहि ओतरणा।
तस्मा हि ते सुखिनो वीतसोका, येसं पियं नत्थि कुहिञ्चि लोके।
तस्मा असोकं विरजं पत्थयानो, पियं न कयिराथ कुहिञ्चि लोकेति॥
इदं तण्हापहानम्। तण्हानिरोधा उपादाननिरोधो, उपादाननिरोधा भवनिरोधो, एवं सब्बम्। अयं पटिच्चसमुप्पादेहि ओतरणा।
तंयेव तण्हापहानं समथो। सो समथो द्वे इन्द्रियानि सतिन्द्रियं समाधिन्द्रियञ्च। अयं इन्द्रियेहि ओतरणा।
सोयेव समथो समाधिक्खन्धो। अयं खन्धेहि ओतरणा।
सोयेव समथो सङ्खारपरियापन्नो, ये सङ्खारा अनासवा, नो च भवङ्गा, ते सङ्खारा धम्मधातुसङ्गहिता। अयं धातूहि ओतरणा।
सा धम्मधातु धम्मायतनपरियापन्ना, यं आयतनं अनासवं, नो च भवङ्गम्। अयं आयतनेहि ओतरणा। तेनाह भगवा ‘‘ये केचि सोका’’ति।
कामं कामयमानस्स, तस्स चे तं समिज्झति।
अद्धा पीतिमनो होति, लद्धा मच्चो यदिच्छति॥
तस्स चे कामयानस्स, छन्दजातस्स जन्तुनो।
ते कामा परिहायन्ति, सल्लविद्धोव रुप्पति॥
यो कामे परिवज्जेति, सप्पस्सेव [सब्बस्सेव (क॰) पस्स सु॰ नि॰ ७७४] पदा सिरो।
सोमं विसत्तिकं लोके, सतो समतिवत्ततीति॥
तत्थ या पीतिमनता, अयं अनुनयो। यदाह सल्लविद्धोव रुप्पतीति, इदं पटिघम्। अनुनयं पटिघञ्च पन तण्हापक्खो, तण्हाय च पन दसरूपीनि आयतनानि पदट्ठानम्। अयं आयतनेहि ओतरणा।
तानियेव दस रूपीनि रूपकायो नामसम्पयुत्तो, तदुभयं नामरूपं, नामरूपपच्चया सळायतनं, सळायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, एवं सब्बम्। अयं पटिच्चसमुप्पादेहि ओतरणा।
तदेव नामरूपं पञ्चक्खन्धो। अयं खन्धेहि ओतरणा।
तदेव नामरूपं अट्ठारस धातुयो। अयं धातूहि ओतरणा।
तत्थ यो रूपकायो इमानि पञ्च रूपीनि इन्द्रियानि, यो नामकायो इमानि पञ्च अरूपीनि इन्द्रियानि, इमानि दस इन्द्रियानि। अयं इन्द्रियेहि ओतरणा।
तत्थ यदाह –
‘‘यो कामे परिवज्जेति, सप्पस्सेव पदा सिरो।
सोमं विसत्तिकं लोके, सतो समतिवत्तती’’ति॥
अयं सउपादिसेसा निब्बानधातु, अयं धातूहि ओतरणा।
सायेव सउपादिसेसा निब्बानधातु विज्जा, विज्जुप्पादा अविज्जानिरोधो, अविज्जानिरोधा सङ्खारनिरोधो, एवं सब्बम्। अयं पटिच्चसमुप्पादेहि ओतरणा।
सायेव विज्जा पञ्ञाक्खन्धो। अयं खन्धेहि ओतरणा।
सायेव विज्जा द्वे इन्द्रियानि – वीरियिन्द्रियं पञ्ञिन्द्रियञ्च। अयं इन्द्रियेहि ओतरणा।
सायेव विज्जा सङ्खारपरियापन्ना, ये सङ्खारा अनासवा, नो च भवङ्गा, ते सङ्खारा धम्मधातुसङ्गहिता। अयं धातूहि ओतरणा।
सा धम्मधातु धम्मायतनपरियापन्ना, यं आयतनं अनासवं, नो च भवङ्गम्। अयं आयतनेहि ओतरणा। तेनाह भगवा ‘‘कामं कामयमानस्सा’’ति।
एत्तावता पटिच्च इन्द्रियखन्धधातुआयतनानि समोसरणोतरणानि भवन्ति। एवं पटिच्च इन्द्रियखन्धधातुआयतनानि ओतारेतब्बानि। तेनाह आयस्मा महाकच्चायनो ‘‘यो च पटिच्चुप्पादो’’ति।
नियुत्तो ओतरणो हारो।

१३. सोधनहारविभङ्गो

४५. तत्थ कतमो सोधनो हारो? ‘‘विस्सज्जितम्हि पञ्हे’’तिगाथा। यथा आयस्मा अजितो पारायने भगवन्तं पञ्हं पुच्छति –
‘‘केनस्सु निवुतो लोको, केनस्सु नप्पकासति।
किस्साभिलेपनं ब्रूसि, किंसु तस्स महब्भय’’न्ति॥
‘‘अविज्जाय निवुतो लोको, [अजिताति भगवा]
विविच्छा पमादा नप्पकासति।
जप्पाभिलेपनं ब्रूमि, दुक्खमस्स महब्भय’’न्ति॥
‘‘केनस्सु निवुतो लोको’’ति पञ्हे ‘‘अविज्जाय निवुतो लोको’’ति भगवा पदं सोधेति, नो च आरम्भम्। ‘‘केनस्सु नप्पकासती’’ति पञ्हे ‘‘विविच्छा पमादा नप्पकासती’’ति भगवा पदं सोधेति, नो च आरम्भम्। ‘‘किस्साभिलेपनं ब्रूसी’’ति पञ्हे ‘‘जप्पाभिलेपनं ब्रूमी’’ति भगवा पदं सोधेति, नो च आरम्भम्। ‘‘किंसु तस्स महब्भय’’न्ति पञ्हे ‘‘दुक्खमस्स महब्भय’’न्ति सुद्धो आरम्भो। तेनाह भगवा ‘‘अविज्जाय निवुतो लोको’’ति।
‘‘सवन्ति सब्बधि सोता, [इच्चायस्मा अजितो]
सोतानं किं निवारणम्।
सोतानं संवरं ब्रूहि, केन सोता पिधीयरे’’ति॥
‘‘यानि सोतानि लोकस्मिं, [अजिताति भगवा]
सति तेसं निवारणम्।
सोतानं संवरं ब्रूमि, पञ्ञायेते पिधीयरे’’ति॥
‘‘सवन्ति सब्बधि सोता, सोतानं किं निवारण’’न्ति पञ्हे ‘‘यानि सोतानि लोकस्मिं, सति तेसं निवारण’’न्ति भगवा पदं सोधेति, नो च आरम्भम्। ‘‘सोतानं संवरं ब्रूहि, केन सोता पिधीयरे’’ति पञ्हे ‘‘सोतानं संवरं ब्रूमि, पञ्ञायेते पिधीयरे’’ति सुद्धो आरम्भो। तेनाह भगवा ‘‘यानि सोतानि लोकस्मि’’न्ति।
‘‘पञ्ञा चेव सति च, [इच्चायस्मा अजितो]
नामरूपञ्च [नामं रूपञ्च (क॰) पस्स सु॰ नि॰ १०४२] मारिस।
एतं मे पुट्ठो पब्रूहि, कत्थेतं उपरुज्झती’’ति॥
पञ्हे –
‘‘यमेतं पञ्हं अपुच्छि, अजित तं वदामि ते।
यत्थ नामञ्च रूपञ्च, असेसं उपरुज्झति।
विञ्ञाणस्स निरोधेन, एत्थेतं उपरुज्झती’’ति॥
सुद्धो आरम्भो। तेनाह भगवा ‘‘यमेतं पञ्हं अपुच्छी’’ति। यत्थ एवं सुद्धो आरम्भो, सो पञ्हो विसज्जितो भवति। यत्थ पन आरम्भो असुद्धो, न ताव सो पञ्हो विसज्जितो भवति। तेनाह आयस्मा महाकच्चायनो ‘‘विस्सज्जितम्हि पञ्हे’’ति।
नियुत्तो सोधनो हारो।

१४. अधिट्ठानहारविभङ्गो

४६. तत्थ कतमो अधिट्ठानो हारो? ‘‘एकत्तताय धम्मा, येपि च वेमत्तताय निद्दिट्ठा’’ति।
ये तत्थ निद्दिट्ठा, तथा ते धारयितब्बा।
‘‘दुक्ख’’न्ति एकत्तता। तत्थ कतमं दुक्खं? जाति दुक्खा, जरा दुक्खा, ब्याधि दुक्खो, मरणं दुक्खं, अप्पियेहि सम्पयोगो दुक्खो, पियेहि विप्पयोगो दुक्खो, यम्पिच्छं न लभति तम्पि दुक्खं, संखित्तेन पञ्चुपादानक्खन्धा दुक्खा, रूपा दुक्खा, वेदना दुक्खा, सञ्ञा दुक्खा, सङ्खारा दुक्खा, विञ्ञाणं दुक्खम्। अयं वेमत्तता।
‘‘दुक्खसमुदयो’’ति एकत्तता। तत्थ कतमो दुक्खसमुदयो? यायं तण्हा पोनोभविका [पोनोब्भविका (क॰)] नन्दीरागसहगता तत्रतत्राभिनन्दिनी। सेय्यथिदं, कामतण्हा भवतण्हा विभवतण्हा। अयं वेमत्तता।
‘‘दुक्खनिरोधो’’ति एकत्तता। तत्थ कतमो दुक्खनिरोधो? यो तस्सायेव तण्हाय असेसविरागनिरोधो चागो पटिनिस्सग्गो मुत्ति अनालयो। अयं वेमत्तता।
‘‘दुक्खनिरोधगामिनी पटिपदा’’ति एकत्तता। तत्थ कतमा दुक्खनिरोधगामिनी पटिपदा? अयमेव अरियो अट्ठङ्गिको मग्गो। सेय्यथिदं, सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधि। अयं वेमत्तता।
‘‘मग्गो’’ति एकत्तता। तत्थ कतमो मग्गो? निरयगामी मग्गो तिरच्छानयोनिगामी मग्गो पेत्तिविसयगामी मग्गो असुरयोनियो [असुरयोनिगामियो (सी॰), असुरयोनिगामीनियो (क॰)] मग्गो सग्गगामियो मग्गो मनुस्सगामी मग्गो निब्बानगामी मग्गो। अयं वेमत्तता।
‘‘निरोधो’’ति एकत्तता। तत्थ कतमो निरोधो? पटिसङ्खानिरोधो अप्पटिसङ्खानिरोधो अनुनयनिरोधो पटिघनिरोधो माननिरोधो मक्खनिरोधो पळासनिरोधो इस्सानिरोधो मच्छरियनिरोधो सब्बकिलेसनिरोधो। अयं वेमत्तता।
‘‘रूप’’न्ति एकत्तता। तत्थ कतमं रूपं? चातुमहाभूतिकं [चातुम्महाभूतिकं (सी॰)] रूपं चतुन्नं महाभूतानं उपादाय रूपस्स पञ्ञत्ति। तत्थ कतमानि चत्तारि महाभूतानि? पथवीधातु [पठवीधातु (सी॰)] आपोधातु तेजोधातु वायोधातु।
४७. द्वीहि आकारेहि धातुयो परिग्गण्हाति सङ्खेपेन च वित्थारेन च। कथं वित्थारेन धातुयो परिग्गण्हाति? वीसतिया आकारेहि पथवीधातुं वित्थारेन परिग्गण्हाति, द्वादसहि आकारेहि आपोधातुं वित्थारेन परिग्गण्हाति, चतूहि आकारेहि तेजोधातुं वित्थारेन परिग्गण्हाति, छहि आकारेहि वायोधातुं वित्थारेन परिग्गण्हाति।
कतमेहि वीसतिया आकारेहि पथवीधातुं वित्थारेन परिग्गण्हाति? अत्थि इमस्मिं काये केसा लोमा नखा दन्ता तचो, मंसं न्हारु अट्ठि अट्ठिमिञ्जं [अट्ठिमिञ्जा (सी॰)] वक्कं, हदयं यकनं किलोमकं पिहकं पप्फासं, अन्तं अन्तगुणं उदरियं करीसं मत्थके मत्थलुङ्गन्ति इमेहि वीसतिया आकारेहि पथवीधातुं वित्थारेन परिग्गण्हाति।
कतमेहि द्वादसहि आकारेहि आपोधातुं वित्थारेन परिग्गण्हाति? अत्थि इमस्मिं काये पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो अस्सु वसा खेळो सिङ्घाणिका लसिका मुत्तन्ति इमेहि द्वादसहि आकारेहि आपोधातुं वित्थारेन परिग्गण्हाति।
कतमेहि चतूहि आकारेहि तेजोधातुं वित्थारेन परिग्गण्हाति? येन च सन्तप्पति, येन च जीरीयति [जीरति (सी॰), जीरयति (क॰), पस्स म॰ नि॰ ३.३५१], येन च परिडय्हति, येन च असितपीतखायितसायितं सम्मा परिणामं गच्छति, इमेहि चतूहि आकारेहि तेजोधातुं वित्थारेन परिग्गण्हाति।
कतमेहि छहि आकारेहि वायोधातुं वित्थारेन परिग्गण्हाति? उद्धङ्गमा वाता, अधोगमा वाता, कुच्छिसया वाता, कोट्ठासया [कोट्ठसया (सी॰)] वाता, अङ्गमङ्गानुसारिनो वाता, अस्सासो पस्सासो इति, इमेहि छहि आकारेहि वायोधातुं वित्थारेन परिग्गण्हाति।
एवं इमेहि द्वाचत्तालीसाय आकारेहि वित्थारेन धातुयो सभावतो उपलक्खयन्तो तुलयन्तो परिवीमंसन्तो परियोगाहन्तो पच्चवेक्खन्तो न किञ्चि गय्हूपगं पस्सति कायं वा कायपदेसं वा, यथा चन्दनिकं पविचिनन्तो न किञ्चि गय्हूपगं पस्सेय्य, यथा सङ्कारट्ठानं पविचिनन्तो न किञ्चि गय्हूपगं पस्सेय्य, यथा वच्चकुटिं पविचिनन्तो न किञ्चि गय्हूपगं पस्सेय्य, यथा सिवथिकं [सीवथिकं (सी॰)] पविचिनन्तो न किञ्चि गय्हूपगं पस्सेय्य। एवमेव इमेहि द्वाचत्तालीसाय आकारेहि एवं वित्थारेन धातुयो सभावतो उपलक्खयन्तो तुलयन्तो परिवीमंसन्तो परियोगाहन्तो पच्चवेक्खन्तो न किञ्चि गय्हूपगं पस्सति कायं वा कायपदेसं वा। तेनाह भगवा या चेव खो पन अज्झत्तिका पथवीधातु [नेवेसाहं (सी॰ क॰) पस्स म॰ नि॰ ३.३४९], या च बाहिरा पथवीधातु, पथवीधातुरेवेसा। तं ‘‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं, एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा पथवीधातुया निब्बिन्दति, पथवीधातुया चित्तं विराजेति। या चेव खो पन अज्झत्तिका आपोधातु, या च बाहिरा आपोधातु…पे॰… या चेव खो पन अज्झत्तिका तेजोधातु, या च बाहिरा तेजोधातु…पे॰… या चेव खो पन अज्झत्तिका वायोधातु, या च बाहिरा वायोधातु, वायोधातुरेवेसा। तं ‘‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं, एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा वायोधातुया निब्बिन्दति, वायोधातुया चित्तं विराजेति। अयं वेमत्तता।
४८. ‘‘अविज्जा’’ति एकत्तता। तत्थ कतमा अविज्जा? दुक्खे अञ्ञाणं, दुक्खसमुदये अञ्ञाणं, दुक्खनिरोधे अञ्ञाणं, दुक्खनिरोधगामिनिया पटिपदाय अञ्ञाणं, पुब्बन्ते अञ्ञाणं, अपरन्ते अञ्ञाणं, पुब्बन्तापरन्ते अञ्ञाणं, इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणं, यं एवरूपं अञ्ञाणं अदस्सनं अनभिसमयो अननुबोधो असम्बोधो अप्पटिवेधो असल्लक्खणा अनुपलक्खणा अपच्चुपलक्खणा असमवेक्खणं [असमवेक्खनं (क॰)] अपच्चक्खकम्मं दुम्मेज्झं बाल्यं असम्पजञ्ञं मोहो पमोहो सम्मोहो अविज्जा अविज्जोघो अविज्जायोगो अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जालङ्गी मोहो अकुसलमूलम्। अयं वेमत्तता।
‘‘विज्जा’’ति एकत्तता। तत्थ कतमा विज्जा? दुक्खे ञाणं, दुक्खसमुदये ञाणं, दुक्खनिरोधे ञाणं, दुक्खनिरोधगामिनिया पटिपदाय ञाणं, पुब्बन्ते ञाणं, अपरन्ते ञाणं, पुब्बन्तापरन्ते ञाणं, इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु ञाणं, या एवरूपा पञ्ञा पजानना विचयो पविचयो धम्मविचयो संलक्खणा उपलक्खणा पच्चुपलक्खणा पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या [वेभव्या (सी॰)] चिन्ता उपपरिक्खा भूरी मेधा परिणायिका विपस्सना सम्पजञ्ञं पतोदो पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं पञ्ञासत्थं पञ्ञापासादो पञ्ञाआलोको पञ्ञाओभासो पञ्ञापज्जोतो पञ्ञारतनं अमोहो धम्मविचयो सम्मादिट्ठि धम्मविचयसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नम्। अयं वेमत्तता।
‘‘समापत्ती’’ति एकत्तता। तत्थ कतमा समापत्ति? सञ्ञासमापत्ति असञ्ञासमापत्ति, नेवसञ्ञानासञ्ञासमापत्ति। विभूतसञ्ञासमापत्ति निरोधसमापत्तीति। अयं वेमत्तता।
‘‘झायी’’ति एकत्तता। तत्थ कतमो झायी? अत्थि सेक्खो झायी, अत्थि असेक्खो झायी, नेवसेक्खनासेक्खो झायी, आजानियो झायी, अस्सखलुङ्को झायी, दिट्ठुत्तरो झायी, तण्हुत्तरो झायी, पञ्ञुत्तरो झायी। अयं वेमत्तता।
‘‘समाधी’’ति एकत्तता। तत्थ कतमो समाधि? सरणो समाधि, अरणो समाधि, सवेरो समाधि, अवेरो समाधि, सब्यापज्जो [सब्यापज्झो (सी॰)] समाधि, अब्यापज्जो समाधि, सप्पीतिको समाधि, निप्पीतिको समाधि, सामिसो समाधि, निरामिसो समाधि, ससङ्खारो समाधि, असङ्खारो समाधि, एकंसभावितो समाधि, उभयंसभावितो समाधि, उभयतो भावितभावनो समाधि, सवितक्कसविचारो समाधि, अवितक्कविचारमत्तो समाधि, अवितक्कअविचारो समाधि, हानभागियो समाधि, ठितिभागियो समाधि, विसेसभागियो समाधि, निब्बेधभागियो समाधि, लोकियो समाधि, लोकुत्तरो समाधि, मिच्छासमाधि, सम्मासमाधि। अयं वेमत्तता।
‘‘पटिपदा’’ति एकत्तता। तत्थ कतमा पटिपदा? आगाळ्हपटिपदा [आगळ्हा पटिपदा (सी॰) अट्ठकथा ओलोकेतब्बा], निज्झामपटिपदा, मज्झिमपटिपदा, अक्खमा पटिपदा, खमा पटिपदा, समा पटिपदा, दमा पटिपदा , दुक्खा पटिपदा दन्धाभिञ्ञा, दुक्खा पटिपदा खिप्पाभिञ्ञा, सुखा पटिपदा दन्धाभिञ्ञा, सुखा पटिपदा खिप्पाभिञ्ञाति। अयं वेमत्तता।
‘‘कायो’’ति एकत्तता। तत्थ कतमो कायो? नामकायो रूपकायो च। तत्थ कतमो रूपकायो? केसा लोमा नखा दन्ता तचो मंसं न्हारु [नहारु (सी॰)] अट्ठि अट्ठिमिञ्जं वक्कं हदयं यकनं किलोमकं पिहकं पप्फासं अन्तं अन्तगुणं उदरियं करीसं पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो अस्सु वसा खेळो सिङ्घाणिका लसिका मुत्तं मत्थलुङ्गन्ति – अयं रूपकायो। नामकायो नाम वेदना सञ्ञा चेतना चित्तं फस्सो मनसिकारोति – अयं नामकायोति। अयं वेमत्तता।
एवं यो धम्मो यस्स धम्मस्स समानभावो, सो धम्मो तस्स धम्मस्स एकत्तताय एकी भवति। येन येन वा पन विलक्खणो, तेन तेन वेमत्तं गच्छति। एवं सुत्ते वा वेय्याकरणे वा गाथायं वा पुच्छितेन वीमंसयितब्बं, किं एकत्तताय पुच्छति, उदाहु वेमत्ततायाति। यदि एकत्तताय पुच्छितं, एकत्तताय विसज्जयितब्बम्। यदि वेमत्तताय पुच्छितं, वेमत्तताय विसज्जयितब्बम्। यदि सत्ताधिट्ठानेन पुच्छितं, सत्ताधिट्ठानेन विसज्जयितब्बम्। यदि धम्माधिट्ठानेन पुच्छितं, धम्माधिट्ठानेन विसज्जयितब्बम्। यथा यथा वा पन पुच्छितं, तथा तथा विसज्जयितब्बम्। तेनाह आयस्मा महाकच्चायनो ‘‘एकत्तताय धम्मा’’ति।
नियुत्तो अधिट्ठानो हारो।

१५. परिक्खारहारविभङ्गो

४९. तत्थ कतमो परिक्खारो हारो? ‘‘ये धम्मा यं धम्मं जनयन्ती’’ति।
यो धम्मो यं धम्मं जनयति, तस्स सो परिक्खारो। किंलक्खणो परिक्खारो? जनकलक्खणो परिक्खारो। द्वे धम्मा जनयन्ति हेतु च पच्चयो च। तत्थ किंलक्खणो हेतु, किंलक्खणो पच्चयो? असाधारणलक्खणो हेतु, साधारणलक्खणो पच्चयो। यथा किं भवे? यथा अङ्कुरस्स निब्बत्तिया बीजं असाधारणं, पथवी आपो च साधारणा। अङ्कुरस्स हि पथवी आपो च पच्चयो सभावो हेतु। यथा वा पन घटे दुद्धं पक्खित्तं दधि भवति, न चत्थि एककालसमवधानं दुद्धस्स च दधिस्स च। एवमेवं नत्थि एककालसमवधानं हेतुस्स च पच्चयस्स च।
अयञ्हि संसारो सहेतु सप्पच्चयो निब्बत्तो। वुत्तं हि अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाणं, एवं सब्बो पटिच्चसमुप्पादो। इति अविज्जा अविज्जाय हेतु अयोनिसो मनसिकारो पच्चयो। पुरिमिका अविज्जा पच्छिमिकाय अविज्जाय हेतु। तत्थ पुरिमिका अविज्जा अविज्जानुसयो पच्छिमिका अविज्जा अविज्जापरियुट्ठानं, पुरिमिको अविज्जानुसयो पच्छिमिकस्स अविज्जापरियुट्ठानस्स हेतुभूतो परिब्रूहनाय, बीजङ्कुरो विय समनन्तरहेतुताय। यं पन यत्थ फलं निब्बत्तति, इदमस्स परम्परहेतुताय हेतुभूतम्। दुविधो हि हेतु समनन्तरहेतु परम्परहेतु च, एवं अविज्जायपि दुविधो हेतु समनन्तरहेतु परम्परहेतु च।
यथा वा पन थालकञ्च वट्टि च तेलञ्च पदीपस्स पच्चयभूतं न सभावहेतु, न हि सक्का थालकञ्च वट्टिञ्च तेलञ्च अनग्गिकं दीपेतुं पदीपस्स पच्चयभूतम्। पदीपो विय सभावो हेतु होति। इति सभावो हेतु, परभावो पच्चयो। अज्झत्तिको हेतु, बाहिरो पच्चयो। जनको हेतु, परिग्गाहको पच्चयो। असाधारणो हेतु, साधारणो पच्चयो।
अवुपच्छेदत्थो सन्तति अत्थो, निब्बत्ति अत्थो फलत्थो, पटिसन्धि अत्थो पुनब्भवत्थो, पलिबोधत्थो परियुट्ठानत्थो, असमुग्घातत्थो अनुसयत्थो, असम्पटिवेधत्थो अविज्जत्थो, अपरिञ्ञातत्थो विञ्ञाणस्स बीजत्थो। यत्थ अवुपच्छेदो तत्थ सन्तति, यत्थ सन्तति तत्थ निब्बत्ति , यत्थ निब्बत्ति तत्थ फलं, यत्थ फलं तत्थ पटिसन्धि, यत्थ पटिसन्धि तत्थ पुनब्भवो, यत्थ पुनब्भवो तत्थ पलिबोधो, यत्थ पलिबोधो तत्थ परियुट्ठानं, यत्थ परियुट्ठानं तत्थ असमुग्घातो। यत्थ असमुग्घातो तत्थ अनुसयो, यत्थ अनुसयो तत्थ असम्पटिवेधो, यत्थ असम्पटिवेधो तत्थ अविज्जा, यत्थ अविज्जा तत्थ सासवं विञ्ञाणं अपरिञ्ञातं, यत्थ सासवं विञ्ञाणं अपरिञ्ञातं तत्थ बीजत्थो।
सीलक्खन्धो समाधिक्खन्धस्स पच्चयो, समाधिक्खन्धो पञ्ञाक्खन्धस्स पच्चयो, पञ्ञाक्खन्धो विमुत्तिक्खन्धस्स पच्चयो, विमुत्तिक्खन्धो विमुत्तिञाणदस्सनक्खन्धस्स पच्चयो। तित्थञ्ञुता पीतञ्ञुताय पच्चयो, पीतञ्ञुता पत्तञ्ञुताय पच्चयो, पत्तञ्ञुता अत्तञ्ञुताय पच्चयो।
यथा वा पन चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणम्। तत्थ चक्खु आधिपतेय्यपच्चयताय पच्चयो, रूपा आरम्मणपच्चयताय पच्चयो। आलोको सन्निस्सयताय पच्चयो, मनसिकारो सभावो हेतु । सङ्खारा विञ्ञाणस्स पच्चयो, सभावो हेतु। विञ्ञाणं नामरूपस्स पच्चयो, सभावो हेतु। नामरूपं सळायतनस्स पच्चयो, सभावो हेतु। सळायतनं फस्सस्स पच्चयो, सभावो हेतु। फस्सो वेदनाय पच्चयो, सभावो हेतु। वेदना तण्हाय पच्चयो, सभावो हेतु। तण्हा उपादानस्स पच्चयो, सभावो हेतु। उपादानं भवस्स पच्चयो, सभावो हेतु। भवो जातिया पच्चयो, सभावो हेतु। जाति जरामरणस्स पच्चयो, सभावो हेतु। जरामरणं सोकस्स पच्चयो, सभावो हेतु। सोको परिदेवस्स पच्चयो, सभावो हेतु। परिदेवो दुक्खस्स पच्चयो, सभावो हेतु। दुक्खं दोमनस्सस्स पच्चयो, सभावो हेतु। दोमनस्सं उपायासस्स पच्चयो, सभावो हेतु। एवं यो कोचि उपनिस्सयो सब्बो सो परिक्खारो। तेनाह आयस्मा महाकच्चायनो ‘‘ये धम्मा यं धम्मं जनयन्ती’’ति।
नियुत्तो परिक्खारो हारो।

१६. समारोपनहारविभङ्गो

५०. तत्थ कतमो समारोपनो हारो? ‘‘ये धम्मा यंमूला, ये चेकत्था पकासिता मुनिना’’ति।
एकस्मिं पदट्ठाने यत्तकानि पदट्ठानानि ओतरन्ति, सब्बानि तानि समारोपयितब्बानि। यथा आवट्टे हारे बहुकानि पदट्ठानानि ओतरन्तीति। तत्थ समारोपना चतुब्बिधा पदट्ठानं, वेवचनं, भावना, पहानमिति।
तत्थ कतमा पदट्ठानेन समारोपना?
‘‘सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा।
सचित्तपरियोदपनं, एतं बुद्धान सासन’’न्ति॥
तस्स किं पदट्ठानं? तीणि सुचरितानि – कायसुचरितं वचीसुचरितं मनोसुचरितं – इदं पदट्ठानं; तत्थ यं कायिकञ्च वाचसिकञ्च सुचरितं, अयं सीलक्खन्धो। मनोसुचरिते या अनभिज्झा अब्यापादो च, अयं समाधिक्खन्धो। या सम्मादिट्ठि, अयं पञ्ञाक्खन्धो। इदं पदट्ठानं, तत्थ सीलक्खन्धो च समाधिक्खन्धो च समथो, पञ्ञाक्खन्धो विपस्सना। इदं पदट्ठानं, तत्थ समथस्स फलं रागविरागा चेतोविमुत्ति, विपस्सना फलं अविज्जाविरागा पञ्ञाविमुत्ति। इदं पदट्ठानम्।
वनं वनथस्स पदट्ठानम्। किञ्च वनं? को च वनथो? वनं नाम पञ्च कामगुणा, तण्हा वनथो। इदं पदट्ठानम्। वनं नाम निमित्तग्गाहो ‘‘इत्थी’’ति वा ‘‘पुरिसो’’ति वा। वनथो नाम तेसं तेसं अङ्गपच्चङ्गानं अनुब्यञ्जनग्गाहो ‘‘अहो चक्खु, अहो सोतं, अहो घानं, अहो जिव्हा, अहो कायो, इति। इदं पदट्ठानम्। वनं नाम छ अज्झत्तिकबाहिरानि आयतनानि अपरिञ्ञातानि। यं तदुभयं पटिच्च उप्पज्जति संयोजनं, अयं वनथो। इदं पदट्ठानम्। वनं नाम अनुसयो। वनथो नाम परियुट्ठानम्। इदं पदट्ठानम्। तेनाह भगवा ‘‘छेत्वा वनञ्च वनथञ्चा’’ति। अयं पदट्ठानेन समारोपना।
५१. तत्थ कतमा वेवचनेन समारोपना? रागविरागा चेतोविमुत्ति सेक्खफलं; अविज्जाविरागा पञ्ञाविमुत्ति असेक्खफलम्। इदं वेवचनम्। रागविरागा चेतोविमुत्ति अनागामिफलं; अविज्जाविरागा पञ्ञाविमुत्ति अग्गफलं अरहत्तम्। इदं वेवचनम्। रागविरागा चेतोविमुत्ति कामधातुसमतिक्कमनं; अविज्जाविरागा पञ्ञाविमुत्ति तेधातुसमतिक्कमनम्। इदं वेवचनम्। पञ्ञिन्द्रियं, पञ्ञाबलं, अधिपञ्ञासिक्खा, पञ्ञाक्खन्धो, धम्मविचयसम्बोज्झङ्गो, उपेक्खासम्बोज्झङ्गो, ञाणं, सम्मादिट्ठि, तीरणा, सन्तीरणा, हिरी, विपस्सना, धम्मे ञाणं, सब्बं, इदं वेवचनम्। अयं वेवचनेन समारोपना।
तत्थ कतमा भावनाय समारोपना? यथाह भगवा ‘‘तस्मातिह त्वं भिक्खु काये कायानुपस्सी विहराहि, आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं’’। आतापीति वीरियिन्द्रियम्। सम्पजानोति पञ्ञिन्द्रियम्। सतिमाति सतिन्द्रियम्। विनेय्य लोके अभिज्झादोमनस्सन्ति समाधिन्द्रियम्। एवं काये कायानुपस्सिनो विहरतो चत्तारो सतिपट्ठाना भावनापारिपूरिं गच्छन्ति। केन कारणेन? एकलक्खणत्ता चतुन्नं इन्द्रियानम्। चतूसु सतिपट्ठानेसु भावियमानेसु चत्तारो सम्मप्पधाना भावनापारिपूरिं गच्छन्ति। चतूसु सम्मप्पधानेसु भावियमानेसु चत्तारो इद्धिपादा भावनापारिपूरिं गच्छन्ति। चतूसु इद्धिपादेसु भावियमानेसु पञ्चिन्द्रियानि भावनापारिपूरिं गच्छन्ति। एवं सब्बे । केन कारणेन? सब्बे हि बोधङ्गमा धम्मा बोधिपक्खिया निय्यानिकलक्खणेन एकलक्खणा, ते एकलक्खणत्ता भावनापारिपूरिं गच्छन्ति। अयं भावनाय समारोपना।
तत्थ कतमा पहानेन समारोपना? काये कायानुपस्सी विहरन्तो ‘‘असुभे सुभ’’न्ति विपल्लासं पजहति, कबळीकारो चस्स आहारो परिञ्ञं गच्छति, कामुपादानेन च अनुपादानो भवति, कामयोगेन च विसंयुत्तो भवति, अभिज्झाकायगन्थेन च विप्पयुज्जति, कामासवेन च अनासवो भवति, कामोघञ्च उत्तिण्णो भवति, रागसल्लेन च विसल्लो भवति, रूपूपिका [रूपुपिका (क॰) एवमुपरिपि] चस्स विञ्ञाणट्ठिति परिञ्ञं गच्छति, रूपधातुयं चस्स रागो पहीनो भवति, न च छन्दागतिं गच्छति।
वेदनासु वेदनानुपस्सी विहरन्तो ‘‘दुक्खे सुख’’न्ति विपल्लासं पजहति, फस्सो चस्स आहारो परिञ्ञं गच्छति, भवूपादानेन च अनुपादानो भवति, भवयोगेन च विसंयुत्तो भवति, ब्यापादकायगन्थेन च विप्पयुज्जति, भवासवेन च अनासवो भवति, भवोघञ्च उत्तिण्णो भवति, दोससल्लेन च विसल्लो भवति, वेदनूपिका चस्स विञ्ञाणट्ठिति परिञ्ञं गच्छति, वेदनाधातुयं चस्स रागो पहीनो भवति, न च दोसागतिं गच्छति।
चित्ते चित्तानुपस्सी विहरन्तो ‘‘अनिच्चे निच्च’’न्ति विपल्लासं पजहति, विञ्ञाणं चस्स आहारो परिञ्ञं गच्छति, दिट्ठुपादानेन च अनुपादानो भवति, दिट्ठियोगेन च विसंयुत्तो भवति, सीलब्बतपरामासकायगन्थेन च विप्पयुज्जति, दिट्ठासवेन च अनासवो भवति, दिट्ठोघञ्च उत्तिण्णो भवति, मानसल्लेन च विसल्लो भवति, सञ्ञूपिका चस्स विञ्ञाणट्ठिति परिञ्ञं गच्छति, सञ्ञाधातुयं चस्स रागो पहीनो भवति, न च भयागतिं गच्छति।
धम्मेसु धम्मानुपस्सी विहरन्तो ‘‘अनत्तनि [अनत्तनिये (सी॰) पस्स अ॰ नि॰ ४.४९] अत्ता’’ति विपल्लासं पजहति, मनोसञ्चेतना चस्स आहारो परिञ्ञं गच्छति, अत्तवादुपादानेन च अनुपादानो भवति, अविज्जायोगेन च विसंयुत्तो भवति, इदंसच्चाभिनिवेसकायगन्थेन च विप्पयुज्जति, अविज्जासवेन च अनासवो भवति, अविज्जोघञ्च उत्तिण्णो भवति, मोहसल्लेन च विसल्लो भवति , सङ्खारूपिका चस्स विञ्ञाणट्ठिति परिञ्ञं गच्छति, सङ्खारधातुयं चस्स रागो पहीनो भवति, न च मोहागतिं गच्छति। अयं पहानेन समारोपना।
तेनाह आयस्मा महाकच्चायनो –
‘‘ये धम्मा यं मूला, ये चेकत्था पकासिता मुनिना।
ते समारोपयितब्बा, एस समारोपनो हारो’’ति॥
नियुत्तो समारोपनो हारो।
निट्ठितो च हारविभङ्गो।

१. देसनाहारसम्पातो

५२.
‘‘सोळस हारा पठमं, दिसलोचनतो दिसा विलोकेत्वा।
सङ्खिपिय अङ्कुसेन हि, नयेहि तीहि निद्दिसे सुत्त’’न्ति॥
वुत्ता, तस्सा निद्देसो कुहिं दट्ठब्बो? हारसम्पाते। तत्थ कतमो देसनाहारसम्पातो?
‘‘अरक्खितेन चित्तेन [कायेन (उदा॰ ३२)], मिच्छादिट्ठिहतेन च।
थिनमिद्धाभिभूतेन, वसं मारस्स गच्छती’’ति॥
अरक्खितेन चित्तेनाति किं देसयति, पमादं तं मच्चुनो पदम्। मिच्छादिट्ठिहतेन चाति मिच्छादिट्ठिहतं नाम वुच्चति यदा ‘‘अनिच्चे निच्च’’न्ति पस्सति, सो विपल्लासो। सो पन विपल्लासो किंलक्खणो? विपरीतग्गाहलक्खणो विपल्लासो। सो किं विपल्लासयति? तयो धम्मे सञ्ञं चित्तं दिट्ठिमिति। सो कुहिं विपल्लासयति? चतूसु अत्तभाववत्थूसु, रूपं अत्ततो समनुपस्सति, रूपवन्तं वा अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तानम्। एवं वेदनं…पे॰… सञ्ञं…पे॰… सङ्खारे…पे॰… विञ्ञाणं अत्ततो समनुपस्सति, विञ्ञाणवन्तं वा अत्तानं, अत्तनि वा विञ्ञाणं, विञ्ञाणस्मिं वा अत्तानम्।
तत्थ रूपं पठमं विपल्लासवत्थु ‘‘असुभे सुभ’’न्ति। वेदना दुतियं विपल्लासवत्थु ‘‘दुक्खे सुख’’न्ति। सञ्ञा सङ्खारा च ततियं विपल्लासवत्थु ‘‘अनत्तनि अत्ता’’ति। विञ्ञाणं चतुत्थं विपल्लासवत्थु ‘‘अनिच्चे निच्च’’न्ति। द्वे धम्मा चित्तस्स संकिलेसा – तण्हा च अविज्जा च। तण्हानिवुतं चित्तं द्वीहि विपल्लासेहि विपल्लासीयति ‘‘असुभे सुभ’’न्ति ‘‘दुक्खे सुख’’न्ति। दिट्ठिनिवुतं चित्तं द्वीहि विपल्लासेहि विपल्लासीयति ‘‘अनिच्चे निच्च’’न्ति ‘‘अनत्तनि अत्ता’’ति।
तत्थ यो दिट्ठिविपल्लासो, सो अतीतं रूपं अत्ततो समनुपस्सति, अतीतं वेदनं…पे॰… अतीतं सञ्ञं, अतीते सङ्खारे…पे॰… अतीतं विञ्ञाणं अत्ततो समनुपस्सति। तत्थ यो तण्हाविपल्लासो, सो अनागतं रूपं अभिनन्दति, अनागतं वेदनं…पे॰… अनागतं सञ्ञं, अनागते सङ्खारे, अनागतं विञ्ञाणं अभिनन्दति। द्वे धम्मा चित्तस्स उपक्किलेसा – तण्हा च अविज्जा च। ताहि विसुज्झन्तं चित्तं विसुज्झति। तेसं अविज्जानीवरणानं तण्हासंयोजनानं पुब्बा कोटि न पञ्ञायति सन्धावन्तानं संसरन्तानं सकिं निरयं सकिं तिरच्छानयोनिं सकिं पेत्तिविसयं सकिं असुरकायं सकिं देवे सकिं मनुस्से।
थिनमिद्धाभिभूतेनाति। थिनं [थीनं (सी॰)] नाम या चित्तस्स अकल्लता अकम्मनियता; मिद्धं नाम यं कायस्स लीनत्तम्। वसं मारस्स गच्छतीति किलेसमारस्स च सत्तमारस्स च वसं गच्छति, सो हि निवुतो संसाराभिमुखो होति। इमानि भगवता द्वे सच्चानि देसितानि दुक्खं समुदयो च। तेसं भगवा परिञ्ञाय च पहानाय च धम्मं देसेति दुक्खस्स परिञ्ञाय समुदयस्स पहानाय। येन च परिजानाति येन च पजहति, अयं मग्गो। यं तण्हाय अविज्जाय च पहानं, अयं निरोधो। इमानि चत्तारि सच्चानि। तेनाह भगवा ‘‘अरक्खितेन चित्तेना’’ति। तेनाहायस्मा महाकच्चायनो ‘‘अस्सादादीनवता’’ति।
नियुत्तो देसना हारसम्पातो।

२. विचयहारसम्पातो

५३. तत्थ कतमो विचयो हारसम्पातो? तत्थ तण्हा दुविधा कुसलापि अकुसलापि। अकुसला संसारगामिनी, कुसला अपचयगामिनी पहानतण्हा। मानोपि दुविधो कुसलोपि अकुसलोपि। यं मानं निस्साय मानं पजहति, अयं मानो कुसलो। यो पन मानो दुक्खं निब्बत्तयति, अयं मानो अकुसलो। तत्थ यं नेक्खम्मसितं दोमनस्सं कुदास्सुनामाहं तं आयतनं सच्छिकत्वा उपसम्पज्ज विहरिस्सं यं अरिया सन्तं आयतनं सच्छिकत्वा उपसम्पज्ज विहरन्तीति तस्स उप्पज्जति पिहा, पिहापच्चया दोमनस्सं, अयं तण्हा कुसला रागविरागा चेतोविमुत्ति, तदारम्मणा कुसला अविज्जाविरागा पञ्ञाविमुत्ति।
तस्सा को पविचयो? अट्ठ मग्गङ्गानि सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधि। सो कत्थ दट्ठब्बो? चतुत्थे झाने पारमिताय। चतुत्थे हि झाने अट्ठङ्गसमन्नागतं चित्तं भावयति परिसुद्धं परियोदातं अनङ्गणं विगतूपक्किलेसं मुदु कम्मनियं ठितं आनेञ्जप्पत्तम्। सो तत्थ अट्ठविधं अधिगच्छति छ अभिञ्ञा द्वे च विसेसे, तं चित्तं यतो परिसुद्धं, ततो परियोदातं, यतो परियोदातं , ततो अनङ्गणं, यतो अनङ्गणं, ततो विगतूपक्किलेसं, यतो विगतूपक्किलेसं, ततो मुदु, यतो मुदु, ततो कम्मनियं, यतो कम्मनियं, ततो ठितं, यतो ठितं, ततो आनेञ्जप्पत्तम्। तत्थ अङ्गणा च उपक्किलेसा च तदुभयं तण्हापक्खो। या च इञ्जना या च चित्तस्स अट्ठिति, अयं दिट्ठिपक्खो।
चत्तारि इन्द्रियानि दुक्खिन्द्रियं दोमनस्सिन्द्रियं सुखिन्द्रियं सोमनस्सिन्द्रियञ्च चतुत्थज्झाने निरुज्झन्ति, तस्स उपेक्खिन्द्रियं अवसिट्ठं भवति। सो उपरिमं समापत्तिं सन्ततो मनसिकरोति, तस्स उपरिमं समापत्तिं सन्ततो मनसिकरोतो चतुत्थज्झाने ओळारिका सञ्ञा सण्ठहति उक्कण्ठा च पटिघसञ्ञा, सो सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘‘अनन्तं आकास’’न्ति आकासानञ्चायतनसमापत्तिं सच्छिकत्वा उपसम्पज्ज विहरति। अभिञ्ञाभिनीहारो रूपसञ्ञा वोकारो नानत्तसञ्ञा समतिक्कमति पटिघसञ्ञा चस्स अब्भत्थं गच्छति, एवं समाधि तस्स समाहितस्स ओभासो अन्तरधायति दस्सनञ्च रूपानं, सो समाधि छळङ्गसमन्नागतो पच्चवेक्खितब्बो । अनभिज्झासहगतं मे मानसं सब्बलोके, अब्यापन्नं मे चित्तं सब्बसत्तेसु, आरद्धं मे वीरियं पग्गहितं, पस्सद्धो मे कायो असारद्धो, समाहितं मे चित्तं अविक्खित्तं, उपट्ठिता मे सति असम्मुट्ठा [अप्पम्मुट्ठा (सी॰)], तत्थ यञ्च अनभिज्झासहगतं मानसं सब्बलोके यञ्च अब्यापन्नं चित्तं सब्बसत्तेसु यञ्च आरद्धं वीरियं पग्गहितं यञ्च समाहितं चित्तं अविक्खित्तं, अयं समथो। यो पस्सद्धो कायो असारद्धो, अयं समाधिपरिक्खारो। या उपट्ठिता सति असम्मुट्ठा अयं विपस्सना।
५४. सो समाधि पञ्चविधेन वेदितब्बो। अयं समाधि ‘‘पच्चुप्पन्नसुखो’’ति इतिस्स पच्चत्तमेव ञाणदस्सनं पच्चुपट्ठितं भवति, अयं समाधि ‘‘आयतिं सुखविपाको’’ति इतिस्स पच्चत्तमेव ञाणदस्सनं पच्चुपट्ठितं भवति, अयं समाधि ‘‘अरियो निरामिसो’’ति इतिस्स पच्चत्तमेव ञाणदस्सनं पच्चुपट्ठितं भवति, अयं समाधि ‘‘अकापुरिससेवितो’’ति इतिस्स पच्चत्तमेव ञाणदस्सनं पच्चुपट्ठितं भवति, अयं समाधि ‘‘सन्तो चेव पणीतो च पटिप्पस्सद्धिलद्धो च एकोदिभावाधिगतो च न ससङ्खारनिग्गय्हवारितगतो [ससङ्खारनिग्गय्हवारितवतो (सी॰), ससङ्खारनिग्गय्हवारिवावटो (क॰)] चा’’ति इतिस्स पच्चत्तमेव ञाणदस्सनं पच्चुपट्ठितं भवति। तं खो पनिमं समाधिं ‘‘सतो समापज्जामि सतो वुट्ठहामी’’ति इतिस्स पच्चत्तमेव ञाणदस्सनं पच्चुपट्ठितं भवति। तत्थ यो च समाधि पच्चुप्पन्नसुखो यो च समाधि आयतिं सुखविपाको अयं समथो। यो च समाधि अरियो निरामिसो, यो च समाधि अकापुरिससेवितो, यो च समाधि सन्तो चेव पणीतो पटिप्पस्सद्धिलद्धो च एकोदिभावाधिगतो च न ससङ्खारनिग्गय्हवारितगतो च यञ्चाहं तं खो पनिमं समाधिं सतो समापज्जामि सतो वुट्ठहामीति, अयं विपस्सना।
सो समाधि पञ्चविधेन वेदितब्बो पीतिफरणता सुखफरणता चेतोफरणता आलोकफरणता पच्चवेक्खणानिमित्तम्। तत्थ यो च पीतिफरणो यो च सुखफरणो यो च चेतोफरणो, अयं समथो। यो च आलोकफरणो यञ्च पच्चवेक्खणानिमित्तम्। अयं विपस्सना।
५५. दस कसिणायतनानि पथवीकसिणं आपोकसिणं तेजोकसिणं वायोकसिणं नीलकसिणं पीतकसिणं लोहितकसिणं ओदातकसिणं आकासकसिणं विञ्ञाणकसिणम्। तत्थ यञ्च पथवीकसिणं यञ्च आपोकसिणं एवं सब्बं, यञ्च ओदातकसिणम्। इमानि अट्ठ कसिणानि समथो। यञ्च आकासकसिणं यञ्च विञ्ञाणकसिणं, अयं विपस्सना। एवं सब्बो अरियो मग्गो येन येन आकारेन वुत्तो, तेन तेन समथविपस्सनेन योजयितब्बो। ते तीहि धम्मेहि सङ्गहिता अनिच्चताय दुक्खताय अनत्तताय। सो समथविपस्सनं भावयमानो तीणि विमोक्खमुखानि भावयति। तीणि विमोक्खमुखानि भावयन्तो तयो खन्धे भावयति। तयो खन्धे भावयन्तो अरियं अट्ठङ्गिकं मग्गं भावयति।
रागचरितो पुग्गलो अनिमित्तेन विमोक्खमुखेन निय्याति [नीयाति (सी॰)] अधिचित्तसिक्खाय सिक्खन्तो लोभं अकुसलमूलं पजहन्तो सुखवेदनीयं फस्सं अनुपगच्छन्तो सुखं वेदनं परिजानन्तो रागमलं पवाहेन्तो रागरजं निद्धुनन्तो रागविसं वमेन्तो रागग्गिं निब्बापेन्तो रागसल्लं उप्पाटेन्तो रागजटं विजटेन्तो। दोसचरितो पुग्गलो अप्पणिहितेन विमोक्खमुखेन निय्याति अधिसीलसिक्खाय सिक्खन्तो दोसं अकुसलमूलं पजहन्तो दुक्खवेदनीयं फस्सं अनुपगच्छन्तो दुक्खवेदनं परिजानन्तो दोसमलं पवाहेन्तो दोसरजं निद्धुनन्तो दोसविसं वमेन्तो दोसग्गिं निब्बापेन्तो दोससल्लं उप्पाटेन्तो दोसजटं विजटेन्तो। मोहचरितो पुग्गलो सुञ्ञतविमोक्खमुखेन निय्याति अधिपञ्ञासिक्खाय सिक्खन्तो मोहं अकुसलमूलं पजहन्तो अदुक्खमसुखवेदनीयं फस्सं अनुपगच्छन्तो अदुक्खमसुखं वेदनं परिजानन्तो मोहमलं पवाहेन्तो मोहरजं निद्धुनन्तो मोहविसं वमेन्तो मोहग्गिं निब्बापेन्तो मोहसल्लं उप्पाटेन्तो मोहजटं विजटेन्तो।
तत्थ सुञ्ञतविमोक्खमुखं पञ्ञाक्खन्धो, अनिमित्तविमोक्खमुखं समाधिक्खन्धो, अप्पणिहितविमोक्खमुखं सीलक्खन्धो। सो तीणि विमोक्खमुखानि भावयन्तो तयो खन्धे भावयति, तयो खन्धे भावयन्तो अरियं अट्ठङ्गिकं मग्गं भावयति। तत्थ या च सम्मावाचा यो च सम्माकम्मन्तो यो च सम्माआजीवो, अयं सीलक्खन्धो, यो च सम्मावायामो या च सम्मासति यो च सम्मासमाधि, अयं समाधिक्खन्धो, या च सम्मादिट्ठि यो च सम्मासङ्कप्पो, अयं पञ्ञाक्खन्धो।
तत्थ सीलक्खन्धो च समाधिक्खन्धो च समथो, पञ्ञाक्खन्धो विपस्सना। यो समथविपस्सनं भावेति, तस्स द्वे भवङ्गानि भावनं गच्छन्ति कायो चित्तञ्च, भवनिरोधगामिनी पटिपदा द्वे पदानि सीलं समाधि च। सो होति भिक्खु भावितकायो भावितसीलो भावितचित्तो भावितपञ्ञो। काये भावियमाने द्वे धम्मा भावनं गच्छन्ति सम्माकम्मन्तो सम्मावायामो च, सीले भावियमाने द्वे धम्मा भावनं गच्छन्ति सम्मावाचा सम्माआजीवो च, चित्ते भावियमाने द्वे धम्मा भावनं गच्छन्ति सम्मासति सम्मासमाधि च, पञ्ञाय भावियमानाय द्वे धम्मा भावनं गच्छन्ति सम्मादिट्ठि सम्मासङ्कप्पो च।
तत्थ यो च सम्माकम्मन्तो यो च सम्मावायामो सिया कायिको सिया चेतसिको, तत्थ यो कायसङ्गहो, सो काये भाविते भावनं गच्छति, यो चित्तसङ्गहो, सो चित्ते भाविते भावनं गच्छति। सो समथविपस्सनं भावयन्तो पञ्चविधं अधिगमं गच्छति [अधिगच्छति (सी॰)] खिप्पाधिगमो च होति, विमुत्ताधिगमो च होति, महाधिगमो च होति, विपुलाधिगमो च होति, अनवसेसाधिगमो च होति। तत्थ समथेन खिप्पाधिगमो च महाधिगमो च विपुलाधिगमो च होति, विपस्सनाय विमुत्ताधिगमो च अनवसेसाधिगमो च होति।
५६. तत्थ यो देसयति, सो दसबलसमन्नागतो सत्था ओवादेन सावके न विसंवादयति। सो तिविधं इदं करोथ इमिना उपायेन करोथ इदं वो कुरुमानानं हिताय सुखाय भविस्सति, सो तथा ओवदितो तथानुसिट्ठो तथाकरोन्तो तथापटिपज्जन्तो तं भूमिं न पापुणिस्सतीति नेतं ठानं विज्जति। सो तथा ओवदितो तथानुसिट्ठो सीलक्खन्धं अपरिपूरयन्तो तं भूमिं अनुपापुणिस्सतीति नेतं ठानं विज्जति। सो तथा ओवदितो तथानुसिट्ठो सीलक्खन्धं परिपूरयन्तो तं भूमिं अनुपापुणिस्सतीति ठानमेतं विज्जति।
सम्मासम्बुद्धस्स ते सतो इमे धम्मा अनभिसम्बुद्धाति नेतं ठानं विज्जति। सब्बासवपरिक्खीणस्स ते सतो इमे आसवा अपरिक्खीणाति नेतं ठानं विज्जति। यस्स ते अत्थाय धम्मो देसितो, सो न निय्याति तक्करस्स सम्मा दुक्खक्खयायाति नेतं ठानं विज्जति। सावको खो पन ते धम्मानुधम्मप्पटिपन्नो सामीचिप्पटिपन्नो अनुधम्मचारी सो पुब्बेन अपरं उळारं विसेसाधिगमं न सच्छिकरिस्सतीति नेतं ठानं विज्जति।
ये खो पन धम्मा अन्तरायिका, ते पटिसेवतो नालं अन्तरायायाति नेतं ठानं विज्जति। ये खो पन धम्मा अनिय्यानिका, ते निय्यन्ति तक्करस्स सम्मा दुक्खक्खयायाति नेतं ठानं विज्जति। ये खो पन धम्मा निय्यानिका, ते निय्यन्ति तक्करस्स सम्मा दुक्खक्खयायाति ठानमेतं विज्जति। सावको खो पन ते सउपादिसेसो अनुपादिसेसं निब्बानधातुं अनुपापुणिस्सतीति नेतं ठानं विज्जति।
दिट्ठिसम्पन्नो मातरं जीविता वोरोपेय्य हत्थेहि वा पादेहि वा सुहतं करेय्याति नेतं ठानं विज्जति, पुथुज्जनो मातरं जीविता वोरोपेय्य हत्थेहि वा पादेहि वा सुहतं करेय्याति ठानमेतं विज्जति। एवं पितरं, अरहन्तं, भिक्खुम्। दिट्ठिसम्पन्नो पुग्गलो सङ्घं भिन्देय्य सङ्घे वा सङ्घराजिं जनेय्याति नेतं ठानं विज्जति, पुथुज्जनो सङ्घं भिन्देय्य सङ्घे वा सङ्घराजिं जनेय्याति ठानमेतं विज्जति, दिट्ठिसम्पन्नो तथागतस्स दुट्ठचित्तो लोहितं उप्पादेय्य, परिनिब्बुतस्स वा तथागतस्स दुट्ठचित्तो थूपं भिन्देय्याति नेतं ठानं विज्जति। पुथुज्जनो तथागतस्स दुट्ठचित्तो लोहितं उप्पादेय्य, परिनिब्बुतस्स वा तथागतस्स दुट्ठचित्तो थूपं भिन्देय्याति ठानमेतं विज्जति। दिट्ठिसम्पन्नो अञ्ञं सत्थारं अपदिसेय्य अपि जीवितहेतूति नेतं ठानं विज्जति, पुथुज्जनो अञ्ञं सत्थारं अपदिसेय्याति ठानमेतं विज्जति। दिट्ठिसम्पन्नो इतो बहिद्धा अञ्ञं दक्खिणेय्यं परियेसेय्याति नेतं ठानं विज्जति, पुथुज्जनो इतो बहिद्धा अञ्ञं दक्खिणेय्यं परियेसेय्याति ठानमेतं विज्जति, दिट्ठिसम्पन्नो कुतूहलमङ्गलेन सुद्धिं पच्चेय्याति नेतं ठानं विज्जति। पुथुज्जनो कुतूहलमङ्गलेन सुद्धिं पच्चेय्याति ठानमेतं विज्जति।
५७. इत्थी राजा चक्कवत्ती सियाति नेतं ठानं विज्जति, पुरिसो राजा चक्कवत्ती सियाति ठानमेतं विज्जति; इत्थी सक्को देवानमिन्दो सियाति नेतं ठानं विज्जति, पुरिसो सक्को देवानमिन्दो सियाति ठानमेतं विज्जति; इत्थी मारो पापिमा सियाति नेतं ठानं विज्जति, पुरिसो मारो पापिमा सियाति ठानमेतं विज्जति; इत्थी महाब्रह्मा सियाति नेतं ठानं विज्जति, पुरिसो महाब्रह्मा सियाति ठानमेतं विज्जति; इत्थी तथागतो अरहं सम्मासम्बुद्धो सियाति नेतं ठानं विज्जति, पुरिसो तथागतो अरहं सम्मासम्बुद्धो सियाति ठानमेतं विज्जति।
द्वे तथागता अरहन्तो सम्मासम्बुद्धा अपुब्बं अचरिमं एकिस्सा लोकधातुया उप्पज्जेय्युं वा धम्मं वा देसेय्युन्ति नेतं ठानं विज्जति, एकोव तथागतो अरहं सम्मासम्बुद्धो एकिस्सा लोकधातुया उप्पज्जिस्सति वा धम्मं वा देसेस्सतीति ठानमेतं विज्जति।
तिण्णं दुच्चरितानं इट्ठो कन्तो पियो मनापो विपाको भविस्सतीति नेतं ठानं विज्जति, तिण्णं दुच्चरितानं अनिट्ठो अकन्तो अप्पियो अमनापो विपाको भविस्सतीति ठानमेतं विज्जति । तिण्णं सुचरितानं अनिट्ठो अकन्तो अप्पियो अमनापो विपाको भविस्सतीति नेतं ठानं विज्जति, तिण्णं सुचरितानं इट्ठो कन्तो पियो मनापो विपाको भविस्सतीति ठानमेतं विज्जति।
अञ्ञतरो समणो वा ब्राह्मणो वा कुहको लपको नेमित्तको कुहनलपननेमित्तकत्तं पुब्बङ्गमं कत्वा पञ्च नीवरणे अप्पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे चतूसु सतिपट्ठानेसु अनुपट्ठितस्सति [अनुपट्ठितसति (सी॰)] विहरन्तो सत्त बोज्झङ्गे अभावयित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झिस्सतीति नेतं ठानं विज्जति, अञ्ञतरो समणो वा ब्राह्मणो वा सब्बदोसापगतो पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे चतूसु सतिपट्ठानेसु उपट्ठितस्सति विहरन्तो सत्त बोज्झङ्गे भावयित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झिस्सतीति ठानमेतं विज्जति। यं एत्थ ञाणं हेतुसो ठानसो अनोधिसो इदं वुच्चति ठानाट्ठानञाणं पठमं तथागतबलम्।
इति ठानाट्ठानगता सब्बे खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा केचि सग्गूपगा केचि अपायूपगा केचि निब्बानूपगा, एवं भगवा आह –
५८.
सब्बे सत्ता [पस्स सं॰ नि॰ १.१३३] मरिस्सन्ति, मरणन्तं हि जीवितम्।
यथाकम्मं गमिस्सन्ति, पुञ्ञपापफलूपगा।
निरयं पापकम्मन्ता, पुञ्ञकम्मा च सुग्गतिम्।
अपरे च मग्गं भावेत्वा, परिनिब्बन्तिनासवाति [परिनिब्बन्ति अनासवाति (सी॰ क॰)]॥
सब्बे सत्ताति अरिया च अनरिया च सक्कायपरियापन्ना च सक्कायवीतिवत्ता च। मरिस्सन्तीति द्वीहि मरणेहि दन्धमरणेन च अदन्धमरणेन च, सक्कायपरियापन्नानं अदन्धमरणं सक्कायवीतिवत्तानं दन्धमरणम्। मरणन्तं हि जीवितन्ति खया आयुस्स इन्द्रियानं उपरोधा जीवितपरियन्तो मरणपरियन्तो। यथाकम्मं गमिस्सन्तीति कम्मस्सकता। पुञ्ञपापफलूपगाति कम्मानं फलदस्साविता च अविप्पवासो च।
निरयं पापकम्मन्ताति अपुञ्ञसङ्खारा। पुञ्ञकम्मा च सुग्गतिन्ति पुञ्ञसङ्खारा सुगतिं गमिस्सन्ति। अपरे च मग्गं भावेत्वा, परिनिब्बन्तिनासवाति सब्बसङ्खारानं समतिक्कमनम्। तेनाह भगवा – ‘‘सब्बे…पे॰… नासवा’’ति।
‘‘सब्बे सत्ता मरिस्सन्ति, मरणन्तं हि जीवितम्। यथाकम्मं गमिस्सन्ति, पुञ्ञपापफलूपगा। निरयं पापकम्मन्ता’’ति आगाळ्हा च निज्झामा च पटिपदा। ‘‘अपरे च मग्गं भावेत्वा, परिनिब्बन्तिनासवा’’ति मज्झिमा पटिपदा। ‘‘सब्बे सत्ता मरिस्सन्ति, मरणन्तं हि जीवितं, यथाकम्मं गमिस्सन्ति, पुञ्ञपापफलूपगा, निरयं पापकम्मन्ता’’ति अयं संकिलेसो। एवं संसारं निब्बत्तयति। ‘‘सब्बे सत्ता मरिस्सन्ति…पे॰… निरयं पापकम्मन्ता’’ति इमे तयो वट्टा दुक्खवट्टो कम्मवट्टो किलेसवट्टो। ‘‘अपरे च मग्गं भावेत्वा, परिनिब्बन्तिनासवा’’ति तिण्णं वट्टानं विवट्टना। ‘‘सब्बे सत्ता मरिस्सन्ति…पे॰… निरयं पापकम्मन्ता’’ति आदीनवो, ‘‘पुञ्ञकम्मा च सुग्गति’’न्ति अस्सादो, ‘‘अपरे च मग्गं भावेत्वा, परिनिब्बन्तिनासवा’’ति निस्सरणम्। ‘‘सब्बे सत्ता मरिस्सन्ति…पे॰… निरयं पापकम्मन्ता’’ति हेतु च फलञ्च, पञ्चक्खन्धा फलं, तण्हा हेतु, ‘‘अपरे च मग्गं भावेत्वा, परिनिब्बन्तिनासवा’’ति मग्गो च फलञ्च। ‘‘सब्बे सत्ता मरिस्सन्ति, मरणन्तं हि जीवितम्। यथाकम्मं गमिस्सन्ति, पुञ्ञपापफलूपगा, निरयं पापकम्मन्ता’’ति अयं संकिलेसो, सो संकिलेसो तिविधो तण्हासंकिलेसो दिट्ठिसंकिलेसो दुच्चरितसंकिलेसोति।
५९. तत्थ तण्हासंकिलेसो तीहि तण्हाहि निद्दिसितब्बो – कामतण्हाय भवतण्हाय विभवतण्हाय। येन येन वा पन वत्थुना अज्झोसितो, तेन तेनेव निद्दिसितब्बो, तस्सा वित्थारो छत्तिंसाय तण्हाय जालिनिया विचरितानि। तत्थ दिट्ठिसंकिलेसो उच्छेदसस्सतेन निद्दिसितब्बो, येन येन वा पन वत्थुना दिट्ठिवसेन अभिनिविसति, ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति तेन तेनेव निद्दिसितब्बो, तस्सा वित्थारो द्वासट्ठि दिट्ठिगतानि। तत्थ दुच्चरितसंकिलेसो चेतना चेतसिककम्मेन निद्दिसितब्बो, तीहि दुच्चरितेहि कायदुच्चरितेन वचीदुच्चरितेन मनोदुच्चरितेन, तस्सा वित्थारो दस अकुसलकम्मपथा। अपरे च मग्गं भावेत्वा, परिनिब्बन्तिनासवाति इदं वोदानम्।
तयिदं वोदानं तिविधं; तण्हासंकिलेसो समथेन विसुज्झति, सो समथो समाधिक्खन्धो, दिट्ठिसंकिलेसो विपस्सनाय विसुज्झति, सा विपस्सना पञ्ञाक्खन्धो, दुच्चरितसंकिलेसो सुचरितेन विसुज्झति, तं सुचरितं सीलक्खन्धो।
‘‘सब्बे सत्ता मरिस्सन्ति, मरणन्तं हि जीवितं, यथाकम्मं गमिस्सन्ति, पुञ्ञपापफलूपगा, निरयं पापकम्मन्ता’’ति अपुञ्ञप्पटिपदा, ‘‘पुञ्ञकम्मा च सुग्गति’’न्ति पुञ्ञप्पटिपदा, ‘‘अपरे च मग्गं भावेत्वा, परिनिब्बन्तिनासवा’’ति पुञ्ञपापसमतिक्कमप्पटिपदा, तत्थ या च पुञ्ञप्पटिपदा या च अपुञ्ञप्पटिपदा, अयं एका पटिपदा सब्बत्थगामिनी एका अपायेसु, एका देवेसु, या च पुञ्ञपापसमतिक्कमा पटिपदा अयं तत्थ तत्थ गामिनी पटिपदा।
तयो रासी – मिच्छत्तनियतो रासि, सम्मत्तनियतो रासि, अनियतो रासि, तत्थ यो च मिच्छत्तनियतो रासि यो च सम्मत्तनियतो रासि एका पटिपदा तत्थ तत्थ गामिनी, तत्थ यो अनियतो रासि, अयं सब्बत्थगामिनी पटिपदा। केन कारणेन? पच्चयं लभन्तो निरये उपपज्जेय्य, पच्चयं लभन्तो तिरच्छानयोनीसु उपपज्जेय्य, पच्चयं लभन्तो पेत्तिविसयेसु उपपज्जेय्य, पच्चयं लभन्तो असुरेसु उपपज्जेय्य, पच्चयं लभन्तो देवेसु उपपज्जेय्य, पच्चयं लभन्तो मनुस्सेसु उपपज्जेय्य, पच्चयं लभन्तो परिनिब्बायेय्य, तस्मायं सब्बत्थगामिनी पटिपदा, यं एत्थ ञाणं हेतुसो ठानसो अनोधिसो, इदं वुच्चति सब्बत्थगामिनी पटिपदा ञाणं दुतियं तथागतबलम्।
इति सब्बत्थगामिनी पटिपदा अनेकधातुलोको, तत्थ तत्थ गामिनी पटिपदा नानाधातुलोको। तत्थ कतमो अनेकधातुलोको? चक्खुधातु रूपधातु चक्खुविञ्ञाणधातु, सोतधातु सद्दधातु सोतविञ्ञाणधातु, घानधातु गन्धधातु घानविञ्ञाणधातु, जिव्हाधातु रसधातु जिव्हाविञ्ञाणधातु, कायधातु फोट्ठब्बधातु कायविञ्ञाणधातु, मनोधातु धम्मधातु मनोविञ्ञाणधातु, पथवीधातु, आपोधातु, तेजोधातु, वायोधातु, आकासधातु, विञ्ञाणधातु, कामधातु, ब्यापादधातु, विहिंसाधातु, नेक्खम्मधातु, अब्यापादधातु, अविहिंसाधातु, दुक्खधातु, दोमनस्सधातु , अविज्जाधातु, सुखधातु, सोमनस्सधातु, उपेक्खाधातु, रूपधातु, अरूपधातु, निरोधधातु, सङ्खारधातु, निब्बानधातु, अयं अनेकधातुलोको।
तत्थ कतमो नानाधातुलोको? अञ्ञा चक्खुधातु, अञ्ञा रूपधातु, अञ्ञा चक्खुविञ्ञाणधातु। एवं सब्बा। अञ्ञा निब्बानधातु। यं एत्थ ञाणं हेतुसो ठानसो अनोधिसो, इदं वुच्चति अनेकधातु नानाधातु ञाणं ततियं तथागतबलम्।
६०. इति अनेकधातु नानाधातुकस्स लोकस्स यं यदेव धातुं सत्ता अधिमुच्चन्ति, तं तदेव अधिट्ठहन्ति अभिनिविसन्ति, केचि रूपाधिमुत्ता, केचि सद्दाधिमुत्ता, केचि गन्धाधिमुत्ता, केचि रसाधिमुत्ता, केचि फोट्ठब्बाधिमुत्ता, केचि धम्माधिमुत्ता, केचि इत्थाधिमुत्ता, केचि पुरिसाधिमुत्ता, केचि चागाधिमुत्ता, केचि हीनाधिमुत्ता , केचि पणीताधिमुत्ता, केचि देवाधिमुत्ता, केचि मनुस्साधिमुत्ता, केचि निब्बानाधिमुत्ता। यं एत्थ ञाणं हेतुसो ठानसो अनोधिसो, अयं वेनेय्यो, अयं न वेनेय्यो, अयं सग्गगामी, अयं दुग्गतिगामीति, इदं वुच्चति सत्तानं नानाधिमुत्तिकता ञाणं चतुत्थं तथागतबलम्।
इति ते यथाधिमुत्ता च भवन्ति, तं तं कम्मसमादानं समादियन्ति। ते छब्बिधं कम्मं समादियन्ति – केचि लोभवसेन, केचि दोसवसेन, केचि मोहवसेन, केचि सद्धावसेन, केचि वीरियवसेन, केचि पञ्ञावसेन। तं विभज्जमानं दुविधं – संसारगामि च निब्बानगामि च।
तत्थ यं लोभवसेन दोसवसेन मोहवसेन च कम्मं करोति, इदं कम्मं कण्हं कण्हविपाकम्। तत्थ यं सद्धावसेन कम्मं करोति, इदं कम्मं सुक्कं सुक्कविपाकम्। तत्थ यं लोभवसेन दोसवसेन मोहवसेन सद्धावसेन च कम्मं करोति, इदं कम्मं कण्हसुक्कं कण्हसुक्कविपाकम्। तत्थ यं वीरियवसेन पञ्ञावसेन च कम्मं करोति, इदं कम्मं अकण्हं असुक्कं अकण्हअसुक्कविपाकं कम्मुत्तमं कम्मसेट्ठं कम्मक्खयाय संवत्तति।
चत्तारि कम्मसमादानानि। अत्थि कम्मसमादानं पच्चुप्पन्नसुखं आयतिं दुक्खविपाकं, अत्थि कम्मसमादानं पच्चुप्पन्नदुक्खं आयतिं सुखविपाकं, अत्थि कम्मसमादानं पच्चुप्पन्नदुक्खञ्चेव आयतिं च दुक्खविपाकं, अत्थि कम्मसमादानं पच्चुप्पन्नसुखञ्चेव आयतिं च सुखविपाकम्। यं एवं जातियं कम्मसमादानं, इमिना पुग्गलेन अकुसलकम्मसमादानं उपचितं अविपक्कं विपाकाय पच्चुपट्ठितं न च भब्बो अभिनिब्बिधा गन्तुन्ति तं भगवा न ओवदति। यथा देवदत्तं कोकालिकं सुनक्खत्तं लिच्छविपुत्तं, ये वा पनञ्ञेपि सत्ता मिच्छत्तनियता इमेसञ्च पुग्गलानं उपचितं अकुसलं न च ताव पारिपूरिं गतं, पुरा पारिपूरिं गच्छति। पुरा फलं निब्बत्तयति, पुरा मग्गमावारयति, पुरा वेनेय्यत्तं समतिक्कमतीति ते भगवा असमत्ते ओवदति। यथा पुण्णञ्च गोवतिकं अचेलञ्च कुक्कुरवतिकम्।
६१. इमस्स च पुग्गलस्स अकुसलकम्मसमादानं परिपूरमानं मग्गं आवारयिस्सति पुरा पारिपूरिं गच्छति, पुरा फलं निब्बत्तयति, पुरा मग्गमावारयति, पुरा वेनेय्यत्तं समतिक्कमतीति तं भगवा असमत्तं ओवदति। यथा आयस्मन्तं अङ्गुलिमालम्।
सब्बेसं मुदुमज्झाधिमत्तता। तत्थ मुदु आनेञ्जाभिसङ्खारा मज्झं अवसेसकुसलसङ्खारा, अधिमत्तं अकुसलसङ्खारा, यं एत्थ ञाणं हेतुसो ठानसो अनोधिसो, इदं दिट्ठधम्मवेदनीयं, इदं उपपज्जवेदनीयं, इदं अपरापरियवेदनीयं, इदं निरयवेदनीयं, इदं तिरच्छानवेदनीयं, इदं पेत्तिविसयवेदनीयं, इदं असुरवेदनीयं, इदं देववेदनीयं, इदं मनुस्सवेदनीयन्ति, इदं वुच्चति अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं हेतुसो ठानसो अनोधिसो विपाकवेमत्तता ञाणं पञ्चमं तथागतबलम्।
६२. इति तथा समादिन्नानं कम्मानं समादिन्नानं झानानं विमोक्खानं समाधीनं समापत्तीनं अयं संकिलेसो, इदं वोदानं, इदं वुट्ठानं, एवं संकिलिस्सति, एवं वोदायति, एवं वुट्ठहतीति ञाणं अनावरणम्।
तत्थ कति झानानि? चत्तारि झानानि। कति विमोक्खा? एकादस च अट्ठ च सत्त च तयो च द्वे च। कति समाधी? तयो समाधी – सवितक्को सविचारो समाधि, अवितक्को विचारमत्तो समाधि, अवितक्को अविचारो समाधि। कति समापत्तियो? पञ्च समापत्तियो – सञ्ञासमापत्ति असञ्ञासमापत्ति नेवसञ्ञानासञ्ञासमापत्ति विभूतसञ्ञासमापत्ति [विभूतसमापत्ति (सी॰ क॰)] निरोधसमापत्ति।
तत्थ कतमो संकिलेसो? पठमज्झानस्स कामरागब्यापादा संकिलेसो। ये च कुक्कुटझायी द्वे पठमका यो वा पन कोचि हानभागियो समाधि, अयं संकिलेसो। तत्थ कतमं वोदानं, नीवरणपारिसुद्धि, पठमस्स झानस्स ये च कुक्कुटझायी द्वे पच्छिमका यो वा पन कोचि विसेसभागियो समाधि, इदं वोदानम्। तत्थ कतमं वुट्ठानं? यं समापत्तिवुट्ठानकोसल्लं, इदं वुट्ठानम्। यं एत्थ ञाणं हेतुसो ठानसो अनोधिसो, इदं वुच्चति सब्बेसं झानविमोक्खसमाधिसमापत्तीनं संकिलेसवोदानवुट्ठानञाणं छट्ठं तथागतबलम्।
६३. इति तस्सेव समाधिस्स तयो धम्मा परिवारा इन्द्रियानि बलानि वीरियमिति, तानियेव इन्द्रियानि वीरियवसेन बलानि भवन्ति, आधिपतेय्यट्ठेन इन्द्रियानि, अकम्पियट्ठेन बलानि, इति तेसं मुदुमज्झाधिमत्तता अयं मुदिन्द्रियो अयं मज्झिन्द्रियो अयं तिक्खिन्द्रियोति। तत्थ भगवा तिक्खिन्द्रियं संखित्तेन ओवादेन ओवदति, मज्झिन्द्रियं भगवा संखित्तवित्थारेन ओवदति, मुदिन्द्रियं भगवा वित्थारेन ओवदति। तत्थ भगवा तिक्खिन्द्रियस्स मुदुकं धम्मदेसनं उपदिसति, मज्झिन्द्रियस्स भगवा मुदुतिक्खधम्मदेसनं उपदिसति, मुदिन्द्रियस्स भगवा तिक्खं धम्मदेसनं उपदिसति। तत्थ भगवा तिक्खिन्द्रियस्स समथं उपदिसति, मज्झिन्द्रियस्स भगवा समथविपस्सनं उपदिसति, मुदिन्द्रियस्स भगवा विपस्सनं उपदिसति। तत्थ भगवा तिक्खिन्द्रियस्स निस्सरणं उपदिसति, मज्झिन्द्रियस्स भगवा आदीनवञ्च निस्सरणञ्च उपदिसति, मुदिन्द्रियस्स भगवा अस्सादञ्च आदीनवञ्च निस्सरणञ्च उपदिसति। तत्थ भगवा तिक्खिन्द्रियस्स अधिपञ्ञासिक्खाय पञ्ञापयति, मज्झिन्द्रियस्स भगवा अधिचित्तसिक्खाय पञ्ञापयति, मुदिन्द्रियस्स भगवा अधिसीलसिक्खाय पञ्ञापयति।
यं एत्थ ञाणं हेतुसो ठानसो अनोधिसो अयं इमं भूमिं भावनञ्च गतो, इमाय वेलाय इमाय अनुसासनिया एवं धातुको चायं अयं चस्स आसयो अयञ्च अनुसयो इति, इदं वुच्चति परसत्तानं परपुग्गलानं इन्द्रियपरोपरियत्तवेमत्तता ञाणं सत्तमं तथागतबलम्।
इति तत्थ यं अनेकविहितं पुब्बेनिवासं अनुस्सरति। सेय्यथिदं, एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तारीसम्पि जातियो पञ्ञासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि अनेकानिपि जातिसतानि अनेकानिपि जातिसहस्सानि अनेकानिपि जातिसतसहस्सानि अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे। अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादिम्। तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो इधूपपन्नोति, इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति।
६४. तत्थ सग्गूपगेसु च सत्तेसु मनुस्सूपगेसु च सत्तेसु अपायूपगेसु च सत्तेसु इमस्स पुग्गलस्स लोभादयो उस्सन्ना अलोभादयो मन्दा, इमस्स पुग्गलस्स अलोभादयो उस्सन्ना लोभादयो मन्दा, ये वा पन उस्सन्ना ये वा पन मन्दा इमस्स पुग्गलस्स इमानि इन्द्रियानि उपचितानि इमस्स पुग्गलस्स इमानि इन्द्रियानि अनुपचितानि अमुकाय वा कप्पकोटियं कप्पसतसहस्से वा कप्पसहस्से वा कप्पसते वा कप्पे वा अन्तरकप्पे वा उपड्ढकप्पे वा संवच्छरे वा उपड्ढसंवच्छरे वा मासे वा पक्खे वा दिवसे वा मुहुत्ते वा इमिना पमादेन वा पसादेन वाति। तं तं भवं भगवा अनुस्सरन्तो असेसं जानाति, तत्थ यं दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना।
इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना, तत्थ सग्गूपगेसु च सत्तेसु मनुस्सूपगेसु च सत्तेसु अपायूपगेसु च सत्तेसु इमिना पुग्गलेन एवरूपं कम्मं अमुकाय कप्पकोटियं उपचितं कप्पसतसहस्से वा कप्पसहस्से वा कप्पसते वा कप्पे वा अन्तरकप्पे वा उपड्ढकप्पे वा संवच्छरे वा उपड्ढसंवच्छरे वा मासे वा पक्खे वा दिवसे वा मुहुत्ते वा इमिना पमादेन वा पसादेन वाति। इमानि भगवतो द्वे ञाणानि – पुब्बेनिवासानुस्सतिञाणञ्च दिब्बचक्खु च अट्ठमं नवमं तथागतबलम्।
इति तत्थ यं सब्बञ्ञुता पत्ता विदिता सब्बधम्मा विरजं वीतमलं उप्पन्नं सब्बञ्ञुतञाणं निहतो मारो बोधिमूले, इदं भगवतो दसमं बलं सब्बासवपरिक्खयं ञाणम्। दसबलसमन्नागता हि बुद्धा भगवन्तोति।
नियुत्तो विचयो हारसम्पातो।

३. युत्तिहारसम्पातो

६५.
तत्थ कतमो युत्तिहारसम्पातो?
‘‘तस्मा रक्खितचित्तस्स, सम्मासङ्कप्पगोचरो।
सम्मादिट्ठिपुरेक्खारो, ञत्वान उदयब्बयम्।
थिनमिद्धाभिभू भिक्खु, सब्बा दुग्गतियो जहे’’ति॥
‘‘तस्मा रक्खितचित्तस्स, सम्मासङ्कप्पगोचरो’’ति रक्खितचित्तस्स सम्मासङ्कप्पगोचरो भविस्सतीति युज्जति, सम्मासङ्कप्पगोचरो सम्मादिट्ठि भविस्सतीति युज्जति, सम्मादिट्ठिपुरेक्खारो विहरन्तो उदयब्बयं पटिविज्झिस्सतीति युज्जति, उदयब्बयं पटिविज्झन्तो सब्बा दुग्गतियो जहिस्सतीति युज्जति। सब्बा दुग्गतियो जहन्तो सब्बानि दुग्गतिविनिपातभयानि समतिक्कमिस्सतीति युज्जतीति।
नियुत्तो युत्तिहारसम्पातो।

४. पदट्ठानहारसम्पातो

६६. तत्थ कतमो पदट्ठानो हारसम्पातो?
‘‘तस्मा रक्खितचित्तस्स, सम्मासङ्कप्पगोचरो’’ति गाथा। ‘‘तस्मा रक्खितचित्तस्सा’’ति तिण्णं सुचरितानं पदट्ठानम्। ‘‘सम्मासङ्कप्पगोचरो’’ति समथस्स पदट्ठानम्। ‘‘सम्मादिट्ठिपुरेक्खारो’’ति विपस्सनाय पदट्ठानम्। ‘‘ञत्वान उदयब्बय’’न्ति दस्सनभूमिया पदट्ठानम्। ‘‘थिनमिद्धाभिभू भिक्खू’’ति वीरियस्स पदट्ठानम्। ‘‘सब्बा दुग्गतियो जहे’’ति भावनाय पदट्ठानम्।
नियुत्तो पदट्ठानो हारसम्पातो।

५. लक्खणहारसम्पातो

६७. तत्थ कतमो लक्खणो हारसम्पातो?
‘‘तस्मा रक्खितचित्तस्स, सम्मासङ्कप्पगोचरो’’ति गाथा। ‘‘तस्मा रक्खितचित्तस्स, सम्मासङ्कप्पगोचरो’’ति इदं सतिन्द्रियं, सतिन्द्रिये गहिते गहितानि भवन्ति पञ्चिन्द्रियानि। ‘‘सम्मादिट्ठिपुरेक्खारो’’ति सम्मादिट्ठिया गहिताय गहितो भवति अरियो अट्ठङ्गिको मग्गो। तं किस्स हेतु? सम्मादिट्ठितो हि सम्मासङ्कप्पो पभवति, सम्मासङ्कप्पतो सम्मावाचा पभवति, सम्मावाचातो सम्माकम्मन्तो पभवति, सम्माकम्मन्ततो सम्माआजीवो पभवति, सम्माआजीवतो सम्मावायामो पभवति, सम्मावायामतो सम्मासति पभवति, सम्मासतितो सम्मासमाधि पभवति, सम्मासमाधितो सम्माविमुत्ति पभवति, सम्माविमुत्तितो सम्माविमुत्तिञाणदस्सनं पभवति।
नियुत्तो लक्खणो हारसम्पातो।

६. चतुब्यूहहारसम्पातो

६८. तत्थ कतमो चतुब्यूहो हारसम्पातो।
‘‘तस्मा रक्खितचित्तस्स, सम्मासङ्कप्पगोचरो’’ति गाथा। ‘‘तस्मा रक्खितचित्तस्सा’’ति रक्खितं परिपालीयतीति एसा निरुत्ति। इध भगवतो को अधिप्पायो? ये दुग्गतीहि परिमुच्चितुकामा भविस्सन्ति, ते धम्मचारिनो भविस्सन्तीति अयं एत्थ भगवतो अधिप्पायो। कोकालिको हि सारिपुत्तमोग्गल्लानेसु थेरेसु चित्तं पदोसयित्वा महापदुमनिरये उपपन्नो। भगवा च सतिआरक्खेन चेतसा समन्नागतो, सुत्तम्हि वुत्तं ‘‘सतिया चित्तं रक्खितब्ब’’न्ति।
नियुत्तो चतुब्यूहो हारसम्पातो।

७. आवट्टहारसम्पातो

६९. तत्थ कतमो आवट्टो हारसम्पातो?
‘‘तस्मा रक्खितचित्तस्स, सम्मासङ्कप्पगोचरो’’ति गाथा। ‘‘तस्मा रक्खितचित्तस्स, सम्मासङ्कप्पगोचरो’’ति समथो [अयं समथो (सी॰ क॰)]। ‘‘सम्मादिट्ठिपुरेक्खारो’’ति विपस्सना। ‘‘ञत्वान उदयब्बय’’न्ति दुक्खपरिञ्ञा। ‘‘थिनमिद्धाभिभू भिक्खू’’ति समुदयपहानम्। ‘‘सब्बा दुग्गतियो जहे’’ति निरोधो [अयं निरोधो (सी॰ क॰)]। इमानि चत्तारि सच्चानि।
नियुत्तो आवट्टो हारसम्पातो।

८. विभत्तिहारसम्पातो

७०. तत्थ कतमो विभत्तिहारसम्पातो?
‘‘तस्मा रक्खितचित्तस्स, सम्मासङ्कप्पगोचरो’’ति गाथा। कुसलपक्खो कुसलपक्खेन निद्दिसितब्बो। अकुसलपक्खो अकुसलपक्खेन निद्दिसितब्बो।
नियुत्तो विभत्तिहारसम्पातो।

९. परिवत्तनहारसम्पातो

७१. तत्थ कतमो परिवत्तनो हारसम्पातो?
‘‘तस्मा रक्खितचित्तस्स, सम्मासङ्कप्पगोचरो’’ति गाथा। समथविपस्सनाय भाविताय निरोधो फलं, परिञ्ञातं दुक्खं, समुदयो पहीनो, मग्गो भावितो पटिपक्खेन।
नियुत्तो परिवत्तनो हारसम्पातो।

१०. वेवचनहारसम्पातो

७२. तत्थ कतमो वेवचनो हारसम्पातो?
‘‘तस्मा रक्खितचित्तस्स, सम्मासङ्कप्पगोचरो’’ति गाथा। ‘‘तस्मा रक्खितचित्तस्सा’’ति चित्तं मनो विञ्ञाणं मनिन्द्रियं मनायतनं विजानना विजानितत्तं, इदं वेवचनम्। ‘‘सम्मासङ्कप्पगोचरो’’ति नेक्खम्मसङ्कप्पो अब्यापादसङ्कप्पो अविहिंसासङ्कप्पो, इदं वेवचनम्। ‘‘सम्मादिट्ठिपुरेक्खारो’’ति सम्मादिट्ठि नाम पञ्ञासत्थं पञ्ञाखग्गो पञ्ञारतनं पञ्ञापज्जोतो पञ्ञापतोदो पञ्ञापासादो, इदं वेवचनम्।
नियुत्तो वेवचनो हारसम्पातो।

११. पञ्ञत्तिहारसम्पातो

७३. तत्थ कतमो पञ्ञत्तिहारसम्पातो?
‘‘तस्मा रक्खितचित्तस्स, सम्मासङ्कप्पगोचरो’’ति गाथा। ‘‘तस्मा रक्खितचित्तस्सा’’ति पदट्ठानपञ्ञत्ति सतिया। ‘‘सम्मासङ्कप्पगोचरो’’ति भावनापञ्ञत्ति समथस्स। ‘‘सम्मादिट्ठिपुरेक्खारो, ञत्वान उदयब्बय’’न्ति दस्सनभूमिया निक्खेपपञ्ञत्ति। ‘‘थिनमिद्धाभिभू भिक्खू’’ति समुदयस्स अनवसेसप्पहानपञ्ञत्ति, ‘‘सब्बा दुग्गतियो जहे’’ति भावनापञ्ञत्ति मग्गस्स।
नियुत्तो पञ्ञत्तिहारसम्पातो।

१२. ओतरणहारसम्पातो

७४. तत्थ कतमो ओतरणो हारसम्पातो?
‘‘तस्मा रक्खितचित्तस्स, सम्मासङ्कप्पगोचरो’’ति गाथा। ‘‘तस्मा रक्खितचित्तस्स, सम्मासङ्कप्पगोचरो’’ । ‘‘सम्मादिट्ठिपुरेक्खारो’’ति सम्मादिट्ठिया गहिताय गहितानि भवन्ति पञ्चिन्द्रियानि, अयं इन्द्रियेहि ओतरणा।
तानियेव इन्द्रियानि विज्जा, विज्जुप्पादा अविज्जानिरोधो, अविज्जानिरोधा सङ्खारनिरोधो, सङ्खारनिरोधा विञ्ञाणनिरोधो, एवं सब्बं, अयं पटिच्चसमुप्पादेन ओतरणा।
तानियेव पञ्चिन्द्रियानि तीहि खन्धेहि सङ्गहितानि – सीलक्खन्धेन समाधिक्खन्धेन पञ्ञाक्खन्धेन। अयं खन्धेहि ओतरणा।
तानि येव पञ्चिन्द्रियानि सङ्खारपरियापन्नानि। ये सङ्खारा अनासवा नो च भवङ्गा, ते सङ्खारा धम्मधातुसङ्गहिता, अयं धातूहि ओतरणा।
सा धम्मधातु धम्मायतनपरियापन्ना, यं आयतनं अनासवं नो च भवङ्गं, अयं आयतनेहि ओतरणा।
नियुत्तो ओतरणो हारसम्पातो।

१३. सोधनहारसम्पातो

७५. तत्थ कतमो सोधनो हारसम्पातो?
‘‘तस्मा रक्खितचित्तस्स, सम्मासङ्कप्पगोचरो’’ति गाथा। यत्थ आरम्भो सुद्धो, सो पञ्हो विसज्जितो भवति। यत्थ पन आरम्भो न सुद्धो, न ताव सो पञ्हो विसज्जितो भवति।
नियुत्तो सोधनो हारसम्पातो।

१४. अधिट्ठानहारसम्पातो

७६. तत्थ कतमो अधिट्ठानो हारसम्पातो?
तस्मा रक्खितचित्तस्स, सम्मासङ्कप्पगोचरोति गाथा। तस्मा रक्खितचित्तस्साति एकत्तता। चित्तं मनो विञ्ञाणं, अयं वेमत्तता। सम्मासङ्कप्पगोचरोति एकत्तता। नेक्खम्मसङ्कप्पो अब्यापादसङ्कप्पो अविहिंसासङ्कप्पो अयं वेमत्तता। सम्मादिट्ठिपुरेक्खारोति एकत्तता। सम्मादिट्ठि नाम यं दुक्खे ञाणं दुक्खसमुदये ञाणं दुक्खनिरोधे ञाणं दुक्खनिरोधगामिनिया पटिपदाय ञाणं मग्गे ञाणं हेतुम्हि ञाणं हेतुसमुप्पन्नेसु धम्मेसु ञाणं पच्चये ञाणं पच्चयसमुप्पन्नेसु धम्मेसु ञाणं, यं तत्थ तत्थ यथाभूतं ञाणदस्सनं अभिसमयो सम्पटिवेधो सच्चागमनं, अयं वेमत्तता। ञत्वान उदयब्बयन्ति एकत्तता, उदयेन अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाणं, एवं सब्बं समुदयो भवति। वयेन अविज्जानिरोधा सङ्खारनिरोधो, एवं सब्बं निरोधो होति, अयं वेमत्तता। थिनमिद्धाभिभू भिक्खूति एकत्तता, थिनं नाम या चित्तस्स अकल्लता अकम्मनियता, मिद्धं नाम यं कायस्स लीनत्तं, अयं वेमत्तता। सब्बा दुग्गतियो जहेति एकत्तता, देवमनुस्से वा उपनिधाय अपाया दुग्गति, निब्बानं वा उपनिधाय सब्बा उपपत्तियो दुग्गति, अयं वेमत्तता।
नियुत्तो अधिट्ठानो हारसम्पातो।

१५. परिक्खारहारसम्पातो

७७. तत्थ कतमो परिक्खारो हारसम्पातो?
‘‘तस्मा रक्खितचित्तस्स, सम्मासङ्कप्पगोचरो’’ति गाथा। अयं समथविपस्सनाय परिक्खारो।
नियुत्तो परिक्खारो हारसम्पातो।

१६. समारोपनहारसम्पातो

७८. तत्थ कतमो समारोपनो हारसम्पातो?
‘‘तस्मा रक्खितचित्तस्स, सम्मासङ्कप्पगोचरो।
सम्मादिट्ठिपुरेक्खारो, ञत्वान उदयब्बयम्।
थिनमिद्धाभिभू भिक्खु, सब्बा दुग्गतियो जहे’’ति॥
तस्मा रक्खितचित्तस्साति तिण्णं सुचरितानं पदट्ठानं, चित्ते रक्खिते तं रक्खितं भवति कायकम्मं वचीकम्मं मनोकम्मम्। सम्मादिट्ठिपुरेक्खारोति सम्मादिट्ठिया भाविताय भावितो भवति अरियो अट्ठङ्गिको मग्गो। केन कारणेन? सम्मादिट्ठितो हि सम्मासङ्कप्पो पभवति, सम्मासङ्कप्पतो सम्मावाचा पभवति, सम्मावाचातो सम्माकम्मन्तो पभवति, सम्माकम्मन्ततो सम्माआजीवो पभवति, सम्माआजीवतो सम्मावायामो पभवति, सम्मावायामतो सम्मासति पभवति, सम्मासतितो सम्मासमाधि पभवति, सम्मासमाधितो सम्माविमुत्ति पभवति, सम्माविमुत्तितो सम्माविमुत्तिञाणदस्सनं पभवति। अयं अनुपादिसेसो पुग्गलो अनुपादिसेसा च निब्बानधातु।
नियुत्तो समारोपनो हारसम्पातो।
तेनाह आयस्मा महाकच्चायनो –
‘‘सोळस हारा पठमं, दिसलोचनतो दिसा विलोकेत्वा।
सङ्खिपिय अङ्कुसेन हि, नयेहि तीहि निद्दिसे सुत्त’’न्ति॥
नियुत्तो हारसम्पातो।