१२. चूळवियूहसुत्तनिद्देसो
अथ चूळवियूहसुत्तनिद्देसं वक्खति –
११३.
सकं सकं दिट्ठिपरिब्बसाना, विग्गय्ह नाना कुसला वदन्ति।
यो एवं जानाति [एवं पजानाति (सी॰)] स वेदि धम्मं, इदं पटिक्कोसमकेवली सो॥
सकं सकं दिट्ठिपरिब्बसानाति। सन्तेके समणब्राह्मणा दिट्ठिगतिका; ते द्वासट्ठिया दिट्ठिगतानं अञ्ञतरञ्ञतरं दिट्ठिगतं गहेत्वा उग्गहेत्वा गण्हित्वा परामसित्वा अभिनिविसित्वा सकाय सकाय दिट्ठिया वसन्ति संवसन्ति आवसन्ति परिवसन्ति। यथा अगारिका घरेसु वसन्ति, सापत्तिका वा आपत्तीसु वसन्ति, सकिलेसा वा किलेसेसु वसन्ति; एवमेव सन्तेके समणब्राह्मणा दिट्ठिगतिका, ते द्वासट्ठिया दिट्ठिगतानं अञ्ञतरञ्ञतरं दिट्ठिगतं गहेत्वा उग्गहेत्वा गण्हित्वा परामसित्वा अभिनिविसित्वा सकाय सकाय दिट्ठिया वसन्ति संवसन्ति आवसन्ति परिवसन्तीति – सकं सकं दिट्ठिपरिब्बसाना।
विग्गय्ह नाना कुसला वदन्तीति। विग्गय्हाति गहेत्वा उग्गहेत्वा गण्हित्वा परामसित्वा अभिनिविसित्वा नाना वदन्ति विविधं वदन्ति अञ्ञोञ्ञं वदन्ति पुथु [पुथुं (सी॰)] वदन्ति, न एकं वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्ति। कुसलाति कुसलवादा पण्डितवादा थिरवादा ञायवादा हेतुवादा लक्खणवादा कारणवादा ठानवादा सकाय लद्धियाति – विग्गय्ह नाना कुसला वदन्ति।
यो एवं जानाति स वेदि धम्मन्ति। यो इमं [इदं (सी॰ क॰)] धम्मं दिट्ठिं पटिपदं मग्गं जानाति सो धम्मं वेदि अञ्ञासि अपस्सि पटिविज्झीति – यो एवं जानाति स वेदि धम्मम्।
इदं पटिक्कोसमकेवली सोति। यो इमं धम्मं दिट्ठिं पटिपदं मग्गं पटिक्कोसति, अकेवली सो असमत्तो सो अपरिपुण्णो सो हीनो निहीनो ओमको लामको छतुक्को परित्तोति – इदं पटिक्कोसमकेवली सो।
तेनाह सो निम्मितो –
‘‘सकं सकं दिट्ठिपरिब्बसाना, विग्गय्ह नाना कुसला वदन्ति।
यो एवं जानाति स वेदि धम्मं, इदं पटिक्कोसमकेवली सो’’ति॥
११४.
एवम्पि विग्गय्ह विवादयन्ति, बालो परो अक्कुसलोति चाहु।
सच्चो नु वादो कतमो इमेसं, सब्बेव हीमे कुसलावदाना॥
एवम्पि विग्गय्ह विवादयन्तीति। एवं गहेत्वा उग्गहेत्वा गण्हित्वा परामसित्वा अभिनिविसित्वा विवादयन्ति, कलहं करोन्ति, भण्डनं करोन्ति, विग्गहं करोन्ति, विवादं करोन्ति, मेधगं करोन्ति – ‘‘न त्वं इमं धम्मविनयं आजानासि…पे॰… निब्बेठेहि वा सचे पहोसी’’ति – एवम्पि विग्गय्ह विवादयन्ति।
बालो परो अक्कुसलोति चाहूति। परो बालो हीनो निहीनो ओमको लामको छतुक्को परित्तो अकुसलो अविद्वा अविज्जागतो अञ्ञाणी अविभावी दुप्पञ्ञोति, एवमाहंसु एवं कथेन्ति एवं भणन्ति एवं दीपयन्ति एवं वोहरन्तीति – बालो परो अक्कुसलोति चाहु।
सच्चो नु वादो कतमो इमेसन्ति। इमेसं समणब्राह्मणानं वादो कतमो सच्चो तच्छो तथो भूतो याथावो अविपरीतोति – सच्चो नु वादो कतमो इमेसम्।
सब्बेव हीमे कुसलावदानाति। सब्बेविमे समणब्राह्मणा कुसलवादा पण्डितवादा थिरवादा ञायवादा हेतुवादा लक्खणवादा कारणवादा ठानवादा सकाय लद्धियाति – सब्बेव हीमे कुसलावदाना।
तेनाह सो निम्मितो –
‘‘एवम्पि विग्गय्ह विवादयन्ति, बालो परो अक्कुसलोति चाहु।
सच्चो नु वादो कतमो इमेसं, सब्बेव हीमे कुसलावदाना’’ति॥
११५.
परस्स चे धम्ममनानुजानं, बालोमको होति निहीनपञ्ञो।
सब्बेव बाला सुनिहीनपञ्ञा, सब्बेविमे दिट्ठिपरिब्बसाना॥
परस्स चे धम्ममनानुजानन्ति। परस्स धम्मं दिट्ठिं पटिपदं मग्गं अनानुजानन्तो अनानुपस्सन्तो अनानुमनन्तो अनानुमञ्ञन्तो अनानुमोदन्तोति – परस्स चे धम्ममनानुजानम्।
बालोमको होति निहीनपञ्ञोति। परो बालो होति हीनो निहीनो ओमको लामको छतुक्को परित्तो, हीनपञ्ञो निहीनपञ्ञो ओमकपञ्ञो लामकपञ्ञो छतुक्कपञ्ञो परित्तपञ्ञोति – बालोमको होति निहीनपञ्ञो।
सब्बेव बाला सुनिहीनपञ्ञाति। सब्बेविमे समणब्राह्मणा बाला हीना निहीना ओमका लामका छतुक्का परित्ता, सब्बेव हीनपञ्ञा निहीनपञ्ञा ओमकपञ्ञा लामकपञ्ञा छतुक्कपञ्ञा परित्तपञ्ञाति – सब्बेव बाला सुनिहीनपञ्ञा।
सब्बेविमे दिट्ठिपरिब्बसानाति। सब्बेविमे समणब्राह्मणा दिट्ठिगतिका; ते द्वासट्ठिया दिट्ठिगतानं अञ्ञतरञ्ञतरं दिट्ठिगतं गहेत्वा उग्गहेत्वा गण्हित्वा परामसित्वा अभिनिविसित्वा सकाय सकाय दिट्ठिया वसन्ति संवसन्ति आवसन्ति परिवसन्ति। यथा अगारिका वा घरेसु वसन्ति, सापत्तिका वा आपत्तीसु वसन्ति, सकिलेसा वा किलेसेसु वसन्ति; एवमेव सब्बेविमे समणब्राह्मणा दिट्ठिगतिका…पे॰… परिवसन्तीति – सब्बेविमे दिट्ठिपरिब्बसाना।
तेनाह भगवा –
‘‘परस्स चे धम्ममनानुजानं, बालोमको होति निहीनपञ्ञो।
सब्बेव बाला सुनिहीनपञ्ञा, सब्बेविमे दिट्ठिपरिब्बसाना’’ति॥
११६.
सन्दिट्ठिया चेव नवीवदाता, [चेवनवेवदाता (सी॰), चे पन विवदाता (स्या॰)] संसुद्धपञ्ञा कुसला मुतीमा।
न तेसं कोचि परिहीनपञ्ञो, दिट्ठी हि तेसम्पि तथा समत्ता॥
सन्दिट्ठिया चेव नवीवदाताति। सकाय दिट्ठिया सकाय खन्तिया सकाय रुचिया सकाय लद्धिया अनवीवदाता अवोदाता अपरियोदाता संकिलिट्ठा संकिलेसिकाति – सन्दिट्ठिया चेव नवीवदाता।
संसुद्धपञ्ञा कुसला मुतीमाति। सुद्धपञ्ञा विसुद्धपञ्ञा परिसुद्धपञ्ञा वोदातपञ्ञा परियोदातपञ्ञा। अथ वा सुद्धदस्सना विसुद्धदस्सना परिसुद्धदस्सना वोदातदस्सना परियोदातदस्सनाति – संसुद्धपञ्ञा। कुसलाति कुसला पण्डिता पञ्ञवन्तो इद्धिमन्तो ञाणिनो विभाविनो मेधाविनोति – संसुद्धपञ्ञा कुसला। मुतीमाति मुतिमा पण्डिता पञ्ञवन्तो इद्धिमन्तो ञाणिनो विभाविनो मेधाविनोति – संसुद्धपञ्ञा कुसला मुतीमा।
तेसं न कोचि परिहीनपञ्ञोति। तेसं समणब्राह्मणानं न कोचि हीनपञ्ञो निहीनपञ्ञो ओमकपञ्ञो लामकपञ्ञो छतुक्कपञ्ञो परित्तपञ्ञो अत्थि। सब्बेव सेट्ठपञ्ञा विसिट्ठपञ्ञा पामोक्खपञ्ञा उत्तमपञ्ञा पवरपञ्ञाति – तेसं न कोचि परिहीनपञ्ञो।
दिट्ठी हि तेसम्पि तथा समत्ताति। तेसं समणब्राह्मणानं दिट्ठि तथा समत्ता समादिन्ना गहिता परामट्ठा अभिनिविट्ठा अज्झोसिता अधिमुत्ताति – दिट्ठी हि तेसम्पि तथा समत्ता।
तेनाह भगवा –
‘‘सन्दिट्ठिया चेव नवीवदाता, संसुद्धपञ्ञा कुसला मुतीमा।
तेसं न कोचि परिहीनपञ्ञो, दिट्ठी हि तेसम्पि तथा समत्ता’’ति॥
११७.
न वाहमेतं तथियन्ति [तथिवन्ति (स्या॰)] ब्रूमि, यमाहु बाला मिथु अञ्ञमञ्ञम्।
सकं सकं दिट्ठिमकंसु सच्चं, तस्मा हि बालोति परं दहन्ति॥
न वाहमेतं तथियन्ति ब्रूमीति। नाति पटिक्खेपो। एतन्ति ‘‘द्वासट्ठिदिट्ठिगतानि नाहं एतं तच्छं तथं भूतं याथावं अविपरीत’’न्ति ब्रूमि आचिक्खामि देसेमि पञ्ञपेमि पट्ठपेमि विवरामि विभजामि उत्तानीकरोमि पकासेमीति – न वाहमेतं तथियन्ति ब्रूमि।
यमाहु बाला मिथु अञ्ञमञ्ञन्ति। मिथूति द्वे जना, द्वे कलहकारका, द्वे भण्डनकारका, द्वे भस्सकारका, द्वे विवादकारका, द्वे अधिकरणकारका, द्वे वादिनो, द्वे सल्लपका; ते अञ्ञमञ्ञं बालो [बालतो (सी॰ क॰) एवमञ्ञेसु छप्पदेसुपि तोपच्चयन्तवसेन] हीनो निहीनो ओमको लामको छतुक्को परित्तोति, एवमाहंसु एवं कथेन्ति एवं भणन्ति एवं दीपयन्ति एवं वोहरन्तीति – यमाहु बाला मिथु अञ्ञमञ्ञम्।
सकं सकं दिट्ठिमकंसु सच्चन्ति। ‘‘सस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’’न्ति – सकं सकं दिट्ठिमकंसु सच्चम्। ‘‘असस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’’न्ति…पे॰… ‘‘नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ’’न्ति – सकं सकं दिट्ठिमकंसु सच्चम्।
तस्मा हि बालोति परं दहन्तीति। तस्माति तस्मा तंकारणा तंहेतु तप्पच्चया तंनिदाना परं बालो हीनो निहीनो ओमको लामको छतुक्को परित्तोति दहन्ति पस्सन्ति दक्खन्ति ओलोकेन्ति निज्झायन्ति उपपरिक्खन्तीति – तस्मा हि बालोति परं दहन्ति।
तेनाह भगवा –
‘‘न वाहमेतं तथियन्ति ब्रूमि, यमाहु बाला मिथु अञ्ञमञ्ञम्।
सकं सकं दिट्ठिमकंसु सच्चं, तस्मा हि बालोति परं दहन्ती’’ति॥
११८.
यमाहु सच्चं तथियन्ति एके, तमाहु अञ्ञेपि [अञ्ञे (सी॰ क॰)] तुच्छं मुसाति।
एवम्पि विग्गय्ह विवादयन्ति, कस्मा न एकं समणा वदन्ति॥
यमाहु सच्चं तथियन्ति एकेति। यं धम्मं दिट्ठिं पटिपदं मग्गं एके समणब्राह्मणा ‘‘इदं सच्चं तच्छं तथं भूतं याथावं अविपरीत’’न्ति, एवमाहंसु एवं कथेन्ति एवं भणन्ति एवं दीपयन्ति एवं वोहरन्तीति – यमाहु सच्चं तथियन्ति एके।
तमाहु अञ्ञेपि तुच्छं मुसातीति। तमेव धम्मं दिट्ठिं पटिपदं मग्गं एके समणब्राह्मणा ‘‘तुच्छं एतं, मुसा एतं, अभूतं एतं, अलिकं एतं, अयाथावं एत’’न्ति, एवमाहंसु एवं कथेन्ति एवं भणन्ति एवं दीपयन्ति एवं वोहरन्तीति – तमाहु अञ्ञेपि तुच्छं मुसाति।
एवम्पि विग्गय्ह विवादयन्तीति। एवं गहेत्वा उग्गहेत्वा गण्हित्वा परामसित्वा अभिनिविसित्वा विवादयन्ति, कलहं करोन्ति, भण्डनं करोन्ति, विग्गहं करोन्ति, विवादं करोन्ति , मेधगं करोन्ति – ‘‘न त्वं इमं धम्मविनयं आजानासि…पे॰… निब्बेठेहि वा सचे पहोसी’’ति – एवम्पि विग्गय्ह विवादयन्ति।
कस्मा न एकं समणा वदन्तीति। कस्माति कस्मा किंकारणा किंहेतु किंपच्चया किंनिदाना किंसमुदया किंजातिका किंपभवा न एकं वदन्ति नाना वदन्ति विविधं वदन्ति अञ्ञोञ्ञं [अञ्ञोञ्ञे (क॰)] वदन्ति पुथु वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्तीति – कस्मा न एकं समणा वदन्ति।
तेनाह सो निम्मितो –
‘‘यमाहु सच्चं तथियन्ति एके, तमाहु अञ्ञेपि तुच्छं मुसाति।
एवम्पि विग्गय्ह विवादयन्ति, कस्मा न एकं समणा वदन्ती’’ति॥
११९.
एकञ्हि सच्चं न दुतीयमत्थि, यस्मिं पजा नो विवदे पजानम्।
नाना ते सच्चानि सयं थुनन्ति, तस्मा न एकं समणा वदन्ति॥
एकञ्हि सच्चं न दुतीयमत्थीति। एकं सच्चं वुच्चति दुक्खनिरोधो निब्बानम्। यो सो सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बानम्। अथ वा एकं सच्चं वुच्चति – मग्गसच्चं, निय्यानसच्चं, दुक्खनिरोधगामिनी पटिपदा, अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधीति – एकञ्हि सच्चं न दुतीयमत्थि।
यस्मिं पजा नो विवदे पजानन्ति। यस्मिन्ति यस्मिं सच्चे। पजाति सत्ताधिवचनम्। पजानन्ति [पजानं (सी॰ क॰), पजा (स्या॰)] यं सच्चं पजानन्ता आजानन्ता विजानन्ता पटिविजानन्ता पटिविज्झन्ता न कलहं करेय्युं, न भण्डनं करेय्युं, न विग्गहं करेय्युं, न विवादं करेय्युं, न मेधगं करेय्युं, कलहं भण्डनं विग्गहं विवादं मेधगं पजहेय्युं, विनोदेय्युं, ब्यन्तिं करेय्युं [ब्यन्तीकरेय्युं (सी॰ स्या॰)], अनभावं गमेय्युन्ति – यस्मिं पजा नो विवदे पजानम्।
नाना ते सच्चानि सयं थुनन्तीति। नाना ते सच्चानि सयं थुनन्ति वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्ति। ‘‘सस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’’न्ति सयं थुनन्ति वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्ति। ‘‘असस्सतो लोको…पे॰… नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ’’न्ति सयं थुनन्ति वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्तीति – नाना ते सच्चानि सयं थुनन्ति।
तस्मा न एकं समणा वदन्तीति। तस्माति तस्मा तंकारणा तंहेतु तप्पच्चया तंनिदाना न एकं वदन्ति नाना वदन्ति विविधं वदन्ति अञ्ञोञ्ञं वदन्ति पुथु वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्तीति – तस्मा न एकं समणा वदन्ति।
तेनाह भगवा –
‘‘एकञ्हि सच्चं न दुतीयमत्थि, यस्मिं पजा नो विवदे पजानम्।
नाना ते सच्चानि सयं थुनन्ति, तस्मा न एकं समणा वदन्ती’’ति॥
१२०.
कस्मा नु सच्चानि वदन्ति नाना, पवादियासे कुसलावदाना।
सच्चानि सुतानि बहूनि नाना, उदाहु ते तक्कमनुस्सरन्ति॥
कस्मा नु सच्चानि वदन्ति नानाति। कस्माति कस्मा किंकारणा किंहेतु किंपच्चया किंनिदाना सच्चानि नाना [नानानि (क॰)] वदन्ति, विविधानि वदन्ति, अञ्ञोञ्ञानि वदन्ति, पुथूनि वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्तीति – कस्मा नु सच्चानि वदन्ति नाना।
पवादियासे कुसलावदानाति। पवादियासेति विप्पवदन्तीतिपि पवादियासे। अथ वा सकं सकं दिट्ठिगतं पवदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्ति। ‘‘सस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’’न्ति पवदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्ति। ‘‘असस्सतो लोको…पे॰… नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ’’न्ति पवदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्ति। कुसलावदानाति कुसलवादा पण्डितवादा थिरवादा ञायवादा हेतुवादा लक्खणवादा कारणवादा ठानवादा सकाय लद्धियाति – पवादियासे कुसलावदाना।
सच्चानि सुतानि बहूनि नानाति सच्चानि सुतानि बहुकानि नानानि विविधानि अञ्ञोञ्ञानि पुथूनीति – सच्चानि सुतानि बहूनि नाना।
उदाहु ते तक्कमनुस्सरन्तीति उदाहु तक्केन सङ्कप्पेन यायन्ति नीयन्ति वुय्हन्ति संहरीयन्तीति । एवम्पि उदाहु ते तक्कमनुस्सरन्ति। अथ वा तक्कपरियाहतं वीमंसानुचरितं सयं पटिभानं वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्तीति। एवम्पि उदाहु ते तक्कमनुस्सरन्ति।
तेनाह सो निम्मितो –
‘‘कस्मा नु सच्चानि वदन्ति नाना, पवादियासे कुसलावदाना।
सच्चानि सुतानि बहूनि नाना, उदाहु ते तक्कमनुस्सरन्ती’’ति॥
१२१.
न हेव सच्चानि बहूनि नाना, अञ्ञत्र सञ्ञाय निच्चानि लोके।
तक्कञ्च दिट्ठीसु पकप्पयित्वा, सच्चं मुसाति द्वयधम्ममाहु॥
न हेव सच्चानि बहूनि नानाति न हेव सच्चानि बहुकानि नानानि विविधानि अञ्ञोञ्ञानि पुथूनीति – न हेव सच्चानि बहूनि नाना।
अञ्ञत्र सञ्ञाय निच्चानि लोकेति अञ्ञत्र सञ्ञाय निच्चग्गाहा एकञ्ञेव सच्चं लोके कथीयति भणीयति दीपीयति वोहरीयति – दुक्खनिरोधो निब्बानम्। यो सो सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बानम्। अथ वा एकं सच्चं वुच्चति मग्गसच्चं, निय्यानसच्चं, दुक्खनिरोधगामिनी पटिपदा, अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि …पे॰… सम्मासमाधीति – अञ्ञत्र सञ्ञाय निच्चानि लोके।
तक्कञ्च दिट्ठीसु पकप्पयित्वा, सच्चं मुसाति द्वयधम्ममाहूति। तक्कं वितक्कं सङ्कप्पं तक्कयित्वा वितक्कयित्वा सङ्कप्पयित्वा दिट्ठिगतानि जनेन्ति सञ्जनेन्ति निब्बत्तेन्ति अभिनिब्बत्तेन्ति। दिट्ठिगतानि जनेत्वा सञ्जनेत्वा निब्बत्तेत्वा अभिनिब्बत्तेत्वा ‘‘मय्हं सच्चं तुय्हं मुसा’’ति, एवमाहंसु एवं कथेन्ति एवं भणन्ति एवं दीपयन्ति एवं वोहरन्तीति – तक्कञ्च दिट्ठीसु पकप्पयित्वा सच्चं मुसाति द्वयधम्ममाहु।
तेनाह भगवा –
‘‘न हेव सच्चानि बहूनि नाना, अञ्ञत्र सञ्ञाय निच्चानि लोके।
तक्कञ्च दिट्ठीसु पकप्पयित्वा, सच्चं मुसाति द्वयधम्ममाहू’’ति॥
१२२.
दिट्ठे सुते सीलवते मुते वा, एते च [एतेसु (सी॰)] निस्साय विमानदस्सी।
विनिच्छये ठत्वा पहस्समानो, बालो परो अक्कुसलोति चाह॥
दिट्ठे सुते सीलवते मुते वा, एते च निस्साय विमानदस्सीति। दिट्ठं वा दिट्ठसुद्धिं वा, सुतं वा सुतसुद्धिं वा, सीलं वा सीलसुद्धिं वा, वतं वा वतसुद्धिं वा, मुतं वा मुतसुद्धिं वा निस्साय उपनिस्साय गण्हित्वा परामसित्वा अभिनिविसित्वाति – दिट्ठे सुते सीलवते मुते वा। एते च निस्साय विमानदस्सीति। न सम्मानेतीतिपि विमानदस्सी। अथ वा दोमनस्सं जनेतीतिपि विमानदस्सीति – दिट्ठे सुते सीलवते मुते वा एते च निस्साय विमानदस्सी।
विनिच्छये ठत्वा पहस्समानोति। विनिच्छया वुच्चन्ति द्वासट्ठि दिट्ठिगतानि। दिट्ठिविनिच्छये विनिच्छयदिट्ठिया ठत्वा पतिट्ठहित्वा गण्हित्वा परामसित्वा अभिनिविसित्वाति – विनिच्छये ठत्वा। पहस्समानोति तुट्ठो होति हट्ठो पहट्ठो अत्तमनो परिपुण्णसङ्कप्पो। अथ वा दन्तविदंसकं पहस्समानोति – विनिच्छये ठत्वा पहस्समानो।
बालो परो अक्कुसलोति चाहाति। परो बालो हीनो निहीनो ओमको लामको छतुक्को परित्तो अकुसलो अविद्वा अविज्जागतो अञ्ञाणी अविभावी अमेधावी दुप्पञ्ञोति, एवमाह एवं कथेति एवं भणति एवं दीपयति एवं वोहरतीति – बालो परो अक्कुसलोति चाह।
तेनाह भगवा –
‘‘दिट्ठे सुते सीलवते मुते वा, एते च निस्साय विमानदस्सी।
विनिच्छये ठत्वा पहस्समानो, बालो परो अक्कुसलोति चाहा’’ति॥
१२३.
येनेव बालोति परं दहाति, तेनातुमानं कुसलोति चाह।
सयमत्तना सो कुसलावदानो, अञ्ञं विमानेति तदेव पाव॥
येनेव बालोति परं दहातीति। येनेव हेतुना येन पच्चयेन येन कारणेन येन पभवेन परं बालतो हीनतो निहीनतो ओमकतो लामकतो छतुक्कतो परित्ततो दहति पस्सति दक्खति ओलोकेति निज्झायति उपपरिक्खतीति – येनेव बालोति परं दहाति।
तेनातुमानं कुसलोति चाहाति। आतुमानो वुच्चति अत्ता। सोपि तेनेव हेतुना तेन पच्चयेन तेन कारणेन तेन पभवेन अत्तानं अहमस्मि कुसलो पण्डितो पञ्ञवा बुद्धिमा ञाणी विभावी मेधावीति – तेनातुमानं कुसलोति चाह।
सयमत्तना सो कुसलावदानोति। सयमेव अत्तानं कुसलवादो पण्डितवादो थिरवादो ञायवादो हेतुवादो लक्खणवादो कारणवादो ठानवादो सकाय लद्धियाति – सयमत्तना सो कुसलावदानो।
अञ्ञं विमानेति तदेव पावाति। न सम्मानेतीतिपि अञ्ञं विमानेति। अथ वा दोमनस्सं जनेतीतिपि अञ्ञं विमानेति। तदेव पावाति तदेव तं दिट्ठिगतं पावदति ‘‘इतिपायं पुग्गलो मिच्छादिट्ठिको विपरीतदस्सनो’’ति – अञ्ञं विमानेति तदेव पावद।
तेनाह भगवा –
‘‘येनेव बालोति परं दहाति, तेनातुमानं कुसलोति चाह।
सयमत्तना सो कुसलावदानो, अञ्ञं विमानेति तदेव पावा’’ति॥
१२४.
अतिसारदिट्ठिया सो समत्तो, मानेन मत्तो परिपुण्णमानी।
सयमेव सामं मनसाभिसित्तो, दिट्ठी हि सा तस्स तथा समत्ता॥
अतिसारदिट्ठिया सो समत्तोति। अतिसारदिट्ठियो वुच्चन्ति द्वासट्ठि दिट्ठिगतानि। किंकारणा अतिसारदिट्ठियो वुच्चन्ति द्वासट्ठि दिट्ठिगतानि? सब्बा ता दिट्ठियो कारणातिक्कन्ता लक्खणातिक्कन्ता ठानातिक्कन्ता, तंकारणा अतिसारदिट्ठियो वुच्चन्ति द्वासट्ठि दिट्ठिगतानि। सब्बापि दिट्ठियो अतिसारदिट्ठियो [सब्बेपि तित्थिया अतिसारदिट्ठिया (स्या॰)]। किंकारणा सब्बापि दिट्ठियो वुच्चन्ति अतिसारदिट्ठियो? ते [ता (क॰)] अञ्ञमञ्ञं अतिक्कमित्वा समतिक्कमित्वा वीतिवत्तित्वा दिट्ठिगतानि जनेन्ति सञ्जनेन्ति निब्बत्तेन्ति अभिनिब्बत्तेन्ति, तंकारणा सब्बापि दिट्ठियो वुच्चन्ति अतिसारदिट्ठियो। अतिसारदिट्ठिया सो समत्तोति। अतिसारदिट्ठिया समत्तो परिपुण्णो अनोमोति – अतिसारदिट्ठिया सो समत्तो।
मानेन मत्तो परिपुण्णमानीति। सकाय दिट्ठिया दिट्ठिमानेन मत्तो पमत्तो उम्मत्तो अतिमत्तोति – मानेन मत्तो। परिपुण्णमानीति परिपुण्णमानी समत्तमानी अनोममानीति – मानेन मत्तो परिपुण्णमानी।
सयमेव सामं मनसाभिसित्तोति। सयमेव अत्तानं चित्तेन अभिसिञ्चति ‘‘अहमस्मि कुसलो पण्डितो पञ्ञवा बुद्धिमा ञाणी विभावी मेधावी’’ति – सयमेव सामं मनसाभिसित्तो।
दिट्ठी हि सा तस्स तथा समत्ताति। तस्स सा दिट्ठि तथा समत्ता समादिन्ना गहिता परामट्ठा अभिनिविट्ठा अज्झोसिता अधिमुत्ताति – दिट्ठी हि सा तस्स तथा समत्ता।
तेनाह भगवा –
‘‘अतिसारदिट्ठिया सो समत्तो, मानेन मत्तो परिपुण्णमानी।
सयमेव सामं मनसाभिसित्तो, दिट्ठी हि सा तस्स तथा समत्ता’’ति॥
१२५.
परस्स चे हि वचसा निहीनो, तुमो सहा होति निहीनपञ्ञो।
अथ चे सयं वेदगू होति धीरो, न कोचि बालो समणेसु अत्थि॥
परस्स चे हि वचसा निहीनोति परस्स चे वाचाय वचनेन निन्दितकारणा गरहितकारणा उपवदितकारणा परो बालो होति हीनो निहीनो ओमको लामको छतुक्को परित्तोति – परस्स चे हि वचसा निहीनो। तुमो सहा होति निहीनपञ्ञोति। सोपि तेनेव सहा होति हीनपञ्ञो निहीनपञ्ञो ओमकपञ्ञो लामकपञ्ञो छतुक्कपञ्ञो परित्तपञ्ञोति – तुमो सहा होति निहीनपञ्ञो।
अथ चे सयं वेदगू होति धीरोति अथ चे सयं वेदगू होति धीरो पण्डितो पञ्ञवा बुद्धिमा ञाणी विभावी मेधावीति – अथ चे सयं वेदगू होति धीरो।
न कोचि बालो समणेसु अत्थीति। समणेसु न कोचि बालो हीनो निहीनो ओमको लामको छतुक्को परित्तो अत्थि, सब्बेव सेट्ठपञ्ञा [अग्गपञ्ञा सेट्ठपञ्ञा (स्या॰)] विसिट्ठपञ्ञा पामोक्खपञ्ञा उत्तमपञ्ञा पवरपञ्ञाति – न कोचि बालो समणेसु अत्थि।
तेनाह भगवा –
‘‘परस्स चे हि वचसा निहीनो, तुमो सहा होति निहीनपञ्ञो।
अथ चे सयं वेदगू होति धीरो, न कोचि बालो समणेसु अत्थी’’ति॥
१२६.
अञ्ञं इतो याभिवदन्ति धम्मं, अपरद्धा सुद्धिमकेवली ते।
एवम्पि तित्थ्या पुथुसो वदन्ति, सन्दिट्ठिरागेन हि तेभिरत्ता॥
अञ्ञं इतो याभिवदन्ति धम्मं, अपरद्धा सुद्धिमकेवली तेति। इतो अञ्ञं धम्मं दिट्ठिं पटिपदं मग्गं ये अभिवदन्ति, ते सुद्धिमग्गं विसुद्धिमग्गं परिसुद्धिमग्गं वोदातमग्गं परियोदातमग्गं विरद्धा अपरद्धा खलिता गलिता अञ्ञाय अपरद्धा अकेवली ते, असमत्ता ते, अपरिपुण्णा ते, हीना निहीना ओमका लामका छतुक्का परित्ताति – अञ्ञं इतो याभिवदन्ति धम्मं, अपरद्धा सुद्धिमकेवली ते।
एवम्पि तित्थ्या पुथुसो वदन्तीति। तित्थं वुच्चति दिट्ठिगतम्। तित्थिया वुच्चन्ति दिट्ठिगतिका। पुथुदिट्ठिया पुथुदिट्ठिगतानि वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्तीति – एवम्पि तित्थ्या पुथुसो वदन्ति।
सन्दिट्ठिरागेन हि तेभिरत्ताति। सकाय दिट्ठिया दिट्ठिरागेन रत्ता अभिरत्ताति – सन्दिट्ठिरागेन हि तेभिरत्ता।
तेनाह भगवा –
‘‘अञ्ञं इतो याभिवदन्ति धम्मं, अपरद्धा सुद्धिमकेवली ते।
एवम्पि तित्थ्या पुथुसो वदन्ति, सन्दिट्ठिरागेन हि तेभिरत्ता’’ति॥
१२७.
इधेव सुद्धिं इति वादयन्ति, नाञ्ञेसु धम्मेसु विसुद्धिमाहु।
एवम्पि तित्थ्या पुथुसो निविट्ठा, सकायने तत्थ दळ्हं वदाना॥
इधेव सुद्धिं इति वादयन्तीति। इध सुद्धिं विसुद्धिं परिसुद्धिं, मुत्तिं विमुत्तिं परिमुत्तिं वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्ति। ‘‘सस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’’न्ति इध सुद्धिं विसुद्धिं परिसुद्धिं, मुत्तिं विमुत्तिं परिमुत्तिं वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्ति। ‘‘असस्सतो लोको…पे॰… नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ’’न्ति इध सुद्धिं विसुद्धिं परिसुद्धिं मुत्तिं विमुत्तिं परिमुत्तिं वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्तीति – इधेव सुद्धिं इति वादयन्ति।
नाञ्ञेसु धम्मेसु विसुद्धिमाहूति। अत्तनो सत्थारं धम्मक्खानं गणं दिट्ठिं पटिपदं मग्गं ठपेत्वा सब्बे परवादे खिपन्ति उक्खिपन्ति परिक्खिपन्ति। ‘‘सो सत्था न सब्बञ्ञू, धम्मो न स्वाक्खातो, गणो न सुप्पटिपन्नो, दिट्ठि न भद्दिका, पटिपदा न सुपञ्ञत्ता, मग्गो न निय्यानिको, नत्थेत्थ सुद्धि वा विसुद्धि वा परिसुद्धि वा, मुत्ति वा विमुत्ति वा परिमुत्ति वा, नत्थेत्थ सुज्झन्ति वा विसुज्झन्ति वा परिसुज्झन्ति वा, मुच्चन्ति वा विमुच्चन्ति वा परिमुच्चन्ति वा हीना निहीना ओमका लामका छतुक्का परित्ता’’ति, एवमाहंसु एवं कथेन्ति एवं भणन्ति एवं दीपयन्ति एवं वोहरन्तीति – नाञ्ञेसु धम्मेसु विसुद्धिमाहु।
एवम्पि तित्थ्या पुथुसो निविट्ठाति। तित्थं वुच्चति दिट्ठिगतम्। तित्थिया वुच्चन्ति दिट्ठिगतिका। पुथुदिट्ठिया [पुथुतित्थिया (सी॰ क॰) पुरिमगाथाय पाठभेदो नत्थि] पुथुदिट्ठिगतेसु निविट्ठा पतिट्ठिता अल्लीना उपगता अज्झोसिता अधिमुत्ताति – एवम्पि तित्थ्या पुथुसो निविट्ठा।
सकायने तत्थ दळ्हं वदानाति। धम्मो सकायनं, दिट्ठि सकायनं, पटिपदा सकायनं, मग्गो सकायनं, सकायने दळ्हवादा थिरवादा बलिकवादा अवट्ठितवादाति – सकायने तत्थ दळ्हं वदाना।
तेनाह भगवा –
‘‘इधेव सुद्धिं इति वादयन्ति, नाञ्ञेसु धम्मेसु विसुद्धिमाहु।
एवम्पि तित्थ्या पुथुसो निविट्ठा, सकायने तत्थ दळ्हं वदाना’’ति॥
१२८.
सकायने वापि दळ्हं वदानो, कमेत्थ [कं तत्थ (सी॰ क॰)] बालोति परं दहेय्य।
सयंव [सयमेव (स्या॰)] सो मेधगमावहेय्य, परं वदं बालमसुद्धिधम्मं॥
सकायने वापि दळ्हं वदानोति। धम्मो सकायनं, दिट्ठि सकायनं, पटिपदा सकायनं, मग्गो सकायनं, सकायने दळ्हवादो थिरवादो बलिकवादो अवट्ठितवादोति – सकायने वापि दळ्हं वदानो।
कमेत्थ बालोति परं दहेय्याति। एत्थाति सकाय दिट्ठिया सकाय खन्तिया सकाय रुचिया सकाय लद्धिया परं बालतो हीनतो निहीनतो ओमकतो लामकतो छतुक्कतो परित्ततो कं दहेय्य कं पस्सेय्य कं दक्खेय्य कं ओलोकेय्य कं निज्झायेय्य कं उपपरिक्खेय्याति – कमेत्थ बालोति परं दहेय्य।
सयंव सो मेधगमावहेय्य, परं वदं बालमसुद्धिधम्मन्ति। परो बालो हीनो निहीनो ओमको लामको छतुक्को परित्तो असुद्धिधम्मो अविसुद्धिधम्मो अपरिसुद्धिधम्मो अवोदातधम्मोति – एवं वदन्तो एवं कथेन्तो एवं भणन्तो एवं दीपयन्तो एवं वोहरन्तो सयमेव कलहं भण्डनं विग्गहं विवादं मेधगं आवहेय्य समावहेय्य आहरेय्य समाहरेय्य आकड्ढेय्य समाकड्ढेय्य गण्हेय्य परामसेय्य अभिनिविसेय्याति – सयंव सो मेधगमावहेय्य परं वदं बालमसुद्धिधम्मम्।
तेनाह भगवा –
‘‘सकायने वापि दळ्हं वदानो, कमेत्थ बालोति परं दहेय्य।
सयंव सो मेधगमावहेय्य, परं वदं बालमसुद्धिधम्म’’न्ति॥
१२९.
विनिच्छये ठत्वा सयं पमाय, उद्धंस [उद्धं सो (स्या॰)] लोकस्मिं विवादमेति।
हित्वान सब्बानि विनिच्छयानि, न मेधगं कुब्बति जन्तु लोके॥
विनिच्छये ठत्वा सयं पमायाति। विनिच्छया वुच्चन्ति द्वासट्ठि दिट्ठिगतानि। विनिच्छयदिट्ठिया ठत्वा पतिट्ठहित्वा गण्हित्वा परामसित्वा अभिनिविसित्वा विनिच्छये ठत्वा। सयं पमायाति सयं पमाय पमिनित्वा। ‘‘अयं सत्था सब्बञ्ञू’’ति सयं पमाय पमिनित्वा, ‘‘अयं धम्मो स्वाक्खातो… अयं गणो सुप्पटिपन्नो… अयं दिट्ठि भद्दिका… अयं पटिपदा सुपञ्ञत्ता… अयं मग्गो निय्यानिको’’ति सयं पमाय पमिनित्वाति – विनिच्छये ठत्वा सयं पमाय।
उद्धंस लोकस्मिं विवादमेतीति। उद्धंसो वुच्चति अनागतम्। अत्तनो वादं उद्धं ठपेत्वा सयमेव कलहं भण्डनं विग्गहं विवादं मेधगं एति उपेति उपगच्छति गण्हाति परामसति अभिनिविसतीति। एवम्पि उद्धंस लोकस्मिं विवादमेति। अथ वा अञ्ञेन उद्धं वादेन सद्धिं कलहं करोति भण्डनं करोति विग्गहं करोति विवादं करोति मेधगं करोति – ‘‘न त्वं इमं धम्मविनयं आजानासि…पे॰… निब्बेठेहि वा सचे पहोसी’’ति। एवम्पि उद्धंस लोकस्मिं विवादमेति।
हित्वान सब्बानि विनिच्छयानीति। विनिच्छया वुच्चन्ति द्वासट्ठि दिट्ठिगतानि। दिट्ठिविनिच्छया सब्बे विनिच्छये [सब्बा विनिच्छितदिट्ठियो (स्या॰), सब्बा विनिच्छयदिट्ठियो (क॰)] हित्वा चजित्वा परिच्चजित्वा जहित्वा पजहित्वा विनोदेत्वा ब्यन्तिं करित्वा अनभावं गमेत्वाति – हित्वान सब्बानि विनिच्छयानि।
न मेधगं कुब्बति जन्तु लोकेति। न कलहं करोति, न भण्डनं करोति, न विग्गहं करोति, न विवादं करोति, न मेधगं करोति। वुत्तञ्हेतं भगवता – ‘‘एवं विमुत्तचित्तो खो, अग्गिवेस्सन, भिक्खु न केनचि संवदति, न केनचि विवदति, यञ्च लोके वुत्तं तेन च वोहरति अपरामस’’न्ति। जन्तूति सत्तो नरो मानवो पोसो पुग्गलो जीवो जागु जन्तु इन्दगु मनुजो। लोकेति अपायलोके…पे॰… आयतनलोकेति – न मेधगं कुब्बति जन्तु लोकेति।
तेनाह भगवा –
‘‘विनिच्छये ठत्वा सयं पमाय, उद्धंस लोकस्मिं विवादमेति।
हित्वान सब्बानि विनिच्छयानि, न मेधगं कुब्बति जन्तु लोके’’ति॥
चूळवियूहसुत्तनिद्देसो द्वादसमो।