०१. सङ्गहवारो

॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
खुद्दकनिकाये
नेत्तिप्पकरणपाळि
१. सङ्गहवारो
यं लोको पूजयते, सलोकपालो सदा नमस्सति च।
तस्सेत सासनवरं, विदूहि ञेय्यं नरवरस्स॥
द्वादस पदानि सुत्तं, तं सब्बं ब्यञ्जनञ्च अत्थो च।
तं विञ्ञेय्यं उभयं, को अत्थो ब्यञ्जनं कतमं॥
सोळसहारा नेत्ति [नेत्ती (क॰)], पञ्चनया सासनस्स परियेट्ठि।
अट्ठारसमूलपदा, महकच्चानेन [महाकच्चानेन (सी॰)] निद्दिट्ठा॥
हारा ब्यञ्जनविचयो, सुत्तस्स नया तयो च सुत्तत्थो।
उभयं परिग्गहीतं, वुच्चति सुत्तं यथासुत्तं॥
या चेव देसना यञ्च, देसितं उभयमेव विञ्ञेय्यम्।
तत्रायमानुपुब्बी, नवविधसुत्तन्तपरियेट्ठीति॥
सङ्गहवारो।