॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
खुद्दकनिकाये
चूळनिद्देसपाळि
पारायनवग्गो
वत्थुगाथा
१.
कोसलानं पुरा रम्मा, अगमा दक्खिणापथम्।
आकिञ्चञ्ञं पत्थयानो, ब्राह्मणो मन्तपारगू॥
२.
सो अस्सकस्स विसये, मळकस्स [अळकस्स (सु॰ नि॰ ९८३) मुळकस्स (स्या॰), मूळ्हकस्स (क॰)] समासने [समासन्ने (क॰)]।
वसि गोधावरीकूले, उञ्छेन च फलेन च॥
३.
तस्सेव [तंयेव (क॰) अट्ठकथा ओलोकेतब्बा] उपनिस्साय, गामो च विपुलो अहु।
ततो जातेन आयेन, महायञ्ञमकप्पयि॥
४.
महायञ्ञं यजित्वान, पुन पाविसि अस्समम्।
तस्मिं पटिपविट्ठम्हि, अञ्ञो आगञ्छि ब्राह्मणो॥
५.
उग्घट्टपादो तसितो [तस्सितो (क॰)], पङ्कदन्तो रजस्सिरो।
सो च नं उपसङ्कम्म, सतानि पञ्च याचति॥
६.
तमेनं बावरी दिस्वा, आसनेन निमन्तयि।
सुखञ्च कुसलं पुच्छि, इदं वचनमब्रवि [वचनमब्रुवि (सी॰)]॥
७.
‘‘यं खो मम देय्यधम्मं, सब्बं विसज्जितं मया।
अनुजानाहि मे ब्रह्मे, नत्थि पञ्चसतानि मे’’॥
८.
‘‘सचे मे याचमानस्स, भवं नानुपदस्सति [पदेस्सति (क॰)]।
सत्तमे दिवसे तुय्हं, मुद्धा फलतु सत्तधा’’॥
९.
अभिसङ्खरित्वा कुहको, भेरवं सो अकित्तयि।
तस्स तं वचनं सुत्वा, बावरी दुक्खितो अहु॥
१०.
उस्सुस्सति अनाहारो, सोकसल्लसमप्पितो।
अथोपि एवं चित्तस्स, झाने न रमती मनो॥
११.
उत्रस्तं दुक्खितं दिस्वा, देवता अत्थकामिनी।
बावरिं उपसङ्कम्म, इदं वचनमब्रवि॥
१२.
‘‘न सो मुद्धं पजानाति, कुहको सो धनत्थिको।
मुद्धनि मुद्धपाते [मुद्धनिम्मुद्धपाते (क॰)] वा, ञाणं तस्स न विज्जति’’॥
१३.
‘‘भोती [भोति (क॰)] चरहि जानाति, तं मे अक्खाहि पुच्छिता।
मुद्धं मुद्धाधिपातञ्च [मुद्धातिपातञ्च (क॰)], तं सुणोम वचो तव’’॥
१४.
‘‘अहम्पेतं न जानामि, ञाणं मेत्थ न विज्जति।
मुद्धनि मुद्धाधिपाते च, जिनानञ्हेत्थ [जनानञ्हेत्थ (क॰)] दस्सनं’’॥
१५.
‘‘अथ को चरहि [यो चरति (क॰)] जानाति, अस्मिं पथविमण्डले [पुथविमण्डले (सी॰)]।
मुद्धं मुद्धाधिपातञ्च, तं मे अक्खाहि देवते’’॥
१६.
‘‘पुरा कपिलवत्थुम्हा, निक्खन्तो लोकनायको।
अपच्चो ओक्काकराजस्स, सक्यपुत्तो पभङ्करो॥
१७.
‘‘सो हि ब्राह्मण सम्बुद्धो, सब्बधम्मान पारगू।
सब्बाभिञ्ञाबलप्पत्तो [फलप्पत्तो (क॰)], सब्बधम्मेसु चक्खुमा।
सब्बकम्मक्खयं पत्तो, विमुत्तो उपधिक्खये॥
१८.
‘‘बुद्धो सो भगवा लोके, धम्मं देसेति चक्खुमा।
तं त्वं गन्त्वान पुच्छस्सु, सो ते तं ब्याकरिस्सति’’॥
१९.
सम्बुद्धोति वचो सुत्वा, उदग्गो बावरी अहु।
सोकस्स तनुको आसि, पीतिञ्च विपुलं लभि॥
२०.
सो बावरी अत्तमनो उदग्गो, तं देवतं पुच्छति वेदजातो।
‘‘कतमम्हि गामे निगमम्हि वा पन, कतमम्हि वा जनपदे लोकनाथो।
यत्थ गन्त्वान पस्सेमु, सम्बुद्धं द्विपदुत्तमं’’॥
२१.
‘‘सावत्थियं कोसलमन्दिरे जिनो, पहूतपञ्ञो वरभूरिमेधसो।
सो सक्यपुत्तो विधुरो अनासवो, मुद्धाधिपातस्स विदू नरासभो’’॥
२२.
ततो आमन्तयी सिस्से, ब्राह्मणे मन्तपारगू [पारगे (स्या॰)]।
‘‘एथ माणवा अक्खिस्सं, सुणाथ वचनं मम॥
२३.
‘‘यस्सेसो दुल्लभो लोके, पातुभावो अभिण्हसो।
स्वाज्ज लोकम्हि उप्पन्नो, सम्बुद्धो इति विस्सुतो।
खिप्पं गन्त्वान सावत्थिं, पस्सव्हो द्विपदुत्तमं’’॥
२४.
‘‘कथं चरहि जानेमु, दिस्वा बुद्धोति ब्राह्मण।
अजानतं नो पब्रूहि, यथा जानेमु तं मयं’’॥
२५.
‘‘आगतानि हि मन्तेसु, महापुरिसलक्खणा।
द्वत्तिंसानि च ब्याक्खाता, समत्ता अनुपुब्बसो॥
२६.
‘‘यस्सेते होन्ति गत्तेसु, महापुरिसलक्खणा।
द्वेयेव तस्स गतियो, ततिया हि न विज्जति॥
२७.
‘‘सचे अगारं आवसति, विजेय्य पथविं इमम्।
अदण्डेन असत्थेन, धम्मेन अनुसासति॥
२८.
‘‘सचे च सो पब्बजति, अगारा अनगारियम्।
विवट्टच्छदो [विवत्तच्छद्दो (सी॰)] सम्बुद्धो, अरहा भवति अनुत्तरो॥
२९.
‘‘जातिं गोत्तञ्च लक्खणं, मन्ते सिस्से पुनापरे।
मुद्धं मुद्धाधिपातञ्च, मनसायेव पुच्छथ॥
३०.
‘‘अनावरणदस्सावी, यदि बुद्धो भविस्सति।
मनसा पुच्छिते पञ्हे, वाचाय विसज्जिस्सति’’ [विस्सजिस्सति (क॰)]॥
३१.
बावरिस्स वचो सुत्वा, सिस्सा सोळस ब्राह्मणा।
अजितो तिस्समेत्तेय्यो, पुण्णको अथ मेत्तगू॥
३२.
धोतको उपसीवो च, नन्दो च अथ हेमको।
तोदेय्य-कप्पा दुभयो, जतुकण्णी च पण्डितो॥
३३.
भद्रावुधो उदयो च, पोसालो चापि ब्राह्मणो।
मोघराजा च मेधावी, पिङ्गियो च महाइसि॥
३४.
पच्चेकगणिनो सब्बे, सब्बलोकस्स विस्सुता।
झायी झानरता धीरा, पुब्बवासनवासिता॥
३५.
बावरिं अभिवादेत्वा, कत्वा च नं पदक्खिणम्।
जटाजिनधरा सब्बे, पक्कामुं उत्तरामुखा॥
३६.
मळकस्स पतिट्ठानं, पुरमाहिस्सतिं [पुरमाहियति (क॰)] तदा [सदा (क॰)]।
उज्जेनिञ्चापि गोनद्धं, वेदिसं वनसव्हयं॥
३७.
कोसम्बिञ्चापि साकेतं, सावत्थिञ्च पुरुत्तमम्।
सेतब्यं कपिलवत्थुं, कुसिनारञ्च मन्दिरं॥
३८.
पावञ्च भोगनगरं, वेसालिं मागधं पुरम्।
पासाणकं चेतियञ्च, रमणीयं मनोरमं॥
३९.
तसितोवुदकं सीतं, महालाभंव वाणिजो।
छायं घम्माभितत्तोव तुरिता पब्बतमारुहुं॥
४०.
भगवा तम्हि समये, भिक्खुसङ्घपुरक्खतो।
भिक्खूनं धम्मं देसेति, सीहोव नदती वने॥
४१.
अजितो अद्दस बुद्धं, पीतरंसिंव [जितरंसिं सीतरंसिं (क॰), वीतरंसिं (सी॰ स्या॰)] भाणुमम्।
चन्दं यथा पन्नरसे, परिपूरं [पारिपूरिं (सी॰ स्या॰)] उपागतं॥
४२.
अथस्स गत्ते दिस्वान, परिपूरञ्च ब्यञ्जनम्।
एकमन्तं ठितो हट्ठो, मनोपञ्हे अपुच्छथ॥
४३.
‘‘आदिस्स जम्मनं ब्रूहि, गोत्तं ब्रूहि सलक्खणम्।
मन्तेसु पारमिं ब्रूहि, कति वाचेति ब्राह्मणो’’॥
४४.
‘‘वीसं वस्ससतं आयु, सो च गोत्तेन बावरी।
तीणिस्स लक्खणा गत्ते, तिण्णं वेदान पारगू॥
४५.
‘‘लक्खणे इतिहासे च, सनिघण्डुसकेटुभे।
पञ्चसतानि वाचेति, सधम्मे पारमिं गतो’’॥
४६.
‘‘लक्खणानं पविचयं, बावरिस्स नरुत्तम।
तण्हच्छिद [कङ्खच्छिद (क॰)] पकासेहि, मा नो कङ्खायितं अहु’’॥
४७.
‘‘मुखं जिव्हाय छादेति, उण्णस्स भमुकन्तरे।
कोसोहितं वत्थगुय्हं, एवं जानाहि माणव’’॥
४८.
पुच्छञ्हि किञ्चि असुणन्तो, सुत्वा पञ्हे वियाकते।
विचिन्तेति जनो सब्बो, वेदजातो कतञ्जली॥
४९.
‘‘को नु देवो वा ब्रह्मा वा, इन्दो वापि सुजम्पति।
मनसा पुच्छिते पञ्हे, कमेतं पटिभासति॥
५०.
‘‘मुद्धं मुद्धाधिपातञ्च, बावरी परिपुच्छति।
तं ब्याकरोहि भगवा, कङ्खं विनय नो इसे’’॥
५१.
‘‘अविज्जा मुद्धाति जानाहि, विज्जा मुद्धाधिपातिनी।
सद्धासतिसमाधीहि, छन्दवीरियेन संयुता’’॥
५२.
ततो वेदेन महता, सन्थम्भेत्वान माणवो।
एकंसं अजिनं कत्वा, पादेसु सिरसा पति॥
५३.
‘‘बावरी ब्राह्मणो भोतो, सह सिस्सेहि मारिस।
उदग्गचित्तो सुमनो, पादे वन्दति चक्खुम’’॥
५४.
‘‘सुखितो बावरी होतु, सह सिस्सेहि ब्राह्मणो।
त्वञ्चापि सुखितो होहि, चिरं जीवाहि माणव॥
५५.
‘‘बावरिस्स च तुय्हं वा, सब्बेसं सब्बसंसयम्।
कतावकासा पुच्छव्हो, यं किञ्चि मनसिच्छथ’’॥
५६.
सम्बुद्धेन कतोकासो, निसीदित्वान पञ्जली।
अजितो पठमं पञ्हं, तत्थ पुच्छि तथागतं॥
वत्थुगाथा निट्ठिता।
१. अजितमाणवपुच्छा
५७.
‘‘केनस्सु निवुतो लोको, [इच्चायस्मा अजितो]
केनस्सु नप्पकासति।
किस्साभिलेपनं ब्रूसि, किंसु तस्स महब्भयं’’॥
५८.
‘‘अविज्जाय निवुतो लोको, [अजिताति भगवा]
वेविच्छा पमादा नप्पकासति।
जप्पाभिलेपनं ब्रूमि, दुक्खमस्स महब्भयं’’॥
५९.
‘‘सवन्ति सब्बधि सोता, [इच्चायस्मा अजितो]
सोतानं किं निवारणम्।
सोतानं संवरं ब्रूहि, केन सोता पिधिय्यरे’’॥
६०.
‘‘यानि सोतानि लोकस्मिं, [अजिताति भगवा]
सति तेसं निवारणम्।
सोतानं संवरं ब्रूमि, पञ्ञायेते पिधिय्यरे’’॥
६१.
‘‘पञ्ञा चेव सति चापि [सती चेव (सी॰)], [इच्चायस्मा अजितो]
नामरूपञ्च मारिस।
एतं मे पुट्ठो पब्रूहि, कत्थेतं उपरुज्झति’’॥
६२.
‘‘यमेतं पञ्हं अपुच्छि, अजित तं वदामि ते।
यत्थ नामञ्च रूपञ्च, असेसं उपरुज्झति।
विञ्ञाणस्स निरोधेन, एत्थेतं उपरुज्झति’’॥
६३.
‘‘ये च सङ्खातधम्मासे, ये च सेखा [सेक्खा (क॰)] पुथू इध।
तेसं मे निपको इरियं, पुट्ठो पब्रूहि मारिस’’॥
६४.
‘‘कामेसु नाभिगिज्झेय्य, मनसानाविलो सिया।
कुसलो सब्बधम्मानं, सतो भिक्खु परिब्बजे’’ति॥
अजितमाणवपुच्छा पठमा।
२. तिस्समेत्तेय्यमाणवपुच्छा
६५.
‘‘कोध सन्तुसितो लोके, [इच्चायस्मा तिस्समेत्तेय्यो]
कस्स नो सन्ति इञ्जिता।
को उभन्तमभिञ्ञाय, मज्झे मन्ता न लिप्पति [न पिम्पति (बहूसु)]।
कं ब्रूसि महापुरिसोति, को इध सिब्बिनिमच्चगा’’ति [सिब्बनिमच्चगा (सी॰ स्या॰)]॥
६६.
‘‘कामेसु ब्रह्मचरियवा, [मेत्तेय्याति भगवा]
वीततण्हो सदा सतो।
सङ्खाय निब्बुतो भिक्खु, तस्स नो सन्ति इञ्जिता॥
६७.
‘‘सो उभन्तमभिञ्ञाय, मज्झे मन्ता न लिप्पति।
तं ब्रूमि महापुरिसोति, सो इध सिब्बिनिमच्चगा’’ति॥
तिस्समेत्तेय्यमाणवपुच्छा दुतिया।
३. पुण्णकमाणवपुच्छा
६८.
‘‘अनेजं मूलदस्साविं, [इच्चायस्मा पुण्णको]
अत्थि पञ्हेन आगमम्।
किं निस्सिता इसयो मनुजा, खत्तिया ब्राह्मणा देवतानम्।
यञ्ञमकप्पयिंसु पुथूध लोके, पुच्छामि तं भगवा ब्रूहि मेतं’’॥
६९.
‘‘ये केचिमे इसयो मनुजा, [पुण्णकाति भगवा]
खत्तिया ब्राह्मणा देवतानम्।
यञ्ञमकप्पयिंसु पुथूध लोके, आसीसमाना पुण्णक इत्थत्तम्।
जरं सिता यञ्ञमकप्पयिंसु’’॥
७०.
‘‘ये केचिमे इसयो मनुजा, [इच्चायस्मा पुण्णको]
खत्तिया ब्राह्मणा देवतानम्।
यञ्ञमकप्पयिंसु पुथूध लोके, कच्चिसु ते भगवा यञ्ञपथे अप्पमत्ता।
अतारुं जातिञ्च जरञ्च मारिस, पुच्छामि तं भगवा ब्रूहि मेतं’’॥
७१.
‘‘आसीसन्ति थोमयन्ति, अभिजप्पन्ति जुहन्ति। [पुण्णकाति भगवा]
कामाभिजप्पन्ति पटिच्च लाभं, ते याजयोगा भवरागरत्ता।
नातरिंसु जातिजरन्ति ब्रूमि’’॥
७२.
‘‘ते चे नातरिंसु याजयोगा, [इच्चायस्मा पुण्णको]
यञ्ञेहि जातिञ्च जरञ्च मारिस।
अथ को चरहि देवमनुस्सलोके, अतारि जातिञ्च जरञ्च मारिस।
पुच्छामि तं भगवा ब्रूहि मेतं’’॥
७३.
‘‘सङ्खाय लोकस्मि परोपरानि, [पुण्णकाति भगवा]
यस्सिञ्जितं नत्थि कुहिञ्चि लोके।
सन्तो विधूमो अनीघो निरासो, अतारि सो जातिजरन्ति ब्रूमी’’ति॥
पुण्णकमाणवपुच्छा ततिया।
४. मेत्तगूमाणवपुच्छा
७४.
‘‘पुच्छामि तं भगवा ब्रूहि मेतं, [इच्चायस्मा मेत्तगू]
मञ्ञामि तं वेदगुं भावितत्तम्।
कुतो नु दुक्खा समुदागता इमे, ये केचि लोकस्मिमनेकरूपा’’॥
७५.
‘‘दुक्खस्स वे मं पभवं अपुच्छसि, [मेत्तगूति भगवा]
तं ते पवक्खामि यथा पजानम्।
उपधिनिदाना पभवन्ति दुक्खा, ये केचि लोकस्मिमनेकरूपा॥
७६.
‘‘यो वे अविद्वा उपधिं करोति, पुनप्पुनं दुक्खमुपेति मन्दो।
तस्मा पजानं उपधिं न कयिरा, दुक्खस्स जातिप्पभवानुपस्सी’’॥
७७.
‘‘यं तं अपुच्छिम्ह अकित्तयी नो, अञ्ञं तं पुच्छाम तदिङ्घ ब्रूहि।
‘कथं नु धीरा वितरन्ति ओघं, जातिं जरं सोकपरिद्दवञ्च’।
तं मे मुनि साधु वियाकरोहि, तथा हि ते विदितो एस धम्मो’’॥
७८.
‘‘कित्तयिस्सामि ते धम्मं, [मेत्तगूति भगवा]
दिट्ठे धम्मे अनीतिहम्।
यं विदित्वा सतो चरं, तरे लोके विसत्तिकं’’॥
७९.
‘‘तञ्चाहं अभिनन्दामि, महेसि धम्ममुत्तमम्।
यं विदित्वा सतो चरं, तरे लोके विसत्तिकं’’॥
८०.
‘‘यं किञ्चि सम्पजानासि, [मेत्तगूति भगवा]
उद्धं अधो तिरियञ्चापि मज्झे।
एतेसु नन्दिञ्च निवेसनञ्च, पनुज्ज विञ्ञाणं भवे न तिट्ठे॥
८१.
‘‘एवंविहारी सतो अप्पमत्तो, भिक्खु चरं हित्वा ममायितानि।
जातिं जरं सोकपरिद्दवञ्च, इधेव विद्वा पजहेय्य दुक्खं’’॥
८२.
‘‘एताभिनन्दामि वचो महेसिनो, सुकित्तितं गोतमनूपधीकम्।
अद्धा हि भगवा पहासि दुक्खं, तथा हि ते विदितो एस धम्मो॥
८३.
‘‘ते चापि नूनप्पजहेय्यु दुक्खं, ये त्वं मुनि अट्ठितं ओवदेय्य।
तं तं नमस्सामि समेच्च नाग, अप्पेव मं भगवा अट्ठितं ओवदेय्य’’॥
८४.
‘‘यं ब्राह्मणं वेदगुमाभिजञ्ञा, अकिञ्चनं कामभवे असत्तम्।
अद्धा हि सो ओघमिमं अतारि, तिण्णो च पारं अखिलो अकङ्खो॥
८५.
‘‘विद्वा च यो वेदगू नरो इध, भवाभवे सङ्गमिमं विसज्ज।
सो वीततण्हो अनीघो निरासो, अतारि सो जातिजरन्ति ब्रूमी’’ति॥
मेत्तगूमाणवपुच्छा चतुत्थी।
५. धोतकमाणवपुच्छा
८६.
‘‘पुच्छामि तं भगवा ब्रूहि मेतं, [इच्चायस्मा धोतको]
वाचाभिकङ्खामि महेसि तुय्हम्।
तव सुत्वान निग्घोसं, सिक्खे निब्बानमत्तनो’’॥
८७.
‘‘तेनहातप्पं करोहि, [धोतकाति भगवा]
इधेव निपको सतो।
इतो सुत्वान निग्घोसं, सिक्खे निब्बानमत्तनो’’॥
८८.
‘‘पस्सामहं देवमनुस्सलोके, अकिञ्चनं ब्राह्मणमिरियमानम्।
तं तं नमस्सामि समन्तचक्खु, पमुञ्च मं सक्क कथंकथाहि’’॥
८९.
‘‘नाहं सहिस्सामि पमोचनाय, कथंकथिं धोतक कञ्चि लोके।
धम्मञ्च सेट्ठं अभिजानमानो [आजानमानो (सी॰ स्या॰ पी॰)], एवं तुवं ओघमिमं तरेसि’’॥
९०.
‘‘अनुसास ब्रह्मे करुणायमानो, विवेकधम्मं यमहं विजञ्ञम्।
यथाहं आकासोव अब्यापज्जमानो, इधेव सन्तो असितो चरेय्यं’’॥
९१.
‘‘कित्तयिस्सामि ते सन्तिं, [धोतकाति भगवा]
दिट्ठे धम्मे अनीतिहम्।
यं विदित्वा सतो चरं, तरे लोके विसत्तिकं’’॥
९२.
‘‘तञ्चाहं अभिनन्दामि, महेसि सन्तिमुत्तमम्।
यं विदित्वा सतो चरं, तरे लोके विसत्तिकं’’॥
९३.
‘‘यं किञ्चि सम्पजानासि, [धोतकाति भगवा]
उद्धं अधो तिरियञ्चापि मज्झे।
एतं विदित्वा सङ्गोति लोके, भवाभवाय माकासि तण्ह’’न्ति॥
धोतकमाणवपुच्छा पञ्चमी।
६. उपसीवमाणवपुच्छा
९४.
‘‘एको अहं सक्क महन्तमोघं, [इच्चायस्मा उपसीवो]
अनिस्सितो नो विसहामि तारितुम्।
आरम्मणं ब्रूहि समन्तचक्खु, यं निस्सितो ओघमिमं तरेय्यं’’॥
९५.
‘‘आकिञ्चञ्ञं पेक्खमानो सतिमा, [उपसीवाति भगवा]
नत्थीति निस्साय तरस्सु ओघम्।
कामे पहाय विरतो कथाहि, तण्हक्खयं नत्तमहाभिपस्स’’॥
९६.
‘‘सब्बेसु कामेसु यो वीतरागो, [इच्चायस्मा उपसीवो]
आकिञ्चञ्ञं निस्सितो हित्वा मञ्ञम्।
सञ्ञाविमोक्खे परमे विमुत्तो [धिमुत्तो (क॰)], तिट्ठे नु सो तत्थ अनानुयायी’’ [अनानुवायी (स्या॰ क॰)]॥
९७.
‘‘सब्बेसु कामेसु यो वीतरागो, [उपसीवाति भगवा]
आकिञ्चञ्ञं निस्सितो हित्वा मञ्ञम्।
सञ्ञाविमोक्खे परमे विमुत्तो, तिट्ठेय्य सो तत्थ अनानुयायी’’॥
९८.
‘‘तिट्ठे चे सो तत्थ अनानुयायी, पूगम्पि वस्सानं समन्तचक्खु।
तत्थेव सो सीतिसिया विमुत्तो, चवेथ विञ्ञाणं तथाविधस्स’’॥
९९.
‘‘अच्चि यथा वातवेगेन खित्ता, [उपसीवाति भगवा]
अत्थं पलेति न उपेति सङ्खम्।
एवं मुनी नामकाया विमुत्तो, अत्थं पलेति न उपेति सङ्खं’’॥
१००.
‘‘अत्थङ्गतो सो उद वा सो नत्थि, उदाहु वे सस्सतिया अरोगो।
तं मे मुनी साधु वियाकरोहि, तथा हि ते विदितो एस धम्मो’’॥
१०१.
‘‘अत्थङ्गतस्स न पमाणमत्थि, [उपसीवाति भगवा]
येन नं वज्जुं तं तस्स नत्थि।
सब्बेसु धम्मेसु समूहतेसु, समूहता वादपथापि सब्बे’’ति॥
उपसीवमाणवपुच्छा छट्ठी।
७. नन्दमाणवपुच्छा
१०२.
‘‘सन्ति लोके मुनयो, [इच्चायस्मा नन्दो]
जना वदन्ति तयिदं कथंसु।
ञाणूपपन्नं मुनि नो वदन्ति, उदाहु वे जीवितेनूपपन्नं’’॥
१०३.
‘‘न दिट्ठिया न सुतिया न ञाणेन, मुनीध नन्द कुसला वदन्ति।
विसेनिकत्वा अनीघा निरासा, चरन्ति ये ते मुनयोति ब्रूमि’’॥
१०४.
‘‘ये केचिमे समणब्राह्मणासे, [इच्चायस्मा नन्दो]
दिट्ठस्सुतेनापि वदन्ति सुद्धिम्।
सीलब्बतेनापि वदन्ति सुद्धिं,
अनेकरूपेन वदन्ति सुद्धिम्।
कच्चिस्सु ते भगवा तत्थ यता चरन्ता,
अतारु जातिञ्च जरञ्च मारिस।
पुच्छामि तं भगवा ब्रूहि मेतं’’॥
१०५.
‘‘ये केचिमे समणब्राह्मणासे, [नन्दाति भगवा]
दिट्ठस्सुतेनापि वदन्ति सुद्धिम्।
सीलब्बतेनापि वदन्ति सुद्धिं, अनेकरूपेन वदन्ति सुद्धिम्।
किञ्चापि ते तत्थ यता चरन्ति, नातरिंसु जातिजरन्ति ब्रूमि’’॥
१०६.
‘‘ये केचिमे समणब्राह्मणासे, [इच्चायस्मा नन्दो]
दिट्ठस्सुतेनापि वदन्ति सुद्धिम्।
सीलब्बतेनापि वदन्ति सुद्धिं, अनेकरूपेन वदन्ति सुद्धिम्।
ते चे मुनि ब्रूसि अनोघतिण्णे, अथ को चरहि देवमनुस्सलोके।
अतारि जातिञ्च जरञ्च मारिस, पुच्छामि तं भगवा ब्रूहि मेतं’’॥
१०७.
‘‘नाहं सब्बे समणब्राह्मणासे, [नन्दाति भगवा]
जातिजराय निवुताति ब्रूमि।
ये सीध दिट्ठं व सुतं मुतं वा, सीलब्बतं वापि पहाय सब्बम्।
अनेकरूपम्पि पहाय सब्बं, तण्हं परिञ्ञाय अनासवासे।
ते वे नरा ओघतिण्णाति ब्रूमि’’॥
१०८.
‘‘एताभिनन्दामि वचो महेसिनो, सुकित्तितं गोतमनूपधीकम्।
ये सीध दिट्ठं व सुतं मुतं वा, सीलब्बतं वापि पहाय सब्बम्।
अनेकरूपम्पि पहाय सब्बं, तण्हं परिञ्ञाय अनासवासे।
अहम्पि ते ओघतिण्णाति ब्रूमी’’ति॥
नन्दमाणवपुच्छा सत्तमा।
८. हेमकमाणवपुच्छा
१०९.
‘‘ये मे पुब्बे वियाकंसु, [इच्चायस्मा हेमको]
हुरं गोतमसासना।
इच्चासि इति भविस्सति, सब्बं तं इतिहीतिहम्।
सब्बं तं तक्कवड्ढनं, नाहं तत्थ अभिरमिं॥
११०.
‘‘त्वञ्च मे धम्ममक्खाहि, तण्हानिग्घातनं मुनि।
यं विदित्वा सतो चरं, तरे लोके विसत्तिकं’’॥
१११.
‘‘इध दिट्ठसुतमुतविञ्ञातेसु, पियरूपेसु हेमक।
छन्दरागविनोदनं, निब्बानपदमच्चुतं॥
११२.
‘‘एतदञ्ञाय ये सता, दिट्ठधम्माभिनिब्बुता।
उपसन्ता च ते सदा, तिण्णा लोके विसत्तिक’’न्ति॥
हेमकमाणवपुच्छा अट्ठमा।
९. तोदेय्यमाणवपुच्छा
११३.
‘‘यस्मिं कामा न वसन्ति, [इच्चायस्मा तोदेय्यो]
तण्हा यस्स न विज्जति।
कथंकथा च यो तिण्णो, विमोक्खो तस्स कीदिसो’’॥
११४.
‘‘यस्मिं कामा न वसन्ति, [तोदेय्याति भगवा]
तण्हा यस्स न विज्जति।
कथंकथा च यो तिण्णो, विमोक्खो तस्स नापरो’’॥
११५.
‘‘निराससो सो उद आससानो [आसयानो (क॰)], पञ्ञाणवा सो उद पञ्ञकप्पी।
मुनिं अहं सक्क यथा विजञ्ञं, तं मे वियाचिक्ख समन्तचक्खु’’॥
११६.
‘‘निराससो सो न च आससानो, पञ्ञाणवा सो न च पञ्ञकप्पी।
एवम्पि तोदेय्य मुनिं विजान, अकिञ्चनं कामभवे असत्त’’न्ति॥
तोदेय्यमाणवपुच्छा नवमा।
१०. कप्पमाणवपुच्छा
११७.
‘‘मज्झे सरस्मिं तिट्ठतं, [इच्चायस्मा कप्पो]
ओघे जाते महब्भये।
जरामच्चुपरेतानं, दीपं पब्रूहि मारिस।
त्वञ्च मे दीपमक्खाहि, यथायिदं नापरं सिया’’॥
११८.
‘‘मज्झे सरस्मिं तिट्ठतं, [कप्पाति भगवा]
ओघे जाते महब्भये।
जरामच्चुपरेतानं, दीपं पब्रूमि कप्प ते॥
११९.
‘‘अकिञ्चनं अनादानं, एतं दीपं अनापरम्।
निब्बानं इति नं ब्रूमि, जरामच्चुपरिक्खयं॥
१२०.
‘‘एतदञ्ञाय ये सता, दिट्ठधम्माभिनिब्बुता।
न ते मारवसानुगा, न ते मारस्स पट्ठगू’’ति [पद्धगू (सी॰)]॥
कप्पमाणवपुच्छा दसमा।
११. जतुकण्णिमाणवपुच्छा
१२१.
‘‘सुत्वानहं वीरमकामकामिं, [इच्चायस्मा जतुकण्णि]
ओघातिगं पुट्ठुमकाममागमम्।
सन्तिपदं ब्रूहि सहजनेत्त, यथातच्छं भगवा ब्रूहि मेतं॥
१२२.
‘‘भगवा हि कामे अभिभुय्य इरियति, आदिच्चोव पथविं तेजी तेजसा।
परित्तपञ्ञस्स मे भूरिपञ्ञ, आचिक्ख धम्मं यमहं विजञ्ञम्।
जातिजराय इध विप्पहानं’’॥
१२३.
‘‘कामेसु विनय गेधं, [जतुकण्णीति भगवा]
नेक्खम्मं दट्ठु खेमतो।
उग्गहितं निरत्तं वा, मा ते विज्जित्थ किञ्चनं॥
१२४.
‘‘यं पुब्बे तं विसोसेहि, पच्छा ते माहु किञ्चनम्।
मज्झे चे नो गहेस्ससि, उपसन्तो चरिस्ससि॥
१२५.
‘‘सब्बसो नामरूपस्मिं, वीतगेधस्स ब्राह्मण।
आसवास्स न विज्जन्ति, येहि मच्चुवसं वजे’’ति॥
जतुकण्णिमाणवपुच्छा एकादसमा।
१२. भद्रावुधमाणवपुच्छा
१२६.
‘‘ओकञ्जहं तण्हच्छिदं अनेजं, [इच्चायस्मा भद्रावुधो]
नन्दिञ्जहं ओघतिण्णं विमुत्तम्।
कप्पञ्जहं अभियाचे सुमेधं, सुत्वान नागस्स अपनमिस्सन्ति इतो॥
१२७.
‘‘नानाजना जनपदेहि सङ्गता,
तव वीर वाक्यं अभिकङ्खमाना।
तेसं तुवं साधु वियाकरोहि, तथा हि ते विदितो एस धम्मो’’॥
१२८.
‘‘आदानतण्हं विनयेथ सब्बं, [भद्रावुधाति भगवा]
उद्धं अधो तिरियञ्चापि मज्झे।
यं यञ्हि लोकस्मिमुपादियन्ति, तेनेव मारो अन्वेति जन्तुं॥
१२९.
‘‘तस्मा पजानं न उपादियेथ, भिक्खु सतो किञ्चनं सब्बलोके।
आदानसत्ते इति पेक्खमानो, पजं इमं मच्चुधेय्ये विसत्त’’न्ति॥
भद्रावुधमाणवपुच्छा द्वादसमा।
१३. उदयमाणवपुच्छा
१३०.
‘‘झायिं विरजमासीनं, [इच्चायस्मा उदयो]
कतकिच्चं अनासवम्।
पारगुं सब्बधम्मानं, अत्थि पञ्हेन आगमम्।
अञ्ञाविमोक्खं पब्रूहि, अविज्जाय पभेदनं’’॥
१३१.
‘‘पहानं कामच्छन्दानं, [उदयाति भगवा]
दोमनस्सान चूभयम्।
थिनस्स च पनूदनं, कुक्कुच्चानं निवारणं॥
१३२.
‘‘उपेक्खासतिसंसुद्धं , धम्मतक्कपुरेजवम्।
अञ्ञाविमोक्खं पब्रूमि, अविज्जाय पभेदनं’’॥
१३३.
‘‘किंसु संयोजनो लोको, किंसु तस्स विचारणम्।
किस्सस्स विप्पहानेन, निब्बानं इति वुच्चति’’॥
१३४.
‘‘नन्दिसंयोजनो लोको, वितक्कस्स विचारणम्।
तण्हाय विप्पहानेन, निब्बानं इति वुच्चति’’॥
१३५.
‘‘कथं सतस्स चरतो, विञ्ञाणं उपरुज्झति।
भगवन्तं पुट्ठुमागम्म, तं सुणोम वचो तव’’॥
१३६.
‘‘अज्झत्तञ्च बहिद्धा च, वेदनं नाभिनन्दतो।
एवं सतस्स चरतो, विञ्ञाणं उपरुज्झती’’ति॥
उदयमाणवपुच्छा तेरसमा।
१४. पोसालमाणवपुच्छा
१३७.
‘‘यो अतीतं आदिसति, [इच्चायस्मा पोसालो]
अनेजो छिन्नसंसयो।
पारगुं सब्बधम्मानं, अत्थि पञ्हेन आगमं॥
१३८.
‘‘विभूतरूपसञ्ञिस्स, सब्बकायप्पहायिनो।
अज्झत्तञ्च बहिद्धा च, नत्थि किञ्चीति पस्सतो।
ञाणं सक्कानुपुच्छामि, कथं नेय्यो तथाविधो’’॥
१३९.
‘‘विञ्ञाणट्ठितियो सब्बा, [पोसालाति भगवा]
अभिजानं तथागतो।
तिट्ठन्तमेनं जानाति, विमुत्तं तप्परायणं॥
१४०.
‘‘आकिञ्चञ्ञसम्भवं ञत्वा, नन्दी संयोजनं इति।
एवमेतं अभिञ्ञाय, ततो तत्थ विपस्सति।
एतं [एवं (स्या॰ क॰)] ञाणं तथं तस्स, ब्राह्मणस्स वुसीमतो’’ति॥
पोसालमाणवपुच्छा चुद्दसमा।
१५. मोघराजमाणवपुच्छा
१४१.
‘‘द्वाहं सक्कं अपुच्छिस्सं, [इच्चायस्मा मोघराजा]
न मे ब्याकासि चक्खुमा।
यावततियञ्च देवीसि, ब्याकरोतीति मे सुतं॥
१४२.
‘‘अयं लोको परो लोको, ब्रह्मलोको सदेवको।
दिट्ठिं ते नाभिजानाति, गोतमस्स यसस्सिनो॥
१४३.
‘‘एवं अभिक्कन्तदस्साविं, अत्थि पञ्हेन आगमम्।
कथं लोकं अवेक्खन्तं, मच्चुराजा न पस्सति’’॥
१४४.
‘‘सुञ्ञतो लोकं अवेक्खस्सु, मोघराज सदा सतो।
अत्तानुदिट्ठिं ऊहच्च, एवं मच्चुतरो सिया।
एवं लोकं अवेक्खन्तं, मच्चुराजा न पस्सती’’ति॥
मोघराजमाणवपुच्छा पन्नरसमा।
१६. पिङ्गियमाणवपुच्छा
१४५.
‘‘जिण्णोहमस्मि अबलो वीतवण्णो, [इच्चायस्मा पिङ्गियो]
नेत्ता न सुद्धा सवनं न फासु।
माहं नस्सं मोमुहो अन्तराव, आचिक्ख धम्मं यमहं विजञ्ञम्।
जातिजराय इध विप्पहानं’’॥
१४६.
‘‘दिस्वान रूपेसु विहञ्ञमाने, [पिङ्गियाति भगवा]
रुप्पन्ति रूपेसु जना पमत्ता।
तस्मा तुवं पिङ्गिय अप्पमत्तो, जहस्सु रूपं अपुनब्भवाय’’॥
१४७.
‘‘दिसा चतस्सो विदिसा चतस्सो, उद्धं अधो दस दिसा इमायो।
न तुय्हं अदिट्ठं असुतं अमुतं [असुतं अमुतं वा (सी॰), असुतामुतं वा (स्या॰), असुतं’मुतं वा (पी॰)], अथो अविञ्ञातं किञ्चनमत्थि [कञ्चि मत्थि (स्या॰), किञ्चि नत्थि (पी॰), किञ्चिनमत्थि (क॰)] लोके।
आचिक्ख धम्मं यमहं विजञ्ञं, जातिजराय इध विप्पहानं’’॥
१४८.
‘‘तण्हाधिपन्ने मनुजे पेक्खमानो, [पिङ्गियाति भगवा]
सन्तापजाते जरसा परेते।
तस्मा तुवं पिङ्गिय अप्पमत्तो, जहस्सु तण्हं अपुनब्भवाया’’ति॥
पिङ्गियमाणवपुच्छा सोळसमा।
१७. पारायनत्थुतिगाथा
इदमवोच भगवा मगधेसु विहरन्तो पासाणके चेतिये, परिचारकसोळसानं [परिचारकसोळसन्नं (स्या॰ क॰)] ब्राह्मणानं अज्झिट्ठो पुट्ठो पुट्ठो पञ्हं [पञ्हे (सी॰ पी॰)] ब्याकासि। एकमेकस्स चेपि पञ्हस्स अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मं पटिपज्जेय्य, गच्छेय्येव जरामरणस्स पारम्। ‘‘पारङ्गमनीया इमे धम्मा’’ति – तस्मा इमस्स धम्मपरियायस्स पारायनन्तेव [पारायणंत्वेव (सी॰ अट्ठ॰)] अधिवचनम्।
१४९.
अजितो तिस्समेत्तेय्यो, पुण्णको अथ मेत्तगू।
धोतको उपसीवो च, नन्दो च अथ हेमको॥
१५०.
तोदेय्यकप्पा दुभयो, जतुकण्णी च पण्डितो।
भद्रावुधो उदयो च, पोसालो चापि ब्राह्मणो।
मोघराजा च मेधावी, पिङ्गियो च महाइसि॥
१५१.
एते बुद्धं उपागच्छुं, सम्पन्नचरणं इसिम्।
पुच्छन्ता निपुणे पञ्हे, बुद्धसेट्ठं उपागमुं॥
१५२.
तेसं बुद्धो पब्याकासि, पञ्हे पुट्ठो यथातथम्।
पञ्हानं वेय्याकरणेन, तोसेसि ब्राह्मणे मुनि॥
१५३.
ते तोसिता चक्खुमता, बुद्धेनादिच्चबन्धुना।
ब्रह्मचरियमचरिंसु, वरपञ्ञस्स सन्तिके॥
१५४.
एकमेकस्स पञ्हस्स, यथा बुद्धेन देसितम्।
तथा यो पटिपज्जेय्य, गच्छे पारं अपारतो॥
१५५.
अपारा पारं गच्छेय्य, भावेन्तो मग्गमुत्तमम्।
मग्गो सो पारं गमनाय, तस्मा पारायनं इति॥
१८. पारायनानुगीतिगाथा
१५६.
‘‘पारायनमनुगायिस्सं , [इच्चायस्मा पिङ्गियो]
यथाद्दक्खि तथाक्खासि, विमलो भूरिमेधसो।
निक्कामो निब्बनो [निब्बुतो (स्या॰)] नागो, किस्स हेतु मुसा भणे॥
१५७.
‘‘पहीनमलमोहस्स, मानमक्खप्पहायिनो।
हन्दाहं कित्तयिस्सामि, गिरं वण्णूपसञ्हितं॥
१५८.
‘‘तमोनुदो बुद्धो समन्तचक्खु, लोकन्तगू सब्बभवातिवत्तो।
अनासवो सब्बदुक्खप्पहीनो, सच्चव्हयो ब्रह्मे उपासितो मे॥
१५९.
‘‘दिजो यथा कुब्बनकं पहाय, बहुप्फलं काननमावसेय्य।
एवम्पहं अप्पदस्से पहाय, महोदधिं हंसोरिव अज्झपत्तो॥
१६०.
‘‘येमे पुब्बे वियाकंसु, हुरं गोतमसासना।
इच्चासि इति भविस्सति।
सब्बं तं इतिहीतिहं, सब्बं तं तक्कवड्ढनं॥
१६१.
‘‘एको तमनुदासिनो, जुतिमा सो पभङ्करो।
गोतमो भूरिपञ्ञाणो, गोतमो भूरिमेधसो॥
१६२.
‘‘यो मे धम्ममदेसेसि, सन्दिट्ठिकमकालिकम्।
तण्हक्खयमनीतिकं, यस्स नत्थि उपमा क्वचि’’॥
१६३.
‘‘किं नु तम्हा विप्पवससि, मुहुत्तमपि पिङ्गिय।
गोतमा भूरिपञ्ञाणा, गोतमा भूरिमेधसा॥
१६४.
‘‘यो ते धम्ममदेसेसि, सन्दिट्ठिकमकालिकम्।
तण्हक्खयमनीतिकं, यस्स नत्थि उपमा क्वचि’’॥
१६५.
‘‘नाहं तम्हा विप्पवसामि, मुहुत्तमपि ब्राह्मण।
गोतमा भूरिपञ्ञाणा, गोतमा भूरिमेधसा॥
१६६.
‘‘यो मे धम्ममदेसेसि, सन्दिट्ठिकमकालिकम्।
तण्हक्खयमनीतिकं, यस्स नत्थि उपमा क्वचि॥
१६७.
‘‘पस्सामि नं मनसा चक्खुनाव, रत्तिन्दिवं ब्राह्मण अप्पमत्तो।
नमस्समानो विवसेमि रत्तिं, तेनेव मञ्ञामि अविप्पवासं॥
१६८.
‘‘सद्धा च पीति च मनो सति च,
नापेन्तिमे गोतमसासनम्हा।
यं यं दिसं वजति भूरिपञ्ञो, स तेन तेनेव नतोहमस्मि॥
१६९.
‘‘जिण्णस्स मे दुब्बलथामकस्स, तेनेव कायो न पलेति तत्थ।
सङ्कप्पयन्ताय [संकप्पयत्ताय (सी॰)] वजामि निच्चं, मनो हि मे ब्राह्मण तेन युत्तो॥
१७०.
‘‘पङ्के सयानो परिफन्दमानो, दीपा दीपं उपल्लविम्।
अथद्दसासिं सम्बुद्धं, ओघतिण्णमनासवं॥
१७१.
‘‘यथा अहू वक्कलि मुत्तसद्धो, भद्रावुधो आळविगोतमो च।
एवमेव त्वम्पि पमुञ्चस्सु सद्धं, गमिस्ससि त्वं पिङ्गिय मच्चुधेय्यस्स पारं’’ [मच्चुधेय्यपारं (सी॰)]॥
१७२.
‘‘एस भिय्यो पसीदामि, सुत्वान मुनिनो वचो।
विवट्टच्छदो सम्बुद्धो, अखिलो पटिभानवा॥
१७३.
‘‘अधिदेवे अभिञ्ञाय, सब्बं वेदि परोपरम्।
पञ्हानन्तकरो सत्था, कङ्खीनं पटिजानतं॥
१७४.
‘‘असंहीरं असंकुप्पं, यस्स नत्थि उपमा क्वचि।
अद्धा गमिस्सामि न मेत्थ कङ्खा, एवं मं धारेहि अधिमुत्तचित्त’’न्ति [अजितमाणवपुच्छाय पट्ठाय यावपारायनानुगीतिगातापरियोसाना स्या॰ … पोत्थके नत्थि]॥
पारायनानुगीतिगाथा निट्ठिता।